५ क, ^ $ ७९. (श ॐ तत्सद्रहयणे नमः} ५५८ - * महायुनिश्रीमदयासपरणीतं "== पद्मपुराणम्‌ । ----- --->**=--------~ (नत्र पश्चयक्रियाखण्डापरनापधयसणटिखण्डरूपर्त्नीया भाग ) एतलुस्तकं #° श्री० रावसहिब मण्डङीकेद्युपनामधारिनि विश्वनाथ नारायण इयेते महता परिश्रमेण बहुतराणि पुस्तकानि मेरुथिा पपाठान्तरनिरदशं संशोधितम्‌ । र 129 तच्च महादेव चिमणाजी आपरे इत्यनेन पुण्याख्यपत्तने आनन्दाश्रममुद्रणाये आयसाक्षरुद्यित् प्रकाशितम्‌ । ज्ालिवाहनककाब्दाः १८१६ खिस्ताब्दाः १८९४ जथ पद्मएुराणन्तर्गेताध्यायविषयानुक्रमः। --------------) म तत्र पञ्चमं सृष्टिखण्डम्‌ । ौमह्षणनाम्नो व्यासदिष्यस्योग्रश्रवोभिधानं सृतं प्रति ऋषीणां पुराणकथनाज्ञा, प्रसङ्गतो नैमिषारण्यस्य पुण्यदेशत्वकथनम्‌ , नैमिषेत्याख्याकारणस्य च क- थनम्‌ , नैमिषारण्यं प्रति प्राप्तस्य सूतस्य शौन- ¦ कादीनां च संवादः, सूतं प्रति शौनकस्य पुराण- कथनप्राथना, प्रसङ्गत्ृतोत्यत्तिकथनं तद्धमंकथनं च, प्रसङगान्महामुनेः श्रीव्यासस्योत्पत्तिव्णनं तत्प - शसा च, भगवतो व्यासस्य पुराणकरणे काग्ण- वर्णनं पुराणध्रवणप्ररंसा च, पद्मपुराणप्ररंसा, पद्मपुराणोक्ताविषयाणां परिगणनम्‌ षटिखण्डोक्तविषयाणां परिगणनम्‌ , पुराणविज्ञातुः प्र- शंसा, इतिहासपुराणानां वेदाथनिश्वयोपयोगित्वक- थनम्‌ , ब्रह्मण आज्ञया गङ्गाद्रारं प्राप्तस्य पुलस्त्य स्य भीष्मेण सह संवादः, पृरस््यं प्रति भीष्मस्य सृष्टिकथनग्रश्चः, अहेकागदि्ह्माण्डान्तसकलसृष्टु- त्पत्तिकथनम्‌ । ... „+ +... शिादिमन्वन्तरान्तकालस्य परिमाणकथनम्‌, प्रल्य- कालकथनम्‌, प्रलयकाले जके निमजन्तया प्रथ््या कृतस्य विष्णुस्तोत्रस्य कथनम्‌, वरादरूपिभगव- त्कृतप्रथिन्युद्धारवणैनम्‌, विष्णोः प्राप्तवरस्य प्रजा- पतेः संक्षेपेण नवधासृष्टिकथनम्‌ , देवासुरमनुष्या- दीनां विस्तरेण सृष्टिकथनम्‌, देवानां दिवावल्व- तस्यासुराणां रात्रौ बलवत्वस्य कारणकथनम्‌ , ब्रह्मणो मुसखा्यवयवेभ्यो ब्राह्मणायुत्यत्तिकथनम्‌, ब्राह्मणादीनां स्थानकथनम्‌ , लोकसृषटवथमुत्पादि - तानां भृग्वादिमानसपुत्राणां सृष्टिनिरपेक्षत्वदर्शन- रदरस्य ब्रह्मणः क्रोधाद्द्रोत्पात्तिकथनम्‌ , स्वायं- भृवादुत्पत्तिकथनम्‌ =... + .. परति दुर्वाससः शापक्यनम्‌, समुदरमन्थना- ख्यानम्‌, विष्णुं प्रति मृगुकृतशापदानकथनम्‌, भृगुशप्तस्य विष्णोत्रह्मणा संवादः, ्रह्मकृतं विष्णु स्तोत्रम्‌ , नारदृतं ब्रह्मणः स्तोत्रम्‌, स्तृतितु- षद्रह्मणो नारदस्य वरप्राप्तिः ... „“ „+ हविध्व॑सनाख्यानमू, दक्षत रंकरस्तो- म्‌, स्तोत्रतुषटाच्छकरादृक्षस्य वरप्राप्तिः {नवगन्धर्वोरगरक्षसां विस्तरपूर्वकमू- कथनारम्भः । प्रचेतसदकषातपवैस्ेः संक- । २ ल्पदशेनस्यदानमात्रहेतुत्वकथनम्‌ , प्रचितसदक्षदू. ध्वंजातानां प्रजानां मेथुनहेतृत्वम्‌ , विश्रेदेवाना, मत्पत्तिकथनम्‌ , वसूनामुत्यत्तिकथनम्‌ , खाणामृत्पः त्तिकथनम्‌ , दवादशादिलयोत्पत्तिकथनम्‌ , हिरण्यक. शिपुपरमृतिदैलमुख्योत्पपतिकथनम्‌ , बाणासुरस्य संक्षेपेण चरितम्‌, विनतायां कदयपाद्रुडोत्यत्ि- कथनम्‌, संपातिजटायुषोश्त्पत्तिकथनम्‌ , मुन्य- प्सरःिनरगन्धर्वादीनामुत्पत्तिकथनम्‌ , ... परुदुत्पत्याख्यानारम्भः) मसङ्गादितिकृतज्ये- १ ए्पूर्णिमात्रतकथनम्‌ , दितेः कदयपाद्रभप्रापतिवण- नमू, दिति प्रति कदयपस्य गर्भिणीधरमकथनम्‌ , ्रसुपताया दितेगभंस्य वुकि प्रवेशपु्वकरं वरणेन कृतसप्तधाकरणवणैनं सप्तधाकृतानामपि प्रयकं सप्तथाकरणवर्णनं च, व्रतप्रभावादविनाश्चेकोनप- शरारादितिगभखण्डानामिन्द्रकृतमरदित्यास्याकरण- वर्णनम्‌ , मरुदिलयाख्याया व्युत्पत्तिकथनम्‌ , प्रति सर्गकथनम्‌ , मन्वन्तरकथनम्‌ पृथूपाख्यानारम्भः, प्ृकतस्य एथिव्याः स्वायं भृवादिवत्सकरणमूरवैकाशनादिदोदनस्य वर्णनम्‌ , पृरथु- ग्रशेसा, आदिल्यवंशकथनारम्भः, सावर्णमनोश्प- त्तिवणेनम्‌ , संक्षेपतो विवस्वद्वार्यायाद्छायाया आख्यानम्‌, व्वषटृकृतरषितेजःशातनवर्णनम्‌ , रवि- प्रतिमायां पादाद्यवयवाकरणे कारणवर्णनम्‌ , अ- धरिनीकृमायोत्पत्तिवणनम्‌ , शनेर््रहत्वसंपतिकथनम , इलस्याऽऽख्यानभू) इलस्य शरवणगमननि- मित्तख्रीत्वप्राप्षिवर्णनम्‌, इलाया वुधाश्रमनिवास- वणनम्‌ , इष्वाकृप्रभृतीनामिलस्य खीत्वमो चनयत्नः, बुधादिलायामेलाभिषपुत्रो्त्तिकथनम्‌, इषषवाकु- प्भृतिवंशवणनारम्भः, भगीरथवंशकथनम्‌, दि- लीपवंशकथनम्‌ ... ... . पितृवंशकथनम्‌, प्रसङ्गतोऽप्नौकरणवर्णनम्‌ , पितुप्री- तिकरवस्तुवणेनम्‌, श्राद्रनिषिद्धवस्तुकथनम्‌ , श्रा द्प्ररंसा, प्रसङ्गाच्छरद्रविधेः श्राद्धकाल्स्य च वणनम्‌, विषुवायनप्रभृतिदिनेषु साधारणश्राद्धवि- धानम्‌ , साधारणश्राद्रस्यानुपनीतेन भायांरहितेन च करतन्यतावणेनम्‌ , द्रस्य दानप्राधान्यव्ण- २ पद्मपुराणान्तगेताध्यायानां-- एकोषि्टविधिकथनम्‌, ब्रह्मणादीनामाज्लौचदिनपरि- माणनिर्णयः, स॒तकान्ते शग्यादानविधिः, सपिण्डी विधानम्‌, ठेपभाजिनां पिण्डमाभजिनां च वेण॑नम्‌, सप्तपुरुषाणां सपिण्डत्रकथनम्‌, पुस्तं प्रति भीष्मस्य ब्राह्मणार्पिताननेन पितठप्निप्रशषः, वस्वा- दिरूपाणां पितपितामहादीनामम्तरूपान्नप्राप्िवर्ण- नम्‌, पित्णां देयादिशूपत्वसंपत्तौ तततदधकषयत्वेन श्राद्धदत्तात्नपरिणामवरणनम्‌ , श्राद्त॒प्तपितुभ्यो वियास्वगैमेक्षयुखादिग्राप्तिवरणंनम्‌ , प्रसङ्गतः कौ रिकसुतानां सप्तव्याधा दश्चारण्य इति शरेकम्रसिद्ध समाख्यानम्‌, पितृमाहात्म्यश्रवणपटनपाटनफलम्‌ पृलस्यं प्रति भीष्मस्य श्राद्ध प्रशस्तेदेशकालवर्णनप्रश्ः, नैमिषप्रमृतिकषत्राणां श्राद्ध प्राशस्तयकथनम्‌, गयाकृ- श्राद्धस्य प्राशस्यवणनम्‌, तीरथ श्राद्धकरणमप्रयतन- कथनम्‌, श्राद्धविहितनिपिद्वकालकथनम्‌ , कुदाति- लानां विष्णुदेदोद्धवत्वकथनम्‌, एतदध्यायस्य श्राद्धकाले पटनीयत्वकथनम्‌ मवंशकथनारम्भः, सोमोत्पत्तिकथनम्‌, सोमस्य ब्रह्मलोकगमनम्‌, ओषध्युतत्तिकथनम्‌, भोषधीनां रात्रावधिकरदीक्निकारणव्णनम्‌, सोमस्य सप्तविशनिदक्षकन्यानां भा्यत्विन प्रापिः, सोम- कृतगुरुभार्यागमनकथनम्‌ , देवादिभिः सोमस्य सङ्खामः, सोमाुरभार्यायां तारायां बुधोप्पत्तिकथ- वुधादिलायां पुरूरवस उत्यत्तिकथनम्‌, पुर रसत आख्यानम्‌, एरूग्वसो वंशक्थनारम्भ कातवीर्यस्य संक्षपादाल्यानम्‌, कार्तवीयवंशकथ- नम्‌, कातैवी्यनामस्मरणे फलकथनम्‌, ‰.. < १ प ््‌ कोषटवशकयनारम्भः, प्रसदः स्यमन्तापाख्यानम्‌, प्रसङ्गात्कुन्याख्यानमू) ति पृर्षाद तनोयत्ि- कथनम्‌, माद्रवलयां नकुलसददेवोत्पतिकथनम , वस- देवाद्रलरामकृष्णयोरुत्पत्तिकथनम्‌, संक्षेपतः ङृष्ण- जन्मकथनम्‌, वसुदेवदेवकीनन्दयशोदानां प्राग्न- न्मकथनम, कृष्णवंडकथनम, परमेशस्य द्शधा- वतारग्रहणे कारणवणेनम, देवानामम्रेभ्य उत्कर्ष- वणनम्‌, देवपराजितदैलयजयाय शृक्रकृततपव्या वणनम्‌, देवपराजितदैलयानां कान्यमातरं परनि गमनम्‌, काव्यमातृकृतदेवप्रद्रावणवणैनम्‌, वरिष्ण- कृतकान्यमातृवधव्णनम्‌, विष्णवे भृगुदत्तशापवर्ण- नम्‌, भृगुकृतमातृमं जीवनवणनम्‌, शुक्रतपश्र्या- भङ्गाय दक्र प्रतीन्द्रकृतजयन्तीनामकस्वकन्या- ्ेषणवणनम्‌ , तपशचर्याधिष्टितदुकरावस्थावणनस्‌, . शुक्रस्य शोकराद्ररप्रापतिवर्णनम्‌ , जयन्तीकृत- शृकरवक्षीकरणवणनम्‌, जयन्त्या सदह शक्रस्य १० १ ~ नम्‌, ॥ ॥ वर्शतपयंन्तं रतिवणैनम्‌, बृहस्पतेः कवेषेण दानवान्प्रति गमनम्‌, दानवकृतस्वोपदेशतिरस्का- रणष्टस्य दृक्रस्य दानवान्प्रति शापदानम्‌, रक्रवे- पेणाऽऽगतस्य वृहस्पतेदौनवानां नास्तिकमतोपदे- शवणेनम्‌ । दानवेभ्यो वृहस्पतिकृतना्तिकधर्म दीक्षादानवर्णनम्‌ ध अ पुरुषत्रयादैनोत्पत्यास्यानारम्भः, शिव- कृ तशिरद्छेदरुष्टस्य ब्रह्मणः स्वेदात्पृरुषोत्पत्तिवणै- नम्‌, स्वेदजभीतस्य शंकरस्य विष्णु प्रति गमनम्‌, शंकर याचितविष्णुदत्तदक्षिणभृजस्य शशंकरकृतत्नि- शुलच्छेदनवणेनम्‌, त्रिशृलच्छिननविष्णुभुजोतयम्नर- क्तात्पुरुषोत्पत्तिव्णनम्‌ , स्वेद जरकजयोरयुदध स्वेद- जपराभववर्णनम्‌ , स्वेदजरक्तजयोरेवाप्रेऽ- नुक्मेण सूप्रीवरूपेण वाछिल्पेण चावतार- वणनम्‌, सुप्रीवस्य वालिनश्वाग्रे कणंरूपेणाजनरूपेण च जन्मकथनम्‌, रिवकृतवब्रह्मरिरर्छेदने कारण- वणनम्‌ , ब्रह्मकृतावमानच्रासितदैवकृतरंकरस्तोत्र कथनम्‌, देवेष्टकरणाय रंकरकृतत्रह्मशिरङछेदवण- ब्रह्मद त्याभीतदकरक़ृतत्रह्मस्तोत्रवणेनम्‌ , ब्रह्माज्ञया शेकरकृतविष्णुस्तोत्रवणंनम्‌, शंकरं प्रति विष्णोत्रह्महल्यापातकक्षालनोपायक्रथनम्‌, सश्द्रकृत- सकलर्तीथक्षेत्रगमनम्‌ , पुष्करे सद्रकृतकापालिकत- तकथनम्‌ , ब्रह्मणः सक्राशाच्छंकरस्य वरप्राप्निव- णनम्‌, कपालमोचनतीथत्पित्तिकथनम्‌ , प्रसङ्गाद्रा- राणयीक्षेत्रमाहार्म्यवर्णनम्‌, ब्रद्माज्ञया शंकरस्य वाराणसीं प्रति गमनम्‌ मेरुरिखरस्थकान्तिमतीनामकसभास्थितस्य ब्रह्मणश्ि- न्तावणेनम्‌, ब्रह्मणः प्रधिव्यां प्राक्स्थरस्थवनं प्रति गमनवणनम्‌, ब्रह्मकृतं वृक्षेभ्यो वरप्रदानम्‌ , पुष्करोत्पत्तिकथनमू) एकर ब्माणं परति देवानां गमनस, देवान्प्रति ब्रद्मकृतोपदेरावर्णनम्‌ । पुष्करो- ल्तिकारणक्यनम्‌ ,पुष्करतीर्थवासिनां धरमे- कथनम्‌, त्रिविधकतिवणनम्‌ , स्वधमोनुषटायिनां पुष्करम्रृतानां फलकथनम्‌, पृष्करवासिनां फलक- थनम्‌ , पुष्करे सलिलग्राणल्यागिनां फलकथनम्‌, पुष्कर तीथवासिनां गतिनिरूपणम्‌ , पृष्करस्थाना- माचारवर्णनम्‌ , पृष्करस्थानां चान्दरायणायनुष्ठान- विभिवर्नम्‌ , ब्राह्मणलक्षणव्णनम्‌) भध धमवर्णनम्‌, ... भीष्मस्य पुलस्त्यं प्रति ब्रहमकृतयज्ञवण॑नप्रभ्ः, ब्रह्म - कृतयज्ञाख्यानम्‌, ब्रह्मकृतगोपकन्या पाणिग्रह्व्णनम्‌ =... १३ विषयानुक्रमः 1 ह्यङृतयन्नजाताश्वर्यकथनप्रश्षः, ब्रह्मणो यज्ञप्रदेशे भिक्षार्थं सदरस्याऽऽगमनवणैनम्‌ , सदस्यकरृतनिन्दा- रुष्टेन रुद्रेण स्थापितस्य कपालस्योद्ररणेऽपि पुनः पुनर्मवनरूपाश्वय॑स्य कथनम्‌, ब्रह्मणा सह रद्रसं- वादवणैनम्‌, सदस्यादिकृतस्रोपहासवर्णनम्‌, उप- हासकतृभ्यो ब्राह्मणादिभ्यो रदरकृतशापदानवणेनम्‌ , अनुपहासकारिभ्यो रुदकृतवरदानवर्णनम्‌, गोपक- न्यया सह यज्ञारम्भकारिणं ब्रह्माणं टष्रवाऽतिरष्ट- सावित्रीकृतं ब्रह्मणो निर्भत्संनम्‌, ब्रह्मकृतसावि- श्रीक्षमापनवरणनम्‌, सावित्या ब्रह्माणं प्रति विष्णुप्र- भ्रतिदेवान्प्रति च शापदानवणंनम्‌, विष्णप्राथना- तिरस्कारप्वकं सावित्र्याः पवतं प्रति गमनवर्णनम्‌, विष्णुकृतसाित्रीस्तोत्रम्‌ , सावित्या विष्णु प्रति वरदानवण॑नम्‌, गायत्रीकथितं का्तिकपीणै- मास्यां ब्रह्मणो व्रतम्‌, गाग्रपा ब्रह्माणं प्रति विष्णु- भ्रमृतिदेवान्प्रति च साविव्रीदत्तशापस्थोच्छापदा- नवर्णनम्‌ , रद्रकृतगायत्रीस्तोत्रवणनम्‌, रद्राय गायत्रीकृतवरदानकथनम्‌ (५ 0 प्रणो यज्ञस्य पुनीविस्तीणैतया कथनम्‌, तत्र दान- वानां विष्णुना सह कलहवणैनम्‌ , मुखविरूपर्पीणां पुष्करल्नानान्मुखसुरूपताप्रापतिव्णनम्‌ , प्रसङ्गतः प्राचीसरस्वत्याश्वरितम्‌)कृशग्रक्षतदस्तलावि- शाकरसस्य महृणकाभिषव्राह्णस्याऽऽख्यानम्‌ र मह्रणकाय रुद्रकृतवरदानक्थनम्‌, प्राचीमाहा- त्म्यकथनम्‌) सरस्वलाः प्राचीनत्वे कारणकथ- नम्‌ , देवप्राथनया बरह्मणः सरस्वतीं प्रति वडवा- नेल्स्य समुदरप्रापगे प्रार्थनम्‌ , सरस्वत्याः समुदं भ्रति प्रयाणवणेनम्‌, सरस्वल्या गङ्गायाः संवादः, उत्षङ्भाश्रमे सरस्वत्यागमनम्‌, सरस्वतीकृतवडवा- नकग्रहवणैनम्‌, सरस्वत्यै विष्णुकृतवडव.नल्दा- हाभावरूपरवरदानवणैनम्‌ , अन्तर्धानेन पुष्करं प्रति सरस्वतीगमनवणनम्‌ , सरस्वद्यां दान्नानादिफ- लक्रथनम्‌, पुष्करतीथसमीपवर्मिखद्चरीवने सरस्व- त्यु्षेबणंनम्‌ , सरस्व्या नन्देति नामप्रा्िकार- गमृतप्रभञ्जननृपतराख्यानारम्भः » शग पायै वनं गतस्य प्रभञ्जनस्य बालकाय स्तन्यदात्या हरधा हनननिमित्तशापदानाग्याघ्रतप्रापिवर्णनम्‌ , प्रसङ्गादवध्यम्रगाणां कथनम्‌, राज्ञः प्रार्थनया नदाद्रोना्याप्रत्वमोचनरूपोच्छापप्राप्िः, व्याघ्र पिणः प्रभम्ननस्य नन्दानाम्न्या गवा समागमव- पम्‌ , व्याघ्रस्य नन्दायाश्च संवादः, व्याघ्रस्य भक्षणनिश्वयदङनपूर्वैकं नन्दाया व्याघ्रं परति सस्तन्यदाना्थं॒॑गृहगमनप्राथना, नन्दाया अ- १ कषिकृततीैविभागवणैनम्‌ , नेकङापथे्वत्सस्य॒स्तन्यदानानन्तरं पुनरागम- नप्र्ाययनपूर्वकं गृहागमनम्‌ , विवाहादिषु शपथकररणे दोषाभाववर्भनम्‌ , गृहागताय नन्दायाः पुत्रं प्रति स्वमरणवृत्तान्तकथनम्‌, नन्दायाः पुत्र प्रत्युपदेशः, माठसद्यादिभिरनन्दायाः संवादः, विवा- हादिष्वनृतकरणे दोषाभाववर्णनम्‌, प्रसङ्गतः सलय- प्रशंसा, नन्दायाः स्वपृत्रपालने वनदेवताप्रा्थनप- वकं व्याघ्रं प्रति गमनम्‌, सलयप्रहेसा, नन्दां प्रति व्याघ्रस्य नामक्थनप्रश्नः, नन्दान।मध्रवणमात्रा- ग्यघ्रस्य पृवदेदप्ाप्तिः, नन्दाय प्रभन्ननाय च धर्म- कृतवरदानवर्णनम्‌, सरस्वत्या नन्देत्याल्याप्रात्नि ज्ञापनम्‌, सर्नरीवनाश्रन्दासरस्वत्या अन्यत्र गमन- वणनम्‌, सरस्वत्यां दानादीनां प्रशंसा दानवर्णनम्‌, पुष्करमाहात्म्यवणैनम्‌, पृष्करकृत- स्लानदानादीनां फलकथनम्‌, पृष्करस्थाश्रमाणां वर्णनम्‌, ग्रसङतोऽगस्त्यप्रभावर्णनम्‌, दत्रास्‌- रवधाख्यानम्‌) वृत्राध्रितकल्यभीतदेवानां ब्रह्माणं प्रत्यागमनम्‌, ब्रह्मास्चया दधीचि प्रति देवानां गमनम्‌, देतरेभ्यो दधीचिकृतस्वास्थिदानवर्णनम्‌ , दर्धीच्यस्भां वञ्जविधानवणनम्‌, देवासुराणां सङ्कामि वत्रवधवणनम्‌ , कालकरेयानां समुदरस्थितिव्ैनम्‌ , देवकृतं विष्णुस्तोत्रम्‌ , विष्णवाज्ञया देवानामगस्तयं प्रति गमनम्‌, प्रसद्रतोऽगस्यकृतविन्ध्यनश्नता- ष्यानम्‌ , देवप्राधनया ऽगस्त्यकृतसमुदप्राशानवणनम्‌, देवकृतकलियवधवणनम्‌ , देवान्प्रति ब्रह्मणः समु द्रस्य गङ्गधेन भगीरथकृतमभावरपूरणकथनम्‌, पु पकर धराद्धदानादीनां विधानकथनम्‌ , पुष्करमा- हात्म्यज्ञापक्राख्यायिकारम्भः) अनाव छ्याऽननप्राप्त्यभावेन मरतकुमारप्रेतं पचताम॒षीणां कस्याचद्राज्ञश्च संवादः, प्रस द्रातप्रतिग्रहे दोषकथ- नम्‌, सुवणेगर्मितोदुम्बराणां ददीनेिन तदम्रणे वसिष्ठादीनां मतानि, प्रसद्वाच्छाम्तिप्रशंसा, द्रव्य संचये दोप्रकथनम्‌ , तृष्णादोषकथनम्‌ , संतोषप्रर- सा, कामदोषकथनम्‌ , प्रतिग्रहसमर्थस्य प्रतिग्रहाक- रणे फलकथनम्‌, क्षुधामिभरृतानामवस्थाकथनम्‌ , अन्नप्ररंसा, अन्नदानप्रशंसा, दमप्रशंसाव्णनम्‌ , यमप्ररंसा, शान्तलक्षणकथनम्‌, अक्रोधक्षमयोः प्ररीसा, मध्यमपुष्कर प्रशंसा, आद्य।यिकापठन- फलम्‌ ... दानप्ररतात्रसङ्ात्पुष्पवाहनवपतराख्यान- र विभृतिद्रादश्ीत्रतकथनम्‌, नक्तव्रतरुद्रत- नीलत्रतप्रभृतित्रतषष्िकथनम्‌ , प्रसङ्गात््ानविधि- क 6 अ ऋ्रिभ्यो ब्रह्मकृतवर- ९ १८ १९ २० ४ पग्पुराणान्तर्गताध्यायानां-- धमेमूतिनान्नो रृपतेराख्यानम्‌, पान्याचत- दिदानविधिकथनम्‌, विशोकद्रादरीव्रतकथनम्‌ , गुडधेनुप्रभृतिदशधेनृनां विधानम्‌ , धान्यद्ौलगप्रभ निशेकद्शकदानविभिकथनम्‌ , सौरधर्मकथना- रम्भः, विशोकसप्तमीशकरासप्तमीकमलसप्तमीनां विधिकथनम्‌ , मन्दारसप्तमीत्रतकथनम्‌ , शुभसप्त- जीवतकरथनम्‌ न = अ न पुलस्यं प्रति भीष्मस्य भूर्लोकादिदेवलोकानां पयाये णाऽऽपिपत्यग्राप्ावुपायप्रश्चः, देवानां धमौधरमसं- वन्धाभावकथनम्‌, अभिवाय्वोरिन्द्रिघ्य शाप मित्रावरुणयोवरविण कुम्भाद्रासिष्टागस्त्ययोर्पात्ति- कथनम्‌ , टोचनस्थनिमेषोत्पत्तिकथनायाऽऽख्या यिका, अगस्त्यचारेत सक्षपण)अगस्या- धरमेऽगस््यपजनाद्र्लोकादिदेवलोकानां पययेण प्रािकथनम्‌ , अगस्त्याध्यंदानविधिः, उमामहेश्रर- सवदे नभस्यादिमासेपु गारीत्रतविधानम्‌, रसकल्याणिनीनामनुतीयाव्रतविधिकथनम्‌, पापना- रानीनागनुतीयात्रतकधनम, सारस्वतव्रतवि धिानरूप्रणम्‌ ०5 ००९ ०० ] फष्णर्भाममवादे माघमामे मीमद्रादशीव्रनकथनम्‌, रा- द्रर्यात्य प्राप्तानां कृष्णपरत्नीनां दाल्भ्यन मह सवादः, दाट्भ्यस्य वेर्याः प्रति वेस्याध्रमक्रथनम, वरेदयानां माधवटोक्राप्तिकरानङ्गदानव्रतविभिकथ- शरावणकरष्णद्वितीयायां छयादिवियोगनाशकागन्यशयन- तरतवििः, पमहद्रीर भद्रोत्पत्तिकथनमू कीरः भद्रस्य मद्रलग्रहतप्राप्ि कथनम्‌, ुकरविरोचनसंवा- देऽद्वारकचनुर्थीव्रतविधानम, आदिलयज्ञयनव्रतवि- थानम, रोटि्णीचन्द्रशयनव्रतविधानम, तडागवि- धिकथनम , अश्रन्थादिवृक्षणां स्थापनविधिः, ललि- ताया उत्पतिकथनम, सं भाग्यश्यनव्रतविधि वामनावतारकथाव्रणनम्‌ बामनकृतपदत्रयपरि मितभमियाचनपृवकबाप्कलिवश्चनप्रकारवणनम्‌ ... सर्पान्प्रति ब्रह्मणो जनमेजयादादप्रा्निरूप्ापदानवर्णः नम, नागती्ेत्पित्तिकथनम्‌, नागतीर्थे पनवम्यां क्षरण नागतर्पणविधिः, शिव्वूलाख्याना- रम्भः, शिवायास्तपश्रयाव्णनम्‌, ररुदैतयभीतदे- वप्राथितरिववृतिमु्वादनकदेवीनामुतपत्तिव्ैनम्‌ , दे वासिन्यसदितशिवदूतिकृनरुरूवधव्णनम्‌, शिवदूति मुखोतन्नदेवीभ्यो दरक तमन्यल्नीपुरुषधृतवन्ञपरि धानकारकर्गभिण्येकवधवालप्रभृतीनां भक्ष्यत्वेन दा- नम्‌, शिवदृतिमृखोतन्नदेवीभ्यः शिवदत्याऽपवैभ क्यदानप्राथितरुद्रकृतस्ववृषणरूपापूरव॑भक्ष्यदानवर्णः नम्‌, रिव्दूतिमृखोत्पभदेवीनां लोकेमातृत्ववर्णनम्‌, स्दङृतशिवदृतिस्तोत्रवणंनम्‌, रिवदूतिस्तोत्रपठन- | व म क परेतत्वनाशककर्मकथनम्‌, 1 पृष्करतीथेस्यान्तरिक्षस्थितिवर्णनमु, पृष्करस्य ऋ ९१/। विप्ार्थनया भुमिप्राप्तिवणेनम्‌, पुष्करे स्नानदानादि ष्वत्यन्तप्रशस्तानेकयोगवणेनम्‌, उदुम्बरवनादागत- सरस्वतीकृतपुष्करतीथैपूरणवणैनम, प्राचीसरस्वरल्ां कतव्यरविधिवणनम्‌, सरस्वलयाः प्रारमुखीतरकारणव- णन, सुधावटतीधवर्णनम्‌ =... ,.. | मकेण्डेयोत्प्याख्यानम्‌ अवियोगवापीवणेनम, ¦ अत्रयाज्ञयाऽवियोगवापीं गच्छतो रामस्य मार्कण्डे- । येन समागमवणंनम॒, मारकण्डेयाश्रममुप्तरामस्य द- ¦ शरथादिस्वप्रदशनकथनम्‌ , तदन धराद करत- , व्यमिति ऋष्याज्ञया रामचन्द्रकृतध्राद्धवर्णनम्‌ , ज्ये- एपुष्करमयादापवतयोमध्यवक्िक्षत्रप्रभावाद्रामल- ¦ क्ष्मणगरोः कख्हवणनम्‌ , लक्ष्मणकृतसीताभर्त्वनवर्भ- ` नम्‌, खष्ष्मणकरृतगमव्यागवणनम्‌, अनजगन्येश्वरं प्रति रामचन्द्रस्य गमनम्‌ , रामकरृताजगन्धस्तोत्र- वणनम्‌ , रामायानगन्धकृतवरदानवर्भनम्‌ , राम- स्येन्द्रमागा नदी प्रति गमनं तत्र॒ रामलक्ष्मणयोः संयोगः प्रमरंवादृश्व, रामस्य रेवां प्रति गमनम २३ व्रह्मकरूतयज्नसवलन्धिकथाज्ञषक्थनारम्भः, ब्रह्मकृतयज्ञकाटवणनम्‌, कऋतिक्परिमाणकयनम्‌ , ; नाग्दादीनां ब्रह्मादिक्रतिक्नायकारित्ववणनम्‌ , प्रस- । ्ाद्यत्विनां दक्षिणापरिमाणनिणयकथनम्‌ , ब्रह्मकृ- । तगाग्रत्रीपाणिग्रहणदरधनद्रोष्ेण गतायाः सावि- व्या ब्रद्मा्ञया विष्णुखद्रकृतम्रसादनात्पुनब्रह्माणं प्रत्यागमनम्‌ , ब्रह्मकृेतसकल्देवेभ्यो वरदानवणैनम्‌, । विष्णुकृनत्रह्मस्तोत्रवरणनम्‌ , पुष्करायनेककषेत्रषु चतु- मुखादयनेकनामभि््रद्मणः स्थितिवणंनम्‌, पुष्करमा- हात्म्यकथनं पुष्करकर्ेन्यनिकविधिकथनं च॒... ^ ्मंकयौख्यानारम्भः, तपन्याः षर्मकयौः क्रोधात्कुमारीणामुत्पातिवणेनम्‌, महिषासुरस्य नार- दोपदिष्टरूपातिशयमोहात्षेमंकरीवशीकरणाय पूरव देवैः सह सङ्कामवर्णनम्‌, प्रसङ्गान्मिषारण्रोत्पाति वर्णनम्‌, देवपराजयविधानपुवेकं क्षम॑करीं प्रति महिषस्याऽऽगमनम्‌, ्षेमंकरीकृतमदहिषासुरवधवण नम्‌, महिषवधरसंतुष्टसकलदेवकृतक्षेमकरीस्तोत्रवणे नम्‌, क्षेमेकरीस्तोत्रपटनपूजनफलकयनम्‌, ब्रह्म विष्णुर्द्रशक्तीनामनेकमेदकथनम्‌... .. वैष्णवीचामण्डाहूपविष्णषदशक्तिविहितदैत्यवधवर्णनम्‌ , 4) ९५ ॥ विषयानुक्रमः। महिषवधाख्यानस्य ज्ञानेनाज्ञाननाश इयेवंसूपताल- यैवर्णनम्‌, पञ्चमहापातकनाशकतब्रह्मपूजाकल्पकथनम्‌, नवग्रहत्रतविधानं तत्फलं च, ब्रह्माण्डदानविधानम्‌, त्पसङ्गाच्छरवेतनृपतेराख्यानम्‌, प्रसङद्गाददत्तवस्तु- नोऽप्रासिवणंनम्‌ ५८ -4 तमङृतशूद्रकवषाख्यानम्‌ एदकवधानन्तरं रामस्यागस्त्याश्रमगमनवणनम्‌, अग- स्येन सह रामस्य सवाद्‌, क्षश्रियस्यापि प्रतिग्र- हाथिकारव्णनम्‌, अगस्त्याद्रामकृतामरणप्रतिप्रदइव- णनम्‌ रामायागस्त्यस्याऽऽभरणप्रापिकारणभृतश्रै- ताभिधनुपत्याख्यानव्णंनम्‌ र वेन्ध्यपवतस्थारण्यस्य दण्डकारण्यनामप्रापनिकारण- £ सूताख्यानवणंनम्‌, श्रध टूकाख्यानम्‌ .... ह्न्यकु्जे रामकृतवामनप्रतिष्टापनव्णनम्‌ , प्रसङगत्सी- ताहरणप्रभति सीताप्रत्यागमनपर्यन्तं रामकथा- नकम्‌, ... वरिष्णानाभेः पर्ोत्पच्याख्यानम्‌ ) त प्रम- क्गातकृतादियुगानां परिमाणम्‌, कतादियुगस्थवण- धर्माख्यानम, जगत्सेहारवणनम्‌, माकण्डयं प्रति भगवत्करृतोपदेशवर्णनम्‌, प्रथिव्यादिभृतानां ख्य- कमकथनम्‌, जलक्रीडां कुवंतो भगवतो नाभेरदिर- ष्मयकमलोत्पत्तिकथनम्‌ , पर्रद्रह्मण उत्पत्तिकथनम्‌, दिमाचलादीनामुत्पत्ति कथनम्‌, मधुकरैटभोत्पत्तिकथनम्‌, मधुकैटभनाश- कथनम्‌, कपिल्योगाचाययोरत्पाततिकथनम्‌, दक्षा- दिग्रजापतीनामुत्पत्तिकथनम्‌, प्राजापदयसृषिकथ- ५. नम्‌, तारकामयसङ्कामवणेनम्‌ वरकामयसङ्कामवणैनप्रसङ्गादौ्वानल्येत्पत्तिकथनम्‌, तारकामयसङ्कामवणनग्रसङ्गात्कालनोभेवधकथनम्‌ , तारकामयसङ्कामावसाने ब्रह्मकृतविष्णप्रशंसावणं नम्‌, इनद्रादीन्प्रति विष्णुदत्ततत्तदधिकारक्णेनम्‌ देते्षजङ्गस्योत्पत्तिकथनम्‌, वश्ाङ्ग्रराङ्गयां तारका- सुरोत्पत्तिकथनम्‌, तारकासुरस्य देः सह सङ्खामे वानां पराजयकथनम्‌ तारककृतं कालनेमिना जीवग्राहं गृहीत्वाऽऽनीतानां देवानां मोचनम्‌, इन्द्रस्य च श्वपादचिश्िति खर प।दर्चिषिते च कृत्वा मोचनम्‌, तारकासुरभीतदे- ८ वकृतनरह स्तोत्रवणनम्‌, रारि प्रति ब्रह्मकृतजनि प्यमाणपावेतीशेकरसरतासाक्तेविघ्रकरणाज्ञावणेनम्‌, रात्रिदेवतायै ब्रह्मकृतवरदानवणेनम्‌, हिपरगिरि भायीयां पामैत्युत्पत्तिकथनम्‌) मसहच्छं करशकृतमदनदाहवर्णनम्‌, मदनविरहितरतिकृतशं- करस्तोत्रषणैनम्‌ , पावैतीकृततपश्र्या वणनम्‌, सप्त- ००९ २ क्षीणां पावैया सह संवादे पावेद्याः शंकरातिरि- कपत्यकरणे निश्चयवणेनम्‌, दरौ करकृतपार्व- तीपाणिग्रहणव्णैनम्‌, गजाननोपतिकयनम्‌ पार्वतीशेकरयोः क्री डावणनम्‌ , वीरकनाप्नो गणस्य पार्वतीकृतपुत्रत्ेन स्वीकरणवर्णनम्‌ , पावला ब्रह्मा- जञप्तरात्रिदेवताप्रवेदावणनम्‌ मिशाप्रवेश्ात्काष्ण्यमापन्नायाः पार्वैलयाः शंकरङृतनिर्भ त्सेनाव्णनम्‌, पा्वतीकृतदकरनि्त्सनावणंनम्‌ , शंकरङृतभरत्सनमप्राप्तरोषायाः पावला हिमाद्रि- वनगमनव्णनम्‌, देकरं प्रलयाडेः पार्वतीरूपेण योनौ ३५। ३६ ३५|| ३८ ३९ दन्तधारणपूर्वकमागमनं तद्राम॑पार्् पद्चवि्ठामाव- दर्दीनातपार्वदयभावनिश्वयेन शंकरकृततद्रधवणनं च, वायुमखाच्छंकरकृतपरल्नीगमनश्रवणाकतुद्ायाः पा- वयाः परज्ञीप्रतिबन्धाय स्वमन्दिशद्रारस्थापित- घीरकाभिधगणं प्रति शापदानवर्णनम्‌ , स्वक्रोधज- नितर्सिहास्यगमनकृतव्यवसितायाः पावला ब्रहमकृ- तवारणव्णनम्‌, ब्ह्मवरातार्वतीकृतस्वशरीरकाष्ण्य- प्रापकराश्रेदेवतायास््यागव्णनम्‌, पावैतीररीरा- भिष्करान्तरात्रिदेवताया ब्रह्मकृतमेकानंरेति नाम- करणं तस्याः कौिकयपरनामधेयाया विन्ध्या प्रति गमनं च, स्वमन्दिरद्रारि प्राप्तायाः पावला वीरककृतस्तोत्रवणनम्‌, पावलाः शक्रेण समाग- मवरभनम्‌, कातिकेयोत्पत्तिपकारकथनम्‌, देवङृतकार्तिकेयस्तुतिः, कारषकरेयङृततारकासुरव- धवर्णनम्‌ ५ दिरण्यकशिपुवधाख्यानं त्कृतनृरिदस्तोत्रव- णनंच ... ... अन्धकासुराख्यानम्‌, परसाच्छकरकृतसूर्स्तो प्रवर्णनम्‌, अन्धककृतशंकरस्तोत्रवणनम्‌, अन्ध कासुरस्य गणत्वेन शंकरङृतस्वीकारव्णनम्‌ , बराह्म- णमप्रदोसावर्णनम्‌, सद्राह्मणलक्षणकयनम्‌ , प्रसङ्गाद्रा- यत्रीमाहातम्थकथनम्‌ , गायत्री जपविधानम्‌ , गाय- प्रीजपफलकथनम्‌ ब्रहमनारदसंवदेऽधमव्राह्मणलक्षणम्‌ , प्रसङ्गात्पश्चविध ज्ञानकथनम्‌, अधमस्यापि ब्राह्मणस्य हनने महाप तकरग्रापिकथनम्‌, नष्टस्य ब्राद्मण्यस्य पुनः प्राप्तौ कारणकथनम्‌, तदर्थ॒ब्राह्मणाख्यायिकाकथनम्‌, प्सङ्ाद्ररुडोत्पत्याख्यानम्‌ ) अनेकविधयव- नोतत्तिकथनम्‌, यवनानाम्दयत्वकथनम्‌ , धमेव ज्नितदेषकलौ वित्तलोमिनो यवनस्परी करिष्यन्तीति भविष्यकथनम्‌, विष्णवे गरुडकृतस्वदेदरूपवरदान- कथनम्‌, गणडाय विष्णुकरृेतवरदानकथनम्‌ , मात्राज्ञ- यन्द्रपराजयविधानपूरवकगरंडकृतस्वगंस्थामरतानयन- ४१ १. ४रे ६ वर्णनम्‌, कदर प्रयमतदानपूत्रक गरुडक्ृतस्वमातु- दसीत्वमोचनमिनद्रकृतकदरवरतहरणं च.“ ब्राह्मणानां पीडने वधे च तत्तदुःखप्रापतिवणेनम्‌ , अभमिदगरदाद्यतिनीचतव्राह्मणवधे पा पाभाव्रकथनम्‌, ब्राह्मणानां जीवनोपायभूतद्- त्तिकथनम्‌ , स्ववृत्यभावे ब्राह्मणस्य क्षत्रियादिवृत्ति- स्वीकाराधिकारवणेनम्‌, प्रसङ्गात्तुसयामसलयकरणे नरकरप्ा्निवरणनम्‌ , सदयप्रहंसा, संक्षेपादाचारवभे- नम्‌, गवामुत्पत्तिकथनम्‌ , गोमादात्म्यकथनम्‌ , गोपूजादिविधिकथनम्‌ , गोदे तत्देवतानांस्थिति- कथनम्‌ , कपिलादिगोदानविधिकथनम्‌ , गोदानफ- लकयनम्‌ ,, .- ल "न "न बराह्मतेजोधिवर्धकसूर्योदयपथतिकरत॑म्यस- दाचारकथनम्‌, स्वगान््ुलोकं पातस्य नरः कान्मृत्युलोकं प्राप्तस्य च लक्षणकथनम्‌ पित्रचौपद्यचौसमैजनसाम्यमित्रा्रोदविष्णुभक्तीनां म- हामखत्ववणनायाऽऽ्ख्यानपश्चककथनम्‌ , तत्र पि- चीरं साज्ञापकं मूकाख्यानम्‌, परसका- तिपित॒सेवने पुण्यकथनं पित्रनादरे पालकगप्राप्निकथनं च, पचाम साज्ञापकपतिव्रताख्यानमू, प्रसङगात्पतित्रतालक्षणम्‌ , सर्वजनसाम्यमप्रशंसाज्ञापकं तुखाधाराख्यानम्‌, मित्राद्रोपरशंसाबोधक- मद्रोहकाख्यानम्‌, विष्णुभाक्तप्ररौसाबोधकं ैष्णत्राख्यानम्‌, पचेन पत्रकैन्यविधानम्‌, श्राद्धमादात्मयं श्राद्धफलं च, वाराणस्यादिक्षेत्रकृत- श्राद्धस्य विशिष्टफलकथनम्‌, तत्ततपर्वणि श्राद्रकर- णविधिकथनम्‌ , नान्दीश्राद्धविधानं तत्र गणेशस्या- परपूजाविधानं च, प्रसद्वाजरूडामणियोगकथनम्‌ , पित्रा सह पुत्रस्य वतैनक्रमकथनम्‌) मस- कन्परतस्य प्रथमदिनादिषु कतैव्यविधिकथनम्‌, पित्रादिमरणे पुत्रदिरारौचक्रानियमकथनम्‌, श्राद्धमरंसायामास्यायिक्रा) श्रादकरणा- क्षमस्य कतैन्यविधानम्‌ ... + 01 पतित्रतामादात्म्ये सन्यानाम्न्याः पतिव्रताया आख्यानम्‌, प्सकन्माण्डव्यस्याऽऽख्या- माण्डव्यस्य शूलारोपणे तनौ कृषटपराप्तौ च कारणकथ- नम्‌, कृदयानारीणां स्वभ्रात्रादीनामपि सुन्दरपुर षाणां दर्दीनिन तदासकलयादिरूपदष्टचरितवणैनम्‌, स्थानक्षणादिरनिकारणसमुदाय्राभावादेव ब्लीणां पातित्रयमिति कथनम्‌, युवतीनां दुष्तप्ाप्ती ठ ४५ ॥1 ह 1 „, ४८ पश्रपुराणान्तगेताध्यायार्ना-- कारणकथनम्‌, अकुलल्लीपाणिग्रहणे निषेधः, पति- तरताल्ली्यागे नरकप्रापिकथनम्‌, रजस्वलादिगमने नरकप्रापिवर्णनम्‌ , अगम्यागमने प्रायध्चित्तकथनम्‌, पसङ्गातसहगमनविधानम्‌ खतभ्तकाणां ज्नीणां धर्मकथनम्‌, कन्यादानविधिकथनं कन्यादानफल- कथनं च, प्रसङ्गात्कन्यारल्कप्रहणनिषेधः, प्रसङ्गा- दल्यशनायपात्रवराय कन्यादाने नरकप्राप्तिवणैनम्‌ , दासीदानविधिकथनम्‌ ४. भ तुलाधारचरितम्‌, प्रसङ्गात्पदयस्य प्रशंसा, अलो- मम्रशंसायं शूद्रारूपानम्‌) प्रसद्वि्तप्रशंसा, अकामदयासंतोषालोभािसानां प्रशंसा ..* कामस्य वुजेयत्व इनदकताहृल्याधषणाख्या- कामस्य दुजेयत परमहंसाख्यानम्‌) कामस्य दुनै- यत्वेऽमोघायां ब्रह्मणो छौ हित्योत्पत्तिकथ- नम्‌, लौदित्यस्य तीथराजत्वरसंप्रापिकयनम्‌ , लौहिदयतीर्थे परदुरामस्य ज्ञानमाव्रात्सकलक्षत्रि- यवधनजन्यपातकस्य क्षालनव्णनम्‌ कामस्य दुर्जयत्रे गन्थवादिश्रीभिः सद शकरकृत- क्रीडाख्यानम्‌, कषेम॑कर्युत्पत्तिकथनम्‌ , क्षेमं - करीदरनफलम्‌ , मृकादीनां वैकुण्टगमनकथनम्‌ , पक्चाख्यानपठनफलम्‌, पभाख्यानसमात्निः जलदानप्रदं सा, विनिर्जलग्रदेशे खातादिकरणे फलक- यनम्‌ , पृष्करिण्यादिदानप्रह सायापाख्यानम्‌ अश्रत्थादिवृक्षाणां रोपणविभिकथनम्‌, प्रपाकरणविधिः, धर्मपटदानविधिः, र सेतुबन्धफलकथनम्‌ , पटादौ संक्रमकरणफलम्‌, आ- लिकरणफलकयनम्‌ , तत्रैवाऽऽख्यानम्‌, गोप्र- चारदानफलम, गोचारघ्रस्य प्रसङ्गादृण्ड्यत्वकथनम्‌ , विष्ण्वादिदेवतानां प्रासादकरणफलक्थनम्‌, दीप- दानायनेकविधदानफलकथनम्‌ देवलविप्राणां नर- कादनिवर्तने निपिद्धलिद्गरूपदेवद्रव्यप्रहणसूपकार- णवर्णनम्‌, स्वयंभृलिङ्गायचौकरणफलम्‌ , मण्डप- करणफलकथनम्‌, श्रोत्रियगृहकरणफलकथनम्‌. .. सदराक्षमाहात्म्यवणेनम्‌, परसङ्गाच्छिवादिमश्रज- पप्ररस्तदेराकथनम्‌ , रुदराक्षोत्पत्तिकथनम्‌, एकमु- खादिषट्राक्षधारणे फठकथनम्‌, तत्राऽऽख्यायि- काक्थनम्‌ नक धात्रीमाहात्म्यारम्भः, प्रसङ्गादामलकीलानफल- कथनम्‌, धात्रीफलस्य भक्षणे फलकथनम्‌, रविवा- सरादिपु धात्रीफलमक्षणनिषेधः, धात्रीमाहातम्य ००९ ॥ वरिषयानुक्रमः। आख्यायिकाक्थनम्‌ धात्नरीमाहात्म्यसमाधषिः, तुकसीमाहात्म्यकथनम्‌ तुखसीस्तवकथनम्‌ ^ गङ्गामाहालम्यम्‌, गङ्गायां ल्ानदानादिविधानम्‌, प्रसङ्गाद्रहाया मृत्युलोकागमनकारणकथनम्‌ गणेशस्याग्रपूज्यत्वकथनमू › तत्राऽऽल्यायिका- वणेनम्‌, गणेशस्य द्रादशशनामस्तोत्रकथनम्‌ गणेशस्तोत्रवणेनम्‌, द नान्दीमखादौ गणेापूजाकरणे फलकथनम्‌ , गणेकपूजा विभिकथनम्‌, गणेदास्याप्रपूजाया अकरणे विघ्रप्रा िरिलत्र देवासुरसङ्कामाख्यानवणेनारम्भः, दिर- ण्याक्षकृतेन्दरपराजयानिर्वीयाणां देवानां शंकरं प्रति गमनवणेनम्‌, शेकरोपदिष्टदेवकृतगणेशस्तोत्र- वणनम्‌, गणेशादेवानां वरप्राप्तिः, गणेशपूजनपूवैक- गणेदाज्ञया देवानां विष्णुं प्रति गमनम्‌, विष्ण्वा- क्या देवानामसुरान्प्रत्यागमनम्‌, देवासुरसद्धामे चि- त्ररथकृतकालकेयवधवणैनम्‌ जयन्तकालेय युद्धे कलियवधः इन्द्रकृतबलनमुचिवधवर्णनम्‌. .. इन्द्रकृतमुचिवधवणेनम्‌ षडाननकृततारेयवधवणैनम्‌ .. यमकृ तदेवान्तकदु्धषदुमंखवधकथनम्‌ इन्द्रकृतद्वितीयनमुचिवधवणेनम्‌, विष्णुकृतमधुदेयवधकथनम्‌ इनकृतवुत्रासुरवधवणनम्‌ .... गणेशकृतत्रैपुरिवधवणंनम्‌ ... ध देवदै्ानां द्रंद्युद्धवणनम्‌ , दिरण्याक्षादेवानां पराज- यवणेनम्‌, पराजितदेवप्राधितविष्णोहिरण्याक्षेण सह॒ युद्धवणेनम्‌, विष्णुभीतस्य हिरण्याक्षस्य पातालगमनम्‌ , वराहरूपधारणपुवेकविष्णकृतदिर- ण्याक्षवधव्णनम्‌ , देवकृतविष्णुस्तोत्रवर्णनम्‌ ... रणे संमुखमरृतानां दैयानामूत्तमगतिप्राप्तिवरणनम्‌ , रणे विमुखानां नीचयोनिगमनकथनम्‌, मनुष्ययोनि भराप्तानामपि दैत्यानां स्वभावाैत्यतज्ञानवण॑नं तेषां स्वभावकथनं च, दैत्यकुलोत्यन्नानामपि प्रहूलदा- ५८| दीनां तपओआदिना सुरत्वम्रा्तिकथनम्‌, एकेनापि ५९| वैष्णवपुतरेण कुलकोटथुद्रारवर्णनम्‌.त्राऽऽख्या- यिक्रा, मनु्येषु देवानं लक्षणकथनम्‌ , करणादीनां ६०| रैत्यत्वकथनम्‌, भीष्मद्रोणाश्रत्थामकृष्णपाण्डवगा- न्धारीकुन्तीद्रौपदीनां देवत्वकथनम्‌ , पृथिव्युद्धरण- ६१। क्षमाणां लक्षणम्‌ , एथिवीक्षयकारिणां लक्षणकथ- ६२। नम्‌, एतदाख्यानपाटफलकथनम्‌ सूय॑चरितकथनमू ू्दरीनमात्रेणानेकपातकोप- । शमवणीनम्‌, प्रसद्गात्सकरान्दयादौ दानादिविधिनिर- पणम्‌ , तुलादानायनेकविधदानव्रिधिवणैनम्‌ , सूय व्रतानां निरूपणम्‌, भकाहुसप्तमीव्रतविधिनिर्प- णम्‌ | अनेकविधमूयत्रतकथनम्‌ , सूर्स्तुतिकथनम्‌ , सूयमुल- । मच्रकथनम्‌ , मृलमच्रजपफलकथनम्‌ ६64 ३ स्यमाह्य द्रराभिधनृपल्ाख्यानमू ६ सूर्यस्य सोमस्य च पूजनादिप्रकारवभेनम्‌ , सोमोदेेन ६५ दानविधिनिह्पणम्‌ ६५. ६८ चण्डिकापूजाफलक्थनम्‌, चतुर्थ्या पूजाप्रकारनिरूपणम्‌ चण्डिकापूजाविधिनिरूप ण्डिकोदेरोन ७.3 ६९ णम्‌, च पश्चगव्यायनेकद्रव्याभिषेकवरि ७०. यिवर्णनम्‌, पद्मवारिणा चण्डिकाया अध्यैदानफ- ७१. लकथनम्‌, दुगीया दशेनवन्दनस्पदनपूजनानुलेप- ७२ नतर्पणमांसदानानामृत्तरोत्तरपरष्ठतलकथनम्‌ दुगापूजाविधिकथनम्‌ दुर्गदिशेनानेकविधदानविधिनि रूपणम्‌, दृगौस्तुतिकथनम्‌ , दु्गास्तोत्रपठनफलम्‌ बुधगुरुदुकरशनिराहुकेतूना पूजाविधिकथनम्‌, नवम्रहम चराणां कथनम्‌, कृतत्रेताद्रापरकलिषरु तपोज्ञानय- ज्ञदानानां प्रारस्यकथनम्‌, सकल्दानेष्वभयदानस्य मुख्यत्वव्णनम्‌, द्रस्य दानम्रधानत्ववणेनम्‌ , पर पुराणपठनफलवणैनम्‌, सृष्टिखण्डगरंसा, सृष्टिल- । गण्डस्य श्रवणश्रावणपठनफलनिरूपणम्‌ ... इति खष्टिबण्डाध्यायान्तगंतविषयाुक्रमः समाप्तः । ६६ भौमस्योत्पत्तिकथनम्‌) मौमस्य भौमवारयुक्त- ॥ 6. ५५ ५६ \७\७ ७४८ ४९ ८१ भ्रीः॥ महामुनिश्रीग्यापप्र्णीतं पद्मपुराणम्‌ । ऊज 9 अदं -------- ----- तत्र पञ्चमं क्रियाखण्डापरनामधेयं सृ्िखण्डम्‌ । अथ प्रथमोऽध्यायः । स्वच्छं चन्द्रावदातं करिकरमकरक्षोभसंजातफेनं ब्रह्मोद्धुतिसक्तव॑तनियमपरः सेवितं विषरुरूयैः ॥ ओंकाराठैकृतेन तियुबनगुरूणा ब्रह्मणा दषं संभोगाभोगरम्यं जलमदरुमहरं पौष्करं भः पुनातु ॥ १ सूतमेकान्तमासीनं व्यासरिष्यो महामतिः । लोमहषैणनामा वे उग्रश्रवसमाह तत्‌ ॥ २ षीणाभाश्रमांस्तात सवंध्ान्समासतः । पृच्छतां बिस्तराव्रूहि यन्मत्तः श्रुतवानसि ॥ , ३ वेदव्यासान्मया पुत्र पुराणान्यखिलानि च । तवाऽऽख्यातानि पराप्नानि गुनिभ्यी बद विस्तरात्‌ भयगे पैटकुटीैश् यथा पृष्टः खयं पभुः । न चार शास्तास्त८१) पुनयो धर्मकाङ्क्िणः ॥५ देशं पुण्यमभीप्सन्तो विभुना च हितैषिणा । सुनाभं दिव्यरूपं च सत्यगं शुभविक्रमम्‌ ॥ ६ अनौपम्यमिदं चकग वैमानमतन्द्रिताः । षतो यात नियमात्पदं प्राप्स्यथ यद्धितम्‌ ॥ ७ गच्छतो धर्मचक्रस्य यत्र नेमिरशीर्यत । पुण्यः स देशो मन्तव्य इत्युनाच बृहस्पतिः ॥ ८ उकतवा चैवमृषीन्सर्वानदर्यत्वमगात्यनः । गङ्गाव्समाहारो नेमिर्व्यशीर्यत ॥ ९ ईजिरे दीर्थसतरेण ऋषयो मैमिषे तदा । तत्र गत्वा तु तान्ब्रहि पृच्छतो धर्मसंशयान्‌ ॥ १० उग्रश्रवास्ततो गत्वा हञानविन्मुनिपुङ्गवान्‌ । अभिगम्योपसंगृह्य नमस्कृत्वा कृताञ्जटिः ॥ ११ तोषयामास मेधावी प्रणिपातेन तानृषीन्‌ । ते चापि सत्रिणः प्रीताः ससदस्या महामुने ॥ तस्मै समे पूजां च यथावत्तिपेदिरे ॥ १२ क्षय उचुः- कुतस्त्वमागतः सृत कस्मादेशादिहाऽऽगतः । कारणं चाऽऽगमे बूहि हन्दारकसमथुते ॥ १३ सूत उवाच- पित्राऽहं तु समादिष्टो व्यासशिष्येण धीमता । शुश्रूषस्व पुनीन्गत्वा यतत पृच्छन्ति तद्वद ॥ १४ बदन्तु भगवन्तो मां कथयामि कथां तु याम्‌ । पुराणं चेतिहासं वा धर्मानथ पृथग्धिधान्‌ ॥ १५ तां गिरं मधुरां तस्य श्रत्वा तु ऋषिसत्तमाः । अथ तेषां पुराणस्य शशरूषा समपद्यत ॥ १६ १क.स.च.ज.वः।२क.ख. ड. च. "णानि लि'। अत्र खिलरब्देन हरिवंशादि गृष्यते-(मनु° ०२ शो" २३२) ।३क.ख. ड. च. ज. शनि जानीमो वेदि" । ४ ध. “थो वेद्वि" । ५ क. बहु्ीवैश् । ६ कु. ख. च. ष्टेनुषखाः।७क. ङ. भ्र. ज, बद्‌ता। ८ ग. घ. पृच्छतो यात भियवात्प" । ७५८ महापनिश्रीव्वासप्रणीतं-- [ ९ सृष्टिलण्डे- षरा तमतिविश्वस्तं विद्वांसं लौमहरषणिम्‌ । तस्मिन्सत्रे यहपतिः सर्वशाल्रबिशारदः ॥ १७ नको नाम मेधावी विङ्ञानारण्यके गुरः । इत्थं तैमवमालम्ग्य धर्माज्शुभषुराह तम्‌ ॥ १८ शौनक उवाच-- त्वया सूत महाबुद्धे भगवान्त्रह्मित्तमः । इतिहासपुराणार्थ भ्यासः सम्यगुपासितः ॥ १९ बुदोहिथ मतिं तस्व तं एुराणाश्रयां शुभाम्‌ । अमीषां विभमुख्यानां पुराणं प्रति या मतिः २० इभूषाऽऽसते महाबुद्धे तच्छरावयितुमहमि । सरवे हीमे महाटमानो नानांगोत्राः समागताः ॥ २१ स्वान्खानंशान्पुराणोक्ताञ्यृणुध्वं (पवन्त) ्रह्मवादिनः। पूर्णे दी्सत्रेऽस्मिस्तास्तवं श्रावय वै मुनीन्‌ पां पुराणं सर्वेषां क्थयस महामते । कथं प्रं समुद्धतं ब्रह्मा तत्र कथं भवेत्‌ ॥ २३ भोद्तेन कथं छृष्टिः कृता तां तु तथा बद । एवं पृष्टस्ततस्तांसतु परत्युवाच मां गिरम्‌ ॥ २४ ष्यं चन्यायसंयुक्तं मवरूया(मात्रवी)प्रौमहर्षणिः। भीतोऽस्म्यनुगहीतोऽस्मि भवद्धिस्तत्र चोदनात्‌ पुराणार्थ पुराणैः स्ैधर्मपरायगेः। यथाश्वतं सिख्यातं तत्सर्वं कथयामि वः ॥ २६ एष धर्मस्तु सतस्य सदधि सनातनः । देवतानाृषीणां च राङ्गाममिततेजसाम्‌ ॥ २७ पद्रशैकारणं कार्य स्तुतीनां (£) च महात्मनाम्‌ । इतिहासपुराणेषु दृष्टा ये ब्रह्मवादिनः ॥ २८ न हि बेदेष्वधिकारः कथित्पतस्य दृयते । वेन्यस्य हि पृथो्े वर्तमाने महात्मनः ॥ २९ मागधशरैव सूतश स्तुबन्तौ तं नरेश्वरम्‌ । तुषटेनाथ तयोर्द॑त्तो वरो राङ्गा महात्मना ॥ ३० सूताय स्रतविषयं मगधं मागधाय च । तत्र सत्यां समुत्पञः सतो नामेह जायते ॥ ३१ न्रे सत्रे प्ते तु 0 हस्पतिम्‌ । तमिवेनदरं (बास्प तत्र प्रतो व्यजायत ॥ ३२ शिष्यहस्तेन यत्पृक्तमभिभूतं गुरोहैषिः । भधरोत्तरंधारेण जगे तद्रणेसंकरम्‌ ॥ ३३ यत्रथोकषि(्षोत्ात्समभवद्राष्यण्याः स च योनितः । परेणैव तु साधरम्यावरे धर्मास्ते परकीतिताः मध्यमो हेष सूतस्य धेः ्षेत्ोपजीविनः । पुराणेष्वधिकारो मे विहितो ब्राह्मणैरिह ॥ ३५ षटं पमेमहं पृष्टो भवदधिवरहमवादिभिः । य(त)समात्सम्यगमुवि ब्रयां एुराणमृषिपूितम्‌ ॥ ३६ +पितृणां मानसी कन्या वासवं समपद्यत । अंपि ध्याता च पितृमि॑त्स्यगमे बभव सा ॥ ३७ अरणीव हुताशस्य निमित्तं पुण्यजन्मनः । तस्यां बभव भूतात्मा महपिस्तु पराक्षरात्‌ ॥ ३८ तस्मै भगवते कृतवा नमः सत्याय बेधते । पुरुषाय पुराणाय ब्रह्मवाक्यानुवतिने ॥ ३९ माधवरव्रह्मरूपाय विष्णवे शंसितात्मने । जातमात्रं च य॑ वेद उपतस्थे ससंग्रहः ॥ ४० मतिप(म)न्थानपाविध्य येनास्पे श्रु(स्माच्छतिसागरात्‌। प्रकाशो जनितो लोके महाभारतचन्द्रमाः भारतं भानुमानिन्दुयंदि न स्युरमी ्रयः। ततोऽब्गानतमोन्धस्य %काऽवस्था जगतो भवेत्‌॥४२ कृष्णदपायनं व्यासं त्रिद्धि नारायणं पभुम्‌ । को हन्यः पुण्डरीकाक्षान्महाभारतङृदधषेत्‌ ॥ ४२ तस्माद हमुपश्वलय पुराणं ब्रह्मवादिनम्‌ । सवेद सलोकेषु पूमितं दीप्ततेजसम्‌ ॥ 8४४ पुराणं सर्वशाज्ञाणां पथमं ब्रह्मणा स्पृतम्‌ । त्रिवगंसाधनं पुण्यं श्तकोटिमविस्तरम्‌ ॥ ५५ निःशेषेषु च लोकेषु वाजिरूपेण केशवः । ब्रह्मणस्तु समादेशद्रेदानाहूतवानसौ ॥ ४६ * इष्टमिति क्वित्याठः । + एतद्स्याने “सा च सयवती नान्न जरु लोकषु विश्रुता श्य दयतेऽग्रेतनमर्घं च न टृईयते । ‰ का कथेति कचित्याठः । १क. "नासत्राः। २ग. घ. ज. शधारः। ३ क. ख. ड. च. ज. ?रवारे। ४ ड. ज. ज. "भिः । कस्मान्मनारमु ५क. स्र. घ. इ, च. ज. अपध्या। । द द्वितीयोऽध्ायः] प्रपुराणम्‌ । ७५९ अङ्रीनि चतुरो बेदान्पुराणानि च सवशः । मतस्यरूपेणाऽऽजहार कटपादाबुदकार्णषे ॥ ५४७ अरोषमेततकथितयुदकान्तगंतो बियुः । शवत्वा भगाद च युन प्रतिं भवेदांभतुखः ॥ ४८ भृतिः सर्वशाज्ञाणां पुराणस्याभवत्तदा । काठेनाग्रहणं दृष्ट पुराणस्य तदा विधः ॥ ४९ व्याससूपं त(पस्त) दा ब्रह्म संग्रहार्थं युगे ुगे । चतुक्षपमाणेन द्वापर दवापरे विभुः ॥ ५० तदाऽषटादक्षभा कृत्वा भूलकिऽस्मिन्मकाशते । अचापि देवलोकेषु श्षतकोरिपविस्तरभ्‌्‌ ॥ ५१ चतुरुक्षममाणेन भूलोकेऽत्र निवेशितम्‌ । ब्रह्मणाऽभिहित पुं यावन्मात्रं मरीचये ॥ ५२ एतदेव च वै ब्रह्मा पाग्नं लोके जगाद बै । सर्भरताश्रयं त्च पाञ्ममिःयुच्यते बुः ५३ पाम तत्पश्च पशचाशत्सहस्राणीह प्यते । पञ्चभिः पर्वभिः पोक्तं संेपाग्चासकारणात्‌॥ ९४ पौष्करं परथमं पर्व यत्रोत्पन्नः खयं विराट्‌ । द्वितीयं तीप स्यात्सर्बग्रहगणाश्रयम्‌ ॥ ५५ तृतीयपवग्रहणे राजानो भूरिदक्षिणाः । वंशानुचरितं चैव चतु परिकीतितम्‌ ॥ , ५६ पश्चमं मोक्षत्तं च सरवहत्वं (१) निगद्यते । पौष्करे नवधा खष्टिः सर्वेषां ब्रह्मकारिका॥ ५७ देवतानां मुनीनां च पितृवरस्तथाऽपरः । द्वितीये पयैतानां च दीपाः सप्त च सागरा; ॥ ५८ तृतीये शुदरसगस्तु दक्षशापस्तयैव च । चतुर्थे संभवो राजां सरववंशानुकीतनम्‌ ॥ ५९ अपव्स्य संस्थानं मोक्षशाजञानुकर्तनम्‌ । सर्मेतत्पुराणेऽस्मिन्कथपिष्यामि बो द्विनाः ॥ ६० इदं पवित्रं यशसो निधानामिदं पितृणामतिवहमं स्यात्‌ ॥ इदं च देवस्य सुखाय निलमिदं महापातकाभेच पुंसाम्‌ ॥ ६१ इति श्रीमहापुराणे पाश्च पन्मे क्रियासण्डापरनामपेये सृष्िखण्डे पुराणावतारे प्रथमोऽध्यायः ॥ १ ॥ आदितः शोकानां समण्यङ्काः--१९६५८ भथ द्वितीयोऽध्यायः । सूत उवाच-- नमस्ये स्वेभूतानां विश्वस्य जगतः पतिम्‌ । य इमं पश्यते भातरं खषटिरूपपधानवित्‌ ॥ १ लोककृलोकतखन्गो (योगमास्थाय योगवित्‌ । अदजत्सवभूतानि स्थावराणि चराणि च ॥ २ तमजं विश्वकर्माणं वित्ति रोकसाक्षिणम्‌ । पुराणाख्यानजिङ्ञासुर्रनामि शरणं विभुम्‌ ॥ २ ब्ह्मविष्णुगिरीशेभ्यो नमः इत्वा समाहितः । इन्द्राय लोकपारेभ्यः सवित्रे च समाधिना ॥ 9 मुनीनां च वरिष्ाय वसिष्ठाय महात्मने । तस्मै भगव्रते नत्वा वेदव्यासाय वेधसे ॥ ५ पुरुषाय पुराणाय भेगुवाक्यानुबाने । तस्मादहमुपाश्रिय पुराणं ब्रह्मवादिनः ॥ ६ सर््ात्सवेलोकेषु पूमितादीप्ततेनसः । अव्यक्तं कारणं यत्तननिलयं सदसदात्मकम्‌ ॥ ७ महदादि विरेषान्तं जतीति विनिश्चयः । अण्डे हिरण्मये पूर्व ब्रह्मणः सूतियुत्तमाम्‌ ॥ ८ अण्डस्याऽऽवरणं चाद्धिरपामपि च तेजसा । वायुना तस्य वायोः खं तद्धतादिभिराृतम्‌ ॥ ९ न ॥ चतुरादि कचित्याठः । ` १ स. जगाम । २ स. ति कं स्वयंभुवः । प्र! ३ क.ड.च.ज. गे! सदाणएवप्र। ४क.ड.च.ञ. भ्‌। तदा भन्र चतुरलक्षे संक्षेपेण निवेशितः । घ्र । ५ क. ख. ड. च. घ "रिकात्‌ । दे । घ. रितात्‌।दे"। ६ क.ख.्. ट. च. ज. "वलोकानां । ७ क. ड भिन्तितं। ख. घ. च ज. चित्तं । ७६० महापुनिश्रौग्यासभरणीतं -- [५ पूषटिक्डे- भूतादिर्महता वाऽपि अव्यक्तेनाऽवृतो महान्‌ । प्रादुभौवश् रोकानामण्डमेवोपणितम्‌ ॥ १० नदीनां पर्वतानां च भरादुर्माभोऽनुवण्यते । मन्वन्तराणां संेपाकस्पानां चोपवणनम्‌ ॥ ११ ब्रह्मपदस्य यो ब्रह्मा परनासगोपवर्णनम्‌ । कपानां संचर्ैव जगतः स्थापने तथा ॥ १२ शयनं च हेेरप्सु पृथिव्युद्धरणं पुनः । दश्नधा जन्मसंचारो भेगुश्ापेन केशवे ॥ १३ संनिवेशो युगादीनां सवोश्रमविभाजनम । सवगस्थानविभागश्च मर्त्यानां स्वगचारिणाम्‌ ॥ १४ पदन पक्षिणां चैव संभवः परिकीतितः । तथा निैचनं कल्यं स्वाध्यायस्य परिग्रहम्‌ ॥ १५ अतिसगाः पुनः भोक्ता ब्रह्मणा ुद्िपूषैकम्‌। त्रयोऽन्ये बुद्धिपूर्ास्ते तथा लोकानकरपयत्‌ ॥१६ बरह्मणो वदनेभ्यशच भृग्वादीनां समुद्भवः । कल्पयोरन्तरं भोक्तं पतिसंभिश्च सगैयोः ॥ १७ भृग्वादीनागृषीणां च भरजासर्गोपवर्णनम्‌ । वसिष्टस्य च ब्रहमपेत्रह्यतवं परिकीतितम्‌ ॥ १८ स्वायंभुवस्य च मनंरव[श] स्याप्यतुकीरतनम्‌ । $क्तो नामेतिसर्मश्च रजसश्च महात्मनः ॥ १९ दीपानां च समुद्राणां पर्वतानां च कीर्तनम्‌ । द्रीपमेदसमुद्राणामन्त्ावशे सपरं ॥ २० कीत्यरते ये जनाप्रेण८१) ये च तत्र निवातिर्नः । भारतादीनि वर्षाणि नदीभिः परषैतैः सह २१ जम्ब्ीपादयो दीपाः समुद्रैः सप्तभिर्ेताः । अण्डस्यान्तस्त्वमे लोकाः सद्वीपा च मेदिनी २२ सूयौचन्द्रमसोश्वारो ग्रहणां ज्योतिषां तथा। की लते धरुवसामथ्यात्रनानां च शुभाशुभम्‌ ॥२३ बरह्मणा निमितः सौरः स्यन्दनोऽथैवदत्स्वयम्‌ । कारिपतो भगवांस्तेन भसप॑ति दिवाकरः २४ सयीदीनां स्यन्दनानां शववरादेव भवर्तनम्‌ । कील्यते शिरुमारशर यस्य पुच्छे धरुवः स्थितः ॥ २५ संभवान्ते च संहारः संहारान्ते च संमवः। देवतानागृषीणां च मनोः पितृगणस्य च ॥ २६ न शक्यं भिस्तरादरकमितयुक्तं च समासतः । अतीतानागतानां वै स्वयं स्वायंभुवेन तु ॥ २७ मन्वन्तरेषु देवानां भनेरानां च कीतंनम्‌ । नैमित्तिकः पाकृतिकस्तथेवौतपक्तिकः स्मृतः ॥ २८ प्रिविधः सर्वभूतानां कीयते प्रतिसंचरः । अनावृषटिभौस्कराच्च घोरः संवकानलः ॥ २९ मेाभैकार्णवा येषु तथा रातरिमहात्मनः । संभ्यालक्षणमुदिषटं तया ब्राह्मं विशेषतः।॥ ३० भृतानां चापि लोकानां समानामनुव्णनम्‌ । संकीलन्ते पया चात्र पापानां रोरबादयः ॥ २१ सवेषामेव सानां परिणामविनिणयः । ब्रह्मणः प्रतिसर्गश्च सवंसंहारव्णनम्‌ ॥ ३२ कल्पे क्पे च भूतानां महतामपि संक्षयः (यम्‌)। ससंख्याय च वुद्ध्वा वै बरह्मणश्वाप्यनिलताम्‌ दौरा््यं चैव भोगानां सैसारस्य च कषटतम्‌ । दुर्लभत्वं च मोक्षस्य बैराग्याहोषदरशनम्‌ २४ व्यक्ताव्यक्तं परिलज्य सं बरह्मणि संस्थितम्‌ । नानास्वद शैनात्स्वस्थस्ततस्तदभिवतैते ॥ ३५ ततस्तापत्रयातीतो षिरूपाक्षो निरञ्जनः । आनन्दं ब्रह्मणः पा्ठो न बिभेति ङुतथन ॥ ३६ इति कृलसमुदेशः भरमाणस्यो पवशितः । कीलयन्ते जगतो यत्र सरीपरलयपिक्रियाः ॥ ३७ ृत्िशापि भूतानां नितृत्तीनां फलानि च । भ्ादुमाबो वसिष्ठस्य शक्तेजैन्म तथैव च ॥ ३८ दामिनी च हस्तस्य विश्वामित्रकृतेन च । पराशरस्य चोत्पत्तिरदरयन्द्यां यथा विभोः ॥ ३९ जते पितृणां कन्यायां व्यासशापि यथा युनि: । शुकस्य च यथा जन्म पुत्रस्य सहीमतः ॥४० „ १क.ख.घ.ड.च. ज 'हयवृक्षस्य ।२क.ख. ज, म्‌ । सर्म ड, च. म्‌ । सस्या । ३ क. स. घ, डज. नोस्ततश्चाप्य' । * क. उक्ते नाभोव्रिति" । ५ ड. ज नभेषिस" । ६ क. ज. इ. “सु । कल्पितो योज'। ७ ध. न्ते योज" । ८स.। ख. ड. च, ज शः । तदीयानि च। ९ क. प्रकीपतितम्‌ । ज, प्रकीपै १० क, सल. ड, च. ज. कलिपितः। ११अबाऽऽखन्तिकः । १२ क, ड, च. अ. कत्पितः । १३ क. स. इ. च. ज, सौदासाभिभह” । ९ द्वितीयोऽध्यायः ] पवपुराणम्‌ । ७६१ पराश्षरस्य विषो विश्वामित्ङृतो यथा । वसिष्ठसंशतशापिधिश्वामित्रनिषांसया ॥ ४१ संधानरेतोर्िभुना जीर्णः कण्वेन धीमता । देवेन विमा विमराणां विश्वामित्रहितेषिणा॥ ४२ एकं वेदं चतुष्पादं चपुर्भा पुनरीश्वरः । यथा च बेद भगवान्व्यासः #स(श)बौदुग्रहात्‌ ॥ ४२ तस्व रिष्यपरिष्येश्च शाखाभेदाः पुनः कृताः । प्रयागे षटकुरीयेश्च यथा पृष्टः खव॑मयुः॥ ४४ ्ृष्णेन चातुशास्तास्ते मुनयो धरमकाङ्क्षिणः । एतत्सर्वं यथातच्माख्यातं द्विनसत्तमाः ॥ ४५ नीनां भमैनिलयानां शोकोचरमुत्तमम्‌ । ब्रह्मणा यत्पुरा परोक्तं पुरस्तयाय महात्मने ॥ ५६ पुरस्त्ेनाय भीष्माय गङगदरारे मभाषितम्‌ । धन्यं यशस्यमायुष्यं सर्वपापप्रणाशनम्‌ ॥ ४७ कीरवनं श्रवणं चास्य धारणं च विरोषतः । सूतेनायुक्रमेणदं राणं संभकारितम्‌ ॥ = ४८ बराह्मणेषु पुरा यच ब्रह्मणोक्तं सुविस्तरम्‌ । पादमस्य भिदन्सम्यग्योऽधीयीत जितेन्धियः॥ ४९ तेनाधीतं पुराणं स्यात्सर्वं नास्त्यत्र संशयः । यो विद्यज्चतुरो बेदान्सङ्गोपनिषदो द्विजः ॥ ५० पुराणं च विजानाति यः स तस्मद्विचक्षणः । इतिहासपएराणाभ्यां षेद समुपवृहयेत्‌ ॥ ५१ विभेतयल्पधुता्रेदो मामयं भहरिष्यति । अधीत्य चेममध्यायं स्वयैपरक्तं स्वर्यभूवा ॥ = ५२ आपदः पराप्य मुच्येत यथेष्टं प्राश्ुयाद्रातिम्‌ । वरापर॑परां बष्टि पुराणं तेन वर स्फ़तम्‌ ॥ ५३ निरद्सिमस्य यो तेद स्ैपापैः परमुच्यते । ऋषयोऽप्यष्ुवन्सूतं कथं भीष्मेण धीमता ॥ ५४ ब्रह्मणो मानसः पतरः पुलस्त्यो मगवाद्षिः । दुं दर्शनं यस्य नरः पापसमन्वितैः ॥. ५५ अत्याशर्ममिदं सूत कषत्रियेण कथं मुनिः । आराधितो बृहदतस्तमनो षद मंहागुने ॥ ५६ दीय वा तपस्तेन को वाऽन्यो नियमः कृतः । येन तुष्टो एुनिग्रहमस्तथा तेन प्रभाषते ॥ ५७ पर्वं वाऽप्यपयं वा समग्रं बा प्रभाषितम्‌ । यस्मिनस्थाने यथा पृष्टः पुगस्त्यो भगवानृषिः॥ वञ्नो वद्‌ महाभाग कल्याः स्म श्रवणे वयम्‌ । ५८ सूत उवाच- यत्र गङ्गा महाभागा साधूनां हितकारिणी । विभिव पर्वतं बेगाकनिःता लोकपावनी ॥ ५९ मङ्गदारे महातीर्थे भीष्मः पिठृपरायणः । शुष्रषुः सुचिरं कालं महतां नियमे स्थितः ॥ ६० ह ,१ यावदरपरते सागरं परमेण समाधिना । ध्यायमानः परं ब्रहम त्रिकालं सलानमाचरन्‌ ॥ ६१ पितृ्देवां स्रपयतः स्वाध्यायेन महात्मनः । आत्मानं करषत्चास्य तुष्टो देवः पितामहः ॥ उवाच तनयं ब्रह्मा पुरस्त्यमूषिसत्तमम्‌ ॥ ६२ ब्रह्मोवाच- त तवं देव्रतं भीष्मं बीरं $ुरुदुलोदरहम्‌ । तपसः संनिवर्तस्व कारणे चास्य कौतेय ॥ ६२ पितृभक्त्या महाभागो ध्यायमानस्तमास्थितः । यो स्य मनसः कामस्तं संपादय मा चिरम्‌ ॥ पितामहवचः भुत्वा पुलस्त्यो मुनिसत्तमः । गङ्गदरारमथाऽऽगत्य भीष्मं वचनमव्रवीत्‌ ॥ ६५ पुटस्य उवाच-- बरं वरय भद्र ते यत्ते मनसि वतते । तुष्टस्ते तपसा बीर साक्षादेवः पितामहः ॥ ६६ ब्रह्मणा प्ेषितस्तेऽहं बरान्दास्यामि काडक्षितान्‌ ॥ ६७ भीष्मोऽपि तदचः शरुत्वा मनःभ्रोत्रुखावहम्‌ । उन्भीरय नयने दृषा परस्त्य पुरतः स्थितम्‌६८ % शार्वोदनुप्रहादिति कवित्याटः । ॥ {कख च डच ज ठकत्रमः। २क.स. ड. च. अभे । क. ख. ड, च. च. महामते । ७६२ महापुनिश्रीष्यासमणीतं-- [ ५ पृष्टिखणे- अष्टङ्गमणिपातेन नत्वा त॑ मुनिसत्तमम्‌ । उवाच भणतो धत्वा सवीङ्गाणिङ्गितावनिः ॥ ६९ भीष्म उवाच-- अनर मे सफलं जन्म दिनै चदं सुशोभनम्‌ । भवतश्वरणौ चौ भगदरन्धौ मया सिह ॥ ७० तपसश्च फलं सर्वं यदृष्टो भगवान्मया । वरपदो विशेषेण संाप्तश्च नदीतटे ॥ ७१ इयं वृषी मया छृष्ा आस्यतां सुखदा दृता । अर्थः पत्रे तु पालाशे दवौषतसुमैः कुशैः ॥ ७२ सर्षपे दपिकद्रैयवैश् पयसा सह । अष्टाङ्गो हेष निदिष्टो श्यो हि मुनिभिः पुरा ॥ ७? ुतैतद्रचनं तस्य भीष्मस्यामिततेजसः । उपविष्टो ब्रह्मसुतः पुलस्त्यो भगवारषिः॥ ७४ विष्टरं सह पायेन अपात्र युदाऽन्वितः । तुतोष भगवान्प्रीतः सदाचारेण तेन तु ॥ ५७५ पुलस्त्य उवाच-- सत्यवान्दानशीलोऽसि सलयसंधिनरेरः । हीमान्मैत्ः क्षमाशीलो विक्रान्तः शत्र्ासने ॥ ५७१ धर्मस्त्वं कृतघ्स्त्वं दयाबान्भियभाषिता । मान्यमानयिता विद्गो ब्रह्मण्यः साधुषत्सलः ॥ ७७ हुटस्तेऽहं सदा वत्स प्रणिपातपरस्य ते । भष्हि त्वं महाभाग कथनं ते वदाम्यहम्‌ ॥ ७८ भीष्म उवाच- भगवन्भगवान्तरह्मा कसिमैन्स्थाने स्थितो विभुः । खषटि चकार बै पूर्वं देवादीनां बदस्व े।॥७९ कथं वा भगवानििष्णुः कथं शद्रः समानि च। कथं वा पवैतांधोग्रानरण्यानि पुराणि च ॥८० युनीन्मजापतीशवैव सप्षौन्मवरानपि । वणान्वायु पएरास्थानं गन्धर्वान्यक्षराक्षसान्‌ ॥ ८१ तीर्थानि सरितो वाऽथ सूयौदीन्परहतारकान्‌। यथा ससजे भगवांस्तथा मे त्थ वदख ह ॥ ८२ पुलस्त्य उवाच-- परः पराणां परमः परमात्मा पितामहः । रूपवणौदिरहितो विशेषेण विजितः ॥ ८३ अपि दृदधिविनाश्चाभ्यां परिणामविजन्मभिः । गुणैषिवजितः स्वैः स भातीति हि केवलम्‌॥८४ सर्वत्रासौ समश्वापि वसम्मनुयमो मतः । भावयन्त्रह्मरूपेण विद्रद्धिः परिपत्यते ॥ ८५ त॑ गुह्यं परपरं नित्यमजमक्षयमव्ययम्‌ । तथा पुरुषरूपेण कालरूपेण संस्थितम्‌ ॥ द तं नत्वाऽदं परवक्ष्यामि यथा खट चकार ह । पूर तु पद्मदायनादुस्थाय जगतः प्रभुः ॥ ८७ गुणग्यञ्जनसंभूतः सर्गकाले नराधिप । सालिको राजसश्चैव तामसश्च त्रिधा महत्‌ ॥ ८८ परथानतसरेन समं तथा बीजादिभिरेतम्‌ । वैकारिकस्तेजसश्च भूतादिश्चैव तामसः ॥ ८९ तनिषिधोऽयमहङ्कारो महततस्वादजायत । भूतेन्द्रियाणां पश्चानां तथा करमेन्धियेः सह ॥ ९० पृथिव्यापस्तथा तेजो वायुराकाक्षमेव च । एकैकस्य खरूपेण कथयामि यथोत्तरम्‌ ॥ ९१ शब्दमात्रं तथाऽऽकाशं भूतादिः स समाटृणोत्‌ । बरुबानेव वै वायुस्तस्य स्पशो गुणो मतः ९२ ततो वायुविकुरबाणो रूपमात्रं ससज ह । ज्योतीरूपेण तं बातद्रा)योस्तदरुपगुणमुच्यते ॥ ९२ स्पदरूपस्तु वे वायू रूपमात्रं समावृणोत्‌ । ज्योतिश्चापि विकुर्वाणं रसमात्र ससज ह ॥ ९४ संभवन्ति ततोऽम्भांसि रूपमा समावृणोत्‌ । विकूवांणानि चाम्भांसि गन्धमात्रं सस्भिरे॥९५ # घ. पुस्तके ^ कथं वा ऋषयो देवाः रुष्टास्तिन महात्मना । कथं प्रवी कथं व्योम फथं चेमे च सागराः ” इति पाटो दृद्यते । १ग.घ. "तसमित्करः। २ क.ल.ड.चतेददाः। ३क.ख.ध.ड.च. ज. 'स्मिन्कलिस्थिः।४ प, रुद्रस्तु निर्भतः । क । ६ तृतीयोऽध्यायः ] पश्रपुराणम्‌ । ७६३ संघातो जायते तस्मात्तस्य गन्धो मतो गुणः । पैनसानीन्दियाष्याहु्दवा वैकारिका दश्च ॥ ९६ एकादशं मनशवातर देवा वैकारिकाः स्पृताः । तवक्वशषनासिका जि श्रोभमग्र च पञमम्‌॥९७ ्ब्दादिज्ञानसिद्ध्यरथ बुदधिथुक्तानि पश्च पै । पापस्य हस्तपादौ कीतिता वाक्व पञ्चमी॥९८ विसगकषिलप(गीनन्दसिद्धिशव)गत्युक्तिगुणदोषौ च कथ्यते ८ क्ती कम॑तत्समृतम्‌ ) । आकाशबायुतेजांसि सखिलं पृथिवी तथा ॥ ९९ शम्दादिभिगुणैवीर युक्तानील्युल्तरोत्तरै । शरान्ता घोराश्च यूदाश्च विशेषास्तेन ते स्फृताः॥ १०० नानादीयीः पृथग्भरतासततस्ते संहति विना । नारक्तुमन्पजाः सषटूुमसमागम्य उृत्लशः ॥ १०१ समेल्यान्योन्यसयोगात्परस्परसमाश्रयात्‌ । एकसंहाररक्ष्याश्च संमाप्यैक्यमरोषतः ॥ १०२ पुरुषाधिष्ठतत्वाञ् व्यक्त युगरहणे तया । महदादयो विशेषान्ता इण्डपुत्पादथन्ति वै ॥ १०३ तत्क्रमेण विदृ्(द्) तु जलबुशबुदवत्समम्‌ । तत्राव्यक्तस्वसूपोऽसौ व्यक्तरूपी जनादैनः॥ १०४ ब्रह्मा ब्रह्मस्वरूपेण स्वयमेव व्यवस्थितः । मेरुरुमपृत्तस्य जरायुश्च महीधराः ॥ १०५ गर्भोदकं समुद्रा तस्याऽऽसंशच महात्मनः । तत द्वीपाः समुद्राश्च सञ्योतिर्छोकसंग्रहः ॥ १०६ तस्मिम्रण्डेऽभवन्वीर सदेवासुरमानुषाः । ४ पृतादिना बहिः॥ १०७ हतं दश्षगुभेरण्डं भूतादिर्महता तथा । अव्यक्तेनाऽऽतो रज॑सतैः सर्वैः सहितो महात्‌ ॥ १०८ एभिरावरणैः सवैः सर्वभूते संयुतम्‌ । नारिकिटफलं यद्दवीजे बाह्मफलेरिव ॥ १०९ बह्मा स्वयं च जगतो पियो संम । सृष्ट च यालयनुयुगं यावत्कर्पविकरपना ॥ १९० स सं्वां याति भगवानेक एव जनादंनः । सखपुण्ुणवान्देबो कषपमेयपराकमः ॥ ११.१ तमेद्रकं च कर्पते सूपं रौद्रं करोति च । रजेन्द्राखिलग्रतानि भक्षयल्यतिभीषणः ॥ ११२ भक्षयित्वा च श्रतानि जगस्येकाणेवीडृते । नागपरयङशयने शेते सर्वस्वरूपध्रक्‌ ॥ ११३ प्रबुद्धश्च पुनः षटि प्रकरोति च रूपक । सृष्टिस्थयन्तकरणाद्रह्यविष्णुशिवात्मकः ॥ ११४ सरष्टा जति चाऽऽत्मानं विष्णुः पारयं च पाति च। उयसंहिय(हरते चापि संहता च स्वयंप्रभुः पूथिग्यापस्तथा तेजो बायुराकाश्चमेव च । स एव सभ्तेशो विश्वरूपो यतोऽव्ययः ॥ सर्गादिकं ततोऽस्यैव भूतस्थपुपकारकम्‌ ॥ ११६ सएव ञ्यः स च सक्ता स एष पाल्यं प्रति पास्यते गतः । बरह्मादवस्थाभिररोषमूतिव्रह्मा वरिष्ठो वरदो वरेण्यः ॥ ११७ इति श्रीमहपुराभे परे पञमे सृषटवण्डे सृधिकरणं नाम द्वितीयोऽध्यायः ॥ २ ॥ आदितः छेकानां समघ्वङ्ाः-- १९७७५ अथ ठतीयोऽध्यायः । भीष्य उवाच-- | निणस्याममेयस्य हुदधस्यापि महात्मनः । कथं सर्गादिकं ब्रह्मणो हपपयते ॥ १ पुलस्त्य उवाब-- शक्तयः स्वभावानामविन्यङ्ञानगोचराः । यत्ततो ब्रह्मणस्तास्तु सगा भावशक्तयः ॥ > उत्यभ्नः भोच्यते दिदरान्नित्य एबोपचारतः । निजेम स्वस्वमानेन आयुषैषशतं स्मृतम्‌ ॥ २ तत्पराख्यं परार्ध च तदर्थं परिकीतितम्‌ । काष्ठा पञ्चदशाऽऽख्याता निमेषा मुनिसत्तमाः ॥ काष्ठालिशत्कराचिशत्कालो मौदहूतिको विधिः । तावत्संख्यैरहोरात्र गुता ुषं स्मृतम्‌ ॥ ५९ अहोरात्राणि तावन्ति मासः पसद्रयात्मकः । स्वपमाणैः शतैः संध्या पूवो तप्राभिधीयते ॥ ६ सेध्यांदकश्च तत्तल्यो युगस्यानन्तरो हि यः । संध्यासंध्यांरयोरन्तः कारो यो दृपसत्तम ॥ ७ युगाख्यः स तु वियः कृतत्रतादिसंद्वितः । कृतं तेता दरापरश्च कलिशरैव चतुयुगम्‌ ॥ ८ भोच्यते तत्सह त ब्रह्मणो दिवसं(सो) रप । ब्रह्मणो दिवसे राजन्मनवश्च चतुदश ॥ ९ भवन्ति परिमाणं च तेषां कालकृतं श्ण । सप्तषयः स॒राः शक्रो मनुस्तत्सूनवो तृप ॥ १० एककारे ह सृज्यन्ते संहियन्ते च पूैवत्‌ । चतुर्युगाणां संख्याता साधिका देकसप्ततिः ॥ ११ मन्वन्तरं मनोः कालः सुरादीनां च पाथिव । अष्टौ शतसहस्राणि दिव्यया संख्यया स्मृतः १२ दापशचाशत्तथाऽन्यानि सहस्नाण्यधिकानि च । तरिशत्कोव्यस्तु संपृणीः संख्याताः संख्यया नुप सपतपष्टिस्तथाऽन्यानि नियुतानि महामते । विंशतिश्च सहस्राणि कारोऽयमपिकं विना ॥ १४ मन्वन्तरस्य संख्येयं मानुषैरिह वत्सरः । सोऽयं मनुभमाणेन कालो ब्राह्ममहः स्मृतम्‌ ॥ †५ ब्राह्मो नेमििको नाम तस्यान्ते प्रतिसंचरः । तदादि दह्यते सर्व प्ररोक्य भूर्भुवादिकम्‌ १६ जनं परयान्ति तपाता महर्लोकनिवासिनः । एकाणैबे तु चैरोकये ब्रह्मा ब्रह्मविदां वरः ॥ १७ भोगिरय्यागतः रोते मेलोक्यप्रासवरोहितः । जनस्थैर्योगिभिर्दैवशिन्त्यमानो जगद्विभुः ॥ १८ तत्रमाणां हि तां रात्रि तदन्ते जते पुनः । एवं तु ब्रह्मणो मेवं वधेदातं च यत्‌ ॥ १९ शतं हि तस्य वर्पाणां परमायुर्महात्मनः । जाः ससज भगवांस्तत्र ऽऽदिः सवैसंभवः ॥ २० अतीतकल्पावसाने निशासुप्नातिथितः पभुः । सश्वोद्रक्तस्तथा ब्रह्मा श्यं लोकमपश्यत ॥ २१ पोयान्ते स महीं ज्ञाल्वा निमग्नां वारिस । प्रविचिन्त्य तदद्धारं कतकामः प्रजापतिः ॥ २२ विष्णुरूपं तदा ब्नात्वा पृथ्वीं बोदुं स्वतेजसा । मत्स्यकू्मादिकांश्ान्यान्वाराी तनुमाषिरत्‌ २२ न्ट वेदयज्ञमयं रूपमशेषजगतः स्थित । प्रबिवेश तदा तोयं तोयाधारे धराधरः ॥ २४ निरीक्ष्य तं तदा देवी पातालतलमागतम्‌ । तुष्टाव प्रणता भूत्वा भक्तिनच्रा वसुंधरा ॥ २५ प्रथिव्युवाच-- नमस्ते सषैभरताय नमस्ते परमात्मने । मागुद्धरास्मादच त्वं त्वत्तोऽहं पूवमुतिथिता ॥ २६ परमात्मन्नमस्तेऽस्तु पुरुषाय नमोऽस्तु ते । प्रथानव्यक्तरूपाय काटग्रताय ते नपः ॥ २७ त्व कती स्ैभरूतानां सं पाता स्वं विनाशकत्‌ । सगीदौ यः परो ब्रह्मा विष्णुरुद्रात्मरूपधुक्‌२८ भवतो यत्परं रूपं त्न जानाति कश्चन । अवतारेषु यदप तदर्थ त्रिदिवौकसः ॥ २९ त्वामाराध्य परं ब्रह्म याता पक्ति युपुक्वः। वासुदेवमनाराध्य को मोक्षं समवाप्स्यते।॥ ३० यदरपं मनसा ग्राह्यं यद्भाघ्ं चक्षुरादिभिः। बुवध्या च यत्परिच्छें तद्रूपपखिरं तब ॥ २१ १कल..च.ज. नतस्यमाः।२ म. "ल्यायापा"।३ कु. ल.घ. ठ.च.ज. ^ । चतुदेशगुणो ह्िषका'। *क.स.ध.ङउ.च.ज. म्‌ । एवंत" । ६ ततीयोऽध्यायः ] प्रपुराणम्‌ । ७६५ ततः समुस्क्षिप्य धरां खंकीरुयां महावराहः स्फुटपश्रलोचनः । रसातलछादुत्पलफुष्टसंनिभः समत्थितो नीर इवाघणो प्रहान्‌ ॥ ३४ उत्तिषटता तेन युखानिखाहतांस्तदाएवाम्भोजनखोकंश्रयात्‌ । सनन्दनादीनपकल्मषान्युनीं धकार भूयोऽपि परित्रतार्पदम्‌ ॥ ३५ भ्रयान्ति तोयानि खुराग्रवि्षते रसातलेऽधः इृतश्षम्दसतति । श्वासानिखास्ताः परितः भरयान्ति सिद्धा जना ये नियत वसन्ति ॥ रद उत्तिष्ठतस्तस्य जलाद्रकुषमहावराहस्य महीं विदां । विभुन्वतो वेदमयं शरीरं व्योमान्तरस्था पुनयो भषन्ति ॥ ३७ मुनय उनचुः- जनेश्वराणां परमेशकेदवः परथर्गदाशङ्खवरासिचक्रधरक्‌ । प्रसृतिनाशस्थितिहेतुरीश्वरस्त्वमेव नान्यत्परमं च यत्पदम्‌ ॥ ३८ पदेषु वेदास्तव यपदेष्ा दन्तेषु यज्ञाः श्रुतय वक्त्रे । हुताशभिषोऽसि तत्नरुहाणि दभाः मरभो यञ्ञपमांस्तमेव ॥ ३९ द्ावापएृथिव्योरतुलमभाव यदन्तरं तदरपुषा सविव । व्याघ्रं जगद्राऽपि समस्तमेतद्धिताय विश्वस्य बिभो भव त्वम्‌ ॥ ४० परमात्मा त्वमेवैको नान्योऽस्ति जगतः पते । तवेष महिमा येन भ्यापतमेतचराचरम्‌ ॥ ४१ क्ञानस्वरूपमसिटं जगदेतदबुद्धयः। अथस्वरूपं पर्यन्तो भ्राम्यन्ते तमसः एवे ॥ ४२ ये तु ज्ञानविदो हद्धाशचेतसस्तेऽखिलं जगत्‌ । ज्ञानात्मकं प्रपदयन्ति त्वदरुपं परमेश्वर ॥ ४३ परसीद सर्वभूतात्मन्भवाय जगतस्त्विमाम्‌ । उद्धरोवीमपेयात्मनिमग्रां जलसंएवे ॥ ४, ससोद्धिक्तोऽसि भगवन्गोविन्द पृथिवीमिमाम्‌ । समुद्धर भवायेश् कुरु स्ैजगद्धितम्‌ ॥ ४९ एवं संस्तूयमानश्च परमात्मा महीधरः । उजहार क्षितिं क्षिप्र न्यस्तवान्स मरहाणवे ॥ ४६ तस्योपरि जलौघस्य महती नोरिवाऽऽस्थिता । ततः किति समां त्वा पृथिव्यायु्िनोद्धिरीत्‌ यथाविभागं भगवाननादिः पुरुषोत्तमः । भूरिभारां ततः कृत्वा सप्र द्रीपान्यथातथम्‌ ॥ ४८ भूरादां तुरो लोकान्पुवैवत्समकल्पयत्‌ । ब्रह्मणे विष्णुना पूर्वमेतदेव भ्रदारितम्‌ ॥ ४९ तुन देवदेवेन त्वं देवः पुरुषोत्तमः । त्वया मया जगचेदं धार्य पार्यं च यत्नतः ॥ ५९० येषां त्वसुरमुख्यानां वरो दक्तो मयाऽधुना । देवानां हितकामेन हन्तव्यास्ते त्वया विभो ॥५.९१ अहं सृष्टि करिष्यामि सा च पाल्या त्वया बिभो । एवगुक्तो गतो विष्णुदेबादीर्नखिलं विभुः॥ अबुद्िपर्वकस्तस्य प्रादु शूतस्तमोमयः। अविं) यं च सर्वेषां भादुशरता महात्मनः ॥ ५३ पञ्चभाऽवस्थितः सर्गो ध्यायतः प्रतिबुद्धवान्‌ । बहिरन्तश्चापरकाशः संतात्मान [{]मात्मनः॥५४ ख्या नागा यतशवोक्ता पुख्यसर्गस्ततस्त्वयम्‌ । तं दृष्टाऽसाधकं सगैममन्यदपरं परभुः ॥ ५५ तस्याभिध्यायतो नस्तसिर्यक्शोतोऽभ्यवर्वत । तस्माततिय॑क्यवृततिः स्यात्तिफजातस्ततः स्यतः ॥ पाव वियातस्तमाया वदिन उता तेते ब्ानानिनः॥ ५७ १क.स.घ्‌. ड, च. ज, स्वदषट्या। २ क. ख. ठ. च. ति । बलाहकानां च ततस्तु तस्य श्वासानिलास्तापरितः प्रयाति । =" । ३ क. स. ड. च, "षु युपास्तव वेदं । ४ क. तथैव । ५ ड, भूरिमागं । ६ भ. नसूृजद्विभुः । ७ म. श्वाप्बपवेवापरा। (मनम नन्नत न ७६६ महामुनिश्रीन्यासपणीर्व- [ ९ सृष्टिखण्डे- अेकृतास्तवदैमाना अष्टाविकषद्िधात्मकाः । अन्तःपकाश्ास्ते सर्वं आवृतास्त परस्परम्‌ ॥ ५८ तमप्यसाधकं मत्वा- ध्यायतोऽन्यस्ततोऽभवत्‌ । उ्वैस्लोतस्तरतीयस्तु सास्थिकोर्ध्वमवर्तत ॥ ५९ ते सखभीतिबहुला बहिरन्तरनावृताः । भ्रकाश्चा बहिरन्तश्च ऊरधव॑स्लोतस्ततः स्यृतः ॥ ६० वषटात्मानस्तृतीयस्तु बेदसगीस्तु संस्मृतः । तस्मिन्सर्गेऽभवत्मीतिनिष्यन्दे ब्रह्मणस्तदा ॥ ६१ ततोऽन्यं स तदा दध्यौ साधकं सर्गमुत्तमम्‌ । अाधकास्तु ताश्करात्वा पुख्यसगादिसंभवान्‌६२ तथाऽभिध्यायतस्तस्य सत्याभिध्यायिनस्ततः। भावुूतस्तदा व्यक्ताद बोक्ोतस्तु साधकः॥६३ यस्मादर्वक्मवतैनते ततोऽरबाक्सोतसस्तु ते । ते च परकाशबहुलास्तमोद्िक्ता रजोधिकाः ॥ ६४ तस्मात्ते दुःखबहुला श्रयो भ्यश्च कारिणः । पकाशा बहिरन्तश्च मनुष्याः साधकाश्च ते ॥ ६५ पञ्चमोऽनुगरहः सगैः स चतुधा व्यवस्थितः । विपर्ययेण सिद्धा च शक्तया तुष्या तथैव च।६६ पिषटततं वतमानं च तेऽनुजानन्ति वै पुनः । भूतादिकानां भूतानां षष्ठः सर्गः स उच्यते ॥ ६७ ते परिग्राहिणः सवे सविभागतरस्तु ते । चोदनाजाप्यक्षीलाश्च ्ेया भ्रतादिकास्तु ते ॥ ६८ इत्येते कथिताः सर्गाः षडत्र दृपसत्तम । परथमो महतः सर्गो शिङ्गेयो ब्रह्मणस्तु यः ॥ ६९ तन्मत्राणां द्वितीयस्तु भृतस्गो हि स स्फः । वैकारिकस्तृतीयस्तु सर्गयैन्द्रियकः स्मृतः ॥ ७० इत्येष भराकृतः सगैः सेभूतोऽदुदधिपूवकः । मुरुयसर्गभतुरथस्तु मुख्या वरै स्थावराः स्एृताः ॥ ७१ तियक्सोतशच यः भोक्तस्तिर्थग्योन्यः(निः) स उच्यते । ततोध्मरेतसां षष्ठो देवसर्गस्तु स स्म्रमः ॥ ततोऽबोक्सलोतां सगैः सक्षमः स तु मानुषः । अष्टमोऽनुग्रहः सगः साच्विकस्तामसस्तु सः॥॥७३ परते वैकृताः सगौः माङतास्तु त्यः स्पृताः । एते तव समाख्याता नव सगीः जापतेः ७४ भराता वेकृताभरैव जगतो पृलहेतः । नतो जगदीशस्य किमन्यच्छरोतुमरईसि ॥ ७९ भीष्म उवाच- सक्षेपात्कथिताः सगौ देवादीनां गुरो स्वया । िस्तराच्छरोतुमिच्छामि त्वत्तो मुनिवरोत्तम॥ ७६ पलस्त्य उवाच-- कमेभिभौविताः सर्वे कुसलाकुशलास्तु ते । स्यातास्त्वया निर्यक्ताः संहारादपसंहताः ॥ ७७ स्थावराः स॒राच्रास्तु भना राजंधतुविधाः । ब्रह्मणः कुषैतः सृष्टि जङ्गिरे मानसा; स्मृताः७८ ततो देवासुरपितृन्मानुषास्तु चतुष्टयम्‌ । सिसूशुरम्भस्येतानि स्वमात्मानमगूयुनत्‌ ॥ ७९ क्त त्मनस्ततो जाता दुरात्मानः प्रजापतेः । सिखकषोर्जयनात्पर्वं जरे त्रसुरास्ततः ॥ ८० तत्याज तें ततो दीं तमोमात्रासिमर्गी तनुम्‌ । सा च त्यक्ता ततस्तेन रानेन्द्रा्रदिभावरी॥८१ सिर्रन्यदेहस्थः प्रीतिमापुस्ततः सुराः । सच्चोद्िक्ताः सयुञरुता युखतो ब्राह्मणादयः ॥ ८२ त्यक्ता साऽपि तनुस्तेन सखमायमधरहिनम्‌ । ततो हि विनो रात्राबसुरा देवता दिवा ॥ ८२ सत्छमातरात्मिकां चैव ततोऽन्यां जगह तनुभ्‌ । पितृबन्मन्यमानस्य पितरस्तस्य भदिरे ॥ ८४ उत्ससनै पिहनछृतवा ततस्तामपि स भभुः। सा चोत्प्शऽभवत्सध्या दिननक्तान्तरस्थितिः॥॥८५ रजोमत्रात्मिकामन्यां जहे स तयु ततः । रजोमातरोत्कटा जाता. मनुष्याः कुरुसत्तम ॥ ८६ तामप्याञ्च स तत्या तनुमाचां परजापतिः । ज्योत्ला समभवचापि पराकस॑ध्याऽथाभिषीयते ८७ भ्योरलागमे तु बरिनो मतुष्याः पितरस्तथा । राजेनद्र संध्यासमये तस्मात्ते भमवन्ति मै ॥ ८८ १ घ. "तः । ततोध्वस्नोत' । २ ख. तांस्ततो । ३ ख. धंस्तमो" । ४ ख. "कांस्ततः । सा । ५ क,ख. ठ. न. ज. “पि या संध्यायां निधी । ३ तृतीयोऽध्यायः] प्रपुराणप्‌ । ७६७ अह्मणस्तु शरीराणि त्रिगुणोपाभरयाणि च । रजोमाप्रात्मकामेव ततोऽन्यां जणे तुम्‌ ॥ ८९ *+ततसतु ब्रह्मणो नाता(१) जद्गे कोपस्तथाकृतः । तपामो हन्धकारे तु तेऽजद्धगवांस्ततः ९० विरूपा; इमश्ुनातास्ते समधावन्त तं भथुम्‌ । रक्षतामेव येशक्ते राक्षसास्ते ततोऽभवन्‌ ॥ ९१ उचुः खादाम इत्यन्ये ये ते यकषासतु तेऽमवन्‌ । अपि येनास्य तान्ह केदाः शीर्यन्ति बेभसः हीनाश्च शिरसो यः समारोहन्ति ते भिरः । स्पणात्तेऽभवन्सर्प हीनत्वादहयः स्पत; ॥ ९३ ततः शुद्धेन वै स्ट क्रोधात्मानो बिनिभिताः। वर्णेन कपिशेनोग्र भूतास्ते पिशितारनाः॥ ९४ यन्तो गां समुद्ूता गन्धर्वास्तस्य तत्प्णात्‌ । पिबन्तो जिर वाचं गन्धर्वास्तेन तेऽभवन्‌॥९५ एतानि वा भगवान्रह्मा तच्छक्तिचोदितः । ततः स्वच्छनदतोऽन्यानि वयांसि वयसोऽषटन्‌ अवयो बाहुतथक्रे पुखतोऽजां श्च खष्टवान्‌ । खष्टवातुदराद्राश्च मिषा परजापतिः ॥ ९७ पद्यां च श्वान्समातङ्गात्रास्भानावयान्मृगान्‌ । उष्नशवतरांैवै पशूनन्याश जातयः ॥ ९८ ओषध्यः फलग्रलानि रोमभ्यस्तस्य जङ्गिर । त्रेतायुगमुखे ब्रह्मा कल्यस्याऽऽदौ टृपो्तम ॥ ९९ सष्टठाऽपथौषधीः सम्यक्स युयोज तदाऽध्वरे । गौरजः पुरुषो मेष अश्वाशवतरगदेभाः ॥ १०० एतीनन्यान्पष्ूनाहुरारण्यां् निबोध मे । श्वापदं द्विषुर हस्ती वानरं पक्षिपञ्चमम्‌ ॥ १०१ रकाः पशवः षष्ठाः सप्तमास्तु सरीधपाः । गायत्वरस्य({)वश्वैव बृहत्साम रथतरम्‌ ॥ १०२ अशरष्टोमं च यज्ञानां नियमे मथमान्युखात्‌ । यजषि अमं छन्दस्तीमं पश्चद्षं तथा ॥ १०३ बरहत्साम तथोक्तं च दक्षिणादय्रनन्युखात्‌ । सामानि जगतीखन्दस्ोमं पश्चदरं तथा ॥ १०४ वैरूपमतिरात्रं च पशिमादशजन्युलात्‌ । एकविशमयर्वाणं सामोया८१) मानमेव च ॥ १०५ अनुषटमं सवैराजुत्तरादजन्पुखात्‌ । उच्चावचानि भतानि गात्रेभ्यस्तस्य जष्विरे ॥ १०६ देवासुरपितृन्खष्ट्ा मलुष्यांशच परजापतिः । ततः पुनः ससजीसौ स कल्पादौ पितामहः ॥ १०७ यक्षान्विशञाचान्गन्धर्वास्तयैवाप्सरसां गणान्‌ । सिद्धकिनररकतां पि हयान्यकषिमृगोरगान्‌ ॥ १०८ अभ्ययं च व्यय सैव यदिदं स्थाणुजङ्गमभ । वैत्तत्समखनद्रह्या भगवानादिषदिनाः ॥ १०९ षां च यानि कर्माणि परा्ष्यां पतिपेदिरे । तान्येव भतिपयन्ते ज्यमानाः पुनः पुनः ११० हिस्राहिसे मृदुर धर्माधर्मे ऋतानृते । तद्धाविताः परपचन्ते तस्मात्तत्तस्य रोचते ॥ १११ ह्दियार्थषु सरेषु शरीरेषु च स प्रभुः । नानात्वं विनियोगं तु धातैव व्यजत्स्वयम्‌ ॥ ११२ नाम रूपं च भरतानां कृल्यानां च प्पश्वनम्‌ । वेदशब्देभ्य एवाऽऽदौ देवादीनां चकार सः ११३ ऋषीणां नामधेयानि यथावेदश्चतानि वे । यथायोग्यस्य योग्यानि अन्येषामपि सोऽकरोत्‌ ११४ पयायथतैलिङ्गानि नानारूपाणि पर्ये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ ११५ करोदयवंबिधां षटि कल्पादौ स पुनः पुनः । सिसक्षः शक्तियुक्तोऽसौ खज्यखष्िमचोदितः ११६ भीष्म उवाच-- अवौक्स्ोतश्च कथितो भवता यश्च मातुषः । ब्रहमन्विस्तरतो बरहि ब्रह्मा तमखजद्यथा ॥ ११७ कदमर्ध नास्ति कविस्पुस्तकं † इतःप्मृति गातरभ्यस्तस्य जजर इयन्तं कचिनरास्ति । १क.सल.ङच पि मीतस्य।२ क.ख.ग.ध.ङ.च.ज. दृष्ट्वा । ३क.ख. घ. ड. च. ज. "च्छन्दो ४क.सख.घ. च. म. "यो यक्षतश्च'। ५ म. “वन्यङ्न' । ६ ग. "तान्प्राम्यपररू" । ७ ग. “स्तोत्रं प" । ८क. ल.ग.घ.ड. ब. अ. गणान्द" | ९ क. ख. ग. घ. ड, च. ज. गेति सिहान्पडुम" । १० ग. ध. ज. । तं ससजै तदा ्रह्मा। ११क. ब. ड. च. तत्ससजे तद्‌ ब्रह्मा । १२ क.ख.ग. घ. इ. च. ज. कृद्धिमुः । ते" । १३. "तस्य न रो" । 1) प ) 4 € 2९. द 8१ = 2 ~ - “< महामपुनिश्रीव्यासपरणीतं-- [१ पृितण्ड- यथा वणीन्समखनदुणां धच स महायुने । य तेषां स्पृतं कर्मं विप्रादीनां तदुख्यताम्‌ ॥ ११८ पुस्त्व उवांच-- सच्वाभिष्यायियस्तस्य सिखक्षोब्रह्मणः परजाः । अजायन्त श्र्रेष्ठ सख्वोद्रिक्ता पुखौद्विनाः ॥ वक्षसो रजसोद्रिक्तास्तथाऽन्या ब्रह्मणोऽभवनं । राजन्यास्तमसा वैदयास्तमोद्रक्तास्तथोरुतः ॥ दभ्या समरजद्रह्ा शरुदराभृपवरोत्तम । ततः प्रथानासते सर्वे चातुर्वण्यमिदं ततः ॥ १२१ आस्मणाः क्षत्रिया वैदयाः श्रद्रा्च वृपसत्तम । पादोसूषक्षस्थलना पुखतश्च समुद्भवाः ॥ १२२ यद्ननिष्यत्तये स्मेतद्रष्मा चकार ह । चातु परहाभाग यहसाधनमुत्मम्‌ ॥ १२३ यहेनाऽऽप्यायिता देवा दृषटयत्सर्गेण मानवाः । आप्यायनं वे कुर्वन्ति यज्ञाः कल्याणहेतवः ॥ निष्याघन्ते नरैसलेस्तु(सते तु) खकमनिरतैः सदा । विरुद्धाचरणापेतै; सद्धिः सन्मार्मगामिभिः॥ स्वर्गापवर्गौ मानुष्यात्मा्वन्ति नरा ठप । यच्ाभिरुचितं स्थानं तद्यान्ति मनुजा विभो ॥१२९ रजास्ता ब्रह्मणा खष्टावातुरवण्यब्यवस्थितौ । सम्यक्शद्धासमाचाराचरणाश्रुपसत्तम ॥ १२७ यथेच्छाचारनिरताः स्ैवाधापिवभिताः । शुद्धान्तःकरणो पुण्या धर्मानुषठाननिम॑लः ॥ १२८ दधे च तासां मनसि शरद्धेऽन्तःकरणे हरो । शुद्धश्ानं परपर्यन्ति ब्रह्मायं येन तत्पदम्‌॥ १२९ ततः कालात्मको योऽसौ वैरिश्यावास उच्यते । संसारपातमल्य्थं घोरमर्पाट्पसारवत्‌ ॥ १३० अधर्मबीजभ्रतं च मोहलोभसमन्वितम्‌ । प्रजासु तासु रजेनद्र अरादिकरमसाधकम्‌ ॥ १३१ ततः साहसा सिद्धिस्तासां चातीव जायते । रोगोऽलसादयश्ान्याः सिद्धयोऽष्टौ मवन्ति याः तीसु क्षीणास्वशेषासु वर्धमाने च पातके । ददाभिनवदुःखातास्ता भवन्ति ततः परजाः ॥ १३३ ततो दुर्गाणि ताकी पार्वतमौदकम्‌ । डृत्रिमं च तथा दुर्ग पुरं खवैटकादिकम्‌ ॥ १३४ ग्रहाणि च यथान्यायं तेषु चक्रुः पुरादिषु । इीतातपादिवाधानां भरशमाय महामते ॥ १३५ भतिहारपिमं कत्वा श्ीतादेस्ताः भनाः पूनः । वार्तोपायं ततश्करुैस्तसिद्धि च कैजाम्‌॥। १२६ व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः । पियंगुकोबिदाराश्च कोरदूषाः सची(ती)नकाः १३७ माषुद्रा मसुराश्च निष्पावाश् कुलत्थकाः । आदक्यश्णकाश्ैव रणाः सप्ठदश स्मृताः ॥ १३८ ह्येता ओषधीनां तु ग्राम्याणां जातयो दष । ओषध्यो यद्घियान्ैव ग्रम्यारण्याशचतुैश्च १३९ व्रीहयः सयवा माषा गोधूमा अणवस्तिखाः । भिर्यगुसप्तमा हेता अष्टमा कुखत्थकाः ॥ १४० इ्यामाकास्त्वथ नीवारा जतिलाश्च गवेधुकाः । तथा वेणुयवा; भोक्तास्तदन्मैटका टेप ॥१४१ ग्रम्यारण्याः स्पृता हिता ओषध्यश्च चतुर्दश । यहननिष्पत्तये तद्र्तथाऽऽसां हेतुरुत्तमः ॥ १४२ एताश्च सह येन प्रजानां कारणं परम्‌ । एतैरेव महापराज्ञास्ततो यज्ञान्वितन्वते ॥ १४१३ 9, # ४4 9 9 अहन्यहन्यनुष्ठान यज्ञानां पाथिबोत्तम । उपकारकरं पां क्रियमाणं च शान्तिदम्‌ ॥ १४४ १क.ख.घ. ड. ज. "यिनः पृवै सि" । ग. "यिनः सर्वं सि" । २ क. ख. ग. ध. ड. च. ज. "खास्प्रजाः । ३ क. ख. ग. ध. ड. च. ज. °न्‌ । रजसस्तमसशचैव तमो" । ४ क. ख. ग. घ ड. च. ज. पद्भ्यामन्याः प्रजा ब्रह्मा ससजं कुर- सत्तम । तमःप्रभानास्ताः सबश्ातु" । ५ क. ख. ग. घ. ड. च. जज. "णाः दुद्धाः सगौनु" । ६ क. ख. ग. ध. ड. च. ज. द्धान्तःसंस्थिते ह" । ७ क. ग, ध. इ. च. ज. “ख्यं योगत” । ख. “ख्यं योगतत्परम्‌ । ८ क. ख. ग. ध. ड. च. ज. रागादिकमंसाधनम्‌ । ९ भ. राजन्वद्याद* । १०ग. धर. ज, गणाः । ११ ख, ड. च. “णे फलाधनाम्‌। ६ तृतीयोऽध्यायः ] पद्मपुराणम्‌ । ७६९ येषां चकार खष्टोऽसौ परविन्दु्महामते । कमयोदां स्थापयामास यथास्थानं यथागुणम्‌ ॥ १५५ वणानामाश्रमाणां च धर्माधमधतां वर । टोकां(कानां) सवणीनां सम्यग्धमीनुपाणिनाम्‌ ॥ भाजापत्यं ब्राह्मणानां स्मृतं स्थानं तु पाथिव । ।स्थानमैन्र क्षत्रियाणां सङ्कमिष्वनिवतिनाम्‌ ॥ वैश्यानां मारुतं स्थानं खधमैमनुवतिनाम्‌ । गान्धर्ष सर्बहदराणां परिचर्यानुवतिनाम्‌ ॥ १४८ अष्टा्ीतिसहस्ताणां यतीनाप्रष्परेतसाम्‌ । स्मृतं येषां तु यत्स्थानं तदेव गुरुवासिनाम्‌ ॥१४९ सपषीणां च यत्स्थानं स्फ़तं तदै वनौकसाम्‌ । पाजापदयं गृहस्थानां न्यासिनां ब्रह्मसंसितम्‌ ॥ योगिनाममूतं स्थानं ब्रह्मणः परमं पदम्‌ । एकान्तिनः सदोदक्ता व्यापिनो योगिनो हि ये ॥ तेषां तत्परमं स्थानं यञ्च पर्यन्त सूरयः । गतागता निवतैन्ते चन्द्रादित्यादयो प्रहा; ॥ १५२ अन्यापि नो निवतैन्ते पणायामपरायणाः । तामिल्मन्धतामि्रं महारीरवरोरवम्‌ ॥ १५३ असिपत्रवनं घोरं कालसूत्रमवी चिमत्‌ । बिनिन्दकानां वेदस्य यङ्ञव्याघातक्रारिणाम्‌ ॥ १५४ स्थानमेतत्समाख्याते स्वधगैल्यागिनश ये । ततोऽभिध्यायतस्तस्य जङिरे मानसी प्रजा ॥ १५५ तच्छरीरसमुत्पननः कायस्थैः करणैः सह । पितरह: समवतिन्त गात्रेभ्यस्तस्य धीमतः ॥ १५६ ते सरवै समवरैन्त ये मया परारुदाहूताः । देवाचाः स्थावरान्ताश्च रगुण्यविषये स्थिताः ॥ १५७ एवं रतानि खष्टानि स्थावराणि चराणि च । यदाऽस्य ताः भरना; सवी न व्यवर्धन्त धीमतः॥ अथान्यान्मानसान्पुत्रान्सदशानात्मनाऽखजत्‌ । भगु च एं चैव क्रतुमङ्गिरसं तथा ॥ १५९ मरीचि दक्षमनि च वसिष्ठं चैव मानसान्‌ । नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ १६० सनन्दनादयो ये च पूर्वं सृष्टश्च वेधसा । न ते ठेकरेष्वसज्यन्त निरपेक्षाः प्रनाघ ते ॥ १६१ सर्व द्यागतविज्ञाना वीतरागा दिमत्सराः । तेष्वेवं निरपेक्षेषु रोकसष्टौ महात्मनः ॥ १६२ बरहमणोऽभून्महान्कोधस्लोक्यद हनक्षमः । तस्य करोधात्समुदतं जवालामालावदीपितम्‌ ॥ ५६३ ब्रह्मणस्तु तदा ज्योतिसरैलोक्यमसखिलं दहत्‌ । शरु्टीकुिला्तस्य ललारात्कोधशीपितात्‌ १६४ पुत्पन्नस्तदा श्रो मध्याहाकैसमभमः । अर्नारीनरवपः भरचण्डोऽतिशरीरवान ॥ १६५ विभजाऽऽत्मानमित्यक्त्वा तं ब्रह्माऽन्तदैधे ततः । तथोक्तोऽसौ द्विषा रीत्वं पुरुषत्वं तथाऽकरोत्‌ विभेद पुरुषत्वं च दशधा चैकधा च सः । सौम्यासौम्यस्तथा रूपैः शानः स्रीतवं च स प्रभुः॥ विभेद बहुधा चैव सरूपैरपितैः सितैः । ततो ब्रह्मा स्वसंश्रतं सर्वं स्वायंभुवं पुम्‌ ॥ १६८ भात्मानमेव कृतवान्पाजापत्ये मतु तृप । शतरूपां च तां नारीं तपोनिधूतकर्मषाम्‌ ॥ १६९ वाय॑भुवो मनुनीम पत्नीते जगृहे भुः । तस्माज पुरुषाद स्रूपाञ्च व्यजायत ॥ १७० भयव्रतोत्तानपादपरसूत्याकृतिसंहितम्‌ । ददौ भसति दक्षाय आकूति सुचये पुरा ॥ १७१ [जापतिः स जग्राह तयोर्जज्ञे सदक्षिणः । पुत्रो यज्ञो महाभाग दंपत्योमिथुनं ततः ॥ १७२ ङ्गस्य दक्षिणायां तु पुत्रा द्वादश ज्गिरे । यामा इति समाख्याता देवाः स्वायंभुवे मनौ १७३ सूत्यां च तदा जाताश्चत्वारो विशतिस्तथा । ससर्ज कन्यास्तासां तु सम्यद्नामानि मे शरण * इत उत्तरम्‌ ^“ चेतस्त्ववमथे चक्रस्तेन यज्ञेन मानसम्‌ ॥ १ ॥ वेदवेदांस्तथा देवान्यज्ञकमा देकं च यत्‌ । तत्स्व न्दरमानास्ते यज्ञन्यासेषकारिणः ॥ २ ॥ गुरमार्गव्युत्थितं तु कारिणो वेदानिन्दकाः । दुरात्मानो दुराचारा बभूवुः कुटिके- याः ॥ ३ ॥ इतीमे ोक्राः क. स. पुस्तकयोवैतैन्ते तेषां संगतिनं युज्यते । † एतदादि “यतीनामुष्वैरेतसाम्‌ ” श्यन्तं , पुस्तके । ९७ ७७० महामुनिश्रीव्यासप्रणीत-- [ ९ सृष्टिखण्डे- श्रद्धा रक्ष्मी्तिः पृष्टस्तथा करिया तथा । बुद्धिरैल्ना वपुः शान्तिः सिद्धिः कीतिखयोदशी पलनय्थ परतिजग्राह धर्मा दाक्षायणी प्रमु; । ताभ्यः खषा यवीयस्य एकादश सुलोचनाः १७६ ख्यातिः शान्त्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा । संनतिशवानुरया च उना स्वाहा स्वधा तथा भृुभेगो मरीचिश्च तथा चैवाङ्गिरा मुनिः । अहं च पुलदधैव क्रतुशवषिवरस्तथा ॥ १७८ अत्रि्ैसिष्ठो बहिश्च पितरश्च यथाक्रमम्‌ । स्याया्या जगृहुः कन्या मुनयो राजसत्तम ॥ १७९ श्रद्धा काम तथा ल्मीदैपै च नियमं धृतिः । संतोषं च तथा तुष्ि्छोभं पुष्टिरम्नयत ॥ १८० मेधा भियं क्रिया दण्डं नघं()षिनयमेव च । बोधं बुद्धिस्तथा लजना विनयं वपुरात्मजम्‌ १८१ व्यवसायं क्रिया जज्ञे कषमं शान्तिरसूयत । सुखं सिद्धियशः कीतिरित्येते धर्ममनवः॥ १८२ कामान्नन्दी सुतं हर्ष धर्पत्रादशयत । हिसा भायां सधर्मस्य तस्य जङ्गे तथाऽनृतम्‌ ॥ १८३ कन्या च निकृतिस्ताभ्यां भयं नरफमेव च । मायाऽथ वेदना चैव मिथुने द्ुदमेव च ॥ १८४ तयोर्जङगे तथा माया मयु भरतापहारिणम्‌ । बेदना स्वसतं चापि दुःखं जङ्गेऽय सौरवान्‌॥ १८५ मृस्योर्यापिजराशोकतष्णाक्रोधाश्च जङ्ग । दुः सोत्तरा स्मृता हेते स्वे चाधर्मरक्षणाः ॥१८६ नेषां भार्ाऽस्ि पुत्रो वा ते स्मे य्रेतसः । रो दरण्येतानि रूपाणि ब्रह्मणो नृवरात्मज १८७ नित्यं प्रलयहेतुत्वं जगतोऽस्य परयान्ति वै । रुद्रसर्ग परव्र्ष्यामि यथा ब्रह्मा चकार ह ॥ १८८ कलपादावारमनस्तुस्यं सतं प्रध्यायतस्ततः । प्रादुरासीलखमोरङ्क कुमारो नीटोहितः ॥ १८९ रुदन्यै सुव सोऽथ द्रवैशच नरसत्तम । श योदिषीति तं ब्रह्मा रुदन्तं परत्युवाच बै ॥ १९० नाम देहीति तं सोऽथ भत्युव्राच परनापिम्‌ । रुद्रस्तं देवनामाऽसि मा रोदीयैमाव्ह ॥ १९१ एषणुक्तः पनः सोऽथ सप्ङृघनो रुतेद ह । ततऽन्यानि ददौ तस्मै सप्त नामानि वे प्रभो १९२ स्थानानि वैषागष्टानां पत्नीः पुत्रांस्तथैव च । मवं शर्वमथशानं शिवं पञ्युपति नृप ॥ १९३ ` भीमपुग्रं महादेवमुथाच स पितामहः । सूर्यो जटं महीं वहविवायुराकाशमेव च ॥ १९४ दीक्षितो ब्राह्मः सोम इत्येतास्तनवः करात्‌ । सुवर्चला तथा चोषा विकेशी च तथा शिवा॥ स्वाहाऽधदेशस्तथा दीक्षा रोहिणी च यथाक्रमम्‌ । सूर्यादीनां नरष सद्राचरर्नामभिः क्रमात्‌ ॥ ` पटन्यश्च ता महाभागास्तदपल्यानि मे श्णु । येषां सृतिपरसृतेश्च इदमापूरितं जगत्‌ ॥ १९७ दानेश्वरस्तथा शुक्रो लोहिताङ्गो मनोजवः । स्वगीस्कन्दोऽथ संतानो बुधथानुक्रपात्पुताः॥। १९८ एवमकरो स्दरऽपो सतीं भायामविन्दत । दक्षकोपाच्च तत्याज सा सती स्वं कलेवरम्‌ ॥ १९९ हिमवतस्तु सा भरता मेनायां द्विजसत्तम । उपयेमे पुनश्रैव याचित्वा भगवानुत ॥ २०० देवौ धातृवरिधाताये भगोः ख्यातिरसूयत । भियं च देवदेबस्य वासुदेवपरिग्रहम्‌ ॥ २०१ इति श्रीमहापुराणे पाघ्ने पश्चमे सृष्टिवण्ड तृतीयोऽध्यायः ॥ ३ ॥ आदितः शोकानां समध्यङ्ाः-- १९९७६ १अ. "तिः सत्यथ । ४ चतु्याऽध्यायः ] पग्मपुराणम्‌ । ७9? अथ चतुर्थोऽध्यायः । भीष्प उवाच - ्षीराग्धौ ठ तदा जाता कीतिता कमला पभो । स्यात्यां भृगोः समुखन्ना एतदाह कथं भवान्‌ कथं च दक्षवुहिता देहं त्यक्तवती तु सा । मेनायां गमसेभ्रतिरुमाया जन्म एव च ॥ २ किमर्थ देवी देषेन पनी हैमवती कृता । विशोधं चापि दक्षेण भगवांसद्रवीतु मे ॥ ३ पुप्त्य उवाच-- इदं च शृणु भूपा यत्पृष्टोऽहमिह त्वया । श्रीसंबन्धं मयाऽप्येतच्छरतमासीतिपतामहात्‌ ॥ ४ अन्रिुत्रस्तु दुर्वासाः संचर॑स्तु महीमिमाभू। स ददर भां मां परिचाधर्यीः कर स्थिताम्‌ ॥ ५ ष्ट्रा चतां याचितवाञ्शोभमानां सरजं तदा । प्रणिपत्य च त॑ तस्मै सनं दत्तवती तदा ॥ ६ उन्मत्तव्रतध्मिपः शोभमानोऽव्रवीदिषदम्‌ । इमां परिद्याधरीकन्यां पीनोन्नतपयोधराम्‌ ॥ ७ सर्वालंकारसौमाग्यक्तां दृषटराऽथ तै मनः । प्नोममायाति मे स्यो नाह कामे विचक्षणः ॥ ८ व्रजामि तावदन्यत्र सौमाग्यं स्वं पदश्यन्‌ । एतदुक्ला स राजेन्द्र परिविभ्राम मेदिनीम्‌ ॥ ९ एेरावणं समारूढं राजानं त्िदिवौकताम्‌ । त्रैलोक्यस्य पतिं शक्रं भ्राजमानं शचीपतिम्‌ ॥ १० तामात्मशिरसो मालां भ्रमदुन्मत्तष्पदाम्‌ । आदायापरराजाय चिक्षपोन्मत्तबन्पुनिः ॥ ११ गहीत्वा देवराजेन माला सा गजपरधनि । यु(पु)क्ता रराज स स्वेता कैलासे जाहवी यथा १२ मदान्धकारिताक्षोऽसौ गन्धाकृषेन वारणः । करेणांऽऽदाय चिक्षेप तां मालां पृथिषीतरे ॥ १३ ततश्वुकोप भगवान्दुषीसा युनिपुगवः । राजेन्द्र देवराजानं करुद्शरेदमुवाच ह ॥ १४ दुबीस उवाच -- रेखवर्थमददुषटात्मनतिमत्तोऽपि वासव । श्रियो धाम सजे यस्मान्पदत्तां नाभिनन्दसि ॥ १५ डीक्यश्रीरतो मढ षिनाशमुपयारस्य॑ति । महत्ता मव्ता माका यस्मारिक्षप्ता महीतये ॥ १६ तस्मातमनष्टगकष्मीकं मैरोक्यं च भविष्यति । यस्य संजातकोपस्य भयमेति चराचरम्‌ ॥ १७ तं त्वं मदावलेपेन देवराजावमन्यसे । महेन्द्रो ब्रारणस्कन्धादवतीषे लरानितः ॥ १८ पसादयामास पुनि दुवाससमकरपपमू । मसाद्यमानः स तदा प्रणिपातपुरःसरम्‌ ॥ १९ नाहं क्षमिष्ये बहुना क्रियुक्तेन शतक्रतो । इत्युक्सरा प्रययौ विपो देवरानोऽपि तं पनः ॥ २० आरचैरावणं नामं परययौ चामरात्रतीम्‌ । ततः प्रशरति निःश्रीकं सशक्रं भुवनत्रयम्‌ ॥ २१ न यज्ञाः संमवर्तन्ते न तपस्यन्ति तापसाः । न च दानानि दीयन्ते नषटमायमभ्रलगत्‌ ॥ २२ एषमत्यन्तनिःश्रीके लोक्य सविते । देवान्पति वरोययोगं चक््दतेयदानवाः ॥ २३ परिजिताल्िदशा देलेरिनद्राद्याः शरणं ययुः । पितामहं महाभागं हुताश्नपुरोगमाः॥ २४ यथाव्रत्काथेतो देषैबरह्या प्राह तथा सुरान्‌ । क्षीरोदस्योत्तरं कूलं जगम सहितः सुरः ॥ २५ गत्वा जगाद भगवान्वासुदेवं पितामहः । उत्तिष् विष्णो त्वं दीघर देवानां तु हितं कृरु ॥ २६ १ क.ख.ग.घ.ट.च.ज. तु तया लक्षीः केतपन्ना मयाश्रुता । ख्या । २. च. *मू्‌। विद्याधरीकरे मालं टष्वा सौदा्िकां दुभाम्‌। याचयामास मे देटिं जटाजूटे करोम्यहम्‌ । स्तनगोरन्ते या तु स्रा सा कषणा तथा । ददौ तस्मै मुदा युक्ता तां माटां स तदा टप । ल्ञापित्वा सुषिरं काठं रिरोमाटां व्वन्धह।उ । ३क.ग.घ.च. ज, "णाऽ्सप्राय । ४क.ग. ध, च. ज 'तिस्तम्योऽति । ५ क. ग. घ. च. ज. "लोक्यं भवतो । ६ ख. "स्यसि । म ।७ग. “स्य क्षयः । ७७२ महामनिश्रीग्यासमणीत-- [ १ पृष्टिलण्ड- त्वया निना दानवैस्तु जिताः स्वे पुनः पुनः । इत्युक्तः पुण्डरीकाक्षो भगवान्पुरुषोत्तमः 1 २७ अपू्रतपसः स्थानं दष्टा देवानुवाच ह । तेजसो भवतां देवाः करिष्याम्युपढृंहणम्‌ ॥ _ २८ वदाम्यहं यत्करियतां भवद्भिस्तदिदं बराः । आनीय सकरदेलैः पीराग्धौ सकलोषधीः ॥२९ मन्थानं मन्दरं कृत्वा नेतरं त्वा तु बाुकिम्‌ । मथ्यताममृतं देवाः सहाये मय्यवस्थिते ॥ ३० सामपूर्वं च दैत्यानां तत्र संभाष्य कमेणि । सामान्यफलभोक्तारो यूयं बौऽत्र भविष्यथ ॥ ३१ मथ्यमाने च तत्राम्धौ यत्सयुत्पद्यतेऽफतमू । तत्पानाद्गलिनो यूयममराः संभविष्यथ ॥ २२ तथैवाहं करिष्यामि यथा त्रिदशविद्विः । न माप्स्यन्तयएृतं देवाः केवलं क्ेशभागिनः॥ २३ इत्युक्ता देवदेवेन सर्व एव ततः सुराः । संधानमसुरैः ढृत्वा यतल्नवन्तोऽमृतेऽभवन्‌ ॥ १४ तथौषधीः समानीय देवदैतेयदानवाः । क्षिप्त्वा प्ीराग्िपयसि शरदश्रामलत्विषि ॥ ३५ मन्थानं मन्दरं कृत्वा नेत कृत्वा तु वासुकिम्‌ । ततो मथितुमारब्धा राजेन्द्र तरसाऽभृतम्‌ ॥₹६ विबुधाः सहिताः सर्वै यतः पच्छस्त(च्छं तोतः कृताः । विष्णुना वासु याः पूर्वकाये निवेशिताः तेनास्य प्राणवातेन वहिना च हतत्विषः निस्तेजसोऽसुराः सर्वे घभरूतुरमरयचुते ॥ ३८ तेन ते मुखनिश्वासवायुना तु वलाहरः । पुच्छदेशे वषद्धिस्तदा चाऽऽप्यायिताः छुराः॥ ३९ ह्ीरोदमध्ये भगवान्रहमा ब्रह्मविदां वरः । महादेवो महातेजा विष्णुपृष्ठनिवासिनौ ॥ ४० बाहुभ्यां मन्दरं श्च पञ्मवत्स परंतपः । श्रे च तद। हृत्वा ग्रहीत्वा मन्द राचलभू ॥ ४१ दानां दानवानां च वटमध्ये व्यवस्थितः । क्षीरोदमध्य भगवान्कूर्मरूपरी स्वयं हरिः ।॥ ४२ अन्येन तेनसा देवातुपवरहितवान्मः । मध्यमाने ततस्तसिन्कषीराबग्धौ देवदानवैः ॥ ४३ हविरधौन्यमवत्ू्ं सुरभिः सुरपूनिता । जगधुदं तद देवा दानवास्तु महामते ॥ ४४ व्याकषिक्षचेतैसभरैव बभवुः स्तिमितेक्षणाः । किमेतदिति सिद्धानां दिति चिन्तयतां तदा ॥ ४५ बभूव वारुणी देवी मदाघूणितलोचना । कृतावती ततस्तस्पात्परखलन्ती पदे पदे ॥ = ४९ एकवस्ा मुक्तकेशी रक्तान्तस्तब्धलोचना । अदं बरमदा देवी मां वा गृहीत दानवाः ॥ ४७ अञुधि देवतां मत्वा त्यक्तवन्तस्तदा सुराः । जगृहुस्तां ततो दैत्या ग्रहणान्तं स॒राऽभवत्‌ ॥४८ मैन्थने पारिजातो ऽमृहेवश्रीनन्दनो दुभ; । रूपौदायगुणोपेता अभवेश्वाप्सरोगणा;ः ॥ ४९ षष्टिकोव्यस्तदा जाताः सामान्या देवदानवैः । स्वास्ताः दर्तपूरवं तु सामान्यं पुण्यकमेणाम्‌॥५० ततः श्ीतांडरभवदेवानां भी तिदायकः । ययाचे शंकरो देषो जटाभ्रषणङ़ृन्मम ॥ ५१ भविष्यति न संदेहो ीतोऽयं मया शशी । अनुमेने च ते ब्रह्मा भ्रूषणाय हरस्य हु ॥ ५२ ततो विषं समुद्धूतं कालकूटं भयावहम्‌ । तेन ते चादिताः सर्वे दानवाः सह देवतैः॥ ५३ अदितं भुवनं सर्व ब्रह्मविष्णुपरोगमम्‌ । महादेगरेन तत्पीतं वलाद्ुद्य यदच्छया ॥ ५४ तस्य पानानीलकण्ठस्ततो जातो महेश्वर; । पानावरोषं नागेषु प्ीरान्िसपुपस्थितम्‌ ॥ ५५ तेन चाभयदानेन शंकरस्तु तदाऽभवत्‌ । ब्रह्मणाऽनुगरहीतो ऽस्मि वेदता मामनुत्तमम्‌ ॥ ५९ १ स्व. प्य सहितैः स्वमन्दरं चारुकन्दरम्‌ । क्षीराभ्धिर्मध्यतां श्रं तत्राम्रुतसगुद्धवः । भविष्यति च तत्पीत्वा अमरा त्रै भविष्यथ । मथ्यतां सदि््यैः क्षीरान्िः सकलोदधिः । मन्था । २ ध. ज.वाच्या भः। ३ सल. म्‌। कृत्वा दैयैश्च संधानं तांश्वाप्यत्र॒ नियोज्य च । तथै'। ४ ज्ञ. द्धिः पुरा चाऽऽ" ।५ क. ख. ग. ङ. च. ज. "तसः हेब" । ६क.ख.ड,च, ज. देवान । क, ख.ध.चःज. गन्धेन । ग, सत्वेन । ८ ग, "पुष्यानां सामान्याः षु | ९ घ्र, ददता । ¢ चतुर्थोऽध्यायः ] पपुराणयू । ७७३ ततो धन्वन्तरिजीतः शेताम्बरधरः स्वयम्‌ । बिभरत्कमण्डटु पूणेमगृतस्य समुत्थितः ॥ ५७ ततः खस्थ्मनस्कास्ते वैराजस्य दनात्‌ । ततश्वाइ्वः सयुत्पन्नो नागश्रैरावणस्तथा ॥ ५८ ततः स्फुरत्कान्तिमती विकासिकमखे स्थिता । श्ररदेवी पयसस्तस्मादुर्थिता धृतपङ्ना ॥ ५९ तां तुषटरमदा युक्ताः श्रीसूक्तेन महषयः । विश्वावसुपलास्तस्या गन्धवौः पुरतो जगुः ॥ ६० धरृताचीपमुखां राजमनृतुश्वाप्सरोगणाः । गङ्गायाः सरितस्तोयैः सानाथगुपतस्थिरे ॥ ६१ दिशजा मेधपात्रस्यमादाय पिमलं जलम्‌ । सापयां चक्रिरे देवीं सर्वलोकमहेश्वरीम्‌ ॥ ६२ ्षीरोदसतु स्वयं तस्यै मालामम्लानपड्जाम्‌ । ददौ विभ्रेपणान्यङ्ग विश्वकमा चकार ह ॥ ६३ दिव्यमालाम्बरधरां सातां भूषणभूषिताम्‌ । पार्थमानास्ततो देवा ब्रह्मविष्णरिवादयः ॥ ६४ हनदरा्याश्ामरगणा विद्याधरमहोरगाः । दानवाश्च महादैलया राक्षसाः सह गुह्यकैः ॥ ६५ तां कन्यां सामिलाषास्ते ततो ब्रह्मा उवाच ह । वसुदे त्वमेषैतां मया दत्ता शहाण वै ॥६६ देवाश्च दानवाश्चैव भरतिषिद्धा मया तिविह । तुष्टोऽहं कर्मणा तेऽद्र अनस्पेनेह कपैणा ॥ ६७ सा श्रीस्तु ब्रह्मणा प्रोक्ता देवि गच्छख केशवम्‌ । पया दत्तं पति प्राप्य मोदस्व शाश्वतीः समाः पर्यतां सर्वभूतानां गता वक्षस्थलं हरेः । ततो वक्षस्थलं प्राप्य देवे वचनमव्रवीत्‌ ॥ ६९ श्रीरुवाच- नाहं लयाज्या त्वया दैव सदा चाऽऽदेशकारिणी । वक्षस्थले निवत्स्यामि समस्य जगतः भ्रिया॥ ततोऽवलोकिता देवा हरिवक्षःस्थलस्थया । लक्ष्म्या राजेनद्र सहसा परां निषटेतिमागताः ॥ ७१ उद्वेगं च परं जमपर्देत्या पिष्णपरा्खाः । लक्तास्तु दानवा लक्ष्म्या रिप्रचित्तिपुरोगमाः ॥७२ ततस्ते जग्रहरदेतया धन्वन्तरिकरस्थितम्‌ । अगतं तु महावीय दैलाः पापसमन्विताः ॥ ७३ मायया लोभयित्वा तु विष्णुः स्रीरूपंसंस्थितः । आग दानवान्पराह दीयतां मे कमण्डलुः ७४ युष्माकं वशगा भूत्वा स्थास्यामि भवतां हे । तां दृष्ट्रा रूपसंपन्ना नारीं ्रखोक्यसुन्दरीम्‌॥७९ भ्रार्थमानां सुवपुषं लोभोपहतचेतसः । दसवाऽगृतं ततस्तस्य न तां पर्यन्त तेऽगरैः ॥ ७६ ततः प्रहस्य गोविन्दो देवानाममृतं ददौ । ततः पपुः सुरगणाः. शक्राचयास्तत्तदाऽगृतम्‌ ॥ ५७७ उद्यतायुधनिल्िशा दैत्यास्तांस्ते समभ्ययुः । पीतेऽमृते च बरिभिरदेषेदँत्यचप्स्ततः ॥ ७८ वध्यमाना दिकं मेजे पातालं च विवेश वरै । ततो देवा युदा युक्ताः शङचक्रगदाभरतम्‌ ॥ ५७९ परणिपत्य यथापूर्वं ततो जग्पुकञिविष्टपम्‌ । ततः प्ति ते भीष्म स्रीलीट्या दानवाऽभवन्‌# ॥८० अपध्यातास्तु टृष्णेन गतास्ते तु रसातलम्‌ । ततः सूथः भसन्नाभो ययौ वै सेन वत्म॑ना ॥ ८१ ह, जज्वाल भगवांशोचैधारुदीतनिहताशनः । धमे च सर्वभूतानां तदा पतिरजायत ॥ ८२ भरिया युक्तं च तैरोक्यं विष्णुना प्रतिपाछितम्‌। देवास्तु ते तदा भोक्ता ब्रह्मणा लोकधारिणा ॥ भवतां रक्षणा्थाय मया विष्णनियोजितः। उमापतिश्च देवेशो योगक्षेमं करिष्यति ॥ ८४ उपास्यमानौ सततं युष्मत्सेमकरौ यतः । ततः क्षेम्यौ सदा चेमो भविष्येते वर्दी ॥ ८५ एवमुक्त्वा तु भगवाञ्जगाम गतिमात्मनः । अद्र तु गते देषे सर्वलोकपितामहे ॥ ८६ # संविराैः । १क.ल. ड. च. "खास्तत्र ननू" । ग. घ. ज. ला ब्रह्मन्न । २ क.ख. ध. इ. च. अ. 'वैदेवानां।३क. स. ध. ज. "पसंश्रयः । आ । ४क.ख.ग.घ.ड.च. ज. 'तः। दानवेभ्यस्तदादाय देवेभ्यः प्रददेऽम्रतम्‌ । त'।५क. ख. ग. ध ङ. च. न्न. “मिर्गिता ईैय'। ७७४ महायुनिश्रीग्यासमणीत॑-- [ ९ पूष्टिवण्ड- देवलोकं गते शक्रे स्व रोकं हरिरौकरौ । भप्त तु तत्षणादेवो स्थानं कैकासमेव च ॥ ८७ ततस्तु देवराजेन पालितं भुवनत्रयम्‌ । एवं क्ष्ीमहाभाग उत्पम्ना क्षीरसागरात्‌ ॥. = ८८ पुनः ख्यात्यां समुत्पन्ना भ्रगोरेषा सनातनी । भरिया सह समुत्पन्नं भृगुणा तु महर्षिणा ॥ ८९ स्वनाज्ना नगरं चैव कृतं पूवंसरित्तटे । नर्मदाया महाभाग ब्रह्मणा चानुमोदितप्‌ ॥ ९० लक्ष्याः पुरं च पित्रोक्तं देधिकायामथार्पितम । आगता देवलोकेश पुन्याचयते स्वयम्‌ ॥ ९१ लोभान्न दत्तं नगरं मानायां यदा पुनः । भृगोः सकाशाननावाप तदा चैवाऽऽह केशवम्‌ ॥९२ लक्षस्युवाच-- अहै पित्रा पराभूता श्हीतं च पुरं मम । तस्य हस्तात्समाक्षिप्य पुरं तचाऽऽनर्यस्व ह ॥ ९३ तं गत्वा पुण्डरीकाक्षो देवथक्रगदाधररः । सामपूर्व भृगुं चाऽऽह कन्यायै पुरमपंय ॥ ९४ [भकुशिकानाट्के वोभे दीयतां च भसादतः । भृगुस्तं छुपितः प्राह नाहमर्पयिष्ये पुरम्‌ ॥ ९५ न लकषमयास्ततपुरं देव मया वेदं स्वयंकृतम्‌ । भगवन दास्यामि अक्षिपं त्यज केशव ॥ ९६ तं प्राह देषो श्रेयोऽपि लक्षम्यास्तत्पुरमषंय |। सर्वेथा तु त्यां ल्याज्यं वचनान्मे महामुने ॥ ९७ ततः कोपसमाविष्टो भगुस्तं माह केशवम्‌ ॥ ९८ भगुरुवाच-- पक्षपातेन मां साधो भा्यायास्तत्कृतेन च । मत्यलोकेऽसकृचैव जन्म प्राप्स्यसि केशव ॥ भायौयास्ते वियोगश्च दुःखान्यनुम्रिष्यसि ॥ । ९९ शापमेव ददौ तस्मै भृगुः परमकोपनः । विष्णुना च पुनस्तस्य दत्तः शापो महात्मना ॥ १०० नैवापत्यकृतां प्रीति पराप्स्यसे मुनिपुंगव । शापं दखा ऋषेस्तस्य ब्रह्मरोकं जगाम ह ॥ १०१ पग्र स्थिते पद्मवीर्य पदरकषं पञ्वापिनम्‌ । पद्मजन्मानमाहेदं नत्वा देवस्तु केशवः ॥ १०२ विष्णरुवाच-- भगवंस्तव पूत्रोऽसौ भृगुः परमकोपनः । निष्कारणेन तेनाहं शक्तोऽस्मि जन्म मानुषे ॥ १०३ लप्स्यसे दशकृत्यो ह तत्र दुःखान्यनेकशः । भार्यावियोगजादीनि बरपौरुषनाशनम्‌ ॥ १०४ त्यक्त्वा चाहमिपाष्टोकाञ्शयिष्ये च महोदधौ । देवरर्येषु सर्वषु पुनश्चाऽऽवाहनं थाः ॥ १०५ तथा रुवन्तं तं देवं व्रह्मा लोकगुरुस्तदा । प्रसादनार्थं विष्णोस्तु स्तुतिमेतां चकार ह ॥ १०६ ब्रह्मोवाच-- त्वया सृष्टं जगदिदं पद्मं नाभौ विनिःखतमू । तत्र चाहं सगुत्पन्स्तव ध्यानाच केराव ॥ १०७ त्वं त्राता सवैटोकानां खषा सं जगतः प्रभो । तरलोक्यं न त्वया लयाज्यमेष एव वरो मम ॥ १०८ दशजन्म मनुष्येषु लोकानां हितकाम्यया । स्वयं कतौ न ते शक्तः शापदानाय केशव ॥ १०९ कोऽयं भृगुः कथं तेन शक्यः रुं जनादन । मानयस्व सदा विपरान््रामणांस्तेन शवरुहन्‌ ॥११० योगनिद्रापुपासस्व क्षीरान्धौं त्वं हि माधव । कार्यकाले पुनस्त्वं तु त्वच्छकत्या उपतवरहितः १११ क भनुधिहान्तगतः पा स. ुस्तकस्थः ष १क.ख.ग.ष.ड.च.ज. शेतं । \स्ञ. "म्‌ । संगतं देतरलोके मे यावदामूतसंश्म्‌। ३ख.ग.घ.ड.च. ज. य स्वयम्‌ । तं“ । ष्ख ग.ध.ड.च.ज र । शरणु सानुनयं प्राह । ५ न्न. ध्या कार्य वदतोमेम'। ६ क.ख. ग. ध. द. च. म. च । दयजन्म मल्लके ठष्त्यपे मधुसूदन । भा । ७ ख.ग.घ.ज. वद्यश्च । ८ क.ख.ग.घ. च. ज. 'ह्मणस्ते तनुस्तहम्‌ । यो" । ४ चतुर्थोऽध्यायः ] पश्रपुराणम्‌ । ७७५ सरवैकार्याथतः शक्रसत्रैवांरेन शरुहन्‌ । तरोक्यं पालयेवस्तु तदाज्ञां स करिष्यति ॥ एवं सुतस्तदा विष्णु्रह्माणमिदमत्रवीत्‌ ॥ ११२ विष्णरूवाच-- स्ैमेतत्करिष्यामि यन्मां ज्ञापयसे प्रभो ॥ ११३ अद शेन गतो देवो व्रह्मा तं नाभिजग्मिवान्‌ । गते देषे तदा विष्णौ ब्रह्मा ोकपितामहः ११४ भूयशकार वै षट लोकानां भमवः पभुः । तं टरा नारदः भाह पाक्यं वाक्याविदं मुनिः॥ ११५ नारद उवाच- सहस्रशीषाौ पुरषः सहस्रा्षः सहस्रपात्‌ । सर्व्यापी भवः रपशौदध्यतिष्ठदशाङ्कलम्‌ ॥ ११६ यद्धुतं यच वै भाव्यं सवमेव. भवान्यतः । त्वत्तो विश्वमिदं तात त्वत्तो भूतं भाविष्यति ॥ ११७ त्वत्तो यज्ञः सैवंहुतः पृषदाज्यं पशुिषा । त्वत्तो ऋचोऽथ सामानि लत्तशछन्दाि जह्रे ११८ त्वत्तो यज्ञाश्च जायन्ते त्वत्तोऽश्वाश्चैव दन्तिनः । गावस्त्वत्तः सगुदधुतास्त्वत्तोजाताऽश्षवयो मृगाः त्वन्युखाद्राह्मणा जातास्तवत्तः कषत्रमजायत । वैशयास्तवोरुजाः श्रदरास्ते च पद्भयां समुद्तताः ॥ अक्ष्णोः सूर्योऽनिलः शरोत्राचन्दरमा मनस्तव । पर णोऽन्तःसुषिराजातो मुखादभिरजायत १२१ नाभितो गगनं श्च शिरसः समवित । दिशः शरोत्राल्सितिः पद्यां त्तः सर्वमभूदिदम्‌ १२२ न्यग्रोधः सुमहानल्पे यथा बीजे उयवस्थितः । ससर्ज विश्वमालिटं बीजभ्रते तथा त्वयि । । १२३ बीजाङ्करसमुद्तो न्यग्रोधः समुपस्थितः । विस्तारं च यथा याति त्वत्तः सृष्टौ तथा जेगत्‌ .॥ यथा कदर्या नान्यत्वं त्वक्पत्रेणाथ हर्यते । एवं विश्वमिद नान्यच्त्स्थं संप्रति दृश्यते॥ १२५ हादिनी सुविशुद्धिः स्याखय्येका सरव॑भाषिनी । हादतापकरी मिश्रा त्वयि नो शुणवभिते १२६ पृथग्भूतकभूताय सर्वश्रतात्मने नमः । भरभूतभूतभूताय तुभ्यं भूतात्मक प्रभो ॥ १२७ व्यक्तः प्रधानपुरुषो वरिरादसम्रादतथा भवान्‌ । [+तिभाग्यमन्तःकरणं पुरूपेष्वक्षयो भवान्‌] ॥ सर्वसमिन्सरवभ्रतस्तवं सर्वैः सभैस्वरूपधर्‌ । सर्व त्वत्तः समुद्धतं नमः सवात्मनेऽस्तु ते ॥ १२९ सवीत्मकोऽपि सर्वेडा सर््रतस्थितो यतः। कथयामि ततः किं ते सर्व वेत्सि हृदि स्थितम्‌ १३० यो मे मनोरथो देव सफलः स त्वया कृतः । तपश्च तप्रं सफलं यदृष्टोऽसि जगत्पते ॥ १३१ ब्रह्मोवाच- तपसस्तत्फलं पुत्र यदष्टोऽदं त्वयाऽधुना । मदनं हि विफलं नारदेह न जायते ॥ १३२ वरं वरय तस्माच यथाभिमतमात्मनः । सर्वँ संपद्यते वत्स मपि दृष्टिपथं गते ॥ १३३ नारद उवाच- भगवन्सवैभतेश्च सबैस्याऽऽस्ते मवान्हदि । किमह्ञातं तव स्वामिन्मनसा यन्मयेप्सितम्‌ ॥ १३४ कृता त्वया तथा सृष्टिमया दृष्टा तथा विभो । तेन मे कौतुकं जातं दृष्ट्रा देवधिदानवान्‌ ॥१३५ पुरस्य उवाच- नारदस्य पिता तुष्टो ब्रह्मा देवो दिवस्पतिः । नारदाय वरं प्रादादषीणायुत्तमो भवान्‌ ॥ १३६ भविता मत्मसादेन कलिकिखिकथाभियः । गतिश्च तेऽप्रतिहता दिवि भूमौ रसातले ॥ १३७ | * सिराः । + धनुशचिहान्ततः पाठो इञ. पुस्तकस्थः । ` १ इ. 'स्तदादेशे च श । २ क. ख. ग. ङ च. ज. स्वभृतः। ३ क.स. ङ. च. ज. भूतानि । ४. कतोदतः । गा०। ५ क. ड. च. ज. कृतम्‌ । ७७६ महामुनिश्रीव्यासप्रणीतं-- [ ९ सृषटिखण्डे- यज्ञोपवीतसूत्रेण यौगपट्टावरम्बिका । छत्निका च तथा वीणा अलंकाराय तेऽनघ ॥ १३८ विष्णोः समीपे रद्रस्य तथा शकस्य नारद । दीपेषु पाथिवानां तु सेर्वत्रास्सछिता गतिः १३९ तां दृटा तु सदा प्रीतिं रष्स्यन्ति भृमि पाथिवाः। वणौनां तु भवाञ्शास्ता वरो दत्तो मया तव तिष्ठ पुत्र यथाकामं सेव्यमानः सुरादिभिः ॥ १४० हति श्रीमहापुराणे पाश्च छष्टिखण्डे विष्णुलक्षमयुत्यत्तिनौम चतुोऽध्यायः ॥ ४ ॥ आदितः शोकानां समघ्वङ्ाः- २०११६ अथ पञ्चमोऽध्यायः । भीष्म उवाच-- कथं सती दक्षता देहं यक्तवती श्रुभा । दक्षयज्गस्तु रुद्रेण विध्वस्तः केन हेतुना ॥ एतन्मे कौतुकं ब्रह्मन्कथं देवो महेश्वरः । जगामातिक्रोधवशं त्रिपुरारिभेहायशाः ॥ र पुलस्त्य उवाच-- गङ्गाद्वारे परा भीष्म दक्षो यज्ञमथाकरोत्‌ । तत्र देवासुरगणा पितरोऽथ महर्षयः ॥ ३ समाजग्भुमुदा युक्ताः सर्वे देवाः सवासवाः । नागा यक्षाः सुपर्णाश्च वीरधौ षधयस्तथा ॥ 9 कदयपो भगवाननिः पुलस्त्यः पुलहः क्रतुः । पराचेतसोऽङ्गिराश्ैव वसिष्ठश्च महातपाः ॥ ५ तत्र वेदिं समां कत्वा चातुर्होत्रं न्यबेशयत्‌ । होता वसिग्रस्त्राऽऽमीदङ्गिरौध्वयुंसत्तमः ॥ ६ बृहस्पतिस्तथोद्धाता व्रह्मा पै नारदः स्मृतः। यज्ञक्ममटत्तेषु हूयमानेषु चाभिषु ॥ ७ देवेष्वागच्छमानेषु स्थावरे जङ्गमे तथा । सदस्योऽथाभवद्रह्मां पुत्रैः सह समन्वितः ॥ यद्गस्य रक्षणाथौय स्वयं विष्णरुपागतः ॥ आगता वसवः सर्म आदित्या द्रादशेव तु । अश्विनौ मरुत्ैव् मनवथ चतुदश ॥ ९ एवं यज्ञे भरते च हूयमानेषु चाप्निषु । बिभ्रति तां परां तत्र भक्ष्यभोज्यकृतां शुभाम्‌ ॥ १० आरोक्य सथैतो भरमि समन्तादश्षयोजनाम्‌ । महावेदिः कृता तत्र समस्तत्र समन्वितैः ॥ ११ सैरवयङ्गसमरहं तु यने दृष्ट्रा सती शुभा । तदा सानुनयं वाक्यं पितरं साऽभ्यभाषत ॥ १२ सत्युवाच-- ब्रह्मा सुरगणाः सर्वं ऋषयश्च समागताः । पद्माख्यः पद्मजन्मा देवदेवः पितामहः ॥ १३ विमानवरमारूढः साविन्या कान्तया सह । अरसिपस्तवर मखे खाममिस्तपसखिगणसेविते ॥ १४ सह लक्म्या शाङ्गधन्वा पीतवासा जगत्पतिः । कौस्तुमेनोद्धायितङ्गः श्रीवत्साङोपशोमितः ॥ लक्ष्मीपतिरिदहाऽऽयातः सूत्रे ते च प्रजापते । एेरावणसमारूढो देवराजः शतक्रतुः ॥ पल्या शच्या सहाऽऽयातः कृतावासः शतक्रतुः ॥ शष पापानां यो दमयिता धमिणां धार्मिकः भभुः। प्रूमोणया यमः साध॑मिहाऽऽयातः स दश्यते ॥ यादसां च पतिर्देवो वरुणो लोकपावनः । गौयां पल्या सहाऽऽयातः भरचेता मण्डपे विह १८ चि भसंथिरारषः । ` क १क.ख.ग.घ.ड.च. न, सदा प्रीतिं च रुप्त्यसे। तां । २्कग.घ.च. ज. थाऽऽरभत्‌। ३ क. ख. ड, च. ज. "हा सुरैः सर्वैः सम । ४ क. ख. इ. च. सवौन्देवाञ्ाक्मुख्यान्यज्ञे। ५ क. ख. ग, ध. ड, च. भस्मिन््ञे तव बिभो उपविष्श्च शोभते । ६ क. ख. ग. ध. इ. च. ज. कभावः । । $ पञ्मोऽध्यायः ] पद्मपुराणम्‌ । । ७७७ सर्बयक्षाधिपो देवः पुत्रो विश्रवसो युनेः। पल्या सह समायातः स देवोऽस्मिन्धनेशवरः ॥१९ मुखं यः सर्वदेवानां जन्तूनामृदरे स्थितः । वेदा यस्पार्थमुत्यस्नाः सोऽयं यज्ञ उपागतः ॥ २० निक्रतिरनाम यकषेशो दिशां पत्ये नियोजितः । स च सिविहाऽऽगतस्तात पल्या सार्ध कताबिह ॥ आयुष्मदो जगलयसिन्त्रह्मणा निर्मितः पुरा । प्राणोऽपानः समानश्च उदानो ग्यानसंद्गितः॥२२ एकोनपञचाशत्केन गणेन परिकीद्यैते । यहे भरजापतिशासौ वायुरेव; समागतः ॥ २३ द्वादशात्मा ्रहध्यक्षः चश्ुषी जगतस्तव । पाति वै भुवनं सर्वं देवानां यः परायणः ॥ २४ आयुषश्च धनानां च दिवसानां पतिं यः । सन्नापतिरिहाऽऽयातो भास्करो लोकपावनः ॥२५ अत्रिवंशसमुद्धूतो द्विजराजो महायश्षाः । नयनानन्दजननो लोकनाथो धरातले ॥ २६ ओषधीनां पतिश्वापि वीरुधानां पतिस्तथा । ऋक्षनाथः सपत्नीक इृहाऽऽयतः स श्रीतगुः २७ वसवोऽष्टौ समायाता अश्विनौ च समागतौ । दक्षो वनस्पतिश्चापि गन्धाप्सरसां गणाः ॥ २८ विद्याधरा भ्ेतसंघा वेताला यक्षराक्षसाः । पिक्ावाधोग्रकमीणस्तथाऽन्ये जीवहारकाः ॥ २९ नयो नदाः समुद्रा द्वीपाच सह पतैः । प्राम्यारण्याश्च पशवो यशरेहन्यश्च नेहति ॥ ३० कश्यपो भगवानत्र वसिष्श्वापरेः सह । पुरस्तयः एलहयैव सनकाद्या महषयः ॥ ३१ पुण्या रार्जन्यकाभ्रैव पृथिव्यां ये च पाथिवाः। वणीश्वाऽऽश्रमिणः सव स्वकरमैकारिणश्च ये ३२ कितु मे बहुनोक्तेन ब्राह्मी सृष्टिरिहाऽऽगता । भगिन्यो भागिनेयाश्च भगिनीपतयसित्वमे॥ २३ खभायौसहिताः सरवे सपुत्राः सहबान्धवाः । इमे ग्रहाः समायाता नक्षत्रैः सह चन्द्रमाः ॥ ३४ लोकपालाः समायाताः क्रतावस्मिन्पितस्तव । शोभमानाः सपत्नीकाः सवौरँकारभूषिताः॥३५ त्वया समर्भिताः स्वे दानमानपगिग्रहः । आमन्रणामत्रितानां सर्वेषां मानना कृता ॥ ३६ एक एवात्र भगवान्पतिनौऽऽमत्रितरित्वह । धिना तेन लिदं शूल्यं भगवन्पतिभाति मे ॥ ३७ मन्ये चाह तु भवता पतिम न निमत्रितः । विस्मृतस्ते भवेश्रनं सविषं भगवान्धभुः॥ ३८ पटस्य उवाच-- सत्या तदुक्तं वचनं श्रत्वा दक्षः मजापतिः । पतिेहसमायुक्तं प्राणेभ्योऽपि गरीयसीम्‌ ॥३९ अड्मारोप्य तां बालां साध्वीं पतिपरायणाम्‌ । पतिव्रतां महाभागां पतिपरियहितपिर्णीम्‌ ॥ ४० भह गम्भीरभावेन शृणु वत्से यथातथम्‌ । येना कारणेनेह पतिस्ते न निमत्रितः॥ ४१ तच्छृणुष्व वरारोहे कारणं मम यत्नतः । कपालपात्रधृक्चमीं भस्पच्छन्नतनुस्तथा ॥ ४२ शूली दण्डी च नगश शमशाने रमते सदा । विभूत्याऽङ्गानि स्वणि परिमाष्ट च निलकषः॥४३ व्याघ्रचर्मपरीधानो हस्तिचेर्मोत्तरच्छदः। कपालमालां शिरसि खट्ग च करे सथितम ॥ ४४ क्य्यां वै गोनसं बद्ध्वा रिङ्गस्यान्वलयान्वहुन्‌ । पञ्गानां हु राजानगुषरीते च वासुकरिम्‌॥४५ कृत्वा भ्रमति चानेन सूयेण च सदा क्षितौ । नग्नो गणपरीवारो भ्रतसंधैरनेकदाः ॥ = ४६ । तरिनेत्शरत्रिकूी च गीतृतयरतः सदा । कुर्ितानि तथाऽन्यानि सदा कुवीत ते पतिः ॥४७ ` त्रपाकरं भवेन्म्यं देवानां संनिधौ कथम्‌ । याहृग्वा वसनं तस्य केतनं परति नार्हति ॥ ४८ । एौदोषिमया वत्से लोकानां यैव लल्लया । नाऽश्ानं तु कृतं तस्य कारणेन मया वमे ॥ ५४९ १ग.ध. ज. जातकर्मैकाः ।२क.ख.ग.घ. इ. च ज. "जषयश्चै। ३ क. ड. ज.^तिर्म न समागतः । ग, घ. तिम नाऽऽत" । ४ ग. सर्व दोषतु मे भवान्‌ । पु । ५क.सल. ग. घ. द. च. ज. "चमपरिच्छ' । ९. च. तौ। 4 भू । ७ क.ख. ङ. च. ज. सूते । 1113 ७७८ ` महामुनिन्रीव्यासपगीतं-- [ $ पूषिशण्डे+ यहस्यास्य समाप्तौ च पूजां त्वा त्वया सह। आनयिष्यामि भर्तारं त्वया सह निलोचनम्‌ ९० ्ैरोक्याभ्यधिकां पूजं करिष्यामि च सत्कृतः । एतत्ते सर्वमाख्यातं ्रपायाः कारणं महत्‌ ५१ नात्र मनयुस्तरया कायैः ससं भागमरईति । अन्यजन्मनि यथ्रेन याकम पुरा तम्‌ ॥ ५२ इह जन्मानि स तादक्फलं भुनक्ति पु्निके । परितापं मा कृथास्त्वं फलं भद्र्व यथाकृतम्‌॥९३ भियं वरकृतां दष्टा रूपसोभाग्यशोभनाम्‌ । रूपं च कीतिः सौभाग्यं रम्याष्याभरणानि च ९४ णे महति पै जन्म वपुशातीव सुन्दरम्‌ । पूरवभाम्येतु लभ्यन्ते नररेतानि सत्ते ॥ ५५ माऽऽत्मानं परिनिन्देथा मा च भाग्यानि शोभने । पूर्वकर्मफलं यङे दातुं कस्य कुतः क्षमः॥५६ नास्ति वै बलवान्कथिम कुरो न च पण्डितः । पाण्डित्यं च बलं चैव जायते पूर्वकर्मणः ॥ ५७ एते देवा दिवं पराप्ताः शोभमानाः स्थिताधिरम्‌ । ब्रह्मा विष्णुश्च भगवानिन्द्राश्राश्र भुरा अपि५८ पण्येन तपसा चैव क्त्रषु विविधेषु च । यदेभिरभितं पुण्यं तस्यैते फलभागिनः ॥ ५९ एवमुक्ता ततः सा तु सतीं भीर्ष्प शुचाऽन्विता । विनिन्दमाना पितरं कोधेनारुणितेक्षणा ॥ ६० सत्युवाच-- , एवमेतद्यथा तात त्वया चोक्तं ममाग्रतः । स्वो जनः पुण्यभागी पुण्येन भते भयम्‌ ॥ ६१ पुण्येन लभते जन्म पण्ये भोगाः प्रतिष्ठिताः । स एव जगतामीश सर्वेषायुत्तमो मतः । ६२ स्थानान्येतानि सर्वेषां दक्तान्येतानि धीमता । ये गुणास्तस्य देवस्य वक्तं जिह्वाऽपि बेषसः।। ६३ न शक्ता ख्यापने तस्य देवस्य परमेष्टिनः । भस्मास्थि च कपालानि शयज्ञाने वसतिशर्या ॥ ६४ द्ोतमानाशच वै सपाः पिशाचा गु्यकास्तथा । रत्नानां भरषणानां च स्थानानां भभुसश्वरः ॥ ६५ एष धाता पिधाता च एष पारायिेता दिश्गः । परसादेन च रुद्रस्य प्राप्तः सरग पुरदरः ॥ ६६ अनुज्ञया तु रुट्रस्य सृ ब्रह्मा चकार ह । का शक्तिः पाटने विष्णोैराकस्येह्‌ दृश्यते ॥ ६७ प्रभुत्वे तु गुभोत्करषे को रदरस्याधिकः स्मृतः । एतन्मत्वा तु विभरना स्वयं देवेन श्रना ॥ ६८ जगत्यस्मिन्स्थितेरथे धाञ्री चैषा निवेशिता । यदि रुद्रेऽस्ति देवत्वं यदि सर्वगतः शिवः ॥ ६९ सत्येनानेन ते यद्ग विध्व॑सयतु शंकरः । यद्यस्ति मे तपः किचित्कशिद्धर्मोऽथवां इतः ॥ ७० फलेन तस्य धर्मस्य यतस्ते नारगृच्छतु । भियाऽहई यदि देवस्य यदि मां तारयिष्यति ॥ ७१ तेन यज्ञो न ते गन्ता समाप्निमिह कषटिचित्‌। इत्युकत्वा योगमास्थाय स्वदे होद्धवतेजसा ॥ ५७२ निद॑दन्ती तदाऽऽत्मानं सदेवासुरपमनगेः । किं किमेतदिति भोक्तं गन्धर्वगणगुह्यकैः ।॥ ७२ गङ्गा तदा युक्तं दहं वै कुद्धया तया । मै्कं नाम तत्तीर्थं गङ्गायाः पश्चिमे तटे ॥ ७४ श्रुत्वा रुद्रस्तु इत्तान्तं पन्या नाशयुदुःखितः। हन्तुं यश्घं वीरभद्रो देवानामिह पर्यताम्‌ ॥ ७५ गणकोरिः समादिष्ट ग्रह बैनायकास्तथा । भरृतमेतपिशाचाश्च दक्षयज्गविनारिने ॥ ७६ ~= १ क्ष. "जां ठव्ध्वा यास्याति सः । २ ड. ज. शनि सुव्रते । फल वैवं विषितं दां क्स्य त॒कःक्षः। ३ क.ल.घ.ड.च. ज.मृदो। ४्क.स. ड. च. "घ्म रषाऽन्बिः। ग. "ष्म त्वरान्वि । ५ फलम्‌ । स. स्वयम्‌ । ६ क. ख. ड. च. "या । गोनसाद्यश्च ये सपः सवै ते भूषणीकृताः । भूतप्रेतगणास्तस्य पिक्षा्चा गुह्यकास्तथा । ए" । ७ क. ख. ग. ध्र. च. ज. मौनकं। ८<सख ग. धर. इ. च. छः कं धीरमवदेवा । ९ पश्चमोऽध्यायः ] पद्मपुराणम्‌ । ७७९ इते यदे तदा दतो निरस्साष्टो निरुथमः । उपगम्याग्रवदिकषो देवदेवं पिनाकिनम्‌ ॥ ७८ दप्त उवाच- न हातोऽसि षया देव देवानां प्रभुरीश्वरः । त्वमस्य अगतोऽधीशः सुराः स्व त्वया जिताः॥५५९ छपा रु भमेश्षान गणान्सवाभिवर्तय । गणैनाना विधैव नानाभूषणभूषितः ॥ ८० नानावदनदन्तोघ्रैनानाप्रहरणोचतैः । नानानागेन्दरसंदशंजयाभारोपशोभितैः ॥ ८१ मत्या 1 रिघोराविधातिभिः। कामरूौरकामेशच स्वैकामसमन्वितैः ॥ ८२ अनिवार्यबरेभैव योगिभिर्योगगामिभिः । व्यालोरकेसरसयाद॑ष्टेतटहगेद्धरैः ॥ ८हे करीन्दरकरटटोपपाटनैः सिषदेहिमिः । केितवैटुमदाघ्राणपूर्णध्यानधनपभैः ॥ ८४ विचिद्रंचित्रवसनैवीरथीररवादिभिः । गृगव्याघ्रसिहस्तैस्तरम्नाभेनधाशेभः ॥ १५} भुजङ्गहारधवलकृतयङ्गोपधीतकैः । श्रलासिपदटिशधरैः परर्ुपाशहस्तकेः ॥ ८६ शास्क्रकचकोदण्डैचण्डदण्डाञ्धारिभिः। गदामुद्ररपाषाणयुषलालातहस्तकेः ॥ ८७ वज्ञरक्त्यशनिपाशकुन्तकरतकधारिभिः । गणेश्वरैः सुदुषे्ैतः सूर्यो प्ररैरिर्वं ॥ ८८ एताभ्निवारयेदेवो नष्टो यहो दिवं गतः मृगरूपधरो भूत्वा भयभीतस्तु शैकर॥ ८९ नैमः शङ्कामदेबाय सगणाय सनन्दिने। ईषासनाय सोमाय शेखज्षक्लष्टिधारिणे ॥ ९० नमो दिक्वमवञ्लाय यकसे तीव्रतेजसे । ब्रह्मणे ब्रह्मदेहाय ब्राह्मणायाजिताय च ॥ ९१ नमोऽन्धकविनाश्चाय क्रतुवरकर्धारिणे । रुद्राय प्रतिवज्ञाय शिवाय कथनाय च ॥ ९२ गिरीशाय सुरेशाय ईशानाय नमो नमः। पूम्रोग्राय विरूपाय गदिने दिव्यरूपिणे ॥ ९? सुरासुराधिपतये यतीनां पतये न॑मः । देवदेवाधिदेवाय ग्याघ्रचमांसिधारिणे ॥ ९४ विरूपाक्ष श॒भाक्षाय सहस्राक्षाय ते नमः । ईशानाय विक्ञालाय त्रिनेत्राय च धन्विने ॥ ९५ दपीहताय देवाय स्ैसंहारिणे नमः । भक्ताटुकम्पिने तुभ्यं रद्रनाप्यस्तुताय च ॥ ९६ विरूपाय स्वरूपाय रूपाणां शतधारिणे । परश्वास्याय श्ुभास्याय चन्द्रास्याय नमो नमः ॥ ९७ वरदाय वराहाय शृगाय कूपिणे नमः । नीलालकक्षिखण्डाय कमण्डलुधराय च ॥ ९८ विश्वनान्ने च विश्वाय विश्वेशाय नमो नमः । त्रिनेत्र जाणमस्माकं त्रिपुरघ्न विधीयताम्‌ ॥ ९९ वाखनःकायभावैस्त्वां प्रपन्नोऽस्मि महेश्वर । एवं स्तुतस्तदा देवो दक्ेणाऽऽपन्ने हिना ॥ १०० दिब्येनानेन स्तोत्रेण भृशमाराधितस्तदा । समग्रं ते यज्षफलं मया दत्तं परजापते ॥ १०१ समैकामा्थसिद्धर्थ यङ्ग पराप्स्यसि चोत्तमम्‌ । एवयुक्तो भगवता भणम्याऽऽ् सुरेश्वरम्‌ ॥१०२ जगाम स्वं निकेते तु गणानामेव पद्यताम्‌ । पल्याः शोकेन बै देवो शङगादरारे तदा स्थितः ॥ २ तां सतीं चिन्तयानस्तु ₹ तु सामे भिया गता तस्य शोकाभिभ्रतस्य नारदोऽभवत्संनिषौ॥।४ नारद उवाच- यासा सती ते देवेष भार्या माणसमा मृता । हिमवहुहिता सा च मेनागर्भसमुद्धवा ॥ १०५ १क.ख.गघ.र. च. ज. महेशा । २ क. च. "लरमदाघ्राणपूणदीप्तसमप्र" । घर. इ. ज. ^त्यरमदाप्राणपू+दी- पतमप्रः। ३ क. ग. ष. इ, श््रवल्लव' । ४ क. स. च. शप्र" । ध. "प्राशु" । ५ क. ल. ट. च. 'ण्डकालदण्डान्न- पाणिमिः। ९क.ख.ग.घ. ङ्‌. ख्‌, ज. "व । देवदेव महदेव न" । ७ क.ख. ग. ड. च. ज. नमस्ते सामवे राय । घ. नमस्ते सोमदेवाय । ८ शष. शृषागभाय । ९ ग. घ. शृलदण्डादिधारिणे । १० क. ख. ध. ङ. ष. ज. मः । मुष्दाय चण्ड. मुण्डाय वरस्ट्वाङ्गधाः । ७८० महामुनिभ्रीग्यासप्रणीत - [ 4 पृष्टिकण्ड- जग्राह देहमन्यं सां लोकतत््वाथवेदिनी । शचत्वा देवस्तदा ध्यानमवतीणीमपरयत ॥ १०६ कृतकृत्यमथाऽऽत्मानं कृत्वा देवस्तदा स्थितः । संभाप्तयौवना देवी पुनरेव विवाहिता ॥ १०७ एवं परया ते कथितं यथा यन्नो हतः पुरा ॥ १०८ हति श्रीमहापुराणे पाग्रे छषटिखण्डे पुरस्त्यसंहितायां दक्षयज्षविध्वेसनं नाम प्मोऽध्यायः ॥ ५॥ आदितः श्लोकानां समश्य्ञाः-- २०२२३ अथ प्टोऽध्यायः। भीष्म उवाच-- देवानां दानवानां च गन्धर्वोरगरक्षसाम्‌ । उत्पत्ति विस्तरेणेमां गुरो बरूहि यथाविधि ॥ पुस्तय उवाच-- संकस्यादशनात्स्पन्ात्पतवेषां खृषटिशच्यते । दक्षात्माचेतसादरध्वं भजा यैथुनसंभवाः ॥ यथा ससजै चैवांऽऽदौ तथैव शृणु कौरव । यदा तु टजतस्तस्य देवषिगणपननगान्‌ ॥ न हृद्धिमगमट्लोकस्तदा मेथुनयोगतः । दक्षः पुत्रसहस्राणि यथाऽसिकन्यामर्जाजनत्‌ ॥ तांस्तु षटरा महाभाग सिषक्षून्विविधाः परजाः । नारदः प्राह हय॑श्वान्दक्षपुत्रान्पमागतान्‌ ॥ , ` नारद उवाच-- | भुवःमाणे सर्वत्र जञात्वोध्वंमध एव वा । ततः सषि विशेषेण छुरुध्वरूषिसत्तमाः ॥ तै तु तद्वचनं श्रत्वा याताः सवैतोदिशम्‌ । अद्यापि न निवतन्ते समुद्रादिव सिन्धवः ॥ हर्यश्वेषु प्रनष्टेषु पुनदंकषः प्रजापतिः । वीरिण्यामेव पुत्राणां सदस्मखजत्मथः ॥ शबला नाम ते विमाः समेताः खष्टिकिमेणि । नारदोऽनुगतान्माह पुनस्तान्पूवंवन्पुनिः ॥ नारद उवाच- भवः पमाणं सर्वत्र हात्वा भात॑स्तयैव च । आगत्य च पुनः सृष्टं करिष्यथ विशेषतः ॥ .१० तेऽपि तेनैव मार्गेण जगयुश्रौतन्यथा तदा । ततः मथति न भरातुः कनीयान्मार्ममिच्छति ॥ ११ अन्वेषदुःखमामो ति तेन तत्परिव्येत्‌ । ततस्तेष्वपि नष्टेषु षाष्ट कन्याः प्रजापतिः ॥ १२ वीरिण्यां जनयामास दक्षः प्राचेतसस्तदा । प्रादात्स दश्च धर्माय कर्यपाय योदश ॥ १२ सप्ति सोमाय चतस्रोऽरिषटनेमिने । द्रे चैव भृगुपुत्राय दे ठृशाइवाय धीमते ॥ १४ दे वै चाङ्गिरसे रादाच्तासां नामानि विस्तरात्‌ । श्रुणुष्व देवमातृणां परजाविस्तारमादितः ॥ १५ अरुन्धती वसुजौमी लम्बा भातुमेरुत्वती । संकट्पा च मुहूत च साध्या विद्वा च मोषिता १६ पर्मपल्यः समाख्यातास्तासां पुत्राभिवोध मे। बिदवेदेवास्तु विदवायां साध्या साध्यानजीजनत्‌ मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः स्मृताः । भानोस्तु भानवो जाता पुर्तायां गुहुतनाः १८ म्बायां घोषनामानो नागवीथी तु जामिजा । पृथिवीतलसंभूत(मरुन्धयां व्यजायत ॥ १९ संङसयायां तु संकल्पा वसोः खषट निबोध मे । ज्योतिष्मन्तस्तु ये देवा व्यापकाः सर्वतोदिशम्‌ वसवस्ते समाख्यातास्तेषां नामानि मे शुणु । आपो धवश्च सोमश्च धरभ्रैदानिलोऽनलः ॥ २! १क.ख.ङच.ज. सा वेद्वेदाथै"। ग.ध. सा लोकमेदार्थः। २क.ग. घ. ड. च. ज. ष्वासौ त" । ३. "णि पृ्राक्तयान । ‹ क. ग. ङ. च. ज. भामिनी । घ. भानिनी । ५ क. च जामिला । 6 (८ -५* ह) 1 । © € © ॐ ६ षष्ठोऽध्यायः ] प्रपुराणम्‌ । ७८१ ्त्यूषशच प्रभासश्च बसवोऽषटौ भकीतिताः। आपस्य पपरा्त्वारः शान्तो वैषण्ड एव च॑ ॥ २२ शौम्भोऽथ मुनिब्चश्च यङ्गरक्षाधिकारिणः । शवस्य कालः पुत्र वचौः सोमादजष्यत ॥ २१ द्रविणो हव्यवाहश्च धरपुत्राविमौ स्मृतौ । कस्पान्तस्थस्ततः प्राणो रमणः शिशिरोऽपि ब॥ २४ मनोहरो धवश्वाय शिवो बाऽथ हरेः सुताः । शिवो मनोजवं पत्रपविङ्गातर्गतिं तथा ॥ २५ अवाप चानिलः पुत्रानप्निमायगुणां स्ततः । #अभित्रः कुमारस्तु शरस्तम्बे व्यजायत ॥ पै तस्य शासेपशाखशच तैगमेयः स्वयैभुवः । अपत्यं कृत्तिकानां च कातिकेयस्ततः स्मृतः ॥ २७ ्तयूषस्य विभुः पुत्रो मृनिनौमाय देवलः । बिद्वकमां पभासस्य पुत्रः ्िलपी परजापतिः ॥ २८ पासादभवनोदयानमतिमाग्रषणादिषु । तडागारामकपेषु स्थितः सोऽपरवकिः ॥ २९ अनैकपाददिषध््यो विरूपाक्षोऽथ रेवतः । हरश्च बहुरूपश्च ऽयम्बकथ सुरेवरः ॥ ३० सावित्रश्च जयन्तश्च पिनाकी चापराजितः। एते शराः समाख्याता एकादश गणेहवराः ॥ ३१ एतेषां मानसानां तु शरिशूलवरधारिणाम्‌ । कोदयश्चतुरदीतिमेतपत्रााक्षया मताः ॥ ३२ दिश्ु सवीसु ये र्तं भकुर्वन्ति गणेदवराः । एते बै पुत्रपौत्राश्च सुरभीगभेसंभवाः ॥ २१ कयपस्य परवक्ष्यामि पत्नीभ्यः पुत्रपोत्रकान्‌ । अदितिदितिदनुश्ैव अरिष्टा सुरसा तथा ॥ १४ सरभिधिनता तदर्ताम्रा कोधवशषा इरा । कदरः लसा मुनिस्तदा पत्रामिबोध मे॥ १९ तुषिता नाम ये देवाश्वाक्ुपस्यान्तरे मनोः । वैवस्वतेऽन्तरे ते वा आदित्या दादश स्ताः. १६ [इनदरो धाता भगस्त्वष्टा मित्रोऽथ वरुणोऽैमा । विवस्वान्सविता पूषा अश्रुमान्विष्णुरेव च "॥ एते सहसरक्षिरणा आदित्या द्रादृश स्मृताः ।] मासीचात्कदयपाजङगे पत्रानदितिरुत्तमाम्‌ ॥ ३६ कृशास्वस्य ऋषेः पुत्रा देवपरहरणाः स्मृताः । एते देवगणा विप्राः भतिमन्वन्तरेषु च ॥ १९ उत्पद्यन्ते परीयन्ते कल्ये कपे तथैव च । दितिः पुत्रदं छेभे कश्यपादिति नः भरतम्‌ ॥ ० दिरण्यकरिपुश्रैव दिरण्याक्षस्तथैव च । हिरण्यकशिपोस्तदरनाते पुत्रचतुष्टयम्‌ ॥ ४१ महादशानुहादश् संहादो हाद एव च । ्हादपत्र आयुष्माञ्शिषिबाप्कर्रिव च ॥ ४२ विरोचनस्तु स बां पुत्मा्षवान्‌ । वः पुत्रं तवासीद्राणज्यषठं तयैवच॥ ४३ तपसा तोषितो यस्य पुरे वसति शर्क्‌ । महाफालत्वमगमत्साम्यं यस्य पिनाकिनः ॥ ४६ हिरण्याक्षस्य पत्रोऽशुलकः शकुनिस्तथा । भूतसंतापनश्रैव महाभीमस्तयैव च ॥ ४७ १क.ख. डच. ज. च। अपि शान्तो मुनिरैभ्रुयजञकाराधि फा" । ग. च । प्रशान्तोऽथ मुिरवशुय्ञकाराधिका'। २ घ. शान्तोऽथ । ३ घञ. -म्बो यमुजनेवश्र् । ४ क. ख. ङ. च. ज. `गतिम्रदम्‌ । अ।५घ.तदा। ६ क.ख.च. ज. क्रभुः। ७ स. महाप्राज्ञः। ८ च. ज. शशीतिस्ततपत्राश्राऽऽयुषां गताः । ९ इ, शः शुकी शुनि । १० सष. सू्षन्रशष- न्रासुता 1 ११ सल. निकुम्भनाभो । १२ क. ड. च, ज. कुक्षिभोमिो' । ग. घ. कुक्षिमामोऽˆ । १३ क. ग. घ. ज. “वमन्ये तब ।१४ क. स. च. 'मूदन्धको नाम नामतः । मू' । ग. ज. -भूदनङ्गी नाम नामतः । मू । १५ क.ख.ग्.ध. ङ्‌. च. "सप्ततिः । १६ क. ग. ड. च. "लः । द्टमृषो स श । ७८२ महामुनिभरीग्यासनीतं-- [ ९ पृष्टिखण्डे- दिरषर्था 1 । अयोपुखः क्षम्बरथ कपिलो षामनस्तथा ॥ ५० [कमरीविर्माख्धशरैव हरग 1 । निद्राभरश केतुश्च केतुषीयेः ्षतक्रतुः ॥ ५१ इ्दरमितरगरहशैव बजनाभस्तयैव च । एकवस्ो महाबाहुवजाकषस्तारकस्तया | ॥ ५२ असिरोमा पुरोमा च विन्दुबीणो महासुरः । ।स्वभाुरटषपवा च एवमाद्या दनोः सुताः॥ ५१ स्वभीनोः सुमभा कन्या शची चैव पुरोमजा । उपदानवी मयस्याऽऽसीत्तया मन्दोदरी कुहः॥ दिष्ठा सुन्दरी चैव चन्द्रा च टषपर्वणः । पुलोमाकालके चैव वैश्वानरसुते हि ते ॥ ` ५५ बहपत्ये महासत्त्वे मारीचस्य परिग्रहे । तयोः षष्टिः सहस्राणां दानवानामभ्रत्पूरा ॥ ५६ पौलोमान्काटखज्ञां् मारीचोऽजनयत्पुरा । अवध्या ये नराणां वै हिरण्यपुरवासिनः ॥ ५७ चतुरुखान्धवरा ये हता विजयेन तु । विभवित्तिं; सैहिकेयमुग्ं पुत्रमजीजनत्‌ ॥ ५८ हिरण्यकरिपोर्ये षै भागिनेयाख्रयोदशं । कंसः शषद्कश्च राजेन्द्रं नलो वातापिरेव च ॥ ५९ [+इत्वलो नपुचिश्रैव खखमशाञ्जनस्तया । नरकः कालनाभश् परमाणुस्तयैव च 1 ॥ ६० कल्पवीयश्च विख्यातो दयुवंशविवर्धनः । संहयादस्य तु दैत्यस्य निवातकवचाः कुले ॥ ६१ अवध्याः क्पभरतानां गन्धर्वोरगरप्तसाम्‌ । ये हता बलमाभित्य अयुनेन रणाजिरे ॥ ६२ षट्कन्या जनयामास ताम्रा मारीचबीजतः । शुकी श्येनी च भासी च सुष्धी एभिका शुचिः रुकी शुकाुरकां धच जनयामास धतः । श्येनी श्येनांश्च भासी च इररानप्यजीजनत्‌ ॥ ६४ ग्री एन्तु च पारावतविहंगमान्‌ । हंससारसकारण्ड़वाञ्छुचिरजीजनत्‌ ॥ ६९ एष ताम्रान्वयः भोक्त विनीताया निबोधत । गरुढः पततां भ्रष्ठ अरुणस्तु पतत्रिणाम्‌ ॥ ६६ सौदामिनी तथा कन्या येयं नभसि विश्रुता । संपातिश्च जटायुश्च अरुणस्य सुतावुभौ ॥ ६७ संपातिुत्रो बशर श्ीधगश्वापि विश्रुतः । जटायोः कणिकरारश् शतगामी च विश्रुतो ॥ ६८ तेषामसंख्यनामानः पक्षिणां पत्रपौतकाः । युरसायां सहस तु सर्पाणामभवत्पुरा ॥ ६९ सहसर्चिरसां कद्रु; सहसरं पराप सुव्रता । परानास्तेषु विख्याता षदूविंशतिररिदम ॥ ७० केषवासुकिकरकोटक्षङैरावतकम्बलाः । धनैजयमहानीलपग्माश्वतरतक्षकाः ॥ ७१ एलापत्रमहापद्मपृतराष््वलाहकाः । शङ्कपांरमहासङ्गपुष्पदरन्तसुभावनाः ॥ ७२ ङ्रोमा च नहुषो रमणः पाणिनिस्तथा । कपिर दर्ुलक्वापि पातञ्जलिमुखस्लथा ॥ ७ एषामनन्तमभवत्सर्वेषां पुत्रपौत्रकम्‌ । पायशो यत्पुरा द्धं जनमेजयमन्दिरे ॥ ७४ रोगणं कोषवरा सुनामानमजीजनत्‌ । दंष्टिणां नियुतं तेषां भीमसेनादमात्रयभं ॥ ७५ गद्राणां च गणांसतद्रदोमदिष्यौ वराङ्गनाम्‌ । सुरभिर्जनयामास करयपाभप तत्परान्‌ ॥ ५६ * धनु्िहान्तगेतः पाठः, क. ख. ग. घ. ड. च. ज. पुस्तकस्थः । परं तु ष. पुस्तके “ इन््रमत्गरहशचैव ” वत ््जिन्नगजिर्ैव' इति टृदयते । 1 मर्ष क्षपुस्तके । + धनुधिहान्तर्गतः पाठः क. ग. ध. इ. च. पुस्तकस्थः। १ क. स.ग.ध. ड. च.ज. च विवुवौणो। २ क.ख. ङ. च. ज. प्राची। ३ख.ग.ध.ढ.च.ज. त्तिः सिंहिकायां नव पुत्रान जी" । ४ इ. “श । बत्सशस्यस्य रा” । ५ स. “न मनोषातस्तयैव ¦ ६ क. ख. ग. ध. ड. च. ज. सर्वदेवानां । ७ ष. शधान्कपोतांशच पा" । ८ ष. "रसः क" । ९क.ख.ष. कण्डूः । १० क. ध. च. "पानम" । ११९. ख.ग.ध. ड, च. ज. 'न्तशुभाननाः। १२ क. ख. श्वो रामणः पाणिनस्त" । ध. ज. घो राम" । ड. च. श्वो रावणः पाणिनस्त । न्न. “पो मनःपाणिरजीजनत्‌ । क । १ ३ख.ङ. च. भ्‌ । दष्टो मायुकोकादीम्गोमहिष्यो वराङ्गनाः । पु" 1 9, मू । रक्षाणां निवृतं तेषां गोमहिष्यो वरङ्ग । मु" । घ. "भू । यक्षाणां नियुतं तेषां गोमिष्यो वतना ! सू" । ७ सप्तमोऽध्यायः ] परशरपुराणम्‌ । ७८३ नि्ुनीनां च गणं गणमप्सरसां तथा । तथा शंनरगन्धरवानरिष्टाञ्जनयद्हून्‌ ॥ ७७ हृणयृक्षलतागुरपमिरा समजीजनत्‌ । खसा तु यक्षरक्षांसि जनयामास कोटिशः ॥ ७८ एते कश्यपदायादाः शतञ्लोऽथ सहसरश्षः । एष मन्वन्तरे भीष्म सैः स्वारोचिषः स्मृतेः ॥७९ ततस्त्वेकोनपशान्मरुतः कश्यपादितिः। जनयामास धरमङ्ान्सवांनमरबलमान्‌ ॥ ८१ दति श्रीमहापुराणे पारे सृषटिखण्डे षष्ठोऽध्यायः ॥ ६ ॥ आदितः छोकानां समष्यङ्ाः- २०१०२ अथ सप्तमोऽध्यायः । भीष्म उवाच-- दितेः पुत्राः कथं जाता मरुतो देववल्भाः । देवेजगमु्च सौपल्यं कस्मात्सरूयमनुत्तमम्‌ ॥ १ पुलस्लय उवाच- रा देवासुरे युद्धे हतेषु हरिणा सुरैः । पत्रपौत्रेषु शोकाती गत्वा भूरलोकपु्मम्‌ ॥ र पुष्करे तु महातीर्थे सरस्वत्यास्तटे भ्रमे । भानुमाराधयामास तप उग्रं चकार ह ॥ डे दिरतिर्ै दैत्यमाता वुँ ऋषिकार्येण शत्रत । फलाहारा तपस्तेपे कृच्छचान्दरायणादिभिः ॥ ४ यावदरषदतं साग्रं जराशोकसमाङ्कला । अतः सा तप्ततपसा वसिष्ठादीनपृच्छत ॥ . ५ कथयन्तु भवन्तो मे पूर्रशोकविनाशनम्‌ । व्रतं सौभाग्यफल्दमिह लोके परत्र च ॥ द उवुर्ैसिष्रमभुखा ज्येष्ठस्य पूणिमात्रतम्‌ । यस्य परसादाद भवत्पत्रश्नोकयिवभिता ॥ 9 भीष्म उवाच-- शरोतुमिच्छाम्यहं ब्रह्मञ्ज्यष्स्य पूणिमाव्रतम्‌ । सुतानेकोनपश्चाशयेन रेमे पुनदितिः ॥ ८ पुलस्त्य उवाच-- यदूधिष्ठादिभिः पूर्वं दितेः कथितपर्वकम्‌ । विस्तरेण तदेवेदं मत्सकाशाभिबोष वै ॥ ९ ज्येष्ठे मासि सिते पक्षे पौणमास्यां यतव्रता । स्थापयेदव्रणं कुम्भं सिततष्डुलपूरितम्‌ ॥ १० नानाफल्युतं तद्रदिक्षदण्डसमन्वितम्‌ । सितवसखरयुगच्छमं पितचन्दनचाैतम्‌ ॥ ११ नानाभक्ष्यसमोपेतं सदिरण्यं तु शक्तितः । ताम्रपात्रं गुडोपेतं सहिरण्यं निवेशयेत्‌ ॥ १२ तस्मादुपरि ब्रह्माणं सौवर्णं पश्रकोटरे । कुयीच्छरकरयोपेतं सावित्रीं तस्य वामतः ॥ १३ गन्धधूपं तयोरदद्याद्वीतवाग्रं च कारयेत्‌ । तदभावे क्यं कुयौध्रथा पमे पितामहः ॥ १४ बरह्मनान्नीं च भतिमां त्वा गुडमयीं शुभाम्‌ । श्पुषयाक्षततिरैर्चयेत्पुष्पसंभवम्‌ ।॥ १५ ब्राह्माय पादौ संपूज्य जङ्ये सोभाग्यदायिने । मिरिश्वायोरुयुग्मं च मन्मथायेति वै कविं १६ दृकोदरायेत्युदरपनङ्कायेत्युरो हरेः । पुखं पमयुखायेति बाहं वे पेगबाहवे ॥ १७ भीयतामग्र भगवान्सर्वैलोकपितामहः । हदये सर्वैलोकानां यस्त्वानन्दोऽभिधीयते ॥ २० १ भ. सापल्यैः । २ ध. ज. "भे । भराराधनपरा त । ३ श. तु सखिल्पेण । ४ घ. ज सुव्रता । ५घ. ज. ^तं तस्योपरि नि" । ६ भ. णं कलशोपरि । कु" । ७ घ. ज. म्‌ । सच्छोद" । ८ ज. 'मतन््यि"। ९. ज. वेदपाणे। १० ध. वैमालोक्य लम्धानन्दौ विधी । ७८४ पहामुनिश्रीव्यासप्रणीत-- | [ ९ पृष्टिलण्डे- अनेन विधिना यस्तु मासि मासि समापरेत्‌। उपवासी पौर्णमास्यामर्चयेद्राह्ममव्ययम्‌ ।॥ २१ फलमेकं च सभार्य शय्यायां प्रतले स्वपेत्‌ । ततख्योदशे मासि ध्रतधेनुसमन्विताम्‌ ॥ २२ ` शय्यां ददाद्रिरिश्चाय स्वोपस्करसंयुताम्‌ । ब्रह्माणं कनं कृत्वा साविग्री राजतीं तथा॥ २३ य एव विश्वकती च सावित्री च फलस्य तु) । वसिनं सपत्नीकं पूर्य शक्त्या विभूषणैः ॥ ककत्यां गवादिकं दात्मीयतामित्युदीरयेत्‌ । होमं शुके सिरः कुयौद्रहमनामानि कीर्तयेत्‌ २५ गव्येन सिषा तद्रत्पायसेन च धर्मित्‌ । द्विजेभ्यो भोजनं दग्याद्रि्तशाव्यविविर्वेः ॥ २६ इकषदृण्डं ततोदधरासपष्पमाल्यं च शक्तितः । यः र्यादविधिनाऽनेन पौर्णमास्यां ज्ियोऽपि षा ॥ सर्मपापविनि्ुक्तः भामोति ब्रह्मं सातम्‌ । इह लेके भियं प्रान्धं सौभाग्यमश्वते ॥ २८ यो ब्रह्मा स स्मृतो विष्णुः सोऽनन्तात्मा महैदवरः । सुखाथीं कामरूपेण स्मरेहेवं पितामहम्‌ ॥ ` एवं श्रुत्वा चकारासौ दितिः सवैमगेषतः । कश्यपो व्रतपाहारम्यादागत्य परया मुदा ॥ ३० चकार कर्कशं शयोरूपलावण्यसंयुताम्‌ । वरेराच्छन्दयामास सातु क्वे प्रं वरम्‌॥ ३१ पुत्र शक्रवधार्थाय सशृद्धममितीजसम्‌ । वरयामि महात्मानं सर्वामरनिषूदनम्‌ ॥ ३२ उवाच क्यपो वाक्यमिनद्रहन्तारप्रभितम्‌ । परदास्याम्यहपेतेन रिं सरेतत्करियतां श्रमे ॥ ३२ आपस्तम्बः करोप्विषटि पुज्ीयाम् सुरनि । विधास्यामि ततो गर्भ सपृष्टाऽहं ते ततः श्भम्‌ ३४ भविष्यत्येव ते गर्भो दिति इन्दरनिषूदनः । आपस्तम्बस्ततश्चकरे पतरं द्रविणाधिकाम्‌ ॥ ३५ इन्द्रशत्रो भवस्पेति जुहाव बहु विस्तरम्‌ । देवाश्च युपुह्ेत्या विपुखाशरैव दानवाः ॥ दित्यां गभमथाऽऽधत्त करयपः प्राह तां पुनः ॥ ३६ कदयप उवाच-- मुखं ते चन्द्रमतिमं स्तनौ बिरबफलोपमौ । अधरो विदुमाकारौ बणेश्चातीव श्नोभनः ॥ ३७ त्वाँ दृष्टां विकालाि विस्मरामि स्वकां तनुम्‌ । तदेवं गभैः सुश्रोणि हस्तेनोपतस्तनौ तव ३८ त्वया यत्नो विधातव्यो अस्मिन्गरभे वरानने । संवत्सरतं सरेकमस्मिन्नेव तपोवने ॥ ३९ संध्यायां नैव भोक्तव्यं गभिण्या वरबणिनि । न स्थातग्यं न गन्तव्यं दक्षमूले कदाचन ॥ ० नोपसछरेपूपविरन्युसरोटखलादिषु । जलं च नावगाहेत शन्यागारं च नो विशेत्‌ ॥ ४१ र्मीकेषु न तिष्ठेत न चोद्वि्रमना भवेत्‌ । षिरिसेन्न नसैभूमि गुन्यागारे न भस्मना ॥ ५२ ५. सप्तमोऽध्यायः ] प्रपुराणम्‌ । ७८५ तष्टिमसन्नवदना मरदभिय हिते रता । न गदे भर्तारं सवावस्थास्वापि इचित्‌ ॥ ४८ छृशाऽहं बुभगां चैव षाधेक्यं मम चाऽऽगतम्‌ । स्तनौ मे चितौ स्थानान्युखं च वखिभङ्गरम्‌॥ एवेविधा त्वया चाहं इताऽहं न वदेत्कचित्‌ । स््रसत्यस्तु ते गमिष्यामि तथेल्युक्तस्तया पुन;५० पश्यतां सरवभरतानां तत्रैवान्तरधीयत । ततो भर्तृवचः श्रत्वा विधिना समतिष्ठत ॥ ५१ अथ भीतस्तयेन्द्रोऽपि दितेः पार््वमुपागतः । विहाय देवसदनं तां शुशरूषुरवस्थितः ॥ ५२ दितेदिष््रं परिषेपरभपत्पाकश्ासनः । विपरीतो दरव्यग्रः प्रसन्नवदनो बहिः ॥ ५३ अजानन्कितु तत्का्यमात्मनः श्ुममाचरन्‌ । ततो वशतान्ते सा न्यूने तु दिषसेखिमिः ॥ ५४ मेने कृताथमात्मानं भीत्या विस्मितमानसा । अकृत्वा पादयोः शौचं शयाना पुक्तमूथजा ॥ ५५ निद्रामरसमाक्रान्ता दिवाऽपरशिराः कचित्‌ । ततस्तदन्तरं छन्ध्वा प्रविश्यान्तः शचीपतिः।।५६ वज्रेण सप्ता चक्रे त॑ गर्भ त्रिदक्चाधिपः | ततः सपैव ते जाताः कुमाराः सूर्यवचैसः ॥ ५७ रुदन्तः सप्त ते बालाः निषिद्धा दानवारिणा । भयोऽपि रुदमानांस्तनिकैकं सप्तधा हरिः ॥५८ चिछेद दृबरहन्ता वै पुनस्तूदरसंस्थितान्‌ । एवमेकोनपश्चाशद्धतास्ते रुदु्ेशम्‌ ॥ ५९ इन्द्रो निवारयामास मा रुदध्यं एनः पुनः । ततः स चिन्तयामास क्रिमेतदिति इब्रहा ॥ ६० रमस्य कस्य माहातम्याल्ुनः संजीषितास्त्वमी । विदित्वा पुण्ययोगेन पौणेमासीफलं सिदम्‌॥ नूनमेतत्परिणतमथवा ब्रह्मपूजनम्‌ । बनत्रेणापि हताः सन्तो न विनारमुपाययुः ॥ ६२ एकोऽप्यनेकतामाप यस्मादुदरगोपनम्‌ । अव्रध्या सूनमेते वे तस्माडेवा भवन्त्विति ॥ ६३ यस्मान्मा रुद्‌ इत्युक्ता रुदन्तो गभेसंभवाः । मरुतो नाम ते नान्ना भवन्तु शुभभागिनः ॥ ६४ ततः प्रसाय् देवेशः क्षमस्परेति दिति पुनः । अशाच समास्थाय मधेतदुषठृतं कृतम्‌ ॥ ६५ कृत्वा मरुहरणं देैः समानममराधिषः । दिति विमानमारोप्य ससृतामगमदिवम्‌ ॥ ६६ यद्ृभागम॒जः कृत्वा मरुतस्ते ततोऽभवन्‌ । न जग्पुरक्यमसुरेरतस्ते सुरबलभाः ॥ ६७ भीष्म उवाच- आदिसर्गस्त्वया ब्रह्मन्फथितो विस्तरेण मे । प्रतिसगेशच यो येष।मधिपांस्तान्वदस्व मे ॥ ६८ पूलस्त्य उवाच-- यदाऽभिषिक्तः सकरेऽपि राज्ये पृथुधरित्यामधिपो बभूव । तथौषधीनामपिपं चकार द्विजत्रतानां तपसां च सोमम्‌ ॥ ६९ नक्ष्रतारादिजक्षगुल्मलतावितानस्य च रुक्मगभम्‌ । अपामधीर वरुणं धनानां राज्यं भरं वेशरवणं च तरत्‌ ॥ ७० विष्णं रवीणामभिपं वसूनाम च लोकाभिपति चकार । प्रजापतीनामधिपं च दक्षं चकार शक्तं मरुतामधीशम्‌ ॥ ७१ दैलाधिपानामथ दानवानां परहादमीदौ च यम॑ पितणाम्‌ । पिश्ञाचरक्षःपडुभूतयक्षवेतालराज्ञामथ शूरपाणिम्‌ ॥ ७२ भरारेयरोलं च पति गिरीणामीरं समुद्रं सरितामधीशम्‌ । गन्धर्वविद्याधरकिनराणामीशचं एुनधित्ररथं चकार । ७३ -~------- -- ~ --- १क.ख.ग, घ. ड-च. ज. स वितकैमिति । २क.ख.ग.ध.ड.च.ज, कर्मणः । ५९ ७८६ महायनिश्रीव्यासप्रणीतं- [ १प््िखण्डे- नागाधिपं बासुकिसप्रवीर्यं सपीधिपं तक्षकमादिदेश् । दिग्वारणानामधिपं चकार गजेन्द्रमैरावणनामधेयम्‌ ॥ ७४ सुपणमीरं पततामथार्वणां राजान युतैः श्रवसं चकार । सिहं मृगाणाफषभं गवां च पृक्षं पुनः सवैवनस्पतीनाम्‌ ॥ ७५ पितामहः पूरमथाभ्यपिश्वरेतान्पुनः सवेदिशाधिनाथान्‌ । पर्वेण दिक्पालमथाभ्यपिश्वनास्ना सुधर्मीणमरातिकेतुम्‌ ॥ ७६ ततोऽधिषं दक्षिणतश्चकार सर्वेश्वरं शङृपदाभिधानम्‌ । सुकेतुमन्तं दिशि पिमायां चकार पशचाद्धवनाण्डगरभः ॥ ७9 हिरण्यरोमाणमुदग्दिगीशं पजापतिमेघसुतं चकार । अद्रापि कुषैन्ति दिशामर्घीशाः सदा वहन्तस्तु भुबोऽभिरक्षाम्‌ ॥ ७८ चरभिरेभिः पृथूनामधेयः भियाऽभिषिक्तः परथमं पृथिव्याम्‌ । मन्वन्तरे चाधिगते त एव वेवस्वतं चक्ुरिमं पृथिव्याम्‌ ॥ ७९ गतेऽन्तरे चाक्ुषनामपेये तरैवस्वताख्ये च पुनः प्रते । प्रजापतिः सोऽस्य परावरस्य वरव सूयोवरनः सचिह्वः ॥ ८० पुलस्त्य उवाच-- 4455 मन्वम्तरामि सर्वाणि मनूनां चरिते च यत्‌ । भवृत्ति चैव काठस्य तत्छष्टि च समासतः ॥ ८१ एकचित्तः प्रसन्नात्मा शृणु कौरवनन्दन । यम्या नाम्‌ परा देवा आसन्स्वायंभुवान्तरे ॥ ८२ समैव ऋषयः पूर्व ये मरीच्यादयः स्मृताः आग्रीध्रधासिवाहुश विभुः सवनणए्रच॥ ८३ ञ्योतिष्पान्युतिर्मान्हव्यो मेधा मेधातिथिषेसुः। स्वायंभुवस्यास्य मनोरेते वंशवर्धनाः ॥ ८४ भरतिष्गैममी कृत्वा जग्बुस्ते परमं पदम्‌ । एतत्स्वाभ॑मुवं भाक्तं स्वारोचिषमतः परम्‌ ॥ ८९ स्वारोचिषस्य तनयाश्त्वारो देववचैसः । नभो नभस्यः परतिभौवनः कीतिवरथनः ॥ ८६ दत्तोऽ्रिश््यवनस्तम्बः प्राणः कडयप एव च । वा वहस्पतिशरैव सप्त सप्तषयोऽभवन्‌ ॥ ८७ तद्‌। देवाश्च तुषिताः स्मृताः स्वारोचिपेऽन्तरे। हवीन्द्रः सुक्रतो ग्रतिरापो ज्योति(ती)रथः स्मृतः वसिष्ठस्य सुताः पश्च ये भजापतयस्तदा । द्वितीयमेतत्कथितं मन्वन्तरमतः परम्‌ ॥ ८९ अन्यच्चेव मवश्ष्यामि तथा मन्वन्तरं शुभम्‌ । मनुनौमोत्तमिस्तत्र दश पुत्रानजीजनत्‌ ॥ ९० ईय उजैसतनूनश् शुचिः दुकरस्तथेव च । मधुश्च माधवश्चैव नमस्योऽथ नभस्तथा ॥ ९१ सः कनीयानतेषामुदाराः कीतिवधना; । भानवस्तत्र देवाश्च उ्जाः स्त्पयस्तथा ॥ ९२ को किभिष्डिकतुण्डश्च दारभ्यः शङ्खः प्रवाहिनः। मितध्रं संमितश्ेव सते योगवर्धनाः ॥ ९३ मन्वन्तरं चतुथ तु तामसं नाम विश्वतस्‌ । कविः पृथुस्तयैवाभिरकपिः कपिरेव च ॥ 9 तथेव जन्यधामानो मुनयः सप्त नाम ते । साध्या देवगणा यत्र कथितास्तामसेऽन्तरे ॥ ९९ न 9 ^ ( ड १ग.घ.ज. ˆ । २. धेय ॥ तुषु दप्र 1२. धेयो वृपोऽभिः।३ ध. ज. चराचरस्य । ४क.ख.ध,. ड, च. ज. प्रमाणं वेव कल्पस्य । ५क. ख.ग.ध. ड. च.ज.यामा। ६ख.घ.ङड.च. च. 'भिवादश्च।७क.ख. घ. ड. च. ज. भमा न्भन्यो । ८ क.ख.ग. घ. ड. च. ज. रमां मुदम्‌ । ९ क. ख. ग. घ. ड. च. ज. "तोऽप्नशच्य" । १० सष. अर्थौ । ११क.स.ग. ध. ड. च. ज. सप्र । १२क. ख. ग. घ. ढः, च. ज. हः सहस्य एतेषामत्तमः कीतिवर्नः 1 भा” , १३ग. घ. कीकुरण्डिः शुरुणटिश्च दान्तः मुखप्र' । १४. मतिश्च । १५ य. "श्च समितिश्र । < अष्टमोऽध्यायः ] पद्मपुराणम्‌ । ७८७ अकरमषस्तपोधन्वा तपोमूलस्तपोधनः । तपोरारिस्तपस्यश्च सतपस्यः परंतपः ॥ ९६ तपोभागी तपोयोगी धमचाररताः सदां । तामसस्य युताः स्व दश्च वेशविव्षनाः ॥ ९७ पञ्चमस्य मनोस्तद्रैवतस्यान्तरं शृणु । वेदवादः सुबाहुश्च परमन्यः सोमपो मुनिः ॥ ९८ हिरण्यरोमा सप्ताश्वः सते ऋषयः स्पृताः। देवाश भ्रतरजसस्तथा परकृतयः स्मृताः ॥ ९९ वरुणस्तवदशी च चितिमान्हन्यपः कविः । मुक्तो निरुत्सुकः सयो बिमोहोऽथ प्रकाशकः ॥ धमेवीयैबलोपेता दशते रैवतात्मजाः । भृगुः सुधामा विरजो विष्णनीरदं एव च ॥ विवस्वीनभिमानी च सप्त सप्तयः परे ॥ १०१ चाशुषस्यान्तरे जाता लेखा नाम परिश्रुताः । ऋमवोऽय पृथग्भृता वारिगरखा दिवौकसः ॥१०२ चाश्ुषस्यान्तरे प्राप्ते देवानां पञ्चमो मथः । रुरुपभृतयस्तदरचाक्षषस्य सुता दश ॥ १०३ मोक्ताः खायंमुर वेशे ये मया पमेव ते । अन्तरं चाश्रुपं चैव मया ते परिकीतितम्‌ ॥ १०४ सप्तमं च प्रव््यामि यदैवस्वतमुच्यते । अचरिश्रेष वसिष्ठश्च क्यपो गौतमस्तथा ॥ १०९ भरद्वाजस्तथा योगी विश्वामित्रः पतापवान्‌ । जमदग्निश्च सते सांप्रतं ते महषयः ॥ १०६ त्वा धमेलयवस्यानं मयान्ति परमं पदम्‌ । सार्यस्य प्रवक्ष्यामि मनोभौवि तथाऽन्तरम्‌ १०७ अश्वत्थामा कष्यशङ्गः कौरिक्यो गावस्तथा । शतानन्दः कारयपं रामश्च ऋषयः स्शृताः ॥ धृति्व॑रीयान्यवसुः सुवर्णो धरतिरेव धं । चरिप्णराद्ः सुमतिवसुः शुक्रश्च वीवान्‌ ॥ १०९ भविष्यस्याक॑सावण्यमनोः पुताः प्रकीर्मिताः । रोच्यादयस्तथाऽन्येऽपि मनवः संप्रकीरषिताः -॥ रेः परजापतेः पुत्रो रौच्यो नाम भविप्यति । मनुभूतितसतद्रौलयो नाम भविप्यति ॥ १११ ततश्च मेरसावणित्रहयसनुः स्मृतश्च यः । ऋमुश्च वीतधामा च विष्वक्पेनो मनस्तथा ॥ ११२ अतीतानागताश्चैव मनवस्तव कीर्तिताः । वपीणां युगसाहश्षमेभिर्व्यापरं नराधिप ॥ ११३ स्वे सेऽन्तरे सर्वमिदं समुत्पाच्च चराचरम्‌ । कसयक्षये विनिहते मुच्यन्ते ब्रह्मणा सह ॥ ११४ अमी युगसहस्रान्ते भरिनरयन्ति पुनः पुनः । ब्रह्माद्या विष्णुसायुज्यं ततो यास्यन्ति वै गरष ११५ इति श्रीमहापुराणे पाच्च मृष्टिखण्ड मन्वन्तरवणनं नाम सप्तमो ऽध्यायः ॥ ७ ॥ आदितः शोकानां समण्वङ्ाः-- २०४१८ अधाटमोऽ्ध्यायः । भीष्म उवाच-- बहुभिर्धरणी भक्ता भपाछेः श्रयते पुरा । पायित्राः पृथिषीयोगातपृथिवी कस्य योगतः ॥ ए 1 [१ पि [41 न 4 ५ किमर्थं च कृता संज्ञा भ्रमेः किं पारिभाषिङी । गौरितीयं च संज्ञा वा भुवः कस्माद्रषीहिमे २ === ~= ~ = १क.ख.घ. ड. च. ज. देवबाहुः ग. देवबाहुः । २ क.ख.ग.घ. डच. ज समयो।३ख.ग. घ. ड. च.ञ, ताः । अवद्षस्त*। ४ अ. च वीतिः ।५ज कपिः। ६ क.ख.ग. घ. ड. च.च. रजः सदिष्णुः। ७क.ख.ग. ध. ड. च. ज. 'दस्तथा। वि"। ८ क. ख.स्वान्कृतिनामा च । इड. स्वान्ृतनामा च । ९ ग. विभवोऽथ पृथक्स्थावरकीतिता- लिदिवरौकसः । १० ड. च. जनः । ११ सष. वर्णस्य । १२ क. भ्राजः । १३ ज. कौशिको । १४क.ग.घध.ड.च. ज. शव वामनश्व्षैयः । १५ स. पृष । १६क.ख.ग. ड, च. ज. च । वरिष्ुर्वीथः सुमतिनेमुचिधित्रवी' । १७ क. ज्ञ. ग.ध. ङ. च. ज. ऋतुधामा । ७८८ महामुनिभीव्यासप्रणीतं-- [ ९ स्॒टिखण्डे- पलस्य उवा्च-- वैशे स्वायभुमे चाऽऽसीद॑शो नाम प्रजापतिः । मृत्योस्तु दुहिता तेन परिणीताऽतिदुर्मुखी ॥ > सुनीथा नाम तस्यास्तु वेनो नाम सुतः पुरा । अधमेनिरतः कामी बल्वान्वसुधाधिषः ॥ ४ खोकस्याधरमकृचापि परभार्यापहारकः । अथ तस्य प्रसिद्धयर्थं जगतोऽ पष्टपिभिः ॥ ५ अनुनीतोऽपि न ददाबुद्धात्माऽभयं ततः । शापेन मारयित्वेममराजकभयादिताः ॥ ६ ममन्धत्राह्यणास्तस्य बलाहं त्वकट्मषाः । तत्कायान्मथ्यमानासु निपेतुर्टँच्छजातयः ॥ ७ श्षरीरे मातुरंशेन कृष्णाञ्ञनसमपरभः । पितुरंश्य चांशेन धा्भिको धथकारकः ॥ ८ उत्पन्नो दक्षिणाद्स्तात्सधनुः सशरो गदी । दिन्यतेजोमयषपुः सरत्नकवचाङ्गदः ॥ ९ पृथुरेषाभवयस्मान्ना्ना विष्णुरजायत । स विभैरभिषिक्तस्तु तपः कृत्वा स॒दुष्करम्‌ ॥ १० विष्णो्ैरेण सर्वस्य युत्वमगतममः । निःस्वाध्यायवषट्कारं निर्धर्म वीक्ष्य ्रतलमू ॥ ११ वेदुमेवोद्यतः कोपाच्छरेणामितविक्रमः । ततो गोरूपमास्थाय भूः पलायितुमु्ता ॥ १२ प्ठतोऽतुगतस्तस्याः पृथुदीप्रशरासनः । तः स्थित्यैकदेशे तु किं करोमीति साऽब्रवीत्‌ ॥ १२ पृथुरप्यवदद्ाक्यमीष्सितं देहि सुव्रते । सर्वस्य जगतः शीघं स्थावरस्य चरस्य च ॥ १ तथेति चात्रबीद्मि दुदोह स नराधि : । खके पाणो पृथुर्त्सं कृतवा स्वायंभुवं मनुम्‌ ॥ १५ तदन्नमभवहुग्ं भजा जीवन्ति तेन तु । ततस्तु ऋषिभिरुग्धा वत्सः सोमस्तदाऽभवत्‌ !॥ १६ द्यां बनस्पतिर भर्त्र बेदृस्तपो रसः । दवे वभुधा दुग्धा दोरा मित्रस्तदाऽभवत्‌ ॥ १७ इन्द्रौ बर्सः समभवत््ीरमूनस्वटं वलम्‌ । देवानां काञ्चनं पातं पित्णां राजतं तथा ॥ १८ अन्तकशाभवदोग्धा यमो वत्सः स्वधा रसः । अलातरुपात्रं नागानां तक्ष ब्रह्मको ऽभवत्‌ ॥ १९ विषं क्षीरं ततो दोग्धा ध्रतराष्रोऽभमवतपुनः । असुरैरपि दग्येयमायसे राश्रुपीडनप्‌ ॥ २० पात्रे मायामधूदरत्सः माहादिस्तु विरोचनः । दोग्धा तिपूर्था तत्राऽऽसीन्माया येन भवातिता २१ यक्षे वसुधा दुग्धा पुराऽन्तधौनमीप्सभिः । कृत्वा वैश्रवणं त्समामपाजे महीपते ॥ २२ मेतरशनोगणेशथा वपारुपिरमुरणम्‌ । रूप्यनाभोऽभषदोग्धा सुमाली वत्स एव तु॥ २३ गन्धै पनमा वसुधा साप्रोगणेः । वत्सं चित्ररथं कृतवा गन्धान्पद्मदले तैथा ॥ दोग्धा तु सुरुचिनंपौथषषेदस्य पारगः ॥ २४ गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च । ओषधानि च दिव्यानि दोग्धा मेर्महीषरः२५ वत्सो ऽपे द्धिमवांस्तत् पातर शेलमयं पुनः । बरत वसुधा दुग्धा क्षीरं छिन्नपरोहणम्‌ ॥ २६ पालाशपात्र दाग्धा तु शालः पृष्पवनाकुलः । मुप्लोऽभवत्तत्र वत्सः सर्वदृक्षवनाधिषः ॥ २७ एवमन्ये वसुधा तदा दुग्धा यथेप्सितम्‌ । आयुपरनानि सौरूयं च पृथो राज्यं भज्ञा्तति ॥२८ न दद्रस्तथा रोगी नाधनो न च पापङ्त्‌ । नोपसर्गो न चौऽऽपातः पृथौ राज्यं पक्षासति२९ निलयं भदिताः सरवे दुःखशोकविर्वाजिताः । धनुष्कोव्या च रोलेनद्ानुत्सायं स महाबलः ॥ ३८ धुवस्तनं समं चक्रे लोकानां हितकाम्यय। । न पुनग्रमदुर्गाणि न चाऽऽयुषधरा नरः ॥ ११ १ग. घ. "च --पुरा कृतयुगे ह्यासीदङ्गो ना कण म्‌। रग्धुमे ्च.ज, रथा ॥ र । ५ अ त क ^ च मन्तम । ग. धर. वत्सं मतिमन्तं म । ९ ग. घ्र. तदा।१०ग. घ "मानादेव^ । ११ र. चाऽऽवतेः पृ 9 6 ख. स्‌ च. "राः । भ्रियन्ते यत्र दःखं च नारद कः । ध । ज. गः । क्रियन्ते त २ 4 पलस्य बाधकः । धः। ज. गः । क्रियन्ते यन्न दुःखं च ना्राल्लस्य बाधकः । ध" । ८ अष्टमोऽध्यायः ] प्पुराणम्‌ । ७८९ मयातिश्षयदुःखं च नार्थक्ासेषु चाऽऽदरः । धर्मेकतानाः पुरुषाः पृथौ राज्यं प्रशासति ॥ ३२ पथितानि च पात्राणि यत्क्षीरं च मया तव । येषां यत्र रुचिस्तत्र तेषां देय विजानता ॥ ३३ श्राद्धेषु सर्मेषु मया तुभ्यं निवेदितम्‌ । दुहितृत्वं गता यस्मात्पृथोर्धपैवतो मही ॥ दाऽनुरागयोगाच् परथिवीति स्तुता बुः । ३४ भीष्म उवाच-- भादित्यवंशमखिरं वद ब्रहमन्यथाक्रमम्‌ । सोम्रशं च तन्न यथावद्ररमरई॑सि ॥ ३५ पुलस्त्य उवाच-- बेवखान्करयपात्पू्वमदित्यामभवत्सुतः । तस्य पतनीत्रयं तदत्व्॑ञा राज्ञी प्रभा तथा॥ ३६ [बतस्य सृता राखी रेवतं सुषवे यतम्‌ ॥ ३७ पभा पभावं सुषवे त्वाप्री संज्ञा तथा मनुष । यमश्च ययुना चैव यमछो तु बभूवतुः ॥ ३८ १तस्तेजोपयं रूपमसहन्ती विवस्वतः । नारीमुत्पादयामास स्वशरीरादनिन्दिता ॥ ३९ ्वाष्री स्वरूपरूपेण नाश्ना छायेति भामिनी । किं करोमीति पुरतः संस्थिता तामभाषत ॥ ४० छ्रये त्वं भज भतरं मदीयं च वरानने । अपदानि मदीयानि मातृहतेहेन पाल्य ॥ ४१ तथेत्युक्त्वा च सा देवमगात्कमिय सुव्रता । कामयामास देवोऽपि संज्ञेयमिति चाऽऽदरात्‌ ४२ ननयामास सावर्ण मनुं मनुखरूपिणम्‌ । सवणेत्वाच सावर्णो मनोर्वैव्वतस्य च ॥ ४३ पनैश्वरं च तपतीं पिष्टि चेत्र क्रमेण तु । छायायां जनयामास संहेयभिति भारः ॥ ४४ छाया स्वपुत्रेऽभ्यधिकं मनश्चक्रे मनौ तदा । पूरो मनुस्तचक्षमे यमस्तु क्रोधरतिः ॥ ४५ तां तजैयामास तदा पादयुल्तिप्य दक्षिणम्‌ । शशाप च यमं छाया सत्रणः दृमिसंयुतः ॥ ४६ परादोऽयमेको भविता पूयशोणितविस्चवः । नित्रेदयामास पितु्य॑मः शपेन धितः ॥ ४७ निष्कारणपहं शप्तो मात्रा देव सकोपया । बालमाव,न्पया किचिदु्तश्ररणः ईचित्‌ ॥ ४८ मनुना वा्यमाणाऽपि मां शशाप मदाद्िभो । प्रायो न मता साऽस्माकमसमा सेहत यतः ४९ देवोऽप्याह यम भूयः रं करोमि महामते । सौख्य।कस्य न दुःखे स्यादथवा कमैसंततिः ५० अनिशायौ भवस्यापि का कथाऽन्येषु जन्तुषु । ृकाङकस्तप पदे स कृमीन्भक्षयिष्यति ॥ ५१ छेद च रुधिरं चैव वत्स।यपपनेप्यति । एवमुक्ता तु (क्त्तु) शक्त (चक्रे स) तपस्तीव्रं महायश्चाः वैराग्यात्पुष्करे तीर्थे फलफेनानिलाशनः । पितामहं समाराध्य यादेशे पुनः ॥ ५३ तपःपरभावाहेवेशः संतुष्टः पद्मसंभवः । वते स लोकपालं पितृलोकं तथाक्षयम्‌ ॥ ५४ पर्माधरमात्मकगस्यास्य जगतस्तु परीक्षणम्‌ । एवं स लोकपा रत्वमगमत्पद्र भवात्‌ ॥ ५५ पितृणामाधिपत्यं च धर्माधर्मस्य चानघ । तरिखानथ तज्जात संज्ञायाः कम॑चेष्टितम्‌ ॥ ५६ त्वष्टुः ६ आचचक्षे स रोषथान्‌ । तमुवाच ततस्त्वष्टा सान्त्वपू्र तदा वचः ॥ ५७ त्वष्टोवाच-- तत्रासहन्ती भगवंस्तेजस्तीतरं तमोनुद । वडवारूपमास्थाय मत्सकाशमिहाऽऽगता ॥ ५८ निवारिता मया संजा त्वद्भयेन दिवस्पते । यस्माद विज्ञातमना मत्सकाशमिहाऽऽगता ॥ ५९ १ इ. यङः सामु । भ. यङ्भ्रदिषु । २ क. स. ग. ड. च. लार । २ भ. कंज चक्रे! ४ क.ख.ग. घ. ड. च. सकृत्‌ । ५ क. स.ध.ढ.च. ज. 'ति। खभरं च रुचिरं चैव पदमेतद्धविष्य । ग. "ति । सतै सरुधिरं चेव पदमे- तद्भविष्य"। ६ क. ख. ग. ध. ड, च. ज. दर्षायुतं । ७९० महायुनिश्रीग्यासपरणीतं-- [ ९ सृष्टिवण्डे- तस्मान्मदीयं भवनं प्रवे न तवाितम्‌ । एवयुक्ता जगामाथ मरुदेशषमनिन्दिता ॥ ६० वडवारूपमास्थाय भरतठे संमति स्थिता । तस्मात्मसादं डुरु मे यदनुप्रहमागहम्‌ ॥ ६१ अपनेष्यामि ते तेजः कृत्वा यत्रे दिवाकर । रूपं तव करिष्यामि लोकानन्दकरं पभो ॥ ६२ तथेत्युक्तः स रप्रिणां मौ त्वा दिवाकरम्‌ । पृथक्चार तत्तेजश्वक्रं विष्णोरकट्पयत्‌ ॥ ६३ तिरं चापि रुद्रस्य वज्नमिन््रस्य चाधिकम्‌ । दैतयदानवसंहंतैः पसन्नकिरणारमकम्‌ ॥ ६४ रूपं चाप्रतिमं चक्रे त्वष्टा पद्याएते महत्‌ । न शशाकाथ तं द्रं पादरूपं रवेः पुनः ॥ ६५ अद्यापि च ततः पादौ न कशित्कारयेत्कचित्‌ । यः करोति स पापिष्ठं मति भामोति निन्दिताम्‌ कुषरोगमवामोति लोकेऽस्मिन्दुःखसंयुतम्‌ । तस्माच्च धर्मकामा्थीं चित्रेष्वायतनेषु च ॥ ६७ न कचित्कारयेत्पादौ देवदेवस्य धीमतः । ततः स भगव्रान्गत्वा भ्रर्गोकममराधिपः ॥ ६८ कामयामास कामार्तं पुख एव दिवाकरः । अश्वरूपेण महता तेजसा च समन्वितः ॥ ६९ संन्ना च मनसा क्षोभमगमद्धयव्िहला । नासापुराभ्यागुल्सिप्रं परोऽयपिति शङ्या ॥ ७० तस्याथ रेतस्तो जातावश्विनातिति नः श्रुतम्‌। +दस्र शरुतित्वा(?त्संजातौ नासल्यी नासिकाग्रतः कात्वा चिराच्च सा देवं संतोषपगमत्परम्‌ । विमानेनागमत्स्र्गे पल्या सह मुदाऽन्वितः ॥ ७२ सावर्णोऽपि मर्मेरावद्रापि तपते तपः । शनिस्तपोवराचचापि ग्रहाणां समतां गतः | ७३ यमूना तपती चेव उभे नौ वमषतुः । विष्टो रात्मिका तदरत्का रत्वेन ्यवस्थिता ॥ ५७४ मनर्ववस्वतस्याऽऽसन्दश् पुत्रा महावलाः । इलस्तु मथमस्तेषां पुत्रे समजायत ॥ ७५ इ्वाकु; कुशनाभश्च अरिष्टो धृष्ट एव च । नरिष्यन्तः करूपश्च श्या तिश्च महावलः ॥ ५७६ पूपधश्वाथ नाभागः सर्वं ते दिव्यमानुषाः । अभिषिच्य मनुः पुत्रमिनं जये स धार्मिकम्‌ ॥७७ जगाम तपसं भ्रयः स पूष्करतपोवनम्‌ । अथाऽऽजगाम सिद्धं तस्य ब्रह्मा वरमदः ॥ ७८ वरं वरय भद्रं ते मनम यदभरष्सितम्‌ । उवाच स तदा देवं पत्माकषं पजं विभुम्‌ ॥ ७९, मनुरवाच-- दशेमे धर्मसंयक्ताः पृथिव्यां सर्वपाधिवाः । भवन्तु ईश्वराः स्वामिन्भसादात्तव कंजज ॥ ८० तथेत्युक्त्वा च देवेशस्ततरवान्तरधीयत । ततश्च स्वयमागम्य समतिष्ट्रथा पुरा ॥ ८१ निर्जगामाय सिद्थोमिलः परायान्महीमिाम्‌ । भ्रमन््रीपानि सर्वाणि क्षमागृतः भसाधयन्‌॥८२ जगामोपवनं दंभो रेथाकृ्टः पभरतापवान्‌ । कल्यदुमलताकीर्णं नाश्ना शरवणं महत्‌ ॥ ८२ रमते यत्र देवेशः सोमः सोमा्थशेखरः । उमया समयस्तत् पुरा शरवणे कृतः ॥ ८४ एनम सच यल्किचिदागमिष्यति नो वने । खीतमेष्यति तत्सम द शयो जनमण्डछे | ८५ व राजा दलः श्रषणं गतः । खील नगाम सहसा बडवाऽवोऽभवत््षणात्‌ ॥ ८६ पिचितपुरपाकारं र्म्यभव्रद्िस्मितो वृषः । इरति साऽभवनारी पीनोन्ननघनस्तनी ॥ ८७ + दखोस्तुततादिति कचित्ाढः । १क.ख.ग.घ. ड # ^ ५ वि जो कनं 0 द ल र्षः णानमश्छृला । ३क.ख.ड.च.ज.भ्रमे। ष्क.ग.च, ४ # स्वक ।६क.ख.ग.घ.ह.च.ज ° .› ८. ज. “म्य अयोध्यायां मनोः सुन: । नि । य 9 "ध्रः € च. ज संकषितम्‌ । ५ सल. "लौ तु तक्वाससं' । भवाध्यायां मनोः सुनः । नि" । स. "म्य अयोनिजमनोः मुतः । नि" । ९ श. रथया । अ पुरषे कृतं सर्व न्ीकाये विस्मृतं ततः । इ" । < अष्टमोऽध्यायः | पग्रपुराणम्‌ । ७९१ उश्नतश्रोणिजघना पश्मपतरायतेक्षणा । परणेन्दुवदना नारी विशारोटसितेक्षणा ॥ ८८ पीनोख्रतायतभुजा नीरकुञचितमूधना । तनुोमा सुवदना गृदुगद्दभाषिणी ॥ ८९ श्यामा गौरेण वर्णेन हंसवारणगामिनी । कार्मुक भरयुगोपेता तनुताग्रनखाङ्करा ॥ ९० भ्रममाणा बने तस्मिश्चिन्तयामास भामिनी ।कोमे पिताच माताचको मे भाता भवेदिह॥ कस्य भतरहं दत्ता ियद्र्णोऽ(णै)स्य भरेते । चिन्तयन्ती च ददे सोमपुत्रेण साऽङकना ॥ ९२ इछारूपसमाक्षिप्रमनसा वरवणिनी । वुधस्तदाप्षये यत्नमकरोत्कामपीडितः ॥ ९१ विशिष्टाकारवान्मुण्डः सकमण्डटुपुस्तकः । वेणुदण्डकृतावेशषः पवित्रकखनित्रकः ॥ ९४ द्रिजरूपकशषिखी ब्रह्म निगदन्सक्मकुण्डलः । बटुमिश्वानितो युक्तः समितपुष्पकुशोद्ैः ॥ ९५ किलान्वेषी वने त्वस्मिननाजहाव स तामिाम्‌ । वहिरवैनस्यान्तरितः किल पाद्पमण्डरे ॥ ९६ ससंश्रममकस्माच्च सोपालम्भमिवावदत्‌ । यक्तल्राऽग्निहोत्रशुधरूपां क गता मन्दिरान्मम ॥ ९७ इयं विहारबेला ते अतिक्रामति सांप्रतम्‌ । एवहि पृथुसुश्रोणि संभ्रान्ता केन हेतुना ॥ ९८ इयं सायेतनी बेा विहारस्यातिवतैते । कृत्वोपरेपनं पृष्पैररकुर एं मम ॥ ९९ साञत्रबीदिस्मृताऽहं च सपमेतत्तपोधन । आतमानं त्वां च मतरं करटं च वद मेऽनघ ॥ १०० वुधः भोवाच तां तन्वीमिला त्वं वरवरणिनि । अहं च कामुको नाम बहुविद्यो बुधः स्थृतः १०१ तेजसिनः कुे जात; पिता मे ब्राह्मणाधिपः । इति सा तस्य वचनातमविष्टा बुभमन्दिरम्‌ १०२ रत्नस्तम्भसमाकीर्णं दिव्यमायापिनि्मितम्‌ । इला कृतार्थमात्मानं मेने तद्धवने स्थिता ॥ १०३ अहो हत्तमहो रूपमहो धनमहो कयम । मम चास्य च भतुतरँ अहो टावण्यमुत्तमम्‌ ॥ १०४ रेमेचसा तेन सममतिकालमिला बने । सपभोगममे गेहे यथेन्द्रभवने तथा ॥ १०९ अथान्विषन्तो राजानं भ्रातरस्तस्य मानवाः । इक्ष्वाकुप्रमुखा जग्मुस्तदा शरवणान्तिकम्‌॥ १०६ ततस्ते ददशः सवे बडवामग्रतः स्थिताम्‌ । रत्नपय।पषकिरणां दीप्यमानामनुक्तमाम्‌ ॥ १०७ संप्राप्य परत्यभिङ्ञानात्सर् विस्मयमागताः । अयं चद्द्रभभो नाम वाजी तस्य महात्मनः ॥१०८ अगमद्राडवं रूपमुत्तमं केन हेतुना । ततस्तु मेत्रावररुणि पप्रच्छुस्ते पुरोधसम्‌ ॥ १०९ किमिलयेतदभृचित्नं बद योगग्रिदां वर । वसिष्ठोऽप्यत्रवीत्सर्व दृष्ट्रा तद्ध्यानचक्षषषा ॥ ११० वसिष् उवाच- ध समयः शंभदयिताकृतः शरवणे पुरा । यः पुमान्भविशेदत्न स नारीत्वमवाप्स्यति ॥ १११ अयमरवोऽपि नारीत्वमगाद्राज्ञा सहैव तु । इलः पुरूषतामेति यथाऽसौ धनदोपमः ॥ ११२ तथैव यत्नः कर्तव्य आराध्यैव पिनाकिनम्‌ । ततस्ते मानवा जग्ु्त्र देवो महेदवरः ॥ १११ ुषटवुधिविधैः स्तोत्रैः पाैतीपरमेदवरौ। तावृचतुरटं चैष समयः कितु सातम्‌ ॥ ११४ इक्ष्वाकोरदवमेपेन यत्फलं स्यात्तदावयोः । दैत्वा शपुरुषो वीरः; स भविष्यत्यसंशयम्‌ ॥११५ तथेत्युक्त्वा ततस्ते तु जग्ुवेवखतात्मजाः । इष्राऽखवमेषेन तत इला रंपुरुषोऽभवत्‌ ॥ ११६ मासमेकं पुमान्वीरः स्वी च मासमप्रमुप । बुधस्य भवने तिष्ठमिलो गभेषरोऽभवत्‌ ॥ ११७ अजीजनःपुत्रमेकमनेकगुणसंयुतम्‌ । बुध उत्याय तं व्र स्वगार्थमगमत्ततः ॥ ११८ हरस्य नाज्ना तदर्मिलादृत्तमम्दा । सीमस्य वंशजो राजा देरोऽभद॑शवधनः। । ११९ १. पुत्रा जपस्ते किं। २ इला । ग. घ. ज. धों । ३क.ड.च. पूरं । ४क.ख.ग.घ. सच. ज. । सोमारककंषं` । महापुनिश्रीव्यासप्रणीतं -- [ ९ पृष्िखण्डे- एवं पुरूरवाः पूरोरमबंशव्धनः । इाकुरकवंशस्य तथोक्तो नरेश्वर ॥ , १ इरः किपुहपतये च सयुम्न इति चोच्यते । एनः र्रयमभूतुुम्नस्यापराजितम्‌ ॥ १९१ उत्तटोऽथ गयसतद्रदरिताखश्च बीयैवान्‌ । उत्करस्योत्कला नाम गयस्य तु गया तैता॥ १२२ हरित।शवस्य दिक्पूर्वा विज्ञाता कुरुभिः सह । प्रतिष्ठानेऽभिषिच्याथ स पृरूरषसं सुतम्‌॥ १२३ जगल भोक्त दिव्यवपफलाशनः। इष्वाङुजे्दायादो मध्यदेशमवाक्वान्‌ ॥ = १२४ नरिष्यन्तस्य पुत्रोऽभूच्छको नाम महावलः । नाभागस्याम्बरीषस्तु धृष्टस्य तु सुतभ्रयम्‌ ॥ १२५ ृष्ठतश्ैननाथो रणश्ष्ट् वीर्यवान्‌ । आनरो नाम शयंतिः सुकन्या चैव दारिका ॥ १२६ आनतैस्याभवतुो रोचमानः पतापवान्‌ । आनर्तो नाम देशोऽभ्र्गरी च ङुशस्थली ॥ १२७ रोचमानस्य रेवोऽपरेबाद्रेवत एव च । ककुद्मी चापरं नाम ज्येषः पु्ररातस्य वै ॥ = १२८ रेवती यस्य सा कन्या भायी रामस्य विश्रुता । कारूषास्तु करूषस्य बहवः परथिता भुवि ॥ पृषध्रो गोवधच्छ्रो गुरुशापाद जायत । इकष्वाकुपत्रा नान्नाऽथ िकृक्षिनिमिदण्डकाः ॥ १३० ष्ठाः पुतरशनतस्याऽऽसैन्द श पञ्च च तत्सृताः । मेरोशतरतस्तेऽपि जताः पाथिवसत्तमाः॥ १३१ अतर्द शोत्तरं चान्यच्छतमस्य तथाऽभवत्‌ । मेरोदकषिणतथेते राजानः संभकीर्तिताः ॥ १३२ ज्येष्टाककत्स्थनामाऽपधरत्त्युतस्तु सुयोधनः । तस्य पुत्रः पृथुनीम वरिश्वावस्वः(सुः) पृथोः सृतः आदद्रस्तस्य च ु्रोऽभरदवनादवस्ततो ऽभवत्‌ । शावस्तश्च महातेजा वत्सुकस्तत्सुतोऽभवत्‌॥ १२४ निभिता येन श्ावस्ती () गो दशे नराभिप । शावस्तादवृदस्वोऽभृ्वलाश्वस्ततोऽभवत्‌ ॥ ुनधुमारत्वमगमद्ुन्धुनाशे च यः पुमान्‌ । तस्य पुत्रस्य जाता दृढाङ्वो दण्ड एव च ॥ ११६ कपिलाश्वश्च विख्यातो धौन्धुमारिः प्रतापवान्‌ । टदाश्वस्य प्रमोदश्च दर्यश्वस्तस्य चाऽऽत्मजः ॥ ह्॑शवस्य निकुम्भोऽभूत्संहताशवस्ततोऽभवत्‌ । अकृताश्वो रणाश्वश्च संहनाश्वसुतावुभौ ॥ १३८ युवनाड्वो रणाश्वस्य मांधाता च ततोऽभवत्‌ । मांधातुः पुरङ्ुःसोऽभरद्धम॑सेतुश्च पाथिवः १३९ युचङुन्दश्च विख्यातः शाक्रमित्रः पतापवान्‌ । पुरुकुत्सस्य पुत्रोऽभूत्सभूतो नम॑द।पतिः ॥ १४० संग्रतिस्तस्य पु्ोऽमृत्रिधन्वा च ततोऽमवत्‌ । त्रिधन्वनः सुतो ज।तचचैयारुण इति स्मृतः १४१ [तस्य सलत्रतो नाम तस्मात्सत्यरथः स्मृतः] । तस्य पूतौ हरिषन्द्रो हरिशनद्राश्च रोहितः ॥ ७९२. रोहिता को जातो काद्वाहुरजायत । सगरस्तस्य पुतोऽध्रदराजा परमधा्िकः ॥ १४३ ५ सगरस्यापि भभा भानुमती तथा । ताभ्यामाराधितः परममोरवोऽपनिः पु्रकाम्यया।॥ १४४ ुषटस्तयोः मादा्थष्ट वरमुत्तमम्‌ । एकपष्टिसहस्राणि सुतमेकं तथाऽपरा ॥ १४५ ग्रहातु वंशकतीरं भभाऽग्हाद्वहेस्तथा । एकं भानुमतीं पत्रमगह्ाद समञ्जसम्‌ ॥ १४६ ततः ष्टिदस्राणे सुपु यादवी भभा । लनन्तः पृथिीं दग्धा तिष्णुना येऽश्वमागेणे ॥१५७ ४ एषधू-यो तस्य पुत्रोऽभूच्छातस्थो नाम वी्रैवान्‌” इलयधिकमेतः ड. च. पुस्त । † पनुशिढान्तर्तः पाठः ग. ज.पुस्तकस्थः । व १ १. तेनुः ।२क.ख. ड. च. जिताः।उ ब्र ज. जितः! उ*। इम ध ८ . ज. जितः । रम. पुरी।४्खल. घ.ङ. च. दिग्याम्या वि" । ५ ख. ड. च. युवनाश्वस्य पृत्रोऽभृच्छावस्तो नाम वीर्यवान्‌ । ६ क. ख. ड, च. ज. "केतुः स्वधमोयी । ७ ग घ. छद्मना । ८ क्ष. 'पुत्रतामाप विकुक्षिनौम देवराद्‌ । जयेष्ठः पु। ९. "सन्पबारण्वाय त” | १० क. ड च. चतवारिशत्थाऽ न्ये शतमध्ये च येऽमवन्‌ । मे" । ११क.ख.ड.च अङ्गदेशे । ग. घ. ज. स्वदेशे । १२य चुन हत्वाऽसुरं परा । त" । १३क.ल. ङ.च. श्रो पृणिर्व । ध. शो दण्डिरेव । १४ ख. डः च ज. शप्रमोहस्त ॥ , भवमोऽध्यायः ] पद्मपुराणम्‌ । ७९३ [समञ्जसस्तनयो अश्ुमाज्ाम विश्वतः । तस्य पुत्रो दिलीपस्तु दिटीपाचु भगीरथः ॥ १४८ न भागीरथी शङ्गा तपः कृत्वाऽवतारिता । भगीरथस्य तनयो नाभाग इति विशचेतः ॥ १४९ ॥भागस्याम्बरीषस्तु सिन्धुदरीपस्ततोऽभयत्‌ । तस्यायुतायुः पु्रोऽभरदतुपणस्ततोऽभवत्‌ ॥ १५० स्य करमाषपादस्तु स्वकौ ततः स्मृतः । तस्मादारण्यः पु्रोऽभृन्निध्रस्तस्य सुतोऽभवत्‌ १५१ नघनपुत्ाबुमौ जातावनमित्ररध्त्तमौ । अनमित्रो वनमगादरिनाशकृते वृपः ॥ १५२ चोरभृदिषटीपस्तु दिीपाश्वाप्यजस्तथा । दीधैवाहुरजाललातः ्रजापराटस्ततोऽभवत्‌ ॥ १५३ [तो दशरथो जातस्तस्य पुत्रचतुष्टयम्‌ । नारायणात्मकाः सर्वे रामस्तस्याग्रतोऽभवत्‌ ॥ १५४ तबणान्तकरस्तद्धूणां बैशषवर्धनः । वास्मिकिर्यस्य चरितं चकरे भागैवसत्तमः ॥ १५५ [स्य पुत्रौ कु्लबाविष््वाकुकुलवर्धनो । अतिथिस्तु शालातो निषधस्तस्य चाऽऽत्मनः १५६ बस्तु निषधाल्नातो नमास्तस्मादजायत । नमसः पण्ड रीकोऽभत्सेमधन्वा ततः स्मृतः ॥१५७ स्य पुत्रोऽभवद्वीरो देवानीकः मतापवान्‌ । अदीनयुस्तस्य सुतः सहस्नौश्वस्ततः परः ॥ १५८ तशन्द्राबलोकस्तु तारापीडस्ततोऽभवत्‌ । तस्याऽऽत्मजश्वन्दगिरिशन्द्रस्तस्य सुतोऽभवत्‌ १५९ ुताुरभवचस्मादधारते यो निपातितः । नलौ द्वावपि विख्यातौ व॑स्यौ करयपसंभवौ ॥ १६० बरीरसेनसुतस्तदरमैषधश्च नराधिपः । एते चैव समाख्याता राजानो भूरिदक्षिणाः ॥ १६१ [क्वाङुवंसषपभवाः प्राधान्येन भकीतिताः ॥ १६२ इति श्रीमहापुराणे पाघ्ने ष्टिखण्डे आदिव्यवंदाकथनं नामाष्टमोऽध्यायः ॥ ८ ५ । आदितः शोकानां सम्वङ्ाः--२९५७८ भथ नवमोऽध्यायः । भीष्म उवाच- भगवञ्भोतुभिच्छामि पितणां वंकयुकत्तम्‌ । रमेश श्राद्धदेवस्य सोमस्य च विशेषतः ॥ १ पुलस्त्य उवाच-- इन्व ते कथयिष्यामि पितृणां वंशमादितः । खगे पितृगणाः सप्त ्यस्तेषाममूतियः ॥ = २ मूतिषन्तोऽथ चत्वारः सर्वेषाममितीजसाम्‌ । अपूर्तयः पितृगणा वैरोजस्य प्रजापतेः ॥ = अजन्ति यान्देबगणा भराजा इति विश्वताः । ये बै ते योगविभ्रष्टाः पराप्ता लोकान्सनातनान ॥४ पुनब्रष्यदिनान्ते तु जायन्ते ब्रह्मवादिनः । समाप्य तां स्मृतं भ्यो योगे सांर्यमनुत्तमम्‌ ॥ ^ सिद भान्ति योगेन पुनराहषिदुमाम्‌ । योगिनामेव देयानि तस्मच्छादवानि दाठभिः ॥६ एतेषां मानसी कन्या पत्नी हिमवतो पता । मेनाकस्तस्य दायादः करौशवस्तस्य सुतोऽभवत्‌॥ ७ करौशद्रीपः स्मृतो येन चतुर्थो व्रैतसंयुतः । मेना तु सषवे तिकलः कन्या योगवतीस्ततः ॥ ८ उमैकपणीऽपणी च तीव्रतपःपरायणाः । रद्रस्यैका धगोश्चैका जेगीषव्यस्य चापरा ॥ ९ दकता हिमदता बारा सर्वलोकतपोधिका । पिृणां छोकसर्ग ते कथयामि शएुष्व तत्‌ ॥ १० शोका! सोमपथा नाम यत्र मारीचनन्दनाः । वतन्ते ये च पितरो यान्देवा भाव्रयन्यलम्‌॥ ११ १. सिरी । २क.ख.ग. घ.ङ. च. ज. "लायुः स्तः । ३ क.ख.ग. घ. इ. चज “ते विवस्वतो वं गः । ४ म. "राजा ई । ५ भ. ¶तसंयुतः । ६ स. येन पि । १०५ ७९४ महापुनिश्रीग्यासमरणीतं-- [ १ पृषिक्डे- अश्िष्वात्ता इति ख्याता यज्वानो यत्र संस्थिताः । अच्छोदा नाम तेषां तु मानसी कन्यका नदी अच्छोदं नाम तेषां तु सरः पितृविनिपितम्‌ । अच्छोदाऽथ तपश्चक्रे दिष्य वपैसहस्रकम्‌ ॥ १३ आजग्युः पितरस्तषट; फं च दास्यन्ति ते वरम्‌ । दिव्यङ्पधराः सर्वे दिव्यमालानुरेपनाः ॥ सवे परथाना बलिनः कूमुमायुधसंनिभाः । तन्मध्येऽमावयुं नाम पितरं वीक्ष्य साञ्गना ॥ १५ वत्रे वराथिनी सङ्गं कुसुमायुधपीडिता । योगभ्रष्टा तु सा तेन व्यभिचारेण भामिनी ॥ १६ धरां न स्पृशते पूं पपाताथ भुवस्तले । तथैवामावसुर्योऽयमिच्छां चक्रेनतांप्रति॥ १७ धरेण तस्य सा लोके अमावास्येति विश्रुता । पितृणां वैमा यस्मादसस्याक्षयकारिका ॥ १८ अच्छोदाऽधोपुखी दीना टजजिता तपसः क्षयात्‌ । सा पितृन्पा्थयामास पुनरात्मसबृद्धये॥ १९ वि छेजमाना पितृभिरिदमृक्ता तपस्विनी । भविष्यमिदमाशेच्य देवकार्ये चते तदा ॥ २५ इदगचुम॑हाभगिं परसादज्चुभया गिरा । दिति दिव्यश्षरीरेण यत्किवचित्कियते बुधैः ॥ २१ तेनैव तत्क म॑फलं भुज्यते बरवणिनि । सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे ॥ २२ तस्माच सुतस्यास्य प्राप्स्यसे मेत वै फलम्‌ । अष्टाविंशे भवित्री तवं द्वापरे मत्स्ययोनिजा २३ व्यतिक्रमातिपतृणां तवं कष्टं कुलमवाप्स्यापि । तस्म दरान्नो वसोः कन्या त्वमवहयं भविष्यसि २४ कन्यात्वे देवलोकांस्तान्पुनः प्राप्स्यामि दुभान्‌ । पराशरस्य वीर्येण पुत्रमेकमबाप्स्यसि ॥ २५ दीपे तु बदरीमाये बादरायणमप्युत । स वेदमेकं बहुधा विभभिष्यति ते सुतः ॥ २६ पौरवस्य सुती दरौ तु समुद्रंशस्य दैतनोः । विचितरवीरथस्तनयस्तथा चित्राङ्गदो दषः ॥ २७ इमावुत्पाद तनयौ कतर चैवास्य धीमतः । भोष्पचष्टका भूयः पितृोके भविष्यामि ॥ २८ नाम्ना सत्यवती लोके पितृरोके तथाऽ्टका । आयुरासेग्यदा निलयं सवैकामफलमदा ॥ २९ भविष्यामि वरे लोके नदीत्वं च गमिष्यसि । पुण्यतोया सरिच्छरछठा लोके स्वच्छोदनामिका २० इत्युक्ता सगणेसेसतु तत्रैवान्तरधीयत । साऽप्याप चारित्रफटं मया यद्रादितं पुरा॥ ३९ विभ्राजो नाम ये चान्ये दिनि सन्त सुवर्चसः । लका ब दषदो यत्र पितरः सन्ति सुवताः३२ यत्र बहिणयुक्तानि विमानानि सहस्रशः । सैर्पपादपा यत्र तिष्ठनि फल्दायिनः ॥ ३३ यत्राभ्यदयशालासु मोदन्ते श्राद्धदायिनः । ये दानवाः सुरगणा गन्धर्वाप्सरसां गणाः ॥ ३४ यक्षरक्षोगणाशरैव यजन्ति दिवि देवताः । पृलस्त्यपत्राः शतशषस्तपोयोगबखान्विताः ॥ ३५ महात्मानो महाभागा भक्तानामभयकराः । एतेषां पीवरी कन्या मानसी दिनि विता ॥ ३६ 1 च तपशकरं सुदारुणम्‌ । मसञ्नो भगवांस्तस्या बरं वत्र सुता तत; ॥ ३७ 1.0 1, ५ कः । भवित्री तस्य भाया तवं योगाचायैस्य सुत्रता १९ भविप्यति च ते कन्या कृत्वी नामाथ योगिनी । सात्वतस्य तदा त्वया ४० जननी ब्रह्मदत्तस्य योगसिद्धार्थगा स्पृता । कृष्णो गौरममः शर्भविष्यन्ति च ते यताः ॥४१ सवैकामसमृद्धेषु पिमानेष्वपि पावनाः । क पुनः श्राद्धदा विपरा 9 ननम कन्या यषां तु मानसी दिषि <" * नाद्धद्‌ा विमा भक्तिमन्तः करियान्विता; ४२ ज > + भानस (एषि राजते। सुकन्या दयिता पत्नी साध्यानां कीतिवधिनी ४२ . शः किठ दा ।२ग. वर्येण न न, 0 (९ ॥ ३ क. खे, ग॒. ध, ङ. ५ लप्यमा । ५ क्ष, मागाः प्र । ६ "कृतं कृत्वा प्रा" । च ज. विरुता 1 णक. स्.ग. घ.ङ. च. ज. १ नवमोऽध्यायः ] पद्मपुराणम्‌ । ७९५ [सैचिगभैनामानो लोके पा्ैण्डमण्डले । पितरो यत्र तिष्ठन्ति हविष्मम्तोऽङगिरःसुताः ॥ ४४ #थेश्रादपदा यान्ति यत्र क्षत्रियपुंगवाः । राहा तु पितरस्ते बे खगैमोक्षफलपदाः ॥ ४५ तिषां मानसी कन्या यशोदा लोकविश्वता । पत्नी यांऽगुमतः श्रेष्ठा सुषा पश्चधनस्य तु ॥४६ निन्यथ दिटीपस्य भगीरथपितापदही । रोकाः कामदुघा नाम कामभोगफल्पदाः॥ ४७ पस्था नाम पितरो यत्र तिष्ठन्ति ते सुताः । आज्यपा नाम लोकेषु कर्दमस्य मजापतेः ॥ ४८ [कहात्रजदायादा वैहयास्सान्भावयन्ति ह । यत्र श्राद्धद्रतः सवे परयन्ति युगपद्रतान्‌ ॥ ४९ तु्रातुपितृ्वश्रुससिसंबन्धिवान्धवान्‌ । अपि जरन्मान्तरेद्टाननुभूतान्सहसरशः ॥ ५० (तेषां मानसी कन्या विरजा नाम विश्रुता । सा पत्नी नहुषस्याऽऽसीग्रयातेजननी तथा ५१ (वाऽष्टकाऽमवत्पशवाद्रह्यलोक्गता सती ¦ त्रय एते गणाः पोक्ता्वुर्थं तु वदाम्यहम्‌ ॥ ५२ तरेका सुमानसा नाम ब्रह्मलोकोपरि स्थिताः । सोमपा नाम पितरो यत्र तिष्टन्ति शाश्वताः ५३ मूतिषराः सर्वे परतो ब्रह्मणः स्मृताः । उत्पन्नौ स्वधया ते तु ब्रह्मत्वं पाप्य योगिनः ॥५४ एत्वा ृष्यादिकं सर्वे मानसे सामतं स्थिताः । नर्मदा नाम तेषां तु कन्या तोयवहा सरित्‌ ५५ [तानि पयते याति पश्चिमोद धिगामिनी । तेभ्यः सर्वत्र मनवः प्रजासर्गश्च निर्मितः ॥ ५६ त्वा श्राद्धानि कुर्वन्ति र्मभावेन सदा । सर्वदा तेभ्य ईव स्यात्सादा्ोगसंततिः ॥ ५७ पेतृणामाचसर्गे तु श्राद्धमेव दिनिभितम्‌ । सर्वेषां राजतं पात्रमथवा रजतान्वितम्‌ ॥ . ५८ (स खधा पित्णां तु पितृन्मीणाति सर्वदा । आग्रीधसोमपाभ्यां तु कायेमाप्यायनं बुधैः ॥ ९९ पएरन्यभावे तु विप्रस्य पाणौ वाऽथ जलेऽपि वा । अजाकर्णेऽश्वकर्णे वा गोष्टे वाऽय शिवान्तिके पेतृणाममरं स्थाने दक्षिणा दिक्मरशस्यते । भराचीनावीतमुद्कं तिलसंत्यागमेव च ॥ दै? (ततं खधां पुरोधाय पितन्पुष्णानि समदा । दभा माषषष्टिकानं गोक्षीरं मधुसपिषी ॥ ६२ बदरो हामिषं चैवमन्नं इ्यामाकशारयः । यवनीवारमुद्रुद्धपुष्पधतानि वा ॥ ६३ छभानि प्रशस्तानि पित्रणामिह सर्वदा । देष्याणि च मरवक्ष्यामि श्राद्धे बज्यानि सर्वदा ॥६४ सूरक्षणनिष्पावराजमाषङुलत्थकाः । पमविस्वार्कधतूरपारिभद्राररूषकाः ॥ ६५ । देयाः पिहकार्येषु पयश्वाजाविकं तथा । कोद्रवो दारवरटा कपित्थमधुकातसी ॥ ६६ (तान्यपि न देयानि पितृभ्ः भरियमिच्छता । पितृन्मरीणाति यो भक्त्या ते पुनः प्रीणयन्ति तम्‌ ठन्ति पितरः पुष्ट स्वग्यौरोग्यं भजाफलम्‌ । देवकायाद पि पुनः पितृकार्यं विशिष्यते ॥ ६८ 'बतानां तु पितरः पूमाप्यायनं स्पृतम्‌ । शीधरमसादस्त्क्रोधा निःसङ्गः स्थिरसौहदाः ६९ 1न्तात्मानः श्लौचपराः सततं भियवादिनः । भक्तावुरक्ताः सुखदाः पितरः पवैदेवताः ॥ ७० पिष्यतामाभिपतय श्राद्धदेवः स्तो रविः । एतद्धि सर्वमाख्यातं पितृ्॑ञातुकीतनम्‌ ॥ ५१ ण्यं पवित्रमायुष्यं कीतैनीयं नरैः सदा ॥ ७२ भीष्म उवाच-- [सैतदलिलं भूयः परा भक्तिरुपस्थिता । भरा्धकालं विपि चैव श्राद्धमेव तथैव च ॥ _ ७२ देषु भोजनीया ये ये च वर्या दविजातयः । कस्मिन्वासरमागे तु पितृभ्यः भाद्धमाचरेत्‌ ७४ ख.ग.घ. ङ. च. न. रत जम्नर कसम चङ च ज, जनः । ३ स. भशवपा । ४क. घ.ङ. च. ज. बल. ग. घ. च. ज. एवास्य प्रसा" । ७ ग. घ. ड. "भो मासं च सिद्धा- १क. ख.ड. च. ज. शांभोगफः। २ क. मायुतैरई” । ५ ग. घ. ज. “राः प्रलयान्ते तु । ६ । ८४. “भ्यः धाद्रमि। ७९६ महागूनिश्रीव्यासप्रणीतं-- [ ९ मृष्टिकण्डे- अश्रं दत्तं कथं याति श्राद्ध पै प्रह्मवित्तम । विधिना येन कतैष्यं कथं भरीणाति तान्पितृन्‌ ॥७९ पुलस्त्य उवाच-- कुयादहरहः श्राद्धममाचेनोदकेन च । पयोमरूलफरवीऽपि पितृभ्यः भीतिमाबहन ॥ ५७द्‌ नित्यं तमिततिकं काम्यं त्रिविधं श्राद्धमुच्यते । नित्यं तावत्मवक्ष्यामि अरध्यावाहनबभितम्‌ ७9७ अदैवं तदिजानीयात्पार्वणं पर्वसु स्मृतम्‌ । पाणं तिविधं परोक्तं श्रृणु यत्नान्महीपते ॥ ७८ पाणे ये नियोज्यास्तु ताञ्कृणुष्व नराधिप । पञ्चभिः सातकशरैव ्रिसोपणैः षडङ्गवित्‌ ॥ ७९. श्रोत्रियः श्रोत्रियसुतो विधिवाक्यविशारदः । सरब्ञो बेदवान्पन्री हञानवंशकुलान्वितः ॥ ८० त्रिणाचिकेतखिमधुः शुतेष्वन्येष्ववस्थितः । पुराणवेत्ा ब्रह्महः स्वाध्यायी जपतत्परः ॥ «८१ ब्रह्मभक्तः पितृपरः सूर्यभक्तोऽथ वैष्णवः । ब्राह्मणो योगंबिच्छान्तो विदितात्माऽतिश्नीरबान शिवभक्तिपरो नित्यं श्राद्धे चाति केतनम्‌ । एते भोञ्याः यत्नेन बजनीयानिमाञ्शृणु ॥ ८2 पतितस्तत्सुतः जीवः पिदुनोऽत्यन्तरोगवान्‌ । सर्वे ते श्राद्धकाले तु त्याज्या वै धरमदशिभिः ॥ पर्वद॒रपरेदु्वा विनीतां निमश्रयेत्‌ । निमन्रितां श्च पितर उपतिष्ठन्ति तान्दरिनात्‌ ॥ ८५ वायुभूता निगच्छन्ति तथाऽऽसीनानुपासते । दक्षिणं जानुमालभ्यं तमेवानुनिमन्रितः ॥ ८६ एवं निमन्त्रय श्राद्धे तु नियमं वेत्कं विदुः । अक्रोधनः शौ चपर; सततं ब्रह्मवादिभिः ॥ ८७ भवितव्यं भवंद्धिश्च मया च श्राद्धकर्मणि । पितुय्ग तु निर्वत्वं तपंणाख्यं तु योऽग्निमाच्‌ ॥ ८८ पिष्डान्वाहायकं कृत्वा श्राद्धकाले क्षये तदा । गोमयेनानुखिश्ेन दक्षिणमवणे स्थरे ॥ ८९ श्राद्धं समारभेत्तत्र गोष्ठे बा जलसंनिधौ । अम्निमामिर्पेतपत्यं चरं वा सक्ुयुषटिभिः ॥ ९० त्रिभि निर्वपामीति सर्व दक्षिणतो न्यसेत्‌ । अभिघार्य ततः दुर्याभि्वापत्रयमग्रतः ॥ ९१ ते वितस्त्यायताः कायौशवतुरङ्कलविस्तृताः । द्ीत्रयं च कुवीत खादिरं रजतान्वितम्‌ ॥ ९२ रत्निमात्र परि श्ष्णं हस्ताकाराग्रमुत्तमम्‌ । उदक्पाजाणि कास्यं च मेक्षणं च समित्कुशम्‌॥ ९३ तिलपात्राणि सद्रासो गन्धधूपानुलेपनम्‌ । आहरेदपसव्यं तु सर्वं दक्षिणतः शनैः ॥ ९४ एवमासाद्य तत्सर्व भवनस्य पुरो भुवि । गोमयेनानुिक्नायां गोमूत्रेण तु मण्डलम्‌ ॥ ९५ साक्षताभिः सपुष्याधिरद्धिः सव्यापसव्यवत्‌ । विमाणां क्षाटयेत्पादावभिवन्ध पुनः पुनः॥९६ आसनेषुपङ्तेषु दभेवतसु विधानतः । उपस्पृषटोदकान्विप्रानुपवेदयानुमश्रयेत्‌ ॥ ९७ रौ देवे पितरृत्ये जीनेकेकपुभयत्र वा । भोजयेदीश्वरोऽपीह न कुयाद्रसतरं बुषः ॥ ९८ देवपूर्वं मिवेद्याय विभरानध्यादिना डुपैः । अग्नौ कुयीदनुङ्ातो विभैषिमो यथाविधि ॥ ९९ सवशोक्तेन विधिना काले कर्ात्समन्ततः । अग्रीषोमाय साज्यं तु कुयादाप्यायनं बुषेः॥ १०० आप्यायनं कृतं तेन य॒ एवा्रिदविनोत्तमः । यज्ञोपवीती निवैत्यै तंतैः पयुक्षणादिकम्‌ ॥ १०१ प्राचीनावीतिना कायेमेतत्स् विजानता । रब्ध्वा तस्परादरिशेषेण पिण्डान्डूर्यात्तथोदकम्‌॥। १०२ दग्ादुदकपातरस्तु सतिं सव्यपाणिना । भद्ात्सर्वयत्नेन दमयुक्तो विमत्सरः ॥ १०३ १ क. ख. घ. च. ज. गनिषठात्मा विजितात्मा सुखी" । २ क. ल. ग. ध. ड. च ज. कष्य ग्म्य बामं षाय निमशरयेत्‌ ।अ ।४घ. ड. ज. "रैः सुन्नते्ह्य । ५ग. ष. ज. "कारिणा । पि" । ९क. न ह र ज. क कुयोच्छरद्धमिनदुकषये तथा । गो ।७क.ख.ग.ष. ङ. च. ज. 'भेद्धक्त्या गोः । ८ क. ख, ग. च ङ च.ज भिः । पितभ्यो नि ९ क. मिषा ।१०क.ध. ज. लक्षणं । ११क.ख.ग.घ.ड.च. ज. “नस्यो्तरेऽन्तर । गो । १२क.ख.ग.ध. ड. च.च. घः । दक्षिणा प्रणीतेन सण" ।१३क. ख,ग. घ. च. ज. "तः ्रक्षिपणा” । ९ नवमोऽध्यायः ] पद्मपुराणम्‌ । ७९७ विधाय छेखां यत्नेन निर्षपेदवबनेजनय्‌ । दक्षिणाभिमुखः कुर्यात्ततो दैभामभिधाय बै ॥ १०४ निधाय पिण्डमेकेकं सर्व दर्मोपरि कमात्‌ । निषिपेर्वय दर्भषु नामगोतरालुकीर्ैयैः ॥ १०५ तेषु दर्भेषु तं इस्तं विशरञ्या्ेपभागिनाम्‌ । तथैव च जपं कुर्यात्पुनः पत्यवनेजनम्‌ ॥ १०५ जलयुक्तं नपरस्कृल गन्धधूपाचैनादिभिः । एवमावाह् तत्सर्व बेदमतरर्ययोदितैः ॥ १०७ #शकाभेरेकं एवाद्धिनिेपेदविकां तथा । ततः कृत्वा नरो दचौपिवृभ्यस्तु कुशान्वुषः ॥ १०८ तदपिष्डादिकं यौदावाहनविस्जनम्‌ । ततो गीत्वा पिण्डेभ्यो माजा; सवा; क्रमेण तु १०९ तानिव विपान्मयमर्मोशयेचतनतो नरः । यस्पादत्राऽऽहिता माजा क्षयन्ति द्विजातयः ॥ ११० अन्बाहायैकमिल्ुक्तं तस्मात्तशन््रसं्षये । पूर्वं स्वा तु हस्तेन सपि तिरोदकम्‌ ॥ २११ तत्पिष्डाप्र भयष्छेत स्वधैषामस्त्विति हवन्‌ । बणेयन्भोजर्यदत्तमषं पूतं च सर्वदा ॥ ११२ वणेयेत््रोधपरतां स्मरभ्ारायणं हरिम्‌ । ठपताञ्जञात्वा पुनः कु्यादरिकिरं सार्र्बाणकम्‌ ।॥ ११३ विष्य सोदकं त्वं सतिलं परक्षिपेदधषि । आचान्तेषु एनर्दयाललं पुष्पक्षतोदकम्‌ ॥ ११४ खधाबाचनकं सर्वं पिण्टोपरि समाचरेत्‌ । देवादन्तं भकुर्ीत श्राद्धनाशोऽन्यथा भेत्‌ ॥ ११५ विसज्यं विरान्धणतस्तेषां कृत्वा भद क्षिणम्‌ । दक्षिणां दिशमाकादस्नन्पितूनुदिश्य मानवः ११६ दातारो नोऽभिवभन्तां वेदाः संततिरेव च । श्रद्धा च नो मा व्यगमद्वहु देय च नोऽरित्वति॥ अभ्रं च नो बहु भवेदतियींध रभेमहि । याचितार नः सन्तु मा च याचिष्य कंचन ॥ ११८ एतदभिमतां भोक्तमन्वाहर्यं च पार्वणम्‌ । यथेन्दुसंक्षये तद्तपार्वणं तु निगयते ॥ ११९ पिण्डा गोजकिमेभ्यो दद्यादभरी जटेऽपि वौ । वान्ते वाऽथ विकिरेदापोभिरय बाप(ह)येत्‌ ॥ पतनी तु मध्यमं पिण्डं परा्षयेद्विनयान्विता । आधत्त पितरो गर्भ पुत्रसंतानवधेनम्‌ ॥ १२१ तावकिवापणं तिषेयावद्विमा विसभिताः । वैश्वदेवं ततः शूर्याभिरतते पिवकमेणि ॥ १२२ इष्टः सह ततश्ान्ते भुञ्जीत पिठसेवितम्‌ । पुनर्भोजनमध्वानं यानमासन्ैभुनम्‌ ॥ १२३ शराद्ङ्ृच्छाद्धुग्यो वा सरमैमेताद्िवर्जयेत्‌ । खाध्यायं कलहं चैव दिवास्वमरं च सर्वदा ॥ १२४ अनेन विधिना श्राद्धं त्रिवर्॑स्थेह निर्वपेत्‌ । कन्याकुम्भषस्थेऽ ृष्णपशेषु सर्वदा ॥ १२५ यत्र यत्र प्रदातव्यं सपिण्डीकरणात्मकम्‌ । तत्रानेन विधानेन देयमभिमता सदा ॥ १२६ अतः परं भवकष्वामि त्रह्यणा यदुदीरितम्‌ । श्राद्धं साधारणं नाम युक्तिमुक्तिफलमदम्‌ ॥ १२७ अयने विषुवे चैव अमावास्याकंसंक्रमे । अमावास्याष्टका८१) चैव दृष्णे पञ्चदरीषु च ॥ १२८ आद्रामघारोहिणीषु द्रव्यब्राह्मणसंगमे । गजच्छायाव्यतीपाते विष्ठिधृतिगसरे ॥ १२९. वैशाखस्य तृतीयायां नवम्यां कातिकस्य तु । पदस्या तु माघस्य नभस्यस्य ज्योदशी १३० युगादयः स्मृता ताः पितृपक्षोपकारिकाः । तथा मन्वन्तरादौ च देयं राद्धं विजानता॥ १३१ अश्वयुषञुक्ृनवमी द्वादशी कातिके तथा । तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ १३२ फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथा । आषादस्यापि दशमी माघमासस्य सप्तमी १३३ + अयं रोकः क्षचिननास्ति। ए १३.च. क. द्वी निधाः।२ विपृज्या" । २ श. क्ष. ग्यात्पत्नीम्यः। ४ क. ल. ड. च. 'मारायित्वा च मानवः। य" । ग. ज. मावहेशैव मानवः । य । ५ जञ. 'दस्वा ऽऽहता । ग. `द्ाहि' । ९ क. ख. ड. च येदप्नाभदं पू* । घ. येदन्नमि"। ज. येद्िमिदे प्‌।५७म. ैवमण्रं। ८ क. ल. गःध.ङ. च. ज द्रदन्यत्रापि नि । ९. वा। विग्रान्तेवासिनिके द्रयो- भिरय बासये"। ७९८ महामुनिभ्रीव्यासप्रणीतं-- [ ^ पृषटिखण्डे- श्रावणे चाष्मी ङा सथाऽऽषादी च पूर्णिमा । कातिकी फारगुनी चैव ऽये पञचदस्षी तथा ॥ मन्वन्तरादयभरैता दत्तस्याक्षयकारिकाः । यथा मन्वन्तरस्याऽऽदो रथमाप दिषाकरः ॥ ११५ माघमासस्य सप्तम्यां माद्रमासस्य सप्तमी ॥ १३६ न पानीयमप्यत्र तिरेविमिभरं द्यात्पितभ्यः भयतो मनुष्यः । श्राद्धं कृतं तेन समाः सहसरं रहस्यमेतत्पितरो षदन्ति ॥ १३७ बैशाख्यापुप॑रागे तु तथोत्सवमहाल्ये । ती्थायतनगोषटेषु दीपो्यानगृहेषु च ॥ १३८ विरिक्तेषु च रपिषु श्राद्धं देयं विजानता । विपरान्पूवे परे चाहि वि्तित्मा निमत्रयेत्‌ १३९ शीरुत्तगुणोपेतान्वयोरूपसमान्वितान्‌ । द्रौ देवे पितृकृत्ये ्रीनफेकपुभयत्र वा ॥ १४० भोजयेत्ससमृद्धोऽपि न कुवीत विस्तरम्‌ । वि्येदेवान्यवेः पुष्यरभ्यर््याऽऽसनःपर्वकम्‌ ॥ १४१ पूरयेत्पात्रयुग्मं तु स्थाप्यं दर्भपवित्रके । शचं नो देवीत्यपः कु्याद्यवोऽसीति यवानपि ॥ १४२ गन्धपुष्यस्तु संपूज्य विश्वेदेवान्भविन्यसेत्‌ । बिश्वदेवास इत्याभ्यामावाह् विकिरेशवान्‌ ॥ १४१ यवोऽसि धान्यराजस्तु बारुणो मधुमिभितः । निर्णोदः सर्वपापानां पवित्रगृषिसंस्तृतम्‌ ॥ १४४ गन्धपुष्यरलकृत्य या दिव्येल्पुरछजेत्‌ । अभ्थाचिताघानुत्छज्य पितुयङ्गं समारभेत्‌ ॥ १४५ दभांसनादि कृत्वाऽऽदौ त्रीणि पात्राणे चार्चयेत्‌। सपवित्राणि कृत्वाऽऽदौ श्चं नो देवीत्यपः पेत्‌ तिरोऽसीति तिलान्डुयादन्धपुष्यादिकं पुनः । पात्रं वनस्पतिमयं तथा पणमयं पुनः ॥ १४७ राजतं वा परकुर्वीत तथा सागरसंभवम्‌ । सौवर्णं राजतं पात्रं पितणां पात्रमिष्यते ॥ १४८ रजतस्य कथा वाऽपि दशनं दानमेव वा । राजतेर्ाजनैरेषां पितृणां रजतान्वितैः ॥ १४९ वायेपि शरद्धया दत्तमक्षयायोपकरपते । अधार्यं पितृपिण्डेषु पितृणां राजतं मतम्‌ ॥ १५० रिवनेनोद्धं यस्मादतस्तत्पितृवछभम्‌ । [भसुपमङ्गलं तयङ्ेषु देवकार्येषु वाभितमर्‌ ]॥ १५१ एवं पात्राणि संकरस्य यथालाभं विशा पते । या दिव्येति पितुरनामगोरे द भीन्करे न्यसेत्‌ १५२ पित्नावाहयिष्यामि तथेत्युक्तः स तैः पुनः । उशन्तस्त्वा तथाऽऽयान्तु ऋभ्यामावाहयेतिपतन्‌ या दिव्येलयर््वमुलछञ्य दचाद्न्धादिकं ततः । वद्धोत्तरं दानपूर्वं दखा संभवमादितः ॥ १५५ पिदपात्े निधायाथ न्युजसुत्तरतो न्यसेद्‌ । पितृभ्यः स्थानमसीति निधाय परिषेषयेत्‌ ॥ १५५ तत्रापि पूर्वतः कुर्यादभिका्यं विमत्सरः । उभाभ्यामपि हस्ताभ्यामाहत्य परिवेषयेत्‌ ॥ १५६ उशन्तस्त्वेति तं दर्भं पाणिभक्तं विशेषतः । यवादिमूपशाका्नानाभश््यैस्तयैव च ॥ २१५७ अमन तु सदपिक्षीरं गों शर्करान्वितम्‌ । मांसं पीणयते सवौन्पितृनित्युक्तवानजः ॥ १५८ मासो मत्स्यमांसेन ब्रीन्मासान्हारिणेन च । ओरभ्रेणाथ चतुरः शाश्ुनेनाथ पश्च वे॥१५९ ाराहस्य तु मांसेन षण्मासं ठ्पिरुत्तमा । सप्त लोहस्य मांसेन तथाऽ्टावाजकेन तु ॥ १६० पृषतस्य तु मांसेन दृपिमीसा्जेव तु । दश मासस्तु तप्यन्ति वराहमहिषामिषैः ॥ १६१ शशकूर्मयोस्तु मांसेन मासानेकादशैव तु । संवत्सरं तु गव्येन पयसा पायसेन वा ॥ १६२ __ + भुिशन्ततः पठतत ----------- धनुधिहान्तगेतः पाठो छ. पुस्तकस्थः । ©, ॥, 9 १ क. पवतसितु'ख.ग.ष.ड.च.ज. पवसेषुतः। २क. ग.ष. इ. च. ज. "नीतांश्च नि" 1३ पष. म्यच्यै ताभिरुत्छष्टः पिक. इ, च.*भ्यच्वं गन्धायुत्द" । ४ क. ख. ग. घ. ड. च. ज. अयापि पिठपात्रेषु । ५क` ल. घ, ड“ च.ज.दारुपू ।६क.ख.ड. च. ज. श्रयमा'। ७ ग. घन्तः । शा।<क.ख.ग. ड. ल. “नित्याद्‌ प्मजः। १ नवमोऽध्यायः ] पद्मपुराणम्‌ । ७९९ करेण वु दप्यन्ति मासान्यश्चदरीव वु । वाणस्य मांसेन तृतिहवदशबाधिकी ॥ १६१ फारशाकेन चाऽऽनन्त्यं खद्भमांसेन चैव हि । यक्किचिन्मधुसंुक्तं गोक्षीरं घृतपायसम्‌ ॥१६४ इतमक्षय्यमित्याहुः पितरः पूमदेवताः । स्वाध्यायं श्रावयेतियत्यं पुराणान्यखिलानि तु ॥१६५ रुद्राणां स्तवानि विषिधानि च । दनद्रेशसोमसक्तानि पावमानीश्च भ्वतः ॥ १६६ ्हदरय॑तरं तद्रञज्येष्ैसामस्य गौरवम्‌ (१) तथैव शान्तिकाध्यायं मधुत्राह्मणमेव चै ॥ १६७ ण्डलं ब्राह्मणं तदृत्मीतिकारि च यत्पुनः । विप्राणामा्मनश्रापि तत्सर्वं समुदीरयेत्‌ ॥ १९८ भारताध्ययनं कार्थं पितृणां परमं भयम्‌ । थक्तवत्यु च विमेषु भोज्यं तोयादिकं च यत्‌ १६९ #सावेवणिकमम्नाचं समीयात्सावधारणम्‌ । समुत्छजेदुक्तवतामग्रतो विकिरन्धेपि ॥ १७० अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम । भूमौ दत्तेन दृप्यन्तु र्ता यान्तु परां गतिम्‌ ॥ येषां न माता न पिता न बन्धने चान्यमित्रं न तथाऽनमस्ति । तच्ृप्नयेऽन्नं भूवि दत्तमेतत्पयान्तु योगौय यतो यतस्तत्‌ ॥ १७२ ` असस्ृतममीतानां त्यागिनां कुलमागिनाम्‌ । उच्छिष्टमागधेयानां दर्भेषु विक्रिरासनम्‌ ॥ १७३ ृ्ा्जाखोदकं दधात्सटद्विमकरे तदा । विभण्छि महीप गोशदन्सू्वारिणा ॥ = १७४ निधाय दभौन्विधिवहक्षिणाग्रान्पयत्नतः । स्ैव्णविधानेन पिण्डांस्तु पितृयज्ञवत्‌ ॥ १७५. अवनेजनपृषै तु नामगोत्राणि मानवैः । उक्त्वा पुष्पादिकं दयात्कृतवा मरलयवनेजनम्‌ ।॥ १७६ हात्वाऽपसस्यं सव्येन पाणिना त्रिःदक्षिणम्‌ । पित्यमानिधनात्कार्य विधिवदभेपाणिना १७७ दीपपरज्वालनं तद्तुर्यादुष्पार्चनं उुधः । अथाऽऽचान्तेषु चाऽऽचम्य द्याचापः सङृत्सकृत्‌ ॥ तथा पुष्पाक्षतान्पश्वादक्षय्योदकमेव च । सतिलं नामगोत्रेण द्याच्छक्ला च दक्षिणाम्‌॥ १७९ गोपहिरण्यवासांसि भव्यानि शेयनानि च । दय्ायदिष्टं विपाणामात्मनः पितुरेव च ॥ १८० वि्तशाढ्येन रहितः पितृभ्यः भरीतिमाहरन्‌ । ततः स्वधावाचनि$ँ वि्वेदेवेषु चोदकम्‌ ॥ १८१ द््वाऽऽशीः परतिण्हीयाद्िजेभ्यः पाञ्युलो बुधः। अधोराः पितरः सन्तु सन्त्वितुक्तः पनद्रिजैः गोत्रे तथा च वर्षतां तथेत्युक्तश्च तैः पुनः । दातारो मेऽभिवधन्तां दाः सेततिरेव च ॥ १८३ एताः सत्याकषिषः सन्तु सन्तवत्युक्ते च तैः पुनः । स्वस्तिवाचनकं कुयापिपण्डानुखत्य भक्तितः उच्छेषणं तु तकतषठि्ावदविभविस्नम्‌ । ततो हबछि यादिति धर्मो व्यवस्थितः ॥ १८५ उच्छेषणं भूमिगतमजिह्मस्याशटस्य च । दासवर्गस्य तत्रयं भागधेयं परचक्षते ॥ १८६ पिदृमिनिर्पित पूवमेतदाप्यायनं वैश । अव्रतानामपुत्राणां स्लीणामपि नराधिप ॥ १८७ ततः स्थानेऽग्रतः स्थित्वा भतिग्ाम्बुपात्निकाम्‌ । वाजे वाजेति च जपन्ुशागरेण विसर्जयेत्‌ ॥ ददिः पदकिणं कुर्यात्यदान्यष्टावुवनेत्‌ । बन्धुर्गेण सहितः पुनभायांसमन्वितः ॥ = १८९ नदः पणिपत्याय परयुज्याश्रं स मन्रनित्‌ । वैश्वदेवं ततः कुयोन्त्यकं विमेव च ॥ १९० ततस वैश्वदेवान्ते सथूत्यस॒तवान्धवः। मुञ्जीतातिथेसंगुक्तः सवं पिठनिषेवितम्‌ ॥ १९१ _ + ््मप कयितपस्तक नास्ति । अधिकमिव च दृदयते। रकर्लमनपर चज रत्न रक त.ग.घ.ड.च. ज. शषितः। ३ कख. म.घ.ङ, च. "मासख । इञ. 'एसामाष रौर । ४ क. ख. ग. ध. इ. च. ज. च । शरावयेदराह्म । ५ क. ख. ग. ध. ढ. च. गाव ततं चतदरत्‌ । ६ क.ख.ग, घ.ङ. च. ज, 'दविकरने तथा। वि" । ७ ह. "वः गन्धपूषादि"। ८ क. ख. इ. च. पितव- न्मतृकं का । ९ ज्ञ, वचनानि । १०क.ख.ग. घ.ङ. व. ज. 'तििण्डंभाः। ११म. सद्‌) ८०9 महायुनिभीभ्यासपणीत-- [ १ सूृषिलण्डे- एतथायुपनीतोऽपि इयौत्सर्वषु पर्वसु । शराद्धं साधारणं नाम सर्वकामफलमदम्‌ ॥ १९१ भायोविरहितो बाऽपि भरवासस्योऽपि भक्तिमान्‌ । शृदोऽप्यमघकं कुयादनेन विभिमा इष.११३ ठृतीयमाभ्युदपिकं इदिशराद्धं तद्च्यते । उत्सवानन्दं सत्कारे यदवे बोद्राहमङ्ले ॥ . . १९४ मातरः प्रथमं पू्याः पितरस्तदनन्तरम्‌ । ततो मातामहा राजन्विषवेदेषासतयेष बु.॥. १९९ दक्षिणोपचारेण दध्यक्षतफलोदकेः । भ्ाश्युलो निरवपेतिपण्डानूर्वामैव पुरातनान्‌ ॥. , १९६ संपममित्यभ्युदये दयादर्ं दरयोदैयोः । युग्मा द्विनातयः पूज्या ब्कार्तस्वरादिभिः ॥ १९५. विकार्यं येः कायं त्च सर्वानुपूमकम्‌ । मङ्गल्यानि च सवौणि षाचयेद्धिभपुंगवान्‌ ॥ १९८ एवं शृद्रोऽपि सामान्यं हद्धिशादधं च सर्वदा । नमस्कारेण मच्रेण कुयौहानापिके बुधः ॥ १९९ ` दानं पधानं शद्रस्य प्राहेति भगवान्यः । दानेन सर्वकामाप्रिस्य संजायते यतः ॥ २०० इति श्रीमहापुराणे पाश्रे सृषटिखण्डे सवैसाभारणाभ्युदयश्नाद्धकीर्तनं नाम नवमोऽध्यायः ॥ ९ ॥ आदितः शोकानां समण्यङ्ाः-- २०७७६ अथ दमो ऽध्यायः पुलस्य उवाच- | एकोदिष्टं ततो व्ये यदुक्तं ब्रह्मणा पुरा । ते प्रथा कार्यमाशौच॑ च पितुर्यदि ॥ , १ दज्ञारे शावमारोचं ब्राह्मणेषु विधीयते । त्रयेषु दश द्रे च प्न देश्येषु चैव हि॥ २ षु मासमाक्नौचं सपिण्देषु विधीयते । नैर राजकमाश्नौचं त्रिरात्रतः स्यृतय्‌ ॥ ह जर्मनेऽप्येवमेवं तु सर्ववर्णेषु स्वेदा । अस्थिसंचयनादूर्वं यदा स्पर्शो विधीयते ॥ ४ भेताय पिण्डदानं तदरादशञाहं समाचरेत्‌ । पाथेयं तस्य ततमोक्तं यतः भीतिकरं महत्‌ ॥ ५ यस्मात्मेतपुरं परतो द्रादक्षाहेन नीयते । हे पुत्रकटग्रं च द्वादशाहं भपर्यति ॥ ६ तस्माभिषेयमाकाशे दश्चरात्े पयस्तदा । सरवदाहोपशन्त्यथंमध्वश्रमविनाशनम्‌ ॥ ७ वतस्तकादश्ारे तु मिमरानेकाद शैव तु । गोत्राणि सतकान्ते त भोजयैन्मनुजो द्विजान्‌ ॥ ८ ्वितीयेऽदि पुनस्तदरदकोदिषटं समाचरेत्‌ । आबवाहनामरोकरणं देवहीन विधानतः ॥ ९ एकं पवितरमकोऽै एकपिण्डो विधीयते । उपतिष्ठतामिति बदेहेयं पशात्तिलोदकरमू ॥ १० स्वकं विपरकरे प्रयागे चाभिरम्यताम्‌ । शेषं पूर्ववदश्रापि कार्य बेदषिदो बिहुः॥ ११ अनेन विधिना सवेमनुमासं समाचरेत्‌ । सूतकान्ते दितीयेऽदि शय्यां दधाद्विपानतः ॥ १२ काशने पुरुषं तदरत्फलवस्समन्वितम्‌ । संपूज्य द्विनदापलयं नानाभरणभूषितग्‌ ॥ १९ उपवेशयतु ययायां मधुपं ततो ददे । अर्यं दत्वा तु पात्रेण दधिवुगधसमन्वितम्‌॥ १४ अस्थि ललाटजं शृ सृषं कृत्वा विमिश्रयेत्‌ । पाययेद्िनदांपत्यं पिहभक्त्या समन्वितः ॥१५ एष एव विषिटः पावेतीयैदिनोक्तयैः । तेन दुष्टा ष सा शर्या न ग्रामा दविजसत्तमः ॥ २१६ १क.ख.ग. घ. ङ. च. ज. 'नदतैत्कारे । २क. ड. ध. ज. अग्न्या । च. अगूव्या ।३ श. मेधिकं बां कृतं शौन त्रिरात्र प । ४ क-ख. इ. च. “नन्याशैवमेव स्यात्सर्व" । ५ ङ, ख. ग, घ. ङ. च. ज, प्रायेण । ९ म, गोत्रादि । ७ म. ेरयुजो । ८ म. “म्‌ । स्वस्तिकं च तिः । ९ ग. स्वदितं विपरकरणे विस" । १० म, "र्न चा" । ११ क. ख. ग, ४ ड घ. दविक्षणाम्‌ । का । १२ क.ख.ग.घ. च. ज. ^त्‌ । रजतस्य तु । १२ दशमोऽध्यायः ] पद्मपुराणम्‌ । ८०१ (री्ायां हु ्षय्यायां पुनः संस्कारमरेति । बेदे चेव पुराणे च शय्या सर्षभ्र गरिता ॥ १७ परीश्मरसतु जायन्ते सर्वे नरकगामिनः । प्रथितां षखजाखेन शय्यां दापित्यसेषिताम्‌ ॥ १८ वे स्पृशन्ति न जानन्तः सर्व नरकगामिनः । नबश्राद्धे न मोक्तव्यं भुक्त्वा चान्द्रायणं चरेत्‌ ॥ पिहृभक्त्या सुपुत्रेण कायैमेवं सदा भवेत्‌ । इषोत्सर्ग च कुवीत देया च कपिला श्चुमा ॥ २० ठदकुम्भश्च दातभ्यो यध्येमोज्यसमन्वितः । यावदब्दं नरश्रेष्ठ सतिलोदकपूर्कम्‌ ॥ २१ ततः संवत्सरे पूर्णे सपिण्डीकरणं भवेत्‌ । सपिष्डीकरणादूरध्वं मतः पाेणभाग्यतः॥ २२ हद्धिपूेषु कार्येषु स्थस्य मयेसतः । सपिण्डीकरणश्राद्धं देवपूर्वं नियोजयेत्‌ ॥ २४ पितुनावा श्येशत्र एृथकमेतं विनिदिरेत्‌ । गन्धोदकतिरैयुक्तं कयोत्यात्रचतुष्टयम्‌ ॥ २४ अर््यार्यं पितृपात्रेषु परेतपाप्रं प्रसेचयेत्‌ । तद्रत्संकरप्य चतुरः पिण्डार्निण्डपदस्तथा ॥ २५ ये समाना इति दाभ्यामन्ं तु विमजेत्रिधा । अनेन विधिना चार्य पूवमेव भदापयेत्‌ ॥ २६ ततः पितृत्वमापन्ने स चतुथेस्तथा त्वनु । अमिष्वात्तादिमध्ये तु भामोत्यृतमुक्तमम्‌ ॥ २७ ` सपिण्डीकरण तस्मै तस्मान्न दीयते । पितष्वेव च दातव्यं तसतपष्ेष्वेव संस्थितः ॥ २८ ततःपभृति सेक्रान्ताबुपरागादिपधेसु । भिपिण्डमाचरेच्चद्धमेकोदिष्टं एृतेऽहनि ॥ २९ एकोदिषटे परित्यज्य शतारे यः समाचरेत्‌ । सदेवं पितृहा स स्यात्तथा भराठ्विनाशकः ॥ २० तारे पारणं इवस्नधो याति स मानवः । संपृक्ते स्वगेतीभावे मेतमोक्षो यतो भवेत्‌ ॥ ३१ आमश्राद्धं तदा कुयाद्विधिना श्राद्धदस्ततः । तेनापरौकरणं कु्यापिपण्डास्तनैव निर्वपेत्‌ ॥ ३२ भिभिः सपिण्डीकरणं मासैकत्रितयं तथा । यदा पाष्स्यति कालेन तदा युच्येत बन्धनात्‌ ॥ ३? मुक्तोऽपि केपभागित्वं भामोति कुशमा्जनात्‌ । लेपमाजश्तुर्धा्ाः पित्राध्ाः पिण्डभागिनः ॥ पिण्डदः सप्तमस्तेषां सपिण्डाः सप्त पूरुषाः ॥ ३४ भीष उवाच-- | कयं कम्यानि देयानि हव्यानि च जैनैः कथम्‌ । गृहन्ति पितृलोके बा भायः कः फैभिगथते ॥ यदि भ्ल दिजो पृडे श्यते यदि बाऽनले। शुभाद्भात्मकाः मेतास्तदं भुञ्जते कथम्‌ ॥ रद पुलस्त्य उवाच-- बसुस्वसूपाः पितरो शदराशरैव पितामहाः । पपितामहास्तथाऽऽदित्यां इ्येषा मेदिकी भुतिः।॥। 3७ नामगोत्रे पितणां तु भापके इव्यकस्ययोः । श्राद्धस्य मच्रतस्तस्वमुपरभ्येत भक्तितः ॥ ३८ अपिष्वाचादयस्तेषाप्राधिप्ये व्यवस्थिताः । नामगोत्रास्तथा देशा मवन्ेयुदधवतापपि ॥ ३२ भाणिनः भरीणयत्येतदर्णं समुपागतम्‌ । दिव्यो यदि पिता मां शुभकमीनुयोगतः ॥ ४० तस्मा्तमरृतं शृत्वा दिष्यत्वेऽष्यनुगच्छति । दैत्यत्वे भोगरूपेण परत्वे च तृणं भवेत्‌ ॥ ४१ आदानं बायुरूयेण नानात्वेनोपतिष्ठति । पानं भवति यक्षत्वे रा्षसत्वे तथाऽऽमिषम्‌ ॥ ४२ दागवत्वे चथा पानं प्रेतत्वे रुषिरोदकम्‌ । मनुष्यत्वेऽश्पानादि नाना भोगवतां भवेत्‌ ॥ ४२ रतिशक्तिः जियः कान्ता भोज्यं भोजनसक्तिता । दानञ्क्तिः सविभवा रूपमारोग्यमेव च ॥ स प .गणम्द्धि तु मो" २ ध. ज. श्ष्यतोयफजान्वि"। ३ ग. “ज्यफलान्वि । ४ क.ल.ग. ङ. च. ज. , नपर" । ४, श. खात्स भातूपितृना' । ६ क. श. इ. च."थोयालयः स्युः पिण्ड-। ७क. ल. ग. ष. इ च. ज. अनि , रिदि। ए ८क.शष.ग. च. ड, च. ज. योः । एतदयं यत। ९ स. नन्तयु्तरताः। १० क.स.ग. घ. च. अ. न्ता गुरुक" । । , १०१ ८०२ महामुनिश्रीव्यासप्रणीत-- [ ५ पृष्टिखण्डे+ आदं पष्पामिदं भोक्तं फलं ब्रह्मसमागमः । आयुः पुत्रान्धनं विदां स्वर्ग मोक्षं सुखानि ष ॥ भ्रयच्छन्ति तथा राज्यं भीताः पितृगणा नृप । श्रुयते च पुरा मोक्षं प्राप कौशिकमूनषः ॥४६ पशचमिर्जन्मसंबन्येः भाप्ता ब्रह्म परं पदम्‌ ॥ ४७ भीष्म उवाच-- कयं कोरिकदायादाः भाक्ता योगमनुत्तमम्‌ । पञथचभिर्जन्मसंबन्धेः कथं करमकषयोऽभवत्‌ ॥ ४८ पुलस्त्य उवाच-- कौशिको नाम धर्मात्मा फुरकषेत्रे महानृषिः । नामतः कमेतस्तस्य सुतानां तन्निबोधत ॥ ४९ खखपः क्रोधनो खः पिडुनः कविरेव च । वागयु्टः पितृवर्ती च ग्गरिष्यास्तदाऽभवत्‌ ॥ ५० पितर्युपरते तेषामप्रदभिक्षमुखणम्‌ । अनादिः समहती सर्वैलोकभय॑करी ॥ ५१ गगदि शान दोग रक्षन्ति च तपोधनाः । खादामः कपिछामेतां बयं श्रत्पीडिता शरशमू ॥५२ इति चिन्तयतां पापं लघुः माह तद्‌ाऽनुजः। यथ्वहयापियं वध्या श्राद्धरूपेण योज्यताम्‌ ॥ ५३ शराद्धे नियोऽयमोनेयं पापान्नास्यति नो धुवम्‌ । एवं कुषित्यनुज्ञातः पितृवतीं तदाऽनुजैः ॥ ५४ चक्रे समाहितः श्राद्धमुपयुञ्याथ तां पुनः । द्वौ दैवे भ्रातरौ कृत्वा पित्र्ये जीन्भ्रातरः क्रमात्‌ ॥ तयैकमतिषि कृत्वा श्राद्धदः खयमेव तु । चकार मच्रवच्छादधं स्मरन्पितृपरायणः ॥ ५६ तदा गत्वा विशङ्कसे गुर च न्यवेदयन्‌ । व्यापरेण निहता पेनुवैत्सोऽयं मतिग्रहताम्‌ ॥ ५७ एवं सा भिता धेनुः सप्नभिस्तैसतपोधयैः । बैदिकं बलमभरिल क्रे कमणि निर्भयाः ॥ ५८ ततः कालापदृषस्ते व्याधा दशपुरेऽभवन्‌ । जातिस्मरत्वं भापतास्ते पितृभावेन भाविताः ॥ ९९ त्र ब ह्ानवैराग्यास्राणानुत्छ्य ध्ैतः । लोैरेकष्यमाणास्ते तीर्थान्तेऽनशनेन तु ॥ ६० संजाता मृगरूपास्ते सप्त कालंजरे गिरौ । भाप्तविज्ञानयोगास्ते तत्यदस्तां निजां तुमं ॥ ६१ ततः भयतनेनाय जाता रैराग्यमानसाः । मानसे चक्रवाकास्ते संजाताः सप्त योगिनः ॥ ६२ नामतः कमतः सवे सुमनाः कुसुमो वसुः । सिद्रदशीं सदशी च ङ्ञाता ज्ञानस्य पारगः ॥ ६२ जयषठानुरक्ताः श्षठास्ते सतते योगपावनाः । योगश्रष्टायस्तेषां बभ्रबुश्चलचेतसः ॥ ६४ टरा विशराजमानं तैर्मुहं स्ीभिराषटतम्‌ । कर उन्तं विविधेभौगेमहावरुपराक्रमम्‌ ॥ ६५ पश्चालान्ययसभ्रते अभ्रतेथनवाहनम्‌ । राज्यकामोऽभवसेकस्तेषां मध्ये जटोकसाम्‌ ॥ ६६ पितृबतीं तु यो विभः श्राद्धकृतिपतृबतसलः। अपरौ मत्रिणौ दृष्टा मभूतधनवाहनी ॥ ६७ मभ्रितवे चक्रतुधेच्छामस्मिन्मले द्विजोत्तमो । षि(वै)्राजपुत्रस्त्वेकोऽध्द्रह्मदत्त इति स्मृतः ॥९८ मन्िपतरौ तथा चैव पुण्डरीकसुबालकौ । ब्रह्मदत्तोऽभिपिक्तस्तु काम्पिर्ये नगरोत्तमे ॥ ६९ प्श्ालराजो विक्रान्तः श्राद्धकृत्पितृवत्सलः। योगवित्सवजन्तूनां चित्तवेतताऽमव॑त्सदा ॥ ७० तस्य राञोऽमवद्धाया रुदेवस्याऽऽत्मना तदा। संनतिर्नाम विख्याता कपिलां याऽभवत्पुरा ७! पितृकर्ये नियुक्तत्वादभवद्रह्यवादिनी । तया चकार सहितः स राज्यं राजनन्दनः ॥ ७२ सि 0 १. ड. ज. क्षयान्ते । २ क.ग.घ. ड. च. ज. “मानायां पापं नश्यति । २ ग. ध. हिसक्गस्ति । ४ क. ख. गध. ड च. ज.^श्र विज्ञाय वैराग्यं प्राणा । ५ अ. “भ्‌ । ममरः प। ६ क. स. ड च. चिसदशीं । ग. घ. ज. चित्रदशी। .७ ग, प्न. 'तमुयाने खी" । ८ "मन्वहं ज्ञी । « क. ख. ग. घ. ड. च. 'तबलवा" । १० क. स. ग. घ. ङ, च. ज. "वदा । ११क.ख.ग.ध.ड. च. ज. "यौ देवलस्य । १२ ष. सतति" । ` १० ददामोऽध्यायः } पद्मपुराणम्‌ । ८०३ पिपीलिकामुषासन्ते पुरतः कीटकामुकः । पञ्चबाणाभितपताङ्गः सगहदगुवाच ह ॥ ७४. पिपीलक उवच-- ने त्या सदृशी लोके कामिनी विद्ते शचित्‌। पध्ये क्षामाऽतिजघना बृहट्रक्त्राऽतिगामिनी ७९ पूवणेवणपदशी सद्रक्रा चारुहासिनी । आलक्ष्यते च बदनं गुडशरकरवत्सलम्‌ ॥ ७द मोक्ष्यसे मयि भुक्ते त्वं लासि साते सदा पयि। पोषति पयि दीना तं कुदे च भयवबलाऽ७ किमर्थं बद कस्याणि सदाऽधोवदना स्थिता । सा तमाह तदा केपात्किपारपसि बेगवान्‌॥७८ त्वया मोदकञ्णं तु मां विहायामिभक्षितम्‌ । प्रदत्तं चाप्यतिक्रम्य मामन्यस्यास्त्वयाऽधम ॥७९ पिपीलक उवाच-- ` त्वसादृदयान्मया द ्मन्यस्या बरबधिनि । तदेकमपराधं मे न्तुम्दसि शोभने ॥ ८० नैवे पुनः करिष्यामि त्यज केषं च सुस्तनि । स्पृशामि पादौ सयेन प्रसीद प्रणतस्य मे ॥ ८१ रष्टायां स्वपि सुश्रोणि मृत्यु पुरतो भवेत्‌ । तुष्टायां खयि वामोरु पूर्णाः सर्रमनोरथाः ॥ ८२ पणेचनद्रोपमं बकं स्वादेऽगृतरसोपमम्‌ । निर्भरं पिव सुश्रोणि कामासक्तस्य मे सदा ॥ ८३ एतन्मत्ा शरुमे कायौ सभ्दा तु कृषा मथि । इति सा वचनं शरुता पमा चाभवत्ततः ॥ ८५४ आत्मानमषयामास मोहनाय पिपीलिका । ब्रहमदत्तोऽपि तत्सम ब्ञातवा सस्मयमाहसत्‌ ॥ ८५ तर्वेसत्वरतङ्ञानात्मभावातपूरकर्मणः ॥ ८६ भीष्म उवाच-- । कथं सवैरतज्ञोऽगरद्रह्मदत्तो नराधिपः । तचाभवत्कस्य कुरे चक्रवाकचतुष्टयम्‌ ॥ ८७ तन्मे कथय धर्मज्ञ कुले कस्य च जहिवार्‌ ॥ ८८ पुरस्त्य उवाच-- तस्मिन वैरे जाताश्वक्रवाका अथे। वृष । ृद्धद्विजस्य दायादा विपा जातिस्मरा बुधाः ॥ ८९ इतिमान्सर्वदशीं च प्रिधाचनद्रसतपीधिकः । नामतः कर्तैव सुदरिद्ष्य ते सताः ॥ ९० पसे बुद्धिरभवत्ततस्तेषां द्विजन्मनाम्‌ । यास्यामः परमां पिद्धिपचुस्ते द्विजसत्तमाः ॥ ९१ ततस्तद्चनं श्त्या स दरिद्रो महातपाः । उवाच दीनया वाचा किमेतदिति पुत्रका;ः॥ ९२ अधमे एष बः पुत्राः पिता तानि्यु्राच ह । द्धं पितरपुत्छज्य दरिद्रे वनवासिनम्‌ ॥ ९३ शो जु धर्मोऽत्र भवतां मां लयक्त्वाऽगतिमेव्र च । उयचुस्ते करिपता हृत्तिस्तव तात षत शृणु ९४ वित्तमेतत्पुग राङ्गा सते दास्यति पुष्करम्‌ । धनं प्रामसहस्राणि भरभाते पठतस्तव ॥ ९५ रसते तु ये विषा व्याधा दशपुरे तु ये । काटेजरे मृगीभूतशवक्रवाकास्तु मानमे॥ ९६ त्युक्त्वा पितरं जगभुस्ते बने तपसे पुनः । दृद्धोऽपि स द्विजो राजञ्जगामायार्थसिद्धये ॥ ९७ भणे नाम वैभ्राजः पश्चाछाधिपतिः पुरा । पुत्राथी देवदेषेशे पञ्मयोभे पितामहम्‌ ॥ ९८ भाराधयामास वि ती्रत्रतपरायणः । ततः काछेन महता तुष्टस्तस्य पितामहः ॥ , ब्रह्मोवाच षरं वृणीष्व भदरं ते हृदये तेऽस्ति य्रप ॥ ९९ १. नैव ते प्रकरिष्यामि यज कोपं च सुन्दरि । स्\ ह, नैव तं प्रकरिम्यामि पुनः कापीद सु । २ स. चारवक्त्रतः १. फते । ४ ष. 'पोम्युकः । ५ शष. कलि । 2 महापुनिभरीभ्यासपणीतं-- (4 वूिलेणे- राजोवाच- | त पु मं देहि देवेश महाबलपराक्रमम्‌ । पारगं सर्वविद्यानां धा्िकं योगिनां बरम्‌ ॥ १०० संस्रुतश् मे देहि योगिनमात्मजम्‌। एवमारित्वति विश्वात्मा तमाह परमेश्वरः ॥ १०१ परयता सर्वभूतानां तत्रैवान्तरधीयत । ततः स तस्य पुग्रोऽधद्रह्मदत्तः भतापवान्‌ ॥ १०२ सरस्वानुकम्पी च सर्वसखवाधिकः । सवसत्वरुतङञशच सर्वसस्वेषरेषरः ॥ १०३ अथ सखेन योगात्मा स पिपीलकमागतः । यत्र तत्कीटमियुनं रममाणमवस्थितम्‌ ॥ १०४ ततः सा (७ तं हसन्तं सुविस्मितम्‌ । किमष्याङ्माना सा तमपृर्छश्राषिषेभ ॥ १०९ संनतिरवाच -- ष अकस्मादेव हासोऽयं किमथेमभवधुप । हस्यहेतुं न जानामि यदकारे छृतं स्वया ॥ ` ` १०६ अवदद्राजपुोऽसौ तां पिपीलकभाषितम्‌ । रागवद्िवशोत्पभेतद्वास्यं वरानने ॥ १५७ न चन्यत्कारणं क्रिचिद्धास्यहेत्‌ः(?) शुचिस्मिते । न साऽमन्यत तं देवी भाशलीकमिदं तष । अदेवा हिता न जीविष्ये त्वयाऽधना । कथं पिपीलिकालौपमन्यो वेत्ति सुरते ॥ १५९ तस्मास्य ऽहमेव हसिता किमतः परम्‌ । ततो निरुतरो राजा भिह्नासुस्तदथो हरेः ॥ १९० आस्याय नियमे तस्थौ सप्तरा्मकरमषः । खभान्ते माह तं ब्रह्मा भभते परयदनयुरप्‌ ॥ १११ हददिजोत्तमद्रा्यं स बास्यति ते भिया । इत्यक्वाऽन्पदंषे ब्रह्मा भमाति च कृषः पुरात्‌ ॥ निवेच्छनमतरि दितः समायो वृद्धमग्रतः । गन्तं विममायान्त त॑ वृद्धं स ददतं ह ॥ ११३ ब्राह्मण उवाच-- ये विपपुख्याः कुरुजाङ्गलेषु दासास्तथा दासपुरे मृगा । काटेजरे सपन च चक्रवाका ये मानते ते बयमघ्र सिद्धाः ॥ ११४ क स श त्वरान्वितः । जातिस्परत्वमगपसो च मच्निवरात्पजौ ।॥ ११५ ८6 शा तु बाभ्रव्यस्य तु पालकः । पाञ्ञाल इति लोकेषु विश्वतः सरव॑शषाखविते॥ ११९ त न । भूत्व। जातिस्मरो क्षोकात्पतितावप्रत्तथा ॥ ` ९१ : कामतः कमबन्धनात्‌ । एवं विलप्य बहुधा ४ तिरमयाच्छरादधमाहारम्यममिनन्य पुनः पुनः । स तु तस्मै घनं ५१५ | १ ॥ विषटज्य ब्राह्मणं तं च ददे धनमदानितम्‌ । आत्मीयं दृषतिः पतरं कृपक्षणलक्तितम्‌ ।॥ २५ विष्वक्सेनाभिधानं ये ५१९४ न तु राजा राञ्यऽभ्यतैचयत्‌ ! मानते सरिले स्ये ततस्ते योगि बराः -॥ नमदतादपस्तस्मन्पिदकता बिभत्सरा । संनतिथाभवणृष्ा मयैव तव दित ।॥ = ` ९४४ व यदेतदभिक््यते! तयेति माह राजाऽपि पुरस्तादाभिनन्दयत्‌ १ ॥. हदस्मसादादिदं स्वं मयैव भाष्यते फल्‌ । ततस्ते योगमास्याय सप एव वनौकसः ॥ . १६ ॥ च परमं पदमापुस्तपोबलात्‌ । एवमायुधनं वियां ख मोक धनानि च ॥ ^ पुतान्र्यं नृणां तुः पितिमहाः । इद यः पितृषाहात्मय ब्रह्मद सस्य भो तृप १९६ 0. 9 ९ "गृ ङ. चै ज, ९ ४. स्व सुकन । ५. “त्‌ । मणि ध निरते दशान र मर्यो वे" । ३ म, तेऽत्र बतभ्ति लि । ५ ज्व, म, यं कवि" ।<ग्‌. घु. च. मित्ये । ५९ सपः ड, व. ज ता देवश | ¶दङ्ीदश्षेऽप्यायः ] पर्चपुरानम्‌ । ८०९ जेभ्यः आवयेद्ाञ्णोति पठतेऽपि च । करपकोटिशतं साग्रं अह्मणोके महीयते ॥ १२७ हती श्रीमहापुराणे पचे सृष्टिखष्डे पिठमाहारम्यकथनं नाम द्दामोऽध्यायः ॥ १० ॥ ॥ आदितः शोकानां समण्वङ्काः--२०९०३ अथैकादशो ऽध्यायः । स्मिन्वासरभागे तु आद्धे भाद्धी समारभेत्‌ । तीर्थेषु केषु वै श्राद्धं कृतं बहुफलं द्विन ॥ 4 पुखस्सय उबाच- र ुष्करकं नाम यश अमं मतम्‌ । सर्वेषं दविजंगुरुयानां मनोरथमिव स्थितम्‌ ॥ ज दत्तं इतं कषमानन्त्यं भवति वम्‌ । पितृणां ब्भ निदयगृषीणां परमं भिम्‌ ॥ न्दाऽथ खरिता तदरवीयेमोयापुरी इभा । तथा मितरपदं राजंस्तथा केदारमुत्तमम्‌ ॥ ; सर्वतीर्थमयं शभम्‌ । तीर्थ ब्र्मसरस्दरच्छतवुसलिलं श्भम्‌ ॥ ४ सु नैमिषं नाम सर्ैतीरथफलमदम्‌ । गङ्गदधदस्तु गोमत्यां यत्रोत; सनातनः ॥ था यहवराइस्तु देवदेवस्तु शूरषक्‌ । यत्र तत्कानं दानमष्टादशषगुजो हरः ॥ [भिस्त ध्मचक्गस्य श्ीणो यत्राभवत्पुरा । तदेतभेमिषारण्यं सवैतीयनिषेवितम्‌ ॥ (बदेषस्य त्रापि बराहस्य च दीनम्‌ । यः पयाति स धात्मा नारायणपुर ब्रजेत्‌ ॥ गिकापुखं पर तीमिन्दरमार्गोऽपि लक्ष्यते । अथापि पिरत तु ब्रह्मणोऽम्यक्तजन्मनः+ ॥ १० [ष्करारभ्यसेस्थोऽसौ यत्र देवः पितामहः । विरि्िद नं भष्टमपवगेफलमदम्‌ ॥ ११ एतं नाम॑ महापुभ्यं सरपपापनिष्दनम्‌ । यत्राऽऽद्नो नारसिंहस्तु खयमेव जनादंनः ॥ १२ पथैमिरूभती नाम पितृणां बलम सदा । तुष्यन्ति पितरो निलयं गङ्गायमुनसंगमे ॥ १३ (सुज महापुण्यं यत्र मागोऽपि रक्ष्यते । अयापि पितृतीर्थं तत्सवंकामफलमदग्‌ ॥ १५ #सर्गण्डमिति सयातं पिठ्ती्ं नराधिप । ता भद्रूसरः पुण्यं सरो मानसमेव च ॥ १५ स्दाकिनी विपाश्चा च तथा पुण्या सरस्वती । सरवमनरपदं तदरदेधनायं महाबलम्‌ ॥ १६ नदी अहापष्या तथा कालंजरं शुभम्‌ । वैशोद्धदं हरोदधेदं गभभेदं महालयम्‌ ॥ १७ द्रं विष्डुपदं नदादरारमेव च । गथा पिण्डमदानेन समान्याहुमंहषयः ॥ १८ शतानि पिद्तीयानि स्ेषापहराणि च । स्मरणादपि रोकानां कियु श्राद्धपदायिनाम्‌ ॥ २९ भकारं पिहती्य तु कामेरी कपिलोदफम्‌ । संभेद शण्डवेगायां तथेवामरकण्टकम्‌ ।॥ = २० हदडेभोददागुजं सस्मिन्लानादिकं भवेत्‌ । शुकृतीर्ं ठु विख्यातं तीर्यं सोभश्वरं परम्‌ ॥ २१ , + एलदमे ष. पुस्तके “ तत्रा ऽऽदिवराहो राजन्देवदेबो जना$नः * श्यर्षमधिकम्‌ । © &@ @ ~ क ॐ क ॐ १ क,ख, च, द, च. स्मृतम्‌ ।२क.ख.ग.घ.ड.च. ज. जपुण्यानां । ३ क. ख. ड. च. ज. 1 सेमा" | ४, 'गहतु' ५ कल. ध. ङु.व. ज. पूतात्मा । ६ क. ल. ड. च. कभैमिः। ७ क.ग.घ.ङ.च.ज. नी तकार विपा ज स" । ८ क. स. ग. ध. ड. च. ज. ती । पूव" । ९ अ. रैजना' । १० भ. शिप्रा । ११ क. छ,ग्‌.ध्‌. इ, ज. ज. गङ्गापि । १२ क,ख. ग. ध. इ. च्‌. ज “त्रा द्विगु । ८०्द | महापुनिशीन्पासमणी-- [ ५मृष्िलण्ड- सर्वव्याधिहरं पुण्यं फलकोटिशताभिकमू । भाद्धदाने तथा होमे स्वाध्याये भवसंनिधौ ॥ २२ ककायावरोहणं नाम देवदेवस्य लिनः । अवतारं रोचमानं ब्राह्मणावसथे शरभे ॥ ९१ जातं तत्समहापुणयं तथा चरण्वती नदी । गौतमी वरुणा तदत हौताशनं परम्‌ ॥ = २५ रं शृगृती्थ च गौरीतीयमुत्तमम्‌ । तीरथ वैनायकं नाम बद्ेश्वर्मतः परम्‌ ॥ । तथा पापहरं नाम पुण्या वेत्रवती नदी । शूटतोपी पयोष्णी च पयोष्णीसंगमस्तथा ॥ ्हाबोधा पौरणा च नागतीथैमवतिनी । महावेणानदी पुण्या महाश्ारस्तथेव च ॥ महारुद्रं नाम रङ्गं दश्षाणौ च महानदी । श्तस््रा शताहा च तथा पिदपरद परम्‌ ॥ ` ङ्गारवाहिका तद्रनदौ द्रौ श्ोणघर्धरौ । कालिका च नदी पुण्या पितरा चं नदी शुभा ॥ २4 एतानि पितृतीर्थानि शस्यन्ते लानदानयोः । ाद्धमतेषु यदत्तं तदनन्तफलं स्एृत॑म्‌ ॥ ३८ शषिनीवाटनदी धारा शर्री च्‌ नदी तथा । दारका कृष्णतीर्थं च तथाऽवैदसरस्छती ।॥ २1 नदी प्रणिमती नाम तथा च गिरिकणिका । ध्रूतपापं तथा तीं समुद्रे दक्षिण तथा ॥ गोकर्णो गजकर्णश्च तथा ध पुरुषोत्तमः । [एतानि पितृतीथोनि श्राद्धमानन्त्यमश्ुते ॥ ३ तीर्थ मेधकरं नाम स्वयमेव जनार्दनः । यत्र शङ्गेपरो विष्णुर्मेकलायां व्यवस्थितः ।॥ ३ तथा मन्दोदसीतीर्थं तथा चम्पानदी तथा । तथा शामल्नाथे च महाशाखोदरी तथा ॥ ३९ चित्रकोटं महापुण्यं तथा जस्पेदवरं मह्‌] । अञचनं च त्रिपुरुषं सिद्धेशवरमतः, परम्‌ ॥ २६ मरन्दं च महापुण्यं तथा पुण्या महानदी । एतेष्वपि सदा श्राद्धमनन्तफलदं भेत्‌ ॥ 2७ दुश्नादपि पुण्यानि सद्यःपापहराणि वै । तुङ्गभद्रा नदी पुण्या तथा चक्ररथा सरित्‌ ॥ ३८ भपि्वरं कृष्णवणा कातरेरी चाञ्जना नदी । नदी गोदावरी पुण्या तिसेध्यातीयेपुत्तमम्‌ ॥ ३९ तीर्थ तैयम्बरफ नाम समैतीथनमस्कृतम्‌ । यत्राऽऽस्ते भगवरान्भीमः स्वयमेव त्रिरोचनः॥ ४० श्राद्धमेतेषु सरेषु दत्तं कोटिगुणं भवेत्‌ । स्मरणादपि पापानि व्रजन्ति शतधा नृप ॥ ४१ भीषणी च नदरी पुण्या व्यासतीर्थमनुत्तमम्‌ । तथा मत्स्यनदी राका शिवभारा तथेव च ॥ ४ भवतीं च विख्यातं पुण्यतीर्थं च शाश्वतम्‌ । पुण्यं रामेडवरं तदिवायुरमलं पुरम्‌ ॥ ४१ अङ्गां च विख्यातमौंनन्दकमलं शुभं । वत्सव्रतिदवर तद्रत्तथा मेकामुक परम्‌ ॥ ४४ गोवभेनं हरिन पुरन्दरं पृयुदकप्‌ । सहस्राक्षं हिरण्याक्षं तथा च कदरीनदी ॥ ४५ नामधेयानि च तथा त्था सोमसरान्तगा । इन्द्नीकं महानादं तथा च टैषसेनकम्‌ ॥ ४६ (न # धनुश्विहान्तगंतः पाठो ्ष.युम्तकस्थः । १क.ख.घ. ड. च. ज. 'ध्शुभाषि'। २ क. ख. ग. घ. ड. च. ज. जनसं" । ३क. ङ च. कवियौ चाकर. न्नाम । ध. ज. का्यौवाचाहरं नाः । ४ क. ख. ग. ड. च. ज. "मनुत्तमम्‌ । ५ क. ख. ड. च. 'लपाती प*।६ फ. सै. रः च. मदौषधी । घ. महाबौधी ५ क.ख. ङ. च.ज. चारणा । ८ घ. उद्रारः। ९ क. च महानदी! ए। १ क. ख. ड. “म्‌ । शता चटा नदी ञ्वाला सरः क्षीर । च. “म्‌ । शतानन्दा नदी ञ्षाखा सरं क्षीरन" । ध. ज. १्‌। शता बाट नदी वाचा सारः क्षीरन" । ११ क. ख. ग. ड. च. ज. मालती । १२क. ल.ग.ध. ङ. च. ख. गयिकणिक्षा । १३क ख ड. च. चक्रनदी शुभा। ए । १४क.ग.घ. ड. च. जत्‌ । श्रीशलं शाङतीर्थं च नार्सिंहम' । १५ छ.%पि महाभा"। १६ क.ख.ग.घ. ड. ज. स्यृतम्‌। १७क. च. मौमिश्वरं । १८ क. ग. घ्‌. इ. च. ज दददरेणायु" । १९ घ. ज. रय विः. क. ल. ड.च. "मात्मदशंमलम्बुशम्‌ । २१ क. च भ्‌। तत्सवति'। २२ क.ख. ड. च गोकामसं । अ गोकामस । ११ एकादशोऽध्यायः ] ` पद्मपुराणम्‌ । ८८ एतान्यपि सदा श्रद्धे भशस्तान्यधिकानि च । एतेषु सवेदेवानां सांनिध्यं पठ्यते यतः ॥ \ दानमेतेषु सर्वेषु भवेत्कोटिगुणाधिकम्‌ । बाहुदा च नदी पण्या तथा सिन्धुवन महत्‌ ॥ तीं पम्पाश्भं नाम नदी पर्यटिका तथा । श्राद्धमेतेषु सर्वेषु भवेत्कोरिगुणाधिकम्‌ ॥ तयैव पितृतीर्थं जु यत्र गोदावरी नदी । युता शिङ्गसदश्ेण सव्येतरजलावहा ॥ € जाभदगृन्यस्य तत्तीर्थं मोदायतनमुत्तमम्‌ । पतीकस्य भयात्सिद्धा यत्र गोदावरी नदी ॥ ८ हरथ तद्धव्यकव्यानापप्सरोगणसंयुतम्‌ । श्राद्धामिदानकार्यं च तत्र कोटिशताधिकम्‌ ॥ ५ तर्यो च साप्रलिङ्गं तु राघवेडवरमुत्तमम्‌ । सेन्द्रः काला नदी पुण्या यत्र वुःखाद्रतः पूर्या ॥ ५ निहत्य भैमि मित्र तपसा स्वगेमा्तवान्‌ । तत्र दतं नरैः श्राद्धमनन्तफलदं भवेत्‌ ।॥ ८ पुष्करं नाम बे तीर्यं शालग्रामं तथैव च । शोणपातश्च विख्यातो यत्र वेदवानराख्यः ॥ ८ तीर्थं सारस्वतं नाम स्वामितीर्यं तथैव च । मेलंदरा नदी पुण्या कौशिकी चन्द्रिका तथा ॥ ‹ बिदा चाय वेगा च पयोष्णी पराङगुखा परा । कावेरी चोत्तराका च तथा जाधरो गिरि एतेषु श्राद्धतीर्थषुश्राद्धमानन्त्यमश्ते । लोहदण्डं तथा तीर्थ चित्रकूरस्तयैव चं ॥ ८ बिन्ध्ययोगसतु गङ्गायां तथा नेन्दीतटं श्भम्‌ । कुग्नाम्रकं तथा तीयमुवैशीपुखिनं तथा ॥ सैसारमोचनै तीर्थं समैव ऋणमोचनम्‌ । एतेषु पितृतर्थिषु श्राद्धमानन्त्यमश्ुते ॥ १ अदासं तथा तीथं गौतमेश्वरमेव च । तथा वसिदष्तीरथं च भारतं च ततः परम्‌ ॥ 1 अह्मावतं कुश्षाव्त हैसतीर्यं तयैव च । पिण्डारकं च भिख्यातं शङ्णोद्धारं तथैव च ॥ 1 षटश्वरं विर्वकं च नीरपर्वत एव च । तथा च बदरीतीर्थं रामतीर्थं तथेव च ॥ । जयन्ती विजयं चैव शुङ्ृतीर्य तथेव च । एषु श्राद्धमदातारः भयान्ति परमं पदम्‌ ॥ । तीर्थ मातृ नाम करबीरपुरं तया । सष्तगोदावरी नाम सरवतीरथश्वरे वरम्‌ ॥ तत्र राद्धं भदातव्यमनन्तफलमीप्सुभिः । कीकटेषु गया पुण्या पण्यं राजगृहं बनम्‌ ॥ ' सयमनस्याऽऽश्रमं पुण्यं नदी पुण्या पुनःपुना* । यत्र गाथा विचरति ब्रह्मणा परिकीर्तिता एष्टव्या बहवः पुरा यथेकोऽपि गयां व्रजेत्‌ । यजेत वाऽश्वमेषेन नीलं वा दृषमुत्छजेत्‌ ॥ ! श्यं गाथा विचरति पुण्येष्वायतनेषु च । सरवे मनुष्या राजेनद्र कीर्तयन्तः समागताः ॥ ` किमस्माकं ुरे कथिदरयां यास्यति यः सुतः । प्रीणयिष्यति तानात्वा सप पूर्वास्तथा पराः मातामहानामप्येवं श्रतिरेषा विरंतनी । गङ्गया वाऽस्थिनिचयं गत्र कषेष्स्यति यः सुतः॥ ' तिरः स्ा्टभिवीऽपि दास्यते च जलाञ्जलिम्‌ । अरण्यत्रितये वाऽपि पिण्डदानं करिष्यति! पष पुष्करारण्ये नैमिषे तदनन्तरम्‌ । धर्मारण्ये पुनः प्राप्य श्राद्धं भक्त्या भदास्यति ॥ गयायां षर्मपृष्े च सरसि ब्रह्मणस्तथा । गयाश्वपे वटे चैव पितृणां दत्तमक्षयम्‌ ॥ बजैनायां नरो यस्तु अध्वानं परिसर्पति । नरकस्थानिितस्तद्वतस्वगं नयति सत्वरः ॥ _ _ ५ भे लिितमपे कितुसतकेऽभिकम्‌ । "विषयारानं पयं गावस्तु पनः (9 । १क. श. ग. ष. इ. च.अ 'टिशताधि"।२क. ख.ग.ध.ड.च.ज. य पाशुपते चैवनः। ३क.स्‌ घ. ड, च. अ पथतीर्य । ४ क. ख. ग. ध. ड. च्‌- ज “या दस्ति" । ५ शष. दुःखं गतं परम्‌ । नि" । ख. ङ. दुः तिः पु । ६ श.श. ङ. ख. "रा । विस्य मश्वरं गात्रं । ७ ज. नश्वरं मित्रं । ८ ग. घ आयुतीर्थं । ९ क. ज्ञ. मनोहरा । च. अ. मन्द्रा । १० श. ख. ग. ध. ङ्‌. च. च । दिव्यं स्वं्र गङ्गायास्तथा । ११ भ. नयास्तटं । १ ड. र,च.ज. 'तेष्वपिचती'। १२ क. ज. ज. माणडेशवरं । १४. ायामस्थि । १५. “जन्कुरया्रो । ४०८ महायुनिभीम्यासपणीतं- [ 4 मटिसण्डे- कखे तस्य न राजेन्दर परेतो भवति कश्चन । परतत्यमोषभावं च पिष्डदानाद गस्छति ॥ ५७६ एको पुनिसताघ्रकराप्रषसलो ्ाभ्रेषु मध्ये सिलं ददाति । “ आश्नाथ सिक्ताः पितरश दृप्ता एका क्रिया अर्थकरी भसिद्धा ॥ ७७ गयायां पिण्डदानस्य नान्यहानं विशिष्यते । एकेन पिण्डदानेन पृक्ते मोक्षगामिनः ॥ ७८ धान्यपरदानं भवरं बदन्ति वञ्पदानं च तथा पुनीन््राः। गयासुतीर्ेषु नरैः भदत्त तद्धेतुः मवरं पिष्टम्‌ ॥ ,- ७९ स्ौत्मना सुरचिना महाचलमहानदी । ये तु पदयन्ति तां गत्वा मानसे दक्षिणोशरे ॥ ८० अजम्य द्विजमुख्येभ्यः भातं तैज॑न्मनः फलम्‌ । [भ््य्रदिच्छाति बे मय॑स्तसदामोत्यसंशषयष्‌ ॥ एष हृरेशतः भोक्तस्तीर्थानां संग्रहे मया । बागीश्षोऽपि न शक्रोति सिस्तरार्किमु मानुषः॥ ८२ सतयं तीर्थ दयातीरथं तीरथमिन्दियनिग्रहः]। वणौश्रमाणां गेहेऽपि तीर्थं षम उदाहृतम्‌ ॥ ८३ एषु तीर्थेषु यच्छ्राद्धं तत्कोदिगुणमिष्यते । गयायां बै तु यच्छ्राद्धं तच्छाद्धमपवरगदम्‌ ॥ ८५ यस्मात्तस्मात्मयत्नेन तीर्थे भाद्धं समाचरेत्‌ । भातःकालो पृदूतसीन्संगवस्ताबदेषे षु ॥ ८५ ; स्यादपराहस्ततः परम्‌ । सायाहसिगुहूतैः स्याच्छ्राद्धं ततर न कारयेत्‌ ॥ ८६ राप्तसी नाम सा वेरा गिता स्कभसु । अहो मृतां व्याख्याता दश्च पश्च च सदा ॥ ८७ वशराष्मो मुहा यः स कालः कुतपः स्मृतः । मध्याहात्सर्वदा यस्मान्मन्दीभवति भास्करः॥८८ तस्मादनन्तफलदस्तप्राऽऽरम्भो विक्षिष्यते । सद्गपात्रं च कुतपस्तथा नेपाटकम्बलम्‌ ॥ ८९ रुक्दर्मास्तिला गावो दौहित्रथाष्टमः स्मृतः । पापं कुरिसितमित्याहुस्तस्थ संतापकारेणः॥ ९१ अटायते यतस्तस्मात्कुतपा इति कीतिताः । उर्ध्व पुदूतोत्कुतपान्मुूतं तु(तीनां)चलुष्टयम्‌ ॥ ९१ महूर्तपचकं चैव खधावाचनमिष्यते । विष्णदेहसगुहताः शाः कष्णतिरास्तथा ॥ ९२ आद्धस्य लक्षणं कालमिति भाहुदिवौकसः । तिलोदकाञ्जणदियो जलान्ते तीर्थवारिभिंः ॥९१ सदरभहस्वेैकेन शृरे शराद्धं गमिष्यति । पण्यं पविप्मायुष्यं सवैपापविनाश्चनम्‌ ॥ ९५ जरह्मणा यैव कथितं तीर्थश्राद्धानुकीतैनम्‌ । श्रणोति यः षटेदराऽपि श्रीमान्संजायते नरः ॥ ९५ आद्धकारे च वक्तव्यं तथा तीयनिवासिभिः। स्ैपापोपशान्य्थमलक्मीनाक्षनं यतः ॥ ९१ इदं पवित्रं यश्षसो निधानापिदं महापातकनाशनं च । बरहमारश्च शपएनितं च श्राद्वस्य माहात्म्यगु्न्ति वजाः ॥ ९६ इति श्रीमहापुराणे पाप सृष्टखष्डे श्रादधप्रकरणं नाने दशोऽध्यायः ॥ ११ ॥ । आदितः शोकानां समणङ्ाः--२१० १७ अथ द्वादशोऽध्यायः । भीष्म उवाच-- । सोमवंशः कयं जातः सर्शास्मिशारद । तदे के तु राजानो बवुः शीपिव्पनाः ॥ # धनुधिदान्तगतः पाठे कष. पुर्तकस्वः । , १ कः. ङ. च. च. पूते । ९. ये तपखन्ति । \ श, "स्व दत्ताय" । ४ क, कुशा बरहमति" ५ ५ वै, सिस्वती द्वादशोऽध्यायः ] पग्रपुराणम्‌ । ` ८०१ पुलस्त्य उवाचव-- । ~ “5 आदिष्ट ब्रह्मणा मत्रि; सवैविधौ पुरा । अनुत्तरं नाम तपः खष्र्थं तप्नवान्विभुः ॥. २ यदानन्दकरं ब्रह्म भगवान्छेशनाशनम्‌ । ब्र्मविष्णवकंरद्राणामभ्यन्तरमतीन्दरियमं ॥ ३ शान्ति हृत्वा तु मनसा तदाऽत्िः संयमे स्थितः। महारम्यं तपसो वाऽपि परमानन्दकारकम्‌॥।४ यस्मादैशपतिः सां समये तदपिष्ितम्‌। तद चे्टमानेन तस्मात्सोमोऽभवदरिमुः ॥ ५ अथ सुस्लाव नेत्राभ्यां जं तरजोजरिसं भवम्‌ । ग्रोतयद्विश्वमासिलं ्योत्ल्या सचराचरम्‌ ॥ ६ तदिशो जण्हुस्ततर सरूपेण सुतेच्छया । गरभोऽभरुदरे तास स्थितः सोऽप्यत्िसभवः ॥ ७ आका दुुरममधृक्ता धरणे ततः । समादायाय तं गमेेकीकृल चतुुलः ॥ प ुवानमकरोदर ह्या स्वायुषधरं नेरम्‌ । स्यन्दनेऽथ सहस्राय देवशक्तिमये पभुः ॥ ९ आरोप्य लोकमनयदारमीयं स पितामहः । ततो ब्रहमपिभिः भरोक्तमस्मतस्वामी भवत्वयम्‌ ॥ १० ऋषिभिर्दवगन्धरवरप्सरोभिस्तथैव च । तुष्टुवे सामरदवदोर्बह्मायेदसंग्रहः ॥ ११ तूयमानस्य तस्याभूदधिङं महदन्तरम्‌ । तेजोविवानादभवद्भषि दिष्यौषधीगणः ।॥ १२ दौपिरधिका तस्ादरात्ी भवति सवदा । तेनौपधीशः सोमोऽमूद्जेष्वपि हि नैते ॥ १३ वद्धामा रसश्वायं बदिदं मण्डलं णुभमू । क्षीयते वर्ते चैव गुङे कृष्णे च सर्वदा ॥ १४ तो वशास्त(विशति च तथा सक दः भाचेतो ददौ । रूपलावण्यशयक्तस्तसमै कन्याः सुव्चसः ततः प््रसहस्राणां सहस्राणि दगैव तु । तपश्चचार शताुर्िष्णुध्यामैकवत्परः ॥ १६ [तस्तुष्टः स भगवांस्तस्मै नारायणो हरिः । वरं टणीष्व दोवाच परमात्मा जनादनः ॥ १७ पतो वव्रे बरं सोः शक्रलोके यजाम्यहम्‌ । पक्षमेव भोक्तारो भवन्तु मम मन्दिरे ॥ १८ (जसूये सुरगणा ब्रह्माद्या ये चतुर्विधाः । र्षपालः सुरोऽस्माकमास्तां शूलधरो हरः ॥ १९ चेतयुक्तः समाजे राजसूयं तु विष्णुना । होताऽतरिभगुरष्वधरु्राता च चतुुखः ॥ २० परह्यत्वमगमत्तस्य उपद्रष्टा हरि; स्वयम्‌। सदस्याः संनकायास्तु राजश्रयग्िधिः(धौ) स्मृतः (ताः) सवोऽध्वयवस्तदद्ि्ेदेवास्तयैव च । त्रैलोक्यं दकषिणा तेन ऋलििरभ्यः भतिपादिता ॥ २ तः समाप्नेवश्ये तदरपालोकनेच्छया । कामवाणाभितप्ताञा नव देव्यः सिषेविरे ॥ २३ ्मीनौरायणं तयक्त्वा सिनीवाली च कर्दमम्‌ । सुतिधिभावसुं त्यकत्वा षटधीतारमन्ययम्‌ ॥ मा भरभराकरं त्यक्त्वा हविष्यन्वं कुदः स्वयम्‌ । कीतिजेयन्तं मतीरमंडुमाटी च क्यप्‌ ॥९५ तिस्त्यङ्त्वा पर्ति नन्दं सोपरमेवाभजंस्तदा । स्वीया इव सोमोऽपि कामयामास तास्तदा ॥ नेत्यङ्कर्माणं दीक्षितौ वेदपारगैः (गाः) । वं बा वारयितुं शक्ता न ते देषैः सवाः ॥ २७ पक्तमोगासतु युनयो जटाजिनधरास्तंथा । युवतीदर्ने श्वुास्तत्षणे च मदं गताः ॥ २८ म्पागम्याभ युवतीः कामाः परशाबो यथा। न वे धारयितुं शकता वर्षा च यथाऽऽपगाः॥ २९ वरं इतापचारास्वास्वासां म्ैगणास्वथा । न रोकुरपराधं ते दाष शक्ता विपु) नच॥ ३० १क.ख.ध.ड. च. ज़ मम्‌। सोऽतिढृत्वाऽऽत्मम"। २ क. ड. च. श्ास्तपः सारं समया तः। ३ घ्र.ज. “शस्तया प तमया त । ३ म.वाऽऽचषट सोमेन । ४ क ख. ड, च..तराभिसंस्छतम्‌ । ज. रत्रिषंतम्‌ । स. श्रापिसं'।५ ज, पम्‌ । ६ क.. ग. घ. च.ज. “ख्ये वेदश" ।७क.ख ध. ड, च. ज. गरोक्तः शश्वत्छा । ग, < “मूत्तेजो- `+ ९क.स.ग. घ. च. च. रण्यते। १० स.ग.ड. ज. सर्वदेवास्तु । ११ स्र. (ता देवताः स्वयम्‌ । तोऽन्वषारितु । १२ क.ख्‌.ग. ड. च. ज. स्तदा युः । १३ क. ८. ड. च. न्धा वीक्ष्यन्ते च तदा द्विजाः । ग. घ. क्ष्धाः. क्षरन्ते च मदं द्रिनाः । ग । १०२ ८१० महामुनिभीम्यासमणीतं-- ` ` { ५ शृिलण्े- तवा व्यराजश विभूषा भावयन्दिशषः। सोमः माप्याय दुष्यप्यमैय रषटिसतकृतम्‌। ११ सह्रोकेषु नाथत्वं पराप्तः स तपसा तदा ॥ ३२ कदाचिदुधानगतामपश्यदनेकपुष्पाभरणोपश्षोभिताम्‌ । । । बृहभितम्बस्तनभारखेदां पुष्यावभङगेऽप्यतिदुवखाङ्गीम्‌ ॥ ३२ भाया च तां देवगुरोरनङ्गषाणाभिरामायतचारनेत्राम्‌ । | तारां स ताराधिपतिः स्मरारतः केशेषु जग्राह विविक्त धमो ॥ ३४ साऽपि स्मरतां सह तेन रेमे तदूपशान्तया हृतमानरैव ! चिरं बिहत्याथ जगाम तारां विभूहीत्वा स्वगृहं ततोऽपि +! २५ न तृषषिरासीर्स्वग्हेऽपि तस्य तारानुरक्छस्य सुखागमेषु । बहस्पतिस्तद्रिरहाग्िदग्धस्तद्धयाननि्ठेकमना बभूव ॥ ३६ ्श्षाक क्षापं न च दातुमस्मे न मच्रशब्ञामिषिषैरशेषैः। । तस्यापकर्तु विविपैस्पायनेवामिचारेरपि वागधीशः ॥ 3७ स याचयामास ततस्तु देवं सोमं स्वमार्यायैमनङ्गतपनः । स याच्यमानोऽपि ददौ न भार्या बृहस्पतेस्तत्सुखपाएबद्धः ॥ ३८ महेश्वरेणाथ चतुरखेन साध्यैमरदधिः सह रोकपालैः । ददौ यदा तां न कथचिदिन्दुस्तदा शिवः क्रोधपरो बभूव ॥ ३९ यो वामदेवः प्रथितः पृथिव्यामनेकर्दराञ्चितपादपम्नः । । ततः स शिष्यो गिरिज; पिनाकी ब्हस्पतेस्वदवसाऽपि बद्धः ॥ ४० धनुगहीत्वाऽजगवं पुरारिजैगाम भूतेश्वरसिद्धनुष्टः। युद्धाय सोमेन विशेषदी्तृतीयनेत्रानलभीमवक्तः ॥ ७१ सरैव जगमुश्च गणेश्वराणां वि्ाधिका षष्टिरथोग्रपूतिः । ` यतेशवराणां ख गणेरमेकैयुतोऽन्वगात्स्यन्दनसंस्थितानाम्‌ ॥ ४२ बेताखयक्षोरगाकिनराणां पगनेन चैकेन तथाैदानाम्‌ । लक्तैलिमिद्रीदश्षमी रथानां सोभोऽभ्यगात्तत्र विदद्रमन्युः ॥ ४ नक्षप्रलयामुरसैन्ययुक्तः शनैथराङ्गारकटद्धतेनाः । ` । जम्ुर्भयं सप तयैव लोका धरावनदीपसमुदरगभीः ॥ ४\ स सोपमेवाभ्यगमत्पिनाकी शदीतदीप्राख्रधि्ारबहिः । । अथाभवद्धीषणभीमसोमसेन्यदरयस्यास्य पहाहबोऽपौ ॥ ` ४५ अकञेषसन्वक्षयकृत्दधसतीकष्णायुधाश्चञ्वलनेक रूपैः) | असैरथान्योन्यमकेषसेन्य द्योजेगाम प्षयमुप्रती्ष्णैः ॥ ` ४६ पतन्ति शश्ञाणि तथोञ्ञवलानि स्वभूमिपातारतलं दहन्ति । _____ शः कोषाद्रहकषिरो मुपोच सोमोऽपि सोमाखममोधमीरयष्‌ ॥ ___ _ ४५ „~ ५ अ 1 क ॥ १ ज्ञ. "याऽधिराज्यनिमवे दश” । २ घ. 'शसस्छत' । ३ ग. घ. शचर्ैराभि"। ज. र्षीरामि' । ४ क. ख. ग, १ ॐ. च. ज. स्यतेः कामकसेन मितः । म । ५ घ. गाविशः । ६ क. स. ग. घ. ड. च, ज. "स्वतः जोहदवानु' । ७ क ष. च. ज. निशाखिका। ८ क.ख.ग.घ. ठ. ष. ज. 'स्तीष््यः प्रणानञ्कः । ९. पः शै - ` [ द्वीदीशोऽध्यायः ] पश्पुराणम्‌ । ८११ तयोनिपतिन सयुदरभूमेरथान्तरिक्षस्य च भीतिरासीत्‌ ॥ | तदश्चयुद्धं जगतां क्षयाय प्रदृद्धमालोक्य पितामहोऽपि ॥ ४८ अन्तः भविदयाथ कथंचिदेव निवारयामास सुरैः सरैव । अङारणं ई क्षयङृजनानां सोम तयाऽपीदमकायेकायम्‌ ॥ ४९ यस्मात्परस्ीहरणाय सोम त्वया कृतं युद्धमतीव भीमम्‌ । , सापभ्रपस्त्वं भविता निजेषु शस्रोपम्भे समयोऽपि नास्ति ॥ ५० भार्यामिमामर्पय वाक्पतेस्तवं न मान(नि)मान्योऽस्ति परापहारे(रः) । तथेति चोवाच हिमांषुमाटी युद्धादपाक्रामदतः प्रशान्तः ॥ बृहस्पतिस्तामथ शष्ठ तारां हृष्टो जगाम स्वह सरुद्रः ॥ ५१ पुलस्त्य उवाच-- ततः संवत्सरस्यान्ते ददश्षादित्यसंनिभः । दिग्यपीताम्बरधरः पीतौम्बरविभूषितः ॥ ५२ तारोदरादविमिष्कान्तः कमारः सूर्यसंनिभः । सवोथशास्रविद्धद्ान्हस्तिशाखपवर्तकः ॥ ५३ नाष यद्वाजयुत्रोऽयं विश्रुतो राज्वेधकः । राज्ञः सोमस्य पुत्रत्वाद्राजयुप्रो बुधः स्थतः ॥ ५४ जनीनायुप्रतेजांसि सर्वाण्येवाक्षिपद्वली । ब्रह्मा्यास्तत्र चाऽऽजमपर्देवं ब्रहमपिभिः सह ॥ ५५ ्ृहस्पतिषहे सवं जातकर्मोत्समे तदा । पच्छुसते तदा तारां केन जातः कुमारकः ॥ ५६ ततः सा खल्िता तेषां न किंचिदवदं तदा । पुनः पुनस्तदा पृष्टा लजयन्ती वराङ्गना ॥ ५७ पोमस्येति विराखाह ततोऽग्ाद्विपुः युतम्‌ । बुध इत्यकरोम्ाम प्रादाद्राज्यं च भूतले ॥ ५८ अभिषेकं ततः कृत्वा पदानमकरोद्िभुः । प्रहसाम्यं प्रदायाथ ब्रह्मा ब्रहम्षिसंयुतः ॥ ५९ पश्यतां सर्धपतानां तत्रैवान्तरधीयत । इलोदरे च धथ बुधः पप्रमजीजनत्‌ ॥ ६० [कमेण पाता तेन सर्वलोकमया मही । ] अदवमेधशतं साग्रमकरोचः स्वतेजसा ॥ ६? एरूरषा इति ख्यातः स्वैलोकनमस्छृतः । हिमाद्वि्िखरे रभ्य आराध्य स पितामहम्‌ ॥ ६२ लोकैश्व्मगाद्राजन्सकषदीपपतिस्तदा । केरिपरशृतयो दैत्यासतङ्गत्यत्वमुपागताः ॥ ६३ उर्वशी यस्य प्त्नीत्वमगमदूपमोहिता । सप्रीपा वसुमती सरोलवनकानना ॥ ६४ परेण पाशिता तेन सर्वैलोकहितैषिणा । चामरग्राहिणी रीतिः स्वयं चैवाङ्वाहिका ॥ ६५ बरहमपसादादवेनद्रो ददावधीसनं तदा । धमोयैकामान्धर्मेण समवेतोऽभ्यपाखयत्‌ ॥ ६६ दरहुमागताः कौतुकान्विताः । निष्ासवस्तचचरितं कथं पश्यति नः समम्‌ ॥ ६७ भक्त्या चके ततस्तेषामर्पा्यादिकं मेथा । आसनत्रयमादाय दिव्यं कनकपूषणम्‌ ॥ ६८ निवेश्यायाकरोत्यूजामीषद्धमाधिकां पुनः । जग्मतुस्तौ च कामाथावतिकोपं टृपं परति । ६९ अर्थः क्षापमदासस्मै लोभा नाशमेष्यसि । कामोऽप्याह तबोन्मादो भविता गन्धमादने ॥७० कुमारबनमागल्य वियागाबोरपशीभवात्‌ । धरमोऽप्याह चिरायुस्तवं धाभिकश्च भविष्यसि ॥ ७१ धनुधिहान्तगंतः पाठो क.पुस्तकस्थः । १क.ख.ग. घ. इ. च. ज. ततः। २ ध. भू । पापोऽस्यलं नुने मलाशिनां तं श'। ३अ.'तामरणू्‌। ज क.ग.घ. च. ज. "शीन््ा । ५ ष, पुत्रीयं । ६ प. "शरुतं गजा । ७ पष. "यकम्‌ । रा । ८ क,ख. ड. च. ननानांतु इते ।ग. ध. ज. नागा तुतः ९क. ख.ग.ध. ङ. च. ज. वादेषर्षि । १० क.ख.ग.घ.ड. च ज."दत्सती। पु” । ११ क, ख. ग.ध. इ. च. अ. रभ्ये तद्ऽऽराध्य । १२ क. ख.ग. घ. ड, च. ज. ततः । ~~ ८१२ महायुनिभ्रीग्यासमणीतं-- । [+ सृषटिलण्डे- संततिस्तव राजेन्दर यावदाचन्द्रतारकम्‌ । सेततं ृद्धिमायाति न नाशं भुरि यास्यति ॥ ७२ षष्टिवर्षाणि चोन्माद उवेशीकामसंभवः । अचिरादेव तेनाऽऽदौ (श्रु) बहषमेष्यति तेऽप्सरा ॥ ७३ [मन्वन्तरं समगं तु एवमेव न संशषयः। ] इत्युक्त्वाऽन्तदेधुः सर्वे राजा राज्यं तदन्वभूत्‌॥ ७४ अहन्यहनि देवेन्द्र रषं याति पुरूरवाः । कदाविदारुश रथ॑ दक्षिणागुधधारिणौ ॥ ७५ सा शक्रेण सोऽपदयस्मीयमानामथाम्बरे } केशिना दानवेनद्रेण चित्रखेलामयोधिषीम्‌ ॥ ७६ तं विनिरिलय समरे विविर्धोयुधपातनेः । इधपुत्रेण बायन्यमलं मुक्त्वा य्षोथिना ॥ ७७ पीरा शक्रोऽपि समरे येन शक्र विनिधितः । मितरतवमगमत्तन प्रादादिन्दराय चोवेशीम्‌ ॥ ७८ ततः भृति मित्रखमगमत्पाकरासनः । सवैरोकरातिश्चयितं पुरूरवसमेव तम्‌ ॥ ७९ भाह वज्री तु संतुष्टो नीयतां नियमेन तु । सा पुरूरवसः प्रीतये गायन्ती चरितं महत्‌ ॥ ८० लक्षमीखयवरं नाम भरतेन भरवततितम्‌ । मेनकां चोवैशीं रम्भां दरत्यध्वमिति चाऽऽदिशत्‌ ॥ ८१ नन कलय तत्र रक्मीरूपेण चोर्भशी । सा पुरूरवसं दृष्टा कमिनी कामपीडिता ॥ «२ विस््ृताऽमिनयं सर्वै यत्पुरातनेदितम्‌ । शश्चाप भरतः कोपाद्वियोरगातस्य भ्रृतले ॥ ८२ षद्यपश्चाशदब्दानि टताधरता भविष्यति । पुरूरवाः पिक्ञाचतवं तत्रैवाऽऽप्नो भविष्यति ॥ ८५ ततस्तयुशी गत्वा भतीरमकरोचिरम्‌ । शापानुभवनान्ते तु उर्वशी बुधमूनुनः ॥ ८५ अजीजनत्स॒तानष्टौ नामतस्ताभिबोधत । आुदायु्वरयायुधनायुदत्तिमान्वसुः ॥ ८६ दिजः सुबाहु सरव दिव्यवलोजसः । आयुषो नहुषः पुत्रो इृद्धरर्मा तथैव च ॥ ८७ रजिरैम्भो विपाप्मा च वीरः पश्च महारथाः । रजेः पुत्रात जङ्गे राजेया इति विश्रुताः ॥८८ रजिराराधयामास नारायणमकरमषम्‌ । तपसा तोषितो विष्णु्रं भ्रादान्महीपते ॥ ८९ देवारमनुष्याणामभ्त्स विजयी तदा । अथ देवासुरं युद्धं बभूवान्दशतत्रयम्‌ ॥ ९० महादशक्रयो भींमं न कधिद्रिजयी तयोः । ततो देवासुरैः पृष्टः माह देवतुरमुखः ॥ ९१ अनयोधिजयी कः स्याद्रजिरयत्रति सोऽब्रवीत्‌ । जयाय प्राधितो राजा सहायस्त्वं भवस्व नः ॥ दैलैः भाह यदि खामी ओ भवामि ततर्त्वलम्‌ । नाुरैः मतिप्ं त्मतिप्नं सुरस्तथी ॥ ९२ स्वामी भव लमस्माकं रणे नाशाय विद्धिषः । ततो विनाशिताः सर्वे येऽध्या वज्ञपाणिनः ॥ पत्रत्वमगमेतुटसस्येनद्रः कर्मणा विभुः । द चेनद्राय पुरा राज्यं जगाम तपसे रजिः ॥ ९५ रजिपत्रेस्दा छिन्नं बलादिन्द्रस्य वे पदम्‌ । यङ्गभागं च राञ्यं च तपोबलगुणान्वितैः ॥ ९६ राज्यश्रष्स्तदा शक्रो रजिपुत्रनिषीडितः । माह वाचस्पति दीनः पीडितोऽस्मि रजेः सुतैः ॥ न यद्घभागो राज्यं मे निभजितस्य ब्हस्पते । राज्यलाभाय मे यत्न विधत्स्व पिषणाधिष ॥ ९८ * धनुश्िहान्तगंतः पाटो स. पुस्तकस्थः । १क.स.ग. घ. च. ज. शतशो । २ क्ष. "वमायातु ब" । ३क.ख. ग. ढ. च. ज. "णा । सिद्धमार्गेण रजिन नीय" । ४ ग, "थाल्नपा । ५ ग. ध. तथा । ष. तदा । ९ ग. वञ्जी । ७ ष. "त॑ बलमर्जस्वलं स्वयम्‌ ) «क. ख.ग. ध, ढ.च, ज. सनयं ९क.ख.ग.ध. ड. च. ज. गृलन्ती । १० घ. गाव सपैतः । प" । ११क.ल.ङू च. युधः तानु" । ग. 'ुपूपायु" । ज. "युधरैतायु । १२ क. ख. ग. घ. ड. च. ज. युर्वलायुतिमा" । १३ क. ग. ब. अ. दिव्व जागुः शतायुश्च । १४क. ख. ग. ध. ड. च. ज. "दण्डो विशाखश्च वी" । १५ ग.“था। त्वमस्माकं बलं श्राहि षरं तारय । १६क.स.ग.घ.ड.च.ज. "कं बलं नाराय । १७ क. ख. ड. च. ज. 'मत्रस्तस्त'। १८ग. ध. रस्तस्य देवेन कर्मणा हिसः।द'। १९क ख.ड.च.ज. ततः। २० क.ल.ग.घ. ड, च. ज.यदा। १२ द्वादशोऽध्यायः ] पद्मपुराणम्‌ । ८१९ ततो बृदस्पतिः शक्रमकरोद्रलदधितम्‌ । ग्रहशान्तिविधानेन पौष्टकिन च कर्मणा ॥ ९९ गत्वाऽथ मोहयामास रजिपुतरान्दरहस्पतिः । #स्वं विमानं समास्थाय देवराज्याय वेदवित्‌ १०० + जिनधरम समास्थाय वेदबा्यं स ्ध्मेवित्‌ । बेदत्रयीपरिभ्रष्टंधकार धिषणाधिपः॥ १०१ वेदैबाहान्परिहाय हेतुवादसमन्वितान्‌ । जघान शक्रो वेण सवान्धर्मबषिष्ृतान्‌ ॥ १०२ नहृषस्य च वक्ष्यामि पुत्रान्सतैव धार्थिकान्‌ । यतिर्ययातिः संयातिरुदढवः पर एव च ॥ १०३ पियतिधरि्सातिश्च सते वंशवर्धनाः । यतिः कुमारभावेऽपि योगी परैखानसोऽभवत्‌ ॥ १०४ ययातिशकरोद्राञ्यं धर्मैकशरणः सदा । शमिष्ठा तस्य भायोऽप्रहुहिता हृषपर्वणः ॥ १०५ भागवस्याऽऽत्मजा चैव देवयानी च सुव्रता । ययातेः पच दायादास्तान्वक्ष्यामि नामतः ॥ देवयानी युं पुत्र तुस चाप्यजीजनत्‌ । तथा दुह्मणं पुरं शमिष्ठाऽजनयत्सुतान्‌ ॥ १०७ यहुः पुरश मवतस्तेषां वंशविवधेनो । पूरोर्वेशौ भक्ष्यामि यत्र जातोऽसि पाथिव ॥ १०८ यदोस्तु यादवा जातास्तत्र ती बरुकेशवौ । भारावतरणाथौय पाण्डवानां हिताय च ॥ १०९ यदोः पुत्रा बध्रूुहि पञ देवसुतोपमाः । सहस्रजित्तथा ज्येषः कोष्ठा नीरोऽञ्ञिको रघुः॥११० सहस्रजित दायादः शतजिन्नाम पाथिवः । शतजितश्च दायादाल्लयः परमधाभिकाः ॥ १११ हैहयश्च हयश्रैव तथोत्तारहयश्च यः । दैह्यस्य तु दायादो धर्मनेत्रः प्रतिशत ॥ ११२ धर्मनेत्रस्य कुम्मिस्तु संहतस्तस्य चाऽऽत्मजः । संहतस्य तु दायादो महिमा नाप पाथिवः ११३ आसीन्महिपतः पत्रो भद्रसेनः प्रतापवान्‌ । वाराणस्यामध्राना कथितः पूषैमेव तु ॥ ११४ भद्रसेनस्य पुत्रोऽग्रहुदंशो नाम पाथिवः । दुदशेस्य युतो मामः कनको नाम शद्धिमात्‌ ॥ ११५ कैनकस्य सुता श्ासंशवत्वारो छोकविशताः । कृताभिः कृतवीयेध कृतधरमां तथैव च ॥ ११६ कृतौजाश्च चतुर्थस्तु कृतवीर्यस्य सोऽयैनः। जातो बाहुसहस्रेण सप्रपेशरो दपः ॥ ११७ वर्षायुतं तपस्तेपे दुरं पृथिवीपतिः । दत्तमाराधयामास कातेवीर्योऽत्रिसं भवम्‌ ॥ ११८ तस्मै दत्तो ध : पुरुषोत्तमः । पूर्वं बाहुसहस्रं तु स पत्रे राजसत्तमः ॥ ११९ अ ध्यायमानस्य शब्दे वापि निवारणम्‌ । युद्धेन पृथिवीं जित्वा धर्मेणीवाप्य वै बलमू्‌॥ १२० सङ्घामे व्ेमानस्य वधश्रैवाधिकाद्धवेत्‌ । एतेनेयं मही सर्वा स्रीपा सपत्तना ॥ १२१ -सक्तोदपिपरिशषिप्ा क्षत्रेण विधिना जिता । जङ्ञे बाहुसहस्रं च इच्छतस्तस्य धीमतः ॥ १२२ सर्वे यज्ञा महाबाहोस्तस्याऽऽसन्भूरिदक्षिणाः । सरवे काश्चनयूपास्ते सर्वे काश्चनवेदिकाः॥ १२३ स देवैश्च संमराप्ता विपानस्यैरलंकृताः । गन्धर्ैरप्सरोभिश् नित्यमेवोपसेविताः ॥ . १२४ यस्य यद्गे जगौ गाथां गन्धर्वो नारदस्वथा । का्ैवीर्वस्य राजर्षेमहिमानं निरीक्ष्य सः ॥ १२५ न सूनं कापैवी्स्य गतिं यास्यन्ति पाथिवाः। य्ैदानस्तपोभि्वा विक्रमेण शरुतेन च ॥ १२६ सा्रीपानयुचरश्योगे पवनोपमः। पञ्चारी तिसहस्राणि वपणां च नराधिपः ॥ __ १२७ ______ _ * श्म क्चिभार्ति। + इदमर्धं म. पुस्तके नास्ति । १ग. वेदवित्‌ । २क.ख.ग.घ. ङ. च. ज. ग्द्वाकयं परि" । ३ क्ष. धर्मेण।४्क ख. ड. च.ज. तिः शयो- तिह्तरः प । ५ ग. बियतिमौययाति । घ. वियतिर्विच्यशान्ति" । स. विजातिमेच्यजाति । ६ स. मिदेः कोषी- नीोऽजिकारषः । * । ७ म. 'दहिष्माभाम । ८ म. "हिष्मतः । ९ क. ल. घ. ड. च. ज. दमो नाम पारमिक ।दु १०. भीमो धन । ११क.ख ग. ष, ड. च. ज. वीथैवान्‌ । १२ म. धनकस्य । १३ क्ष. 'तवमाच कृ" । १४ स. द्रीपचरो मृ" । १५. श्रते ध्या । १६. ण्त्य भक्तिथा' । १७ स. "्णाऽऽधावैते ब ८१९ महायुनिश्रीष्यासपणीत-- ` [ 4 पू्टिणण्डे~ सद््रीपपृथिव्याश्च चक्रवती बभूव हे । स एव परशुपारोऽभूत्सेभरपालः स एव हि॥ १२८ स एव हृष्या पर्जन्यो योगित्वाद्ुनोऽभवत्‌ । योऽसौ बाहुसहस्रेण ज्याधातकणिनत्वचा १२९ भाति रदिमसहसरेण क्षरदीव दिवाकरः । एष नाम मनुष्येषु मादिष्मल्यां महाय्तिः ॥. ११० एष वेगं समुद्रस्य भादरदकारे भजेत ब । क्रीरभिव गुखोद्रीणैः भतिस्नोतो महीपतिः ॥ ॥- ११३ ठलनाः क्रीडता तेन मरतिषद्धोभिमाणिनी । उर्िशरुुटिमाला सा शङ्खिताऽभ्येति नमेदा॥ ११२ एष एव मनोर्वशे त्ववगाहेन्महा्णवभ । करेणोदृल्य वेगं तु कामिनीभीणनेन तु ॥ . - १११ तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ । भवन्ति लीना निशरष्टाः पातालस्था महाुररो\॥ १३४ मन्दरक्षोभचकिता अगृतोत्थानराङ्किताः । नता निशलपू्ानो भवन्ति च महोरगाः ॥ १३५ एष धन्वी च चिक्तेप राणे मति सायकात्‌ । एष धन्वी धतु उत्सिक्तं पभिः शरैः ११९ लङ्कायां मोहयित्वा स सबलं रावणं बलात्‌ । विजित्य बदध्वा त्वानीय मािष्पत्यां बबन्ध ₹॥ ततो गतोऽहं तेत्राऽऽदु अञ्न सरभसादयन्‌ । पुमो पौत्रं मे राजन्कृत्वा सख्यं तु पाथिवः १३८ तस्य बाहुसहस्रस्य बभूव ऽ्यातलस्वनः । युगानताग्निप्हत्तस्य रा ज्यातलनिखनः ॥ १३९ अले इत विपेवींयं भागेवः स यदाच्छिन्‌ । मृ सहसरं बादनां हैमं तालवनै यथा ॥ १४० यं वपिष्टसतु संकरो नुनं शष्ठवान्मधः । यस्मादरनं पद्यं ते विशेत मम रहय ॥ १४१ तस्मात्ते दुष्छृतं कप कृतमन्यो हनिष्यति । छित्वा बाहु सहस ते प्रमथ्य तरसा बरी ॥ १४२ तपस्वी ब्राह्मणश्च तवां वधिष्यति स भागवः। तस्य रामश्च हन्ताऽऽसीन्पुनिश्चापेन धीमतः १४३ तस्य पुत्रशतं त्वासीत्पञ्च तत्र महारथाः । कृता्ञा बरिनः शूरा धर्मात्मानो मष्ाव्रताः॥ १४४ शूरसेनश्च श्रथ धृष्टो वै ृष्ण एव च । जयध्वजः स वै कत अ्वन्तिशच निश्चापतिः ॥ १४५ जयध्वजस्य पुरस्तु ताणजद्धो प्रहाबलः । तस्य पूतरशतान्येव ताल्जदया इति शताः ॥ १४६ तेषां पश्च कुलान्येव हैहयानां महात्मनाम्‌ । वीतिहोत्र संजातो मोजश्रावन्तयस्तथा ॥ १४७ तुण्डिकेराथ विर्यातास्तारजङ्पाश्च कीतिताः । दीतिहोत्रमुतश्चापि अनन्तो नाम्‌ बीयैवात्‌ ॥ बुजयस्लस्य पुत्रोऽपत्स चैवामिष्रकर्षणः । सद्भावेन महाराजः भजा धर्मेण पारयन्न ॥ १४९ कातैवी्या्नो नाम राजा बाहुसहस्रवान्‌ । येन सागरपर्यन्ता धनुषा निजिता मही ॥ १९० यस्तस्य कीतेयेाम भातरत्थाय मानवः । न तस्य वि्तनाश्षः स्थीभषटं च भते पुनः ॥ १५१ कावैवीयस्य यो जन्म कथयेदिह धीमतः । इष्टा यदान्या दाता स्वर्गलोके महीयते ॥ १५२ इति भरीमहापुराणे पग्र सृषटखण्डे यदुवंशकीतेनं नाम द्वादशोऽध्यायः ॥ १२ ॥ आदितः शोकानां समष्यडाः--२११६८ "~ --~--------------~---------------------~------~---- १क. ल. ग, घ. इ. च. ज. "दते स्वदुलायेति प्र । २क.ल.ग. ध. ङ. ब. ज. 'तिन्लोतोभि" | ३ म. “म्‌। करौतयुद्रतैवोगेन भकामातपरदृढेव तु । स, “्‌ । करोत्ुरतयोगेन आकामाद्दरेव तु । ध. श्‌ । करोत्यदरतयोगेन सका- मात्वृेव तु । ४ $. स. ठ. च. राः । तदुरक्षो"। ५ क.ख.ग.ष. ङ च. अ. तस्यापरे भ । ६ घ. श्रयोषय' । ७. द. ग. ध. ङ. च. ज. "व मावः पौव॑मेङृला। ८क.ख.म. च. ज. बलं । ९ क. क. ग. घ.ङ, व. ज. करि ष्यति । १० इ. भवन्ति । ११ म. रसापतिः । १२क ल. ग. घ, ङ. च. अ, विक्रान्त स्ता” । १३ ४. स्य द्वितं च । १४. “तः । यथा प्ट था। १६.अोदशोऽध्यायः ] ` पषरपुराण्‌ । . ८१९ अथ त्रयोदशोऽध्यायः । ~~ पुंसस्य उषाच+-- । ७.6. षोः शरष्य राजेनद्र वशमु्तमपृरुषम्‌ । यस्यान्ववाये संभूतो विष्णणिङुलोदर्ः ॥ ए | इभिनीवान्महोमनाः । तस्व पुग्रोऽभवत्स्वाती(च्छराही)कुशङ्क(रशरेकु)सत्मु- तोऽभबव्‌ ॥ । ` कुहो(सको)रभकतपतनो नान्ना चित्ररथोऽस्य तु । रक्विन्ुरिति रुवातथक्रवतीं बभूव इ ॥१ अत्रानुषै्ं ्ोकोऽय मीतस्तस्मनपुराऽमवत्‌ । शशविन्दोसतु पत्राणां शतानामभवष्छतम्‌ ॥ ४ षीमतां चारङूपाणां श्रिदरविणतेजसाम्‌ । तेषां सतमधानानां पृथुसाहा महाबलाः ॥ एषुभवोः पृयुयक्षाः पृयुतेजाः पृथवः । पृथुकीतिः पृयुभती राजानः शाञ्ञविन्दवः ॥ कसन्ति च पुराणाः पृयुभ्रवसयुत्तमम्‌। । ब शङुतापनैः ॥ ु्रधो्षनसस्तस्य सत्तमः । आसीच्छिनेयोः पुत्रो यः स रुक्मकवचो मतः ॥ निय रक्मकर्वेचः परानीकविनाशनः । धन्विनो विविपैबौणैश्वावाप्य पृथिवीमिमाम्‌ ॥ अ्वमेषे ददौ राजा ब्राह्मणेभ्यः सदक्षिणाम्‌ । यङ्गे च रुक्मकवचः कदाचित्परवीरषटा ॥ १० जहिरे पञ्च पुत्रास्तु महावीर्यपराक्रमाः । रुक्मेषुः पृथुरुषमथ ज्यामघः परिधो हरिः ॥ २१ परिषं च हरिं चैव पिदेहेऽस्थापयतिपिता । स्क्मषुरमवद्राजा पृयुरूकभस्तदाश्रयः ॥ १२ ताभ्यां भत्राजितो राजा ज्यामधोऽवसदाश्रमे । प्रशान्तः स्वाश्रमस्यस्तु ब्राह्मणेनावबोधितः १३ जगाम धनुरादाय देशमन्यं ध्वजी रथी । नम॑दातट एकाकी केवलं दर्तिकपितः ॥ ४ वन्तं गिरिं गत्वा भुक्तवन्य उपाविकत्‌ । ज्यामघस्याभवद्धाया शेग्या परिणता सती ॥१५ अपुपरोऽप्यभवद्राजा भायामन्यां न विन्दति । तस्याऽऽसीद्िनयो युद्धे तत्र कन्यामवाप स; १६ भआयीमुवाच संप्रासात्छुषेयं ते जुचिस्मिते । एवमुक्ताऽत्रवीदेनै कस्य केयं शपेत वै ॥ १७ राजोवाच-- . यस्ते जनिष्यते पुत्रस्तस्य भायी भविप्यति । तस्याः सा तपसोग्रेण कन्यायाः समसूयत ॥ १८ त्रं विदर्भ सुभगं नम्या परिणता सती । राजपुत्रौ सुबिद्ंसौ रुषायां कयकैरिकौ | १९ लोमपादं तृतीयं हु पुत्र परमधामिकम्‌ । पश्चादिदं ऽननयनच्छरात्रणविशारदान्‌ ॥ २० लोमपादात्मभो बथूरहतिस्तस्य तु चाऽऽत्मजः । कैशिकस्य चिदिः पत्रस्तसमाजैया पृपाः स्कृताः कयो विद््भपुरसु कुन्तिस्तस्याऽऽत्मजोऽभवत्‌ं । कुनतशष्स्ततो जङग धर्तष्टः भतापवान्‌ ॥र२ स्य पुतो ष्मात्मा निषि; परवीररी । दादा नतेः पत्रो नान्ना स ठु विदूरथः ॥ २२ ` * एतदग्रे च. पुस्तके “यदोः सहस्रजित नलो रिपूरिति शरुतः * इत्््रमधिकम्‌ । † एतदपर क्ष. पुस्तके ^ अनन्तस्य परा स्यात्स सुयक्षस्तनयोऽभवत्‌ । उशाना तु सुयज्ञस्य यत्नात्ना पृथिवी त्वियम्‌ ॥ आजहाराश्वमेधानां शतमुत्तमधार्मिकम्‌ #॥ इत्यधिकम्‌ । ० ^ @ ~ 5 क्तम । आतीन्मनुस्तत्तनयो वीरकम्बलनाहिषः । नि । ४ क. ख. ग. घ उ. च. च. वयो युद्धे युद्धविशारदः । ष ॥ ५क. ङ. श. "शान्तः स वयस्यः । “शान्तश्चाऽऽभ्र' । ९ ख. 'त्तिकीितः । घ. घ- ऋष्यवन्तं । ८ ह. स्तु शन्ति 1 ` ९. "त्‌ । कान्तेः १०७. स. म.ष.ड. च. ज. 'ात्ृष्टः । ११ क क्ल ग. ष. ड. च. ज. छ्य ॥ १२ क.ख्‌. ङ. च. निवृत्तिः; १३ क. ख. इ. च. "हा । निकृततिपुमरो दाशो ना \ ८ १६ महायुनिश्रीव्यासप्रणीतं-- [ ५ पृष्टिसण्डे- दाशा व्योक्नसतु वयोन्नाजीूत उच्यते । जीूतपतरो विकरस्तस्य भीमरथः सुतः ॥ २४ अथ भीमरथस्यापि एतरो नवरथः किल । तस्य चाऽऽसीदृदरथः शकुनिस्तस्य चाऽऽत्मजः २५ तस्मात्करम्भस्तस्माच्च देवरातो बभूव ह । देवक्षत्ोऽमयद्राजा दैवरातिर्महायशाः ॥ २९६ देषगमसमो जङ्ग देवक्षत्रस्य नन्दनः । मधुनम मह तिजा मधोः कुखवशस्तथा ॥ =, २७ आसीलकुरूषरालुत्रः परंषः पुरुषार्थः । जनतुजगेऽथ बदर्यां द्रवयां वुः ॥ ` २८ वेत्रकी तभवद्धा्था जन्तोस्तस्यां व्यजायत । साततः सससंपमः सात्वतां कितिवर्धनः॥२९ इमां विदि विज्ञाय ज्यामघस्य महात्मनः । प्रजावानेति सायुज्यं राः सोमस्य धीमतः ॥१० सात्तात्सखसंपन्नौत्कौशरया सुषु सृतान्‌ । भजिनं भजमानं तु दिव्यं देवां नृपम्‌ ॥ ३१ अन्धकं च भ्रहाभोजं हृणि च तदनन्तरम्‌ । तेषां सर्गाश्च चत्वारो विस्तारेणेव ताश्शणु ॥ ३२ भजमानस्य शज्ञय्यां भौ जनामा सुतोऽभवत्‌। खज्ञय्यस्य तायां तु भाजकास्तु ततोऽभवन्‌? तस्य भजस्य भारथ दवे सुषुवाते सुतान्बद्त्‌ । विनयं करुणं चैव वृष्णि परपुरंनयम्‌ ॥ ३४ ते भाजकाः स्पृता यस्माद नमानाद्रिनङ्िरे । देषावृधः पृथुनौम मधूनां मित्रवर्धनः ॥ ३५ अयुत्रस्त्वमवद्राजा चचार परमं तपः । पुत्रः सभैगुणोपेतो मम भ्रयादिति स्पृह्‌ ॥ ३६ संयोज्य कृष्णमेव पणीशाया नलं स्पृशन्‌ । सदोपस्पशैनात्तस्य चार भियमापगा ॥ ३७ कटयाणं चरतस्तस्य शोच निन्नगा ततः । चिन्तयाऽय परीतात्मा जगामाथ विनिश्वयम्‌ ॥३८ भूत्वा गच्छाम्यहं नरी यस्यमिवभिधः सुतः। जयेत तस्पादग्राहं भवाम्यस्य सुतभदा ॥ ३९ अथ रत्वा कुमारी सा विधरती परमं वपुः । ज्ञापयामास राजानं तामियेष दृपस्ततः ॥ ४० अथ सा नवमे मासि सुषवे सरितां वरा । पुत्रं स्गुणोपेतं बधं देवावृधात्परम्‌ ॥ ४१ अत्र वेरो पुराणज्ञा मँयन्तीवि परिश्रुतम्‌ । गुणान्देवैषिधस्याथ कीर्तयन्तो मरहात्मनः# ४२ वधुः श्रेष्ठो मनुष्याणां देवदेवादृधः समः । षष्टिः शतं च पुरषाः सहस्राणि च सप्ततिः ॥ ४३ एतेऽपृतत्वं संपाप्ता बभ्रो्देवादधादपि । यज्गदानतपोधीरो ब्रह्मण्यः स॒द्दव्रतः ॥ ४४ रूपवां महयतेजा भोजोऽतो मृतक्ावतीम्‌ । ररिकान्तस्य दुहिता सुषुवे चतुरः सुतान्‌ ॥ ४५ करं भजमानं च॑ समीफं बलबर्हिषम्‌ । कुङुरस्याऽऽ्मनो पयुष्णोस्तु तनयो धृतिः ॥ ४६ कपोतरोमा तस्याथ नेमित्तिस्तस्य चाऽऽत्मजः। तस्याऽऽसीत्सुसुतस्तस्माद्ि्ानपुत्रो नरिः किल ॥ ख्यायते तस्य नामान्यचन्दनोदकदुन्दुभिः । अस्याऽऽसीदभिजित्पुत्रस्ततो जातः पुनर्वसुः ॥४८ ४ एतदपे कन. पुस्तके “ यथैव णु मे दृतदपद्यामस्तथा ऽन्तिके” इत्यर्धमधिकम्‌ + १ अ. त्रो भीमस्तु भामाज्जी'। > क. ख. ड. च. 'सोदृशर' । ३ ब. “धोरुषटरथस्त" । * ्ञ..सीदुरुरथात्पु । ५ क. च. ^रोत्रः प्रतापवान्‌ । अंशु" । ९ ख. ड. "मः । अदे" । ७ ग, सुवर्चसः । ८ क. ख. ङ. -च. श्यौ अदत्त" । ९क.गधघ. इच. ज. त्राकोशला सु1 १० क्ल. देववृतं । ११. महाभागं । १२ म. सूज्ञायां । १३ कश. बाह्यनामा। १४ क. वाह्यकास्तु । १५ सष. वाह्यस्य । १६ क. च. "न्‌ । नेमि च ्राकेणं । १७ स. ते बाह्यकाः सृजञयस्यां भज । १८ श. "थ सदाऽऽस्ते जलसंसपरशः । स' । १९ म. "त्य सांनिध्यं निन्नगा हयमृत्‌ । क" । २० क. मू । नाधिण"। २१. नारी । २२ इ. "तं चकर देवाश कृपः । अनुव" । २३ क. स. ङ. च. ्रुवन्तीति । ज मन्तीति । २१ स. "वाष्टपस्या। २५ इञ. प्राणां । २६ ग. घ. शकरातस्य । २७ क. ख. ड. च. च श्यामकं बठवार्िक्रम्‌ । ज. च श्यामकं । २८ ज. ड. षष्टिस्तु । ग. घ. इृथसतु । भ. प्ृषश्चेसतु । २९ क. ख. ड. "थ वित्तिरिस्त । ग. “थ तैतिरस्त" । घ. "थ वैतति- रिस्त' । ३० फ. ख. ग. घ. ड. च. ज. 'सीद्रहुरूपस्तु बिदा" । १६ श्रयोदशोऽध्यायः ] पशमपुराणम्‌ । ८१७ अपुत्रो कभिभिलपूशृषिभिः पररितो युदा । अश्वमेधं तु पत्राथमाजहार नरोत्तमः ॥ ४९ हस्य मध्ये विचरतः समामध्यात्समुत्थितः। अन्धस्तु विद्रान्धर्मज्ञो यहदानात्ुनर्षसु; ॥ ५० तस्याऽऽसीत्पुत्रमिुनं वसोश्वारिनितः किट । आहुकशाऽऽहुकीः चैव स्याता मतिमतां वर ५१ इमांभोदाहरन्तयतर शोकं ातिरसात्मकान्‌ ॥ ९२ पोपासङ्गातुकर्षाणां सध्वजानां वरूथिनाम्‌ । रथानां मेषधीषाणां सहस्राणि दशैव तु ॥ ५३ सत्यवादी नातेजा नायज्नो नासहस्रदः । नाष्ुचिनाप्यविदंसो न भोजादधिकोऽभवत्‌ ॥ ५४ आहुकान्तमनुपाप्ा इत्येतेऽन्वय उच्यते ॥ ९५ आहुकश्वाप्यवन्तीषु खसारं चाऽऽहुकीं ददौ । आहूर्कस्यैव दुहिता पुत्रौ दरौ समसूयत ॥ ५६ देव चोग्रसेनै च देषगभेसमादुभो । देवकस्य रता वीरा जङिरे त्रिदशोपमाः ॥ ५७ देववादुषदेवश् धदेबो देवरक्षितः । तेषां स्वसारः सपैव वसुदेवाय ता ददौ ॥ ९८ देवकी श्रुतदेवा च यशोदा च श्रुतिश्रवा । श्रीदेवौ चोपदेवा च सुरापी चेति सप्तमी ॥ ५९ नवोग्रसेनस्य सुताः कंसस्तेषां तु पूनः । न्यग्रोधश्च सनामा च डः शडनडुः सुभ्व यः ॥६० अन्यस्तु राष्रपालश्च बद्धमुष्टिः सुमरष्टिकः । तेषां स्वसारः पश्चाऽऽसन्कंसा कंसवती तथा ॥ ६१ पुरभी राष्पाली च कडा चेति वराङ्गनाः । उग्रसेनः सहापत्यो व्याख्यातः कुद्धुरोद्धवः ॥ ६२ भजमानस्य पुत्रोऽभद्रथिमुख्यो विदूरथः । राजाधिदेवः शरश्च पिदूरथसतोऽभवत्‌ ॥ ६३ एजाधिदेवस्य सुतौ -जङ्गाते वीरसंमतो । क्षत्रवरतेऽतिनिरतौ शोणाश्वः श्वेतवाहनः ॥ ६४ शेणादबस्य सताः पञ्च शूरा रणविशारदाः । रमी च चमा च निपूरतथक्र निच्छविः ॥६५ शमीपुत्रः प्रतिक्षत्रः भरतिक्षन्नस्य चाऽऽत्मजः। प्रतिकषत्रसुतो भोजो हदिकस्तस्य चाऽऽत्मनः ६६ हदिकस्याभवन्युत्रा दश्च भीमपराक्रमाः । कृतवमौऽगरनस्तेषं शतधन्वा च सत्तमः ॥ ६७ ह्वार सभायुश्च मीषणश्च महावलः । अजातश विजातश्च कारक कैरेम्भकः ॥ ६८ वाहस्य सतो विद्राञ्जहे कम्बलबर्हिषः । अषमोजास्ततस्तस्य मोजा सुतावुभौ ॥ ६९ अनातपुषरस्य सतौ भजनायेते पमौजसौ । संमौजःःपुत्रा विकरौन्तास्रयः परमधामिकाः ॥ ७० दिर सुरांशश्च ष्ण इत्यनुनामतः । अन्धकानामिमं व॑ं ये कीर्तयन्ति नित्यशः ॥ ७१ भातनो विपुलं वंशं मजामाुवते ततः । गान्धारी -चैव माद्री च क्रोष्टो मीये बभूवतुः ॥ ७२ 7न्धारी जनयामांतै सुमित्रं मित्रनन्दनम्‌ । माद्री युधाजितं पुरं ततो वै देवमीदुषम्‌ ॥ ७३ भेनमित्र शिनि चैव पञ्चात्र कैतरक्षणाः । अनुमितरमुतो निघ्नो निघ्रस्यापि सुताबुभौ ॥ ७४ मसेन महावीयैः शक्तिसेनश्च तावुभौ । स्यमन्तकं सेनस्य मणिरत्नमनुत्तमम्‌ ॥ ७५ [थिम्यां मणिरत्नानां राजेति समुदाहृतम्‌ । हृदि कृत्वा स बहुशो मणि तमभ्ययाचत ॥ ७६ बन्द न तं ठेमे शक्तोऽपि न जहार सः।कदाचिन्पृगयां यातः भसेनस्तेन भरितः ॥ ७७ १क.स.ग.घ्‌. ङ. च. ज. अधर्मवि'।२क. ख. ड. च. तनुत्राणां । ग. घ. ज. तनुजानां । ३ ख. ड. "घोरा- 7 । ४ हव. नास्तवित्तोऽपवि' । ५ म. ेषोऽन्व"। ६ क. ख. ड. च.“क्येन्दुदु। ५ ग. ध. ज.सुताः पञ्च । ८ स.संदेषो । \ ष. “वा सत्रेवी च । १० क. ख. इ. च. स्वरूपा । ग. घ. सुरूपा । ज. सरूपा । ११ स. कङ्कः संकरमूमयः । १२ "शष. हामात्यो । १३ क. क्ष. ग. ध. ङ. ध. ज. राजशमां । १४ क ग. घ. ज. भूतैः शशरुजि"। १५ सल. ग ष. इ. ज. पिषमः। १६ ग. ध. ज. तमौजश्च । १७ क्ष. तमौजतौ। १८ स. तमीजपुत्रा। १९ कल. ग. घ. ड. ॥१. अ. दिङ्वाताञ्ञ" । २० क. ल. इ. च. ज. सुदेश सुवा" । घ. सुदेश सुवंश । २१ क. ड, च. च. `स खनि म्वस्सक्म्‌ । म. ध. “स स्ममित्रं मिघ्रवत्सलम्‌। २२ क्ष. अनुमित्रं । २३ क. स. ग. घ. ड. च. ज. कुरुलक्षणाः । १४ क, स.ग.घ. ङ. च. ज. तः । षिते श. । ८१८ महामुनिश्रीव्यासमणीत-- [ 4 मृष्टिलण्डे- पदशब्द स शुश्राव बिलात्सत्वेन कारितम्‌ । ततः मविहय स बिलं प्रसेन ऋक्षमासदत्‌ ॥ ७८ भर्षः भसेनं च तथां ऋर्षश्रापि प्रसेनजित्‌ । हत्वा ऋक्ष भसेने तु ततस्तं मणिमाददद्‌ ॥ )9९ गुहान्तस्थं विनिैत्य भसेनमृक्ष आविशत्‌ । पसेनं तु हतं कात्वा गोषिन्दः परिशङ्कितः ॥. ८० गोविन्देन हतो वक्तं भसेनो मणिकरारणात्‌ । भसेनस्तु गतोऽरण्यं मणिरत्नेन भ्रषितः॥ ८१ त॑ टरा निहतस्तेन न त्यजन्तं स्यमन्तकम्‌ । हन्मि चैनं मूतं दुरात्मानं टि केशवः ॥ ८२ अथ दीर्घेण कालेन मृगयां निर्गतः पुनः । यदृच्छया च गोविन्दो बिलाभ्यारमथागमत्‌ ॥ ८१ ततः शब्दं यथापूर्वं स चक्रे ऋक्षरादवली । शध श्रत्वा तु गोविन्दः खड्गपाणिः भविरय च॥८४ अपर्यज्नाम्बवन्तं च ऋक्षराजं महाबलम्‌ । ततस्तूर्णं हृषीकेशस्तमृक्षमतिरंहसा ॥ ` «८५ जाम्बवन्तं स जग्राह करोधसैरक्तलोचनः । दृष्टा चैनं तथा विष्णुं कममभिरवेष्णवीं तनुर्‌ ॥ ८६ तुष्टाव ऋष्षराजोऽपि विष्णसूक्तेन सत्वरम्‌ । ततस्तु भगवांस्तुष्टो षरेण समरोचयत्र्‌ ॥ ८७ इच्छे चक्रभहारेण त्वत्तोऽहं मरणे विभो । कन्या चेयं मम सुता भतीरं त्वामवाए्यात्‌ ॥ ८८ योऽयं मणिः प्रसेनान्ञ हत्वा वे पाप्तवानहम्‌। स त्वया शृतां नाय माणिरेष वतेते ॥ ८९ ततस्तु जाम्बवन्तं तै हत्वा चक्रेण केशवः। कृतकार्यो महाबाहुः कन्यां चाऽऽ्दाय वै हरि;॥९० ततः सत्राजिते चैनं मणिरत्नं स तरे ददौ । यो रन्ध ऋक्षराजाज्च सैयादवसंसदि ॥ ९१ तेन मिथ्यापवादेन सतप्नोऽयं जनादंनः । ततस्ते यादवाः सवे वासुदेवमथावरवन्‌ ॥ ९२ अस्माकं मनसि ह्यासीस्पसेनस्तु त्रया हतः। एकैकस्यां च सौ(सु)न्द्ां दश सत्राजितः सुतो; ॥९२ सुपरोत्पन्नाः सुतास्तस्य शतमेकं च विश्रुताः । ख्यापितास्तु महावीयां भङ्गकारस्तु पुनः ॥ ९४ अथ व्रतवती तैस्य भङ्गकारस्य पूर्वजा । सुषवे सा कुमारांश्च महावपराक्रमान्‌ ॥ ९५ असङ्गो युयुधानश्र शिनि(ने)स्तस्याऽऽत्मजस्तदा । तस्माघग॑धरः पुत्राः शतं तस्य परकीतिताः॥ अनमितराहयो यो बै विख्यातो दिवेशजः । अनमित्राच्छिनिरजजञे कनिष्ठादरष्णिनन्दनः ॥ ९७ भंनमित्राच्च संज्ञ वृष्णिवीरो युधाजितः । अन्यौ तु तनयो वीरो ऋषभः त्र एव च ॥ ९८ ऋषभः कारिराजस्य सुतां भायौमविन्दत । जयन्तश्च जयन्ती च श्रुतां भायौमविन्दत ॥ ९९ जयन्तस्य जयन्त्यास्तु पत्रः समभवच्छुभः । सदा यज्वाऽतिधीरशच श्रेतवानतिथिपियः ॥ १०० ` अक्रः सुषवे तसमाुदीक्षो भ्रिदक्षिणः । रत्नकन्या च रेग्या च अङकरस्ताम॒वाप्वान्‌ १०१ पतरानुत्पादयामास एकादश महावखान । उपलम्भं सदालम्भगु्तलं चाऽऽय्रशवम्‌ ॥ १०२ संधीरं च सैदापक्ष शश्र वारिमिजयम्‌ । धमवृ च धर्मं च सृष्टमोटि तथैव च ॥ १०३ सर्वे च प्रतिहतीरो रत्नानां जहिरे तु ते । अङ्कराच्छररसेनायां सृती द्रौ कुलनन्दनौ ॥ १०४ , देववानुपदेवश्च जह्नाते देवसंमतो । अन्िन्थौं त्रिचतुष्ुत्राः पृथुिपृथुरेव च ॥ १०५ १क.ख,ग.घ.ड. च. ज. व विनाश्तवै घ कारणम्‌ । २ क. ख. "थारसिंहधाः।३क.ख.ग. ड. च. ज. श्रुला । ४ क. ग. घ. च. ज. नूनं । ५ क्ष. यथमेषं । ६ ख. "पागिरद्द्य । ७ क. ख ड, च. "ताः । ति्ञस्ताप्‌ स । ड. ध्‌. ज. "ताः । सत्वोत्'। < म. सद्या । ५ क. ख. इ. च. स्वप्रा। ग. ध. ज. कन्या ।१०्ग. म, अभङ्गो । ११. अनुमि" । १२क.ख. ड. च वमधित्र ए । १३ क. ख. ड. च. शुभां । १. ्ुदक्षो । १५क.ख.घ.ङू. च ज. शेशर्‌ । ग. शशिए्‌ । १६ क. ख. इ, च. सदारं । १७ ग. अ. सदा्क्षं। १८ क.ग.घ.ष.ज, धर्मि । ८१ न्ह वव दल क तमं च्विपिति" पा, । १६ त्रयोदशोऽध्यायः ] पद्मपुराणम्‌ । । ८१९ अभैत्थामा सबा सुपाश्वकगवेषणौ । रिष्नेमिः सुषची च सुधमा शृदुरव च ॥ १०६ अध्मि्हुमरामिथं स्थविष्ठोऽनुवितस्तथा । इमां मिथ्याभिशस्ति यो वेद कृष्णस्य बुद्धिमान्‌१०७ न स मिध्याभिशपिन अभिगम्यश्च केनचित्‌ । पेकष्वाकी सुपुत्र पतर शूरमद्धतमीदुषम्‌ ॥ १०८ मीहुषाजिरे शूराद्धोजायां पुरुषा दश । वसुदेवो महाबाहुः पूषमानकदुन्दुभिः ॥ १०९ देवभागस्तथा जङ्ने ततो देवश्रवाः पुनः । अनाधृष्टिः कुनिश्रैव नन्दितैव सङ्यशः ॥ ११० इ्यामः सैमी; शंसूस्युः पञ्च चास्य वराङ्गनाः । शतकीतिः पृथा चैव शरतदेषी श्वतिश्रवाः१११ राजाधिदेवी च तथा पञ्चैता वीरमातरः । वृद्धस्य शुतदेवी च कारूष सुषुवे वरपम्‌ ॥ ११२ कैकेयाच्छरतकातिस्त जे सैन्धवको नृपः । शरुतश्रवति चेश्रस्य सुनीथः समपद्यत ॥ ११३ राजाधिदेव्याः सं्तो(ता) पेषैभायौऽभिमदिता । शरः सस्येन बद्धोऽसौ कुन्तिमोने पृथां ददौ एवं कुन्ती समाख्याता बसुदेवखेता पृथा । कृन्तिमोनोऽददातता तु पाण्डोभौरयामनिन्दिताम्‌ ॥ याण्ठोररथेऽसूत देवी देबपतरान्महारथान्‌ । धमोधुधिष्टिरो जे बाताजातो वृकोदरः ॥ ११६ इनद्राद्धनंजयश्चैव शाक्रतुस्यपराक्रमः । योऽसौ भरिपुरुषाजातसिभिशमहारथः ॥ ११७ देवकायकरशरैव स्ैदानवमूदनः। अवध्यश्चापि शक्रस्य दानवा येन पातिताः ॥ ११८ स्थापितो य; स शक्रेण लब्धवचासिविष्े । कुश्स्थर समानीतौ प्रतिमौ देषपूजितौ ॥ ११९ पोरिजातोद्धवौ देवो विश्वकर्मां चकार यौ । मर्यलोकमथाऽऽनीय नरनारायणावुभौ ॥ १२० अ्ैनो वाञुदेवश् द्वौ देषौ तत चक्रः । ठृतीयमरुनं चके केशवारधं तु केरवम्‌॥ १२१ स्थापयित्वा पुनेजातौ भवो भारावतारणात्‌ । माद्रबलयां तु जनिताव्रश्विनाविति नः श्रुतम्‌ १२२ नलः सहदेवश्च रूपसस्वगुणान्वितो । रोदिणी पौरवी नाम भाया चाऽऽनकदुन्दुभेः ॥ १२३ रेभे ज्येष्टं सुतं राप सारणं च रणभियम्‌ । धरं दमनं चैव पिण्डारकमहाहनुम्‌ ॥ १२४ अथ माया त्वमावास्या देवकी या वरिष्यति । तस्यां जङ्ग महााहुः प्म तु स प्रजापतिः ॥ अनुजातोऽभव्छृष्णः सुभद्रा भद्रभाषिणी । विजयो रोचमानस्तु वध॑मानश्च देवलम्‌ ॥ १२६ एते सर्वे महात्मान उपदेग्यां मजङ्गिर । अगावहं महारनं वृकदेव्यामजायत ॥ १२७ वृकदेव्यां स्वयं जङ्ग मन्दको नाम न।मतः। समं देवी पुत्रं रमन्तं सुपु टेप ॥ १२८ गवेषणं महाभागं सङ्कामेष्वपराजितम्‌ । प्रंदादेव्यां हारे तु कने विचरता पुरा) ॥ १२९ वैश्यायां समधाच्छोरिः पुत्रे कौरिकग्रनम्‌ । धत॑धराऽथ राही तु सौरगन्धपरिग्रहः ॥ १३० पत च कपिं चैव वसुदेवात्मजो बली । ज्ीनामभिपङ्गोऽभूत्मथमः स धुर्धरः ॥ १३१ सोमदरश्ाभवश्रैव महासच्यौ वभरपतुः । देवमागसुतश्वापि मस्तावः स उषः स्मृतः ॥ १३२ पण्डितं पथमे बाहुदेवभरवसदंतमम्‌ । जज्ञ इ्वाङुङुलतौ अनाधरेथशखिनी ॥ १३३ निहृत्दषुः शशुघ्रः शदधात्तस्मादजायत । गण्डुषायामपल्यानि तुष्टः ष्णः शतं ददौ ॥ १३४ , १क.ख. ढ़. च. श्रीद) ऽश्वा” । २ग. घ. ज. `थ श्रविः शुचिरस्त'। ख. ङ. श्व श्रविष्टा्वरणे छियौ । इ, रक.स.ग. घ.ङ, च. ज. 'मीकः सप्ताख्यः प । ४ क. ख ड. च. संतदैनो । ५ क. ख. ह. च. प्मामयविसा्ञता । श. घ. ज. धमेमायौ विसर्जिता । ६ स. अत्र।७क.स.घ. ड. च. ज. पारियात्रोद्धवौ । «क. ख.ग.ष.डः.च. ज. तुः । द्विती ९ हष. “नयतौ । १० ग. विनयो । ११ग. ज.तमानमुषदे" । १२ घ. "नं बुहदेग्या । १३ क.ख. घ. च. १५।१४ अ. सप्तमी । १५ क. ख. ङ. च. श्रुतदेभ्या । ध. ज. श्राद्धदेव्यां । १६ घ. ज. "मचख्रज" । १७६. ड, ज. नानां च विषादोऽमू" । १८ क.स.घ. ड, च. ज. यदिरे । न. पद्व 1१९ क. 'मुद्धवम्‌ । २०क.घ्.घ.डइ.व.ज,. तो मनस्विन्या यरा । फ । महापुनिभ्रीष्यासप्रणीरत-- [५ पृषठसष्डे+ चन्द्रं तु महाभागं बी्वन्तं महाबलम्‌ । रतिपालव शकषिश्च नन्दनस्य सृताधुमी ॥ ११९ समीकपुत्राश्चत्वारो विक्रान्ताः युमहावराः । विरज धतुप्ैव व्योमस्तस्य सखज्ञयः ॥ ९३६ अनपत्योऽभवद्योमैः समीकस्तु बनं ययौ । यो जायमानो भोजत्वं राजधित्वमवाषवान ॥ १२७ कृष्णस्य जन्माभ्युदयं यः कीतयति नितयक्षः । शृणोति बा नरो निल्यं सपापः रुच्यते ११८ अय देवो महादेवः पूर्व कृष्णः भजापतिः । विहारार्थं स देवेशो मादुपेष्वप्यजायत ।॥ ११९ देवक्यां बसुदेवेन तपसा पुष्करेषषणः । चतुबाहसतु संजातो दिष्यस्ो भनभियः॥ = १४० श्रीवत्सलक्षणं देवं दृष्टा दैः सलक्षणम्‌ । उवाच वसुदेवस्तं सूपं संहर वैप्रभो॥ १४१ भीतोऽहं कंसदेवस्य ततस्त्वेद्वीमि ते । मम एता हतास्तेन ष्ठाः षडभीमेदशनाः । १४२ बुदेषवचः श्रत्वा रूपं +संहरदच्युतः । अलुङ्गाप्य त तं शौरिनेन्दगोपरहं +नयत्‌ ॥ १४१ दष्वां तं नन्दगोपाय रक्ष्यतामिति चात्रवीत्‌ । अतस्तु सवैकस्याणं यादवानां भविष्यति॥ १४४ अयं तु गभो देवक्या यावत्कंसं हनिष्यति । तावलूथिव्वां भविताऽकषेमो भारवहः परम्‌॥ १४५ ये हु दुष्टाश्च राजानस्तास्तु सवीन्हनिष्यति । कौरवाणां रणे धरते सर्पतत्रसमागमे ॥ १४६ सारध्यम्नस्यैष खयं देवः करिष्यति । निःत्रियां परां त्वा मोक्ष्यते शेषतां गताम्‌ ॥ सर्वे यदुकुट चैव देवरोकं नयिष्यति ॥ १४६७ , भष्मि उवाच-- क एष यसदेवस्तु देवकी का यशसिनी । नन्दगोपश्च कशैष यशोदा का महाव्रता ॥ १४८ या विष्णं पोषितवती यां च मातेर्यभापत । या गर्भं जनयामास या चैनं समवर्षयत्‌ ॥ १४९ पुलस्त्य उवाच- पुरुषः करयपश्ासाभादितिस्तु परिया स्पृता । ब्रह्मणः कडयपर्त्वंशः एषिव्यास्त्वदितिस्तथा ॥ नन्दो द्रोणः समाख्यातो यशोदाऽथ धराऽभपरत्‌ । अथ कामान्पहाबाहुर्देबक्याः समपूरयत्‌ ॥ यत्तया काहितं पूर्ममनातस्य महातनः । अचिरं स महादेवः परषिष्टो मानुषीं तनुम्‌ ॥ १५२ मोहयन्सर्वभूतानि योगा्योगी समाययौ । ने यज्ञे तथा धे विष्णवंष्णिकुले प्रयः ॥ १५३ क्तु धमैव्यवस्थानमसुराणां पणाशनम्‌ । रुिमिणी सत्यभामा च सत्या नाप्रनिती तथा॥१९४ सुमित्रा च तथा रीग्या गान्धारी लक्ष्मणा तथा। सुभीमा च तथा माद्री कौशल्या विरजां चया एष॒मादीनि देवीनां सदघ्लागि च पोडश्च । रुक्मिणी जनयामास परौत्रणविशारदान्‌ ॥ १५६ चारुदेष्णं रणे शुर प्रप्नं च महाबलम्‌ । सुचारं चारुभद्रं च सदश्वं हस्वमेब च ॥ १५७ सप्तमं चारुं च चारुमद्रं च चारकम्‌ । चारुहापं कनिष्ठं च कन्थां चारुमतीं तथा .॥ १५८ 1 * अदमाव्‌ अधः । + अत्राप्यडभाव आर्षः । ता १द्‌.ख.ग.ध्‌. ह. च ज. रन्तिश्च नन्दिनि” ।२क.ख. ढ. च. "मः घ्रज्नयस्य धनञ्जयः ।यो ।ग.घ. ज. “मः समीकपुधनजयौ । ३ क.ख.ग.घ ड.च. ज. देवोऽ्सौ। ४क.ल.ग.घ ड. च. ज. जनाश्रयः ५५ क. ल. ग. ध्‌. ह. च. ज. "विक्रमाः । व" । ६ स्न. 'वौन्दमिष्यः । ५७ क.सल.ग.ध्‌. दइ. च. ज. ^लं देवद" । < क. स. ग. घ. ड. च. ज. विजया तवा । ए ९ध. दाराणां । १०क.ख.ग.घ. इ. च. ज. श्राब्शृणु षि"! ११९. ख. ग.१. डच. ज. "पदीं र'।१२क.सै.ग.घ्‌.उ. च्‌. ज्‌. माया भानुर्भीरथः क्षणः । रो" । ११ क.ख्‌. ड. च. ताभ्रवयो । १४ य. घ्‌. ज्तधरः । ११ श्रयोदशो$ध्यायः] पए्पुराणम्‌ ! ८२१ हतस्ते जरे तेशां स्वस्वारं च(चैव) यवीयसी । जाम्बवत्यां सुतो जङगे साम्ब शलयेव श्लोभनः ` सौरशाज्स्य कती च मतिमा मन्दिरस्य च । परलस्थानं निगेशश्च तस्तेन महात्मना ।॥ १६१ बेन देषदेशेन शृष्ठरोगो विनाशितः । सुमित्रं चारुमिग्रं च मित्राबिन्दं वराशनम्‌ ॥ १६२ मिग्रबाहुं सनीथं च नाग्रजित्याः सृता अमी । एवमादीनि पुत्राणां सहश्चाणि निबोधत।॥ १६४ #अश्गीतिश्च सहला्णां बासुदेवसुतास्तथा+। प्रश्नस्य च दायादो वैदर्भ्या बुद्धिसत्तमः १६४ अनिरुद्धो रणे योद्धा जङ्गेऽस्य मृगकेतनी । काम्या सुपा्बतनया साम्ब लेभे तरस्विनम १६९५ समत भृतयो देवाः पराः पञ्च भकीतिताः । तिकलः कोय्यः प्रवीराणां यादवानां महात्मनाम्‌ ॥ षष्टिः शतसहस्राणि वीर्यवन्तो महाबलाः । ते देवाः सथ एवेह उतपननासते महोजसः ॥ १६७ देवासुरे हता ये च अघुरा वे महाबलाः । इहोत्पन्ना मुष्येषु बाधन्ते सर्ममानवान्‌ ॥ १६८ तेषायुत्सादनार्थाय उत्प यादवे कुठे । कुलानां शतमेकं च यादवानां महात्मनाम्‌॥ १६९ ।सर्मेतत्कुछे जातं वर्धन वैष्णवे कुले । षिष्णुस्तेषा प्रणेता च पथते च व्यवस्थितः ॥ निदेशषस्थायिनस्तस्य ऋध्यन्ते सर्वयादवाः ॥ १७० भीष्म उवाच -- पषैयः कुषेरथ यक्षो मणिधरस्तया । साल्यकिनारदभ्रैव सिद्धा धन्वन्तरिस्तथा ॥ १७१ भादिदेवस्तथा विष्ण़रेभिस्तु सह दैवतैः । किमर्थ सह संभूताः सुरसंभूतयः तितौ ॥ १ ७२ भविष्याः कति चैवान्ये भवुर्माा महात्मनः । व्रहयषरेषु सरेषु क्िम्मिह जायते ॥ १७३ पद्थमिह संभूतो बिष्णु्षण्यन्धके कुरे । पुनः पुनर्मनुष्येषु तन्मे त्वं दहि पृच्छतः ॥ १७४ पुस्त्व उवाच-- णु भप परवक्ष्यामि रहस्यातिरहस्यकम्‌ । येथा दिव्यतनुधिष्णुमानुषेषिह जायते ॥ १७५ [गान्ते तु पुरा वृत्ते कारे प्रशिथिरे पथुः । देवासुरमनुष्येषु जायते हरिरीरवरः ॥ १७६ हरण्यकशि दैत्जैकोक्यस्य मशासिता । बलिनाऽपिष्ठते चैव पुनो ्ये कमात्‌ ॥ १७७ स्यमासीत्परमकं देवानामसुरैः समम्‌ । युगाख्या दश्च संपूर्णा आसीदय्याकुकं जगत्‌ ॥ १७८ नदेशस्थायिनशापि तयेोददैषाुराः स्वयम्‌ । बद्ध बौ मिमदोऽयं संभवृ तः सुदारुणः ॥ १७९ (वानामसुराणां च घोरः क्षयकरो महान्‌ । कप धर्मव्यवस्थानं जायते मानुषेष्विह ॥ गोः श्ापनिमितं तु देवासुरकृते तदा ॥ १८० भीष्म उवाच-- पै देवासुरे हरि्हमबा्वान्‌ । देवासुरं यथावृ तं तन्मे कथय सुव्रत ॥ १८१ परस्त्य उवाच- षां भेयनिमितत वै सङ्कामाः स्युः सुदारुणाः । अवतारा दश दरौ ध शुद्धा मन्वन्तरे स्मृताः ॥ मतस्तु समासे न श्रृणु तेषां विवक्षितम्‌ । प्रथमो नारसिदस्तु दवितीयशापि वामनः ॥ १८३ --~-------~----~--------~-- =-= * एतदरधस्याने ष. पस्तके शतसहस्राणां संजातं तस्य धीमतः ° इति ददयते । + एतद्र इञ. पुस्तके “ भूरी- एनो प्रिथ ९ प्रि गवेषणमुतावुमौ” इय मषिकं ददयते । † अस्यार्थस्य कापि संबन्धो नास्ति । दं च ह. पुस्तक एव । र १. “व्‌ । भत्र स्वप्रएतपर देवाश परिकी' । २ ख. ग. घ. ड, च. ज. भमद्धरणाथौ" । ३ क. ख.ग. ध. ङ. । अशिवो । *४क.ख.ग.घ. &. च. ज. सवपरेेषु । ५ घ. यश्य । ६ क्ष. 'ते व्यवहारं परापतवास्तु सः । ७. गनिमि" । ८ म्‌, च दण्डामरकान्त" । । ८२२ | महासुनिभरीव्यासपरणीतं-- [ भपृषठिलण्डे- दृतीयस्तु वराश्थ चतर्थोऽगृत॑न्थनः । संग्रामः पञ्चमश्चैव सुधोरस्तारकामयः ॥ १८४ ष्ठो हाजीवकाख्यश्च सपतमसैपुरस्तथा । अषटमश्ान्धकवधो नवमो वृत्रधातकः ॥ १८५ यतस्तु दशमशरैषै ततो हालाहलः सृतः । थितो द्राद्शस्तेषां घोरः कोखाहलस्तथा ॥ १८६ रिरण्यकाशिपुैतयो नरसिंहेन सूदितः । वामनेन बरिवदधखैलोक्याक्रमणे एरा ॥ . १८७ हिरण्याक्षो हतो ददे भतिबादे तु दैवतैः । दै्या तु वराहेण समुद्रस्थो द्विषा कृतः ॥ १८८ महादो निरितो युद्ध इदरेणामृतमन्थने । वितेचनस्तु भहादिनिलयमिनद्ररधो्तः॥ १८९ इन्द्रेणेव व्यतिक्रम्य निहतस्तारकामये । अशक्यत देबेषु गोचरे त्रिपुरे वसन्‌ ॥ १९० निहता दानवाः स्र परलोक्ये त्यम्बकरेण तु । असुराश्च पिशाचाश दानवाश्वान्धके वधे॥ १९१ इता देवमनुष्यैसते पिदमिभरैव सभराः । संपृक्ते दानवेष्े्ो घोरे कीलाहले हतः ॥ १९२ तदा विष्णुसहायेन महे्रेण निपातितः । हते ध्वजे मदेन्रेण मायाछजस्तु योगवित्‌ ॥ १९३ ध्वजेन क्षणमाविश्य विप्रचित्तिः सहानुगः । दैत्याश् दानवाश्रैव संजाताः इत्लक्षस्तु ते १९४ जयकोलाहले सवदषैः परितो दषः । यद्षस्यावधये जित्वा शण्डामकास्तु(1) देवतैः ॥ १९९ एते देवासुरा इत्ताः सङ्कामा द्वादकतैव तु । देवासुरक्षयकराः प्रजानां च हिताय वै॥ १९६ हिरण्यको राज्यं वर्षाणामदुदद्रयम्‌ । दविसप्ततिस्तथाऽन्यानि नियुतान्यधिकानि च ॥ १९७ अक्षीतिश्च सहस्राणि रोकयैखयताऽमषत्‌ । पर्यायेण तु राजाऽभरदध लिप पुनः ॥ १९८ पष्टिैव सहश्चाणि नियुतानि च विंशतिः । वले राज्याभरिकःरस्तु यावत्कालं बभ्र ह ॥ १९९ ताषत्कारं तु पहादो निरतो सुरैः सह । इन्द्रथमेते शिया अपुराणां महौजसाम्‌ ॥ . २०० ्ोक्यमिदमव्यम्ं महन्रेणादुपास्यते । [*अपन्नमिदं स यावदर्षायुतं पुनः ॥ २०१ पहादस्य कृते हसिखेलोक्ये कार्यपैयात्‌ । पयविणैव संमते तरलोक्थे पाकशासने | ॥ २०२ ततोऽघुरान्परित्यज्य यज्ञो देवानगच्छत । ये देवानथ गते दितिजाः कान्यमषवन्‌ ॥ २०१ देया उचुः- हूतं मयता राज्यं त्यक्त्वा यत्नः स॒रानतः । स्थातु न शक्नुमो हत भरविश्षामो रसातलम्‌ ॥ एवमुक्तो ऽत्रवीदेतान्विषण्णान्तान्त्वयनिरा । मा भैष्ट धारपिष्यामि तेजसा स्वेन बोऽसुर्ः २०५ इष्टिथौ पधयशरैव धरायां यच वर्ते । मथि तिष्टति तत्स पादमात्र सुरेषु वे ॥ २०६ तत्स्य वः प्रदास्यामि युष्मदर्थे धृता मया । ततो देवास्तु तानद् प्रतान्काग्येन धीमता २०७ आंमत्रयन्त देवा वै सन्नाः सरवे जिघृक्षया । काव्यो हेष इदं स्वं व्यावर्तयति नो बलात्‌॥२०८ साधु गच्छामहे तूर्णं यावन्न यबयेत वरै । भसद्य र्वा शिष्टस्तु पातारं भरापयामहे ॥ २०९ ततो देवास्तु संरब्धा दानानुपत्य ह । ततस्ते वध्यमार्नीस्तु काव्यमेवाभिदुढषु; ॥ २१० ततः काव्यस्तु तान्शषटर तरण देैरमिदरुतान्‌ । रक्षाकार्येण संहृ देवेभ्यस्तान्सुरादितान ॥ २११ * धनुधिहान्तगतः पाणे स. पुस्तकस्थः । १ग. घ. 'मण्डनः।२क.ख. गं. घ. उड. ज. ध्वजथ।३ग.ज. वग्रत्र्यश्च ततःपरम्‌ ।प्र॑। ४ म. हालाहले । ५क. ख. ट. च. ध्वजलक्ष" ९ स. एवे व्ंस्तदा दीनान्विषण्णास्तांस्तप्विराट्‌ । मा भै आनयिष्यामि तेजसा समेन वोऽसुराः । गृष्टनिरोधतश्वैव रसावमुचयत्परमर्‌ । छृत््नानि' मर्धैस्तिष्ठन्ति यावत्तेषां समूहकम्‌ । त" ,। ७ भ. "राः । मखाश्च" । < म, वृता । ९ घ, ज. समन्वयति । १० इ. व्यावयेत । ११ क. ख. ड. च. ज. जित्वा । १२ ग, "जवाब प्रषृष्य ह । १३क. ज्ञ. ड. च. "नासतः का। । . १९ त्रयोदशोऽध्यायः ] प्पुराणम्‌। ` ८२३ काव्यं दृष्टा स्थितै देवा निषिदडस्तु ते जहुः । ततः काव्यो विचिन्त्याथ ब्रह्मणो वचनं हितम्‌+ तानुवाच ततः काव्यः पूरवृत्तमनुस्मरस्‌ । जलोक्यं षो हृतं सर्वं वामनेन त्रिभिः क्रमैः ॥ २१३ धलिद्धो हतो जम्भो निहतश बिरोचनः । महासुरा द्वादशसु संगरमिषु सुरैरैताः ॥ २१४ तैरेरूपायैभेयिषठनिहतास्तु पथानतः । केचिच्छिष्टस्तु गयं दि युद्धं नास्तीति मे मतम्‌ ॥ २१५ तां नीतिं बो विधास्यामि उपास्य काटपय॑यम्‌ । यास्याम्यहं महादेवं म्रा विजयाहम्‌ ॥ अप्रतीपांस्ततो मत्रान्देवातमाप्य महेश्वरात्‌ । संयोरस्यध्ये पुनदवैस्ततः पाप्स्यथ बै जयम्‌ ॥२१७ ततस्ते कृतसंवादा देवारूय्सदाऽसुराः । न्यस्तशच्ा वयं सर्वे निःसेनाहा रथं विना.॥ २१८ वयं तपश्चरिष्यामः संवृता वल्करैस्तथा । परहादस्य वचः भुत्वा सत्याभिन्याहूत ततः ॥ २१९ ततो न्यवरतयन्स्े विज्वरा मुदिताश्च ये। न्यस्तरासचेषु दैत्येषु विनिवृक्तास्तदा सुराः ॥ २२० ततस्तानव्रवीत्काव्यः कंचित्कालमुपासिताः । निरुत्सिक्तास्तपोयुक्ताः कालकार्याथसाधकाः ॥ पितुराश्रमसंस्था वै मां भतीक्षथ दानवाः । तानुदिर्यासरान्काग्यो महादेवमपदयत ॥ २२२ हुक उकच-- मव्रानिच्छाम्यहं देव ये न सन्ति बृहस्पतौ । पराभवाय देवानामसुराणां जयाय च ॥ २२३ एवगुक्तोऽत्रवीदेवो तते त्वं चर भार्गव । पृणैव्षसहस्रं तु कणधूममधःशिराः ॥ २२४ यदि पश्यसि भद्रं ते ततो मत्रानवाप्स्यसि । तथेति समनुज्ञाप्य शक्रस्तु भृगुनन्दनः ॥ २२५ पादौ संस्पृहय देवस्य बाढमियत्रवीदचः । वतं चराम्यहं देव त्वयाऽऽदिषटीऽथ तरै भमो॥ २२६ आदिष्टो देवदेवेन कृतवान्भार्मवो मुनिः । तदा तस्मिन्गते शक्रे असुराणां हिताय तरै ॥ २२७ मन्रारथे तनुते काव्यो ब्रह्मच महेश्वरात्‌ । तद्बुद्ध्वा नीपिपूर्व तु राजन्यास्तु तदा सुखम्‌ ॥ अरसिमश्षदरे तदाऽमषौदेवास्तानभिदृडुबुः । दंशिताः सायुधाः स बरृहस्पतिषुरःसराः ॥ २२९ हृष्टाऽस॒रगणा देवान्धग्रहीतायुधान्पुनः । उत्पेतुः सहसा सर्वे सहत्रासा वचोऽब्रुवन्‌ ॥ २३० दैलया उचः-- न्यस्तश्षस्ना वयं देवा आचार्य व्रतमास्थिते । दा भवन्तस्त्वभयं संप्राप्ता मी जिघांसया ॥ अनमर्षा बयं सर्वे त्यक्तशख्राश्च संस्थिताः । चीरकृष्णाजिनधरा निष्किया निष्परिग्रहाः ॥२३२ रणे विजेतं देवांश्च न शक्ष्यामः कथंचन । अयुद्धेन प्रपत्स्यामः शरणं काव्यमातरम्‌ ॥ २३३ हापयामः इृच्छमिदं यावन्नाभ्येति नो गुरः । निषत्ते च तथा शुक्रे योत्स्यामो दंशितायुधाः॥ एवमुक्त्वा च तेऽन्योन्यं शरणं काव्यमातरम्‌ । प्रापद्यन्त ततो भीतास्तभ्यो द्वाऽभयं त सा॥ काव्यमातोवच- 1 भेतव्यं न भेतव्यं भयं जथ दानवाः । मत्संनिधौ वपतां वो न भीरभषितुमति ॥ २३६ या चाप्युपपननांस्तान्दष्रा देवोस्तु दानवान्‌ । अभिजग्मुः रसैतानषिचार्यं बलाबलम्‌ ॥ २३७ तः सा षध्यमानांस्तान्देवैश्ाऽसुरांस्तथा । देवी कुद्धाऽत्रवीदेवानिद्रया मोहयाम्यहम्र्‌ ॥ ३३८ वख सर्वसंभाराभिद्रां सा व्यखनत्तदां । संस्तभ्य देवी व्यचरद्योगयुक्ता तपोधना ॥ २३९ + एतदगरे स. पुस्तके “ उदाना मश्रयुक्तश्च योगविैयवधंनः ” ईत्य्धमधिकम्‌ । १क.स.ग.घ.ड. च. न. ययिष्ठा निः। २ न. योत्स्यामहे। २ क. ख. ग. घ. ड. च. ज. ोऽ्य वै । ४ घ. | (९५ के. ग. घ. च. ज. 'वास्तदाऽपुरान्‌ । ख. "वा मुदाऽसुरान्‌ । ६ ख.ग.घ. ड.च. ज. संमृ ।७ख.ग, * द । तस्तम्भ देषी च बलायो" । 1 ८२४ | महागुनिभष्यासपणीतं-- { 4 पृषटिलण्डे- ततस्तं स्तम्मितं दृटा हनरं देवां मूढवत्‌ । ादरबन्त हतो भीता इद्र षा बशीकृतम्‌ ॥ . ` गतेषु सुरसंपेषु विष्णुरिन्द्रमभाषत ॥ १४० रिष्णुरुषाचं-- ह मां तवं भवि्च भद्रं ते मैपिष्ये तरां सरोम । एवमुक्तस्ततो विष्णं भमिषेश पुरंदरः ॥ २४१ विष्णुना रितं दृष्ट्रा देवी कुदाऽरवीदचः ॥ २४२ कान्यमातोवाच-- एषा त्वां विष्णुना सां दहामि मघवन्बलात्‌ । मिषतां सरवभ्ृतानां दृश्यतां म तपोषल्ू ॥२४३ भयाभिभूतौ तौ देवाविन्रविष्ण्‌ बभूवतुः । कथं मुच्येव सहितौ विष्णुरिन््मभाषत ॥ २४४ इ्रोऽबवीजहीहनां यावी न दहेत्मभो। मिरोषेणाभिभरतोऽस्मि तदिमां जहि मा चिरम्‌ ॥२५९ ततः समीक्ष्य विष्णुस्तां दख्ीवे ृच्छमास्थितः। अभिध्याय ततशचक्रमापन्नं सत्वरं प्रभुः ॥ २४६ ततः स त्वरया युक्तः शीघ्रकारी भयान्वितः । ्ात्वा विष्णुस्ततस्तस्याः कूरं देव्याश्विकी पितम्‌ ॥ कृदधशक्रं समादाय शिरधिच्छेद्‌ वै भयात्‌ । तं टरा स्रीवधं घोरं चुक्रोष भृगुरीश्वरः ॥ ततोऽभिरपो श्गुणा विष्णाभोयावपे ठते ॥ २४८ भगुरुषाच-- । यस्मात्ते जानता धममवध्या सरी निषूदिता । तस्मात्तं सकृतवो ह मरादुषषुपंयास्यपि ॥ २४९ दतस्तनाभिशापेन नष्टे धमे एनः पुनः । रोकस्य च हितायीय जायते मानुषोधिह ॥ २५० अय व्याहृ विष्ण स तदादाय रिरः स्वयम्‌ । समानीय ततः कयं पाणो गृहदम्रवीत्‌ २५१ भृगुरवाच- एषा तवं विष्णना देवि हता संजीवयाम्यहम्‌ । यदि कृत्लो मया धमां जञायते चरितोऽपिवा ॥ तेन सत्येन जीवस यदि सत्यं ्वीम्यहम्‌ । ततस्ता मोक्षय शीताभिरङ्धिजीषेति सोऽब्रवीत्‌२९३ ततोऽभिव्याहृते तस्मिन्देवी संजीविता तदा । ततस्तां सर्वधरतानि दृषा सु्षोत्थितामिव ॥ २५४ . सा साध्विति दृद्व वाचस्ताः सवेतोऽुवन्‌ । एवं तयहृता तेन देवी सा भृगुणा तदा ॥५२५ मिषतां देवतानां हि तदद्ुतमिवा भवत्‌ । असंभ्रान्तेन भृगुणा पतनी संजीविता पुनः ॥ २५६ षट चेन्द्रो नालभत शमं काञ्यभयारुनः। भजागरे तत्रेन्रो जयन्ती मिदमवरवीत्‌ ॥ २५७ संधिकामोऽभ्यधादराक्यं सरां कन्यां पाकशासनः ॥ २५८ इन्द्र उवाच- एष काव्यो निन्द्य व्रतं चरति दारुणम्‌ । तेनाहं व्याकुलः पुत्रि कृतो मतिमता ष्टम्‌ ॥ २५९ ` गच्छ मोहय तं काञ्य शीघ्रमायतरोचने । तैस्तेभनोतुकृरैश्च उपचारैरतन्दितां ॥ = २६० आराधय तथा पुत्रि यथा तुष्येत ते द्विनः। गच्छ तव तस्य दत्ताऽसि भयत कुर भूते ॥ २६१ एवमुक्ता जयन्ती सा पचः संगृह तितु; । अगच्छद्यत्र घोरं स तपो द्वारभ्य विषति ॥ २६२ # इदमर्धं प्ष. पुस्तकस्थम्‌ । १९ त्रयोदशोऽध्यायः ] ~ पृश्ुराणम्‌ । ८२५ तै ष्टा षुं पिषन्त सा कणधूममधोमुखम्‌ । यजन याप्यमानं च कैष्डाधारेभ पावनम्‌ ॥ ` २६३ टा तं यतमानं तु देवी काभ्यमवस्थितम्‌ । शरपथानं भरम्न्तं दर्बलसथितिमास्थितम्‌ ॥ २६५ पितरा यदुक्तं षाक्यं सा काग्ये कृतवती तदा । गीरभिशरैवानुक्‌ कामिः स्तुवन्ती वल्युभाषिणी॥२६५ गात्रसंवाहनैः कारे सेवमाना त्वैचः सुसेः । वरतचयानुकूलाभिदपास्य बहुलाः समाः ॥ २६६ रे परमते तस्मिन्धोर वषैसदस्रके । षरेण छन्दयामास शिवः भरीतोऽपवत्तदा ॥ २९७ मेदवर उवाच-- एतवत त्वयैकेन चीण नान्येन केनचित्‌ । तस्माद तपसा बुद्धया श्रुतेन च दमेन च ॥ २६८ ओजसा च सुरान्सर्वारत्वमेफोऽभिभविष्यसि । यञ्च किंचिन्मयि ब्रह्मनिवद्यते भृगुनन्दन ॥२६९ अतिदास्यामि तत्सम त्वया बाध्यं न कस्य चित्‌। किं भाषितेन बहुना अवध्यस्त्वं भविष्यसि ॥ शवं दर्वा बरं तस्मै भागैवाय-भवः पुनः । पजेशत्वं धनेशत्वमवध्यत्वं च वै ददौ ॥ २७१ एतार्म्ध्वा बरान्काव्यः संग्रहष्टतदूरु हः । एवमाभाष्य देवेशमीश्वरं नीललोहितम्‌ ॥ २७२ हः कबिरतत्स्तस्मै भाञ्जशिः प्रणतोऽभवत्‌। ततः सोऽन्ताहिते देवे जयन्तीमिदमव्रवीत्‌ ।॥ २७१३ भागव उवाच-- कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता । महता तपसा युक्ता किमर्थ मां श्गुष्ससि ॥ २७४ अनया संस्थिता भक्त्या भ्श्रयेण दमेन च। सेहेन चैव सुश्रोणि प्रीतोऽस्मि वरबणिनि ॥ २७५ किषिच्छापि रारोहे कस्ते कामः किमुखतः । तत्ते संपादयाम्यद्य यथपि स्यात्सुदुष्करम्‌ ॥ २७६ एवमुक्ताऽत्रवीदेनं तपसा ब्ातुमरसि । विकीषितं दि मे ब्रहमस्तं हि वेद यथातथम्‌ ॥ = २७७ दैतच्छरत्वा अरबीदेनां टरा दिव्येन चकुषा । मया सह त्व सुश्रोणि शतवषाणि भामिनि ।॥ २७८ सश्रख्व्या नः संमयोगमिरेच्छासि । देवि इन्दीवर्यामे वराई वामलोचने ॥ २७९ एवं हणोषि कामांस्तव यदि चै वल्गुभाषिणी । एवं भवत गच्छावो श मे मत्तकाशिनि ॥ २८० शतः स श्हमागत्य जयन्त्या सह चोकना । तयाऽवसत्समं देव्यां शतवषौणि भागेवः ।॥ २८१ अदृश्यः स्ैशतानां मायया संशितव्रतः । कृताथमागतं ज्ञात्वा शुक्रं स्वँ दितेः सुताः ॥ २८२ अभिभगमुशहै तस्य मुदिताश्च दिषटक्षवः । गता ये नैव परयन्ति मायया संवृतं गुरम्‌ ॥ २८३ लक्षणे तस्य सैबुध्य नाधाऽऽगच्छति नो गुरः । एवै ते स्वानि धिष्ण्यानि गताः सर्वे यथाऽऽगताः ततो देवगणाः सर्वे गत्वाऽऽङ्गिरसमशरुषन्‌ ॥ २८४ ` देवा उवुः-- । प दानबारूयं हु भगवान्गस्वा तत्र च तां चमरम्‌ । त्वाऽऽत्मवश्षगां क्षिप्रमेव तथा कुरु २८५ भिषणस्तान्ुरानाह एवमेव व्रजाम्यहम्‌ । तेन गत्वा दानवेन्द्र; महादस्तु बदीहृतः ॥ २८६ शुको भत्वा स्थितस्तत्र पौराह्यं चकार सः । स्थितो बपैशतं साग्रयुशना ताबदागतः ॥ २८७ दनुपत्रेसतो शः सभायां तु बृहस्पतिः । उशना एक एवात्र दितीयो बहिरागतः ॥ २५८ सुमहत्कौवुक चात्र भविता विग्रहो दृटः । फं वदिण्यति लोकोऽयं विरोधोऽयं व्यवस्थितः २८९ सभावामसवित ोऽय रः सो दिष्ति। पं मनस तेषं दनां किरातः ॥ २९० ` १.अ. बृभचारेण । > क. ख. ड. च. ज. तपस्यन्तं । २ स. त्वहमख । बर ।.* पष. "तं मथे"। ५क.ख ड्‌. च. ज. परहाश्विसस्त" । ६ भ. समु्तः । ७ क. ल. ज. एवमुक्तोऽब्र । ८ स. णि शव । ५ श्न. “व्या दश्चव' । १० क.स.ग. घ्‌. इ. च.्ज. ध्यै यतः स्थि । १०४ ८२६ । महापुनिभीव्यासशणीत-- = ` [ ९ ृषटिलण्ड- स्वरूपधारिणं तत्र दृष्ट ऽऽसीनं ध । उवाच वचनं करुद्धः किमर्थं स्वमिहाऽऽगतः२९१ पिष्यान्मोहयते मघं यक्तं सुररुरोस्लय । पूहोस्त्वमी न जानन्ति तन्मायामोहिता ्वम्‌॥२९२ तम युक्तं तव ब्रहन्पररिष्यपपर्षणम्‌ । व्नस्व देवलोक सवं तिषटन्पममषाप्सयकि ॥ = २९१ शिष्यो हि मे कवः पर्व हतो दानवगवैः । विद्यां तनयो ब्रहमस्तवायोग्या गतिसत्विह २९४ शरुत्वा तु तस्य तदराक्यं सितं कृत्वा पुनः पुनः \ सन्ति चोराः पृथिष्यां ये परद्रन्पापहारकाभ। एवंषिधा न हृष्टाश्च रूपदेहापहारिणः । वत्रपातेन चेन्द्रस्य ब्रह्महत्या एुराऽमुवत्‌ ॥ = २९६ खोकायतिकशाल्ञेण भवता सा तिरच्छृता । जानामि त्वामाङ्गिरं देवाचार्य बृहस्पतिम्‌ ॥२९७ महूपधारिणं भाप से पश्यत दानवाः । एष बो मोहनायालं प्राप्तो विष्णुषिवेषठितैः ॥ २९८ तदेनं श्रव्या क्षिप्यतां लवणार्णतरे। पुनेरेवात्रवीच्छुकः श्पुरोधाऽयं दिवोकसाम्‌ ॥ २९९ मोहिता नूनमेतेन क्षयं यास्यथ दानवाः । भो भोऽहं दानवेन्द्र मोहितोऽसि शुरात्मना॥ ३०० किमर्थं भवता त्यक्तः कृतशरान्यः पुरोहितः । देवाचार्योऽङ्गिरःपुत्र एष राजन्वृहस्पतिः ॥ ३०१ बञ्चितोऽभि न सेदेहो हितार्थं तु दिवौकसाम्‌ । जखन महाभाग कव्रुपक्षजयाव्रहम्‌ ॥ ३०२ नैतु शिष्यभर्या्यातः पूर्वमेव विभो । जछमध्यस्थितः पीतो महादेषेन शभुना ।॥ २०३ उदरस्थस्य मे जातं साग्रं वर्षशतं किल । उदराच्छुक्र इत्याह शिष्येषा(ध्व)हं पेक्ितः ॥ ३०४ बरदः राह मां देवः दकष तवं वं णु । मया वृतो वरो राजन्देवदेवास्पिनाकिनः ॥ १०५९ मनसा चिन्तिताश्वाथौ मे मवन्तु सुरेश्वर । अन्यञ्च सकलमिषे सादाव शंकर ॥ ३०६ एवमस्त्विति देषेन प्रेषितो ऽस्मि तवान्तिकम्‌ । तावद प्रामव्धौन्यः पुरोधास्ते बृहस्पतिः ॥ १०७ दष्टः सत्यं दानवेन्द्र मयोक्तं तभ्िशामय । बृहस्पतिस्तदा वाक्यं परहादै प्रत्यभाषत ॥ ३०८ बृहस्पतिरुवाच-- नाहमेतं रजानामि देवं वा दानवं परम्‌ । पदूपधारिणं राजन्वश्वनार्थ तवाऽऽतम्‌ ॥ ३०९ ततस दानवाः सर्वे साधु साध्विति चाद्ु्न्‌ । पुरोधाः पौषिको नोञस्तुयोवाको वा भवरिविति नानेन कायैमस्माकं यातु हेष यथाऽऽगतः। सक्रौधमरपत्काज्यो दानवेनदरान्समागतान्‌ ॥ ३११ काव्य उवाच-- लक्तो यथाऽहं युष्माभिस्तथा सेऽधिरादिव । गतश्रीकान्गतपराणौन्पदयेऽहं बुःखजीविकान्‌ ॥ इषोरामापदं भाप्ानचिरादेव सर्ैशः । एवयुक्त्वा गतः काव्यो यदच्छातस्तपोवनम्‌ ॥ ३१३ तस्मिाते ततः शक्रे स्थितस्तत्र बृहस्पतिः । पारयन्दानवां स्त्र कंचित्कालमपिष्ठत ॥ २१४ ततो बहुतिये कले हतिकरन्ते नरेश्वर । सभु दानवाः सद पथपृच्छस्तदा गुरुप ॥ ३१५ ++ # हदमर्ध कष.पृस्तकफस्थम्‌ । +सेधिरार्षं एवमन्यत्रापि । १क.ख.ड.च.ज. दास्तेत्वांन।ग. ध. दस्ति.मांन।२ ख. ड. धर्मस्तं ।क. ग. ध. च. ज. ब्रह्मस्तवं । ३क.ल. ड. च. ज. 'पगु्िविष्ैः । त*। ४ ह. कृष्यतां । ५ ह. अनु। ६ क.ल.ग.ध. ड. च. ज. "वालस्य प्‌ जख.ग घ ङ. ण. ज, शुक्र कृष्व") < स. ग. शु । ९ ग. "थौ मनसवाऽऽगताः पुमः। भवन्तु मयि ते स ५ । १० क. क. र. य. ज. शाय पुः। ११४. ज. नरम्‌ । १२. "णाञ्छपेऽहं । १३ त्रयोदशोऽध्यायः ] , पृ्ठपुराणम्‌ । ८२७ दानवा उचुः-- ` ॥ तेसरिऽस्मिभसारे तु रिचिज्ानं यच्छ नः । येन मोक्ष वरनामोऽप्र मसादासब सुव्रत ३१६ ततः सुरगुरुः भरा काच्यरूपी वदा गुरः ॥ ३१७ ` बहस्पतिरबाब- ममाप्येष पतिः पूर्व या ुष्मामिरुदाहृता । क्षणे ङ्बेन्तु सहिताः शुचीभरत्वा समाहिताः॥ ३१८ हानं स्यात बो दैत्या अरं च मोक्षदायि तु । एषा शतिवैदिकी या ऋगयजुःसामसंहिता ११९ वैषानरभसादाश् दुःखदा इह माणिनाम्‌ । यहः श्राद्धं कृतं शदररहिकस्वार्थतत्परेः ॥ २२० यथाऽऽसन्यैष्णवा धमो ये च रुदरकृतारथा । कुधर्म भायीपहितैिसामायाः ठता हि ते॥३२१ अर्भनारीश्वरो रुद्रः कथं मोक्षं गमिष्यति । हतो भूतगणेभूयो भूषितधास्थिभिस्तथा ॥ ३२२ न स्वगो नैव मोक्षोऽत्र लोकाः छिश्यन्ति वै वृथा । हिषायामास्थितो विष्णुः कथं मोषं गमिष्यति रजोगुणात्मो ब्रह्मा स्वां खृष्टमुपजीवति । देवर्षयोऽथ ये चान्ये वेदिकं पक्षमाभ्रिताः ॥ ३२४ हिसापायाः सदा शूरा मांसादाः पापकारिणः, सुरास्तु मचपानेन मांसादा ब्राह्मणास्त्वमी १२९५ र्मणानेन कः खगे कथं मोतं गमिष्यति । यञ्च यद्ादिकं कप स्मार्त श्राद्धादिकं तथा ॥ ३२६ व्र ्ैवापवर्गोऽस्ति यत्रैषा शूयते शतिः । पपं छित्वा पशन्हत्वा त्वा रुधिरकरद॑मम्‌॥ २२७ येदं गम्यते स्वर्गो नरकः केन गम्यते । यदि भक्त मिहान्येन दृपषिरन्यस्य जायते ॥ ३२८ दधात्मवसतः भराद्धं न स भोजनमाहरेत्‌ । आकाशगामिनो विभराः पतिता मांसभक्षणात्‌॥ १२९ न तेषां विधते श्वरगो मोको नैवेह दानवाः । जातस्य जीविते जन्तोरिष्ं सबैस्य जायते ॥१३० आत्ममांसोपमं मांसं कथं खादेत पण्डितः । योनिजास्तु कथं योनि भ्रयन्ते जन्तवस्त्वपी ॥ १३१ वयुनेन कथं स्व यास्यन्ति दानवेश्वर । मृद्धस्मना यत्र ञुद्धिस्ततर शुद्धिस्तु का भवेत्‌ ॥ ३३१२ विपरीतमिमे रोकं पेश्य दानव यादृशम्‌ । भिष्मस्य (ऽपि) कृतोत्सर्े िश्चापानस्य ्लोधनम्‌ न प्ंभवोऽस्वि वदने भृदा तोयेन वा पुनः भुक्ते वा भोजने राजन्कथं नापानिश्योः३३४ क्रियते कौचनं (१) तदरदिपयैता स्थिता स्थितिः । यत्र वै क्षालनं भोक्तं तत्र तेनैव कु्ैते ३३५ तारा बृहस्पतेमीर्य हृत्वा सोमः पुरा गतः । तस्यां जातो बुधः पुत्रो गुर्जगराह तां एुनः॥ २३६ गौतमस्य पुनः पत्गी अहल्या नाम नामतः । अण्हात्तां स्वयं शक्रः पर्य धर्मो यथा स्थितः ॥ एतदन्यश्च जगति दृश्यते पारदारिकम्‌ । एवंविधो यत्र धमः परमार्थो मतस्तु कः ॥ ३२८ बदस्व त्वं दानवेन्द्र, वदं भ्यो वदामि ते । गुरोस्तु गदितं शरुत्वा परमार्थान्वितं षषः ॥ ३३९ जातकौतूहलास्तश्र बिरक्तास्तु भवार्णवात्‌ ॥ ३९५. ` दानवा उचुः- दीक्षयस्व शुरो सवोन्भपभ्ान्भक्तेतः स्थितान्‌ । येन नैव पुनर्मोह वजामस्तव शासनात्‌ ॥२५४१ सुबिरक्ताः स्म संसारे शोकेसाहसदापिनि । उद्धरस्व गुरो सवौनकेशारषेण कूपतः ॥ २४२ ति *# शोचनमिति क्रचित्पाठः "र १६. गिहिन।२क.नच डज सनकः खाः। ३ क. स. ग. ध. ड, च. ज. "तिः । यज्ञं कृता प । ४ श. ्ारन्यपाण्डिताः । यो" । ५ क. ख. ग. ध. ड, च. ज. यस्य 4 ६ क. ख. ड. च. ज. संभारोऽप्ति । ध. संभ मोऽस्ति । ७ ध. श्यं वाऽपा० । ८ क. ख. ग. घ. ड. च. ज. शक्रो यस्य धर्मो यथाविधः । ए" । ९ क. ख. इ, घ. पापु- दायक्म्‌ । ग. ध. च, पापदायिकरम्‌ । १० ज. व्रित्रिक्ता । ११ क. ख.ग.ध.ङ.च.ज. 'कमोहप्रदा" । ८२८ महापुनिभीभ्यासप्रणीतं-- [ 4 शूहिलण्डे- कर्य देवस्य शरणं गच्छामो ब्राह्मणोत्तम । दैवतं च प्रपञ्ानां भकाशय महामते ॥ . ` २४१ स्मरणेनोपवासेन ष्यानधारणया तथा । पूजे पहारे च कृते अपवगेस्तु भ्यते ।। . . . २४५ विरक्ताः सपं कुटुम्बेन भूयो नात्र यतामहे । एवं वै स रुरुशछभस्तेकको शमु; ॥ . - १४५ चिन्तयामास तत्कार्यं कथमेतत्करोम्यम्‌ । कथमेते पया पापाः कर्तव्या नरकौकसः 44 ३४१ विरम्बनाच्छरतिबाहमा्धलोक्ये हस्यकारिणः । इत्युक्तवा धिषणो राजंचिन्तयामास केशव + तस्य तथिन्तितं हात्वा बहामोहे जनादन: । समुत्पाच ददौ तस्मे भाह षेद पृहस्यतिम्‌ ॥ १४५ . ~ विष्णुरबाच- । ५० मरहामोहोऽयमलिरांसतान्दैत्यान्मोहयिष्यति । भवता सरितः सवन्देदमागीषहिष्छतान्‌ ॥ २४९ एवमादिश्य भगवानन्तथीने जगाम ह । तपस्यभिरतान्सोऽथ मायामोहो मेहमतिः ॥ = ` तेषां समीपमागलय बहस्पतिमुवाच ह ॥ ` ` १८९ महामोह उवाच-- | कुकर मामिदानीं वा इच्छामीति मबोधयन्‌ । अनुग्रहायै युष्माकं भक्तयो ऽऽहतस्तिवशाऽऽत। ततो दिगम्बरो पण्डो बहिपत्रभरो तृप । मायामोहोऽभवद्धुय हदं वचनमव्रवीत्‌ ॥ १५२ दिगम्बर उवाच-- । भोमो त वध्वं वदत) तपामि स्थिताः । पेहिकाथ तु पारक्यं तपर्स; फलमिष्य ` दूना उडुः ॥ प्रर धमेलाभाय तपश्चयौ हि नः कृता । अस्माभिरियमारब्था रं बा तत्र पिबकषितम्‌ ॥ १५१ : दिगम्बर उवाच-- कुरुध्वं मम वाक्यानि यदि युक्तिपभीप्सथ । अैष्वं स्ैमेतख युक्तिदरारमसंहतम्‌ ॥ ३५५ षमादरिषुक्तरहोऽ(थोऽ)यं न तदस्मात्यरोऽवरः । अत्रैवाबस्थिताः स्वग मुरि चापि गमिष्यथ॥ एवभकरिर्बहुभियुक्तिददीनर्वाजतैः । मायामोहेन ते दैत्या बेद्मागेषहिष्ठृताः ॥ १५५ धर्मायैतदधमांय सदेतदसदित्यपि । विमुक्तये त्विदं नेतदियुक्ति संभयच्छति ॥ ३५८ एरमार्थोऽयमलयरथे परमाय न चाप्ययम्‌ । कार्यमेतदकारयं च नेतदेव स्फुटं तवद्‌ ॥ १५० दिग्बाससामयं धर्मो धर्मोऽयं बहुसंमतः । इत्यनेका्थवादांस्तु मायामोहेन ते यतः ॥ ३६4 तेन दशयता दैत्याः स्वधम त्याजिता टप । अश्वं मामकं भर्म मायामोहेन ते यतः ॥ $६। उक्तास्तमाभ्रिता षर्ममातास्तेन तेऽभवन्‌ । ब्रयीपारग सपुत्छञ्य मायामोहेन तेऽुराः ॥ १६१ कृारितास्तन्मया ासंस्तथाऽन्ये तत्मबोधिताः तैरप्यन्ये परे तै तैरन्योन्ैरयाऽदरे ॥ १६ ` नमोऽन्तायेति स संगमे स्थिरादिनः। अलपैरहोभिः संत्यक्तारसदैलै। भायकङ्ञयी ॥ २६१ ` *# इदम प. पुस्तकस्थम्‌ । १ ्. पतामहे । २ क. स. ग. ध. ड. च. ज. मायामोहं । ३ क. ख. ग. घ्‌. ड. य. अ. "वान्दवमा । ४ कं ल. ग. ध. ङ. च. ज. महापुरान्‌ । ५ ग. घ्‌. ज. कटा प्त" ९ क्ष. “सः पारपिष्यत । बा । ७ ह. "बुः । परारक्यथ' ८ ग. ध. ज. 'ुकेर' । ९ क. “परात्परः । ग, ज, "तवरः परः । १० ठ. स्थितं लम सू बान्न गः । ११९, इ घः ड च. ज. बहुवासताम्‌ । १२ क. ग. घ्‌, अ. "न नैकराः । उकतास्तपाऽकिम र । १२ क... द, २..द. ३ पने | ८ {६ अथोदशोऽध्यायः ] पृश्पुराणय्‌। ८२९ पुना राग्बरषरो मायामोह भितेक्षणः। सोऽप्यन्यानसुरानात्वा ताहू पुरार्‌ं ॥ १६५ > ~. रक्ताम्बर उबाब-- | लाय यदि षो वाञ्छा निकीणा्याय बा पुनः । ध द ॥ २३६६; विङ्ानिमदमेरेतदशेषमवगस्छय । बुध्यध्वं मे वचः समुर मोहितम्‌ ॥ ३६७ भगदेतदनाभारं जान्तिहानोयेतत्परम ।'रागादिवुषटभलय्थं भ्राम्यते भवसंकटे ॥ १६८ नानागदारककनं स तेषां मुक्तियोजितम्‌ । तथा तथाऽबदद्धप तत्यज्ञस्ते यथा यथा ॥ . २६९. विद्िनिन्दां बेदानां देवानामपरे वष । यहकपैकरापस्य तथा चान्ये द्विजन्मनाम्‌ ॥ ३७४ नैतधूिसदं वाकयं रिसा धेम जनिष्यते । इ्ीप्यनलदग्धानि फलान्यौन्ति कोविदाः॥ २७१ यैरनेकर्ेवत्वमबाप्यनद्रेण भुज्यते । शम्यादि यदि चेका तद्र पत्रभुकपशचः ॥ ३७ निहतस्य प्र्यहे स्वगेमापिर्यदीष्यते । स्वपिता यजमानेन किं बा तत्र न हस्यते ॥ २७३ तये जायते पसो धुक्तमन्येन चेयदि । दधाच्छरादधं भवसतो न वहेयुः भवासिर्गः ॥ २७४ जनाभद्धेयमि्येतदबगस्य ततो वचः । उपे्ष्य भयसे वाक्यं रोचतां यन्मयेरितम ॥ १७५ न श्ाप्तबादा नभसो निपतन्ति महासुराः । युक्तिमदचनं प्रायं मयाजन्यैश्च भवद्िषैः ॥ ३७६ दानवा उर्षुः- कैशवबादे बयं सवे पपमास्तव भक्तितः । कुरुष्वानुग्रहं चाच प्रसमोऽसि यदि प्रभो ॥ ७७ संभारानाहरामोऽथ दीक्षायोग्यां थ सर्वशः । पसादासव येनाऽऽु मोक्षो इस्तगतो भषेत्‌ ।॥ ` ततस्तानग्रवीस्सबान्मायामोषोऽसरोत्तमान्‌ ॥ ३७८ रक्ताम्बर उवाच-- - । जपः शासने देष मदीयो गुरुरर्यधीः । दीक्षयिष्यति युष्माकं निदेश्ान्मम सत्तमः ॥ ३७६ एतान्दीपषय भो ब्रहमन्वचनान्मम पुत्रकान्‌ । %संदिश्येवं गतो मोहो गति स्वां मनसः भियाम्‌॥ गते मोरे दानषास्ते भागीं बाकयमशरुवन्‌ ॥ ३८१ दानवा ऊषुः-- दुद दीप्तां बशभाग स्ैस॑सारमोषनीम्‌ । तयेत्याहोकषना देत्यान्गच्छामो नर्मदायनु ॥ ३८२ 'भो मोस्स्यजत षासांसि दीनां कारयितास्मि बः एवं ते दानवा भीष्म भगुरूपेण धीमता ॥ आङ्गिरसेन ते तत्र कृता दिग्बाससोऽसुराः । बहिपिच्छध्वजं तेषां गुञ्जिकाचारुमाटिकाम्‌ १८४ दर्वा चकार तेषां तु शषिरसो लुशवने धनः । केक्ञानागुत्पाटनं च परमं धर्मसाधनम्‌ ॥ २८५ भनानापीश्वरो देबो धनदः केशङ् शनात्‌ । सिद्धिं परमिकां भाक सदा वेषस्य धारणात्‌ १८६ भैरवं लभ्यते हेव पुरा भातः स्वयम्‌ । बालोत्पाटेन देवत्वं मतष्यरभयते सिह ॥ १८७ # इदमे सष. पुस्तकस्थम्‌ । , १क.स.ङ. च. ^म्यगवुैश्च विमो" । ग. “म्यग्बुधेरेवमहोदित' । ध. 'म्यगवुपैरिव मो" । ९ क. स. ग. घ. ङ. ष. ज. "नाबुत्‌^ । ३ अ. “म्‌ । मायादि" । ४ ग. घ. स. ^तन्मुकि" । ५. धर्म विनेष्य" । क. ल. ङ, पमोय नेश्व" । {ह नः । क भ" जदह. 'तोऽभदः। उ" । ८ ह. (भ्‌ । एयाप्वादे न॑ । ग. ज. भ्‌ । यदाप्तवादतो भिन्ना. भि घ. ए । कथात शा ततो भिना नि”। ९ छ. "१ भूत्वा तथाऽनयै" । १० प.“वुः-भो मपरभवणक भोः प। ११ ज. तनुषारे । १२३. मोगिम्शां चदवाविन्यं दौ" । १२ क. ल. ह, च. ज. ततः। १४ क. स. ग. घ.ङ च, ज. निन} ५ . . महायुनिशीम्यासमणीतं - ` [ १ शृण विः न कुन्ति तत्तस्मम्महापुण्यमदं यतः । मनोरथो हि देषानां व बै मानुषे कदा ॥ १८८ अस्मिन्वै भारते वपे जन्म पै भ्रावके कुले । तपसा युक्तभात्मानं केशोः म्‌॥ ३८९ तीर्थकराथतुित्तया तेस्तु पुरस्छृतम्‌ । छायाङृतं फणीन्दरेण ध्यानमीत्रमदेशिकम्‌ ॥ ३९१ स्तुवन्तं मश्रवादेन स्वगा हस्तगतो हि सः । मोक्षो वा भविता सूनं विचारांश्ञो न कथ्यते १९१ क्दा वा ऋषयो भत्वा सूयपिसाधने तपः। जप्तवा विरागिणशैव मदुपश्वाङ्गकं तथा ॥ ३९२ तथा तपस्यतां भृत्यं गतानां कारपर्ययात्‌ । पाषाणेन रिरो भग्र भवते पुण्यकर्मणाम्‌ ॥ ३९१ कद्पिमिष्टामभक्तेषु पथि रोपणं इतम्‌ । अरण्ये निजने यासः कद्‌ वे भविता हि नः॥१९१४ क्णेजाप्यं भावाश्च करिष्यन्ति समाहिताः। भो भो ऋषे न गन्तव्यं (+यथाऽऽहयन्ति ते सुराः विषं कु रि ते मत्वा त्याज्याः सरे दिवौकसः । क्षणविध्वैसिनो सौदा मायावन्तो दुरासदाः॥ यदि त्वामाहयेद्रह्य। विष्णवीऽपि महेश्वरः । वरुणः पावको वाऽपि न गन्तग्यं तथा त्वया १९७ स्वस्यापं बहिःस्थानपदतानां भतिष्टितम्‌ । तत्र त्वया च गन्तव्यं] मोक्षभागी यतो भवान्‌१९८ केषूनीमानि स्थानानि मुयोटृत्तिकराणि च । त्याञ्यानि तेन चैतानि सत्यमेवं बचो हि नः१९९ अस्मदीयेन तपसा नियमैषिविषैस्तथा । वर्ज त्वं चोचमं स्थाने मोक्षमार्गे च ये बुधाः ॥ ४०० विन्दन्ति भक्तिभावेन तपोयुक्तास्तपस्विनः । अक्षु निग्रहो यत्र दया भरतेषु सवैदा ॥ ४०! त्चपो धमेमित्युक्तं सवौ चान्या विदम्बना । ब्ञातेतद्धवता साधो गन्तव्यं परमं पदम्‌ ॥ ४०२ यां बै तीथैकरा याता थां गति योगिनो गताः । एवं वै देवताः पूप वि्ाधरमहोरगाः ॥४०१ मनोरथाभिलाषस्ते चिन्तयन्तो दिषानिशर्‌ । यथेष भावो युष्माकं संसारे भिरतिः कृता ५०१ परित्यजध्वं दारान्यै स्रगेपागंगैलानपि । यत्रासौ ते पिता जातस्तां यमि सेवसे कथम्‌ ॥४०५ आत्ममांसोपमं मांसं कथं खादन्ति मानवाः । ततस्ते दानवा भीष्म उचुः सर्वे गुरं बचः।॥|४०६ दानवा उतुः-- दीक्षस्र नो महभिाग भूणकानग्रतः स्थितान्‌ । तथा ईत्वोशना चाऽऽह समेतान्स पुरोहितः ॥ रणामो नान्यदेवेषु करवैव्यो वः कदाचन । एकस्य बै सदा भक्तं भोक्तव्यं करसंपटे ॥ ४०८ तैत्र पेयं स्थितेस्तोयं केशकीटविवजितम्‌ । तुर्यं मियाभियं शर्य नान्यत चित्‌ ॥ ४०९ भोक्तव्यमेतेन बिभो आचारेण तथा कुरु । भवध्वं सहिता यूयं तेन यो मोक्षमागिता ॥ एवं दश्वा च नियमान्दृत्वा तान्दमुपुंगवान्‌ ॥ ४१९ जगाम पिषणो राजन्देवलोकं दिवौकसाम्‌ । आचचक्षे स तत्सं दानवानां च कारितम्‌॥४१। ततस्ते च सुरा जगयनेमैदामभिता नदीम्‌ । दृष्टवा तान्दानवांस्त्र पादेन भिना कृतान्‌ ॥ देवराजस्तदा हृष्ठो नमुचि भाह षै वचः ॥ ४१२ * इदमर्धं स. पुस्तकस्यम्‌ । + धनुश्िहान्तर्गतः पाठो ह. पुस्तकस्थः । » एतद्रे प. पुस्तके “सविशेषं इन्द नामैरेतेः प्रसूचिता । दयर्भमधिकम्‌ । १क.स.ध.ङ्च.ज. कितुकु।ग.किनुकु"२क.ख. ड. च. ज. म्मे प्रदशितम्‌। ग. घ. "मागपरदः षिनम्‌ । २क.ल.ग. ष. इ.ब.ज. "तोऽंतः। मोः।४क.ख. ङ. अ. धासः। ५ अ. छम्पानि यानि । ९ अष्वंवो। ७ क. श.ग.ध. ङ. च. ज. जन्तवः। ८ क.स.ग. ष. ङ. च. ज. हृत्वा स तानाह समयेभ पु 1 ९ क॑ ख. ग... च. ज. "कस्याने यदा । १० क.ख.घ. ड. ष. अ, ततः स्थने स्थितं तोयं । ११क.ग.घ.च. ज. “तो$बसन्‌ । ₹* । ख. ङ. 'तोऽभवन्‌। ट" । । १४ चहरद्ोऽध्यायः 1, . - पषरोणम्‌ः१..:.. ` ८११ हिरण्या यज्ञहनं धर्मपरं बेदनिन्देकम्‌ । राक्षसं करकरमाणं पधसं विघसं तथा॥ .` ४१३ नदष च तया बाणं वैरोचनमथापि च । महिषंख्यं तथा रौद्र चण्डं प्रचण्डकं तथा ॥ ४१४ रोचमानं तथाऽत्र खद दानवोत्मम्‌ । एतान्ष्रा तथा चान्यान्दानवेन्द्रानथात्रवीत्‌ ॥४१५ इन्द्र उवाच-- हानेन्रौ; पुरा शताः छृतराञ्या वष्ट । श्दानीं कथमेवेदं वरतं बेदावलोपकम्‌ ।॥ ४१६ भविः कतमारम्ं गरमुण्डिकमण्डलु । मयूरध्वनधारित्वं कथं चैवेह तिष्य ॥ ४१७ दानवा उञः 1 । लयक्तसवीयुरभावा ऋषिधमे व्यषस्थिताः । धरमदद्धिकरं सर्वं वदामः सर्वजन्तुषु ॥ ४१८ रलोक्यराञ्यमखिलं भुङशव शक्र बजस्व च । तथेति चोक्त्वा मवा पुनर्यातजिविष्टपम्‌॥।*१९ एवं ते मोहिताः सर्वे भीष्म देवपुरोधसा । नमेदासरितं भ्ाप्य स्थिता दानवस्तमाः ॥ ४२० त्वा शुक्रेण ते सर्व व्रतात्समनुबोधिताः । तदा ्ैलोक्यहरणै चकरुः करां पुनरम॑तिम्‌ ॥ ४२१ इति श्रीमहापुराणे पारे ख्टिखण्डे त्रयोदशोऽध्यायः ॥ १३ ॥ ५ आदितः शोकानां समश्यङ्ञाः-- २१५८५ अथ चतुदंशोऽध्यायः। भीष्प उवाच-- कयं त्रिपुरुषाजलातो हनः परवीरहा । कथं कणंस्तु कानीनः तजः परिकी््ते ॥ १ रं तयोः करथभ्रतै निसगौदेव तदद । बृहत्कोतृहलं मघं तद्धवान्वकतुमति ॥ र पुलस्त्य उवाच- ध छम वक्ते पुरा ब्रह्मा क्रोधेन महता वृतः । खखटे स्वेदगुत्पमं शरदीताऽताडयद्वि ॥ खिदात्स पुरुषो जङ्गे सधनुः समदेषुधिः । सहस्रकवची धीरः कि करोमीत्युवाच ह ॥ ५ तमुषाच विरिओोऽथं जय त्वं द्रभोजसा । हन्यतामेष दुबुद्धिजीयते न यथा पुनः ॥ ९ ब्रह्मणोक्तं षचः श्रत्वा धनुरश्म्य पृष्तः । संमतस्थे महेशस्य बाणहस्तोऽतिरौद्रहक्‌ ॥ ६ ष्टा पुरुषमस्युधं भीतस्तस्य त्रिलोचनः । अपक्रान्तस्ततो वेगाद्विष्णोराश्रममभ्यगात्‌ ॥ ७ आहि ब्राहीति मां विष्णो नरादस्माच शश्रहन्‌ । ब्रह्मणा निमितः पापो म्लेच्छरूपो भयानकः॥ मां न 'हनतकुद्धस्तथा कुरु जगत्पते । हकारध्वनिना विष्मोहियित्वा तु तं नरम्‌ ॥ ९ = <£ - ----~ र १क.ख.घ..ज "वक्षे बाष्कलं च च*।२ग.ध. सुखेन । ख. ड. च. ज.मुषेणं । ३ ग. "नराः सुरा भूत्वाः हते राज्यं त्रिवि" । ४ त. मपरं मुण्डं कमण्डलुप्‌ । म` । ५ क.स.ग. ध. ङ. च. ज. ^रं कमे चरामः। ९. भे रं मतिमथाकरोत्‌ । ३'। ७ क. ल. ग. घ. ड. च. ज. नः स महान्परि" । ८ ग. ज. स्वदमाकषष्डठी ज । ९ क. ख. 7.ष. इव. ज बीरः। १० क.ग.ध ड. स. ज. "थ दशेयन्ष।११ क. ख. ड. च. "थाहन्याभमां शद । १२ ग. घ. नस्त" । १२ स. "्ुवारयामात तं । ८३२ | महागुनिभीव्यासपणीतं - [ 4 सुष्टिसण्डेः- अश्दयः सरवशूतानां योगात्मा विषुः । तत्र भातं पेशदेवं सान्खयामास केशव; ।| : ई५ लंब; स प्रणतो भमौ ठो देवेन विष्णुना ॥ । ` ११ विष्णुरवाच॑-- ˆ ; भगवंस्त्वं महारुदरः 8 ते काम्यं करोम्यहम्‌। द्षटरा नारायणं देवं भिशां देहीस्युवाषं ह ॥ १२ कपालं दरीपित्वाऽग्रे पञ्वलंस्तेजसोत्कटभ्‌ । कपारपार्णं संपश्यं खरं विष्णुरधिन्तयत्‌ ॥ "११ कोऽन्यो योग्यो मेदधिशुभिक्षादानश्य सातम्‌ । योग्योऽयमिति संकरप्य दकि भुजमरपयत॥ तं बिभेदातितीकषणेन शछेन शशिशेखरः । भवतत ततो धारा शोणितस्य बिभो्ैजात्‌ ॥ १५ भाम्बूनदरेसाकारा बहिज्वालेव निर्मला । निपपात कपालान्तः भुना सा प्रतीक्षिता ॥ १६ र्वी वेगवती तीतर द्रबन्तीव ध्वजं खेः । पञ्चाश्ोजना दैर्ध्यादिस्तारादश्षयोजना ॥ १७ दिव्यं व्षसदस्ं सा सयुवाह हर्मना्‌ । श्यन्तं कालमीशोऽसौ भिक्षां जग्राह भिक्षुकः ॥ १८ हां नारायणेनाथ कपाछे पात्र उत्तमे । ततो नारायणः प्राह हरं परमिदं वचः ॥ १९ नारायण उवाच-- सपर्ण नेति बा पात्रं ततो वै परमेश्वरः । सतोयग्बुदनिर्धोषं श्रत्वा वाक्यं हेरे्ैरः॥ २० शषशिस्ां परिनयनः शशिशेखरसोभितः। कपाले दृष्टिभावेदय त्रिभिनतेभनादैनम्‌ ॥ = २! अङ्कटया घदयन्पाह कपा परिपूरितम्‌ । भुत्वा शिवस्य तां बाणीं विष्णाधांरां समाहरत्‌ ॥२२ पश्यतोऽथ हरीशः स्वाङ्खस्या रुधिरं तदा । दिष्य व्षसहसं तु दृष्टिपातं ममन्थ सः ॥ २२ मथ्यमाने ततो रक्ते $रलं इबुदं कमात्‌ । बपरष च ततः पश्ाक्किरीदी सक्षरासनः# ॥ २४ बद्धतृणीरयुगरो वृषस्कन्धोऽङ्कुलित्रवान्‌ । पुरूष बहिसंकाञ्चः कपाले समदृश्यत ॥ तं षट भगवाविष्णुः पराह रद्रामिदं वचः ॥ ` २५ विष्णुरुवाच - क्षारे भगवन्कोऽये भरादु्ूतोऽर्भवमरः । उक्तं शरुत्वा स देवेशस्तमुवाच.विभो शृण ॥ २६ नरो नामैष पुरुषः परमाज्ञविदां बरः । भवतोक्तो नर इति नरस्तस्माद्धबिष्यति ॥ २७ जरनारायणौ चोभौ युगे स्यात भविष्यतः । संप्रामदेषकायषु लोकानां परिपालने ॥ २८ एष नारायण सखा नरस्तव भविष्यति । भथासुरवधे सहम॑(रूय) तव कती महामतिः ॥ २९ मुनिह्वीनपसंक्षायां जेता लोके भविष्यति । तेजोधिकमिदं दिष्य ब्रह्मणः पमं शिरः ॥ ३० वेजसो ब्रह्मणो दीप्ताद्धुजस्य तव शोणितात्‌ । मम हृष्टिनिपाताचु श्रीणि तेजांसि यानित ।॥ नत्संयोगात्समुत्पश्ः शश्र युद्धे विजेष्यते । अवध्या ये भविष्यन्ति दजैयास्तव चापरे ॥ श शरस्य चामराणां च तेषामेष भयंकरः । एवयुक्त्वा ततः शंभुषिस्मितस्य हेररपि ॥ रूपारस्थः स तत्रैव तुष्टा हरफेश्चवो । शिरस्यञ्जरिमाधाय तदा वीर उदारधीः ॥ ‰। कि करोमीषि ती भाह इत्युक्त्वा प्रणतः स्थितः ॥ ३ *एतद्प्र ष. पुखके सदलबादू रक्ताक्षो भटा सशन्पुदु” इयधेमभिकम्‌ । । १क. च. अ, विश्वदकप्रमुः । ख. ढ. विश्वपक्प्मुः । घ. विश्वमुक्परधुः।२क स.ग. ध. ङ, च. ज. विहूपा६। ३९. ख.ग. ध. ङ. च. ज. "च । एष्येदि भगवन्ड 1 ४ क. ध. च. ज. 'रसोतकर्षादरहि। ५ क. स. द. च. स्पृशतीवाम्बरं जवात्‌। प" । ९ च. केवले । ७ ठ. षोऽङनसं' । ८ ग. 'मयैकरः । उॐ' । ९ ष, अन्धातु" । १० स. । च. ज. "पे महं तपश्च महाशुतिः । । -धकीरो ऽध्यायः ] पर्पुराभतै । <` . हुषान्न छः -भीगान्म्मणा स्वेन तेजसा । वष्टोऽपुरो धुष्पाणिस्तमेनं त्वं निषूदय ॥ १६ ह्युक्त्वाऽङछिपुकं स्तुषन्तं शंकरो नरम्‌ । तथैवाञ्जलिसंबद्ं एदीत्वा तु करदयम्‌ ॥ १७ इद्धत्याब कपाट पुनवेचनमबरवीत्‌ । स॒ एष पुरुषो रौद्रो यो मयाऽेदितस्तव ॥ = १८ विष्डुटक्वारदवदधो मोहनिद्राभुपागतः । विबोधयैनं त्वरितमित्युकत्वाऽन्तदपे हरः ॥ . ` ३९ नारायमस्य परत्यं मोहं भा पदाऽहनत्‌ । वामपादाहतः सोऽपि सयुत्तस्थौ महाबलः ॥ ४० कषम द्धं स्मभवत्सवेदरक्तजयोमेहत्‌ । विस्फारितधतुःशब्दं नादिताशेषभूतलम्‌ ॥ ४१ कवचं प्ेद्रभसयेकं रक्तजस्य तथा युजः । एवं समेतयोर्दधे दिव्यवर्षदं गतम्‌ ॥ . चर्‌ भमिवरषेणपि र्णा शतानि दश सुद्धिनाः । युध्यतोः समतीतानि स्मेदरक्तनयो्देप ॥ ४१ रंकजं द्विध शटा स्वेदजं चेककञ्ुकम्‌ । विचिन्त्य वासुदेबोऽगाद्रह्मणः सदनं परम्‌ ॥ ४४ ससंश्रमगुाचेदं ब्रह्माणं मधुसूदनः । रक्तजेना्च भो ब्रह्मस्त्वदीयो पिनिपातितः॥ ` ४५ ्तैतदाकुरो ब्रह्मा बभाषे मधुसूदनम्‌ । हेरेऽन्यजन्मनि नरो मदीय त वरिजेष्यते ॥ ४६ तथा तुन साध्क्तं निष्णुनैवं भविष्यति । गत्वा तयो रणमपि निकौयाऽऽह च ताबुभौ ॥ ४७ अन्यजन्मनि भविता कलिद्रापरयोभयः । संधो महारणो जाते तत्राहं योजयामि वाम्‌ ॥ ४८ विष्ण्ना बु समाहूय ग्रेशवरसुरेश्वरो । उक्तामि नरौ भद्रौ पाटनीयौ ममाऽऽञया ॥ ४९. ससरं स्ेदजोऽप स्वकीयोऽसौ रसातले । दरापरान्तेऽवतार्योऽयं देवानां कार्यसिद्धये ॥ ५० यदूनां तु. के भावी श्ररो नाम महाबलः । तस्य कन्या पृथा नाम रूपेणाप्रतिमा धवि ॥ ५१ इत्पत्स्यते महाभागा देवकायीर्थसिद्धये । दुबीसास्तु वरं तस्यै मश्न्रामं परदास्यति ॥ . ५२ मत्रेण तेन यं देषं दद्षी अबाहयिष्यति । देवस्य तस्य भरसादात्तव(स्याः) पुत्रो भविष्यति ॥५१ सा च त्वमुदये टरा सामिखाष। रजस्वछा । चिन्ताभिपन्ना तिष्न्ी भजितव्या विभावसो ५४ तस्या गर्भे त्वयं भावी कानीनः कुन्तिनन्दनः। भविष्यति सुतो देवे वसुषेणेति नामतः ॥ ५५ तथेति चोक्त्वा पोवाच तेजोराक्षिदिवाकरः। पत्रुत्पादयिष्यापि कानीनं बलगर्वितम्‌ ॥. ५६ यस्य कर्णेति वैनाम लोकः सर्वो वदिष्यति । मत्पसारादस्य विष्णो विप्राणां भावितात्मनाम्‌ ॥ अदेयं नाखि वै यस्य वसु चिच केदाव । एवंभभाये वैवैनं जनिष्ये वचनात्तव ॥ ५८ एवमुक्त्वा सदशाुरबदानवधातिनम्‌ । नारायणं महात्मानं तत्रैवान्तदषे रविः ॥ ५९ अदशनं गते.देवे भास्करे वारितस्करे । दृदधश्रवसमप्येवपुत्राच प्रीतमानसः ॥ ६० सहसनेभर रक्तोत्थो नरोऽसौ मदनुग्रहात्‌ । स्वांशो द्वापरान्ते योक्तव्यो भूतले तया ॥ ६१ यदा पाण्डुं मागः पृथां भारवामवाप्स्यति । माद्र चापि महाभागां तदाऽरण्यं गमिष्यति।॥६२ व्याप्यरम्यसस्थस्य भृगः शापं प्रदास्यति । तेन चे त्पमराग्यः शतभृङ्गं यमिष्यति ॥ ६३ अभीप्सन्सेबजान्पुजान्भार्या स मवदिष्यति। अनीप्सन्ती तदा क्ती भतरं सा वदिष्यति ॥६४ # इदमर्धं स. पुस्तकस्थम्‌ । व . १९. क.ग.घ. डच. ज. "ष्टोनरो। २ कं. ख. ङ. च. ज. ररतितमोहनिद्र प्रवेशितः । ग. 'ररावेण मोहि- तोऽयै निवेशितः । घ. "रवेण मोहनिद्रां प्रवेशितः । 3 क. ख. ध. ड. च. ज. विरोध" । “ स. कवन्धं । ५ घ..थाऽु- तम्‌ । ए") ६ म. शैव संगतौ । बि" । ७ ध. वायै दूभवाक्यतः । अ" । ८ क. ख. ग. ध. ड. च. भक्त्या । ९५ ग. घ. र पैसिद्धये । त" । १० क. ख. ठ, च. पै एोक वस्तु फ । ११ घ. "त्र मन्तव्यो नरोऽयं म ।१२ग. घ हरज प्र" । ॥ १०५ ८३४ महासुनिभौष्यासमभीते-- { १ वृतिसने- 78 मतव॑स्य वै राजनुतानिष्ठे कथंचन । दैवतेभ्यः मसादाथ पुजानिष्छे भराभिष ॥ ` ४१ यन्ते स्वया क्र इन्त देयो नरस्लतः । वचसा तु मदीयेन एवं इर शथीषते ॥ ३६ गथात्रवीलदा विष्णं सरेशो दुःखितस्लतः । अस्मन्मन्वन्तरेऽतीते सपरविशतिके गते ॥ ` ६७ वतीयं रुङके एे दक्षरथस्य च । रावणस्य विनाशार्थं शौन्यर्थ घ दिवोकसाग्‌ ॥ ९4 गमरूपेण भवता सीतार्थमटता बने । मलत्रो सितो देव सूवैपतरहिताधिना ॥ ` ९$ लिनामा वानरेन्धः सुग्रीवा्थे त्वया हतः । दुःखेन तेन तप्नोऽहं गृहामि न सुतै मरम्‌ ॥ ७* ्ृहमानं देवेन्द्र कारणान्तरवाचिनम्‌ । हरिः पाह एुनासीरं भुवो भारावतारणे ॥ १ गबतारं गमिष्यामि मर्खरोके त्वहं मो । पूर्पुत्रस्य नाशार्थं भयाथेमात्मभस्य ते ॥ ७९ गारथ्यं च करिष्यामि ना हुसुकुलस्य च । ततो हृष्टोऽभवच्छकरो विष्णावाक्येन तेन इ ॥ ७१ (तिग्ह नरं दृष्टः सत्वं चास्तु वचस्तव । एवमुक्त्वा बरं देवः परेषयित्वाऽच्युतः स्वयगर्‌ ॥ ७४ त्वा १ काप प्रष्माणंब्रह्मेऽमनि । त्वया खष्टभिदं सर्व भैरोक्यं सबराचरम्‌ ॥ ५९ भावं कायस्थ करणे सहायो च तव भो । स्वयं त्वा पुनन करतु देव न शु्यसे ॥ ७६ तं जुगु्ठितं क भोस्त्वया विजिधांसता । त्वया च देवदेवस्य शः कोपिन वै पुमाम्‌ ॥ ७७ (द्खयेमस्य पापस्य पायि्त परं फर । शरहन्वित्यं देव अग्निहोभमुपाहर ॥ ७८ ष्यतीये तथा देशे बने वाऽपि पितामह । खपल्या सहितो यहं फुरष्वास्मदनुग्रहात्‌ ॥ ७९ एव देवासतयाऽऽदित्या रद्राश्ापि जगत्पते । आदिष्टं ते करिष्यन्ति यतोऽस्माकं भवान्मयुः८० एकस्तु गापत्योऽभिितीयो दक्षिणः स्मृतः । आहवनीयस्तृतीयस्त प्रिकण्डेषु परकरपयेत्‌ ॥८१ बुरे अपैयाऽऽत्मानं मामथो धुषा कृते । चतुष्कोणे हर देवूग्यनुःसामनामभिः ॥ ८२ अ्रीुत्या्य तपसः पराशृदधिमवाप्य च । दिष्य वैसह तु हृत्वाऽगीन्मां समेष्यसि ॥ ८१ अग्निहोत्रं नान्यत्पमित्रमिह पठ्यते । जुकते येऽभिहेत्रेणे परां यान्ति गाति द्विजाः ॥ ८५ पन्थानो देवलोकस्य द्ीयन्त्यगरतस्त्वमी । एकोऽभिः सषदेऽऽचायांब्षयोऽभिदरिजन्मना ॥ विनाऽभ्रिना द्विजेनेह गारैस्थ्य न तु लभ्यते ॥ ८५ भीष्म उवाच-- योऽसौ कपालादुत्पश्नो नरो नाम धुर्षरः । किमेष माधवाज्ात उताहो स्वेन कर्मणा ॥ ८६ उह रुद्रेण जनितः कयं वा शुदधिपूरवकम्‌ । विष्णुना वा भगवता ब्रह्मणा वा भवेदुत ॥ ८५ केन कस्मात्समुत्पसः शंकरादुत ब्रह्मणः । ब्रह्मा हिरण्यगभोऽयमण्डजातशवतुलः ॥ ८. अङ्ुत वैचम तस्य वक्त्रं तत्कयमुत्थितम्‌ । सख्वे रजो न दृष्येत न स्वं रजसि इचित्‌ ॥ ८ ्ष्वस्थो भगवान्ब्रह्मा कथयुदेकरमोदधद्‌ । पूदात्मना नरो येन निहन्तुं मितो हरम्‌ ॥ ९। पुलस्त्य उवाच- । मेश्वरहसी चैतौ दरमेव सत्पयि स्थितौ । तयोरविदितं नालि सिद्धासिद्धं महात्मनोः ॥ ९, र १क.ल.ग.ध. ड, च. सितो ववः। अ" ।२क ख. ङ. व. ^ते चतुधिरतिके युगे । भ । १४. सहायार्थं ५ क. च. ब्रह्मे आह व पुनः । तव" । ग. बरहम्यो ।५क.स.ग.थ ङ्च, पंहमोरशं जि । ५७. ख.ग. ड. च, “व्वाऽऽपपरिपर' । ७ क. स. ग. ध. इ. श्रदण्डेषु । ८ क. स. ग. घ. ङ. च. "त । सुकृतेनानि ।९क.ल ऊ, ' “न प्रहुध्यन्ति भवि द्वि" । १० प. "दा षीर्णो ट । ११७. स. ड. च. र्यो गृहस्थेन द्विज । १२ क. ख. ग. द.१ चै. परमे । १३. ततत्वं हिमः । १४. मागतम्‌ । मू । = ५२४ १७ .ऋहुशोऽध्यायः ] . ` प्पुराणम्‌ । ८३५ ह्मणः कमं दकनदुधयमासीन्पहात्मनः । ततो ब्रह्माऽयवन्पृहो रजसा बोपददितः ॥ ९२ [तोऽ तेजसा इष्टिममन्वत मया इताम्‌ । पचुरो नासि वै देवो येने ष्टिः भविता ॥ ९? वरहदेषाः = पश्चुपक्षिरगाः इताः । एवं पूदः स पास्यो बिरिञ्ओोऽमबदच्युतः ॥ ९४ युरूपमेतस्य ऋगेदस्य मवर्तकथू । द्वितीयं वदनं चैव यजुैदमवतैकम्‌ ॥ ९५ [तीयं सामवेदस्य अयवारथं चतुथैकम्‌ । साङ्गोपाङ्गेतिहासां अ सरहस्यान्ससंग्रहान्‌ ॥ ९६ दानभीते बकत्रेण पञचमेनोध्ववक्षषा । सुरासुरास्तस्य स्वे वक्त्रस्याद्ुतेतेनसा ॥ ९७ वशो न पकानन्ते दीपाः सूर्योदये यथा । स्वपुरे पि सोद्धेगा वपन्त भिचेतसः ॥ ९८ बर ईिसिद्रणयशान्यं तेजसा तिपते परान्‌ । नाभिान्तु न च दरु पुरस्ताभोपसापितुम्‌ ॥ ९९ रकुञस्ताः सुरा; से पर्योनि महाप्रभुम्‌ । अभिभ्रतमिवाऽऽत्मानं मन्यमाना इतत्विषः॥|१०० प्रवे ते मच्रयामादुर्देवता(बास्तु) हितमात्मनः । गच्छामः श्षरणं शंभुं निस्तजसोऽस्य तेजसा १०१ देषा उुः-- मस्ते स्ैदेबेशच परेश्वर नमो नमः । शयोने परं ब्रह्म भूतौत्मस्त्वं सनातन ॥ १०द्‌ विष्ठा स्ैजगतां तवं हेतुभिष्णुना सह । एवं संस्त्यमानोऽसो देवषिपितृदानवैः ॥ १०१ भन्ति उवाचेदं देवाः पराथयतेप्तितम्‌ । पलयक्षद्नं दस्ता देहि देव यथेप्सितम्‌ ॥ १०४ हत्वा कार्यमस्माकं बरशापि परदीयताम । यदस्माकं महावीर्य तेजो यच्च पराक्रमः ॥ १०९ [त्सर ब्रह्मणा प्रस्तं पश्चमास्यस्य तेजसा । विनेदुः सर्वतेजां सि त्वत्मसादात्पुनः भभो ॥ १०६ ब्ायन्ते तचथापूर तथा कुर मरैश्वर । ततः मसखनवदनो देवैशापि नमस्कृतः ॥ १०७ बनाम यत्र ब्रह्माऽसौ रजोैकारमूढधीः । देवाः स्तुवन्तो देवेशे परिवायं उपाविशन्‌ ॥ १०८ ह्या तथामतं शुद्र न जहे रजसा इतः । सूथैकोटिसखदस्राणां तेजसा रञ्जयञ्जगत्‌ ॥ १०९ ॥दाऽदह्यत विश्वात्मा विश्वषटग्विश्वमावनः । स पितामहमासीने सकं देवमण्दलम्‌ ॥ ११० भभिगम्य ततो ह्द्रो ब्रह्माणं रमेश्वरम्‌ । अहोऽतितेजसा वक्तरमधिकं देव राजते ॥ १११ व तु युमोच शशिशेषठरः । वापाङ्गष्टनखाग्रेण ब्रह्मणः पञ्चमं शिरः ॥ ११२ कदलीगरमं नरः करररैरिव । छिन्नं तु तच्छिरः पथादुद्रहस्ते स्थितै तदा ॥ ११३ पहमष्टलमध्यस्थो दवितीय इव चन्द्रमाः । उत्पिप्तकरकपालो ननते प्रिदशेश्वरः ॥ ११४ शिखरस्येन सूयेण कैरास हव पवतः । छिन्न वक्त्रे ततो देवा दृष्टस्तं वृषमध्यजम्‌ ॥ [षवृिविपैः स्तोत्रस देवं कपदिनम्‌ ॥ ११५ देवा उबुः-- बषः कपाछिने निलयं महाकालाय शङिने । रेश्वयंश्गानयुक्ताय सवेभोगपदायिने ॥ ११६ नभो इ्ैविरपसाय सवैदेषमयाय धं । कालसंहारकता त्वं महाकालः स्मृतो एसि ॥ ११७ क्तानां दुःखश्षमनो दुःलान्तस्तेन चोच्यसे । श्षंकरोऽथाऽऽङ भक्तानां तेन त्वं शकरः स्पृतः स्वा ब्रह्मशिरो यास्य कालं बिभि च ! तेन देव कपाली त्वं स्तुतो छ्य पसीद नः ॥ १कु.ग. ध, च. ज. म्तोऽन्यो ना'। २ घ प्मगादुला । ए । ३क. ख. ग. घ. ड. च. ज. "वत्र सुस्वरं त ४क.ख.म्‌, घ. &. च. ज. "तवच॑सः । तेजसा न। ५ क. ख. ग. घ. ड. च. ज. शसत्वेश । ६ क. ख. ग. घ.ङ. च. अ. अमद्ोते । जक. ख. ग, च. डः च. ज. "तानां त्व सनातनः। भ्र । < न. प्रमेष्टिनम्‌ ।५ क. ख.ग. घ.ङ. च, अ. काठष्य कारिने । १० क. ख. न. घ.ङच.ज.ष। कलीसं'। ८३६. महासुनिशरीष्यासमणीते-- | 1 भनृिकन्मेः एव॑ स्तुतः मसश्नातमा देषान्यस्थाप्य शंकरः । स्वानि पिष्ण्यानि भगगांसतैवाऽऽसीनयुदाऽन्वित भिङ्वाय ब्रह्मणो भावं ततो षीरस्य जन्प च । तं परवीरस्य बाक्यासु लोकान शोपक्षान्तये-. + शिरस्यञ्जलिमाधाय संतुष्टाव परणम्य तम्‌ । तेजोनिधि परं ब्रह्म हाुमिच्छन्बभाप्तिम्‌ ॥ ९२१ निशूकतसृक्तरहध्येशरग्यसुःसामभापितैः ॥ `: १२१ रुद्र उवाच- धक. अप्रमेय नमस्तेऽस्तु परस्य परमात्मने । अङ्गतानां प्रमतिस्त्वं तेजसां निधिरक्षयः ॥ . १९४ विजयाद्विश्वभावस्त्वं खष्टिकतां भ्ैजापते । उरध्ववक्तर नमस्तेऽस्त सच्वातमकं रैरात्मक ॥ १२९ जटस्थायिञ्चलोत्पन्न जलारय नमोऽस्तु ते । जलजेत्फु्पत्राक्ष जय देव पितामह ॥ १२९ त्वया चोत्पादितं एस) खश्वर्यं परमेश्वर । यङ्ञाहुतिसदाहार यद्गाङेशच नमोऽस्तु ते ॥ १२७ स्वग परग देषगभं परजापते । त्वं यज्ञस्सं वषट्कारः स्वधा त्वं प्संभव ॥ . १२८ बचनेन तु देवानां शिररिछिननं मया पभो । ब्रक्महयाभिमृतोऽस्मि मां आहि स्वं जगत्यते ॥ इत्युक्तो देबदेषेन ब्रह्मा वचनमव्रवीत्‌ ॥ १२९ ` ब्रह्मोवाच- । सखा नारायणो देवः स त्वां पूतं करिष्यति। कीर्वनीयस्सया मौन्यः स मे पूज्यो विभुः स्वयम्‌ अनुध्यातोऽपि वै नूनं तेन देपेन विष्णुना । येन ते मतिरुत्पन्ना स्तोतं मां मक्तिरुत्थिता॥ १३१ शिरश्छेदाकपारी सं सोपसिद्धान्तङ।रफः । %उद्धती त्वं हि जन्तुनां भूरिशासनकास्कः१३२ कोय्याः शतं तु विमाणायुद्धतीऽसि महादुते । व्रतं सं (तु) ब्रह्महत्याया नान्यद्किचन बिधते॥ अभमष्याः प,पिनः कण ब्रहम्राः पापकारिणः । वैऽारिका किकरमस्था न ते पूज्याः कथचन ॥ तैश ष्टः सदा काय॑ भारररस्याधलोफनम्‌ । अङ्गस्य कृते रद्र सतैलो जलमाविशेत्‌ ॥ १२५ एवं शुद्धिमवामेति पूष दं मनीषिभिः । स भवान्त्रहमहन्ताऽसि शुद्धर्थं वरतमाचर ॥ १३६ चण व्रते पुन्यः पाष्सयसे स्वं वरान्बहूर्‌ । एवमुक्त्वा गतो ब्रष्मा शद्रसतं नाभिर्जहिमान्‌ ११७ अविन्तयत्तदा विष्णं ध्यानगत्या गतः स्यम्‌ । रुरमीसहायं करदं देवदेवं सनातनम्‌ ॥॥ १३८ अष्टाङ्गमणिपातेन नत्वा देवं त्रिखोचनः । वुषटाव भरणतो भूत्वा शङ्खचक्रगदाधरम्‌ ॥ . १३९ ` इट उवाच- । परं पराणां पैम पुराणं परात्परं भरष्णुमनन्तवीरयम्‌ । = ` ` ` +/+/ स्मरामि निल पुरषं "देयं नारायणं बरिधमं पुराणम्‌ ॥ =` ^ १४० परापरं पूवैनमुग्रवेगं गम्भीरगस्भीरधियां प्रधानम्‌ । ५ 11 : ¦ १४! नतोऽस्मि दें हरिमीशितारं परं परं धामपरं च धाम ॥ ही + परापरं श्द्धपरं विशालं परापरेशं परुषं विशालम्‌ । 0 नारायणं स्तोमि विगुद्धमावं परापरं सूष्ममिदं ससज ॥ ` "““ 7: ` $ `~ # इःमर्धं क्ष. पूस्तकस्थम्‌ । १ १ग.घ्‌. ज. नांकोप ।२क.ख.ग.घ. ह. च. ज. "मित्थं प्रनाः।३क.ग.घ.ः व. ज. महायुते । * ई. शच.ग. घ. ड. च. ज. धरात्मक । ५ क.ख.ग. घ. ड. च. ज. धन्यः। ६ क. ख. घ. ड. च. अ. वैतानिका । ७कं, म.घ.ड. च. ज. माभ्याः। ८ पष. “जग्मिवा'। ९ स. 'मदगभ्या ग। १० क. स. ड, च; ज, भ हदेषदिसे" । ११, स. ग. ध. ह. च. ज. मृतं । १२६. पुराण । १३९. सः ड, च. त्रि्रतिमं, (2 ~ ४ कहोऽ्यायः ] ` पृराणम्‌ | < -संदास्थिततवात्पुरुषः पधानो ज्ञानं परधानं शरणं ममास्त । ? -नारायणं बीतमलं पुराणं परापरं विष्णुमपारपारम्‌ ॥ १७ -षुरातनं नीतिमतां भधानं ४तिङ्गमाज्ञान्तिपरं कषितीशम्‌ । भ॑ सदा स्तौमि महानुभावं सहसमूरथानमनेकपादम्‌ ॥ १४४ -अनन्तबाह शशिसूर्यनेत्रं क्षराक्षरं पीरसयुद्रनिदरम्‌ । ह नारायणं स्तौमि परं परेशं परात्परं यत्रिदरौरगम्यम्‌ ॥ १४५ नरिसगेसुस्थं तरिहुतारनेत्र त्रितत्छलक्ष्यं भियं त्रिनेत्रम्‌ । ४ नमामि नारायणमपरमेयं कृते सितं रक्ततुं नरेशम्‌ ॥ १४६ ्ेतायुपे पीततं नरेशं तथा हरिं द्रापरतः कलो च । ५ नमामि नारायणमपमेयं कृष्णं कृतात्मानमथो नमामि ॥ १४७ ससर्ज यो वक्त्रत एव विमं भजान्तरे क्षत्रमथोरुयुगमे । | वैश्यं पदाग्रषु तथैव रान्नपामि त बिद्तनुं पुराणम्‌ ॥ १४८ परात्परं पारगमपमेयं सधाय(पातिं कायत एव कृष्णम्‌ । गदासिचक्रानुतोग्रपाणि नमामि नारायणमममेयम्‌ ॥ १४९ कदवपूि महामते नोरायणं तिूतिकम्‌ । कवचं सर्वदेवानां नमस्ये वारिजेक्षणम्‌ ॥ १९० इइलररीप देवेदं सहस्रां महाभुजम्‌ । जगत्संब्याप्य तिष्ठन्तं नमस्ये परमेशवरम्‌ ॥ १५१ रण्यं शरणं देव विष्णुं जिष्णं सनातनम्‌ । नीरमेघपतीकाशं नमस्ये शाङ्गपाणिनम्‌ ॥ १५२ दं स्ैगतं नित्यं व्योमरूपं सनातनम्‌ । भावाभावविनिमुक्तं नमस्ये सर्वगे हरिम्‌ ॥ १५३ । चात्र किचित्पश्यामि व्यतिरिक्तं तवा्युत । त्वन्मयं च मरपरयामि स्ैमेतश्राचरम्‌ ॥ १५४ एवं तु वदतस्तस्य रुद्रस्य परमेष्टिनः ॥ १५५ इतीरिते तस्य सनातनः स्वयं युगावबोधाद्भुतरूपदरैनः । रथा ्ग)पाणिगैरुडासनो गिरमुदीरयन्भास्करबत्समुत्थितः ॥ १५६ शरं हृणीष्येति सनातनोऽग्रवीद्ररस्तवाहं वंरदस्तव्ाऽऽगतः । । इतीरिते क्षभरिदं जगाद कथं नु श्ुद्धिर्भविता सुरेश्च | | न चास्य पापस्य हरं हि चान्यरसंदृश्यतेऽग्रयं च ऋते भवन्तम्‌ ॥ १५७ वागि कण कृष्णा मेऽभृत्तनूरियम्‌ । शावगन्धश्च मे गात्रे लोहस्याऽऽभरणानि मे ॥१५८ थि मे न भवेदेवमेतटूपं जनादन । कं करोमि परहादेव येन पे पूपिका तदः ॥ १५९ बल्रसादेन भविता तन्मे कथय चाच्युत ॥ १६० बिष्णरवाच- प्मवध्या परा घोरा सवकमदा परा । मनसाऽपि न बीत पापस्यास्य तु भावनाम्‌ ॥ १६१ पवा देववाक्येन निष्ठा चैषा निवेदिता । इदानीं त्वं महाबाहो ब्रह्मणोक्तं समाचर ॥ १६२ ए्यः सर्वाणि चाङ्गानि निकाल प्षयेस्ततुम्‌। शिखायां कर्णयोश्रैव करे चास्थीनि धारय १६१ ए ते कुतो दर कट नेव भविष्यति । संदिश्यैवं स भगवानातोऽन्तधानमीहवरः ॥ १६४ [ऋ कर क्.र. च. ज. -घानः सन्तं प्र! रघ. शरण्यं! २ क. ख. ग. घ. च. ज, वृषमूर । * क. क्य सक्ष्ममूति । * क. ्ञ.सः 7. 5, च. अ, विथापूतिमसूर्तिकम्‌ । ५ इ. वेवुषठपर' । ६ म. निबोभिता । ५ छ. कुठ । ८३८ महापुनिशरीम्यासमणीतं -- [ ^ एषिणे सक्ष्मीसहायो गतवान्रदरस्तं नाभिजेिवान्‌ । कपालपाणिदवशः परयटन्वसुधामिभाप्‌ ॥ १६५ हिमवन्तं समैनाकं मेरुणा च सरैव तु । कैरासं सकं विन्ध्यं नीलं वैव महागिरिम्‌ ॥ १६६ कां काशीं ताग्रलिकां पगान्मारबां स्तथा । बत्सगुरमे च गोकणं तथा चैवोचरान्डुरूत्‌ १६७ भद्राय केतुमालं च वरप हैरण्यकं तथा । कामरूपं प्रभासं च मरं चैव पदेतम्‌ ॥ १६८ ्रह्महतयामिभूतोऽसौ भरमैजञाणं न विन्दते । तपान्वितः कपारेन करस्थेन च हैकरः ॥ १६९ करौ विपुनवन्बहुशो विकषिप॑ मुहुः । यदाऽस्य धुन्वतो हस्ती सूपालं पतते न तु ॥ १७० तदाऽस्य बुदधिरत्यमा प्रतं चैतत्करोम्यहम्‌ । मदीयेनैव मार्गेण द्विजा यास्यन्ति सबैश्चः ॥ १७१ ध्यात्वैवं सुचिरं देवो वयुधां विचचार इ । पुष्करं तु समासाय भविष्टोऽरण्ययुलमपर्‌ ।॥ १७२ नानाटुमरताकीर्णं नानापुष्पोपश्चोभितम्‌ । नानापकिखमाकीर्णं नानाश्गगणाकुलम्‌ ॥ १७३ हुमपुष्पभरामोदवासितं यत्सुवायुना । बुदधिपुमिव न्यस्ते: पष्यभूषितभूतलम्‌ ५ १७९ नानागन्परसैरन्यैः पापैः फैरंसतया । विवेश तरंमध्येन ुष्पामोदाभिनन्दितः ॥ १७५ अनराऽऽरापयतो भकतया ब्रह्मा दास्यति वै वरम्‌ । ब्रसममसादात्समप्त पौष्करं बरानमीप्सितम्‌ दापनं दष्मनेपुषटिश्ीर्वधनम्‌ । तस्मातसरवमयतनेन ये भपमा महेश्रम्‌ ॥ १७७ अपवग भवेत्तेषां खगो बा शरीतिदः स्मृतः । एवं वै ध्यायतस्तस्य रदरस्यामिततेनसः ॥ १७८ आजगाम ततो ब्रह्मा भक्तिभीतोऽय पनज; । उवाच प्रणतं रदरयुत्थाप्य च पुनगरः ॥ १७९ दिष्यव्रतोपचरेण सोऽहमाराधितस्त्वया । भवता भ्रद्धयाऽद्यर्यं मम दश्रनकारस्षया ॥ १८० ज्रतस्था मां हि परयन्ति मानुषा देवतास्तथा । तदिच्छया प्रयच्छामि वरं यत्मवरं वरम्‌ ॥१८१ सैकाम॑सशृद्यरय तं यस्माभिषेितम्‌ । मनोवाकायमावैशच संतुष्टेनान्तरात्मना ॥ दविर च वै कामं वैद भो मे यथेप्सितम्‌ ॥ १८२ रद्र उवाच- एष एवाय भगवन्ुप्यसतो मया वरः । यदुशेऽसि जगदन्य जतकर्नमोऽस्तु ते ।। = १८१ महता यङ्साध्येन बहुकालाजितेन च । माणन्ययकरेण त्व तपसा देव यसे ॥ १८४ इदं कपालं देवेश न करारपतते विभो । त्रपाकरा ऋषीणां च चरयैषा कुत्सिता षिभो ॥ १८५ हवत्मसादादूवतं वेदं छृतं कापारिकं च यत्‌ । सिद्धमेततमपञमस्य महाव्रतमिहोच्यताम्‌ ॥ १८६ ुष्यपदेशे यसमश्व क्षिपाम्येतददख मे । पूतो मवामि येनाहं भुनीनां भावितास्मनाम्‌ ॥ १८५ +हमामि 1 प्रणमन्ति बताधिनः ॥ १८८ ब्रह्मोवाच- अविमुक्तं मगवतः स्थाने चास्ति पुरातनम्‌ । कपालमोचनं तीर्थं हव तत्र भविष्यति ।॥ १८९ अरं च तवं स्थितस्तत्र विष्णुशापि मविष्यति । दीने भवतस्तब्र महापातकिनोऽपि ये ॥ १९० तेऽपि मोगान्समश्नति विषदा भवने मम । वरुणा च असी चापि दे नघ छरवष्ट ॥ मोगान्समश्नन्तिबिक्ुदधा भवने मम । वरणा च असी चापि दरे नौ सुरबषटमे ॥ १९! न + इदमर्षं क्ष. पुस्तकस्थम्‌ । | १ घ्व. जग्मिवा । २ ध. "तरे गिरिम्‌ ।म।३ख.ग. ड. च. ज. ग्विरदाकी" । घ. णक्षिगणाकौ" । ४ क. ख. ग. घ. ङ. च. ज. षडरकैः। ५ स ग. घ. ठ. च. ज. "दन्देन । ६ भ.मे ।७क. लघ. च. ज. '्मासपू्') ८म, शान्तिदः । ९ क. ख. ग. घ. ड. च. ज. शप्रातिव्" । १० भ. वरदस्ते य । १५ क. ग. घ.ङ. च्‌ ज गीं आिर० ॥ &> द शरतां । (४ -वदुदरोऽध्यायः ] ` वेशरपुराण्‌ । ८३९. छतरालं तयोः किभे(4) पथ्ये न विहते इचित्‌ । तीर्थानां परवरं तीरं श्राणा भवरं तब १ शद्‌ ¶ दैष्पतनाचे ठु कषत्रे सेचन्ति मानवाः । ते एता हंसयानेन स्वर्ग यान्लङतोभयाः ॥ १९१ अक्रोरममाणेन कषेत्रं दलं मया तव । पेभ्रमध्या्दा गङ्गा गमिष्यति सरिदरा ॥ १९४ म सा महती पुण्या पुरी रद्र भविष्यति । पुण्या चोदस्पुखी गङ्गा यप्र भावी सरस्वती १९५ दङ्ुली योजने द्रे गच्छन्ती जाहवी नदी । तत्र ते षिदुधाः सँ मया सह सवासवाः॥ १९६ त्र ते बासमेष्यन्ति कपा तत्र मोचय । तर््मस्तीरये तु ये गत्वा पिण्डदानेन ये पितन्‌ ॥१९७ [दतु शरीणयिष्यन्ति तेषां लोकोऽक्षयो दिषि । बाराणस्यां महातीर्थे नरः रातो वियुच्यते॥ िजन्मकृतास्पापौदीनादेव मुच्यते । तीयं सर्ैतीर्थानापु्मं परिकीतितम्‌ ॥ १९९ पजन्ति तत्र थे भाणान्भाणिनः भणतास्तव । रुद्रत्वं ते समासाग्र मोदन्ते भवता सह ॥ २०० भ्र त्वपि हि यहानं भक्त्या रुद्राय करयते । स्ैपापविनिभुक्तस्तव लेके बसिष्यति ॥ ` २०१ ष्डस्फुटितसंस्कारं तत्र कुर्वन्ति ये नराः । ते शुद्रलोकमासाच मोदन्ते घुखिनः सदा ॥ २०२ ्र पूजा जपो व कृतो भवति देहिनाम्‌ । अनन्तफरदं सर्व रदरभक्तिरतास्मनाग्‌ ॥ २०३ त्र न ज्ञानचशुरतीन्दरियः। अशवेतं तरुणं सौम्यं पवन्त तु गोस॒तम्‌ ॥ २०४ ौऽङ्यित्वा मोचयति स याति परमं पदम्‌ । पिठभिः सहितो मोक्षं गच्छते नात्र स्यः २०५ य कं बहुनोक्तेन तत्र यत्कियते नरैः । कमे धमामृदिश्य तदनन्तफलं भवेत्‌ ॥ २०६ गोपरगेदं सेतर तद्धि तीरथ मतं भुवि । लानाललपा्षथा होमादनन्तफलसाषनम्‌ ॥ २०७ त्वा बाराणसीतीर्य व्रतं चान्द्रायणं तथा । ये तत्र पञ्चतां यान्ति मो यान्ति न संश्षयः२०८ पवः पितरो हेया शदराथ्ैव पितामहाः । भपितामहास्तयाऽऽदि तया श्या पैदिकी श्वतिः२०९ विधः पिण्डदानाय विधिरुक्तो मयांऽनघ। मानुषैः पिण्डदानार्थ(नं च) कायमब्ाऽऽगतैः सदा ष्डदानं च तत्रैव सपुरः कायमादरात्‌ । सुपुत्रास्ते पितृणां पै भवन्ति सुखदाः सदे ॥ २११ क्तं तीर्थ मया तुभ्यं दश्नादपि पुक्तिदम्‌ । स्ात्वा तु सिरे तत्र मुच्यते जन्मबन्धनात्‌ ॥ शुक्त ब्रह्महत्यायास्तत्र शटद्र यथासुखम्‌ । अविमुक्ते मया दते तिष्ट त्वं भार्यया सह ॥ २११ शुद्र उवाष-- | येष्यां यानि तीर्थानि तेष्वहं विष्णुना सह । तिष्ठामि तव चोक्तेन वर एष हतो मया २१४ ह दैवो महादेव आराध्यो भवता सदा । बरान्दास्यामि ते चाहं संतुष्टेनान्तरात्मना ॥ २१५ ष्णोशापि दास्यामि वरांश्च मनसेप्सितान्‌ । स॒राणां चैव सर्वेषां मुनीनां भामितात्मनाम्‌ ॥ १ दाता अरं याच्यो नान्यो भव्यः कदाचन ॥ २१९ । करिष्येऽहं खर यस्वयोक्तं बचः शुभम्‌ । नारायणश्रापि तब बाक्यकतां न संशयः ॥ २१७ - १क. ख. घ.ङ. च. ररित्यतिम्‌ । तेः । २ख.घ. ड. ष. ज. 'पाद्रमनाः।३ख.ग. घ.ङ अ तत्रापिदहितु त॑ हानं हद यतात्मना । तन्मह्च फलं तेषां भवते भावितात्मनाम्‌ । ख ४ क. च स्वाङ्गस्फुटितसंस्कारं । ५ क. श. धे. ङ, च. ज. "कियता" ६ ग. घ. ज. “नेन स्थाने रदनिषेवितम्‌ । अ" भ. "ने ठु स्थाने श्रनिषविते । भव्यङ्गं त क. स. गे. ष. ङ. च. ज. शोयोहतस्तद्वि । ८ क. स. ड. च. शयं भक्लया ददपरायणाः । ये । ग. घ, ज. े भका ।९इ.्यातव। म । १० ठ. दा । 'भदिती"। ८४० | महापुनिश्रीभ्यासमणौतं -- {. 4 केनिसणडि विज्यैवं तदा श्रं ब्रह्मा बान्तरपीयत । शाराणस्यां महादेवो गत्वा तीर्यं विवेष ।|- शश हति भरीमहापुरणि पामन शृष्टि्षण्डे अरह्मसदरध्यानाध्यायशतुवैशः ॥ १४॥ =" नीः आदितः शोकानां समष्यङ्ाः--२१८०१ । अथ पवदशोऽध्यायः । भीषम उवाच-- ॥ 1 छतं ब्रह्मणा ब्रह्मन्मष्य वाराणतीं पुरीम्‌ । जनार्दनेन वा कमै रंकरेण्‌ शः यन्मुने 4१ कयं यहः कृतस्तेन कस्िस्तीये बदस्र मे । के सदस्या ऋतिजथ सर्वास्लान्मघ्रवीहि मे # ^ के देषासतपितास्तेन एतन्मे कौतुक महत्‌ ॥ ध पुलस्त्य उवाच- निधाने परा मेरोः शिखरं रत्नचचितम्‌ । अनिकाश्वयं निलयं बहुपादपसंङुलम्‌ ॥ ` १ विचित्रधातुमिधितर खच्छस्फटिकनिभलम्‌ । रतापितानभो भाव्यं शिखिश्चम्दनिनादितम्‌.॥ ४ शगन्दररववित्रस्तगजयूथसमाकुलम्‌ । निकष गस्ुप्पातोत्थशीकरास्तारशीतलम्‌ ॥ ५ बाताहततरुव्रातपरसन्ायतचि त्रितम्‌ । यृगनाभिचरामोदवासिताशेषकाननम्‌ ॥ ` ` ४ 'कतागृहरतिश्रान्तसुश्चविध्ाधरातुगम्‌ । परमीतीफनरत्रातमधुरध्वनिनादितम्‌ ॥ ७ तस्मिस्नेकविन्यासशषो भिताशेषधरमिकम्‌ । वैराजं नाम भवनं ब्रह्मणः परमेष्टिनः ॥ ८ तत्र दिव्याङ्गनोद्धीतपधुरध्वनिशग्दिता । पारिजातेतरू.पन्नमज्ञरदीममाछिनी ॥ ९ रत्नैरदमसपृहोत्थवर्हुबणविचितरिता । पिन्यस्तस्तम्भकोिस्तु नि्लादशेशोभिता ॥ ~` ९० अप्सरोत्यविन्यासविलासोलासलासिता । बहातोसमुतपस॑पूदख नादिता ॥ ११ खयताबुतानेकगीतवादित्रशोभिता । सभा कान्तिमती नाम देवांनी श्मदायिका॥ २२ कऋषिरघसमायुक्ता ुनिषटन्दनिषेविता । दविजातिसापशब्देन नादिताऽऽनन्ददायिनी ॥ ` ११ तस्यां निविष्टो) देवेश(शो) ध्यानासक्तं(क्तः) पितामहम्‌ (हः) ध्यायमानं (नः) परं देवं येनेदं निर्मितं जगत्‌ ॥ १४ ध्यायतो बुद्धिर्या कथं यदं करोम्यहम्‌ । कस्मिन्स्थाने मया यगः कायैः कुतर भरावङे १५ काशी मयागस्तङ्गा च नेमि पुष्करं तथा । काशी भद्रा देषिका तु रेत सरसखती ॥ ` १६ अभासादीनि तीयौनि एथिव्यामिह भध्यतः । राणि पुण्यतीथानि सन्ति यानीह स्ह; ॥ अमाऽऽदेशाच् सरेण कृतान्यन्यानि परतरे । यथाऽ सभैदेवेषु आदिदेवो व्यवस्थितः ॥ १८ येदं परमं तीथेमादिभ्रतं करोमि वे । अं पञ्चे समुत्पन्नः पदन तदविष्णुनाभिजम्‌ ॥[ ` ˆ १९ १८ क गोत रिः । वसत मिनन र्ण वा ॥ = १क.ख.ध.च. ज. व्यरेकष्यवा।२म. पुरं । ३ म. शिखरे । ४ कलग. च. ज. 'तमधुरध्वनिनादित। ५४ ख. ङ. च. ज. 'तपतत्यत्रा म" । ६ क. च. ज. री दाममानिता । र" घ. "रीदामशेभिता । २ । ख, ङ, 'रीदानमावित। ₹'।५ ख. ढ. 'लरासीस । ८ क. ल. घ. ड. च. म. (हुरलनवि । ५ ग. न्ता । लताविन्यस्तको" ।. १? ग. च. %समहस्वनिमा' । ११ क. स. ड. च. ज. “न्तिभवा नाः। १२क.ख.ग.घ.ड.व. ज. न्ना नर्मैः। १६९. ख. च,ङ. च, ज, श सध्यासं । १४.ग. घ. जञ, वरं । १५क. शध. इ, च. ज. सलं । ग. श्रं । १६ भ.यञ्पि।: १६ श्शवददोऽध्यायः ] पपुराणम्‌। ८५१ अतिरेषा सयुखभरा वजाम्येष धरातले । पाङ्स्थलं तु समासाद्र पविषटस्तदनोत्तमम्‌ ॥ २१ मानाहुमलताकी्णं नानापुष्योपश्ञोभितम्‌ । नानापक्षिरवाकीर्णं नानागूगगणाकुलम्‌ ॥ २२ हुमुष्परसामोदर्वा सित येत्समन्ततः । बुद्धपूवमिष न्यस्त पुष्पभुषितभूतलम्‌ ॥ २३ जानागन्धरैसैरन्यैः परापे: षडतुेः । फलः सुवर्णरूपाद्यर्राणदषटमनोरः ॥ २४ जीणेषत्र देणं यत्र शष्ककाषफएलानि च । बहिः ्िपवि जातानि मारुतोऽनुग्रशादिव ॥ २५ नानापुष्पसमृहानां गन्धमादाय मारुतः । शीतलो वाति खं भूमिं दिशो यत्राभिवासयन्‌ ॥ २६ इरितसिग्धनिष्रैरकीटपैनके दरैः । दृषषरनेकसंशथद्धषितं शिखरानिितैः ॥ २७ अरोगेदै रीमीयैशच षः : केशिदुर्ज्वहैः । कुटुम्बमिव पिपाणामृतिवनैर्माति सर्वषः ॥ २८ शोभन्ते धातुसंकारेरङ्करेः खता दुमाः । कुलीनैरिष निष्िः स्वगुणैः भता नराः ॥ २९ पवनाविद्धशिखः स्पृशन्ती परस्परम्‌ । आजिघरन्तीष चान्योन्यं पुष्यशाखाव्तंसकाः ॥ ३० नागवृक्षाः इचित्पुष्यदमवानीरकफेशरः । नयतेरिव शोभन्ते वरैः कृष्णतारकै; ॥ ३१ पुष्पसंपञमशिखराः कणिकारदुमाः हचित्‌ । युग्ययभम्रिपा वेह शोभन्ते साधुदपती ॥ ३२ सुपष्पपरभवाोपैः सिन्धुवारदुपङ्कयः । तिमत इषाऽऽभान्ति पूजिता वनदेवताः ॥ 4. इवितकचित्छुन्दलताः खणपुष्पाभरणोज्ज्यखाः । दिषु दृक्षषु शोभन्ते बालचन्द्रा इवोदिताः॥ ३४ अतिक्रम्य दुमाग्राणि भासन्ते यूथिकाताः । पुष्पिताः पुष्पनिकरै्वीजयन्त्य इबोतिथताः ॥ ३५ सजाज॑नाः हचिद्धान्तिं बनोेशेषु पुष्पिताः । धौतकौशेयवासोभिः भाहताः पुरुषा इव ॥ ३६ अतियुक्तकब्रह्टीभिः पुष्पिताभिस्तथा दुर्भाः । उपगूढा विराजन्ते नारीभिरिव सुमियाः ॥ ३७ रू (च)तारवतिलकाश्चैव मञ्जरीभिः करेरिव। वायुधातादि चान्योन्यं ठौकन्तीवाथ सलनाः ३८ अपरस्परस॑सक्तैः श्राटाशोकाश्च पलैः । हस्तैरस्तान्स्पृशन्तीव सुहदधिरसंगताः ॥ ३९ फरपुष्यभरानम्राः पनसाः सरलार्जुनाः । अन्योन्यमचैयन्तीव पुष्यैशैव फरैस्तथा ॥ ४० वायुना वेगसंश्षटेः पादयः, शल्वाहुभिः । अभ्याशमागते लोक परीतिभाविरिवोत्थिताः॥। ४१ पष्पाणामवरोभेन खशोभा्ं व्रजन्ति वै । वसन्तमहमासाच पुरूषाः स्येव हि ॥ ४२ पष्पक्षोभाभरनतैः शिखरैवीयुकम्पितैः । वृत्यन्तीव नराः प्रती स्गलेकृतशेखराः ॥ ४३ शृङ्गा; पवन्तविक्षि्ाः पष्पावरिलताधताः । सं्हीकाः प्रतरन्ति भीनवा इव संगताः ॥ ४४ खपुष्पोञ्नतवह्ठीभिः पादपाः कविदाेताः । भान्ति तारागणैशचित्रं शरदीव नभस्तलम्‌ ॥ ४९ हमाणामथ बाऽग्रेषु पुष्पिता मातीरताः । शेखरा इव शोभन्ते राचेता बुद्धिपूषैकम्‌ ॥ ५६ इरिताः काशचनच्छायाः फलिताः पुष्पिता वुमाः । सौहृदं दशेयन्तीव नराः साधुसमागमे ।॥४७ पष्पक्गिभ्जस्ककपिा गताः सवैलतासु च । कदम्बपुष्पसंकाशा धोषयन्तीव षट्पदाः ॥ ४८ * अयं शोको ल. पुस्तकस्थः। १ क.चख.ग. घ. ङ, च. ज.प्पभरामोः । २ ग. घ ज. यत्सुरासुरान्‌ । वु" । ३ फ. ख. ड. च. 'रैर्िवयैः पः । भ..ध. ज. शतै रम्यैः प'। ४ स. 'ष्यमहामोकं ग' । ५ ख. ग. च. ज.“टकवनोकटेः । इ' । ९ क. ख.ग.घ. ड. च. ज. प्राता । ५ भ वृता । ८ म. बबकैः। ९ क. ध. च. ज. “न्ति पूजिता वनदेवताः । १० ष. माः । पुष्पिता व भवन्ते । ११ ज्ञ. श्यं निरिताः । व । १२ क्ष. "ताः समल" । १२ क. स. ग. घ. ङ. च. ज. पवनवि। १४ क. स. भ.ध. ख. ज. सावरिका | १५ क. स. गः घ. ङ. ५. ज. माधवा धव सपरियाः । स्व" । १६९ अ. 'ुष्पमत" । १७क. म. प. ॐच. ज. "वेविशायु न. ८४२ महायुनिभ्रीव्यासपरणीतं-- ( ९ पृिखण्डे- इवित्पुष्पासवक्षीबाः संपतन्ति यतस्ततः । पूंस्कोकिगणा वृक्षगहनेष्विष सुप्रिया; ॥ ४९ तिरीषपुष्पतंकाशाः शुका मिधुनकुश्चिताः । कौतंयन्ति गिरथित्राः पूजिता ब्राह्मणा यथा ॥५० सहचारिसुसंयुक्ता मयूराधित्रबहिणः । वनान्तेष्वपि नृत्यन्ति शोभन्त इव नर्तकाः ॥ . ९१ कूजन्तः पकिसंयाता नौनादुमविचारिणः । कुवन्ति रमणीयं वै रमणीयतरं बनम्‌ ॥ ५३ नानामृगगणाकीर्णं नित्यं पुदिताण्डजम्‌ । तदनं नन्दनसमं मनोदृ्टिषिवर्धनम्‌ ॥ . ५३ प्पाणिस्तु भगवांस्तथारूपं वनोत्तमम्‌ । दद शाऽऽदशीवद्ृ्या सौम्यया पाययक्िव ॥ ५४ ता वृक्षपङकयः सर्वा दृटा देवं तथाऽऽगतम्‌ । निवेद ब्रह्मणे भक्त्या युमुचुः पष्पसंपदः॥ ५५ पष्पमतिग्रहं कृता पादपानां पितामहः । बरं पृणीध्वं भद्रं वः पादपानित्युवाच सः ॥ ५६ एवगुक्ता भगवता तरवो निरवग्रहाः । उरुः पाञ्जरयः सर्वे नमस्छृत्वा विरिञ्िनम्‌ ॥ ` :५७ प्रा उचुः-- बरं ददासि चेहेव प्रपस्नजनवत्सट । इहैव भगवननित्यं यने संनिहितो भव ॥ ५८ एष नः परमः कामः पितामह नमोऽस्तु ते । त्वं ेद्रससि देवेश बनेऽस्मिन्विश्वभावन ।॥ ५९ मवौत्मना परपन्नानां बाञ्छतायुक्तमं वरम्‌ । वरकेटिभिरन्याभिरेष नो दीयतां वर॑ः भवतः संनिधानेन तीर्थेभ्यः मवरं महत्‌ ॥ । ६० ब्रह्मोवाच -- इन्तमं सरवैषश्राणां पुण्यमेतद्धविष्यति । नित्यं पुष्पफलोपेता नित्यं सुस्थिरयौवनाः ॥ ६१ कामगा; कामरूपा कामरूपफलमदाः । कामसंद्दीनाः पुसां तंपस्यन्ति(तां) फलमदाः ॥ श्रिया परमया युक्ता मत्मसादाद्विष्यथ ॥ ६२ पुरस्य उवाच- एवं स वरदो ब्रह्मा अनुजग्राह पादपान्‌ । स्थित्वा वर्षसदस्नं तु पुष्करं प्राक्षिपद्धाषि ॥ ६३ किरति निपतता तेन व्यकम्पत रसातलम्‌ । विवशास्तलयजेलां सागराः क्षभितोभेयः ॥ ६४ शक्राशनिहतानीव व्याप्रव्याावटीनि व । शिखराण्यप्यीयन्त परवैतानां सहस्नशः ॥ ६५ देवसिद्धविमानानि गन्धैनगराणे च। प्रचेटु्वधरयुः पेतुिविशुशच धरातलम्‌ ॥ ६६ कपोतमेषाः खादेत; पुटसैयातदार्िनः । ज्योति्गणांश्छादयन्तो बभरवुस्तीव्रभास्कराः ॥ ६७ महता तस्य दाग्देन मूङन्धवधिरीडृतम्‌ । बभूब व्याकुलं सर्व तलोक्यं सचराचरम्‌ ॥ ६८ सुरासुराणां सर्वेषां शरीराणि मनांसि च । अवसेदु् मम्टुश्च किमेतभैव जङ्गिरे॥ ६९ पैय॑मालर््य सर्वेऽथ ब्रह्माणं चाप्यलोकयन्‌ । न च ते तमपदयन्त इ नु बरह्मा गतो भरत्‌ ७० किमर्थं कम्पिता रमिभिभित्तोत्पातद्भनम्‌ । तावदिष्णुगेतस्तत् यत्र देवा व्यवसिताः ॥ भ्रणिपत्य इदं वाक्यगुक्तवन्तो दिवौकसः ॥ । ७! देवा उचुः- किमेतद्धगवन््रूहि निमित्तोत्पातद्नम्‌ । तरैरोक्यं कम्पितं येन संयुक्तं कालधर्मणा ॥ ५ जौतं कल्पावसान तु भि्मयौदसागरम्‌ । चत्पारो दिग्गजाः फ तु ब्रवुरलाश्चलाः ॥ ७१ १ख.गड. च. ज. नानारुतविराविणः । घ. नानानतविनोदिनः । २ क. ख. ग.ध. ड, ध. ज, श्ट । सनिः भानेन तीर्थेभ्य दं तु प्र' । ३. तपःसिखज्ज्वला दशाम्‌ । तनि" । ४ क, स. ग. घ. ड, च. ज, प्रीया । ५ स." मेषाः यन्तधुं । ९ क.ख.ग. पञ. ह. अ. ज. "मिरिति चोत्पाः। ७ क.ग, ध. ष. अ. जातक्रम्पाव" । १४ पश्चदसोऽप्यायः ] प्पुराणम्‌ । ८४१ धरा समाहता कस्मात्सप्तसागरवारिणा । उत्पत्तिर्नासि शब्दस्य मगवभिष्पयोजना ॥ ७४ याषटशोऽयं स्मृतः शब्दो न भूती नापि संश्वतः । त्ररोक्यमाकुरं येन चक्रे रौद्रेण तेजसा ॥७५ शमाशुभोऽवं वा शब्दसैोक्यस्य दिवौकसाम्‌ । भगवन्यद्रिनानासि किमेतत्कथयख नः ॥ एवयुक्तोऽत्रवीदिष्णः परमेणानुभावितः ॥ ७ ` विष्णुरुवाच -- भा अष्ट मरूतः सर्व शृणुभ्वै चात्र कारणम्‌ । निश्वयनालुषिङ्ञाय वदाम्येष यथाविधम्‌ ॥ ७७ पद्हस्तो हि भगवान्डह्मा लोकपितामहः । भूपदेशे पएण्यराशौ यङ्ग कर्त व्यवस्थितः ॥ ७८ अवरोहे पर्वतानां बने चातीव दोभने । कमं तस्य इ्ताजु पतितं धरणीतले ॥ ७९ तस्य शम्दो महानेष येन यूयं भकम्पिताः । तैत्रासौ तस्पृन्देन पष्पामोदाभिनम्दितः॥ ८० अलुगृह्णाय भगवान्वनं त्सुमृगाण्डजम्‌ । जगतोऽनुग्रहाथांय तत्र वासमरोचयत्‌ ॥ ८१ पुष्करं नाम तत्त क्ेतरमूषरमेव च । जनितं तद्धगवता लोकानां दितकारिणा ॥ ८२ बरह्माण तत्र वै गत्वा तोषयध्वं मया सह । आराध्यमानो भगवान्पदास्यति वरान्वरान्‌ ॥ ८१ इत्युक्त्वा भगर्ान्विष्णुः सह तैदेवदानबैः । जगाम तदनोदैशं यत्राऽऽस्ते स तु कजनः ॥ ८४ महृष्टास्तृ्टमनसः कोक्रिछाटापलापिताः । पुष्पोचयोज्ज्वलं शस्तं विषिरुर्षणो वनम्‌ ॥ ८५ संमापतं सवदेवैसतु वनं नन्दनसंभितम्‌ । प्िनीमृगेएष्पाल्यं सुदं शभे तदा ॥ ८६ अविदयाय वनं देषाः सवेपुष्योपशोभितम्‌ । इह देवोऽत्र देवा बै बश्रमुस्तदिदक्षवः ॥ ८७ मृगयन्तस्ततस्ते तु सवे देवाः सवासवाः । अ्धुतस्य वनस्यान्तं न ते दद्ुराशुगाः ॥ ८८ विचिन्वद्धिस्तदा दैवं देवैवांयुषिलोकितः। स तानुषाच ब्रह्माणं न द्र्ष्यध्वे तपो बिना ॥ ८९ तदा खिभना विचिन्वन्तस्तस्मिन्पर्वतरोधसि । दक्षिणे चोचरे चैव अन्तराछे पुनः पुनः ॥ ९० वायुक्तं हृदये हृत्वा बायुस्तानब्रवीदचः ॥ ९१ ` वायरूवाच- त्रिविधो दशनोपायो विरिशेरस्य सदा । शरदधाङ्गानेन तपसा योगेन च निगचते॥ ९२ सकलं निष्कलं चैष यं पश्यन्ति च योगिनः । तपखिनस्तु सकलं ज्ञानिनो निष्कलं परम्‌ ॥९३ समुत्पन्ने तु धिङ्ञाने मन्दश्रद्ो न परयति । भक्त्या परमया क्षिभ ब्रह्म परयन्ति योगिनः ॥९४ द्रव्यो निधिकारोऽसौ भधानपुरूपेश्वरः । कर्मणा मनसा वाचा नित्ययुक्ताः पितामहम्‌ ॥ ९५ तपशवरध्वं भद्रं बो ब्रह्माराधनतत्पराः । ब्राह्मी दीक्षं मपन्नानां भक्तानां च द्विजन्मनाम्‌ ॥ ९६ सवकालं विजानाति दातव्यं दशनं मथा । षायोस्तु षचनं श्रुत्वा हितमेतदवेकषय वै ॥ ` ९७ अच्छा िष्टमनसो वाक्पति च ततोऽश्ुवन्‌ ॥ ९८ देवा उचः- महनान बिबुधास्माङ ब्राह्मी दीक्षां बदस्व नः ॥ ९९ ` पुलस्त्य उवाच- संदिदीक्षयिषुः क्षिमममरान्ब्रहमदीक्षया । वेदोक्तेन विधानेन दीक्षयामास तान्गुरुः ॥ १०० प १ क. ल. ङ्ज. "तो न भविष्यति। त्र २क.स.ग.ध. ङ. च. ज. तदाऽसौ । ३ क. ख. ग. द, च.ेक्मू- षभमे' । ध. शत्रं शषममे" । ४ क्ष. "प्रणेच्छया । सं । ५ क. ख्‌. इ. "गपक्षात्यै । च. छ. "गप््यात्ं । ९ रु. ख. पब. ज. सर्वेषु" । ७क,लल.ग. घ्‌. च. ज. शरतङ्षानेन । दः महायुनिभीष्यासमणीतं-- { १ गृकितण्डे निनीतवेषाः भणता अन्तेषासित्वमन्ययुः । बरह्ममसादं संमो्ः पोष्करं ज्ानमीरितय्‌ ५" ९४ यज्ञं चकार भिभिना भिषणोऽध्वयुतलमः । पं कृत्वा एणालाद्यं पद्दीक्षाभयोगतः ॥; व अनुजग्राह देवास्तौ न्परेच्छामेरितो मुनिः । तेभ्यो ददौ विवेक्िभ्यः स ॥ १४. दीप्ता वै विस्मयं त्यक्त्वा बृहस्पतिरुदारधीः । एकमाभं च हत्वाऽपि होमाय निदिषोकसाभू । भादादाङ्गिरसस्तषटो जाप्यं वेदोदितं च यत्‌ । त्रिसुपभ त्रिमधु च पावमानीं च पावनीम्‌ ॥ ? ०५ स हि जाप्यादिकं स्ैमशिक्षयवुदारधीः । आपो हिष्टेति यत्नं प्राहं तत्परिपञ्थते । १०१ पापघ्नं दष्टरामनं पृषटिश्रीवलवषनम्‌ । सिद्धिदं कीतिदं चैव करिकस्मषनाशनम्‌ ॥ १०५ तस्मात्सर्मयत्नेन ब्राह्म साने समाचरेत्‌ । कुन्तो मोनिनो दान्ता दीक्षिताः क्षपितेन्दियाः । सर्वे कमण्डलुधरा मुंक्तिकामाक्षमालिनः । दण्डिनथीरवच्ञाश्च जटाभिरभिश्षोभिताः ॥ १०९ स्थाने वीरासनरताः अन्नाध्यानावधारिणे; । परे ब्रह्मणि सन्तोऽन्ये नियताहारकार्क्षिणः ११८ अध्यात्मनिरताः शान्ताः सङ्ध्यानविषजिताः । एवं व्रतधराः स्रं त्रिकालं सानमाचरन्‌ १११ भक्त्या परमया युक्ता विधिना परमेण च । कारेन महता ध्यानाहेवङ्गानमनोगताः॥ ११२ बरह्मध्यानाभिनिदेग्धा यदा शुदधेकमानसाः । आविवैभूव भगवान्स्ेषां इष्टिगोचरः ॥ १११ तेजसाऽऽप्वायितास्तस्य बभूवु भ्रान्तचेतसः । अतोऽलस्ब्य ते धैवमिष्टदेवं यथाविषि ॥ १११ षहङ्गवेदयोगेन हृ्वित्तास्तु तत्पराः । शिरोगतेरञ्जलिभिः दिरोभिश्च महीं गताः ॥ ` तुष्टः मृथिकतरं स्थितिकतं रमी श्रम्‌ ॥ ११५ देषा उखः-- शरह्मणे ब्रह्मदेहाय ब्रह्मण्यायाजिताय च । नमस्कुमैः सुनियताः करतुवेदपरदायिने ॥ ११६ भक्तानुकम्पिने देव छष्टिरूपाय ते नमः । पञ्चास्य शुभया भक्तया बेदजाप्यस्तुताय च ॥ ११७ बहुरूपस्वरूपाय रूपाणां शतधारिणे । सावित्रीपतये देव गायत्रीपतये नमः ॥ ११८ पद्मासनाय पद्माय पद्मवक्त्राय ते नमः। वरदाय वरार्हाय कूर्माय च मृगाय च ॥ ११९ जयागुकुयुक्ताय शुबश्वच(भरवश्ति)निधारिणे । ृगाङ एृगधमोय धरमनेत्राय ते नमः ॥ १२० विष्वक्सेनाय विश्वाय विदवेश्नाय नमो नमः । धर्मनेत्र ्ाणमस्मादधिकं कतमदहसि ॥ १९१ वानःकायभावेस्त्वां भपमनाः स्म पितामह । एवं स्तुतस्तदा देषै्रह्ा ब्रह्मविदां वरः ॥ १२२ प्रदास्यामि स्मृतो षाढममोधं दशनं हि वः । श्ुषन्तु बाञ्छितं पुत्राः परदास्यामि न संश्चयः॥ एवगुक्ता भगवता देवा वचनपधुवन्‌ ॥ १२१ देवा उचुः- | एष एवाद्य भगवन्सुपयाप्नो महान्वरः । जनितो नः सुक्दोऽयं कमं क्षिपता त्वया ॥ १२४ किमर्थं क भमिर्लोकाशाऽऽकुहिताः कृताः । नैतमिरथकं देव उच्यतामत्र कारण १२५ प्रह्मोवाच-- ुष्मद्धितार्थमेतद भयं विनिहितं तम्‌ । देवतानां च रघनाथ श्यतामत्र कारणम्‌ ॥ , १२६ १ ्. "तसादसं। २ क. ल.ग.ध.ङच.ज. प्ताः पौ।३ क.ख.ग. ड. च. ज. "स्तान्मुरे'। घः हानु रकष्रे ।* क. ल. इ. च भनि च संस्कृ महात्मा शरै" । ग. घ. ज. “भिं बहन्कृतवा माहात्म्यं त्रि" ।.५ क. च. ज. १. ६क. जञ. ध. च. ज. प्रयत्नध्यानधा' । ७ म. “णः ) मनो ब्रह्मणि संयोज्य निः। ८क.श.गःध.ष.ष, ऊ. अनि्शेनालापरा । ९ ल. ग. प. इ. च. ज, विश्वा्रेऽय वि"। १० ए. “माता त्वमस्माकं सुषियां क" । १५ स. ग. प. ङ. च. ज्‌, मया। । । १ $क्शोऽध्वायः ] पुराणम्‌ । ५ अग्रो वजजनाभोऽवं बारजीवापहारकः 1 अंवस्थितस्त्यवष्टभ्य रसातल्तलाश्रयम्‌ ॥ १२७ युष्णदागमनं ब्ञात्वा उपस्याभिहितायुधान्‌। हन्तुकामो दुराचारः सेन्द्रानपि दिवौकसः ॥ १२८. धातः कमलपातेन मया तस्य विनिेतः । स राज्यैश्वयदिषठसेनासौ निहतो मया ॥ १२९ लोकेऽस्मिन्समये भक्ता ब्राह्मणा वेदपारगाः । परैव ते दुगति-यान्तु लभन्तां सगात पुनः १३० देषानां दानवानां च मनुष्योरगरक्षसाम्‌ । भूतग्रामस्य सर्वस्य सोऽस्मि त्रिदिवौकसः ॥ १३१ ुष्मद्धितारथं पापोऽसौ मया मब्रेण घातितः । पराप्तः पुण्यतां रोकान्कमलस्यास्य दशेनात्‌ ॥ यन्मया पद्मयक्तं तु तेनव पष्करं मुषि । सुयाते भविष्यते ती पावनं ए्यदं महत्‌ ॥ १३३ पृथिव्यां सर्वजन्तूनां पुण्यदं परिपठ्यते । कृतशवातुपरहो देवा भक्तानां भक्तिमिच्छताम्‌ ॥ १३४ बनेऽस्मिभित्यवरासेन हृतैरभ्यायितेन च । महाकालो षने लागादागतस्य ममानघाः ॥ १३५ तपस्यतां च मवतां महरनानं मदाशितम्‌ । रुवं हृदये देवा स्वार्थ चैष परार्थकम्‌ ॥ १३६ भवद्धद्नीयं तु नानारूपधरेुषि । दविषन्यै ज्ञानिनं विप्रं पापेनाऽऽच्छादितो नरः ॥ १३७ न विमुच्येत पापेन जन्मकोटिशतैरपि । बेदाङ्गपारगं विं न हन्याम च दूषयेत्‌ ॥ १३८ एकस्मिभिषते यस्मात्कोटिभेवति घातिता । एकं वेदान्तगं बिभ भोजयेच्छरद्वयाऽन्वितः ॥१३९ तस्य भक्ता भवेतकोटिधिमाणां नात्र सशयः । यः पात्रपुरणीं भिन्नां यतीनां तु परयच्छति १४० विमुक्तः सर्वपापेभ्यो नासौ ुगतिमाणुयाद्‌ । यथाऽहं स्ैदेवानां जयेष्ठः शरेष्ठः पितामहः॥ १४१ तथा ञानी सदा पूज्यो निमेमो निरद॑ृतः। संसारबन्धमेोपार्थ ब्रहमुह्यिदं व्रतम्‌ ॥ १४२ मया भणीतं विभाणामपुनर्भवकारणम्‌ । अब्निहोत्युपादाय यस्त्यजेदजितेन्दियः ॥ १४३ निरयं स भरयालयाग्रु भणीतो यमकिंकरैः । लोकयानावितण्डाच शुद्र कर्म करोति यः॥ १४४ सरागचि्तः छारी नारीजनधनाषियः। एकान्तभोजी मिष्टा कृषिवाणिज्यसेवरकः ॥ १४५ अवेदो वेदनिन्दी च परमार्थो च सेवे । इत्यादिदोषदु्टो यस्तस्य संभाषणादपि ॥ १४६ नरो नरकगामी स्याथ सदरतदूषकः । अतंतुटं भंत दुतं पापकारिणम्‌ | = १४७ न सूशेदङ्गसङगेन सृष्टा लानेन शुध्यति । एवमुक्त्वा स भगवान््रह्ा तैरमरैः सह ।॥ १४८ भरं निमेशयामास यथावत्कययामि ते । एत्र एष्करं तीर्थ भाची यावत्सरस्वती ॥ १४९ ए हु नन्दना्छृत्लं याधम सपुष्करम्‌ । बेदी हयेषा कृता यजे ब्रह्मणा छोककारिणा १५० गेषं तु भयम जेयं तीर ब्ररोक्यपावनम्‌ । ख्यातं तद्रव्यं मध्यमं वरष्णवरे तया ॥ १५१ कनिष्ठं रदरवेवतयं ब्रह्मा पू्मकारयत्‌ । आदभेतत्परं भरं गुं बेदे च पठ्यते ॥ १५२ अरण्यं व तु भ्रह्मा संनिहितः भुः । अनुग्रहो भूमिभागे कृतो वे ब्रह्मणा स्वयम्‌ १५३ अनुबरहाथे सर्वेषां जन्तूनां भूमिचारिणाम्‌ । स॒वर्णवज्नपर्न्ता वेदिकाड्ा मही कृता ॥ १५४ विचिव्रुषिमा रत्नैः कारिता सर्वशोभना । रमते ततर भगवान््रह्मा लोकपितामहः ॥ १५५ विष्णुर तथा देवौ वसपोऽप्यदििनापि । मरुतश्च महेनद्रेण रमन्ते दिवौकसः ॥ २५६ १. भषत्थिः। २क.ग. ध. च. ज. भेनैवारदितो । ३ क.ख.ग.घ. ङ. च. ज. निष्परिप्रहः। ४ भ. गुपमि' । ५ अ. "जेत भि' । ६ क..स.ग. घ. ड, च. ज. रौरवं \ ७ स्च "विभण्डशच धु ८ ग. घ. ज. कः । वेदङृदरेद") क.ल.द, चं "कुः । वेदहृदरेदः। ९क.ड. घ. ग्यश्च सव्य" । पर. "यतः स ब्रहमदू" । ज. यश्च स॒द्रलद्‌" । १० क. ल ण.ःघ. ड. खः ज. भिश्चित । ११ ख.ग. घ. ड. च. ज. ते । उसे चन्द्नयास्तु भा'। १२ ख.ग.घ.ड. च. भ. वत्कत्यं स" । १३ घ. 'इवेदास्यं म" । १४ घ. पाथ । ८४६ महापुनिभीष्यासभरणीतं-- [ ९ पृष्टिकण्डे- एतत्ते तथ्यमाख्यातं लोकानुग्रहकारकम्‌ । संहितातुक्रमेणात् मत्रे बिपिपूर्वकम्‌ ॥ १५७ बेदौन्पठन्ति ये विपरा अश्रिशुश्रूषणे रताः । वसन्त ब्रह्मसामीप्ये सवे तेनानुमाबिताः ॥ १५८ भीष्म उवाच-- भगवन्देन विधिना अरण्ये पुष्करे नरैः । ब्रह्मरोकमभीपष्पद्धषैस्तव्य तीथैवासिभिः ॥ १५९ किः मतुष्यैरत स्लीभिरुत वणौशमान्वितैः । बसादधः किमुषठेयमेतत्सर्व ्रवीहिमे ॥ १६० पुलस्त्य उवाच-- नरैः ज्ीभि्च वस्तव्यं वणीशरमनिवासिभिः । स्वधरमाचारनिरतदम्ममोहविवभितेः ॥ १६ कर्मणा मनसा वाचा ब्रह्मभक्तैभितेन्दियैः । अनसूयुभिरषुदरैः सर्वभूरतहतिनेरेः ॥ १६२ भीष्म उवाच-- किं ङुर्वाणो नरः कम ब्रह्मभक्तसितहोच्यते । कीरा ब्रह्मभक्ताश्च स्पृता नृणां बदस्व म॥१६} पृटस्त्य उवाच- तरिविधा भक्तिरदिष्टा मनो्वौकर्मसंभवा । छोकिकी वैदिकी चापि भवेदाध्यास्मिकी तथा १६४ थ्यानधारणया बुद्धा वैदार्थस्मरणं रि यत्‌ । ब्रहमभरीतिकरी चैष मानसी भक्तिरुच्यते॥ १६५ मत्रवेदनमस्काररभरिश्ाद्धादिचिन्तनैः । जाप्यर्धाऽऽरणकेशैव' वाचिकी भक्तिरुच्यते ॥ १६६ ्रतोपवासनि्य॑मथिततेन्दरियनिरोधिभिः। इचः सांतपनैधान्येस्वथा चान्द्रायणादिभिः ॥ १६७ ब्रह्मृच्छरोपवासैश्च तथा चान्यैः शुभव्रत; । कायिकी भक्तिराख्याता त्रिविधा तु द्विजन्मनाम्‌ ॥ गोषृतक्षीरदधिभी रत्नदीपकुशोदकेः । गन्धैरमारमैश तिषिपेधातुमिश्वोपपादितैः ॥ १६९ धृतगुगगुलधूषैश कृष्णागरपुगन्धिभिः । भूषणेर्हमरत्नात्रैधित्रामिः सम्भिरेव च ॥ १७० दृत्यवादित्रगीतैश् पषन्योपहारकैः । भक्ष्यभोज्योपहारेध या पूजा क्रियते नरैः॥ १७) पितामह समुदिश्य भक्तिः सा रौकिकी मता । ऋण्यजुःसामजाप्यानि संहिताध्यापनानि च ॥ करियते ब्रहम उदिश्य सा भक्ति्वैदिकी स्ता । वेदमच्रहवियोगिया क्रिया वैदिकी स्पृता ॥ १७} दशैः बा पौर्णमास्यां वा कर्तव्यमभ्िहीत्कम्‌ । परशस्तं दक्षिणादानं पुरोडाशचरक्रिया ॥ १७१ इतिः सोमपानं यज्ञीयं कमं स्ैशः । अगिप्रम्पनिलाकाश्ानिशाम्बुकरभास्करम्‌ ॥ १७५ समदिश्य कृतं कमै तत्सर्वे ब्रह्मदैवतम्‌ । आध्यात्मिकी तु द्विविधा ब्रह्मभक्तिः स्थिता नृप १७६ संख्याख्या योगजा चान्या विभागं तत्र मे श्चणु । चतुर्विशतितखानि परधानादीनि संख्यया॥ अचेतनानि भोग्यानि पुरुषः पञाविंशकः । चेतनः पुरषो भोक्ता न कतां तस्य करमेणः॥ १७८ आत्मा नित्योऽव्ययश्चैव अधिष्ठाता प्रयोजकः । अव्यक्तः पुरुषो निलयः कारणं च पितामहः ॥ तत्वसर्गो भावसर्गो भूतसर्ेश्च तखतः । संख्यया परिसंख्याय परधानं च गुणात्मकम्‌ ॥ १८० ज्ञात्वा साधरम्वेधर्म्यं सततं च पृथक्पृथक्‌ । मधानपुरुषेशानां साधम्य॑मिदपुच्यते ॥ १८ ॥ # एतदपरे ्. पुस्तके वास्रतिसरासूगरैः पावकरव्यतनोच्छतैः' इत्यधैमधिकम्‌ । ` २क. ख. ड. च. ज. न्ते तीर्भेमाहात्मयं लो । ग. घ. न्ते तथ्यमाहात्म्यं लो" । २ क्ष. 'दान्यजन्ति । ३.१ ज. श््राअपि शुः । क. ख. ड. च.्रागुरशुः। ४ क. ख. घ. ड. च. म.हिते रतैः । भी। ग. "हितैस्तथा । भी" ५४ "दरी ब्रह्मभक्तिश्च श्रोश्रीणां प्रतरवीहिमे। ६ क.ख. डः, च. ज. 'वाक्षायसंः। ७ स्न. वेदानांस्मा। ८<क.ग.ष.ष. अ. "धाऽऽ्वदयकै । ९क. ख.ग. घ. ड, च. ज. प्यतैक्षि। १० क.ल.ग. घ, ड. च्‌. ज. सर्वरल्नोप। १११. चक्रैः । भेोज्याश्रपेयपानैश्च । १२. र्तव्या अप्निहोध्रिका । प्र । १३ स्न. विविधा । | (4 पञ्चदशोऽध्यायः ] पपुराणम्‌ । ८५७ रजो नित्यमयोनित्वं चैतन्य वा गुणात्मकम्‌ । साधम्यमानमेशवयं परधानं च विधिं च ॥१८२ 1रणत्वं च ब्रह्मत्वं कामित्वमिदगुच्यते । भयोज्यत्वं भधानस्य वैधमम्यमिदमुच्यते ॥ १८३ वत्र क्ता ब्र॑ह्म पुरुषस्थाप्यकतैता । चेतनत्वं पधाने बा समत्वमिद पच्यते ॥ १८४ (ान्तरं च तत्वानां कायकारणमेव च । पयोजनं च वै वीयं ब्ातवा त्वं च संख्यया ५८५ †स्यऽस्तीस्युच्यते पातै्विनिधित्या्थचिन्तकरः । इति तत्वस्य संभारं तखवस॑ख्या च तत्ततः ॥ [हयतत्वादिकं षापि ज्ञत्वा तं विदुबधीः । संख्याता भक्तिरेषा सद्धिराध्यात्मिकी मता ॥ गजामपि मे भक्ट्या शृणु भक्ति पितामहे । प्राणायामपरो नित्यं ध्यानवाजियतेन्दरियः॥१८८ ्ष्यभ्षी वती चापि सरवपत्याहृतेन्दियः । धारणं हृदये कृत्वा ध्यायमानः प्रजेश्वरम्‌ ॥ १८९ त्प्रकणिकासीनं रक्तवस्ं पुटोचनम्‌ । परितोचोतितमुखं ब्रहमूत्रकरीतटम्‌ ॥ १९० क्तवर्णं चतुबौहं यरदाभयहस्तकम्‌ । योगजा मानसी सिदिर्बह्मभक्ति; परा स्पृता ॥ १९१ । एवं भक्तिमान्देवे ब्रह्मभक्तः स उच्यते । ह्नि च शएु मे राजन्या स्मृता क्षेजरवासिनाम्‌ ॥ वयं देषेन बरह्मणा विष्ण्वादीनां समागमे । कथिता विस्तरत्वं सर्वेषां तत्र संनिधौ ॥ १९३ नेरममा निर्ैकारा निःसंगा निष्परिग्रहाः । बन्धुवर्गे च निःलेहाः समरोष्टाश्मकाश्चना; १९४ तानां कर्मभिित्यं विविधैरभयपदाः । प्राणायामपरा नित्यं परध्यानपरायणाः ॥ १९९ पिन शुचयो नित्यं यतिषमेक्रियापराः । सांर्ययोगविधिता्रं बरहम्ञारिछनसंशयाः ॥ १९६ जन्ते विधिनाऽनेन ये विपाः ्ेत्रवासिनः । अरण्ये पौष्करे तेषां मृतानी यत्फलं शण १९७. जन्ति ते सूदुष्माप्यं ब्रह्मसायुज्यमक्षयम्‌ । यत्माप्य न पुनजेन्म रभन्ते मृत्युदायकम्‌ ॥ १९८ [नरावरतनं हित्वा विध्यां ब्राह्मीं परां स्थिताः । पुनरात्तिरन्यंषौं पपन्नाश्रमवासिनाम्‌ ॥ १९९ 1िस्थ्यविधिमासाच् षदटमनिरतः सर्दी । जुहोति पिधिना सम्यअन्रै यने नियोनितः ॥२०० प्रथिकं फलमाभोति सवैदुःखविवजितः । सवैरोकेषु चाप्यस्य गतिम परतिहन्यते ॥ २०१ देव्येनैशवययोगेन स्वारूढः सपरिग्रहः । वाखसुैभकारेन विमानेन सुवर्चसा ॥ २०२ तः ह्वीणां सहसैश्च स्वच्छन्दगमनाछः । विचरलयनिवार्येण सवरोकान्यच्छया ॥ २०९ दृहणीयतमः पुंसां सवधर्मोत्तमो धनी । स्वगेच्युतः परनायेत फटे महति वीर्यवान्‌ ॥ २०४ मेहो धरममक्तथ सैविदयाथैपारगः । तथैव ब्रह्मचैण रुरुुशरूषणेन च ॥ २०५ दाध्ययनसंयुक्तो भैक्षवृ्तिजतेन्दियः । नित्यं सत्यव्रते युक्तः स्वधर्मष्वममादवांने ॥ २०६ त्वकपैतत्स(ृदधेन स्मैभोगावराभ्बिना । सूर्येणेव द्वितीयेन विमानेनानिवारितः ॥ २०७ ए्ठका नाम ब्रह्माख्यगणाः परमसंमता । अपरमेयबरैश्वया देवदानवपूजिताः ॥ २०८ १. ब्रह्मा । २ क्ष. "स्याथ का।३ क. ख. ड. च. योज्यमैश्र्य तच्च सं" ।४ म. “ल्या न्नीत्युः।५क. ख. ग. ध. ढ. च. ज. श्रत्वा । ६ म. श्वाः । साख्यङृद्धक्ति" । ७ न. धाचस'। ८ क. स. ङ, च. चतुवयेत्रं । ग. ध. ज, रक्तवज्नं । ९ क. ख. ड. च. विप्राणां । १०क. ल.ग. घ. ड. च. ज. याजिनः। ११क. ख. ग. घ. ड. च. ज. ^ धर्मज्ञा" १२ग. घ. "नां सत्फ । १३ क.ख. घ. ङ. च. ज. शपा प्रपशचा्ष । ग. षां कथं चाऽऽश्र' । १४ पञ. "दा । जुहोति विधिना सम्यशमशरतूतैनियोजितः । अ" । ल. ड. "दा । एदोक्तविधिना सम्यद्मचरज्े निमच्ितः । भ" । ग. घ. 'दा । सदा जुहोति बिधिना सम्यश्यशरैमिमश्चितः । अ १५ ग. घ. "लयः । वि" । १६ क. ख. ग. घ. ड, ज. सवेशिकान्दवौ- । स्यू" । १७ क. ख. ग, घ. ड. च. ज. रूपवान्‌ । १८ ग. ध. इ. च. ज. “मु प्रतापवा" । १९क, ख. घ. ङ. च. 1. न्‌। तं ख कामसमू"। २० ग. "नेन नि" । ८४८ , म्ामुनिश्रीग्यासपरणीतं- ` [^ पुश्य हेषा स समतां याति पुण्यशर्थसमन्वितः । देवदानवमत्यषु भवत्ैधिकपूनितः ॥ १०९ वर्षको रिसहस्राणि वपैकोटिश्षतानि च । एवमेश्वयंसंयुक्तो विष्णुरोके महीयते ॥ ९१० बसित्वाऽसो विभरतयैवं यदा च्यवते नः । विष्णुलोकीुद्रायेषु स्वगस्थानेषु जायते ॥ १११ ुष्करारण्यमासाये ब्रहमचर्या्रमे स्थितः । अभ्यासेन तु वेदानां वसते भियतेऽथबां ॥ १२ तोऽसौ याति दिव्येन विमानेन रैतेजसा । पृणैचन्द्रभकाशेन शरिवत्मियदश्रनः ॥ ११३ शद्रलोकं समासाद्य गुह्यकैः सह मोदते । रेष महदाभङ्के सर्वस्य जगतः परभुः॥ २१४ भुक्तवा युगसहस्राणि रुद्रलोके महीयते । प्रच्युतश्च ततस्तस्मादुद्रलो कत््रमेणतु ॥ २१५ निलयं भुदितस्तत्र भक्त्वा सखमनामयम्‌ । द्विजानां संथने दिम्ये कुले महति जायते ॥ २१६ मानुषेषु स धर्मात्मा सुरूपो वाक्पतिभेषेत्‌ । स्पृहणीयेथ सूर्लणां महाभोगपतिर्शी ॥ २१७ वानमस्थसमाचारो ग्राम्यो पाभिविवजितः । सर्रोकेषु चाप्यस्य गतिर्न परतिहन्यते ॥ २१८ श्ीणपत्रफलाहारः पृष्पमूलाम्बुभोजनः । कपोतेनारमकुटरन दन्तोलूखिकेन च ॥ २१९ इल्युपायेन ` जीबेत शीणबटकलवासस । जदी त्रिषवणस्नायी लयर्तदोषस्तु दण्डवान्‌ ॥ २२० कृच्छरव्रतपरो यस्तु पचो यदि वा परः । जलशायी पञ्चतपा वषौस्वथरावगा्कः ॥ २२१ कीटकष्टकपाषाणभम्यां च स्वपनं तथा । स्थानवीरासनरतः संविभागी दृदव्रतः ॥ २२२ अरण्यौषधिभोक्ता च समैभूताभयपद्‌ः । नित्यं धमजनरतो जितक्रोधो नितेन्ियः ॥ २२३ बरह्मभक्तः से्वासी पुष्करे वसते मुनिः । सवैसङ्गपरिदयागी ईारामो विगतस्पृहः ॥ २२४ यश्चात्र वसते भीष्म शुणु तस्यापि या गतिः । तरुणाकथकाशेन बेदिकास्तम्भशोभिना ॥ २२६ जह्मभक्तो त्रिमानेन याति कमपरचारिणा । विराजमानो नभसि द्वितीय इव चन्द्रमाः ॥ २२६ मीतवादिजनृयङैगन्धौप्सरसां गणैः । अप्सरोभिः समायुक्तो वर्षकोटिशतान्यसौ ॥ २२५ यस्य कस्यापि देवस्य रोकं यात्यनिवारितः । ब्रह्मणोऽनुग्रहेणेव तत्र तत्न विराजते ॥ २२८ ब्रह्मरोकाच्युतश्वापि विष्णलोकं स गच्छति । निष्णलो कात्परिभरषठ रुरोकं च गच्छति॥२२९ तस्मादपि च्युतः स्थानाद्रीपेषु स ह जायते । स्थर्गेषु च तथाऽन्येषु युक्त्वा भोगान्यथेप्सितान्‌। भकतवैदवर्य नरस्तेषु पुनभ॑र्येषु जायते । राजा बा राजपुत्रो वा जायते धनवार्नमुखी ॥ २९! सुरूपः सुभगः कान्तः कीतिमान्भक्तिभावितः । ब्राह्मणाः क्षन्रिया वैया प्रद्रा वा पेज्रवापिन। स्वधर्मनिरता रांन्स्र्याचारजीषिनः । सबौत्मना ब्रह्मभक्ता भृतानुप्रहकारिणः ॥ २१ पुष्करे तु महाक्षेत्रे ये वसन्ति युमक्षवः । मृतास्ते ब्रह्मभवनं विमानैर्यान्ति शोभनेः।॥ ` २२१ अप्सरोगणसेषुरैः कामगैः कामरूपिभिः । अथवा संमदीतेऽपरौ स्वशरीरं दशेति यः ॥ २१५ बहमध्यायी महासत्वः स ब्रह्मभवनं श्रेत्‌ । ब्रह्मरोकोऽक्षप॑सतस्य शाश्वतो विभवैः सह २१६ १क.ख.ग.ड.च. ज. "ति तुल्ैश्च।२क.ख.ग.ध. ङ. च. ज ^्यनियतायुधः। व ३क.स. ठ. च. अ. वु भक.ख.ग.ध. ठ. च. ज कात्स्वकृयेषु । ५ ख. "य व्रतच"। ६ क. ख. ग. घ ड. च. ज देवानां। ७ क. श, ग.! ङं. च. ज. स्वतेजसा । ८ क. ख. ग. इ. च. ज. सदने । ९ ग. घ. ज. वपुः ज्ञी । १० क. श. ग... ष. पिल । वा" । ११ क. ख. ग. घ. ङ. च, ज. प्राम्यौषाधि" । १२ प्त, वणानां । १३ ज. साम्‌ । ज १४ इ.ेः सर । ५५. रवकीयो । १६ ग. ष. स्वागतो । १५ प. ध. ज. युकतशवयंवरः। १८क. ख ग. ध. ड, च. ज नु ख॒ । १९. ख. ड. घ.जन्सुबरताश्वर । ग. ष. ज. "जन्सुवृत्तािर' । २० ग. घ. ब्रह्मग्यापी । २१ ध. वतेत्‌ । २११ -अस्तेषां वसन्ते ब्रह्मणा स । १९ पृश्ठदशोऽध्यायः ] पश्पुराणम्‌ । ८५९ सर्वलोकोरमो रम्यो मवतीष्टाथसाधकेः। पृष्करे तु महापष्ये ये माणान्सकिलिऽत्यजन्‌ ॥ २१७ हेषामप्यकषयो मीप् ब्रह्मलोको महात्मनाम्‌ । साक्षात्पदयन्ति ते दव॑ सवैदुःखविनाशनम्‌॥२३८ सर्वीमसुत देवं शदविष्णुगणैधतम्‌ । अनाशके मृताः द्राः पुष्करे तु च ये नराः ॥ २३९ हसयुक्तैसततो यान्ति विमानिरसंनिभेः । नानारत्नसुवर्णा्यै्टमन्धादिवासितैः ॥ २४० शम्यैरप्परोगीतनादितैः । पताकाध्वजविन्यसैर्नानापण्टानिनादितेः ॥ = २४१ बहाशयैसमोपेतैः क्रीडाविज्ानशाहिमिः । सुपरभैगुणसंपलैमंयूरषर्बासिभिः ॥ २४२ ब्रह्मलोक गता कीरा रमन्तेऽनाशके मृताः । तत्र स्थित्वा चिरं कालं भोगान्धुक्तवा यथेप्सितान्‌ धनी विप्रकुले भोगी जायते मत्येमागतः । कारीषं साधयेधस्तु पुष्करे तु बने नर्‌ ॥ २४४ सक्लोकान्परित्यञ्य ब्रह्मलोकं स गच्छति । ब्रह्मलोके वसेत्ता्रद्ावत्कर्पत्यो भेत्‌ ॥ २४५ जैव पयति मर्य हि हिक्यमानं स्वकर्मभिः । गतिस्तश्यामतिहता तियगृध्वमधस्तथा ॥ २४६ सेपूञ्यः सर्वोषु यशो बिस्तरयन्वशषी । सदाचारविभिङ्सतु सर्वेनदरियमनोहरः ।॥ = २४७ व सुभगः भियद्ेनः । निल्यमम्डानद्सुमो दिव्याभरणभूषितः ॥ = २४८ लल्दलदयामो नीरक्कुखितमृधैजः । अजघन्याः सुमध्याश्च सदौ माग्यपूरिताः ॥ २४९ संदवयैरुणोपेता यौवनेनातिगविताः । चियः सेवन्ति तत्रस्था; शयने रमयन्ति च ॥ २५० भीणावेणानिनादैश सुप्तः संमतिवुध्यते । महोत्सवसुसं भुङ्के दुष्माप्यमकृतात्मभिः ॥ प्रसादारेवदेषस्य ब्रह्मणः शुभकारिणः ॥ २५१ भीष्म उवाच-- । आयारपरमा ये तु केत्रधमेपरायणाः । स्वधमीचारनिरता जितक्रोधा नितेन्दियाः॥ २५२ ब्रह्मलोक व्रजन्तीति मैतचचित्र मते मम । असंशयं च गच्छन्ति छोकानन्यानपि द्विजाः ॥ २५३ विर्ना पएश्मोपवासेन तथेव नियमेन च । सियो म्टेच्छाश्र शुद्रश्च परावः पक्षिणो मृगाः ॥ २५५४ पका जडान्धवधिरास्तपोनियमवजिताः । तेषां बद गतिं विप पुष्करे ये त्ववस्थिताः ॥ २५५ पुलस्त्य उवाच-- लियो म्ठेच्छाश्च द्रश्च पशवः पक्षिणो भगाः । पुष्करे तु मृता भीष्म ब्रह्मलोकं त्रेजन्ति ते ॥ परीरिदिव्यरूपैश् विमानेरमसुभः । दिव्यव्यूहसमांयुतमणिमवरवेदिकैः ॥ ,, २५७ एवशीवज्रसोपानमणिसतम्भविभूषितैः । सवैकामोपभोगा्यैः कामगेः कामरूपिभिः ॥ २५८ नमो विगाह गच्छन्ति श्लीसहक्तसमाङखाः । ब्रह्मखोकं महात्मानो लोकानन्यत्यप्सितान्‌ ॥ ्रमलोकाच्चयुताश्वापि करमादपेषु यान्त ते। कुले महति विस्तीर्णे धनी भवति स द्विजः२६० तिर्यग्योनिगता ये च सर्वे कीटपिपीकिकाः। स्थलजा जलजाश्रैव खेदाण्डोद्धिज्रायुजाः॥ २६५ सकामा वाऽप्यकामा षा दुष्करेकवने मृताः । सू्यमभषिमानस्था ब्रह्मोकं यान्ति ते ॥ २६२ कलौ युगे महापोरे मनाः पापसपीरिताः । नान्येनासन्हुपायेन धरमैः स्वथ लभ्यते ॥ २६२ बतन्ति पुष्करे ये तु ब्रह्मा्ैनरता नराः । काटिकाले कृताथास्ते िदयन्यन्य निर्थकाः॥२६४ १. “कः । सवेकामसमायुक्तो यः प्रा । २ ख. ग. ष. ड. च ज.राः। िंहयु। 3 क. ख. ग. घ.ङ. च. “लन्यैर' । ४ग.घ.व. ज '्वाहिमिः।५क.ल.ग. घ.ड. च. जके नराधीरा। ९. ्ु स्वयं सोऽत्रिचरन्व' । ५ ज. "शी । उपथारविधिप्ा्ञः स । ८ स. "नाऽपि क्े्रवा' । ९ क. ल. गघ.ड. च. ज. नै रव्रिसप्र । १०क.ग.ध्‌. च. च. 'युक्ैः सुषतीबरकेतमैः । सु" । ११ क. स. गय. ड. च. ज. "मिः । नानारसान्या ग । १०७ ८५० महाषुनिभीम्यासमणीतै-- (^ पुषिखण्डे- शाप्नौ करोति यत्पापं नरः पथभिरिन्द्ियैः । कर्मणा नसा षाचा कामरोपवक्ादगः ॥- २९९ भातः वनमासाद्य पुष्करे तु पितामहम्‌ । अभिगम्य भरुचिरधैत्वा वस्मात्पापात्मपुश्यते ॥ २६६ उदयादारभ्य यत्नेन यावदशनपूर््वगम्‌ । मानसास्ये भसंचिन्तय ब्रह्मचर्यं हरेदधम्‌ ॥` २६७ ष्ट्रा विरिशचि मध्याहे नरः पापात्पमुख्यते । पध्याहास्तमयान्तं यदिन्दियैः पापमासरेत्‌ ॥ ९६८ पितामहस्य संध्यायां दंशनादेव भुच्यते । शब्दादीन्विषयान्सषौन्धुञ्ञानोऽपि सकामतः ॥ २९९ पुष्करे ब्रह्मभक्तो यो निवसेत्तपति स्थितः । शर्णपर्णाशनोपायः फलपरूलाम्बुभोजनः.॥ २७० हृशगरूलेऽदमकटे बँ सर्वदा तपते तपः । पृष्करारण्यसंस्थो यो मिष्टामास्वादभोजनः ॥ २७१ त्रिकालमपि भुञ्जानो वायुभक्षसमो मरतः । वसन्ति पृष्करे ये तु नगाः युदृतकमिणः ॥ २७ ते रभन्ते महाभोगान्शेत्रस्यास्य प्रभावतः । यथा पहोदपेस्तुर्यो न चान्योऽस्ि जलाश्चयः ॥ तथा वै पृष्करस्यापि समं ती न विद्यते । देवाधिको यथा ब्रह्मा यथा नान्योऽधिको भवेत्‌ ॥ पष्करारण्यसदृश तीर्थं नास्त्यधिकं गुणैः । अथ तेऽन्यान्पवष्यामि येऽसिन्भेत्रे ध्यवस्था; ॥ विष्णुना सहिताः सरव इन्द्राय दिवौकसः । गजवक्ः मार रेवन्तः सदिषाकरः ॥ २७६ शिवदूती तथा देवी कन्या तेपकी वेरा । स्थिता हितार्थं जगतो ब्रह्मणो निलये सदा॥२५७ अं तपोभिनियमैः सत्कियाचैनकारिणाम्‌ । व्रतोपवासकरममांणि कृत्वाऽन्यत्र महान्त्यपि ॥२७८ श्ये तु पुष्करारण्ये यस्ष्ठति निरुद्रपी । कभते सर्वकामित्वं योऽवाऽऽस्ते द्विजः सदा २७९ पितामहसमं याति स्थानं परममव्ययम्‌ । कृते तु द्रादशै्षेश्वतायां हायनेन तु ॥ २८० मासेन द्रापरे भीष्म अशेरात्रेग तत्कल । फलं संपाप्यते लोकैः पेतेऽसिस्ती्थवासिभिः २८१ ह्येवं देषदेषेन परोक्तं ब्रह्मणा मम । नातः परतरं किंचिस्पेतरमस्तीह परतरे ॥ १८२ तस्मरसर्षभयत्नेनारण्यमेततमाश्रयेत्‌ । गृहस्थो ब्रह्मचारी च वानमस्थोऽथ भिक्षकः ॥ २८३ यथोक्तकारिणः सवे गच्छन्ति परमां गतिम । एकोऽयमाश्रमो धर्ममनुतिष्े्थािधि ॥ २८४ अकामदरेषसंयुक्तः स परत्र महीयते । चतुष्पदा ह निश्रेणी ब्रह्मणेषा प्रतिष्टिता ॥ २८५ एतापाश्रिय निश्रेणी ५) । +आयुषोऽपि चतुभागं ब्रह्मचर्यानसूयक; ॥ २८६ गुरौ बा गुरुपुत्रे वा षसेद्धमर्थको विदः । कमीतिरेकेण गुरोरध्येतव्यं बुभूषता ॥ २८७ दक्षिणानां भवादी स्यादाटतो गुरुमाश्रयेत्‌ । जघन्यश्षायी पूर्वं स्यादुत्थायी गुरुवेश्मनि ॥ २८८ यच्च शिष्येण कतैव्यं कार्यमासेवनादि कम्‌ । कृतमित्येव तत्सर्व ता तिष्ठेत पार्वतः ॥ २८९ किंकरः सवकारी च सर्वक कोविदः । शुवि्॑षो गुणोपेतो श्यादिष्टमथोत्तरम्‌ ॥ २९० चूषा गुरुमव्यग्रो निरीक्षेत जितेन्द्रियः । नाभुक्तवति चाश्नीयादपीतवति नो पिबेत्‌ ॥ २९! न तिष्ठति तथाऽऽसीत(ता) सुते नेव तु संविशेत्‌। उत्तानाभ्यां च पाणिभ्यां पादावस्य वु संसृशेत्‌॥ दक्निणं दक्षिणेनैव सढ्यं सव्येन पीडयेत्‌। अभिवाय गुरं शरूयादधीष्ब भगवति ॥ २९१ इदं करिष्ये भगवक्निदं चापि मया कृतम्‌ । इति सर्वे च बिङ्गाप्य निवे शरवे धनम्‌ ॥ २९४ # इदमर्षं ्. पुस्तकस्थम्‌ । + इदमर्धं ह पुस्तके बतेते । १ श. 'वोन्यो भुनक्ति त । २ क. खल. ड. च. "तः । पुपुष्कर ब्रह्मक्तो यः सैतपति सत्तमः । क्षी" । ग. च. अ, “तः । सुपुष्करे ब्रह्मपक्तो वसस्तपति सत्तपः। शं” । ३ ग. ज. वा शयानर्तण्यते । ४ ग, घ. क्षेमा । ५ क. ल, ग. ४ डच. ज. सदा। ६ फ. ल.ग. ध. इ. च. ज. योगैरस्ते। ५क.स.ग.घ.ड. च.अ, शस्य भषुष्। १६ पदशोऽध्यायः ] वगुराणय्‌ । ८९१ च तत्सवैमाख्येयं गुरवे पुनः। यांस्तु गन्धावरसान्वाऽपि ब्रह्मचारी न सेवते ॥ २९५ सेत तान्समा्ंल इति पर्भेषु निधयः । विस्तरेण मयोक्ता हि नियमा ब्रह्मचारिणः ॥ २९६ वान्सबौनयुगहीयाद्वक्तः शिष्यश्च वे गुरोः। स एवं गुरमे भीतिमुषहत्य यथाबलम्‌ ॥ २९७ अग्रास्येष्वाश्रमेष्वेवं रिष्यो वर्तेत कर्मणा । बेदं वेदौ तथा वेदान्वेदार्थाश्र तथा दिनः ॥ २९८ भिक्षाधुगप्यधःश्ायी समभीव्य गुरोखात्‌ । बेदव्रतोपयोगी च चतु्ाशेन योगतः ॥ २९९ गुर दक्षिणां दश्वा स्ीवरतेयथाविभि । पलन्भैयैतो दारेरभरीनाधाय पूजयेद्‌ ॥ ३०० द्वितीयमायुषो भार्ग एहमेधी सदा वसेत्‌ । गहस्थहत्तयः पं चतस्रो युनिभिः कृताः ॥ ३०१ कुदुरधान्या थमा कुम्भीधान्या द्ितीयक्रा । अइवस्तनी तृतीयोक्ता कापोत्यथ चतुधिक्रा।१०२ आां परा पराशरा धर्मतो लोकपूजिता । षट्‌ऊमेषतेशस्त्वेकल्चिभिरन्यः भ्रवर्ैते ॥ ३०३ दवाभ्यां चैव चतुर्थस्तु द्विः स बरह्मणि स्थितः । शृहमेधिवतादन्यन्महत्तीथं न चक्षते ॥ ३०४ नाऽऽत्मा्थं पाचयेदन्नं न इथा घातयेत्पशून्‌ । प्राणी वा यदि बाऽपाणी संस्काराव््तम्ईति॥ २०५ न दिषा भस्वपेलातु न पत्रौपररात्रयोः । न भुञ्जतान्तरा काले नानृतं तु वदेत ट ॥ ३०६ भौस्यनश्नन्वतेद्धिभो शदे कशिदपूजितः । तथाऽस्यातिथयः पूज्या हव्यकव्यवहाः दा ॥ ३०७ वेदविद्याव्रतस्लताः श्रोजिया वेदपारगाः । स्वकमजीषिनो दान्ताः ्रियावन्तस्तपस्िनः॥३०८ तेषां हव्यं च वा कव्यमर्दणार्थं विधीयते। नरवरः संभ्रयातस्य रवकर्मापगतस्य च ॥ ३०९ अपबिद्धाभिहोतरस्य गुरोवांऽलीककारिणः । असत्याभिनिवरेशस्य नापिकारोऽस्तिकव्ययोः ३१०. सेविभागोऽत्र शतानां सर्वेषामेव रिष्यते । तयेवापचमानेभ्यः प्रदेयं ए्दमेधिना ॥ ३११ विसारी भवेभित्यं नित्यं चागृतमोजनः । अगृतं यज्ञरषः स्याद्धोजनं हविषा समम ॥ ३१२ संहत्य शेषं योऽहनाति तमाहुमिघसाशिनम्‌ । स्वदारनिरतो दान्तो हनसूयुभतोन्दरियः ॥ ३१३ ऋरिविक्पुरोहिताचायैमातुलातियिसंहतैः । दृदबारातुरेवे जा तिसंबन्धिवान्धवैः ॥ ३१४ मातापि्भ्यां जामात्रा भरात्रा पुत्रेण भायैया । वुदहित्रा दासवर्गेण विषादं न समाचरेत्‌ ॥ ३१५ एतान्वियुच्य संबादान्सर्वपापैः भमुच्यते। एतितैस्तु जयति स्ैलोकान्न सेश्षयः॥ ३१६ आवारयो ब्रह्मरोकेशः. भाजापत्यः पभुः पिता। अतिथिः स्वंलोकेर ऋखिग्वेदाश्रयः मभुः॥ ३१७ जामाताऽप्सरसां खोर ज्ञातयो बैऽ्वदेविकाः। संबन्धिबान्धवा दिश पृथिव्यां मातृमातुलौ ३१८ बृद्धबालातुराथैव आकारे भमविष्णवः । पुरोधा ऋषिलोकेशः ` सशरताः साध्यलोकपाः॥ ११९ अशिरोकपरतिर्ेथो भराता तु वसुरोकपः.। श्डोकश्वरी भाया इहिताऽप्सरसां श्हे ॥ ३२० श्राता येषु; समर पित्रा भाया पत्रः स्वा तततः। छाया च दासपरगे वुहिता छृषणं परम्‌॥१२१ ` बस्मादेतैरषिक्षिष्ः सहेभिप्यमसज्यरः.। गृहधर्मरतो विदरान्धमंनिष्ठो नितकमः.॥ ३२२ १क.ख.घ ङ. य, ज.श्रूय ९ ।२ क. ख.ग.ध.ड.च. जपय । ३ .दं देदाधं वा पादं वेदार्थातुरो द्वि। ४, समाधत्ते यया । ५ क. ख. ज. धमौन्वितैयुतो । ६ क.ख.ग.घ.ड.च.ज. नावाह्यपू । ७क.ख.ग. ध, ङ. च, अ. सवः ।. ८ सष, 'कजिततमाः। ष" । ५ ग. च. ज..थं याच । १० पञ "यदिति । प्रा" । ११ म. म चाप्य- भन्वरे्ि । १२ क. ग. ध, ज. स्पृताः । १३ क. ख. ड. च.श्रषु प्रतत" । १४५. स्वधमौ" । १५क. ख. ग, घ. ङ. च. देव पवमा" । ष. शेव परमान्नेन प्र" । १६ ख. ङ. च. समूक्तदो । म. समुक्तशे" । १७ क. ख. ध. रू ब. ज. न्तो दक्षोऽथ जिते" । ग. “न्तो दक्षोऽप्यथ जिते" । १८ क. ख. ग ध. ङ. व. ज. संभिताः। १९क.ख.ग.घ,. च. अ, बन््रोकेश्वरी । २० घ. “नुः । कायस्या दासवच । ८५२ महामुनिश्रीग्यासमणीतं -- [+ पृषिवण्डे- नाऽऽरभेद्हुकायाणि धर्मवान्किधिदाचरेत्‌। शहस्थदहृतयस्तिस्स्तासां निःपरयसं परम्‌ ॥ १९३ परस्परं तथवाऽऽहुशवातुराभ्रम(म्य)मेव च । ये चोक्ता नियमासतषु सवका बुभूषता ॥ ३२४ कुम्भधान्यैरुज्छिरैः कापोतीं वृत्तिमास्थिताः । यसशरेते बसन्त्य्हसतद्राष्मभिवर्पते ॥ ३२५ परवापरान्द च परान्पुनाति च पितामहान्‌ । एहस्थवृत्तिमास्थाय वर्ते यो गतव्यथः ॥ ३२६ स चक्रधररोकानां समानां प्राुयाद्वतिम्‌ । भितेन्धियाणामथवा गतिरेषा पिधीयते ३२७ स्वगैलोको शस्यानां भिषा नियतात्मनाम्‌ । ब्रह्मणाऽभिहिता भ्ेणी हेषा यस्याः भयु्यते ॥ द्वितीये करमशः भाष्य स्वगंलोके महीयते । तृतीयमपि पदयापमि वानपस्थाशरमं शृणु ॥ ३२९ एहस्थस्तु यदा पदयदरली पलितमात्मनः । अपत्यस्यैव चापत्यं तद।ऽरण्यं समाश्रयेत्‌ ॥ ३३० रहस्यवतसिभनानां वानमरस्थाश्रमीकसाम्‌ । श्रुयतां भीष्य भद्रं ते सर्वलोकाशरयात्मनाम्‌ ॥ ३३१ दीक्षापू नित्तानां पुण्यदेशनिवासिनाम्‌ । मन्नाबलवतां पंसां सत्यशौचक्षमावताम्‌ ॥ ३३: तृतीयमायुषो भागं वानमस्थाश्रमे वसन्‌ । तानेवाप्रीन्परिचरेच्नमानो दिवौकसः ॥ ३३१ नियतो नियताहारो विष्णुमक्तिपसक्तिमान्‌ । तदभरिहो्रमात्राणि यङ्नङ्गानि च सर्वशचः॥ ३३५ अकृष्टं वै ्ीहियवं नीवारं पियसानि चे । हवींषि संभयच्छेत मातेष्वत्रापि पञ्चसु ॥ ३३५ वानप्रस्थाश्रमे तेषां चतस्रो त्तयः स्पृताः। सः परभक्षकाः केचित्केचिन्मासिकसंचयाः॥ . ३६ वाधिकाः संचयाः केचिकेविद्रादशवाषिकाः८?) । भकुैन्त्यतियिपृजार्थ यज्गतत्राथमेष च ६३७ अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः । ग्रीष्मे प्चाभरितपसः शरद्यशूतभोजनाः ॥ ३३८ भूमौ भिपरिवरवन्ते तिष्ठन्ति पपदैरपि । +स्थानासने च वरन्ते वसनेष्वपि संस्थिते ॥ ३३९ दन्तोदूलकिनः केचिददमङुदास्तथाऽपरे । हृप्े पिबन्त्येके यवागूं कथितां कचित्‌ ॥ ३४० कृष्णपक्षे पिबन्त्येके भुञ्जते च यथागमम्‌ । मृरेरेके फरैरेके पुष्पैर कृतव्रताः ॥ ३४१ वतैयन्ते यथान्यायं वैखानस ईव व्रताः । एता्ान्याश्‌ विविधा दीक्तासतषां मनी षिणाम्‌॥ २४२ चतुर्थश्चौपनिषदो धर्मः साधारणो मतः । वानपस्थो गृहस्थश्च स ततोऽन्यः भवते ॥ ` ३४१ तस्मिन्नेव युगे तात विधैः सवीरथदकशिभिः । अगस्त्यश्च सपतषयो मधुच्छन्दा गवेषणः ॥ ३५४ सांङृतिः सुदिवो भाण्डियंषभोयः $तश्रमः। अहोवीर्यस्तथा काम्यः स्थाणुमेधातिथिबुधः ३४५ मनोवाकः शिनीवाकः शून्यपाटोऽकरश्रमः । एते प्रषसुविद्रां सस्तत स्र्गपुपागमन्‌ | ३५६ एते मत्यक्तधमौणस्तयाऽन्या या वराङ्गनाः । ऋषीणामुग्रतपसां ध्नैपुण्यदरिनापं ॥ ३५७ अपास्योपरता मायां ब्राह्मणा वनमाश्रिताः । अनक्षतरास्तथाऽधृष्या इयन्त ज्योतिषां गणाः॥ नरया तु परिधूना व्याधिना परिपीडिताः । चु स्वाम शेषं वानमस्थाभमाचयुः ॥ १४९ सदपष्कारि निर्वाप्य सर्वान्देवान्सदक्षिणाम्‌(१) । आत्मयाजी सोपरतिरात्मक्रीडार्थसंश्रयः ३५० आत्मन्या समाधाय त्यक्ता स्वैपरिप्रहम्‌ । संध्यां यजेवह्ानिषट चैह स्मदाः॥ २५१ # इदमधं स. पुस्तके । + इदमर्धं प्न. पुस्तके । त १, द्वितीयां । २ म. "तीयामः । ३ क. ख. ग. ध. ड. च. ज. 'हिबीजं नी" ।४क.ख.ष.ड.च.ज. च। भीष्मे हव्यं प्रायच्छेत्समखेष्वपि । ५ क. ख, घ. इ. च. ज. %ेऽप्येताश्चत" । ९ स. परमै" । ५ क.ख.घ.ङ्‌.च. ज, "के जकेरेके ददत" । ८ भ. इति । ९ क. धृ. "परोधो हयवषगः । अ । १० ज. कृतव्रणः । ११ ज. 'त्रमः । षु । १२. धमौःसु"। १३क.ग.घ.च्‌. ज. ^मू। सुरेश्वरं समाराध्य त्रा । १४ कल. ग.घ.ड. च.ज. जी सौम्य मति" । १५ चर. सद्यस्कं घ । {९ पञ्चदशोऽध्यायः ] पशरपुराणम्‌ । ८५३ सदैव याजिनां यडमात्मनीज्या यवते । ब्ी्रैवारीन्यजेत्सम्यगात्मन्यवाऽऽतमना क्षणात्‌ २९२ आरक्या्येन वा यश्च ततमाश्नीयादुत्सयन्‌ । केगलोमनखान्य(न्या)स्य वानभस्थो धुनिस्ततः ॥ आश्रमादीश्मं सथः पूतो गच्छति कमेभिः। अभयं सर्वभूतेभ्यो यो दक्वा मवनेद्टिनः ॥ लोकास्तेजोमयास्तस्य मत्य चाऽऽनन्त्यमश्चते ॥ ३५४ सुशीरबृत्तो व्यपनीतकल्मषो न चेह नामुत्र च रन्तीहते । अरोषमोशे गतसंधिविग्रहः स चेदुदाधीनवदात्मचिन्तया ॥ ३५९ यमेषु चैवान्यगतेषु नव्यथः खशाखशून्यो हृदि नात्मविभ्रमः। मवेध्येष्टा गतिरात्मयाभिनि निःसंशयं धर्मपरे जितेन्द्रि ॥ ३५६ अतः परं शरेष्ुमतीव सदुणेरपिष्टितं जीनतिवत्यं चाऽऽश्रमान्‌ । चतुथगुक्तं परमाश्रमं शृणु भस्तूयमानं परमं परायणम्‌ ॥ ३५७ ाप्यसंस्कारमेताभ्यामाश्रमाम्यां ततः परम्‌ । यत्कार्यं परमं तीर्थ तत्वमेकमनाः शृणु ॥ ३५८ काषायं धारमित्वा तु शेणिस्थानेषु च तरिषु । प्रव्रज परं स्थानं पारिवराज्यमनुत्तमम्‌ ॥ ३५९ तद्धाबनेन सैन्यस्य वर्तनं भरूयतां तथा । एक एव चरेदध्ं सिद्धार्थमसहायवान्‌ ॥ ३६० एकथरति यः पयञ्जहाति म्‌ च दीयते । अनम्निरनिकेतसतु प्राममननार्थमाभ्रयेत्‌ ॥ ३६१ अर्वस्तनविधानः स्यानमुनिमावसमन्वितः । लघ्वाशी नियताहारः सकृद निपेषयेत्‌ ॥ ३६२ कपालं हृक्षूलानि कुषेलमसहायता । उपेक्षा सर्ैभूतानामेताबद्धिभुलक्षणम्‌ ॥ ३६३ यस्मिन्वाचः भाषिशान्ति कूपे मानाः खिया(य) इव । न वक्तारं पुनयान्ति स शरैवस्याभमं वसेत्‌ नेव प्यश् शुणुयाम्र वाच्यं जातु कस्यचित्‌ । बराह्मणानां पिशेषण नैतदूम्रयात्कथं चन ॥ ३६५ यद्राह्मणेस्य कुशलं तदेव सततं देत्‌ । तृष्णीमासीत निन्दायां टुवन्भेषज्यमासनः ॥ ३६६ येन पएूणौभिवाऽऽकारं भवेदेकेन सर्वदा । शून्यं येन सेमाकीर्णं तं देषा ब्राह्मणं विदुः ॥ ३६७ पेन केनचिदागच्छन्येन केनचिदातितः। यत्र चन शायी च त॑ देवा ब्राह्मणं विदुः ॥ ३६८ भहेरिव गणाद्धीतः सौहदा्रकादिव । ृपणादिव नारीभ्यस्तं देवा ब्राह्मणं विदुः ॥ ३६९ न कृद्धो न महष्येत मानितोऽमानितः स्वयम्‌ । सर्भतेश्भयदस्तं देषा ब्राह्मणं विदुः || ३७० 7ामिनन्देत मरणं नाभिनन्देत जीवितम्‌ । कालमेव पतीकेतं तं देवा ब्राह्मणं विदुः ॥ ३७१ भनभ्याहतचित्तथ दारनशाहतधीस्तथा । निरुक्तः सर्वपापेभ्यो नरो गच्छेत्ततो दिवम्‌ ।। १७२ भमयं सर्वभूतेभ्यो भूतानामभयं यतः । तस्य देहविपुकतस्य भयं नास्ति च कुत्रचित्‌ ॥ २७२३ पथा नागपदेऽन्यानि पदानि पदगामिनाम्‌। सवाण्येषावर्छीयन्ते त(योथा ह्ञानानि चेतसि ३७४ एवं स्महिसायां धर्मोऽर्थ महीपते । भूतः स नित्यं भवति यो हिसा भतिपयते ॥ ३७५ एवं सवैसमः सम्यण्धतिमाक्षयतेग्धरियः । शरण्यः स्वभ्तानां गतिमाभोयनुत्तमाम्‌ ॥ . ३७६ तं महानस्य निर्मस्य मनीषिणः । न ूतयुराधैको भावः सोऽएतत्वं च गच्छति ॥ ३७७ ेपकतः सर्वेभ्यो युनिराकाशवसस्थंतैः । विष्णुमेधकरं शान्तं तं देवा ब्रास्मणं विदुः | ३७८ १ हतामती नवं न. महनालं । २ इञ. (त्ममोक्षणम्‌ । प्राणिनां यजुषः पञ्च षड्वाऽक्नी* । ३ ग. घ. ज. पातमा । र क, ख. ठ. च. ज. 'णस्यानुकूलं । ५ क. ग. च. ज. जनाकीर्णं । ६ ग. ध. "तषु शुभद 1७ क ख. ग, -ड, च. ज, ^त निर्देशं षको यया । अ" । ८ स. नतश्च हतवाक्तथा । ९ ज्ञ. “यो निरित्रस्य किं भयम्‌ । १९ ज्ञ । भर्हिसकस्ततः स" । ११ घ. च. ज. "नटस्य निर्भयस्य । १२ घ. प्तः अश्वमेध" । ८९४ । महायुनिभ्रीष्यासपणीतं-- [ ^ पूष्टिरण्डै- जीवितं यस्य धमय धर्मो रतयर्थमेव च । अशोरात्नाणि पुण्यार्थं तं देवा ्राह्मणं बिवुः ॥ १७९ निराशिषमनारम्भं निरममरकारमस्तुतिम्‌ ! धोगेन क्षीणकमीणं तं देवा ब्राह्मणं मिवः ॥ .१८० स्बीणि भरतानि खं रमन्ते सर्वाणि दुःखानि शरश भवन्ति । , . तेषां भयोत्पादनजातसेदः क्यौ कमणि हि भरहधानः ॥ . ३८१ दानं च भूताभयदक्षिणायाः सर्रणि दानान्यधितिष्ठतीह । त तीक्ष्णं तनु यः प्रथमं जुहोति सोऽनन्त्य(न्तोपाम्रोत्यभयं प्रजाभ्य ॥ ३८२ उसानमास्येन हैविशहेति रोकस्य दस्यैव जगत्मतिष्ठा । । तस्याङ्गसङ्गोदभिनिष्कृतं च वैहयानरं सर्वमिदं भेदे ॥ । १८३ भदेश्षमात्े हृदि निःटेतो यस्तस्मिन्माणेनाऽऽत्मयाजी सहेति ४ [ तस्यापि शृतमात्मसंस्थं सषु लोकेषु सदैवतेषु ॥ ८४ देवं विधातुं रिते सुवर्णं ये वै विदुस्तं परमारथभूतम्‌ । ते स्थेलोकेषु महीयमाना दैवाः समर्था अगृतं भजन्ति ॥ ३८९ बैदानुमेवयं च विथ च दृत्लमथो निरुक्तं परमार्थतां च । सर्म शर्यीरात्मनि यः प्रवेद तैस्मै सदेवाः स्पृहयन्ति नित्यम्‌ ॥ १८६ भूमौ भसक्तं दिवि चामरमेयं हिरण्यं चश्चलमण्डलान्ते । अदक्षिणं दक्षिणमन्तारि्षे यो बेद दीपतात्मनि मन्द्रस्मेः ॥ १८७ आवतेमानमविवतेमाने षण्मेमिनं द्वादशारं धंपर्व । यस्येदमास्यं परिपाति विश्वं तत्कालचक्रं निहिते गुहायाम्‌ ॥ ` १८८ यतः परसादाज्गतः शरीरं सवौन्स लोकानधिगच्छतीह । तसिश्च सेतपैथतीह देवस्ते वै तृप्रास्तपयन्ति स्म सम्यङ्‌ ॥ ३८९ तेजोमयो नित्यमतः पुराणो कोके भयेऽत्य्थभयादुपैति । तानि यस्मान भयं व्रजन्ति भूतेभ्यो यो नोद्धिजते कदाचित्‌ ॥ ३९१ अगर्हणीयो न च गरतेऽन्यान्त वै मिर्भः परमात्मानमीेत्‌ । ध्यैततिवेषो म्यपनीतकट्मषो नैवेह नामुत्र च योऽयमहति ॥ १९! अशेषमोदः समलोष्टुकाश्चनः मही्रोषो गतसंधिवि्रहः । ष्यपेतनिन्दासतुतिरभरियाभियश्वरघुदासीनवदेव भिशुः ॥ १९३ इति भरीमहापुराणे पागने खष्टिखष्डे क्षेजवासमाहासम्यकथनं नाम पञदशोऽध्यायः ॥ १५ क, आदितः शोकानां समष्यङाः--२२१९५ १ग. ध. ह, ज. निवारितसमार” । २ क. ग. घ. ङ. च. ज. भक्षणं । १ संध. ङ. च. ज. "ति अनन्ताः छ्रोत्यभितः प्रतिष्टाम्‌। तˆ । ४ चछ. कानि कृताकृतं । ५क. ख. ग. घ. ङ. च. ज. "सृते यत्तस्मिः । ६. मः शत्र हुत" । ९, देवी। ८क. ल. इ. च. वेदांश वे"।ग. घ. ज. वेयाश्च वे" । ९ म तस्यामि सरवे प्रचरन्ति । ५० जञ, “पं तै च स्म । ११ त्रिपव । १२ शष, यन्तीह । १२ ग. ध. च. ज. देवान्स वै विमुक्तो भवतीह निलयम्‌ । ते" । १४ भ. शरः परबरं लाः स्मवीक्षे। १५ क. ख. ग. ध. इ. च. अ. विनीतमोहो । १९क. स. ग. घ. ङ. भ. ज. यैमृच्छति। १७ क. ल.1. प. ङ. च. ज. भरोष" । १८ क, ख.ग. ध. ड. च. श, "ण्ठोको ग । १९४. “भरियद्रिषषरस्तु मक्षा न बदेत मि । १९ शरोगयोऽध्यायः ] पद्मपुराणम्‌ । ८५५ भथ षोडरो ऽध्यायः । भीष्म उवाच-- यरेतत्कयितं बरहमस्ती्थमाहारम्यमु्तमम्‌ । कमरस्याभिपातेन तीय जातं धरातले ॥ १ हस्येन भगवता विष्णुना शंकरेण च । यत्छरतं पुनिशादू तत्सर्व परिकीतेय ॥ २ कथं यहो हि देवेन विभुना तत्र कारितः । के सदस्या ऋत्विजश्च बराह्मणाः के समागताः ॥ ३ के बिभागारस्य यदेक द्रव्यं का च दृक्षिणा । का बेदी किं ममाणं च तं तत्र विरिचिना४ थौ या्यः सर्मदेवानां बेदैः सर्भ्र पठ्यते । कं च काममभिध्याय वेधा यङ्ग चकार ह ॥ ५ यथाऽसौ देवदेवेशो शनरधामरथ ह । तथा वैवाक्षयः स्वगैस्तस्य देवस्य दृश्यते ॥ ६ अन्येषां चैव देवानां दत्तः स्वगो महात्मना । अप्िहोत्रायेपुत्पम्ा बेदेश्रैवाप्यस्तथा ॥ ७ ये चान्ये पशवो परमौ सवे ते यज्ठकारणात्‌ । ष्टा भगवता तेन इ्यषा वैदिकी श्वतिः॥ ८ तदत्र कौतुकं महं भरत्ेदं तव भाषितम्‌ । यं काममधिकृलयेकं यत्फलं था च भराबनाम्‌ ॥ ९ डृतवान्येन भै धश सर्व शंसितुमरसि । शतरूपा च या नार सावित्री सा ति्ोच्यते ॥ १० भायी सा ब्रह्मणः भोक्ता ऋषीणां जननी च सा । पुटस््याग्ानयुनीन्सप्त दक्षाश्च भरनापतीर्‌ स्वायंभवादीश्च मनून्साविग्री समजीजनत्‌ । धर्मपत्नीं तु तां वैया पत्रिणीमात्मनः भियाम्‌ १२ पतितां महाभागां सुतां चारुहासिनीम्‌ । कथं स तां परियस्य भायौमन्यामबिन्दत ॥ १३ किनाम्नी किंसमाचारा कस्य सा तनया पिमो । साष्ट हि देवेन केन चास्य प्रदरश्ता किंरूपा सा तु देषेन दृष्टा चित्तविमोहिनी ॥ १४ या ष्टा च स देमेशः कामस्य बदामेयिवार्‌ । बणैतो रुपतश्ाऽऽसीत्सायित्रयमभ्यधिका पुने १५ यी रोमितवती देवं सर्वलोकेश्वरं विथेमर्‌ । यथा दीतवान्देबो नारीं तां लोकसुन्दरीम्‌ ॥ १६ यया रहृत्तोऽसौ यङ्गस्तथा सर्व परकीतेय । तां टरा ब्रह्मणः पारे सागित्री किं चकार ह १७ सावि वै तथा ब्रह्मा कां तु हृत्तिमवर्तत । संनिधौ कानि वाक्यानि सावित्री प्रह्मणा तदा ॥ सक्ताऽक्तदती भूयः सर्व शैसितुमतसि । किं तं तत्र युष्माभिः कोपो वाऽय प्षमाऽपि बा१९ यत्कृतं तत्र थड्ूतं यत्तवोक्तमधत्तदा । विस्तरेण हि सवाणि कर्माणि परमेष्ठिनः ॥ = २० ओतुमिच्छाम्यरेषेणं करग्रहविधि परम्‌ । क्ैणामानुपूर्वयं च भारम्भो होत्मेव च ॥ २१ हेु्भ्ो यथाऽचीऽपि प्रथमा कस्य कारिता । कथं च भगवान्विष्णुः साहय्यं केन कीच्शम्‌ ॥ अमरैषा तं यश्च तद्धवान्वक्महति । देवलोकं परित्यज्य कथं मलयुपागतः ॥ २३ गापत्यं च पिधिना अन्वाहार्यं च दक्षिणम्‌ । अमिमाहवनीं च वेदीं चैव रं ५ ॥ २४ पोप्णीयं खुं चैव आवभृथ्यं तथैव धरं । आवापांज्ीणि यशक्रे ह्यकव्यमदानि षे ॥ २९ एम्यादां अ सरांधके ऋल्यादांथ पितृनपि । भागार्थं यजविधिनां यो यजो य्घकर्मणि ॥ २६ (न्मित्रं सोमं पितरं परिधीनपि । यक्कियानि च द्रव्याणि यथा ब्रह्मा चकार ह ॥ २७ १ भ्‌. बोऽ्तीस्यः । २ म. दाश्नौषधय' । 3 ष. किं । ४ ह. कं कि फलं। ५४६. कां । ६ ग. देवताम्‌ । ७ प, पक्वा | ८ इ. ख. ग. ध. ड, च, ज. या मोहित" । ९ क. ल. ग. ष. इ. च. ज. यदृ य' । १° म. "वोक्तं मया लेह । बि, । ११. "ण हेेयैशवि" । १२ क.स.ड.च. च । अरपीलनीश्च यथा चके हव्यमागवहान्दि वै । )२ष, “ना ये यज्ञाय" । १४ छ. यूपाथ सुक्डुवं ठो" । ८५६ महासुनिभ्रीव्यासमणीतं-- [ 4 पृष्टिवण्डे- विषश्राज पुरा यश्च पारमेष्येन कर्मणा । क्षणा निमेषाः काष्ठा कालादैकारयमेव च ॥ २८ बहर्तस्तिथयो मासा दिनसंवत्सरं तथा । ऋतवः काटयोगाश्च पमाणं त्रिविधं पुरा ॥ २९ आयुः सषेत्राण्यपचयं लक्षणं रूपसौष्वम्‌ । प्रयो षणौखयो ोकाशैविदयं पावकब्रयम्‌ ॥ . १० भ्रैकासयं त्रीणि कर्माणि जयो वणीख्लयो गुणाः । खषा लोकाः पराः शष्ठ येनानन्येन चेतसा॥ या गतिषभयुक्तानां या गतिः पापकारिणाम्‌ । चातुर्वर्ण्यस्य पभवश्वतु्ैण्ैस्य रक्षिता ॥` ३१ चातुधिदयस्य यो वेत्ता चतुराश्रमसंभ्रयः। यः परं भूयते ज्योतिर्यः परं शरूयते तपः ॥ ३३ यः प्रं प्राह प्रतो यः परं परमा्ठवान्‌ । सेतुर्यो रोकसेतुनां मेध्यो यो मेष्यकर्मणाम्‌ ॥ ` २४ बेयो यो रेदबिदुषां यः रधुः पुभवात्मनाम्‌ । अंसौ श्रत भरतानाममिभूतोऽप्निवर्चसाम्‌ ॥ ३५ मरुष्याणां मनो परतस्तपखिनां तपो महत्‌ । विनयो नयवृत्तीनां तेजस्तेजस्विनामपि ॥ ` ३६ शदयेतत्परमं सर्वं खजटीकान्यितामहः । यक्गीहति स्वामनिच्छन्कथं यङ्ग पतिः कृता।॥ ३७ एष मे संशयो ब्रह्मन्नेष मे संशयः परः! आर्यं परमं ब्रहमन्देवदै यैश्च पठयते ॥ कै्मणैश्वर्यभूतस्य पठतस्तु इहोच्यते ॥ ` ३८ पुलस्त्य उवाच-- । भ्रभभारो महानेष त्वयोक्तो ब्रह्मणश्च यः । यथाशक्ति तु ब्ष्यामि धरूय॑तीं हि न संशयः ॥३९ सत्रां सहस्रास्यं सहस्रचरणं च य॑ । सहस्राभरणं देवं सहस्नकरमग्ययम्‌ ॥ ९० सहस्रनिहं साहस्रं सहस्तपरमं भभुम्‌ । सहस्रदं सहक्चादिं सहस्रभुनमग्ययम्‌॥ ४। हवनं सबनं चेव हव्यं होतारमेव च । पात्राणि च पवित्राणि वेदीं दीक्षां चरम्‌ ॥ ४ खक्सोममवभृचैव ोक्षणीदकषिणाधनम्‌ । अध्व सामगं विमं सदस्यं सदनं सदः ॥ ४; यपं समित्कुशं दवीपुसरोटूखलानि च । प्राजंशं यज्ञभूमिं च होतारं बन्यैनं च यत्‌॥ ५५ हस्वान्यतिपमाणानि स्थावराणि चराणि च। भरायाधित्तानि वा(चा)जां स्थण्डिलानि कुरांसतथी यज्ञभागं बहिभागं भागं भागव च यत्‌। अग्रभुजं सोमथुजं हुताचिषमुदाहृतय्‌ ॥ ४६ आह्गेदबिदो परिमा यो यहः ज्ञातः परभुः । यां पृच्छसि महाभाग पुण्यां दिव्यामिमां कथाम्‌ यदर्थं भगवान्ब्रह्मा भमौ यद्गमथाकरोत्‌ । हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च ॥ ८ रह्मा च कपिलश्चैव परमेष्री तथैव च । देवाः सप्तषयशरैव त्यम्बकश्च महायशाः ॥ ५९ सन्छुमारथ महानुभावो मनुहात्मा भगवान्मजापतिः। । पुराणदेवोऽय तथाऽभिचक्रे पदीप्तवैशवानरतुस्यतेजाः ॥ ५/ पुरा कमलजातरस्य स्वपतस्तस्य कोटरे । पुष्करे यत्र संपरता देवा ऋषिगणास्तथा ॥ ५! एष पौष्करको नाम भादर्भावो महात्मनः । पुराणं कथ्यते यत्र बदैशवतिसमाहितमू्‌॥ ` ५: १ क.ल.ग.घ. ड. च. 'मेषाश्च कला कालल” ।२क्ष. विध्यैपाः । 3 क्ष. वेयवि"।४क.स.ङ.ष. प्रमुतात्म" । ५ क. ख. ड. च. असुभू" । ६ क. ल. ग. घ. ड. च. ज. "तत्सवमलिलान्तज' । ५ श्व. ्ाहुति । ८३ “यैः परमे ब्रह्मा देवैरदिन्यै् । ५ क. छ. ग. घ."ड. च. ज. कमेणाऽऽशवयमूतोऽपि तततः स ई । १० क. ल. ¶ घ. ड. च. ज. “तां तत्परं यराः। स” । ११, यत्‌ । १२क ख.घ. ड. च. ज. 'वींवमसोलु' । १३ ध. चयनं । १ क.ख.ग.घ. ड. च. ज. श्या । मरं यज्ञंच हवनं वहिभागं भवंच । १५क.ल. ग. घ. इ. च.ज.५ शुभार्िषमुदायुधम्‌ । १६ ष. आयुर्वेदयुतो व्रिप्रो यो' । १७ न." मुः । यदृच्छ" ।१८ प्त. “स्य तपः । १९क. स. ध. # घ, ज. "दस्मृतिसुसंहि' । | ११ ओर्शोऽध्यायः पमपुराणय्‌ । ८५७ वराहस्तु भुतिगुखः भादुभूत विरिशनः । सहायाय सुरश्रेष्ठो वाराहं रूपमास्थितः ॥ ५१ विस्तीर्ण दुष्करे कृत्वा तीर्यं कोकामुखं हि तुं । बेदपादो पुषदष्ः ऋतुदस्तशितीमुखः ॥ ५४ अभ्रिजिक्षे श्भरोभा अह्मशीर्षो महातपाः । अषोरातरक्षणो देवो वेदाद्गक्तिभूषणः॥ ५५ अओभ्यिनासः दुबतुण्डः सामघोषधरो महान । सत्यधभैरेतः श्रीीन्कमेदिकमसत्कृतः ॥ ५६ आयश्रिचनखो वीरः पदयुनानुहाङृतिः उद्रा्रश्रो होमखिङ्गी इलबीजमहौषधीः(()॥ ५७ बाय्यन्तरात्मा मच्रास्थः सकृत्यः सोमशोणितः । बेदस्छन्धो हविगेन्धो हव्यकल्यातिवेगवान्‌॥ आर्ब्॑कायो यतिमाम्नानादीक्षाभिरचितः । दक्षिणाहूदयो योगी महासत्रमयो महान्‌ ॥ ५९ उपावेरमषुरुधिरः पवरग्यादतेष्षणः 1 छायापत्नीसहायो वै मणिशृङ्गमिवोच्छितंः ॥ ६० सर्बरोकहिता्थाय देष्टया मोज्हार गाम्‌ । ततः स्वस्थानमानीय पृथिवीं पृथिवीधरः ॥ ६१ ततो जमाम निबोणं मेदिनी तस्य धारणात्‌ । एवमादिवराहेण धृता ब्रह्महिताथिना ॥ ६२ उद्धता पुष्करे पृथ्वी सागराम्बुगता पुरा । हतः शमदमाभ्यां च दिव्ये कोकामुखे स्थितः ६३ आदिलैवेसुमिः साध्यैमरुद्धदेवतैः सह । शरर्षिश्वसहायैश् यक्षराक्षसिनरैः ॥ ६४ दिग्मिषिदिग्भिः पृथिवी नदीभिः सागरैस्तथा । चराचरगुरुः श्रीमान्प्रह्मा ब्रह्मविदां वरः॥६५ उवाय वनं कोकामुखं तीर्थ त्वया विभो । पालनीय सदा गोप्यं रक्षा काया मखे त्विह ६६ एवं करिष्ये भगवंस्तदा ब्रह्मणमुक्तवान्‌ । उवाच तं पुनतरष्या विष्णुं देवं पुरः स्थितम्‌ ॥ ५७ ब्रह्मोवाच-- त्वै हि नः परमो देवस्त्वं हि नः परमा गतिः । त्वं हि मे परमं धाम इन्द्रादीनां सुरोत्तम ६८ उत्फुलठामरूपगराक श्दुपपक्षयावह । यथा यज्ञे न मे भ्वैसो दानवैश्च विधीयते ॥ ६९ तथा त्वया बिधातभ्यं प्रणतस्य नमोऽस्तु ते ॥ ७० विष्णुरुवाच-- भयै त्यजस्व देदेश् क्षयं नेष्यामि चासुरान्‌ अन्येऽपि पिघ्रकतीरो यातुधानास्तथाऽमुराः॥७२ पातयिष्यामि तान्सवौन्स्रस्ति तेऽस्तु पितामह । एवमुक्त्वा स्थितस्तत्र साहाय्येन कृतक्षणः ७२ ववुश्च शिवा वाताः पसम्नाश् दिशो दश्च । सुमभाणि च ज्योतीषि सूं चकुः प्रदक्तिणम्‌॥।७३ न विग्रहे प्रहाश्वकुः पसन्नाश्ापि सिन्धवः । *नीरजस्फ़ीभवन्मागोः सिक्तगन्धादयश्च ये ॥ ७४ जम्ुः स्वमार्गं सरितो नापि चुभुरणेवाः । आसन्धुभानीन्याणि नराणामन्तरात्मनाम्‌।।७५ महषैयो वीतशोका बेदानुषैरपाठयन्‌ । यद्ग तस्मिन्हविष्याकं शिषमाप च पावकः ॥ ७६ अषटतधसेवृत्ता रोका युदितमानसाः । विष्णोः सत्यथतिङ्ग्य त्वा ऽरिनिधना गिरः ॥ ७७ ततो देवाः समायाता दानवा राक्षसैः सई । भतमेतपिशाचाश्च सर्वे तेऽप्यागता इताः ॥ ७८ + सेषिराः। । १७. पृष्करं।२म. तत्‌अ. दिन्यो।४क. ग. सचतु।५क.ख.ग.घ.ड. च. ज. “मैमयः श्री । ९ग. .ज "मान्क्रमवि'। ७ क.स.ग. ध. ड. च ज. "मैखाकृ' । ८ स. "गी धरद्रास' । ९ क. "कमेस्वर ग. ध. ज.कर्मौ- धस्चकः प्र। १० ग. घ.तः । पूरवैरोकहितात्मा यो द॑ । ११ ग. घ. ज. रमो गुरः । तवं । १२क.ख.ग.घ.ड.च.ज. रिह दश्यते । १ २क.ख.ग.ध.ङ.च. ज. चन्दं। १४क. ख,ग. ध. ड. च. ज. "स्का भरमिरासीत्सकलहूलादय- ह्यः । अ" । १५ ध. शिवा भसिथ पावकाः । प्र । १९ प. शुतिनिवैचने गि" । १७ क. स. ग. धः. च. अ. "गताः कमात्‌ भ । ` ` ^ ` । । । ११८ ४५८ यहामुनिशीष्वाहवणीतं-- ( १.कृढितणे- भन्ध्वाप्सरसश्चैव नागा विद्याधरा गणा । घानस्पत्याशरौ षधयो यथेहधक नइति ॥४ ८:४९ ब्रह्मादेशान्मारतेन आनीताः स्ैतो दिकः । यज्ञपमैतमासा् दक्षिणामभितो दिष्टम्‌ ॥ ` ;&8 सुरा उतरत सवे मयादापैते स्थिताः । गन्धवोप्सरसश्ैव धुनयो वेदपारगाः ॥ ` . "५४१ पश्िमां दिशषमास्थाय स्थितास्तस्य महाक्रतोः । समेदेवनिकायाश्च दानवाधाुरा जना५५१.८२ अमर पृष्ठतः तवा सुभीतास्ते परस्परम्‌ । ऋषीन्पयैचरन्सवे विमाञ्युश्ृषवस्तदा ॥ : - ,:" ४ कषयो ब्रहमपैयशैव द्विजा देवर्षयस्तथा । राज्यो पुरुयतमास्तत्राऽऽयाता; समन्तत; | ५६४ कृतमथ सुरोऽव्यत्र करती याज्यो भविष्यति । पशवः पक्षिणः स्वे ततराऽऽयाता दिव्‌; ॥८९ ्रह्मणा मोककामाश्च स ब्ालपूर््षः । आगत्य वरुणो रोकादक्षथामं खयं पचेत्‌. ५ - ५६ वायुभक्ष्यविकारांशच रसपाची दिवाकरः । अन्नपाचनकृत्सोमो मतिदाता बहस्पतिः. ॥ ` . : ८७ धनैदानं धनाध्यक्षः बल्ञाणि विविधानि च । सरखती नदाध्यक्षो गङ्गादेवी सनरमदा॥ .. ८८ याशवान्याः सरितः पण्याः कूपाभैव जलाक्षयाः। पस्वरानि तडागानि. कुण्डानि विविधानि च॥ मजञवणानि पुख्यानि देवखातोनि स्ैशः । नलाशयानि सर्वाणि समुद्राः सक एव वै ॥ ९० लवणेक्षसुरासपिदैधिवुग्धजलैः समम्‌ । सम्न लोकाः सपातालाः सप््रीपाः सपत्नाः ॥ ९१ वृषा बहचः सतृणानि शाकानि च फलानि च । पृथिवी वायुराकाशमापो ज्योतिश्च पश्चमम्‌ ॥ सविग्रहाणि मृतानि धभक्ास्राणि चैव हि । वेदभाष्याणि सूत्राणि ब्रह्मणा निमिते हि यत्‌९२ अत परमत्यनतं मूर्यं तथा स्थितम्‌ । एव कृते तथा तस्मिन्यङ्गे पैतामहे तदा ॥ ९४ देवानां संनिधौ ततन ऋषिभिश समागमे । ब्रह्मणो दक्षिणे पां स्थितो विष्णुः सनातनः॥९५ वामपा स्थितो रुद्रः पिना्षी च जगत्पधुः । ऋततिजां चापि वरणं कृतं तत्र महात्मना ॥९६ शृगुहोता वृतस्तत्र पृरस्त्योऽध्वयुंसत्तमः । तत्रोद्धाता मरीचिस्तु ब्रह्मा वै नारदः इतः ॥ ९७ सनल्कुमारादयशवान्ये सदस्यास्तत्र तेऽभवन्‌ । प्रनापतयो दक्षायया णौ ब्राह्मणपूर्वकाः ।॥ ९८ ब्रह्मणश्च समीपे तु छता ऋष्विग्िकर्रयनाः । वद्ैरामरणैयक्ताः कृता वैश्रवणेन ते ॥ ९९ अङ्कलीयैः सकरककुरैशपिता द्विजाः । चत्वारो दरौ दश्ान्ये च एवं ते षोडश द्विजाः ॥ १०० ब्रह्मणा पिताः सरव प्रणिपातपुरःसरम्‌ । अदग्राघ्यो भवदधिसतु सर्वरसिमन्करताविह ॥ १० पत्नी ममैषा साविश्ी रयं मे शरणं दविजाः । बिश्वकर्माणमाषय ब्रह्मणः बीरषमुष्डनम्‌ ॥ १०२ यङ्गे च विहितं तस्य कारितं द्विनसत्तमैः । अकौशेयानि वस्ञाणि दंपत्यये तथा द्विमैः ॥ १०१ ब्रह्मघोषेण ते विप्रा नादयन्तस्सिविष्टपम्‌ । पालयन्तो जगचेदं क्षत्रियाः सायुधाः स्थिमः १०९ भक््यपकारान्विविधान्वेश्यास्तत्र पचक्रिरे । रसवाहुर्ययुक्तं च भक्ष्यभोज्यं कृतं ततः ॥ , १०५ अशते भागं च दृष्टा तुष्टः पितामहः । प्ाग्बीटेति ददौ नाम वैश्यानां खुषठिकृसमयुः ॥ १०६ ्िजानां पादडुशरूषा रेः काया सदैव हि । पादमक्षालनं भोज्यमुच्छषटस्य भमनम ।॥ १०७ ते तु चक्रुस्तदा चैव तेभ्यो भूयः पितामहः ।शशरुषर्थं मया यूयं तुरीये तु पदे कृताः ॥ १०८ द्विजानां त्रबन्धूनां वैश्यानां च भवद्विधः । त्रिभ्यः दुधुषणा कायौ नाम नाघ्नैकसंङिला॥।१०९ हाराध्यक्षं तथा शक्रं वरुणं रसदायकम्‌ । वित्तमदं वैश्रवणं पवनं गन्धदायकम्‌ ॥ = ११० १.श्न. गो रलान्दक्ष भ. "णो लोकाधकञस्यान्तः स्वयं प।२क. ख. ड, च. धान्यं ध । ६ क..श्च. ग. ध. डच्‌, ज; "तन्यनेकशः, | ४ क. ल. ग. घः ङ. च. ज. 'की वरदः प्रभुः ।'५ ल..$लां ॥ ६ भ. पनाम व । : , ५ च. आतसेयानि । ८ ष. “षादोऽपि द° । ९ ज. तेऽपि नकरुस्तदा तश्र ब्रह्मणा यक सितम्‌ । द्रा" । | ९६-शेशेलोऽध्यायः ] पश्पुतणप्र्‌ + ८५९ इधोतकारिण धूर्व धुरे भाषवः स्थितः। सोमः सौम्यपदस्तेषां वामपक्षमथाऽऽभितेः ॥ १११ ङसैकृतां ऋं पत्नी सा सावित्री च वराङ्गना । अध्वयुणा समाहूता एहि देषि त्वरान्विता ॥११९ उंडुताभाप्रयः सरवे दीक्षाकाल उपागतः । व्यग्रा सा कायैकरणे स्रीभावेनान्यतः स्थिता॥। ११३ शृ मे न छतं किंचिहरे वै मण्डनं मया । (भिश्यां वै चित्रकर्मणि स्वस्तिकं पाङ्गणेन तु ॥ ११४ ` अत्ताखने च मण्डानां न छते किमपि चिवह। रक्मीरनाद्यापि आयाता सती तेबेह र्यते ॥ ११५ अह्ताऽऽग्रहिणाऽऽूता शक्राणी नाऽऽगता सिह । मेधा श्रद्धा विभूतिश्च अनसया धतिः क्षमा ॥ गा सरेती चैव नायाऽऽगच्छन्ति कन्यकाः । इन्द्राणी इन्द्रपत्नी तु रोहिणी शशिनः भिवा श्निः पत्नी तया स्वाहा धृम्रोणी तु यमस्य तु। वरूणस्य तथा गौरी वायो सुपभा तथा ॥११८ कऋदिषैश्रवणभाया शंमोर्गोरी जगत्मिया । अरुन्धती वसिष्ठस्य सप्तपौणां च याः खियः॥११९ अनसूयाऽिपत्नी च तथाऽन्या प्रमदास्त्वह । वध्वो दुहितरथरैव सख्यी वे नप्रिकास्तथा १२० नाऽऽगच्छन्ति तु ताः स्वा अहं तावस्स्थिता चिरम्‌।नाहमेकाकिनी यास्ये यावन्नाऽऽयान्ति ताः सयः शि गत्वा विरिञ्च तं तिष्ठ तावन्युदर्तकम्‌ । सर्वाभिः सहिता चाहमागच्छामि त्वरान्विता १२२ सर्वैः परिषटत+ श्षोभां देवैः सह महामते । भवान््राोति परमां तथाऽहं तु न संशयः ॥ १२३ वदमानां तथाऽध्वयुस्त्यक्त्वा ब्रह्माणमागतः ॥ १२४ अध्वयुरुवाच-- । सावित्री व्याकुला देष प्रसक्ता शहकमंणि । सख्यो नाभ्यागता यावत्तावन्नाऽऽगमने मम॒ १२९ एवभुक्तोऽस्मि वै देव कालश्राप्यतिवतेते । यदरोऽद्य रुचिरं तावत्तत्करुष्व पितामह ॥ एवमुक्ते पदा षाक्ये किचित्कोपसमन्वितः ॥ १२६ हमोषाच-- ,, पत्नीं चान्यां मदर्थे तु शीघ्रं शक्र समानय । यथा भरवतते यज्ञः कारदीनो न जायते ॥ १२७ सथा क्षीधं विधत्सर स्वं नारीं कांचिहुपानय । यावदह्गसमाकषिमे वर्णे त्वं मा छया मनः ॥ १२८ भूयोऽपि तां प्रमोक्ष्यामि समपि तु क्रपाबिह । एवमुक्तस्तथा शक्रो गता सर्व धरातलम्‌ ॥ १२९ लियो ब्ष्ठस्तु यास्तेन सवीस्ताः सपरिग्रहाः । आभीरकन्यां रूपाव्यां शमास्यां चारुलोचनाम्‌ न देवी न च गन्धवीं नासुरी न च परमगी । न चासि ताहशी कन्या यादशी सा वराङ्गना ॥ ददश वाँतु चाङ्गी कमलायतलोचनाम्‌ । संक्षिपतीं मनोत्तिविभवं रूपसंपदा ॥ १३२ यथत्सतु सोन्दयादिरिष्टं रभ्यते चित्‌ । तत्तच्छरीरसंलशन तन्वङ्ग्या दद्शे रम्‌ ॥ २१३१ तां श्रा भिभ्तयामास येषा कन्यका भवेत्‌ । तन्मत्तः कृतपुण्योऽन्यो न देषो भुषि विद्यते ॥ योषिद्रत्नमिदं सेयं सद्धायौयां पितामहः । सरागो यदि वा स्यात्त सफलस््वेष मे भ्रमः॥ १३९ नीराधकनकाम्भोजयविद्ुमाभां ददी तां । त्विषं संविभ्रतीः केशगण्डेक्षणाधरे; ॥ १३६ मन्मथाशोकदृक्षस्य भोद्धिनां कलिकामिव । परदग्हुच्छयेनेव नेत्रवहिशिखोत्करैः ॥ १३७ धातरा कथै,हि शा सृष्टा भरतिरूपमपरयता । कल्पिता चेत्खयं बुद्धया नेपुण्यस्य गतिः परा ॥ उसुराप्राषिमौ खृष्टौ यन्मे संपश्यतः सुखम्‌ । पयोधरौ नातिचित्र कस्य सनायते हृदि ॥ ११९ ` ` ¶अ “त । गायत्री चृता पत्नी सावि" । २ क. ङ. च. सुरातिके । ३ क.खल.ग. ध.डः च. ज. स्थो मगिनिरकी^ {४.7 लं च समनं! ५ कख. ग. इ. च. ज. सुनासां । ६ क.ख. ग.ध.ड.च. जञ. विभुः! ७ क.वन्ग,ष.ङ्ब.ज भ्‌ । सरश चि'। । । 4 ८६० महामुनिश्रीष्यासप्रणीरत-- [ ९ बृि्षणे- रागोपहतदेहोऽयमधरो यथपि स्फुटम्‌ । तयाऽपि सेवमानस्य निब सेषयच्छति ॥ १४० संहद्धिरपि कौ टिरयमरङेः सृलमरप्यते । दोषोऽपि गुणवद्वाति भररिसोौन्दर्यमाभितः ॥ ` १४१ नत्रयोरषणो कौ(भा)न्तावाकणौभ्याश्चमागतौ । कारणामावचतन्यं न वदिष्यन्ति तद्विद; १४२ कर्णयो भषणे नेतरे नेत्रयोः भ्रवणाविमौ । कुण्डलाञ्जनयोरन्तनीवकाशोऽस्ति कथन ॥ . १५१ न तयक्तं कटाक्षाणीं यद्धिषाका(क)रणे हदि । तैव संबन्धिनो येऽत्र कथं ते बुःखभामिनः.१४४ सरवसुन्द्रतामेति विकारः प्राङ्गणे; । दृदधे्षर्णगतानां तु दृषटमेषां बलाबलम्‌ ॥ १५९ धात्रा दौशरयसीमेये रूपोत्पततौ सुदरिता । करोयेयेषा मनो नृणां सेहं कृतिविभ्रगैः ॥ १४६ एवं पिमशषेतस्तस्य तदरपापूतत्विषः । निरन्तरोद्रतेशछक्षमभवतपुलकेरवपु; ॥ १४७ तां कष्य तपदेमामां पपत्रायतेक्षणाम्‌ । देवानामथ यक्षाणां गन्धवोरगरक्षसाभ्‌। १४८ न कदाचिन्मया ष्टा ईदृशी रूपसंपदा । ्रैलोक्यान्तगेतं यथद्स्तु तत्ततधानतः ॥ समादाय विधात्राऽऽस्याः कृता रूपस्य संस्थितिः ॥ . १४९ इन्द्र उवाच-- काऽसि कस्य कुतश्च त्वमागता सुश्रु कथ्यताम्‌ । एकाकिनी किमयं हि वीथीमध्ये च तिषठसि॥ यान्येतान्यङ्गसंस्थानि भूषणानि बिभि च । नैतानि तव परषाये त्वमेतेषां हि भरषणम्‌ ॥ १५१ न दैवी न च गन्धी नासुरी पञमी न च | क्गेनरी दृष्पूवी वा यादशी तवं सुलोचने ॥ १५२ उक्ता मयाऽसि बहुशः कस्माहत्से हि नत्तरम्‌ । रूपानिता तु सा कन्या श्रं प्रोवाच बेपती कन्योवाच-- गोपकन्या त्वहं वीर विकरेतुमिह गोरसम्‌ । नवनीपपिदं शधं दापि चेदं बिमण्डकम्‌ ॥ १५४ दधा चैवाय तक्रेण दुगेनापि परंतप । अर्थी येनासि त्वं शरदि परगृह्य यथेप्सितम्‌ ॥ १५९ एवगुक्तसदा शक्रो एदीत्वा तां करे दम्‌ । अनयत्तां विशालाक्षीं यत्र बरह्मा व्यवस्थितः १५६ रुदेमाना तु सा देवी जोशन्ती +ितृमातरौ । हा तात मात शरातरनयत्येष नरो बनात्‌ १५७ यदि तेऽस्ति मया कार्य पितरं मे भयाचय । स ते दास्यति मां नूनं भवतः सत्यमुच्यते ॥१९८ का हि नाभिरषेत्कन्या भतरं भक्तिवत्सलम्‌ । नादेयमस्ति ते कंचितपिता मे भक्तवत्सटः१९९ भरसादये त्वां शिरसा मां च तुष्टः पदास्यति । पितुधित्तमविह य यदाऽऽत्मानं ददामि ते १६० धमो हि विपरणहयेत तेन त्वां न प्रसादये । भविष्यामि बशे तुभ्यं यंदि तातः परदास्यति १६१ शत्थमाभाष्यमाणस्तु तया शक्रोऽनयन्च ताम्‌ । ब्रह्मणः पुरतः स्थाप्यं राहास्यार्थे मयाऽबले ॥ आनीताऽसि विक्ञालाक्ति मा शुचो वर्बाभनि । गोपकन्या च तं टा गौरवर्ण महाभुतिंम्‌ ॥ कमलाक्ष स॒षाहैसं पुण्डरीकनिमेक्षणम्‌ । तप्काशनसद्धित्तिसद् ¶ीनवक्षसम्‌ ॥ १६१ ----------------------------------------------~------~-~--~ +भत्वावितृशम्दस्य पूर्वनिपातः । १क. ख. ड. ष. रो विदमस्पृहः । त । २ षणी पक्ष्मावा" २ क.स.ग.घ. र. ष. ज. कान्तौ प्रबीणाभ्यां समा । ४क. ख. ड. च. न्यं प्रबदिष्यन्ति च्छिदः । ५ खल. ड. "गां मद्विधा ६ क.श.ग. प. ड.थ. ज, तपं" ७क.ख.ग.घ.ड. च. ज. कथ्यन्ते । ८ क. क. ग. ध. ड. च. ज. 'णदातानां तु टषमेषा मयां धनम्‌ । ९क.षः येव वृणा दृष्टि सनेदषितत्रि" । १० गृ. ध. ज. “भू । नाना दृटा मया नायो नेः" । ११ छ. “तस्य पदस्य भतं बमं कहे वणम्‌ । १२क.ख.ग. घ. ज. नीयमाना । ११ घ्व. "य यां षै कन्या स्वयेवरा। ष" । १४६. स... डः. प, अ. यदा । १५ क्ष, “भ्य भस्य बर्थ । षः ११ शोडशोऽध्यायः ] पश्रपुराणय्‌ । ८६१ मर्तेभरस्तदतोरं रक्तोशुङ्गनखत्विषम्‌ । प्राप्तं साऽमन्यताऽऽत्मानं मन्मथस्येषुगोचरे ॥ १६५ ह्मा्निहेहुकधिया गतचित्तेव लक्ष्यते । भ्भुत्वमात्मनो दाने गोपकन्याऽप्यमन्यत ॥ १६६ यथेष मां सुरूपत्वादिच्छत्यादातुमाग्रहात्‌ । नास्ति सीमन्तिनी काचिन्मया धन्यतरा भुषि ॥ अनेनाहं समानीता यश््षरगोचरं गता । अस्य त्यागे भेन्भूतयुरत्यागे जीवितं सुखम्‌ ॥ १६८ भेयमथे योनाश विरूपा दुःखदायिनी । दश्यते बक्ुषाऽनेन याऽपि योपित्मसादतः ॥ १६९ साऽपि धन्या न संदे कि पुना परिष्वजेत्‌ । जगदरूपमरेषं हि पृथक्संचारमाभितम्‌।। १७० लावण्यं तदिैकस्थं ठूरितं विश्वयोनिना । अस्योपमा स्मरः साध्वी मन्मथस्य भियोपमा॥ १७१ तिरस्छृतस्तु शोकोऽयं भ्राता पिता न कारणम्‌ । यदि मां तेष चाऽऽदन्ते स्वल्पं मपि न भाषते अस्यानुसमरणान्परत्युने भविष्यति शापजः । अनागसि च पत्या तु किं यातियमीटशी ॥ १७१ इरवयोमणिकञोभाये शृधाम्बुनसमर्युतिः । मुखमस्य मपद्यन्यां मनो मे ध्यानतां गतम्‌ ॥ १७४ अस्याङ्गसपकसेयोगानन वाये(यो) ब मन्यसे । स्परामटसि येन त्वं शरीरं पाणिनां बरम्‌ १७५ अथ वाऽस्य न दोषोऽस्ति यद्च्छाचारको हयसि । मुषितः स्मर तनं तवै मां रक्त स्वां भियां रतिम्‌ ववसोऽपि हश्यते येन रूपेण मन्मथाधिकः । ममानेन मनोरतनं सर्मस्वं च हृतं ददम्‌# ॥ १७७ नोभा या श्यते वक्त्रे सा कुतः शशरक््माणि । नोपमा सकलङस्य निष्कलङ्कन यते ॥१७८ समानमावतां याति षड्जं नास्य नेत्रयोः । ` नीपमा जलदा्गेन पाप्षश्रबणराङ्कयोः ॥ १७९ बदुमोऽप्यषरस्यास्य्‌ लमते नोपमां शवम्‌ । आत्मस्थमयूतं हेष सवतीवेटकं धवम्‌ ॥ १८० यदि िचिच्छुभं कर्मं जन्मान्तरशतैः कृतम्‌ । तत्मसादात्पुमान्भती भवत्वेष ममेप्सितः ॥ १८१ एवं चिन्तापराधीना यावत्सा गोपकन्यका । तावद्रह्मा हरि पराह यद्वा सत्वरं वचः ॥ १८२ देवी चैषा महाभाग गायत्री नामतः पभो । एवमुक्ते तदा विष्णु्रह्माणं भोक्तवानिदम्‌॥ १८३ विष्णुरुवाच- तदेतामुदरहस्वाश्च मया दत्तां तव प्रभो । गान्धर्वेण विवाहेन विकरपं मा उृयाधिरम्‌ ॥ १८४ अनुगृहाण देवेश अस्याः पाणिमनाङुलम्‌ । गान्धर्वेण विवाहेन उपयेमे पितामहः ॥ १८५ तामर्बाप्यं संदा ब्रह्मा जगादाध्वयुंसत्तमम्‌ । कृता पत्नी मया छेषा सदने मे निवेशय ॥ १८६ मूगभूङधरां बाखा क्षौमवस्ञावगुण्ठिता । पत्नीशालां तदा नीता ऋत्विगभर्वेदपारगैः ॥ १८७ ओवुम्बरेण दण्डेन परतो सृगचर्मणा । महाध्वरे तदा ब्रह्मा धार्रीऽपारेण शोभते ॥ १८८ परम्प च ततो होत्र ब्राह्मणै्वेदपारगैः । भृगुणा सहितैः कमे बेदोक्तं तैः कृतं तदा ॥ १८९ तया युगसहस्रं षु स यहः पृष्करेऽभवत्‌ ॥ १९० : शति भीमहापुराणे पान सृटिसण्डे ब्रह्मयज्ञगायत्रीसंग्रहकथनं नाम षोडशोऽध्यायः ॥ १६ ॥ आदितः शोकानां सम्यङ्ाः-- २२३८५ - % इतः परं कष, पुस्तके “ट्वा हरति तत्रोये दस्थवोतपत्तिसंविना" दयधंमधिकं दृद्यते । - १. बेश्स्याप्याताश । २ क. ख.ग. घ. द. च. ज. धिप्रपा । २ इ. शस्योपमत्विषम्‌ । ति" । ५ स. मात्रा पेाने।५ क.श.ठ्‌.व,. “मृत्युः प्रम । ९ क्ष. चयोः सा न शो" । ७ स. शे सदाऽम्बु" । ८ पष. "युतेः । मु । ५. “ज्र कपौ बहुषा न्यसेत्‌ । स्यू" । १० पष. ^? पाणिना ब" । ११ ह. भय तेन स दो । १२ ष. ततोऽपि । १३ क. हप, ङ.श्र, अ. शस्ते । १४क. स. ध. ड. च. ज. कोपमा । १५क. ख.ग.ध. ड. च. ज. "मागा गा १९क. ५९. ज. “जा स्वेनैष शो" । । | । ८६२ महापृनिभीभ्यासपणीतं-- {3 -सृ्िक्द- अथ सप्तदशोऽध्यायः । भीष्म उवाच- तस्मिन्यहे फिमाश्ं तदा5ऽसीद्िनसत्तम । कथं रुद्रः स्थितस्तप्र विष्णर्वाऽपि षुरोन्नम+- ; १ गायत्या कृतं तत पत्नी स्थितया तदा । आभीरैः कि तु त्व्ैः इतै त्र षन ॥ एतत्सर्म ममाऽऽचक्षव यथा जातं यथा कृतम्‌ । आभीरेबरस्मणा चापि एतन्मे कौतुकं मषएत्‌.॥ ३ पुलस्त्य उवाच- । तसिन्यङ्े यदार्यं त्तमासीभराधिप । कथयिष्यामि तत्सर्व शृणुष्वैकमना हप ॥ ,. ४ खदु महदाशर्य कृतवान्वै सदो गतः । ज्धालारूपधरो देवः स्थितोऽसौ द्विनसनिषौ ।+: ५ विष्णुना न कृतं फिचित्माधान्येन यतः स्थितः । नाम श्रुत्वा च ते गोपा बात्वा गोप्ु्ूरिकाः गोप्यश्च तास्तदा सर्वा आगता ब्रह्मणोऽन्तकम्‌ । दृष्टा तां मेललाबद्धं यङ्ञशालाव्यबुस्थिताम्‌ हा प्रीति तदा माता पिता हा पत्रिकेति च । खसेति बान्धवा; स्वे स्यः सख्येति हा ससि केन त्वमिह चाऽऽनीतो केन कस्मासु वेष्टिता । युज ज्रिहतां कृत्वा तु डतर युक्त्वा तु तं बसपर केन चेयं जटा पुति रक्तसूत्रावकसियिता । एवंविधानि वाक्यानि शत्वोवाच पुरंदरः ॥ रैप्रतिषिध्य तु तानेव सवनेव प्रसादयन्‌ ॥ , १ इन्र उवाच-- | इह चास्माभिरानीता पल्यर्थ षरिनियोजिता । ब्रह्मणा नन्दिता बाला मरलापं मा कृथास्तिह॥ पण्या त्वेषा सुभाग्या च सर्वेषां कुलनन्दिनी । पुण्या यदेषा न भवेत्कथमागच्छते सद; ॥१२ एवं ब्ञात्वा महाभाग न त्वं शोचितुमहंसि । गोपास्त्ववष्टभ्य तदा शक्रवाक्यादनन्तरम्‌ ॥ ११ उवाच ल्िग्धया वाचा प्रतिनन्ध हरिः पुनः ॥ , , १४ विष्णराच- । भो भो गोप सदाचार न त्वं भरोचितुम््सि । कन्यैषा ते महाभागा पापना देवं पिरिञ्जिनम्‌ १५ योगिनी योगयुक्ता ये ब्राह्मणा वेदपारगाः । न रमन्ते प्ाथेमानास्तां गतिं दुहिताऽऽगता॥ १६ करमबन्तं सदाचारं भवन्तं धर्मवत्सलम्‌ । मया ज्ञात्वा तथा कन्या दत्ता चैषा विरिचिने.॥ १५ अनर्यां तारिता देव्या दिव्या लोका महोदयाः । युष्माकं च कुरे चापि देवकाया्थसिद्धये १८ अवतारं करिष्येऽहं सा क्रीडा तु भविष्यति । यदा नन्दभभरतयो क्वतारं धराते ॥ १९ करिष्यन्ति तदा चाहं वसिष्ये तेषु मध्यतः । युष्माकं कन्यकाः सवा रमिष्यन्ते मया सह ॥२४ तत्र दोषो न भविता न दवेषो न च मरसरः। करिष्यन्ति तदा गोपा भयं च न मनुष्यकाः २! न वाऽऽसां भविता दोषः कर्मणाऽनेन किचित्‌ । श्रुत्वा वाक्यं तदा विष्णु मणिपत्याय साद्‌ # ददमर्धं इ. परस्तकस्थम्‌ । १क.ख. ड. च निन्यसूपधरो । ग. ध. ज. जन्मरूपधरो । २ क. ल.ग. घ. ङ. च. ज. देवस्तभ्रायानिज"। २१. ख.ग. घ.ङ. च; ज. “तः । नाकं तु गोपकन्याया ज्ञा" । ४ क. ख. ग. घ. र. च. ज. "मारकाः । ५. क. ख. ध. च. ज, "ती भरेत सु सुन्दरी । मु" । ग. “ता अवक्रा वारमुन्दरी । मु" । ६ क. ल..ॐ. च. ^ता । सादौ निशा हृत्वा तु केन युक्ता अ कम्बरी । के" । ग. घ. ज. 'ता प्रजानिगृतां कृतवा तु कत्रयुकतो च भैम्वैठी केः ७ इ. ~ ~ - - - -~--- -- ~ ~ ~ ~ ~ ० जित कय जिमी! ॥ क ॥ "` 1 {७ शहक्ोऽध्यायः ] प्मपुराणय्‌ । ८६१ गोपा एष्ः-- | एवमेष वरो देयो यो दत्तो भविता हि मे । अवतारः कुेऽस्माकं करवैव्यो धर्मसाधनः ॥ २३ भवतो दषनादेव भवामः स्वगषासिनः । शुभदा कन्यका चैषा तारणी नः करैः सह ॥ २४ एवं भव देवेश वरदानं विभोर्तव । अनुनीतास्तदा गोपाः स्वयं देवेन विष्णुना ॥ २९ ब्र्णाऽ्येमेवं तु वामहस्तेन भापितम्‌ । त्रपान्धिता दे तु वधूनां बर्वाणनी ॥ २६ केनाहं तु समाख्याता येनेमं देशमागताः । दृष्ट्रा ताध तदा भाह गायत्री गोपकन्यका ॥ २७ वामहस्तेन ताः सवौ; प्रणिपातपुरःसरम्‌ ॥ २८ गायश्युवाच- अत्र चाहं स्थिता मातत्रह्माणं समुपागता । मत खन्धो मया दैवः सर्पस्याऽऽ्रौ जगतपति४२९ नाहं शोच्या भवत्या तु न पित्रा न च बान्धवैः । सखीगणश मे यातु भगिन्यः सह आरकै। ॥१० तेषां शलं वाच्यं स्थिताऽस्ि सह दैवतैः । गतेषु तेषु सषु गायत्री सा सुमध्यमा ॥ ३१ ब्रह्मणा सहिता रें यज्ञवाटगता सती । याचितो ब्राह्मणत्रा वरानन देहि चेप्सितान्‌ ॥ ३२ पयेप्सितं बरं तेषां तदा ब्रह्मा भदत्तवान्‌ । तयाऽपयेवं तु गायश्या दत्तं तचा टुमोदितम्‌ ॥ ३३ पा हु यहस्थिता साध्वी देवानां तु समीपगा । दिव्यं वर्षशतं साग्रं स यज्ञो मे तदा ॥ ३४ पदवाटं कपदीं तु भिक्षां समुपागतः । ब्ृहत्कपालं संश पञ्चमुण्डैरटंङृतः ॥ ` ३५ कतविगम्भिश्च सदस्यैश्च आरात्तिष्ठञ्गुष्सितः । कथं त्वमिह संभाप्तो निन्दितो वेदवादिभिः॥ ३६. एवं भोत्सायैमाणोऽपि निन्धमानः स तैपिनैः। उवाच तान्दरिान्सर्वान्स्मिते छृत्वा महेडवरः३७ महेश्वर उवाच- । अतर पैतामहे यङ्ग सर्वेषां तुषटिदायिनि। कथिनोतंसारथते चान्य ऋते मा द्विजसत्तमाः ॥ ३८ उक्तः स तैः कपदीं तु युक्त्वा चान्नं ततो वरज। कपिना च ते उक्ता युक्त्वा यास्यामि भो दिनाः एवघुक्त्वा निषण्णः स कपालं न्यस्य चाग्रतः । तेषां निरीक्ष्य तत्क चक्रे कौटिस्यमीश्वर!॥४० पक्त्वा केषां भ्रम्यां तु तान्द्रिनानवखोकयन्‌ । उवाच पुष्करं यामि साना द्विनसत्तम;॥४१ तयेति गच्छ तैरुक्तः स गतः परमेश्वरः । ईयवस्यतः कौतुकेन मोद सर्वान्दिवौकसः ॥ ४२ लानार्थं पुष्करे याति कपादिनि द्विजातयः । कथं हीमोऽन् क्रियते कपारे सदसि स्थिते ॥ ४३ कपाान्तान्यक्नौचानि पुरा भाह भजापतिः । विभोऽभ्यधात्सदस्येकः कपारमुल्पिपाम्यहम्‌ ४४ तुतं सदस्येन शरक्षिप्ं पाणिना स्वयम्‌ । तावदन्यत्स्थितं तत्र पुनरेव सयुदतम्‌ ॥ ४५ एवं दवितीयं वतीय विहतििशतिस्तथा । पचा शच रतं चैव सहसरं शतमेव च ॥ ` ४६ एवं नान्तः केपाशानां भाप्यते राजसत्तम । नत्वा कपर्दिनं देवं शरणं समुपागताः ॥ ४७ पष्करारण्यमासार्थं ज्ञात्वैव वैदिक विभुम्‌ । तुषटुः सहिताः स्वे तावक्ष्टो हरः स्वयम्‌ ॥ ४८ ततः स दीने प्रादाद्धिजानां भक्तितः शिवः । उवाच तांस्तदा देवो भक्तिनम्रान्दरिनोत्तमान्‌॥ रिष उवाच- एतेडा्स्यं निष्पत्तिः कपारं न विना भवेद्‌ । कुरुध्वं वचनं विमा भागः सिषृतो मम॥ ९० एवं एते ईत सर्व मदीयं शासन भवेद्‌ । तथेति ते द्विनाः शंभर कमं वै तव शासनम्‌ ॥ ५१ ; ` १ ह. ततत्राण्यं मे पागतम्‌ । क. ख. ग. घ. ड. च. ज. दारकैः । ३ क. ख. ङ. च. "माः । तूर्ण गच्छेति तै ॥ के.ल.ग. $. च, ज वियत्स्थितः। ५ कर्मात्र । ६ ग. घ. "य जाध्यैस्तु वैदिकशरवंभु" । ८६४ ` महायुनिभीग्यासपरणीतं-- [ ५ पुषटिलण्ड- कपालपाणिर्भगवान्मगवन्तं पितामहम्‌ । षरं वरस्व मो ब्रन्हदि यते मि स्थितम्‌ ॥ सर्वस्वे तव दास्यामि अदेयं नास्ति मे मभो॥ ५२ ब्रह्मोवाच-- । म ते वरं ग्रदीष्यामि दीक्षितोऽहं सदःस्थितः । स्काममद्वाहे यो परा प्रथयते त्विह ॥ ५१ एवं वन्ते षरदं क्रतौ तस्मिन्पितामहम्‌ । तथेति चोक्त्वा स दरो वरं चास्य त्वणहत ॥ ५१ हतो मन्वन्तरे जति नेव पठः स्वयम्‌ । ब्रह्मोत्तर करतुस्थानं स्वयं देवेन शेना ॥ ५९ चतुप्व॑पि घ बेदेषु परिनिष्ठां गता हि ये । तस्मिन्काले तदा देवो नगरस्थावलोकने ॥ ५६ संमाषणे द्विजानां च कौतुकेन समागतः । तेनैवोन्मत्तवेषेण हतकषेषे महेश्वरः ॥ ९७ अविष्टो ब्रह्मणः सम्र ो देयैद्विनो तमैः । महसन्ति च केऽप्येने केचिभिर्भत्सेयन्ति च ॥ ९८ अपरे पाभिः सिथन्त्युन्म्स्य द्विजास्तथा । लोष्ट रगुदैशान्ये शुष्मिणो बरुदपिताः ॥ ५९ परस्परं चावहासैः कुर्वाणा हस्तसंविदम्‌ । ततोऽन्ये बटवस्तत्र जटाभिग्ू् चान्तिकम्‌ ॥ ६० पृच्छन्ति व्रतचर्या तां केनैषाऽतिनिदशिता । भत्रस्था याः च्ियः सन्ति तासामरथे त्वमागतः॥ केनैषा दशिता चयी गुरुणा पारपकारिणा । येन चोन्मत्वद्राक्यं वदन्पध्ये प्रधावसि ॥ ६२ शिश्नो मे ब्रह्मणो रूपं मगं चापि जनादनः । पृष्यमाणं तवहं. बीजं रोकः छ्िदयति चान्यथा ॥ मयाऽयं जनितः पुप्रो जातश्ाभेन चाप्यहम्‌ । महादेवकेते खष्टिः रुष्टा माय हिमाख्ये ॥ ६४ उमा दत्ता तु रुद्रस्य कस्य सा तनर्यीऽभवंत्‌ । मूढा ययं न जानीय एवं वदत नो भयम ॥ ६५ अह्मणा न कृता भौर्या दिता नैव विष्णुना । गिरीशेनापि देवेन ब्रह्मवध्याटृतेन तु ॥ ६६ कं मिदम्बसे देष वध्योऽस्माकं त्वमच् बे । एवं तरव्यमानस्तु बराह्मणेस्तत्र शंकरः ॥ स्मितं त्वाऽत्रवीत्सवीञ्शौकरो वाक्यमुत्तमम्‌ ॥ ६७ शिव उवाच-- किमान वित्य भो विभा उन्मत्तं नष्टवेतसम्‌ । यूयं कारुणिकाः से पत्रभावेव्यैवस्थिताः ६८ बदमानमिदं छ ब्रह्मरूपधरं हरम्‌ ॥ ६९ मायया तस्य देवस्य मोदितास्ते प्विनोसमाः । कपदिनं निज्ठस्ते पाणिपादे सृष्टिभिः ॥ ७० दण्डैशापि सुीलेस्त न्प वेषधारिणम्‌ । पीड्यमानस्ततस्तेसतु दविजैः कोपमथागमत्‌ ॥ ७ ततो देवेन ते शषा गयं बेदवि्बाजिताः । ध्वनयः करतुभरष्टाः परदारोपसेनिनः ॥ ,, ७२ देश्यायां च रता ते पितेमादृनिवभिताः । न पुत्रः पेतृकं वित्तं विधां बा विगमिष्यति ॥ ७१ सऽपि मोहिताः सन्तु सर्मन्दियविवनिताः। संदर भिक्षाभटिष्यन्ति परपिण्डोपजीविनः ॥ ७४ आश्षया वसैयन्तश्च निममा पर्मवजिताः । यैः कृताऽपि कृषा विैरुन्मत्तवपुषो भवेत्‌ ॥ ५७५ तेषां धनं च पुत्राश दासीदासमजाविकम्‌ । फुलोतपन्नाश ते सर्व सुखिनं भविष्यथ ॥ ७६ १. ^ कृतं त्याः। २क.ख.घ. ड. च. ज. दवेषु । ३ ग. “ने । कौतुकेन तदा दरं ततस्थानं पुनराग । ४४, सदो ग"। ५ग. घ. उर्वशेफो । ९ ष. शतो । ७ क.ख.ग. घ. ड. च. अ. अत्र वामाःल्ञि'। ८ क. न. ध. च. ज. "पदाना । ये ५ घ. "कृता सृ" । १०क. स. ग. ड, च. ज. "या बद । मू' । ११ घ. ^त-। पूवैः आनीष एतैव वदतां भगवांस्तु वः । प्र" । १२ क्ष. चयो । १२ क. क. स. ग. घ. ड. च. ज. "वोन्राहमणाभूपसत्तम । किं । १४ ज. | देवि" । १५ इञ. उर मूढालसाः कूटाः प" ।१९ ह. यूयं । १७ इञ. "ति । शापोऽयमस्तु तोधस्तु स । १८ गध. ज आत्मानं । १९ श्न. धनव । २» क. न, घ. च. अ. “श प नारयो मपि छे भजिध्य" । न १७ प्तदक्षोऽध्यायः ] पश्पुराणम्‌ । ८६५ (^ | एवं शषा बरं चैव दत्वाऽन्तहित ईश्वरः । ततो द्विना गते देषे मतवा तं हकरं बिभ ॥ ७७ ` अन्वेषन्तोऽपि यत्नेन न चापरयन्त ते यदा । तदा नियमसेपन्नाः पुष्करारण्यमागताः ॥ ७८ जञात्वा श्ेष्ठसरो विभा जपन्तः श्तरद्रियम्‌ । जप्यावसाने ताद्द्रोऽशरीरिण्या गिराऽग्रबीत्‌ ॥ भिव उवाच-- । अनतं न मया चोक्तं स्वेरेष्वपि कुतः एनः । आगतायुप्रई नाम भरयोऽपि करवाण्यहम्‌ ॥ ८० शान्ता दान्ता द्विजा ये तु भक्तिमन्तो मयि स्थिराः । न तेषां छिद्यते वेदो न धन नापि संततिः ॥ अ्निष्ोभ्रता ये च भक्तिमन्तो जनादंने । पूजयन्ति च ब्रह्माणं तेजोरादि दिवाकरम्‌ ॥ ८२ नाद्यभं विदयते तेषां येषां साम्ये स्थिता मतिः । एतावदुक्त्वा वचनं वृष्णीभेता तु सा गिरा ८३ लम्ध्वा षरं समसादं देवदेवान्महेशरात्‌ । आजग्मुः सहिताः स यत्र देवः पितामहः ॥ ८४ विरिञ्जिसषिता ाप्यैस्तोषयन्तोऽग्रतः स्थिताः। तुषय॑स्तानत्रवी रह्मा मत्तोऽपि व्रियतां वरः ॥ ब्रह्मणोऽप्यथ वाक्येन तुष्टास्ते तु द्विजोत्तमाः । को वरो याच्यतां विमा परितुष्टे पितामहे ८६ एके तत्राङुवन्धिमा वेदान्वै इणवामहे । नेति चान्ये धने चान्य व्रियतामविशद्कितैः ॥ ८७ किमस्माकं धनेनेह कार्यं तुष्टे पितामहे । अम्निहोत्रा बेदार शञास्राणि विविधानि च ॥ ८८ सांतानिकाश्च ये लोका वरदानाद्धवन्तु नः । एव भजस्पतां तत्र विप्राणां कोपमा(आ)विशषत्‌ ॥ क यूयमत मवरा बयं श्रेष्ठास्तथा ऽपरे । नेति नेति तथा मिभ द्विजाता स्तत्र संस्थितान्‌ | ९० ब्रह्मोवाच च तान्सर्वान्विभान्कोधसमन्वितान्‌ । यस्माचूयं त्रिभिभागैः सभायां बाह्यतः स्थिताः तस्मादाग्ूरिको हेको गुरो भवतु बो द्विनाः । उदासीनाः स्थिता ये तु उदासीना भवन्तु ते॥ सायुधा ब्धनिरिशा योद्ुकामा व्यवस्थिताः । कौरिकीति गणो नाम ठृतीयो भवतु द्विजाः ॥ तिधा बद्धमिदं स्थानं सव युष्मद्धविष्यति । बाह्यतो छोकवादेन उच्यमानाः भनासिवह ॥ ९४ अविक्रेयं नास्ति वोऽ सर्वस्वं बः प्रणयति । तृणानि भूमिरुदकं तथा बै दारसचयः ॥ ९५ रतिग्रहे चानुहत्तिः पिताथ परस्परम्‌ । अभिमपन्नविाणां क्षमा परै नात्र काचन ॥ ९६ केवलं द्रम्यरुचयो लोभोपहतचेतसः । एवेविधा रद्रशापाद्ववितारो न संदाय ॥ ९७ ष्माकं तु शं स्थानं विष्णुः पारयिता श्रवम्‌ । मया दत्तं चिरस्थायि अभङ्ग च भविष्यति ॥ एवमुक्त्वा तदा ब्रह्मा समाप्ति तामवैक्षत । ब्रह्मणा सहितास्ते तै यङ्ग विवुधरैः सह ॥ ९९ भतियि भोजयानास्ते “बेदशाल्ञरताश्च ये । एतच परमं पत्र पुष्करं" नाम संदितम्‌ ॥ १०० प्रस्था ये द्विजाः सन्तो वसन्ति केत्रवासिनः। न तेषां दुैभं किंषिद्र्मलोके भविष्यति १०१ गोकायुखे करते नैमिषे ऋषिसंगमे । वाराणस्यां भभासे च तथा बदरिकाश्रमे ॥ १०२ ङ्ादरारे भयागे च गङ्गासागरसंगमे । रद्रकोय्यां विरूपाप्ते मित्रस्यापि तथा वने ॥ १०३ थिष्येतेषु सिद्धिया केत्रेषु ददशाभ्दिका । भाष्यते मानवैरोके षण्मासाद्रानसत्तम ॥ १०४ ष्करे न च संदेहो ब्रह्मचयैमना यदि । तीर्थानां परमं तीर्थ षेत्राणामपि चोत्तमम्‌ ॥ १०५ मदा बु एूजितं विपैभक्तिमद्धिः पितामहे । अतः परं पयक्ष्यामि सान्या सह ब्रह्मणः ॥१०६ दो "सा पथाऽनुभूतस्तु परिहासङृतो महान्‌ । साित्रीगमने सव आयाता देवयोषितः ॥ १०७ सवौ आयाता देवयोषितः ॥ १०७ १७. ख. इ. च. ज. प्रभुम्‌ ।२ ग. ध. ज. धान्यं । ३अ.नं विष्णुः पालयिता धुवम्‌ । मया। ४ घ. ज. "यः।अवि- वमिह 1५ ख. ग. ध. ढ. ज. तु कोधामपसमन्विताः । अ"। ६ स, म, घ, ड. ज, वेदाभ्यार ५ क. ख. गप. ङ, ज. रमत । ८ क.स.ग.घ,, ज. शान्ता । ९क.ड.ज, वेषु । १.९ ८६६ | महामुनिभ्रीव्यासपणीतं-- [ \ पृष्टितण्डे- भृगोः ख्याल्यां समुत्पन्ना विष्णुपत्नी यशस्विनी । आमत्रिता तदा रक्ष्मीस्तघ्राऽऽयातां त्वरान्विता मदिरा च महाभागा योगनिद्राविभूतिदा । श्रीः कमलाषटया भूतिः कान्तिः शरद्धा मनस्विनी ॥ बुदा या तु देव्य एताः समागताः । सती या दक्षतनया उमेति पार्वती मता ॥ ११० ्रोक्यसुन्दरी देवी ह्गीणां सोभाग्यदायिका । जया च विजया चैव मधुच्छन्दाऽमरावती ॥ सुभिया जनकान्ता च सावित्र्या मन्दिरे शुभे । गया सह समायाताः सुमेषाभरणान्विताः ॥ पुरोमदुहिता चैव शक्राणी च महाप्सराः । स्वधा स्वाहा तथाऽऽयाता धूम्रवणी वरानना ११३ देवी तु राक्षसी चैव गौरी चैव महाधना । मनोजवा वायुपत्नी ऋद्धिश्च घनदभिया ॥ ११४ देवकन्यास्तथाऽऽयाता दन्यो दनुबह्यभाः । स्र्षीणां महापल्य ऋषीणां च तथैव ३॥११५ एवं भगिन्यो दुहिता विद्याधरीगणास्तथा । पित्णां रक्षसां कन्यास्तथाऽन्या छोकमातरः ११६ बपूमिभ छ्षाभिश्च सावित्री गन्तुमिच्छति । अदि्याद्यास्तथा सवौ दक्षकन्याः समागताः ११७ ताभिः परिवृता साध्वी ब्रह्माणी कमलाया । काचिन्मोदकमादाय काविच्छर्ष बरानना ११८ फलपूरितमादाय प्रयाता ब्रह्मणोऽन्तिकम्‌ । आद॑क्यः शणनिष्पावराजमाषां स्तथाऽपरा ॥११९ दाडिमानि विचित्राणि मातुखिङ्गानि शोभनाः । करीराणि तथा चान्या ृीत्वा $रमदकान्‌॥ कोसुम्भकं जीरकं च खरं वा परा तथा । उत्तमान्यपरा गह्य नालिकेराणि सवैश; ॥ १२१ रक्षया पूरितं पात्र शृङ्गाटकं तथाऽपरा । केपराणि धिचित्राणि जम्बूकानि शुभानि च ॥ १२२ आक्षोटापटकान्शृ्य जम्बीराणि तथा परा । बिल्वानि परिपकानि चिपिटानि वरानना ॥ १२३ अतुर्या्नविकाराणि बहूनि विविधानि च । कार्पासतूटिकाशवान्या वचं कौसुम्भकं तथा ॥१२४ एवमादीनि चान्यानि यय शरं बराननाः। सावित्या सहिताः सर्वाः संाप्नास्ताः सदः बरुभाः॥ साधित्रीमागतां दृष्ट्रा भीतस्तत्र पुरंदरः । अधोयुखः स्थितो ब्रह्मा किमेषा मां वदिष्यति॥ १२६ ्रपान्वितौ विष्णुस्प्रौ सर्वे चान्ये द्विनातयः। सभासदस्तया भीतास्तथा चान्ये दिवौकसः॥१२७ पुत्राः पाः भपौत्राश्च मातुला भ्रातरस्तथा । ऋभवो नाम ये देवा देवानामपि देवताः ॥ १२८ वैरक्ये तु स्थिताः स्मे सावित्री किं वदिष्यति । ब्रह्मा स्थिता तत्र फं तु बे गोपकन्यका ॥ मौनीभूता तु शृण्वाना सर्वेषां वदतां मिरः। अध्वयणा समादरूता नाऽऽगता षरबाशनी ॥ १३० श्करेणान्या तथाऽऽभीराऽऽहूता सा विष्णना स्वयम्‌। अनुमोदिता च रुद्रेण पित्रा दत्ता स्वयं तथा॥ कथं सा भविता यङ्े्ञः) समाप्तिं वा व्रजेत्कथम्‌ । एवं चिन्तयतां तेषां परविष्टा क्मलाख्या ॥ टतो ब्रह्मा सदस्यैस्तु ऋत्विग्मिर्देवतैरथ । दूयन्ते चापरयस्तत्र बराह्यणेरवेदपारगैः ॥ १३२ पनीशालास्थिता गोपी एणशूङ्गा समेखरा । क्षौमवज्ञपरीधाना ध्यायन्ती परमं पदम्‌ ॥ ११४ पतिव्रता पतिप्राणा भराधान्ये विनिवेशिता । रूपान्विता विक्षालाक्षी तेजसा भास्करोषमा॥ ! १५ धोतयन्ती सदस्तत्र मूर्स्येव यथा या । ज्वलमानं तथा बहि श्रयन्ते ऋतििजस्तथा ।॥ १२६ पशूनामिव गृह्णाना भाग स्वस्वचरोधदा । यज्ञभागाधैनो देवा विलम्बाद्रुषते तदा ॥ १३७ कालहीनं न कर्व॑व्यं कृतं न फ्दं यतः । पेदेष्येवमधीकारो श्ट! सर्वेमेनीषिभिः ॥ १३८ १. धूमोणौचव"।२क.ख.ग. घ. ड. च.ज. यक्षो ।३क.ग.ध. ड, च. ज. क्यश्च सनिष्पावा रा। ४क.ख.ग. घ.ङ च. ज. कमलानि च । दौः । ५. करा । ६ क.स.ग. घ.ङ. व. ज, पैश्रा भागिनेया मा'।, ७ क्ष. "मिह ए" । ८ क्ष. भागमप्रं वरानना । य" । ९ प्.“तं यत्फखवजितम्‌ । न शष्टोऽयम' । , १७ स्ठदशोऽध्यायः ] | प्रश्रपुराणम्‌ । ८६७ अवम्ये क्रियमाणे तु ब्राह्मणेवेदपारगैः । क्षीरदयेन संयुक्तभतेनाध्वधुणा तथा) ॥ १३९ उपूतेनाऽऽगतेन चाऽऽदरूतेषु द्विजन्पसु । क्रियमाणे तथा भक्त शष्ट देवी रुषान्विता ॥ उवाच देवी ब्रह्माण सदोमध्ये तु मौनिनम्‌॥ १४० सावि्युवाब- किमेवं बुध्यते देव करौमेतद्िवेषटितम्‌ । मां परित्यज्य यत्कामात्कृतवानसि किखविषम्‌ ॥ १४१ न तुर्या पादरजसा ममेयं गोपकन्यका । यद्रदन्ति जनाः स सेगताः सदति स्थिताः ॥१४२ आङ्कमिशवरयभूतानां ततङरुष्य यदीच्छसि । भवता रूपलोभेन कृतं लोकमिगहितम्‌ ॥ १४१ न पुत्रेषु कृता खा परतेषु च न ते भरो । कामशरछ़ृतं मन्य एतत्कमे विगहितम्‌ ॥ १४४ षितामहोऽसि देवानाभृषीणां प्रपितामहः । कथं न ते त्रपा जाता आत्मनः पर्यतस्तनुम्‌॥ १४५ लोकमध्ये कृते हास्यमहं चापि विमानिता । यवैष ते स्थिरो भावसितिघ्ठ देव नमोऽस्तु ते ॥१४६ अहं कथं ८५५५ तु दरयिष्यामि वै षुखम्‌ । भ्र मे बिता पत्नी कथमेतद दं बदे ॥ १४७ ब्र -- श्टतिविग्भिः संत्तुतश्वाहं दीक्षाकालादनन्तरम्‌ । पत्नीं विना न होमोऽत्र शीघ्रं पत्नीपिहाऽऽनय शकरेणेषा त्विहाऽऽनीता दत्ता चेयं तु विष्णुना । संषदीता मया सुभः क्षमस्देदं मया कृतम्‌ ॥ न चापराधं श्रयोऽन्थं करिष्ये तव सव्रते । पादयोः पतितस्तेऽहं क्षम देवि नमोऽस्तु ते ॥१५० पुरस्य उवाच-- एवयुक्ता कदा कद्धा ब्रह्माणं शपुमुद्यता । यदि मेऽस्ति तपस्तप्तं गुरवस्तोषिता यदि ॥ १५१ सवे ब्रह्मसमृहेषु स्थानेषु विविधेषु च । न तु ते ब्राह्मणाः पूजां करिष्यन्ति कदाचन ॥ १५२ करते तु कातिकीमेकां पूजां सांवत्सरी तव । करिष्यन्ति द्विजाः सरै' मर्या नान्यन्न परतरे १५३ एतद्रह्याणमुक्त्वाऽऽह शतक्रतुमुपस्थितमर्‌ ॥ १९४ साकित्रयुवाच-- भो भोः हक्र त्वयाऽऽनीता आभीरी ब्रह्मणोऽन्तिकम्‌। तस्मात्त शुदरकं कम तस्माच लप्स्यसे फलम्‌ यदा त्वं सङ्ामपुखे स्थाता शक्र भविष्यामि । तदा तवं श्रुमिर नीतः परमिकां दशाम्‌ १५६ अर्िचनो षटसत्वः शश्रणां नगरे स्थितः । पराभवं महत्माप्य(?)अचिरादेव मोक्ष्यसे ॥ १५७ शक्रं शप्त्वा तदा देवी विष्णुं वाक्यमथाब्रवीत्‌ । भ्रगुवाश्येन ते जन्म यदा मर्त भविष्यति ॥ भायौषियोगजं बुःखं तदा स्वं तत्र मोक्ष्यसे । हृता सा शध्रुणा पत्नी परे पारे महोदधेः ॥१५९ न च त्वं ज्ञास्यसे नीतां श्षोकोपहतचेतनः । भ्रात्रा सह पर(रां) श्टष्टा)मापदं प्राप्य दुःखितः #यदा यदुकुले जातः कृषणसंहो भविष्याम । पशूनां पलनं भाप्य चिरं कां भ्रमिष्यसि १६१ तथाऽऽह रुद्रं कुपिता यदा दारधने स्थितः । तदा ते ऋषयः करुद्धा; शापं दास्यन्ति वै हर॒ ॥ भो भोः कापाशिक क्षुद्र खियोऽस्माकं निदीषसि । तदेतदपितं देव भूमौ लिङ्गं पतिष्यति १६२ विहीनः पौरुषेण तव मुनिक्चापाच्च पीडितः । गङ्गातीरे स्थिता पत्नी सा तामाश्वासयिष्यति ॥ {14 कमपे श पृत्तक्स्यम्‌। ` १ जञ. युक्ते हुते" । म.ुक्तशते' । २ क. ख. ग. घ. इ. च. ज.ममैषा या शिरः कृता । यः ।३ग.घ.ज. वें सत्येनानेन मे यती । ए" । ४ क. ख. ग. ध. इ, च. ज. नष्टपुतः । ५ क्ष. ^त्‌ । रघुवंशे यदा जन्म । ९ क. ख, ग. घ. इ. च. ज. दासतां । ८६८ महाुनिभीव्यासमणीतं-- [ ५ पृष्ठिलण्रे अमरे तं सर्मभक्लोऽसि पूर पत्रेण पे ठतः । भ्रगुणा धर्मनित्येन कथं दग्धं दहाग्वह्‌.॥ ¦ १६९ जातबेदोऽसि शस्त्वा रेतसा एावयिष्यति । अमेध्येषु च ते निहा अधिकं पञ्वषिष्यतिः १६६ ब्राह्मणानृतिजः सर्वान्सावित्री वै शशाप ह । मतिग्रहार्थेऽमिहोत्रो इथाटव्याभयाः सदा १६७ सदा क्षेत्राणि तीथांनि लोभादेव भजिष्यथ । परामेषु सदा तपा अतृप्ता खणरेषु च ॥ -१९८ अयाज्ययाजनं त्वा कुरिसितस्य भतिग्र्म्‌ । था धनार्जनं इत्वा व्ययं चैव तथा बुषौ।। १६९ मृतानामन्ते प्रेतत्वं भविष्यति न संशयः । एवं शक्रं तथा विष्णुं र वै पावकं तथा ॥ १७० ब्रह्माणं ब्राह्मणांैव सर्ब स्तानशपवुषा । शापं दसा तथा तेषां निष्कान्तौ सदसस्वथा ॥ १७१ शये पुष्करमासाद्य तदा सा च बहिः स्थिता । लक्ष्मीं पराह सतीं तां च इन्द्राणीं च वराननाम्‌ युवतीस्तास्तथोवाच नाहं स्थास्यामि संसदि । तत्न चाहं गमिष्यामि यत्र श्रोष्ये न वै ध्वनिम्‌॥ पुलस्त्य उवाच-- , ३ ततस्ताः भमदाः सवीः भयाताः स्वं निकेतनम्‌ । सावित्री च तदा तासां पुनः शापाय चोधता यस्मान्मां सु परियऽ्य गतास्ता देवयोषितः । तासामपि तथा शापं दास्ये कुत्सितं भृशम्‌ ॥ साविन्युवाच- | नैकत्र वासो लक्षम्यास्तु भविष्यति कदाचन । शद्रा सा चटचित्ता च मूर्खेषु च वसिष्यति ॥ स्ेच्छेषु पा्ैतीयेषु इुत्सिते कुत्सिते तथा । पूर्लेषु चावङ्मिषु अभिरते दुरात्मनि ॥ - १७७ एषंबिधे नरे तुभ्यं वसतिः शापकारिता । शापं दखा ततस्तस्ये इन्द्राणीमशपत्तदा ॥ १७८ बह्महत्यागते चेन्द्रे पत्यौ ते दुःखङृारिणि । नहुषापहृते राञ्ये दष्टा तरां याचयिष्यति ॥ १७९ अहमिन्द्रः कथं चैषा नोपस्यस्यति बालिशा । सर्वन्देवानहनिष्यामि न रप्स्येऽहं शचीं यदि॥ नष्टा त्वं च सदा जसता वाक्पतेदुःखिता गहे । बसिष्यसे दुराचारे शापेन मम गर्विते ॥ १८१ देवभार्या सर्वासु तदा श्ञापमयच्छत । न चापत्यकृतां प्रीतिं स्वाद्येव लमिष्यथ ॥ १८२ दह्माना दिवा रात्रौ बन्ध्याश्ब्देन दूषिताः । गौर्यप्येवै तदा शप्ता साविन्या बरर्बाणनी ॥ रुदमाना चसा दृष्ठ विष्णुना च पसादिता॥ १८३ विष्णुरुवाच-- मा रोदीस्तवं विश्चालक्षि एह्यागच्छ सदः शुभे । परथिद्प च समां पेहि मेखलां क्षौमबाससी ॥ ग्रहाण दीक्षां ब्रह्माणि पादौ च प्रणमामिते॥ १८५ पु्स्त्य उवाच-- एवमुक्ताऽत्रषीदेवं नाद फु वचस्तव । तत्राहं च गमिष्यामि यत्र श्रोष्ये न च ध्वनिम्‌ ॥ १८६ एतावदुक्त्वा साऽऽरुघ उच्चः स्थाने गिरौ स्थिता ।विष्णुसत॑स्याः स्थिते स्थित्वा बद्ध्वा च करसंपुरम्‌ तुष्टा प्रणतो भ्रत्वा भक्ल्या परमया स्थितः ॥ १८७ विष्णुरवाच-- सर्वगा सर्वभूतेषु द्रष्टव्या सषैतो भुवि । संपेलोकेषु यात्किचिष्श्यं तम विना त्वथा ॥ १८८ १कं ख.ड.च.ज. "थात्रज्या शुचातथा।सः। २ क.ख.ग.ध.ड,च.ज. श्या । प्रेतानां तैन प्रे" । ३ व. न्तास्ताः ज्नियस्त" । ४ क. ख.ग.घ, उ.च. ज. श्री कुपिता ता"।५क.ख.गध.ङ्‌.च. ज, कुपिता । ६क.स.ग.घ.ड.च.ज.वो। ऽक.ल.ग. घ. इ. च, ज. (स्तस्याप्रतः स्वि ८ म. सदसधैष्र य । १७. सपदशोऽध्यायः ] पशरपुराणम्‌ 1 ८१९ तथाऽपि येषु स्थानेषु द्ष्ट्याऽति त्वमीप्सुमिः । स्मर्तव्या प्रतिकभिकी तानि बध्यामि त्वतः सावित्री पुष्करे नाम तीथनां भवरे शुभे । वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी १९० यागे शष्ठिता देवी कामुका गन्धमादने । मानसे कयदा नाम पिश्वकाया तथाऽम्बरे ॥ १९१ मीमन्तेःगोषती नाम मन्द्रे कामचारिणी 1 मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे ॥ १९२ कान्वक्ुे था गोरी रम्भा मलयप्ैते । दैकाम्रके कीतिमती विश्वा विववेधरी तथा ॥ १९३ कके पृरहूतेति केदारे मागेदायिनी । नन्दा हिमवतः पृष्ठे गोकर्े द्रकालिका ॥ १९४ स्थानेश्वरे भवानी तु बिल्वके विरवपत्रिका । भ्रीरोरे माधवी देवी द्रा भद्रेश्वर तथा ॥ १९९ जया बराहैरे तु कभला कमलाल्ये । रदरकोय्यां तु हद्राणी काटी कालंजरे तथा ॥ १९६ महाणिके सु कपिला ककेटि भटेश्वरी । शाशिग्रामे महादेवी शिवलि्गे भनमियां ॥ १९७ नीरोत्पला मायापुर्यां संनतिरंरिते तथा । उत्पलाक्षी सदसा हिरण्याक्षे महोत्परा ॥ १९८ थिारयां मङ्गला नाम विमला पुरुषोत्तमे । विपाशायाममोघाक्षी पाटा पैष्डुव्षैने ॥ १९९ नारायणी सुपार तु भिक्टे र्रसृन्दरी । विले विपुला नाम कल्याणी मख्याचले ॥ २०० कोटवी कोटितीर्थे तु सुगन्धा नगवन्धने । कुग्जाघ्रके न्ध्या तु गङ्गादारे हरिमिया ॥ २०१ शिंवेचक्रे शुभा चण्डा नन्दिनी देविकातटे । रविमणी द्वारव््यां तु राधा वृन्दावने तथा २०२ रेवकी मधुरायां तु पाताले परमेश्वरी । चित्रकूटे तथा सीता विन्ध्ये विन्ध्यनिवासिनी ॥ २०३ पिर चैकवीरा पु हरिशे तु चन्द । रमणा रामतीर्थे तु यषुनायां मृगाष्रती ॥ २०४ एरवीरे महारकष्मीरुमादेवी विनायके । अरोगा वैचनाथे तु महाकाठे मरैश्वरी ॥ २०५ अभय ह्णतीे च अगृता विन्ध्यकन्दरे । माण्डव्ये माण्डी देवी स्वाहा माहेश्वरे पुरे २०६ गठे तु भचण्डा तु चण्डिकाऽमरकण्टके । सोमेश्वरे वरारोहा प्रभासे पुष्करावती ॥ २०७ {वमाता सरस्वत्यां पारा पारतटे शुभा । महाख्ये महापद्मा पयोष्ण्यां पिङ्कटेश्वरी ॥ २०८ सिका $तशौचे च काके तु शांकरी । उत्पलावर्ैके लोला सुमद्रा सिन्धुसंगमे ॥ २०९ ता सिन्धुवने लक्मीरनेन्ता भरताश्रमे । जारंधरे विश्वपुखी तारा किष्किन्धपरवते ॥ २१० {वदारबने 0 कारमीरमण्डले । भीमादेवी दिमद्रौ तु तुिखेश्वरे तथा ॥ २११ मोचने शा माता कैयावरोहणे । शङ्खोद्धारे ध्वनिर्नाम धृतिः पिण्डारफे बने ॥ २१२ श्ल सु चन्द्रभागायामच्छोदे सिद्धदायिनी । वेणायाममृतादेवी बदर्यामुर्वशी तथा ॥ २१३ गीषधी वोत्तरं कुशद्वीपे कुशोदका । मन्मथा “हेमक्टे तु कुदे सयबादिनी ॥ २१४ ११. ज. “मि तैऽग्रतः।२ग. घ. ज. गकं । ३ ख. ड, एकामके। घ. एकामुखे। ग. कोकापुखे। ज. गोकामुले । क. स. इ, च. तप्तक्णिका। ग. घ. ज. तत्रकर्णिका । ५ ग. घ. ज. नामपत्रिका । ६ ग. घ. ज. चन्द्राणी । ७ क. क्न. घ. ह. च. ज, मङ्लेश्वरी । ८क.ख. ग. घ. ड, च. ज. जलप्रिया । ९ क. ख. ह. च. “या । मायपूरयी कुमारी वु †।१०ख, ड, च. संताने लशिता त" ग. घ. ज. संतती छलि" । ११ ग. घ. ज. गङ्गायां । १२ क. पुण्यवधेने । ज. (णवधे । १३ क. ख. ग, घ, ड. च. ज. मद्रसुन्दरी । १४ क. ख. ड, च. ज. माधवीवने । १५. "कुण्डे रिवानन्दा (। १६ क.ख.ग.घ ड, च, ज. इ. "का । रमानामा रामती्ये य" । १७ स. ङ. पुण्यतीर्थे । च. पुष्पतीये । १८ क. [षडे । ख, ग, घ, ज, व्यषुटे । ग, माङ्गके । १९ ख. ङ. कृतदौरे । ष. कृतसौरे । २० क. ख. च. भे । उमा ति- त । २१ क,ख, ग. घ.ङ, च. ज. 'नङ्गाभ। रर क.ग.घ. इ. च. ज. श्रद्धा। २३ स. ग. कामावरोहणे । ४ क्ल ग.ष, ज, काली । ९५, कुले कु" । २६ स्त, देमकण्ठे ८७०१ महामुनिभीष्यासपरणीरत-- [ १ पृष्टिखण्डे- वत्थे वैन्दनीया तु निधिर्वेभ्रवणाख्ये । गायत्री वेदवदने सावित्री ब्रहमसंनिधौ ।॥ २१५ देषरोके तयन्राणी ब्रह्मास्य तु सरस्वती । ये विश्वममा नाम मातृणां वैष्णवी मता । २१६ अरन्धती सतीनां तु रामासु च तिरोत्तमा । चित्ते ब्रह्मकला नाम शक्तिः सवैदासीरिणाम्‌२१७ एर्तदक्त्या मया भोक्तं नामाष्ठशतमु्तमम्‌ । अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतम्‌ ॥ २१८ यो जपेच्छृणुयादवाऽपि स्ैपापैः भयुच्यते । एषु तीर्थेषु यः कृत्वा सत्वा पद्येभरो हि य५२१९ सर्पपापविनिर्ुक्तः करपं ब्रह्मपुरे वसेत्‌ । नामाष्टशतकं यस्तु श्ावयेद्रद्यसंनिधौ ॥ २२० पौणेमास्याममायां वा बहुपुत्रो वेरः । गोदाने श्राद्धदाने वा अहन्यहनि वा पुनः ॥ २२१ देवार्धैनमिधौ शरण्वन्परबरह्मधिगच्छति । एवं स्तुवन्तं सावित्री विष्णुं मोवाच सुव्रता ॥ २२२ साविव्युवाच- सम्यक्सतुता त्वया पूत्र अजेयस्त्वं भविष्यसि । अवतारे सदा वत्स पिद्मातूषु (1) बह्यभः ॥ इह चाऽऽलय यो मां तु स्तपनानेन पेसतुयात्‌ । सर्मदषविनिपुंक्तः परं स्थानं गमिष्यतिरे२४ गच्छ यद्ग भिरश्चरप समाप्ति नय पुत्रक । कुरुक्षेत्रे प्रयागे तु भविष्ये चा्दायिनी ॥ समीपगा स्थिता भुः करिष्ये तव भाषितम्‌ ॥ २२९ पुरस्य उवाच-- | । एवयुक्तो गतो विष्णुष्यणः सदं उक्तम्‌ । गतायामथ सावित्यां गायत्री वाक्यमब्रवीत्‌ २२९ ` गायत्युवाच-- ्षवन्त॒ ऋषयो वाक्यं मदीयं मसैनिधौ । यदहं वच्मि संतुष्टा वरदानाय चोद्यता ॥ २२७ पूजयिष्यति ब्रह्माणं नरो भक्तिसमन्वितः । तस्य वच॑ धनं धान्यं दाराः पत्राः सुखानि च२२८ अविच्छिन्नं तथा सौरं सहे वै पुत्रपौनकम्‌ । भुक्तवा स सुचिरं कालमन्ते मोक्षं गमिष्यति ॥ पुलस्त्य उवाच-- ब्रह्माणं वा प्रतिष्ठाप्य सप्रयतयैधिधानतः । यतपुण्यफलमाम्राति तदेकाग्रमनाः शृणु ॥ २३० सयक्षतपोदानतीथैषेदेषु यत्फलम्‌ । तत्फरं कोटिगुणितं खमते तत्मतिष्ठपा ॥ २३१ पौणमास्युपवासं तु त्वा भक्त्या नराधिप ॥ २३२ अनेन विधिना यस्तु विरिश्च पूनयेशप । पतिप्ां(दि) महाबाहो स याति ब्रह्मणः पदम्‌ ॥ दिरिशे्ः सदैवतपृत्विग्मिश्च विशेषतः(१) । काके मासि देवस्य रथयात्रा भकीतिता ॥२२४ यां कृत्वा मानवा भक्तया ते यानित ब्रह्मलोकताम्‌ । का्िके मासि राजेन्द्र पौर्णमास्यां चतुपसम्‌ मार्गेण ब्रह्मणा सार्धं सावित्र्या च परंतप । भ्रामयेन्नगरं सर्वं नानावायैः समन्वितः ॥ २३६ शलापयद्धामयित्ा तु सलोकं नगरं नृप । ब्राह्मणान्भोजयित्वाग्रे शाण्डिरेयं भपूज्य च ॥२२७ आरोषयेद्रय देवं पुण्यवादित्रनिःसनेः । रथाप्रे शाण्डिटीपुत् पूजयित्वा विधानतः ॥ २३८ श्राह्मणान्याचयित्वा च कृत्वा पुण्याहमङ्गलम्‌ । देवमारोपयित्ा तु रथे कुीत्मजागरम्‌ ॥ २२२९ नानाविपैः प्े्षण्कर््रह्मपोपैः सुपष्कलैः । कृत्वा प्रजागरं त्वेक पभति ब्राह्मणाध्रप ॥ २४० भोजयित्वा यथाशक्ति मक्ष्यमोज्येरनेकदाः । पूजयित्वा जने ' धीर मत्रेण विधिवभुप ॥ २४ १ग. घ ज. अशेन । २ क. ड. च. वेदिनीया । ग. घ .चन्दनीका । ख. बेद्नीया । कष. वम्दनीका । देम. पावती धिवसु" । ४ क. ख. 2, च ूर्यपिम्बे भ" । ५क. ख. ड. च्‌. चित्रे । ९ क.स.ग.घ. ॐ “तदुदेशतः परो" । ७ ष. विदरान्प' । ८ ग, ज तदारस्स्वं पि" । ९ ष. सुव्रतः । १० क, श, इ, च. ज्‌. परमं । ११ इ. वीरं । १७ स्षदशोऽध्यायः ] पश्पुराणम्‌ । ८७१ आञ्ेनं तु भहाबाहो पयसा पायसेन च । ब्राह्मणान्वाचयथित्वा तु स्वस्त्यादि विधिवधरष २४२ हृत्वा पुण्यादशम्दं च तदथं भरामयेतपुरे । चतुर्वेदविदे विमर्रोमयेद्रह्मणो रथम्‌ ॥ = २४३ [भवष्दरवाऽऽयर्णे्वीर चछन्दोगाध्वयुभिस्तथा । भ्रामयेहेवदेवस्य सुरशरेषठस्य तं रथम्‌ ] २४४ दक्षिणं पुरं सर्व मार्भण ससमेन च । न बोढव्यो रथो वीर शूद्रेण हितमिच्छता ॥ ९ २४५ न चाऽऽरोदरथं भाहञो भुक्त्वैकं भोजनं(कं) टप । ब्रह्मणो दक्षिणे पाँ गायत्रीं स्थापयेद्रथे ॥ भोजफं बामपाशवे तु पुरतः पङ्कजं न्यसेत्‌ । एवं तूयंनिनादैस्तुशङ्ब्दैस्तु पुष्कलैः ॥ २४७ श्रामपित्वा रथं वीर पएरं सर्वभदक्षिणम्‌ । स्वस्थाने स्थापयेदेवं दचा नीराजनं बुधः ॥ २४८ य एवं छरते यात्रां भक्त्या यश्चापि प्यति । रथं वा कते यस्तु स गच्छेद्रक्मणः पदम्‌ २४९ +कातिके मास्यमावास्यां ८१) यश्च दीपगरदीपनम्‌ । शालायां ब्रह्मणः कुर्यात्स गच्छेत्परमं पदम्‌ सुगन्धपुष्पासवसैरात्मानं पूजयेन्न यः । तस्यां मतिपदायां तु स गच्छेद्रह्मणः पदम्‌ ॥ २५१ महापुण्या तिथिरियं षछिराज्यपमवतिनी । त्र्णस्तुषटये नित्यं गेङ्गेय परिकीतिता ॥ २५२ बरह्माणं पूजयेद्योऽस्यामाानमपि संयतः । स याति परमं स्थानं विष्णोरमिततेजसः ॥ २५३ चैत्रमासे महाबाहो रम्या भरतिषदध्वरा । तस्यां यः श्वपचं स्पृष्टा खानं कु्या्नरोत्तमः ॥ २५४ न तस्य दुरितं किचिन्नाऽऽधयो व्याधयो तृप । भवन्ति कुरुशादूल तस्मात्सानं समाचरेत्‌ ॥ दिव्यं नीराजनं तद्धि सपैरोगविनाशनम्‌ । गोमहिष्यादि यत्किचित्तत्सरवे भूषयेषप ॥ २५६ तेन बल्ञादिभिः सर्वैस्तोरणं बाह्यतो न्यसेत्‌ । ब्राह्मणानां तथा भोज्यं कुयौत्ुरुकरोदह।२५७ तिश्लो हताः पुरा भोक्तास्तिथयः कुरुनन्दन । कातिकेऽश्वयुजे मासि चैत्रे वाऽपि तथा नृप ॥ [#ललानं दानं शतगुणं कातिके या पिथिरर॑प । बरिराङस्तु शुभदा पशनां श्ुभदायिनी ॥२५९ गाय्युवाच-- यदुक्तं तु तया वाक्यं साक्ित्रया कपरलोद्धव । न तु तेद्राद्यणाः पूज्यं करिष्यन्ति कदाचन २६० मदीयं तु वचः श्रत्वा ये करिष्यन्ति चार्चनम्‌ । इह भुक्त्वा तु भोगांस्ते परत्र मोक्षभागिनः ॥ एवं श्ञात्वा वरं पुंसां बरं तुष्टा पयच्छति(?) । शकारं ते बरं दभि सङ्घामे शच्रनिग्रहे ॥ २६२ तदा ब्रह्मा मोचयिता गत्वा शत्रुनिवेशनम्‌ । स्वपुरं रष्स्यसे नष्टं शध्रुनाशात्परां मुदम्‌ ॥ २६१ अकण्टकं महद्राज्यं जैरोक्यं ते भविष्यति । मत्येलोके यदा विष्णो अवतारं करिष्यसि ॥२६४ [+शरात्रा सह परं दुःखं स्वभार्याहरणं च तत्‌ । हत्वा शधं पुन्या षप्स्यसे सुरस॑निधौ २६५ गीत्वा तां एना राज्यं कृत्वा स्वर्ग गमिष्यसि । एकादश सहस्राणि वर्षाणां च पुनर्दिवम्‌ ]॥ १द्‌ #ख्यातिस्ते विपुला लोके अनुरागं जनैः सह । संतानकानामेतेषां लोकाः सन्ति श्ुभान्विताः॥ * धनुश्विहान्तगेतः पाठः क. ख. ग. घ. ड, च. ज. पुस्तकस्थः । + अयं शकः क्चित्पुस्तके नास्ति । * धनुश्चि- हान्तगैतः पाठः क. ख. ग. ध. ड. च. ज. एस्तकस्थः ।+ धनुश्विहान्तगैतः पाठः क. ख. ग. ध. इ. च. ज. पुस्तकस्थः । 1. ष्याति ते विपुला लोके अनुयान्ति जनैरिति क्चित्पाठः । ` १. मुक्त्वा कंजोद्धवं द्‌ । २ क. ख.ग.ध. ड. च. ज. 'येशरप। भो।३क.ख.ग.घ.ड.च.ज. भू । गन्धपुषयमैषल्रै । ४ क. ख. ग. घ. ड. च. ज. हणः सुभिया नि" । ५ क. ख. ग. घ. ड. च. ज. वालेयी । ६ क. स.ग. ध. ड. च. ज. त्मानं च विशेषतः । ५ भ, पुण्या । ८ सष. तस्यां ञानं । ९ जञ. “णं चाग्रतो नयेत्‌ । १० क. ण. घ. ङ, च. ज. तद्रह्मणः पूजां क“ । ११ क. ख. ड. च. ज. स्वपुत्रं । ग. घ. पुपुत्रं । १२क.ख.ग.ध. ङ्च ज गं जनेश्वर । सं" । १३ म. "ह । सांतानिका नाम ते" । १४क. स, ग. ड. च. ज. “काः स्थास्यन्ति भाविताः । , ८७२ महासुनिभीष्यासप्णीत- ` [ शृठिसण्ड- त्वया ते तारिता देव रामरूपेण मानवाः । गायत्री तु तदा रदं षरदा परत्यभाषत ॥ २६८ पतिते तु च ते लिक पूजां शवन्ति मानवाः । ते पृताः पुण्यकर्माणः स्वर्गमोकषस्य भाजनाः २६९ न तां गति चाभ्मिहत्रेण कृतेनापि पावके । यां गति मनुजा यान्ति तव लिङ्गमपूजनात्‌ ॥ २७० गङ्कातीरे सदा रिङ्गं बिखपत्रेणं ते भव । पूजयिष्यन्ति ये मत्या अपवर्गस्य भाजना; ॥ २७१ आप्य वै शर्वभक्तित्वं भवेयुः पुण्यभागिनः । त्वयि भीते सुराः सर्वे ्ीता वै नात्र संशयः १७२ त्वन्मुखेन हयिर्देषैः पीत षीते त्वयि श्वम्‌ । [कुज्यते नात्र संदेहो वेदोक्तं वचनं यथा॥।२७१ मायत्री ब्राह्मणां सतां सर्वानेवाव्रवीदिदम्‌ ]। युष्माकं प्रीणनं कृत्वा सर्वतीर्थेषु मानवांः२७४ पूताः खग गमिष्यन्ति वैराजाख्यं न संशयः । अन्नभकारान्विविधान्द्वा दानान्यनेकशः॥ २७५ [*भाद्धेषु भीणनं कृतवा देवदेवा मवन्तिते। ये चैव ब्राह्मणाः भष्ासतेषामास्ये दिवोकसः]२७६ भुञ्जते च हविः हप कव्यं चैव पितामहाः । सयं वं तारणैवक्तासैरोक्येऽपि न संशयः ॥ >७७ ाणायामेन चैकेन सेवे एता भविष्यथ । विशेषात्पुष्करे सात्वा मां जप्त्वा वेदमातरम्‌ ॥ २७८ अरतिग्रहृतान्दोषा्न भाप्स्यथ द्विजोत्तमाः । पुष्करे चान्नदानेन परीताः स्युः सवैदेवताः ॥ २७९ एकस्मिन्भोजिते किमे कव्या; फरमवाप्स्यते। ब्रह्महत्या दिपापानि दुष्ठृतानीह यानि च ॥ २८० तरिष्यन्ति नराः सरवे दस्वा युष्पत्करे धनम्‌ । मदीयेन तु जाप्य पूजनीयेद्धिभिः कृतैः ॥ २८१ अह्महत्यासमं पापं ततक्षणादेव नश्यति । दशमिर्मन्मजनितं शतेन तु पुराकृतम्‌ ॥ २८२ त्रियुगं तु सहस्रेण गायत्री हन्ति कि्विषम्‌। एव बञात्वा सदा पूता जाप्य तु मम वै कृते ॥ २८२ भविष्यध्वं न संदेहो नात्र कार्या विचारणा । ओंकारेण त्रिमात्रेण अँरथेन च विदोषतः ॥ २८४ एज्याः सर्वे न संदेहे जप्ता मां शिरसा सह । अष्टाक्षरा स्थिता चाहं जगगाक्ं मया त्विदम्‌॥ माताऽ स्व्ेदानां पदैः संवैरलंकृता । जप्त्वा पां परमां सिद्धि यास्यन्ति द्विनसत्तमाः। २.८६ भाधान्यं पम जाप्येन सर्वेषां बो भविष्यति । गायत्रीसारमात्रोऽपि वरं विपः सुयत्रितः ॥ २८७ नायत्रितशचतुवेदः सवीशी सर्वविक्रयी । यस्माद्रिमेषु साविभ्या शापो दत्तः सदस्यथ ॥ २८८ अचर दत्तं हुतं चापि स्ैमक्षयकारकम्‌ । दत्तो वरो मया तेन युष्माकं द्विनसत्तमाः ॥ २८९ अधिहोत्ररता विपालिकारं होपदायिनः । स्वर्ग ते तु गमिष्यन्ति एक्विंशतिभिः कुठैः ॥ २९० , पुरस्त्य उवाच-- | एव॑ शकर तु विष्णौ तु रुदर वै पावके तथा । ब्रह्मणो ब्राह्मणानां च गायत्री वरयुत्तमम्‌ ॥ २९१ तस्िनवै पुष्करे दत्वा ब्रह्मणः पारमागमत्‌ । चारणेस्तु तदाऽऽख्यातं लक्ष्म्या वे शापकारणम्‌॥ युवतीनां च सर्वासां शापाञ्जात्वा पृथक्पृथक्‌ । लक्षम्यास्तु बे बरं मादाद्रायत्री ब्रह्मणः भिया ॥ गायद्युवाच- , ती अकुत्सिता सदा भत्यैनैकावासेन शोभिता । शोभिष्यासि न संदेहः सर्वेभ्यः यिनी ॥ # धनुशिहान्तीतः पाठः क. क. ग. घ. ड. च. ज. पुस्तकस्थः । + धनुशिहान्तगंतः पाठः ख. ग. ध, इ. च. ज. पुस्तकस्थः । † १क.ख.ग.घ. ड. च. ज. "ण ये तव । पूजयिष्यन्ति सुप्रीता अ“ । २ क. ख. ग. घ. ङ. च. ज. सरवे। क. ख.इ.च.म. क्षिप्र । ग. घ. क्षिपं । ४ क. क. ग.ध.ड. च. ज. वै धारणे शक्तासैरोक्यस्य न । ५ क- स. ड. च. ज. स्वमेव मविष्यति। वि"। ६क.ख. ग... च. ज. नन श्नावणीये'। ७ग. घ. ज. सार्थेन । ८ ग. ध. "वदे वानां वेदैः। ५ क. ख. ग. च. देवैः । १० ग. घ. म. भक्तितः । । १७ दशोऽध्यायः ] ` पुराणम्‌ । ८०२ ये त्वया वीक्षिताः पुत्रि सर्वेते पुण्यभाजनाः। परिलयक्तास्त्वया ये तु सरवे ते दुःखभाजनाः ॥२९५ तेषां जातिः कुलं श्षीलं धर्मत्ैव वरानने । समायां ते च शोभस्ते गण्यन्ते ते च प्ाथिवा; ॥ २९६ ञ्थित्वं दैव तेषां तु ुषैन्ति वे द्विजोत्तमाः । सेबाजन्यं तेषु छन्त सवं नो भ्राता पिता गुरुः २९७ बान्धयोऽसि न संदेहो न जीबेऽहं सया विना। त्वपि दे भसमन मे दृष्टिभेवति शोभना ॥ २९८ अनः प्रसीदवेऽल्यर्थ सलं सलं वदामि ते । एवनिधानि वाक्यानि स्वदृष्या ये निरीक्षिताः ॥ सनाते तु ोष्यन्ति जगतां प्रीतिदायकाः। इन्द्रत्वं नहुषः पराप्य दृटा लां याचयिष्यति ॥ तबषृ्टया हु हतः पापो छगस्त्यवचनाद्‌दुतम्‌ । सप॑त्वं समलुभाप्य पारथयिष्यति तं मुनिम्‌ ॥ १०१ दरपेणाहईं विनष्टोऽस्मि शरणं मे मुने भव । वाक्येनानेन चास्यासौ नृपस्य भगवानृषिः ॥ ३०२ हृत्वा मनसि कारुण्यमिदं वाक्यं वदिष्यति । उत्पत्स्यति कुरे राजंस्त्वदीये कुलनन्दनः ॥३०३ स्ैरूपधरं दृ स ते शापं हि भेत्स्यति । तदा त्वं सपेतां त्यक्त्वा पुनः स्वर्ग गमिष्यसि ॥ ३०४ अद्वमेधकृतेन त्वं भत्री सह पुनदिषम्‌ । पराप्स्यसे वरदानेन मदीयेन सुरोचने ॥ ३०५ पुलस्त्य उवाच- देवपलन्यस्तदा सवा स्तुष्टया परिभाषिताः । अपलयैरपि हीनाः स्युर्नैव दुःखं भविष्यति ॥ ३०६ गोरी त्वेषं ष गायत्या तदा साऽपि विदोधिता । शहा परितोषेण बरान्दा मनस्विनी ॥ १०७ समा्षि तस्य यद्ञस्य काङ्क्षन्ती ब्रह्मणः भरिया । वरदां तां तथा द्रा गायत्रीं बेदमात एम्‌ ॥ अणिपत्य तदा रद्रः स्तुतिमेतां चकारं ह ॥ ३०८ रद्र उवाच-- नमोऽस्त ते बेदमातैष्टप्षरविशोभिते । गायती बुग॑तरणी वाणी स्तबिधा तथा ॥ ३०९ [सर्वाणि स्तृतिशाल्चाणि गाथाश्च नियमास्तथा ।] अक्षराणि चै सवौणि लक्षणानि तथै च भाष्याणि सर्वशास्राणि लवं तु देवि नमोऽस्तु ते । शेता त श्वेतरूपाऽसि शशाङ्केन समानना विभ्रती विपुलो बाहू कदर्लीगर्भकोमलौ । एण करे शृ पडूजं च स॒निर्मलम्‌ ॥ ३१२ चसाना सने क्षौमे रक्तेनोचरवांसंसा । शरिरस्मिपरकाशेन हारेणोरसि राजता ॥ ३११ दिव्यकुण्डलपूर्णाभ्यां सुकणीभ्यां विराजिता । चन्द्रसापल्यमतेन मुखेन सं विराजसे ॥ ३१४ भक्टेनातिश्ुदधेन केशवन्थेन शोभिता । भुजगभोगसदशौ भुजी ते भषणं दिवः ॥ ३१५ स्तनौ ते रुचिरौ देधि वमलौ समनूचुकौ । जघनेनातिुभ्रेण भिवलीभङ्दशिना ॥ , २१६ सूमष्यवातिनी नाभिगीम्भीरा शभदशिनी । विस्तीर्णजघना देवी सुश्रोणी च दुध्या ॥ ३१७ ["सुचारुकोश्युगला सुजानुचरणा तथा] । ब्रैलोक्यधारिणी सा त्वं मुवि सत्योपयाचना॥३१८ भविष्यति महाभागे वरदा बर्बणिनी । पूष्करे तु कृता यात्रा षरा तां संभविष्यति ॥ ३१९ वयेष्टमासे पौणमास्यामयां पूजां च प्स्यसे । ये वा त्वां त्वत्मभावह्गाः पूजयिष्यन्ति मानवाः न तेषां दुर्लभं किंचित्पुत्रतो धनतोऽपि वा । कान्तारष्वेवर मप्रानामटव्यां च महाण ॥ ३२१ # धनुशिहान्तग॑तः पाठः ` + पनृशिहान्त्मतः पाठः क. ल. ग. ध. इ. च.ज, पुस्तकस्थः । + धनुिहान्तग॑तः पाठः क.ख.ग.घ. ड. .च. ज, पुस्तकस्थः । १क.घ.च.ज. न्ने दृखन्तेते च पार्वः। अः। २ घ. आयतं । ३ स. सौजन्यं । ४ घञ. "श्वा प्शचात्सपौन्स भे" । ५ प्न. तस्य स्रमनुजांस््यकत्वा । ६ क. ख. ग. घ. ड. च. ज. वहित । ७ म. रक्षस" । ८ क. ख. इ. च निकि- लास्त^ । ५ क. ग. घ. ड. च ज. श्व्यादिस।१-क.ख.ग. ध. ड. च. ज. दर्पिता ।पु। ११क.ख.ग.ड्‌.च, जञ, वरानने । ११० ८७४ पहापुनिभीष्यासमणीतं-- = [4 गरष द्वुभिवा निरुद्धानां त्वं गतिः परमा वृणाम्‌। तं सिद्धिः भीः मिवा कीतः करिया शीरि; कका या -सैध्या रात्रिः भिया निद्रा कालरात्निस्त्वमेव च । अम्बा च कमला या वै ब्रह्मणी अहषवादिणी जननी स्देवानां गायत्री परमाङ्गना । जया च विजया चैव पुष्टिस्तषं षरषणिनी ॥ “१६४ साविन्यवरजा चासि सदा वेष्टा पितामहे । बहुरूपा विश्वरूपा सुनेतरा ्पश्रधारिणी 4. ३२५ सरूपा त्वं विशालाक्षी भक्तानां परिरक्षिणी । नगरेषु च ुख्येषु आश्रमेषु वरानने ॥: ` ११६ वासस्तव महादेवि वनेषूपवनेषु च । ब्रह्मस्थानेषु सर्वेष ब्रह्मणो वामतः स्थिता ॥ .“ ३२७ दक्षिणेन तु सावित्री ध्ये ब्रह्मा पितामहः । अन्तर्ेदी च यङ्गानागृतिविजानां च दद्षिभाः ३१८ सिद्धिस्त्वं हि दृपाणां च बेटा सागरजा मता । ब्रह्मचारिण्यथो दीक्षा शोष शेभावतां चथा उयोतिषां च पभा देवी रक्षमीर्नारायणे स्थिता । क्षमाऽसि त्वं मुनीनां च नक्षत्राणां च रोहिशी राजद्वारेषु तीर्थेषु नदीनां संगमेषु घं । परणिगें पूरणचन्रे तु बुद्धिनीयां क्षमाहि; ॥ . ;२.३१ उमा देवी च नारीणां श्रूयते वरवणिनी । इन्द्रस्य चारुदृष्टिस्त्वं सहस्रनयनोपगा ॥ ` २३१२ ऋषीणां ध्ेबुदधिस्त्वं देवानां च परायणा । कपैकाणां च सीताऽसि प्रेतानां धरणी तर्था३३१ नृणां बन्धं बधं चैव पुत्रनाशं धनक्षयम्‌ । व्याधि मृत्युभयं चैव पूनिता नाशयिष्यामि ॥ ' ३३४ तथा तु कातिके मासि पौर्णमास्यां सुपूजिता । सर्वकामप्रदा दनि, भविष्यसि वैरेमदे ॥ ३१५ यथेदं पठते स्तोत्रं गृणुयाद्राऽपि भक्तितः । सरवाथसिद्धि लभते नरो नास्त्यत्र संशयः ॥ १३६ गायच्युवाच-- भविष्यत्येवमेवं तु य्या श्ट भाषितम्‌ । विष्णुना सहितः स्थानं सर्व संभावयिष्यसि॥ ११७ इति श्रीमहापुराणे पाशने खष्टिकण्डे सावित्रव्रह्मगायत्री्रिवादशापवरप्रदानकथनं नाम सप्तदशोऽध्यायः ॥ १५ ॥ आदितः शोकानां समण्यङ्ाः--२२७२२ अथाष्टादरोभध्यायः । भीष्म उवाच-- अलयदुतंमिदं बरह्मजशुतवानस्मि तत्वतः । अभिषेकं तु गायत्र्याः सदे तत्र तथा छतम्‌ ॥. ! विरोधं चैव सावित्या गायत्र्या च यथा तमू । विष्णुना च यथा देवी सबैस्थानेषु कीतिता॥ गायत्री चापि रुद्रेण संस्तुता वरवणिनी । तच्छत्वा पूतमात्मानं विस्तरेण पितामह ॥... ३ अष्टानि च रोमाणि पसम च मनो मम । श्चुतवा मे परमा भीतिः कोौतृहरमतीब हि ॥ -;; ४ नारायणस्तु भगवान्ृतैतां परमां च वै । ब्रहमपलन्याः स्तुतिं भवत्या न्यस्य तां पर्वतोपरि ॥ ५ ध १क.ख.घ. ङ. च. ज. द्धिः शरीधृतिः कीतिहववरिया संनतिमतिः । सं" ।२क.ल.ग. घ.ङ, च. जं प्रभा। ३क.ख.ग.घ.ड.च. जस््तं चक्षमा दया। साः । ४क.ख.ग.घ. ड. च. ज ब्रह्मचारिणी । ५ ल.ङ, च. ज पुरूपा । ६ क. ल. ग. घ. ड. च. ज पुण्येषु । ७क्ञ, पू ब्राह्मणावा यतः स्थिताः । द" । ८घ.सव्ये। ९ क.ख.ड, च, ज्मा च परमा मता । ज्यो ग. घ.शभा च परमा तथा। १० क ग. घ.च. ज. क्षमा सिद्धिमुनी। ११ च। प तु धू । १२९. “मा चन्द्रे दुधिनी" । १३ ष. धनघान्यदा । नू `। १४. “था । ज्ञीणामवैधव्यकरी धनधान्यम्रहा तथा । म्या । १५क.ख.ग.ध. ड. च. ज. शुभप्रदे । १६ क. ख. ग. घ. ढ. च. ज. पुत्र । १७क. स. इ, च. ज़ "तमं ब्र" । च °तमहान्र" । इ, “तमहं धरम शुत" । १८ क्ष. कथं । १९ क. ख. ग. ध. इ. च. ज ज ` वित्याः शापदानं तथा कृतम्‌ । २० म. “नी । तं श्रुत्वा प्रतिमा । २१ सष. "तमैतत्सुमहोत्सवम्‌ । प्र"। ‡ १८ अ्टीवसोऽध्यायः 1 प्रपुराणम्‌ । ८७५ उवाच बचने विष्णभेक्तिुष्िमदायकम्‌ । भ्रीमती दीमती चैव याच देवीरवरीतथा॥ ६ व अतं ्रह्मलष वक््ादिनिःखतम्‌ । उत्तर तत्र यदयूतं य तस्मिन्स्थले छतम्‌ ॥ ७ तु तत्स मगवान्वङुमहति । शरुतेन मे देषदधिर्भविष्यति न संशयः ॥ ८ .. पकस उवाच-- यजतः पुष्करे तस्य देवस्य परमेष्ठिनः । शृणु रानेन्यथातं पूवमेव यथा छतम्‌ ॥ ९ आही तयुगे तस्मिन्यजमाने पितामहे । मरीचिरङ्गिराधैवपरस्यः पुरुह; करतुः ॥ =. ९० दक्षः मजापतिग्रैव नमृस्कारं परचक्रिरे । विद्योतमाना पुरुषाः स्ौभरणश्पिताः ॥ ११ उषनृलन्ति देवेशे विष्ण॒मप्सरसां गणाः । ततो गन्धर्तूर्येषु परतिनन्द विहायसम्‌ ॥ १२ बहुभिः सह गर्ैः पगायति च तुम्बरः । महाशरुतिधित्रसेन उणायुरनघस्तथा ॥ १३ गोमायुः सूर्यवर्चाश्च सोमवर्चाश्च कौरव । युगपच ठणायुशच नन्दिवित्रथस्तथा ॥ १४ अयोदशः श्रारिरिराः पर्जन्यश्च चतुद शः । कलिः पचदशश्वात्र तारकथात् पोडश्च ॥ १५ हाहा श्च न्ध्व हंसश्चैव महायुतिः । इत्येते देवगन्धवौ इैपगायन्ति तं विभुम्‌ ॥ १६ कैवाष्सरसो दिव्या उपनृत्यन्ति तं बिथुम्‌ । धाताऽथमा च सविता बर््णोऽशो भगस्तथा॥१७ इद्र विवस्वान्पूषा च त्वष्टा पन्य एव च । इत्येत द्ादकश्षाऽऽदित्या उ्रलन्तो दीप्ततेजसः १८ चक्ुस्तसिमिन्सुरेशाश नमस्कारं पितामहे । मृगव्याधश्च शवश निकतिश महायश्नाः ॥ १९ अलैकपादहिर्बुध्यः पिनाकी चापराजितः । भवो विश्ेशवरथैव पदी च विशां पते ॥ २० स्थाणुर्भगश्च -भगवान्सद्रास्तत्रावतास्थिरे । अश्विनौ वसवश्चाष्टौ महतश्च महाषराः ॥ २१ विष्ेदेवाश्च साध्याश्च तस्मै पराञ्जलयः स्थिताः । शेषजास्तु महानागा बासुकिमर्युखाः स्थितांः॥ करयपश्चापकन्दश्च तक्षकश्च महावर; । #अघृष्यास्तेनसा दीप्ता महाक्रोधा पदहावलाः ॥ २२ एते नागा पहात्ानः परजानां पाटने स्थिताः । ता््यश्ारिष्टनेमिश्च गरुडश्च महाव; ॥ २४ वारुणिश्वाऽऽरूणिशेव वैनतेया व्यवस्थिताः । नारायणव्र भगवान्स्वयमागत्य लोकवान्‌ ॥ २५ रह ोकरुरं श्रीमान्सह सर्ेेहधिभिः । त्वया ततमिदं सरं त्वया खष्ट जगतपते ॥ २६ तस्माछोकेशरश्ासि पद्मयोने नमोऽस्तु ते । यद ते महत्कार्यं करव्यं च तदादिश ॥ २७ एवमुक्त्वा च भगवान्सार्धं देवपिभिः स्यम्‌ । नमस्छृला सुरेशाय ब्रह्मणेऽव्यक्तजन्मने ॥ २८ स षु तत्र स्थितो ब्रह्मा तेजसा भासयन्दिशः । भ्रीवत्सलोपसंछन्नो हेमसूत्रेण राजता ॥ २९ सुरपिपरतिमः शरीभौन्खयंर्ूतमावंनेः । शुचिरोमा महाः सर्मैतेजोमयः प्रभुः ॥ ३० ह पापकारिणाम्‌ । योगसिद्धा महात्मानो यं विदर्थोगमुक्तभम्‌ ॥ २१ र शर्य यमाहर्देवसत्तमम्‌ । यै भ्ाप्य शाश्वतं विप्रा नियता मोक्षकादकषिणः ॥ ३२ भम्मतो मरणात. सुच्यन्ते योगभाविताः । यदेतत्तप इत्याहुः सर्वाश्रमनिवासिनः॥ २३ # इदमर्धं क्ष. पुस्तकस्यम्‌ । ~ , भक-ख.-ग, घ. ङ. च. ज. "स्तुथ । २ क. ख. ग, घ. ड, च, ज. 'जन्निदं चित्रं पू । ३ ग. "तिष्व निगरतेषु+ ।म'। ४ क.ख.ग.घ. ड, च. ज. प्रयाति स तु" । ५ स. उपासन्ति च तं। ६ ग. घ. ज. पिनाकी अ, जाबासीः। ७ इध. "वश्च । ८ ग. ध. ज. “मुलादयः । कम्बलश्वापि क । ९ क. ण्ताः । केवलश्वापि क । १०क. ख म. घ. ङ, च. ज. "त्पानस्तस्ती प्रा्जखयः स्थि । ११ स, भ्मन्भूमुवो मूत" । १२ न. नः । चिरोमा दर्मरेमा स १३. ख्‌. ॐ, च. 'तिः पुखरी ।' ग, घ. ज. तिः ववी" । १४ क. ल. ग, च. ड च, ज. 'वु्लीकमु । ८७६ पशमुनिश्रीव्यासमणीतं-- { 4 पृषटिरण्डे- सेवन्ते नियताहारा दुरं व्रतमास्थिताः । योऽनन्त इति ोकेऽसिन्पव्यते सर्वयोगिभिः॥ १४ सहस्मृथा रक्तषः शेषादिभिरनुत्तमैः । यो यह इति किेनद्ररिश्यते स्वगेशिप्सुभिः ॥ `. १९ नानास्थानगतिः श्रीमानेकः कविरनुत्तमः । य॑ देवं वेति वेसारं मह्ञभागमदायिनम्‌ ॥ २६ वृषाभिचन्रसरया्ं देवमाकाशविग्रहम्‌ । ते भप्ामहे संवे भगवाञ्शरणाथिनः ॥ , ` ३७ शरण्यं शरणं देवं सवभूतभवोद्धवम्‌ । ऋषीणां चैव सरष्टारं लोकानां च सुरेश्वरम्‌ ॥ ३८ भरियायं चैव देवानां सवैस्य जगतः स्थितो । कल्यं पितृणां सुचिरं सुराणां इल्ययु्मम्‌ ॥ १९ येन परवरतितं सर्वं तं नताः स्मः सुरोत्तमम्‌ । जैताभ्निना तु यजता देवेन परमेष्ठिना ॥ ४० यथा ष्टिः कृता पूर यद्गखृष्टिसथा पुनः । तथा ब्रह्मां हनन्तेन ोकानां स्थितिकोँरिणा ४१ अन्वास्यमानो भगवान्तृद्धोऽप्यथ च बुद्धिमान्‌ । यद्षाटमधिन्त्यात्मा देवस्तत्र पितामहः ॥ ४२ धनायैरसिवनैः पूर्णैः संपरतः परिपालितम्‌ । एृदीतेवापेन तदा विष्णुना प्रमविष्णना ॥ ४३ दैयदानवराजानो राक्षसानां गणाः स्थिताः । आत्मानमात्मना चैष चिन्तयामास तं करतु ॥ चिन्तयित्वा यथार्थत्वं यङ्ग यज्ञः सनातनः । बैरणं तत्र भगवान्क्ारयामास ऋत्विजाम्‌ ॥ ४९ भृग्वाद्या ऋत्विजश्वापि यज्ञकम॑विशारदाः । चकषर्बहटरचगुख्यैशथ परोक्तं पण्यं यदक्षरं ॥ ४६ ुटवस्ते पानशरे्ठा वितते यज्ञकमणि । यङ्ञपिद्यवेदविद्यापदक्रमविदां तथा ॥ ४७ घोषेण परमर्षीणां समा वै चातिनादिता । यङ्संस्तवविद्धि्च रिक्षाविद्धिस्तथा दिनैः ॥ ४८ शब्दनिर्व चनः सैविद्ाविशारदैः । मीमांसाहेतुबाक्यङैः सर्वविधाविकारदे; ॥ ४९ लोक धति युख्यैथ शुशरुवः सन्दमीरितम्‌ । इतिहासपुराणहनैकविङ्ञानमोनिनः ॥ ५० तत्र तत्र च राजेन्द्र नियताः संरितव्रताः । जपहोमपरान्मुख्यान्दुस्ततर वै द्विजात्‌ ॥ ५१ यहभरमौ स्थितस्तस्यां ब्रह्मा छोकपितामहः । सुरासुरगुरः श्रीमान्सेगव्यमानः सुरासुरैः ॥ ५ उपासते च तत्रनं परजानां पतयः भभुम्‌ । दक्षो वसिष्ट; पुलहो मरीचिश्र द्विजोत्तमः ॥ ५१ अङ्गिरा भृगुरन्निश्च गौतमो नारदस्तथा । विद्यमानमन्तरिभ्षं वायुस्तेजो जरं मही ॥ ५४ दाब्दः स्पशंशच रूपं च रसो गन्धस्तयैव च } विकृतिश्च विकारश्च यचान्यत्करणं महत्‌ ॥ ५५ ऋरयज्ञः पौमायर्वाख्या वेदाश्चत्वार एव च । शब्दश्छन्दो निरुक्तं च कट्परिक्षासमन्विताः५६ ~ आयुरदधलुर्वेदौ मीमांसा गणितं तथा । हस्त्यश्ङ्गानसहिता इतिहाससमन्विताः ॥ ५७ एतैरङैरपाङगेथ वेदाः सवे विभूषिताः । उपासते महात्मान सहकारं पितामहम्‌ ॥ ५८ नयश्च करतवशरैव संकट्यः भाण एव च । एते चान्ये च बहवः पितामहयुधासते ॥ ५९ अथो धर्मश्च कामश दवेषो हर्षश्च सध॑शः । शुको बहस्यतिश्रैव संवर्तो बुध एव च ॥ ६० शनैश्चर राहु ग्रहाः सरवे तथेव च । मारुतो बिश्वकमां च पितरथापि भारत ॥ ६१ १क.ख.ग.घ.र. च. ज. ^ति नगिषु प्रोध्यते। २क.ख.घ. ड. च. ज.देवं।३क ख.ग.घ.र. ष. ज. ष्वदेवरभः। ज फ.ख,ग. ध. ड. च. ज. वं तेन वें मखमुतत। ५ स. &. नेत्रापिना । घ. हिताभिना । ६ घ. "ह्याडन्तरा- नन पले" । ५ क्ष, "काएणात्‌ + आधाय । ८ क. ख. ग. ध. ठ. च. ज. सदस्यैः । ९ क.श.ग. घ.ङ. च. अ. "तरः पेण तः । १० श्व. विस्तारं । ११क ख. ग.घ.ङ.च.ज. "मू । शुश्रुवुः ।१२क.स.ड.व्‌. ज. "नामकः स" । ग. “नासकैः त॑ । १३ क, स. द. च. ज. शः कृता नानाक्रिया मखे । लो । १४ ग. ध. "यतनमु* । १५ पष. ®तामयुक्ताश्च वे" । १६ क. ख. ण. च. ड. च. अ. 'मुपस्थिताः । आत्मा ध । १७ क. ख. ग. ध. इ. ब. ज. सबेदा । १८ म. मतो । १८ भ्छददोऽध्वायः ] प्मपुराणम्‌ । ४५ दिवाकर सोमश्च ब्रह्माणं पपस्थिताः । गायत्री दुर्गतरणी वाणी सप्तविधा वथा॥ ६२ ,सर्वीणि शरुतिकशास्ञाणि यमाश्च नियमास्तथा । अक्षराणि च सर्वाणि लक्षणानि सयैव च ॥६३ भाष्याणि सर्वशाख्ाणि देहवन्ति विशां पते । क्षणा खवा मुदूतीश्च दिनं रात्रिस्तयैव च ॥ ६४ अर्पमासाश्च मासाश्च ऋतवः सर्वै एव च । उपासते महात्मानं ब्रह्माणं दैवतः सह ॥ ६९ अन्या देव्यः भुवरा हीः कीति्ैतिरेव च। पभा धृतिः क्षमा भूतिनीतिषिधा मतिस्तथा ॥६६ शतिः स्शृतिस्तथा कान्तिः शान्तः पष्िस्तथा क्रिया । सवोाप्सरसो दिव्या दृलयगीतविरारदाः उपतिष्ठन्ति ब्रह्माणं स्भास्तं देवमातरः । विभवित्तिः शिबिः शङ्करयःशङ्कस्तथैव चं ॥ ६८ हेववकेलुमावुग्रः सोनो व्यग्रो महासुरः । परिषः पुष्करशैव शाम्बोऽश्वपतिरेव च ॥ ६९ हादी बलिनां कुम्भः सेहादो गगनमियः । अनुहादो वैरहरो वराहश्च कुदो रजः ॥ ७० योनिभक्षो बृषपवां शिङ्गमक्षोऽथ वै कुर; । पिपुरः भभवथैव तथैव च निरूद्रः ॥ ७१ एकेवक््ो महावक्त्रो द्विवक्त्रः कुलसंभंवं; । सुरभः सलभाक्षश् क्रपथः कापथः क्रथः ॥ ५७२ ृहत्कीति्महाभिडः शङ्को गहाघ्तिः । दीेजिहोऽकेनयनो शुचापो गृदुभियः ॥ ७२ बायुगरिष्ठो मघुचिः शम्बरो विज्वरो महान्‌ । चनदरह्ता क्रोधहन्ता क्रोधवर्धन एव च ॥ ७४ कारकः कलककषश्च इुण्डदः समरप्रियः । गरिष्ठश्च वरिष्शच प्रलम्बो नरकः पृथुः ॥ ५७९ इन्रतापनवातापी केतुमान्बरद पितः । भतिरोमा विोमा च बाष्कलिः भमदोऽमदः ॥ ५७६ यगाखवदनश्रैव केी च शरदस्तथा । एकाकषशरैव राहुश्च वृत्रः कोधविमोक्षणः ॥ ७७ एते चान्ये च बहवो दानवा ैशृदपिताः । ब्रह्माणं पयुपासन्त वाक्यं चैवमथोचिरे ॥ ७८ दानवा उचुः-- त्वया खृष्टाः स्म भगवसैलोक्यं भवता हि नः । दत्तं सुरवरभरष्ठ देवेभ्यशाधिकाः कृताः ॥ ७९ कुमो भगवैेह यदे तव पितामृह । यदितं तच मो वै समर्थाः कायैनिणये॥ ८० किमिभिसराकैश्च अदितिगर्भसंभवैः । देैवतैनिहतैः सवैः परापत स्ैदा ॥ ८१ पितामहोऽपि सर्वेषामस्माकं सह दैवतैः । तव य्गसमाप्तौ तु पुनरस्मासु दैवतैः ॥ ८२ भियं भ्रति विरोधश्च भविष्यति न सेशयः। इदानी पेषणं कुमेः सहिताः सवैदानवैः ॥ ८३ , पुलस्त्य उवाच-- । सग च वचस्तेषां श्रत्वा देवो जनार्दनः । शक्रेण सहितः शभुमिदमाह महायक्षी; ॥ ८४ + इदमर्धं सव. पुस्तकस्यम्‌ । सुल" । १६ क.ख.ग. ठ. च. ज. बलवर्धनाः । १७ घ.वैः। इ तै । १८ क. च. ज. "तैरिह नः सं। १९क. स. ऊच. शाः । विप्रे प्रकतं $ उदर आयाता इ" । ग. घ. ज. "शाः । बित्न परकेते सूद आयाता द्‌ ८७८ महामुमिभीम्यासपरगीत-- { $पृिकषण्डे- विष्णस्वाच- = ये पैतामहे ये तु सेमाप्ना दजुपगवाः । बरह्मणाऽऽमभ्रिताभरेह विघ्नार्थं च यतन्ति ते ॥॥; २८५ अस्माभिश्च क्षमा कार्या यावध: समाप्यते । समाप्ते ु क्रतावस्मिन्यद्धं कायं दिषीकंसाय्‌ ८६ यथा निदीनवा भूमिस्तथा कार्य त्वया विभो । जयार्थं चैव शक्रस्य भवता च मया स. ८५ द्विजानां परिविष्टो मरूतः परिकसिपिताः । दानवानां धनं यष त्वा तयजामेहे ।†' “` ८८ अं्वानिकेषु विमेषु दुःखितेषु जनेष्विह । व्ययं तस्य करिष्यामो दासभावे निवेशिता! ॥ ` ` वेदन्तमेवं विष्णं च ब्रह्मा वचनमव्रवीत्‌ ॥ . ८९ ब्रह्मोवाच-- । त 0 एते दुसुताः कुद्धा युष्माकमपि नेष्सिताः । भवता च क्षमा काया रुद्रेण सह दैवतैः ॥ ९० छृते(त) युगावसाने तु समाप्ते तु क्रतौ सति । मया च परेषिता यूयमेते च दरुपंगवाः ॥ ` ९१ संधिवी विग्रहो वाऽपि सर्वैः कार्यस्तदेव हि ॥ क पुलस्त्य उवाच-- ४ पुनस्तान्दानवान््रह्मा वाक्यमाह स्वयं पुः । दा नैवा न विरोधोऽ सह देवे; कथचन ॥ ९। मैत्रभावस्थिता यूयमस्मत्कीयैपरायणाः ॥ ९१ दानवा जच॒ः-- सर्मेतत्करिष्यामः शासनं ते पितामह । अस्माकमनुज! देवा भयं तेषां न विद्यते ॥ ९५ पुलस्त्य उवाच- | एतच्छरत्वा तथा तेषां परितुष्टः पितामहः । मदत तिषटेतोऽप्येका ऋषिरोटिरपागता ॥ शरुत्वा पैतामह यङ्ग तेषां पूजां तु केशवः ॥ ९६ आसनानि तदा तेषां ददौ देवः पिनाकशक्‌ । बसिष्ठोऽप्यथमादाय ब्रह्मणा परिचोदितः ॥ ९५ गामर्धं च ततो दश्वा पृष्टा कुशषखमव्ययम्‌ । निव पुष्करे दखा स्थीयतामिति चाव्रवीत्‌ ॥९८ ततस्ते ऋषयः स्वे जटाजिनधरास्तथा । शोभयन्तः सदः शरेष्ठं गङ्गामिव दिवौकसः ॥.. ९९ मुण्डाः काषायवसनाः दीर्दमशरुषरः परे । विरद शनेः केचिचिषिटाक्ास्तथाऽपर ॥ १०० दीर्धकणी विकणीश्च करणे श्ुटतैस्तथा। दींफाला विफालाश्च लायुचमौवगुण्ठिताः ॥ १०१ निर्गतं चोदरं तेषां मुनीनां भाधितात्मनाम्‌। दृटा े पुष्करं तीर्थ ` दीप्यमामं समन्तत; ॥ १०२ ती्लोभासरब्याध्र तस्य तीरे व्यवस्थिताः । वारसिल्या महात्मानो अशपङट्ास्वथा परे १०१ दन्तोदूललिनशान्ये संमरूयानास्तथा परे+ । नानानियमयुक्ताश्च तथा स्थण्डिशायिनः ॥१०१ वे तस्मिनमुखं दष्टा सुरूपासते क्षणादनु । किमेतदिति चिन्त्याथ निरीक्ष्य च परस्परम्‌ ॥ १०५ #एतस्मादपे चहृ्तनूदराः केचित्केकराक्षस्तथाऽप्रे' इलधमधिकं, कचि सुस्तके ५ + एतदग्र %. पुस्तके वायुभक्ष जलाहाराः पणोहरास्तथाऽपरे' इत्यधंमधिकम्‌ । 0 1 , १क.ख. ह. भत्राऽऽगतेषु । ग. श्रद्धाधिकेषु । २ स. पक्षगाः। ३ ग. घ. ज. 'नवैनं विरोपोऽतर यङे म क । शक. ख.ग. घ. ड. च. ज. (कर्यै च निशः । स" । ५ क. ख. ङ. च "तां तेषामूरषि । ६ श. हाः पष्क दह स्थीयतामिति सादरम्‌ । त" । ७ ग. रे तेषां ददौ देवस्तु पद्मभूः । त" । ८ क. ख. ग. घ..ढ. .ज, ओ न्तः सरे गकेव दि दि" । ९ स. रेफा लम्बकराः जा । ग. च. ज. शवदेफा उम्बफलाः ज्ञाः । १० क. खं. गु घ, ॐ. च.म, दीप्यमानाः । ११ घ. सदे तस्मन्ुंहधः सु" । १२. “सते सुतदयः । कि" । = १८ नेहीदशोऽध्यायः ] पद्मपुराणम्‌ । ८७९ अर्सिस्तीये दर्शनेन मुखस्येह सुरूपता । मुखदरन इ(मि)त्येव नाम त्वा हु तापसाः ॥ १०६ हाता निषमयुक्तथं पुरुषासे तदाऽभवन्‌ । देवपुत्रोपमा जातां अनौपम्यगुणान्विताः ॥ १०७ ्ोममानाः सुरभे (नर शष्ठ) स्थिताः सरव बनौकसः। यङ्ञोपवीतमत्रेण व्यमजस्ती्मञ्जसा १०८ चकु विविधा; क्रियाः। चिन्तयन्तो हि राजेनद्र तपसा दग्धकिर्थिषाः ॥ बर ास्यामोऽपरं तीर्थ शष्ठभावे त्विदं सरः ।शष्ष्करमित्येव नाम चङदविनातयः ॥ ११० ततर कुलान्बन्धष्रा स्थितां स्तीयैसमीपतः । बभूरोषिस्मितास्तत्र जना ये च समागताः ॥ १११ खा दानं द्िजातिभ्यो.भाण्डानि विविधानि च। श्रत्वा सरस््तीं भाचीं सातुकामा द्विजा गताः॥ परस्वती तीर्थवरा नानाद्िजगणैयौता । बदरेङकदकारमयः प्नाञवत्थविभीतकैः ॥ ११३ परोमेश्च पातश्च करीरैः पीलुभिस्तथा । सरस्वती तीयैरुरैषन्वमैः स्यन्द्नैस्त्था ॥ ११४ पारिभद्रः कपित्थैश्च बित्पैथाऽऽब्रातकस्तथा । अतिमुक्तकखण्डैश्च पारिजातैश्च शोभिता ॥ ११५ कदैरीवनश्रयिष्ठा सर्वसत्त्वमनोरमा । वाय्वम्बुफलपणौदरदन्तोटलखिकैरपि ॥ ११६ तथाऽदमकुटमुख्येशच मुनिभिवेहुमिता । स्वाध्यायघोपसंयुषटा ृगयूथाताकुरा ॥ ११७ आहिसैषमंपरमेस्तथा चातीव शोभिता । सुप्रभा काश्चनाख्या च भाची नन्दा विशाछिकी॥ ११८ हलोतोभिः पश्चभिस्तत्र वतैते पुष्करे नदी । पितामहस्य सदसि वमाने महीतले ॥ ११९ वितते यङ्गवाटे तु स्रागतेषु द्विजातिषु । पुण्याहधोपैरिविधैरदेवानां नियमैस्तथा ॥ १२० देवेषु चैव उयत्रेषु तरिमन्यङ्गविधौ तदा । तत्र चैव महाराज दीक्षिते च पितामहे ॥ १२१ यजतस्तस्य यकेन स्ैकामसमृद्धिना । मनसा चिन्तिता हयथी धर्माथैकुशलास्तथा ॥ १२२ उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्र तत्न ह । जगुश देवगन्धवौ नदतुश्वाप्सरोगणाः ॥ १२३ वादित्राणि तु दिष्यानि वादयामासुरञ्ञसा । तस्य यत्नस्य संपत्या तुतुपुर्देवता अपि ॥ १२४ विस्मयं परमं जग्मुः किमु मानुषयोनयः । वतमाने तथा यङे पुष्करस्थे पितामहे ॥ १२५ अषुवभृषयो भीष्म तदा तुष्टाः सरस्वतीम्‌ । सुपां नाम राजेनद्र नाज्ना चैव सरस्वतीम्‌॥ १२६ त दृष्टा मुनयः भीता 'वेगयुक्तां सरस्वतीम्‌ । पितामहं नयन्तीं क्रतु ते बहु मेनिरे ॥ १२७ एवमेव सरिच्छषठाः पुष्करेषु सरस्वती । पितामष्ां संभ्रता तुष्य च मनीषिणाम्‌ ॥ १२८ भपुण्यस्य पुण्यतां कुवैन्पश्चस्ोताः८) सरस्वती । यत्र ते युनयः शान्ता नानास्वाध्यायवादिनः॥ ते समागत्य ऋषयः सस्मरे सरस्वतीम्‌ । साऽनुध्याता महाराज ऋषिभिः सत्रयाजिभिः १३० समाचिता दिशं पर्वा भक्तिभीता महानदी । भावी धै)पहानाश्ना पुनिवन्या यशस्विनी ॥ इदमन्यन्महाराज प्रण्वाश्चयैवरं भुवि । पुरा मङ्णको विपः ङुश्रेणेति नः शृतम्‌ ॥ १३२ ्ता्किङ करे तस्य राजञ्शाकरसोऽस्वत्‌ । स वै शाकरसं दष्टा हषा विष्टः भदृत्तवान्‌ ॥ १३३ # अयं शोको क्ष. पुस्तक्रस्थः । .ज.भ्या। करैः करवीरैश्च ।७क. स. ग. घ. ड. च. ज. "दम्बव" । ८ ज्ञ. "का । पृष्केर पवरभिः सोतवेहते सा महन" । ९, हयुक्तं । १० क. च. ज. माषयन्तीं । स. ड. समायान्तीं । म. भासयन्ती । ११ क. ख. ग. घ. ड- घ. ज, मंहाभामा । १२ स. 'पूषैवहा" । १३ क. ख. ग. घ. ड. च. ज. सरस्वती । ८८० महामुनिभ्रीष्यासपणीते-- ` [ ६ दिलष्दे ततसतस्सिन्परृतते तु स्थावरं जङ्गमं हि यते । भटृ्तममवीर तेजसा तस्य मोहितम्‌ ॥ ५ विष्ादिभिः सुरै राजभूषिभिश् तपोधनैः । बिद्तसैस्ततो ब्रह्मा नायै नृतया फुर ॥११ आदिष्टो प्रह्मणा रद्र ऋषेरथ नराधिप । नायं नृत्येयथा भीम तथा तव वकमसि ॥ ` ` गत्वा रुद्रो पुनि दृटा हर्षाविष्टमतीव इ ॥ १९ रुद्र उवाच-- भो मो विमर्षम त्व हि नृलसे केन हेतुना । गृतयमानेन भवता जगत्स च वृत्ति ॥ ११ [कतेनायं वारितः माह नृत्यन्वै मुनिसत्तमः ] ॥ १३ युनिरवाच-- कि न पयसि पे देवै कराच्छाकरसोऽसतवत्‌ । तंतु दष्टा भूल वे हर्षेण महताऽन्वितः ॥ तं प्रहस्याप्रथीहेवो पुनि रागेण मोहितम्‌ ॥ ११ रद्र उवाच-- अहे नं विस्मयं विप गच्छामीति भपदय माम ॥ ११ पुरस्य उवाच-- एषयुक्तो मुनिश्रेष्ठो महादेवेन कौरव । ध्यायमानस्तदा कोऽयं प्रतिषिद्धोऽस्मि येन ह ॥ १४ अङ्कटयगरेण राजेनद्र खाङ्क्स्ताडितस्तदा । ततो भस्म ्षताद्राजश्भिगैते हिमपाण्डुरम्‌ ॥ १४ तदृषटा त्रीडितशरासौ स पुनिः पादयोगेतः । नान्यदेवादईं मनय रुद्रात्परतरं महत्‌ ॥ १४ शवराचरस्य जगतो गतिस्त्वमसि शूलक्‌ । त्वया खृष्टमिदं सरं वदन्तीह मनीषिणः ॥ १४ त्वामेव सर्व विशति पुनरेव युगक्षये । देवैरपि न शक्यस्त्वं परि्ातु कुतो मया ॥ १४ त्वयि सव मयन्ते सुरा ब्रह्मादयोऽपि ये । स त्वमति देवानां कती कारयिता च यत्‌१४ त्वत्मसादात्सुराः स्ये भवन्तीहाकुतोभयाः । एवं स्तुत्वा महादेवं स तत्र प्रणतोऽब्रबीत्‌॥ १४ भगवंस््वत्मसादान्मे तपो न क्षरते सिविह । ततो देवः पीतमनास्तमृषि एनरब्रवीत्‌ ॥ १४ रुद्र उवाच- तपस्ते वर्षतां विम मत्मसादात्सहस्पा । भाची(व्या)मेबेह वत्स्यामि त्वया साषेमहं सदा १४ सरस्वती महापुण्या कतरे चास्मन्वशेषतः। न तस्य बुुमं किंचिदिह छोके परतन च ॥ १५ सरस्वत्युत्तरे तीरे यस्त्येदात्मनस्तनुम्‌ । भाचीतीरे जाप्यपरो न चेह भ्रियते पुनः ॥ १५ आघुतो वाजिमेधस्य फं भापरोति पृष्कलम्‌ । नियमैश्ोपवासैश्च कर्षयन्देहमात्मनः ॥ १५ जलाहारो वायुभक्षः पणीहारशथ तापसः । तथा स्थण्डिलशायी च यमान्यै नियमान्पृथक््‌॥ १५ थे तत्र कनति द्विना नियमांश व्रतानि च । ते यान्त शृद्धदेहाश बरह्मणः परमं पदम्‌ ॥ १५ तिस्ये त यततं तिलमाभे तु काञ्चनम्‌ । पररदानसमं तरस्यातपुरा राह मजापतिः ॥ १५ तसिमिस्तीर्थे तु ये श्राद्धं करिष्यन्तीह पानवाः। एकविशत्कुलोपेताः स्वर्ग यास्यन्ति ते नराः१५ पित्णां बलम तीर्थ पिण्डेनैकेन तपिताः । ब्रह्मलोकं गमिष्यं पुष्करेणेह तारिताः ॥ ५ # धनुशविहान्तगीतः पाठः क. ख ड. च. पुस्तकस्थः । १क. स. ग, च. ज. "त्‌ । प्ानृखत जगत्स ते" । २. विप्र । ३ च, "ता द्विज । तं । ज क. ल. ग. ध च. ज. सुरासुरस्य । ५क. ख. ग. घ. श. च.जण्णांजणुभंती । ६ क.स.ग.ड.च. ज “न्ति स्वपुत्ेणे' । १ ९कर्यदस्लोऽप्यायः 1 `एषपृराणम्‌। . ` ` ८८१ भूवभोभं ज बान्छन्ति मोक्षमार्ग व्रजन्ति ते। भराचीनत्वं सरसरत्या यथा शतै ॥१९५८ सरस्वतीः पुश भोक्ता देवैः सैः सवासवैः । तटं त्वया प्रयातव्यं प्रतीच्यां लपतत १५९ बादवाधिमिम नीत्वा समुद्रे निकषिपस्व इ । एवं कते सुराः स भवन्ति मयवजिताः ॥ २६० अभ्ययां बाडवागरस्तु दहते स्वेन तेजसा । तसमादर्स्व विदुभनितस्मादतुलाद्यात्‌ ॥ १६१ अतिब भव सुभोणि सुराणामभयमदा । एवयुक्ता दु सा देवी विष्णुना प्रभविष्णना ॥ १६२ आहि नाः खहत्ाऽस्मि पिता मे व्रिय॑तां बिराद । तस्याऽऽद्ाकारिणी निलयं कुमारीह शतब्रता पित्रादेशादविना नाहं पदमेकमपि कचित्‌ । गच्छामि तस्मात्कोऽप्यन्य उपायथिन्त्यतां हरे ॥ स्वरूपं विदित्वाऽऽदस्ते समेत्य पितामहम्‌ ॥ १६४ देषा उचुः नान्येन सक्यते नेत बाडवोऽभनिः पितामह । अद्षटदोषांुक्त्वकां हुमारीं तनयां तव ॥ १६५ पुलस्त्य उवाच-- सरस्वतीं समानीय इृत्वाऽङ बरवणिनीम्‌ । किरस्याप्ाय सस्ेहणुक्ता देवी सरस्वती ॥ १६६ मं च देवि सुर्ीभान्यान्सवान्पाहि यकस्विनि । नीत्वा विनिक्िपसैनं वाडवं लवणाम्मसि १६५७ पिहुबौश्यं हि तच्छत्वा वियुक्ता कुररी यथा । पित्रा तयैव सा कन्या रुरोद दीनमानसा १६८ शोभते तनपुलं तस्याः शोकवाष्पापिरेक्षणम्‌ । सिते विकपितं यदतपद् तोयकणोक्षितम्‌ ॥ १६९ तलयादिधमारोक्य पितामहपुरःसराः । बिघुधाः शोकर्भोरस्य सरवै वज्षमुपागताः. ॥ , १७० संस्तभ्य हृदये तस्याः शोकस॑तापतापितम्‌ । पितामहस्तामृवाच मा रोदीर्नास्ि ते भयम १७१ अनं बह देवि य॑ तव देवातुभावतः । नीत्वा क्षारोदमध्य तं क्िपस्व ज्वलनं सुते ॥ १७२ एवमुक्ता बु सा बाला बाष्पारुलितलोचना। [शरपभरणम्य पद्मजन्मानं गच्छाम्युक्तवती तु सा]१७२ मा ैक्त सुरैः समैः पित्रा चापि तथैव सा। यक्स्वा भवे हृष्टमनाः भयात समवस्थिता ॥१७४ वस्या; भवाणसमये शङ्दुन्दुभिनिः स्वनैः । मङ्लानां च निघोपैर्जगदापूरितं शुभैः ॥ १७५ तिताम्बरषरा धन्या सितचन्दनमण्डिता । +इरहाससमं शुभ्रा सितसलग्दाममण्डिता ॥ १७६ शरद्ुदसच्छायतारहारविभूषिता । संपूणैचन्द्रवदना पद्मपतरायतेक्षणा ॥ १७७ भां कीतिं महे्रस्य पूरयन्ती दिषो दश । स्वतेजसा तद्रदपानिखता भासती जगत्‌ ॥ १७८ अनुव्ाज तां गङ्गा तयोक्ता बरर्वाणनी । द्रक्ष्यामि त्वां पुनरहं तर यातासि मे सखि ॥ ७९१ एवमुक्ता तया गङ्गा मोवाच मधुरां गिरय । यदैव यास्यासि माची दिकं मां पैर्यसे शुभे ॥ १८० विुधेतद परिदा दषम कथ सवते । उदश्युली तदा भूत्वा त्यन शोकं शुचिस्मिते ॥ १८१ गङ्गा वोदंहुली पुण्यां त्वं तु भाची सरस्वती । तत्र क्रतुसमं पुण्यं खाने दाने च सुवते॥ १८२ भरादधदाने. का निलयं पितृणां दत्तमक्षयम्‌ । ये करिष्यन्ति मलुजा विमुक्तास्ते ऋणेचिभिः १८३ म्मा गमिष्यन्ति विचारो नाग बिधत । तामापृच्छत्ततो गङ्गा दीनमस्तु ते ॥ ˆ २८४ # धनुशिान्तमेतः पाठः क. ख. घ. ड. च ज पुस्तकस्यः । 1 दु पत ज ड उ ज. च ज पृसतकस्यः। + दम, पुस्तकस्थम्‌ । ~~~ "१ १ व १ "आभरन चेच्छन्ति! २ क. ख.ढ. च. ज "हं स्वतच्राऽस्मि। ३ घ. यते वरान्‌ । त'। ४ क.ख.ग. घ, ड. ज. ज "आदस्य। ५९. ख. इ. च तेवीक्ष्य । ९ग.घ.ज भम्‌ .। मानलामश्च भवितात'। ७ क.स.ग. घःङगच. अ "लाति", ८ कस. त... ज. ज. युजत । ९ स. "म्‌ । पांचैव । १०. पश्यती । ११ कष. तव । १२. %वातन्रप्रा। “ १११ ८८२ महपृनिश्रीम्यासमरणीरत-- [ १ पृषटलण्डे- गच्छ स्वमाछ्यं भदे स्म्ैव्याऽदं त्वयाऽनपे । यमुनाऽपि तथैवं सा गायश्री च मनोरमा ॥१८५ साभिन्या सहिताः सवाः सख्यः संमेपितास्तदा । ततो विसज्यं तान्देवामदी प्रता सरस्वती ॥ उसङस्याऽऽश्रमपद्‌ उद्रूता सा मनसिनी । अधस्तातपकषटरक्षस्य अवरुह्य शरतमभम्‌ ॥ १४७ अवतीणा महाभागा देवानां पदयतां तदा । विष्णुरूपस्तरः सोऽग्र सर्वदेषैः सुबन्दितः ॥ १८८ संसेव्यते द्विनैनिलय फलरेतोमेहोदयः। अनेकशाखाबिततशतुरमुख इवापरः ॥ ' १८९ तत्कोटरकुटीको यिमविष्टानां द्विजन्मनाम्‌ । श्रुयन्ते विविधारावाः सुराणां रक्तचेतसाम्‌ ॥ १९० बनस्पतिरपुष्पोऽपि पुष्ित्ोपलक्षयते । जातीचम्पकवतष्यैः शाखोलपः शुकैः शुभैः ॥ १९१ केतकीव बलाकाभिरशोभत सरिद्ररा । कोकिलाभिः समाखेव अपुष्पैः पुष्पितेव सा ॥ १९२ हरेणेव यथा गङ्गा पक्षेण दहि सा तथा । तत्रस्था सा तदा देवं प्रोवाचाथ जनार्दनम्‌ ॥ १९१ सरस्त्युवाच--- समर्पयस्व ते वहि देवादेरं करोम्यहम्‌ । एवयपुक्तेन सा तेन प्तयुक्ता विष्णुना तदा ॥ १९४ पिष्णरवाच - न ते दाहभयं तदर्छयेदं वहिरार्‌ स्यम्‌) । पशिमरं सागरं नेव बाडवं ज्वटनं शुभे ॥ १९९ एवं क्रमेण गच्छन्तया(न्ती) तदापं प्राप्स्यसे शुभे ॥ १९६ पलस्य उवाच- ततस्तं श्ातक।म्भस्थं त्वाऽसौ वडवानलम्‌ । समर्पयत गोबिन्दः सरखत्या मरोदरे ॥ १९७ सा तं एहीत्वा सुश्रोणी प्रतीच्यभिमुखी ययौ । अन्तधानेन संभाप्ना पुष्करं सा महानदी #१९८ येषु तत्र कृतो होमः कुण्डष्वासीदविरिश्चिना । तानि सर्वाणि संशाम्य तोयेनाप्युदरता हि सा ॥ तत्र कषत्रे महापुण्या पुष्करे सा तथौत्थिता । तेन +षत्पूरणं प्रोक्तं वायुना जगदायुना ॥ २०० साऽपि तत्के्मासाच पुण्यं पुण्या प्रहानदी । सरस्वती स्थिता देवी मर्त्यानां पाषनाशिनी २०१ तत्र ये शभकर्माणः पुष्करस्था सरस्वतीम्‌ । पड्यन्ति ते न पडयन्ति अधोगानामधोगतिम्‌।।२० यः पुनस्तत्र भावेन नरः लाने समाचरेत्‌ । स ब्रह्मरोकमासाच ब्रह्मणा सह मोदते ॥ २०३ यस्तु दात्तत्र दाधि ब्राह्मणाय मनोरमम्‌ । सोऽप्या्रलकिमासाच भुङ्के भोगान्सुशोभनान्‌२०४ बरं प्रावरणं योऽपि भक्तया दचयाद्विनातये । सोऽपि तद्रचरदानस्य फं दश्षगुणं भेत्‌ ॥ २०५ जयष्ठकुण्डे नरः ्ञातवा यः संतपेयते पितृन्‌ । स तानुद्धरते सर्वान्नरकादपि शुद्धधीः ॥ २०९ षते पैतामहे पूतां पुण्यां प्राप्य सरस्वतीम्‌ । नरः कं भार्थयेदन्यतर् ब्रहमुतोऽग्रधीत्‌ ॥ २०७ तस्मात्सवेषु तीर्थेषु जातः परामोति यत्फलम्‌ । तत्सर्व भापरुयान्म््यो व्यष्कण्डे सकृत्त, २०८ किमत्र बहुनोक्तेन कित्र तीर्थे गतासुना । येनेतश्रितयं पराप्तं भराप्ठा तेन गतिः परा ॥ २०९ काले कत्र तथा तीर्थं जञात्वा हत्वाऽपि तत्र यः । भयच्छति प्रिनायाथ सोऽनन्तं सुखमेश्ते ॥ * एतद्रे कचितपस्तके मर्यादा वेते तस्मिस्तद्मूता विमला सरित्‌ । पुष्करारण्यं विपुल पुरसिद्धनिषेवितम्‌ । पितामहेन यत्राऽऽसीयत सत्रं निषेवितम्‌ । सिद्धय मुनिमुख्यानोमागता सा महानदी = इति शेकंद्यमधिकं द्यते । + तत्मवरमिति कचित्पाटः । १. चतं तनुम्‌ । २ र. सुर्दशितः। १ ष. "कसत्पु"। ४ श. 'शाङैस्तैः सुकानैः। के । ५ अ. (कमि; एतभेभिरशोकः सारिकेष्विव । कोिलामिः सुमनां पृष्यकैः पृष्पि" । ६ क. ख. इ. संप्रणं । भ | | १८ अह्ठादशोऽध्यायः ] पञ्चपुराणप्‌ । ८८१ काक्कि माति क्षे च वैशासे हाशिभ्रषणे । चद्दरमूर्योपरागे च करे तु कुरजेङ्गरे ॥ २११ ेमष्येतेषु तीयौनि यान्युक्तानि पुनी श्वरः । तेष पुण्यतमं तीयेमिदमाह पितामहः ॥ २१२ ष्ठे तु मध्यमे लात्वा कातिक्यां यः पुमाद्धिजे । यच्छते चापि द्रव्यं सोऽश्वमेधमवाुयात्‌ एवं कनीयस्यप्येव कुण्डे लात्वा समाधिना । यः भयच्छति निमाय सुरूपामपि शाशिकाम्‌ ॥ स भयाति नरः क्षिममभरिरोकं मनोरमम्‌ । रिःसष्कुलसेयुक्तो सुद्के तत्र महाफलम्‌ ॥ २१५ तस्मात्सर्ममयत्नेन गमना मतिः स्थिरा । पुवेण तु कतंब्या पुष्करावाक्षये सदा ॥ २१६ ुष्करारण्यमासाद्य माची यत्र सरस्वती । मतिः स्मृतिस्तथा म्ना मेधा बुद्धिगिरा शुमा॥२१७ सरखत्याः सुपर्यायाः षडेते संभीतिताः। ततः मशति यत्रासौ प्राचीपरता सरस्वती ॥ २१८ तत्रस्थं तजरं येऽपि परयन्ति तटसंस्थिताः । तेऽप्यश्वमधस्य फट" लभन्ते नात्र संशयः ॥२१९ योऽवतीर्ं पुनस्तत्र कथित्लानं समाचरेत्‌ । नरः समाधिगुक्तातमा तरध्रस्यानुचरो भवेत्‌ २२० ्ञाकादिनाऽपि हि पित्रन्यस्तत्राचैयते नरः । सोऽभ्येति वि पुलान्भोगां स्तेषमिवा्तुभावतः।॥२२१ ये पुनविषिना तत्र शराद्धं छुर्भन्ति मानवाः । ते नयन्ति पित्रन्स्वगे नरकादपि वुःखदात्‌॥ २२२ नृखन्ति पितरससस्य यस्तत्र कुशामिभरितम्‌ । सात्वा भयच्छते तोयं पृतं तेषां तिलान्वितमू २२१ [तेऽपि तुष्टाः पुनस्वध्य भयच्छन्तयमितं फलम्‌ |। सर्वेषामेव तीथौनामिदमेवाधिकं स्मृतम्‌ २२४ आदितीमिदं तस्मात्तीथीनां भुवि विवृतम्‌ । धमौपवरगयोः क्री डानिभिभूतमवस्थितम्‌ ।। २२५ सरस्वत्या पमेव समेतं गुणवत्तरम्‌ । पर्माधेकाममोक्षाणां चतुणोमपि दायकम्‌ ॥ = २२६ येऽप्यत्र मनाशाय पुमांसो विषिुजलम्‌ । गोषदानसमं तेषां सुखेनैव फलं भवेत्‌ ॥ २२७ सुवणेदानेन सममेवमाहूरमनीषिणः । तपैणात्पिण्डदानाच नरकेष्वपि संस्थिताः ॥ २२८ खग प्रयान्ति पितरस्तत्र पुत्रेण तारिताः । पुष्करेऽपि सरस्वत्यां ये पिबन्ति जलं जनाः॥२२९ ते लभन्त्मश्चयादोकान्बह्ममिभेशशषग्दि तान्‌ । स्वगीनिश्रोणिका प्रता पुष्करे च सरस्वती ॥२१० सा पुण्यवद्धिः संभारं पिः शक्या महानदी । पृनिभिर्भमतच्तहगयत्र यज निषेविता ॥ २११ तस्पात्सभत्र सा देवी पवित्रा स्मतः स्थिता । पुष्करे तु भिशेषेण पूतात्पूततमा हि सा ॥ २१२ नदी सरस्वती पुण्या सुरभा जगति स्थिता । दुकभा सा कुरुपत्रे भभासे पुष्करे तथा ॥ २३३ तचीर् सववीर्यानां भवरं बिहितं घुवि । धर्माथकाममेक्षाणां चतुणामापि साधकम्‌ ॥ २३१ भावी सरस्वतीं माप्य योऽन्यत्तीथ हिमाग(समीह)ते । स करस्थं सपु्छञ्य अगतं विषमिच्छति ये जयेष्ठा यागस्य मध्यमे मध्यमा स्मृता । मदक्षिणं ततो गच्छेत्कनीयांसं पिचक्षणः ॥२३ निष्प्येतेष लायीत कुर्याचापि प्रदक्षिणम्‌ । यत्नवान्भयतो नित्यं ततः पश्येतपितामहमू्‌ २३५ अनुरोमविलोमाभ्यां तथा व्यस्तसमस्तयोः । सखातव्यं पुष्करे नित्यं ब्रह्मरोकमभीप्सता।।२३८ भीणि भृङ्काणि शुश्राणि ्ीणि प्रस्रवणानि च। पूष्करौरुयानि सिद्धानि न वि्मस्तत् कारणः कनीयांसं (१) मध्यमं च ततीयं उयष्टपष्करम्‌ । भूर्गरब्दाभिधानानि शु ्रप्रस्रवणानि च॥ २४० # धनुधिहान्तगैतः पाठो ग. घ. ज. पुस्तके । १क.ख. गब. ङ. च. ज. द॒मा। रक. ख. ड. च्‌. ज. स्मृतिः बभा प्रज्ञा मेधा बुद्धिदैया परा । स" धर्छ्रतिः शेतिः परहा मेषा वुद्धिदेया परा । स । ३ प. "लं सुखेनैव लभन्ति वै । योऽ । म. ब्रह्मणोऽनु । ५. "त्‌ । एक दिगेऽपि हि तत्र हरि चाच" । ५ क्च भनुमोदितः। ५ इष. '्रायानि। ८क, ख. ट. च. ज. (ुघाभिः । ष. करागाभि ९ क्ष. '्दानिधा। ८८४ महपुनिभीष्यासमणीतं-- ` { 4-एषिण्दे- धर्मार्थकाममोश्षाणां संकरपैरफटं नरः । यस्तत्र संत्यजेदेहं मोक्षं याति म संशयः ॥ ““ ‡४४१ भयतः संयतस्तस्यां लास्वा दथाहिजे शुभाम्‌ । मामेकं श्ा्ञपएतात्मा ोकांाऽऽभकिसोश्ञयान्‌ किमत्र बहुनोक्तेन राज्नावपि हि योऽथिने । अर्थं पयच्छते खात्वा सोऽनन्तसुखभाग्पषेत्‌ २४२ वैर दानै मर॑सन्ति [*तिलानां मुनिसत्तमाः । इृष्णपकष चतुर्दश्यां] लानं च विहित संवा॥१४४ पिण्याकेन गुडेनापि पिण्डं तत्र भयच्छति । पितृणां प्रयतो भूत्वा पिठृरोकं च गच्छति] २४५ शुष्करारण्यमासाय पुनस्तस्मात्सरस्वती । अन्तधानं स्थिभरि)ता गन्तं वृत्ता पथिंभाधुली ९४६ नातिदूरे तस्तस्य पुष्करस्य सुशोभना । सरतैरीवनमासाश्च फलपुष्योपश्षोभितम्‌ ।॥ २४७ तभोद्धिन्ना पुनदैदी बने पुनिमनोरमे । सरवैत्र श्ुयमोपेते सिद्धचारणसेषिते ॥ : : २४८ नन्दा नाम सरिच्छ्रेष्ठा त्रिषु रोकंषु विश्रुता । परीननक्रक्चषोपेता बिमरोदकमण्डिता ॥ २५९ सूत उवाच- 5.१७ अथ देवव्रतः पराह किमन्या सा सरिद्ररा । एतन्मे कौतुकं ब्रह्मनन्दाशब्द्‌ा सरस्वती ॥ २५० यथा श्रता येन ता कारणेन सरिदरा । एवणुक्ते पुरस्त्योऽसौ भीष्पायेतत्पुरातनम्‌ ॥ २५१ आख्यातुयुपचक्राम नन्दा नामेति यत्स्यृतम्‌ । त्रव्रतधरो निलयमाधीद्राजा भभञ्जनः ॥ २५२ भहत्तोऽसौ मृगान्हन्तुं बने तस्मिन्महाबलः । स ददश ततस्तस्मिन्मृगीं गुल्मान्तरे स्थिताम्‌ २५३ मागेणेन सुतीक्ष्णेन तां विव्याध पुरोगताम्‌। सा विलोक्य दिशः सर्वसतं टा क्षरपाणि(तिनप्‌ आह तं फं कृतं मूढ त्वयैत दुष्कृतम्‌ । स्तन्यं यावत्मयच्छामि सुतस्याधोगुखी स्थिता ॥ तावत्ते मांसलोभेन विद्धाऽहमकृतोमया । पिबतं चैव सुरं च पढ मथुनमागतम्‌ ॥ २५६ एवंविधं मृगं राजा न हन्यात्माङ्भया शतम्‌ । स्तन्यं तु तनयस्यास्य परयच्छन्ती हता त्वया ॥ बाणेनाशनिङख्पेन निदोंषा बनमध्यगा । सस्मास्वमपि दुदु करव्यादत्वमवाप्स्यसि ॥ २५८ वनेऽस्मिन्कण्टकाकीरणे व्याघ्रं त्वमाडुहि । शापदाने शत्वेत्थं स राजा पुरतः स्थितः ॥ भोवाच भराञ्जटिर्भरतवा तां मरगी व्यथितेन्द्रियः ॥ २५९ राजोवाच-- स्तन्यं तु तनयंरेत्थं भयच्छन्ती न मे मता । अद्ानेन इता भद्रे परसीद सुसमाधिना ॥ २६० व्यापध्रङूपमहं मुक्त्वा भराप्स्ये वे मानुषं कदा । एवंमिषस्य शापस्य प्रिमो्ं श॑स पेशुना २६१ एवमुक्ते मृगी तस्य भरोवाच वचनं श्वुभा ॥ २६२ मृग्युवाच-- | राशक्नम्दशतान्ते तु शापस्याऽऽगतया गवा । नन्दया सह संवादमासाय्ान्तो मविष्यति २६१ पुलस्त्य उवाच-- शग्योक्तवचने राजा व्याघ्र एवाभवत्तदा । नसदंायुधोपेतो 'धोररूपो विभीषणः ॥ २९५ * धनुश्विहान्तगतः पाठः क. ख. ग॒ घ. ड. च. ज. पुस्तकस्थः। १ ख. “त्वैकफ' । ग, तवैसतु फ । रस. ग.थ.ठ.च.ज. ष्का मकपूतां चलो ३ क.श. इ.वन्‌. . जानं । ४ ह. “पनेङुदैना" । ५ घ. नाभिमूता तत्स्य । ९ क. ख. ग. घ. ङ. च. ज. श्रोषित्वा पु" । ७ क. स.7 च. ज. ज. 'ता । मातरोमेन विद्धां तरसा भकु" । ८ क. स. ग. घ. ड.व. ज. न्तं ुपतकतसं च गृह" । ९ क. ल, , गःच. ड. च. ज. व्ययितेन्द्ियाम्‌ । १० क. ग. ड, च. ज, प्टोदग्र। ११क.स. ग. ड. च.ज.मेमृषि।ए। ; १२ कं. च. ज. व्याप्रङ्पो । १ ६हीद्ोऽप्ययः ] पुराणम्‌ । ८८९ तत्रासौ भक्षयभास्ते पृगान्हत्वा चतुष्यदान्‌ । द्विषदानपि त्रस्थान्काठेन कमयोभितान्‌॥ २६५ एवं तेने तस्य वत्सराणां शते गतम्‌ । आत्मानं निन्दमानस्य एृगांसानि खादतः ॥२९६ कहाऽदे-ऋनुषं माषं गमिष्ये पुनरीदशम्‌ । कुत्सितं न करिष्यामि बियोनिकरणं महत्‌ ॥ २६७ पश्यतां मांसङोभेन मृगयां परिधावताम्‌ । आपदा सहितं भाप मतुष्याणां भयावहम्‌ ॥ २६८ दर्मं दुःखदं मन्ये मृगाणां मानुषः सह । पापेन पापतां नीत आयोंऽपि सततं कुले ॥ २१९ उपशोभितं नीतः पर्य कारस्य पथैयम्‌ । तस्मान्मे सकृत नास्ति हिसाऽप्येका विगता व बुभ्खं न च मोक्षो भविष्यति । कथं मे मविता पोक्ष; कथं सत्या एृगी भवेत्‌॥ गते : तस्य बसतस्तु बने तदा । आयातं गोकुलं कारे यवसोदककारणात्‌ ॥ २७२ गोवाटवायीसंस्थानं ततत्र समवस्थितम्‌ । वनोपकण्ठे महता रषेणाऽऽप्रितं च यत्‌ ॥ २७१ प्ीरैनोपिः समाकीर्णं यादवेरिव तद्नम्‌ । निरिवासरवोपेतं गोपानां त शुभषदम्‌ ॥ २७४ एवं तु वसतस्तस्य सर््रीवनसंसदि । हृष्टा पुष्टा तथा तुष्टा नन्दा तै नाम नामतः ॥ २७५ १,०५५.५०.) सा मुख्या हंसवर्णा घटस्रवा । दीर्धघोणा विभक्ताङ्गी बन्धुरा च तनुत्वचा २७६ नीलकण्ठा ुभग्रीवा षण्टाली मधुरस्वरा । सा च यूथस्य सर्वस्य अग्रे चरति निभेया ॥ २७७ ्पोसस्थान बरेच्छशं गत्वैका च यथासुखम्‌ । यथेष्ठकामं सूरभिरच्छछभ्नं चरते तृणम्‌ ॥ २७८ रोहितो नाम तत्रान्यः पवैतः सरितस्तरे । अनेककंद रदरीगुह शतनिषेवितः ॥ २७९ तस्य पूर्वोत्तरे भागे घोरे ठणसमाङुरे । संकटे विषमे दुगे भेरषे लोमहर्षणे ॥ २८० रगसिहसमाकीर्भे षहु्वापदसेविते । बटीवृ्तेथ गहने रिवाशतनिनादिते ॥ २८१ दुगऽस्मिन्वसते. रौद्रः कालरूपी भयंकरः । द्रीषी शोणितमांसाशी महादं महाबलः ॥ २८२ अहापर्वतसंकाशचो मेधगाजितनिःस्वनः । महागुहादरीवकतरस्ती्णदं्रो नखायुधः ॥ २८३ नन्दो नाम स मात्मा स च गोपिते रतः। अच्छिसप्ैस्तणेदीर्येगोधनं परिरक्षति ॥ २८४ तस्य ुथपरिश्रष्टा नन्दा सा तृणतृष्णया । चरन्ती व्याघ्रपुरतः सा वै धेनुरूपागता ॥ अभ्यद्रवच तां द्वीपी तिष्ठ तिष्टेति चाव्रवीत्‌ ॥ २८५ व्याघ्र उवाच- त्वं मेऽच विहितो भक्षः स्वयं परा्ताऽसि धेनुके ॥ २८६ परस्त्य उवाच-- दीपिनश्च षचः शरुत्वा निष्ठुरं छोमहषैणम्‌ । शुभ्ररूपान्वितं बारं मद्रमिन्दुसममभम्‌ ॥ २८७ सुतं स्मरति सा धेनुः सेहाद्री #दरदसखरा । दहन्ती पुत्रशोकेन नन्दा सा पूत्रवत्सला ।॥ २८८ रुदती कणं चेव निराजञा पुत्रदशने । षी दृटा तु तां धेन कन्दमानां सृदुःखिताम्‌ ॥ २८९ उबाच वचनं धोरं धेनुके किं पररुदते । दैर्वौन्पुखोपप्नाऽसि भक्षस्त्वं मे यदच्छया ॥ २९० रएल्या बा इसन्त्या वा नाध ते जीवन भवेत्‌। विहितं भुज्यते छोके स्वयं पाप्ताऽसि धेनुके॥ २९१ शतयुस्ते विहितोऽचैव इथा किमनुशोचसि । पभरच्छ तां पुनदरीपी किमर्थ रुदितं त्वया ॥ २९२ कौतुकं सांभतं जातं महन्मे कथयस्व वै । व्याघ्रस्य वचनं शरुत्वा नन्दा वाक्यमथाब्रवीत्‌ ॥२९३ ग. खयि तता ङ्क, २ कल. गय. च.ज.तु नेमे । ए। २ क.ल. गष. च. "राही त। ४ स. प्रामस्थाने । ५ क. ख. प. ध. ड. च. ज. 'हास्वनि" । ६ ख. ग. घ. इ, च. ज. गहदाक्षरम्‌ । ४ प. ज. वा्सुखोप" । घ. 'बायथोप" । . ८८६ महामुनिभीभ्यासवणीतं-- { 4 पृष्िशण्द- नन्दोवाच-- षन्तुमहीपि मे सर्व कामरूप नमोऽस्तु ते । त्वां समासा लोकस्य पारिल्ाणं न विद्यते ॥ ५९१ जीरितं नैव शोचामि प्राप्तव्यं मरणं मया । जातस्य हि श्वो पृत्ुर्धुवं अन्म एतस्य च | २९८ तस्मादपरिहा्यऽयं न शोचामि मृगाधिप । देवैरपि तथा सरवैमंतैव्यमवशै्भैवम्‌ ॥ २९१ तस्मास्‌ नाहमेनैका व्याध शोचामि जीवितम्‌ । किं तु सेहेन मे शोको बुःखेन रुदितं पया । अस्ति मे हृदि संताप्तं च त्वं श्रोतुमर्हसि । परथमे वयसि पराप्ते पसूताऽहं गृगाभिष ॥ २९८ षष्टः भथम॑जः पुप्रो मम व्याघ्र महाबलः । क्षीरपायी च पे वत्सस्तृणं नाद्यापि जिघ्रति (२९५ स च गोपुरे बद्धः कुधातों मामतर्षते । तमह चानुशोचामि कथं जीविष्यते सुतः ॥ ३०। तस्येच्छामि स्तनं दातु पुतरसेहवरौ गता । पाययित्वा च तै बत्समघटिष्ठ च पूर्धनि ॥ ३० ससीनामधैयित्वा तु संदिश्य च हिताहितम्‌ । पुनः मत्यागमिष्यामि यथेष्टं भक्षयिष्यसि १०२ पुटस्त्य उवाच- स नन्दाया वचः भुत्वा गृगन्दरः पुनएत्रवीत्‌ ॥ ३०१ व्याघ्र उवाच-- । फते पुत्रेण कर्तव्यं मरणं किं न बुध्यसे । त्रसन्ति सर्वभ्रतानि मां निर्य भरियन्त च ॥ त्वं पुनः डृपयाऽऽविष्टा पत्र पुप्रेति भाषसे ॥ ३०\ नरधूत्रान तपो दानं न माता न पिता सुहृत्‌ । शकुबन्ति परित्रातुं नरं कारेन पीडितम्‌ ३०८ कथं तवं गोकुलं गत्वा गोपीजनसमाङलम्‌ । हषभेनादितं रम्यं बालवत्सविश्षितम्‌ ॥ १०१ भूषणं देवलोकस्य स्वगतुर्यं न संशयः । नित्यपपुदितं दिव्यं सधदैवतपूजितम्‌ ॥ ३०९ यत्पवित्रं पत्राणां मङ्गलानां च मङ्ृटम्‌ । य्तीथं सर्वतीथाां रम्याणां रम्यमुत्तमम्‌ ॥। ३०८ [समस्तगुणसंपननमीश्वरायतने हत्‌ । यैत्ख्यातं सर्वतीर्थानां भूमिस्रगमनुततमम्‌ ]॥ ३० गोपीमन्थनशब्देन बाखुवत्सरेण च । गवां हंकारशब्देन अलक्ष्मीः प्रतिहन्यते ॥ ३१८ यत्र वत्साश्च हकारकरूणा माठृकाङ्स्षया । यदरोपै; पालितं शरंबाहुयुद्धकृतश्रमेः ॥ ३१ भगीतनृत्यसंलापं नन्दितारफोटनादितम्‌ । इतस्ततः स्थितैवै्सनंरयमाने; समन्ततः ॥ ३१ सरोवद्राजते गोष्ठं चलद्धिसि पडजैः । तच्छरी निकेतनं रम्यं हृषपुष्टजनाकुलम्‌ ॥ ३११ गोोकमतिमं टरा कथं भत्यागमिष्यसि । पञ्च मूतानि मे मद्र पिबन्तु रुधिरं तव ॥ न निर्विण्णानि भूतानि वाञआआत्रेण करोम्पदम्‌ ॥ । ३१५ नन्दोवाच-- अहै प्रथमवत्सा तु शृगेन्दर श्ण मे वचः । हषा सखीः सुतं बालं गोपांश्च परतिपार्कान्‌ ॥२१५ गोपीजनमुपामन्म्य जननीं ता विशेषतः । शपथैरागमिष्यामि यदि मन्यसि मुश्च माम्‌ ॥ ३१६ यत्पापं ब्रह्महत्यायां मातापितुबषे तथा । तेन पापेन िप्येऽहं +यद्रहं नाऽऽगमे पुनः ॥ ३१५ * धनुविहान्तगीतः पाठः क. ख. ग. घ. ड. च. ज. पुस्तकस्य । +अत्राऽप्षतात्सापुत्वं (नाऽऽगमिष्यामि ययहप्‌' इति वा पाठ्यम्‌ । एवमग्रेऽपि । १. “स्य विहितो मू । २. “मजातश्च सुतस्तु मम बालकः । क्षी" । ३ ग. प्रयन्ति। *्घ.मश्रा। ५४ रम्यं । ६ ग. ध. “नां वश्यानां वदयमु । ज. “नां धन्यानां धन्यमु*। ७ स. यत्लानं सः । ८ क.स.ग.घ. ङ. च. सीम्यं । ९ स्‌, “सि । भं षष्ठाभकाठीयः पिबामि इ" । १० प. निरासीनि । १८ अष्टवहोऽप्यायः ] प्पुरणप्‌। ` ४८३ यत्पापं ृब्धकानां तु म्टेच्छानां गरदायिनाम्‌। तेन पापेन लिप्येऽहं यदहं नाऽऽगमे पुनः 1 ठििघरंच ये यः स्व॑पन्तं तादयन्ति च । तेन पापेन रिप्येऽहं यहं नाऽऽगमे पुनः ॥३१९ वकृषवा ठु यः कन्यां द्वितीये दातुमिच्छति । तेन पापेन लिप्येऽहं यथह नाऽऽगमे पुनः ॥ ३२० विभयः पुरुषो यस्तु जेहादेकां भपश्यति । तेन पापेन रिप्येऽहं यद्यहं नाऽऽगमे पुनः ॥ ३२१ +यस्त्ननहोन्बीवदोन्विषमं वाहयेतपुमान्‌ । इयतः पातकै्ेरिः 'करवेऽह शपथान्हरे ॥ ३२२ पथायां कथ्यमानायां विघ्रं कारयते तु यः। तेन पापेन किष्येऽहं य्ह नाऽऽगमे पुनः] ॥ ३२१ एं यस्याऽओआतं मिव, निराशं मतिगच्छति । तेन पापेन लिप्येऽहं यथह नाऽऽगमे पुनः ॥ ३२४ त्यतः ० पुनः । (बुद्ध्वा संमत्ययं दीपी पुनधैचनमब्रवीत्‌ ॥ ] १२५ वाच-- जातः अत्ययोऽस्माकं शपथैस्तप धेनुके । कदाचिन्मन्यसे गता पूढोऽसौ वितो मया ॥ १२१ अत्रापि केयिद्शष्यन्ति शपथैनास्ति पातकम्‌। [कामिनीषु विवाहेषु गवां युक्तौ तयैव च ॥] ३२७ गणात्यये समृत्य भरदधातग्यं न च त्वया । लोकेऽस्मन्नास्तिकाः केचिन्पूवाः पण्डितमानिनः ॥ ध्रामयिष्यन्ति ते बुद्धि चक्रारूढामिव क्षणात्‌ । कुतकरेर्ुदटान्ेरङ्ञानाहतचेतसः ॥ ३२९ महयन्ति नराः शद्रा आगमाथवरिशारदाः । अतथ्यान्यपि तथ्यानि दर्शयन्स्यतिपेशलाः ॥ ३३० मे निन्नोमतानीव चित्रकर्मविदो जनाः । भायः कृतार्थो लोकोऽयं मन्यते नोपकारिणम्‌॥। ३३१ प्सः क्षीरक्षयं ष्टा परित्यजति मातरम्‌ । न तं पहयामि लोकेऽस्मिन्कृते प्रतिकरोति यः॥३३२ पषस्य हि कृतार्थस्य मतिरन्या प्रजायते । ऋषिदेवादुरनरैः शपथाः कार्यसिद्धये ॥ ३३३ हताः परस्परं परव तांस्तु मन्यामहे वैयम्‌ । सत्येनापि श्पेयस्तु देवाभिगुरुसंनिधौ ॥ ३३४ स्य वैषस्वतो राजा धर्मस्यार्थं निङृन्तति । मा ते बुद्धिरेवं शपथैरंष वितः ॥ अये दितं सर्व यथेष्टं कुरु सांप्रतम्‌ ॥ ३३५ नन्दीवाच-- एवमेव मया साधो कस्त्वां वश्चयितुं क्षमः । आत्मैव वञ्चितस्तेन यः परं वश्षयिष्यति ॥ ३३६ द्रीप्युवाच-- रुके गच्छ परय त्वं पुत्रकं पत्रवतसले । पाययित्वा स्तनं बत्समवरिद्य च पर्धनि ॥ १३७ पतरं भरातरं इष्टा ससीस्वजनवान्यवान्‌ । सल्यमेवाग्रतः कृत्वा शीघमागमनं कुरु ॥ ३१८ पुलस्त्य उवाच- एवं सा श्पयान्कृत्वा धेनु सत्यवादिनी । अनुङ्गाता मूगेन्रेण भरयाता पुत्रवत्सला ॥ ३१९ पूली दीना वेपमाना सुदुःखिता । हम्भारवं पुनती पतिता शोकसागरे ॥ ३४० रीव चरणग्राहं श्दीतः सटिलादये । अशक्ता तत्परित्रागे विलपन्ती पहुर्हुः॥ २४१ र ु वै गोलं भप्य इनदरनयास्तटे स्थितम्‌ । श्रत्वा ठु बतसं कोरन्तं पर्यधावत संयुखी ॥ २४२ + भलुखहान्ततः पठ ज युसतकस्यः । + पनुभिहान्तरमतः पाठः क. ल. ॐ, पुसतकल्यः । † कती ॥पान्सतीति क्षचित्पाठः । + धनुधिहान्तगंतः पाठः क. ख. ग. ध. ड. च. ज. पुस्तकस्यः । † धनुशविहान्तगैतः पाठः ? स. ग. ध. ङ. च. ज. पुस्तकरस्थः । ५ १अ.गोषुषिः।२क. ज. शपन्ते। १ क.स. ङः य. श. "िदंषक्ष'। ४ क.ध. इ. च. ज. 'तुषृतान्तै । + ग. ध. कथम्‌ । ६ ग. ध. "रेष निश्रितः । ७ म. प्राप्ता हरिनैया' । . ष्ट महापुनिभीष्यासपणीतं-- ` { ५ पृष इषदप्य तु तं वारं बाष्पपयाङुलेक्षणा । संभाप्य मातरं बरसः शदिः परिषृष्छति ॥ . १४ । वत्स उवाच-- | नते ४. सौम्यत्वं भर्मं तेवा -रुक्षये। उद्धिमा चापि ते ष्टिभीता चातीव श्यते ॥ २४५ नन्दोवाच-- | पिष पुत्र सतनं मेऽध्च कारणं यदि पृच्छसि । शक्ताऽहं तवाऽऽख्यातुं §रं वु यथेष्सिताम्‌ ॥ अपिगे तु ते पत्र दुभं मातृद्नम्‌ । एकाहमथ मे पीत्वा परभाते कस्य पास्यसि ॥ ` २४६ मयाऽद्य पुत्र गन्तव्यं क्षपयैरागता ह्म्‌ । शुःकषामस्य तु व्याघ्रस्य दातव्यं चाऽऽ्मजीवितम्‌ ॥ [अनन्दायाश्च वचः श्रत्वा वत्सो वचनमत्रवीत्‌] ॥ । 3४ वत्स उवाच-- अरं तत्न गमिष्यामि यत्र तवं गन्तुभिच्छसि। छ्य ममापि मरणं त्वया सह न संदाय; ॥ ३४८ एकाकिनाऽपि मर्तव्यं मयाऽपि च त्वया विना । यदि मां सहितं मात्षने व्याधो हनिष्यति ॥ या गतिमादमक्तानां धुवं सा मे भविष्यति । तस्पादवदयं यास्यामि त्वया सह न संशयः २५० अथवा तिष्ठ मातस्त्वं शपथाः सन्तु ते मम । जननीविपरयुक्तस्य जीविते फं प्रयोजनम्‌ ॥ ३५१ अनाथस्य च मे निलयं को हि नाथो भविष्यति । नासि मातृसमो बन्ुरबाखानां क्षीरंपायिनाम्‌ नास्ति मादसमो नाथो नासि माठसमा गतिः । नास्ति मातृसमः सेहो नासि माठसमं सुस नास्ति माठृसमो देव इह रोके परत्र च । एतं वै परमं ध परनापतिषिनिभितम्‌ ॥ ये तिष्ठन्ति सदा पुत्रास्ते यान्ति परमां गतिम्‌ ॥ ३५४ नन्दोवाच-- ममैव विहितो रत्यु स्वं पत्राऽऽगमिष्यसि । [+न चायमरखजीवानां त्युः स्यादन्यशतयुना ॥ अपृश्चिमस्त्वयं पुत्र मातृसंदेश उत्तमः । अत्र तिष्ठस्व मद्राक्ये ततः शुश्रूषणं पुनः | ॥ ३५६ जेः बने च प्रिचरन्पमादं मा करिष्यसि । भमादात्सर्वभूतानि विनश्यन्ति नं संशयः ॥ ३५७ न च लोभेन वै(स)पैव्यं विषमस्थं तृणं शचित्‌ । लोमाद्िनाशः सर्वेषामिह लोके परत्र च १५८ समुद्रमटवीं ग विशन्ते लोभमोहितः । रोभादकार्यमत्ुग्रं विद्वानपि समाचरेत्‌ ॥ १५९ लोभात्ममादाद्विभम्भाज्ञिविवैः क्षीयते जगत्‌ । तस्माछ्लोभं न वीत न प्रमादं न विश्वसेत्‌ ॥ आत्मा हि सततं पुत्र रक्षणीयः भयत्नतः । सर्वेभ्यः श्वापदेभ्यश्च म्टेच्छचौरादिसंकटे ॥ २६१ तिरशां पापयोनीनामेकजर बसतामपि । विपरीतानि चित्तानि विङ्गायन्ते न पुत्रक ॥ ३६२ नखिनां च नदीनां च शृङ्गिणां शखधारिणाम्‌ । विश्वासो नैव कर्तव्यः ज्ञीणा , ेष्यलनस्य घ न विश्वसेदविश्वसते विश्वस्ते नाति विश्वसेत्‌ । विश्वासाद्रयमुतपनन शरादपि निदन्तति ॥ ३६४ न विश्वसेत्सदेहेऽपि' बारेऽप्यामीतचेतसि । बकष्यन्ति गृढमदयर्थ धंभत्ते भमादतः ॥ २६५ गन्धः सर्वत्र सततमाघ्रातम्यः रयत्नतः । गावः परयन्ति गन्धेन राजानशारबशुषा ॥ २६६ * धनुधिहान्तगंतः पाठः क. ख. ग. ध. ड च. ज. पस्तकस्थः । + धनुश्विहान्तगंतः पाठः क. ल. ग. ध. सच. ज. पुस्तकस्यः । । ए १क. घ. ड. च. धरर्य।२ क.ख.ग. घ. ड. च. ज. ^सि। त्वां यक्तवापुः। ३क.ख.ग. घ.ङ. ष.ज “रजीविनाः । ४ क. घ. ड. °लेऽचठे च । च. ठे स्थले ख । ५४. कतेव्यं । ६ ल.-पुत्र।५ प्र, तेऽपि नव्रि'। ८भ.श्लान्यपि।९क.ख. ग. घ. §. च. ज. "पि बठेऽ" । १० क. ख. ग. ड. च. ुप्तमततं । ज. बुं मतं प्र । १८ अष्टादशोऽध्यायः ] पग्पुराणम्‌ । ८८९ रैकसतषठदरने घोरे धर्ममेव पचिन्तयेत्‌ । न चोदरेगस्त्वया कार्यः सर्वस्य मरणं ध्वम्‌ ॥ ३६७ यया हि पथिकः कचचिच्छायामाभित्य तिष्ठति । विश्रम्य च पुनरगच्छे्द्रदतसमागमः ॥ ३६८ पुत्रानित्यं जगत्सर्वे तत्रैकः शोचसे कथम्‌ । ताव्खं ोकमुत्छज्य मद्ाक्यमनुपाल्य ॥ ३६९ पुलस्त्य उवाच-- । शिरस्याघ्राय तं पत्रमवलिद्य च पूरधानि । शोकेन महताऽऽविष्टा बाष्पन्याकुललोचना ॥ ३७० विनिश्वसती नागीव दीर्षमुष्णं ुहपुंहुः । पुत्रहीनं जगच्छरल्यं भपदयन्तीव साऽभवत्‌ ॥ ३७१ ५ तिष्टत चावसीदति । बिरप्य नन्दिनी पुत्रुवाचेदं पुनर्षचः ॥ ३७२ न - नासि पुत्रसमः सेहो नासि पुत्रसमं सुखम्‌ । नास्ति पुत्रसमा प्ीतिर्नासति पुत्रसमा गतिः ॥ अपुत्रस्य शह शून्यमपु्स्य जनस्तथा । पुत्रेण लभते लोकानपुत्रो नरकं श्वम्‌ ॥ २७४ लोको वदति वाक्यानि चन्दनं किल शीतलम्‌ । पुत्रगात्रपरिष्वङ्शवन्दनादपि शीतल; ॥ ३७९ पुरस्त्य उवाच-- इति ध निरीक्ष्य च पुनः पुनः । स्वमातरं सखीर्गोपीर्सररमाणा च पृच्छति ३७६ न (1 ष्मः शथस्याग्रे चरन्तीं मामाससाद मृगाधिपः । गुक्ताऽदं तेन शपथैः पुनयीस्यामि तत्र वरै ॥ ३७७ सुतं च मातरं चैव सखीदरष्टं च गोकुलम्‌ । आगता सत्यवाक्येन पुनयास्यामि तन्न वै ॥ ३७८ मातः क्षमस्व तत्सर्व दौःरील्यान्मया कृतम । स॒तस्तवायै दौहित्रः किमन्यथदरवीम्यहम्‌ २७९ विषु चम्पके" दमे भद्रे स॒रभिमारिनि । वसुधारे भिये नन्दे महानन्दे घटस्चवे ॥ ३८० अब्गानाज्ज्ञानतो वाऽपि यदुक्तं फिचिदमियम्‌ । तत्षमध्वं महाभागा यच्चान्यच कृतं मया ३८१ स्वा; सवैगुणोपेताः सर्वलोकस्य मातरः । सर्वा; सरमषदा निलय क्षमध्वं मम बालकम्‌ ॥ ३८२ अनाय विकटं दीनं रक्षध्वं मम पुत्रकम्‌ । मातृशोकाभिसंतप्न भगिन्यः पारयिष्यथ ॥ ३८३ भगिनीनामयं पुत्रो हयपितः स्वसृतो मया। पाल्यो बालश्च स्वाभिः पोष्यः पाटयश्च पुत्रवत्‌ २८४ तस्माद नीयं मदधीनं पुतरवत्पाखयिष्यथ । क्षमध्वं च महाभागा यास्येऽहं सलसंश्रयात्‌ ॥ ३८८ न चिन्ता महती कायौ सखीभिश्च कथचन । भथमस्यास्य जातस्य स्थितं मरणमग्रतः ॥ ३८६ पुस्त्य उवाच-- शृत्वा तु नन्दावचनं माता सख्यश्च दुःखिताः । विषादं परमं जग्पुरिदग्चुः युषिस्मिताः ३८७ मावरसख्य उचुः- अहोऽ्र महदाधर्य ययाघ्रवचनाखया ८१) । भबषटमु्ता भीमं नन्दिनी सलयवादिनी ॥ ३८८ शपथैः सत्यवाक्येन वश्चयित्वा महाभयम्‌ । नारितव्यं प्रयत्नेन आत्मरक्षा यथा तथा ॥ ३८९ नन्दे न चैव गन्तव्यमधर्मोऽयं कृतस्त्वया । यद्भालं स्वसुतं त्यक्त्वा सत्यलोभेन गम्यते॥ ३९० अत्र गाया पुरा गीता ऋषिभि्मवादिभिः । पाणत्यागे सत्यमे शपयैनीस्ि पातकम्‌ ॥२९१ उक्त्वाऽदते भवेधत्र भाणिनां प्राणरक्षणम्‌ । अटत तन्न सद्यं स्यात्सत्यमप्यतरतं भवेत्‌ ॥ ३९२ कोमिनीषु विवाहेषु गवां युक्तौ तथैव च । ब्राह्मणानां विपत्तौ च शपथैर्नास्ति पातकम्‌ ॥२९३ ११२ ८९० | महामुनिश्रीव्यासमणीतं-- . [ 4 पृष्टिलण्ड- ` नन्दोवाच-- ध परेषां भाणरकतार्थं बदाम्येवानृतं वचः । नाऽऽत्माथगुत्सहे बरं जीवितार्थे कथैवन ॥ ` ३९१ एकः संश्छिष्यते गर्भे मरणे भरणे तथा । भङ्गे वैकः सुखं दुःखमतः सत्यं षदाभ्यहम्‌ ॥१९८ सत्ये भतिष्ठिता लोका धैः सत्ये मतिष्टितः। उदधिः सत्यवाक्येन मयौदां न विलङ्धति ३९६ विष्णवे पृथिवीं दत्वा बिः पातालमास्थितः। छश्ननाऽपि बरिबदध; सत्यवाक्येन तिष्ठति १९५ अरबधमानः तैलेन्द्रः शतश्चङ्गः समुचितः । सत्येन संस्थितो विन्ध्यः बन्धं नातिबतैते ॥ १९८ सगो मोक्षस्तथा ध्मः सरवे बौवि प्रतिष्ठिताः । यस्तां लोपयते बाचमशेषं तेन शोषितम्‌ ३९ योऽन्यथा सन्तमात्मानमन्यथा भतिपद्यते । [+कि तेन न छृतं पापं चौरेणाऽऽत्मापहारिणा. । यास्यामि नरकं घोरं विलोप्याऽऽत्मानमात्मना।] तस्य वैवस्वतो राजा धर्मस्यार्ष मिष्न्तति४०। अगाधसखिले शद्धे सत्यतीे क्षमाहदे । लत्वा पापविनिगुक्तः पयाति परमां गतिम्‌ ॥ ४०१ अदवमेषसषसं च सत्यं च तुलया धतम्‌ । अरवमेधसदस्राद्धि सत्यमेव विशिष्यते ॥ ४०¦ सत्य साधु तपः शरुतं च परमं केश्ञादिभिर्ीनतं साधनां निकषं सतां कुरुधनं सवौश्रमाणां रम्‌ ॥ स्वाधीनं च युदुैभं च जगतः साधारणं भ्रषणं यन्स्रेच्छोऽप्यमिधाय गच्छति दिवं ततत्यज्यते वा कथम्‌ ॥ ४० सख्य उचुः-- नन्दे सा त्वं नमस्काया सर्वैरपि स॒रसुरैः। या सवं परमसस्येन भार्णासत्यजसि शुस्त्यजाम्‌४०८ मः क तत्र कटयाणि या त्वं पमेधुरेपरा । सत्येनानेन नामाप्य भरटोक्ये वसतु ंवन।।४०१ अवियोगं च परयापरस्स्यागादसमात्सुतेन दि। नायः करयाणचित्ताया नाऽऽपदः सन्ति कुत्रविः पुलस्त्य उवाच-- दृष्ट्रा गोपीजनं सर्व परिक्रम्य च गोकुलम्‌ । नन्दा संभस्थिता देवान्द्ां धाऽऽपृच्छय सा पुनः ४०८ कषितिं वरुणमभ्नि च वायुं वाऽपि निश करम्‌ । दश दिग्देवता दक्ताभक्षत्राणि ग्रहैः सह ॥ सर्वानिविह्नापयामास परणिपदय पुहुशृहुः ॥ ४५ नन्दोवाच- ये संभरिता वने सिद्धाः सवौश्च वनदेवताः । वने चरन्तं शरणं ते रक्न्तु सृतं मम ॥ ४१८ चम्पकासोकपुनागाः सरलाञ्चनाष्काः ॥ ४१ शुष्वन्तु पादपाः सरवे संदेशं मम विह्धवम्‌ । बारमेकाकिनं दीने चरन्तं षिषमे षने ॥ ४१२ रक्षध्वं वत्सलं बां सेहातपत्रमिवौरसम्‌ । मातापित्परिहीनं च अनाथं दीममानसम्‌ ॥ ५४१: विचरन्तमिमां भूपिं क्रन्दमानं युदुःखिवम्‌ । तस्येह क्रन्दमानस्य मत्पुत्रस्य महावमे॥ ४११ महाशोकामिभृतस्य श्वुत्पिपासातुरस्य च । एृन्यस्यैकाकिनः सर्वं जगच्न्यं पश्यत; ॥ ४१८ चरमाणस्य कतैव्यं साुकरोशेस्तु रक्षणम्‌ । एवं संदिश्य बहुलं पुतरलेहवरेगता ॥ __ ४११ # भवन हति क्चित्पाठः । + धनुशिहान्तगेतः पाठे ग. घ. च. ज. पुस्तकस्थः । १ स. भारणे। २ भ. स्वगापव्गनरकाः स"। ३ पष. सये । ४ क. स. ग. घ. ड. च. फलम्‌ । ५ न, मू । यल! ५ गच्छति दिवं संतयज्यतेऽपौ कथं लोकैरश्र समागमे प्रतिदिनं सस्यं वदध्वं धुवम्‌ । ६ क. श, ग. घ. ड. च. 4 स्तरम्‌ । १८ जादशोऽध्यायः ] पद्मपुराणम्‌ । ८९१ श्लोकाभनिनाऽतिसंदीक्षा निराशा पुश्रदरीने । वियुक्ता चक्रवाकीव रुतेव पतिता तरोः ॥ ४१७. अन्पेव येष्टिरितां भर्खलन्ती पदे पदे । अगच्छत्सा पुनस्तत्र यत्रासौ पिरिताशनः ॥ ४१८ आस्ते विष्छूजितयुखस्तीक्णदं र भयावहः । तावच्दग्रतो वत्स उर््यपुच्छोऽतिषेगवान्‌ ॥४१९ आगम्द बाहुरग्रे स बृगेन्दरस्याग्रतोऽभवत्‌ । आगतं तु सुतं द्रा शत्यं तं चाग्रतः स्थितम्‌ ॥ व्यत्रं इहा तु सा षेनुरिदै वचनमब्रवीत्‌ ॥ ५२१ नन्दोषाव-- । मो भो कगन्द्राऽआताऽहं सत्यधमेत्रते स्थिता । कुरु तुं यथाकामं मम मांसेन सांप्रतम्‌॥४२१ व पिष त्वं शोणितं मम । शृतायां मयि च व्याघ्र भक्षस््ेमं सुपुत्रकम्‌।। ४२२ च-- खामतं पव कणयाणि धेनुके सत्यवादिनि । न हि सत्यवतां किंचिदशुभं भवति कचित्‌ ॥ ४२१ त्वयोक्तं धेस पूर्वं सत्यै भरत्यागमे पुनः । तेन मे कौतुकं जातं प्रा्नाऽऽगच्छेत्कथं पुनः ॥ ४२४ तव सत्यपरीक्षार्थ म्ेषिताऽसि मया पुनः । अन्यथा पां समासाद्य जीवन्ती यास्यते कथम्‌ ॥ तच्च नः कौतुकं जातं सत्यम(स्या)न्वेषणे मम । तस्मादनेन सयेन युक्ताऽसि च मयाऽधुना ॥ भगिनी भवसे मद्यं भागिनेयः सुतस्तव । दत्तोपदेशाऽसि रुमे मम पापिष्ठक्मेणः ॥ ४२७ सत्ये प्रतिष्टिता लोका धर्म; सत्ये प्रतिष्ठितः । सत्येन गौः क्षीरधारां भमुश्वति हविष्पियाम्‌ ॥ स तै धन्यतमो रोको यस्ते क्षीरेण जीवति । भूमेः प्रदेशा धन्यास्ते सतृणा वीरुधः श्ुमे॥।४२९ ते षन्पास्ते कृतार्थाश्च तेरेव सुकृतं कृतम्‌ । तेराप्रं जन्मनः सारं ये पिबन्ति पयस्तव ॥ ४१० एृगेन्द्रः भत्ययं दृष्ट्रा विस्मयं परमं गतः । प्रत्यादेशोऽयमस्माकं सत्यं देवैः दशितः ॥ ४३१ सत्यमेवं गां दष्टा न मे रोचति जीवितम्‌ । तत्करिष्ये अह कै येन युश्ामि किर्बिषात्‌४३२ मया जीवसहस्राणि भक्षितानि रतानि च । गति कां तु गमिष्यामि दृष्टा गोसस्यमीदशम्‌ ४२२ अहं पापो दुराचारो दृश॑सो जीवघातकः । कास्तु टोकानगपिष्यामि कृत्वा कम सुदारुणम्‌४१४ गमिष्ये पुष्यतीयौनि करिष्ये पापमोचनम्‌ । पतिष्ये गिरिमारुह्य विशे वाऽपि हुताशनम्‌ ॥४३९ षेनोऽध यन्मया कार्थं तैषः पापविशुद्धये । तदादिशषख संक्षेपान्न कालो विस्तरस्य तु ॥ ४१६ पेनुरुषाच- तपः ठते भरोसन्ति अतायां ज्ञानक च । द्वापरे यङ्मेवाऽऽहुदीनमेकं कलौ युगे ॥ ४१७ सर्वेषामेव दानानामिदमेतैकमुक्तमम्‌ । अभयं सपै्रतानां नास्ति दानमतः परम्‌ ॥ ४१८ षराचराणां ्तानामभयं यः परयच्छति । स सषैभयसंत्यक्तः परं ब्रह्माधिगच्छति ॥ ४३९ नास्त्य्िसासमं दानं नास्त्यहिसासमं तपः । यथा हस्तिपदे हन्यत्पदं सर्व परलीयते ॥ ४४० स्वे षर्मास्लथा व्याघ्र प्रतीयन्ते हहिसया । योगवृक्षस्य या छाया तापत्रयविनारिनी ॥ ४४१ पमाजञानस्य(नं च) पुष्पाणि स््गमोक्षरलानि च(क्ौ फरे तथा) । दुःखत्रयाभिसंतपराश्छायां योग तरोः भिता; ॥ ४४२ न बाध्यन्ते पुनरःखैः भाष्य निर्वाणमुत्तमम्‌ । इत्येतत्परमं श्रेयः कतित ते समासतः ॥ १. विच्छिन्ना।२क. लख. ग. घ. ड. च. ज. शषतानि। ३ क.ख.ग. घ.ङ. च. ज. ततः । ष्म. ` पड्म रद्द रच चज स्तत रक. ग. च. स. च. ज. ततः । ५ न, प्रणीयः । ५७. ैमैह्ानेऽप्य । ८९२ नो महामुनिभ्रीव्यासपणीतं-- [ 4 सृषटिखण्डे- प्युवाच-- अ एूग्या पुरा शप्तो ग्याघ्रूपेण संस्थितः । ततः भराणिवधात्सर्वमेषमपि विस्मृतम्‌ ॥ ४४४ त्वत्वैपर्को पदेशेन संजातं स्मरणं मम । त्वं चाप्यनेन सत्येन गमिष्यसि परां गतिम्‌ ॥ ४४५ तदह त्वां पुनः पृच्छे प्भ्मेकं हृदि स्थितम्‌ । साग्र बपैशते जातं चिन्तयानस्य मे इमे ॥ ४५६ भवतीभाग्ययोगेन कदाचित्सरगशोभने । कृतं धर्मस्य संस्थानं सतां मार्गे प्रतिष्ठितम्‌ ॥. कि तेऽभिधानं कल्याणि ब्रूहि मे तच्च शोभनम्‌ ॥ ४९४७ नन्दोवाच-- मम नन्दति संज्ञा तु कृता नन्देन स्वापिना । सामतं भक्षयस्वेति तिषटस्तवं केन हैतुना ॥ ४४८ पुटस्त्य उवाच-- नन्देति त्वा तन्नाम मुक्तः श्ापात्पभञ्ननः । पुननुपतमापञनो बलरूपसमन्वितः ॥ ४४९ एतस्मिन्नन्तरे धर्मस्तां अन्दां सयतरादिनीम्‌ । दरष्टुं समागमत्त्र मात्रवीचच यशस्िनीम्‌ ॥ ४५० धम उवाच-- तव सत्यगिराऽऽकृष्टो धर्मोऽहमिह चाऽऽगतः । नन्दे वृणीष्व भद्रं ते वरं वरतमं हि यत्‌॥ एवमुक्ता तु सा देवी नन्दा तं पार्थयद्ररम्‌ ॥ ४५१ नन्दोवाच- । तवानुभावारससुता गच्छामि पदमुत्तमम्‌ । भवतिवदं बुभ तीरथ मुनीनां ध्मंदायकम्‌ ॥ ४५१ मन्नान्ना च सरिदियं नन्दा नाम सरस्वती । वरपरदानादेवेश तदेतत्माथितं मया ॥ ४५१ पुटस्त्य उवाच- सा तत्श्षणाद्रता देवी स्थानं सलयवतां शुभम्‌ । परभञ्जनोऽपि तद्राज्यं संमराप्तः भागुपाजितम्‌४५४ नन्दा येन गता स्वर्ग नन्दां पाप्य सरस्वतीम्‌ । तेनाऽऽख्येयं बुधैस्तस्याः कृता नन्दासरस्वती सरस्वती पुनस्तस्माद्नात्सनुरसंङितात्‌ ॥ ४५६ दक्षिणेन पुनाता पावयन्ती धरातलम्‌ । आगच्छनपि यस्तस्या नाम शृहाति मानवः ॥ ४५७ स॒ जीबन्छखमामोति रृतो भवति सेचरः । तत्र ये शुभकमीणर्यजन्ति स्वां तयुं नराः ॥४५८ तेऽपि विधाधरा राजन्भवन्ति सुखिनो जनाः । नराणां स्वगेनिःभ्रेणी सानात्पानात्सरस्वती॥ तत्र लानं कुर्वन्ति येऽ्म्यां सुसमाहिताः । ते मृताः समासाद्य मोदन्ते सुखिनो नराः ॥ [#सरस्ती सद। स्रीणां तत्र सौमाग्यदायिका । उपोषिता तृतीयायां साऽपि सौभाग्यदायिका तत्र तदशंनेनापि मुच्यते पापसंचयात्‌ । ] स्पृशन्ति ये नराः केचित्तेऽपि हेया मुनीश्वराः ॥ रजतस्य प्रदानेन रूपवाञ्जायते नरः । पण्या पुण्यजलोपेता नद्यं ब्रह्मणः य॒ता ॥ ५६३ नन्दा नामेति विपुला प्रसन्ना दक्षिणापुखी । गत्वा ततो नातिदूरं पुनर्याता परादमुखी ॥५६५ ततः प्रशति सा देवी भसमं भकटा स्थिता । तस्यास्तटेषु रम्याणि तीर्थान्यायतनानि च॥५६५ संसोबितानि मुनिभिः सिद्धैशापि समन्ततः । तेषु सर्वेषु भवति धर्महेतुः सरस्वती ॥ ४६६ + धुधिहान्तर्गतः पाठः क. ख. ग. घ. ङ. च. ज. पुस्तकस्थः । १क.ल.ड. च. ज्ञाता। ज. नता ।२ग. घ. ज. "लत्रताहृष्टो । ३ सष. रः । शुचयः शु" । ४ म. ते विदा्षः गशजानो भा । ५ क.ख.ग.घ. ङ. च. ज. न्ते सुमनोरमाः । स" । १ १९ शकोनविरोऽध्यायः | पद्मपुराणम्‌ । ८९३ ज्ञानात्पानात्मदानाद्रा हिरण्यस्य महानदी । हादकक्षितिगौरीणां नन्दातीे महोदयम्‌ ॥ दानं दसं नरैः लतिर्जनयत्यक्षयं फलम्‌ ॥ ४६७ धान्यपरदानं प्रवदन्ति शस्तं बश्पदानं च तथा गुनीन्द्राः । यैस्तेषु तीर्थेषु नरैः पदत्तं तद्धमेहेतु; भवरं पदिषटम्‌ ॥ ४६८ भरायोपवेशं भयतः भयत्ना्स्तेषु कु्याल्ममदा पुमान्वा । तीर्थेषु सायुञ्यमवाप्य चेत्थं भुङ्के फलं ब्रह्मगृहे यथेष्टम्‌ ॥ ४६९ तस्योपकण्ठे तु मृतास्तु ये वे कमेक्षये स्थावरजङ्गमाशच। तैशवापिं सर्वैः सहसा भरसद्य लभ्येत यज्ञस्य फलं दुरापम्‌ ॥ ४७० ततस्तु सा धर्मफलग्रदा भवेजन्मादिदुःखादितचेतसां रणाम्‌ । सवीत्मना पैण्यफला सरस्वती सेव्या भरयत्नान्मनुजैमंहानदी ॥ ४७१ हति श्रीमहापुराणे पाद्मे नन्दाप्राचीमाहात्म्ये ऽ्टादशोऽध्यायः ॥ १८ ॥ आदितः शोकानां समण्ङ्ाः- २२१९३ अथेकोन्विंशोऽध्यायः । भीष्म उवाच-- पुष्करस्य च नन्दायाः श्रतं माहात्म्यपुततमम्‌ । ऋषिकोटियेथा याता पुष्करे धुखददीनात्‌ ॥ ? सर्वैः सरूपता ब्धा सर्वमेतन्मया शतम्‌ । यज्ञोपवीतर्भक्तानि यानि तानि वदस्वमे॥ २ कयं तीर्थविमागसतौ कृतसौस्तु महारमभिः। [कआश्रमा यानि तीर्थानि कृतान्यपि महषिभिः॥२ पदन्यासः कृतः पूर्व विष्णना यज्ञपते । नागेस्तत्र पथ्वतीरथ कृतं तेस्तु महाविषैः] ॥ पिष्डमदानवापी च केन षे पूनिभिता । उदङ्पुखी भूमिगता कथं गङ्गा सरस्वती ॥ ५ राहमणेरवेदविद्रद्धिः कथं यात्रा भिषुष्करे । कृतायां यत्फलं पुंसां जायते तद्रदस्वमे ॥ 8 1 पर्रभारो महानेष भवता परिकल्पितः । तदेकाग्रमना भूत्वा शृणु तीथेमहाफलम्‌ ॥ ७ यस्य हस्तौ च पादौ च मनश्रैव सुसंयतम्‌ । विचा तपश्च कीतिश्च स तीैफलमश्चुते॥ ८ [*पतिग्रहादुपावृत्तः सेतष्टो येन केनचित्‌ । अहंकारनिवृत्तश्च स तीथेफलमश्ते ॥ ९ अक्रोधनश्च राजेन्द्र सत्यश्षीलो दृढव्रतः । आत्मोपमश्च भूतेषु स ती्फलमश्चते ॥] १० ऋषीणां परमं गु्णमिदं भरतसत्तम । पूर्वं यत्र महाराज सूत्रे पैतामहे तदा ॥ ११ यतीनामुग्रतपसागृषिकोटिः समागतां । मुखद रीनमाभिल्य स्थितास्ते ज्येषपुष्करे ॥ १२ * धनुशिहान्त्ग॑तः पाठः क. ख. ग. घ. ड. च. ज. पुस्तकस्थः । + धनुश्चिहान्तरीतः पाठः ख. ग. घ. ङ. च. ज पुस्तकस्थः। १. श्रा सहिरण्या म" । २ सष. 'फलारणी भ" । ३ स. शाचिरफला । ४ सर. शुभदशेनात्‌ । ५ ख. ङ. "स्तु सत- तस्तु । ९ सष, रिकीतितः । ७ ख. ड, "ता । सुखद" । ग. घ. ज. "ता । अथ द्‌ । ८ ग. ध. स्वरूपतां । ८९४ महामुनिश्रीम्यासपणीतं-- ` [ ^ बृषिकण्डे- ४ तदा हृष्टः पितामहः । कोटि तवा तदा तेषां भानं चट्रा मनीषिणा. म्र भ्त (+ अधमति युष्माकं धर्महदधिरभविष्यति । इहाऽऽगत्य नरो यो बै सर्वां भयम ले ॥ -, १६ ्ावपिष्यति रूपाथी रपिता तीथैकारिता । भविष्यति न संदेहो योजनायतमष्डके ॥: १७ अरपयोजनविस्तीण द्ये सार्दवियोजनम्‌ । एतत्ममाणं तीयस्य ऋषिकोटिसमाबृतम्‌ ।॥` १८ गमनादेव राजेन्द्र पुष्करस्य त्वरिदम । भराजसूयाश्वमेधाभ्यां फलमामोति मामव; ॥ ` १९ सरखती महापुण्या भैविषटा जयेपुष्करे । तत्र ब्रह्मादयो देवा ऋषयः सिद्धषारणाः ॥ ` २० अभिगच्छन्ति राजेनद्र चैधुहचतुर्दभीम्‌ । तत्राभिषेकं कुवीत पित्देवाचेने रतः ॥ २१ तदाऽभयमवाभोति कुलं चैव समुद्धरेत्‌ । एवं तीर्थविभागस्तु कृतसस्तु महषिभिः॥ २१ पितन्देवं सेतप्यं विष्णुलोके महीयते । तत्र साता वेन्यो विमख्धनद्रमा यथा ।॥ २१ ब्रह्मलोकमवामोति गति च परमां ब्रजेत्‌ । श्रैटोक्ये देवदेवस्य तीर्थ त्लोक्यविधुतम्‌ ॥ २४ पुष्करं नाम विख्यातं महापातकनाशनम्‌ । दशकोट्सदस्राणि तीर्थानां वै महीपते ॥ २९ सांनिध्यं पुष्करे येषां त्रिसंध्यं कुरुनन्दन । आदित्या वसवो रद्राः साध्याश्च समरुद्रनाः॥२६ गन्धवौप्सरसशरैव नित्यं संनिहिताः बिभो । यत्र “देवास्तपसतप्त्वा दैत्या बरह्मषैयस्तया ॥ २७ दिव्ययोगा महाराज पुण्येन महताऽन्विताः । मनसाऽप्यभिकामस्य पुष्कराणि मनस्विनः ॥२८ (यन्ते सपापानि नाकपृष्ठे स पूर्यते । तसमस्तीये महाराज नित्यमेव पितामहः ॥ २९ उर्वीसि परमभीतो देवदानवसंमतः । पुष्करेषु महाराज देवाः सपिपुरोगमाः ॥ ३० सिद्धि मनसः प्राप्ताः पुण्येन महताऽन्विताः । तत्राभिषेकं यः ुर्याखितृदेवारचने रत ॥ ३१ अश्वमेधाहशगुणं भवदन्ति मनीषिणः । अप्येकं भोजयेदधिं पुष्करारण्यमाभ्रितः॥ ३२ अभभेन तेन सुभीता कोटि्मबति भोजिता । तेनासौ कर्मणा भीष्म भत् चेह च मोदते ॥ ३१ शाकैः फरैरवाऽपि येन वा वरते स्वयम्‌ । तै द्चाद्राह्मणाय भ्द्धावाननसुयकंः ।॥ १४ तनैव परायातमाह् हयमेधफलं नरः । ब्राह्मणः क्रियो वैश्यः श्रद्रो वा राजसत्तमः ॥ २५ पितामहसरः पुण्य पुष्करं नाम नामतः । वैखानसानां सिद्धानां मुनीनां पुण्यदं हि यत्‌ ॥ ३६ सरस्वती पुण्यतमा यस्माद्याता महार्णवम्‌ । आदिदेवो महायोगी यत्राऽऽस्ते मधुसूदने! ॥ १७ ख्यातश्ाऽऽदिवरारेति नाज्ना त्रिदशपूजितः । हीनवर्णाश्च ये बणस्तीये पैतामहे गताः ॥ 2८ ज वियोनिं ब्रजन्तयेते खात्वा तीये महात्मनः । कातिक्यां तु विरोषेण योऽभिगच्छेत पृष्वीरम्‌॥ फलं तत्राक्षयं तस्य भवतीलयनुहश्ुम । सायं भरातः स्मरेचसतु पुष्कराणि कृताञ्जलिः ॥ ४० उपसृष्टं वेतत सर्वतीर्थेषु कोरव । जन्मप्शृति यत्पापं लिया वा पुरुषस्य वा ॥ ४१ ुष्करे लानमात्रेण सर्बमेतत्मणर्यति । यथा सुराणां भवरः सर्वेषां तु पितामहः ॥ ` °? # इदमर्धं ष. पुस्तकस्थम्‌ । --~ ° ० १० ७९ १९ ध्ञीगविशोऽध्यायः ] ` पशपुराणय्‌ । ८९५ तवैव ुष्करं तीय तीथीनामादिरुच्यते' । ततष्ठा दश वर्षीणि पुष्करे नियतः शुषिः ॥ ५१ रतूल्सर्वानधामोति ब्रह्मलोकं च गच्छति । यस्तु वर्षदात पूणमपिहोत्रमुपासते ॥ ४४ कातिकीमाबसेेकां पुष्करे सममेव तु । पुष्करे दुष्करो वासः पुष्करे दुष्करं तपः ॥ ४९ पुष्करे दुष्करं दानं गन्तुं चैव सुदुष्करम्‌ । प्राह्मणी ब्रहमविद्ास्तु गत्वा प जयष्पुष्करे ॥ ४६ भाद्धेन पितृतारकः । नाममात्रोऽपि यो बिभो गत्वा संध्यामुपासते ॥४७ वर्षाणि इादरचेषेह तेन संध्या शयुपासिता । भवेशु नात्र संदेहः पुरा भोक्तं खयंभुवा ॥ ४८ साधित्रीकयितो दोषः कुरे तस्य न जायते । या पत्नी ददते भवैः संध्योपास्ति करिष्यतः ।॥४९ करकेणाच्छताम्रेण तोयं युक्ता दिवं ब्रजेत्‌ । ब्रह्मलोकमनुमाप्य तिष्ठति ब्रह्मणो दिनम्‌ ॥ ९० एकाकिना गतेनापि संध्या वन्या यथाक्रमम । पौष्करेणाथ तोयेन शृङ्गारेण हि तेन तु ॥ ५१ तेनापि द्रादर्म्दानि संध्योपास्ता न संशयः । भेत्समीप्गौ पतनी कुतः पिदृत्षणमू ।॥ ५२ दक्षिणां दिक्षमास्थाय गायत्या टृपसत्तम । पित्णां परमा तृषि; क्रियते द्रादशाब्दिकी ॥ ९१ पुनः समग्रपिण्डेन श्रादधेन॑ऽऽनन्तयमश्चते । एतदर्थ हि विद्वांसः कते दीरसंग्रहम्‌ ॥ ५४ तीये गत्वा अदास्यामः पिण्डान्वै भाद्धपूर्वकम्‌ । तेषां पत्रा धनं धान्यमविच्छिन्ना च संततिः ॥ मचे नात्र संदेह एतदाह पितामहः । तपेयित्वा पितृन्देवानम्ष्ठोमफलं लभेत्‌ ॥ ५६ आश्रमानपि ते वच्मि शरणुष्वेकमना नृप । अगस्त्येन कृतश्चात्र आश्रमो देवरसंमितः ॥ ५७ सक्षीणां पुरा चात्र आश्रमो देवसंमितः । ब्रह्मषीणां तथा चात्र मनूनां वै परंतप ॥ ५८ भागानां तु पुरी रम्या यज्ञपवेतरोधसि । अगस्त्यस्य महाराज परभावममितात्नः ॥ ५९ कथयामि समासेन शुणु तवं सुसमाहितः । पर्व कृतयुगे भीष्म दानवा युद्धदुर्मदाः ॥ ६० कारेया इति विख्याता गणाः परमदारुणाः । ते तु इत्र सभटृत्य नानामहरणोधताः ॥ ६१ समन्तात्पैषावन्त महेनद्रभमुखान्सुरान । ततो इत्रवधे यत्नमडुर्वखिदशाः पुरा ॥ ६२ पुरंदरं पुरख्छृलय ब्रह्माणमुपतस्थे । कृताञ्ञरिपुटान्सवान्परगेषठीत्युवाच ह ॥ ६३ ब्रह्मोवाच -- विदिते मे सुराः सर्वं यदः कार्यं चिकीपितम्‌ । तमुपायं वदिष्यामि यथा द्रं बधिष्यथ ॥ ६४ दधीचिरिति िख्यातो महानृषिरुदारभीः। तं गत्वा सहिताः सर्वे वरं च समयाचत (तु याच्यताम्‌) पवो दास्यति र्रत्मा सुभ्ीतेनान्तरात्मना। स वाच्यः सहितैः सरवर्मवद्धिजैयकाडकषिभिः ॥ स्वान्यस्थीनि प्रयच्छस्व तेलोक्यहितकाम्यया । स शरीरं समुत्षटज्य स्वान्यस्थीनि प्रदास्यति॥ तस्यासथिभि्॑हाधोरं वज्ज संक्रियतां दृढम्‌ । महच्छशुहनं दिव्यं सदस्रमरानिस्वनम्‌॥ ६८ तेन बजेण वै वृत्रं षधिष्यति शतक्रतुः । एतदः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम्‌ ॥ ६९ पुलस्त्य इषाष-- एषगुक्ताससतो देषा अलुहाप्य पितामहम्‌ । शतक्रतुं पुरस्कृत्य दधी चेराश्रमं ययु; ॥ ७० ` सरखलत्याः परे पारे नानादुमलताहृतम्‌ । षट्पदो द्रीतनिनै पिधषटं सामगेरि ॥ ७१ १. ज. ^ते। तै षटवा द०। ष. ^ते । उपोध्य द्वाद" । २ क. सल. उ. च. होमः । ३ क. ख. ग. ध. ड. च. ज. कस्तु । + क. स, ग. च. ङ. च. ज. "गो वेदि" । ५'तावेयेतु पुः । ६ स. शाब्देन सं । ७ घ. "गायत्री तेन वै बि" 4. सविन्या । ९ शष. "रमां तसिं कुषैन्ति द्वा" । १० स. "कीम्‌ । पुरा स'। ११ क. ख. ङ. च. ज. नाऽड साऽत्र मुच्यते । १९ क्ष, दानसं" । १३ क. ग. ड. च. ज. 'मा्रिय । १४ क. स्वात्मा । ९६ महापुनिशरीव्यासमणीतै-- . {$ षिसणडे- पंस्कोकिररवोन्मिश्र जीवंजीवकनादितम्‌ । [कमहिषश्च बरारैशच खमरश्वमरपि ॥ ` ` ७२ तत्र तत्रायुचरितैः शादूलभयवनितेः। करेणुभि्वारणैथ भभिन्नकरटागुसैः ॥ ` ७३ खरोद्रारेथ ीडद्धिः समन्तादनुनादितम्‌ ] । सिहव्याप्रभहानादेनैदद्धिरनुनादितम्‌ ॥ - ७५ मयुरैथापि सद्टीनैगीहाकंदरवासिभिः । तेषु तेष्वक्षरेषु नादितं च मनोरमम्‌ ॥ ˆ ७५ त्रिविष्टपसमप्रख्यं दधीच्याश्रममागमन्‌ । तत्रापरयन्दधीचि ते दिवाकरसममभम्‌ ॥ ` ७६ जाज्वल्यमानं वपुषा यथा र्ष्या पितामहम्‌() । तस्य पादौ स॒रा राजञ्मभिवन्द प्रणम्य च॥ अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना । ततो दधीचिः परममीतितश् सुरोत्तमान्‌ ॥ [+उवाच प्रणतो भत्वा इदं कायैकरं वचः ॥ ७८ दधी चिरुवाच-- इन्द्रा्यास्त्वागता देवाः किमर्थ तद्रदस्व नः । पीड्यमानानहं रक्ष्ये हतपभसुरोत्तमाः ॥ यदर्थं पीडितात्मानस्तद्रदन्तु निराङलम्‌ ॥ ७९ देवा उचुः-- त्वदस्थिकृतशस्रेण देवाः सन्तु निरामयाः ॥ ८१ दधीचिरुाच-- करोमि यद्रो हितम देवाः खं चापि देह सिविदमु्छनामि ]। पुरस्य उवाच-- स एवमुक्त्वा दविपदां वरिष्ठः राणानथासौ सहसोत्ससन ॥ ८१ सुरास्तदस्थीनि गतायुषस्ते यथोपयोगं जग्रह समस्ताः । सुहृष्टरूपा्च जयाय देवास्त्वष्टारमासाययं समस्तपूचुः ॥ ८२ त्वष्टा तु तेषां वचनं निशम्य प्रहृष्टरूपः प्रयतः प्रयत्नात्‌ । चकार जं भृशमुगरवीर्यं कृत्वा च शसं च जगाद्‌ वाचम्‌ ॥ ८२ त्वष्टोवाच-- अनेन शसमवरेण देव भस्मी इुरष्वाच् सुरारिपुप्रम्‌। त्रैलोक्यराज्यं सगणः य॒खी त्वं प्रशाधि छृतं चिदिवं दिविष्ठः ॥ पुलस्य उवाच-- त्वषा तथोक्तस्तु पुरंदरश्च वजं प्रषः प्रयतः परण ॥ ८४ ततः शक्रो वज्युतो दैवतैरभिरक्षितः । आससाद ततो इत्र स्थितमात्य रोदसी ॥ ८९ कालकेयेभहाकायैः समन्तादभिरक्षितम्‌ । समुतप्रहरणैः सभूक्ैरिव प्ते; ॥ ८६ ततो युद्धं समभवदेवानां सह दानवैः । मुहूतं भरतश्रेष्ठ रोकासकरं महत्‌ ॥ ८७ उद्यतः परिखष्टानां खदानां वीरबाहुभिः । आसीत्सुतुमुलः शब्दः शीरेष्वनिवारितः ॥ ८८ शिरोभिः पपतद्धिश्च अन्तरिकषान्मरीतलम्‌ । ताटैरिव महीपाल इतं तैरेव दृर्यते ॥ ८९ # धनुशचिकान्तर्गतः पाठो ध. ज. पुस्तकस्थः । † धनुधिहान्तगंतः पाठो स. पुस्तकस्थः । क १क.ख.ग.घ.ड.च.ज. भ्‌ । तत्परैः । २क.ख. ड. च. तेषु च कुचेषु ।३ग. घ. ज. "कमेषु । ४ म. “मग्रतीतः सुरोत्तमास्तानिदमिलयुवाच । स ए” । ५ क. ग. ध. ङ. च. ज. य तमर्थ॑भू" । ६ क.ग.ष. ङ्च. ज. ्‌। ततो इतारिः स । १६ शएङकोारैरोऽध्यायः ] व्पुराणम्‌ । ८९७ ते हेमकवचा भूत्वा काठ्याः परिषायुषाः । मरिदशानभ्यवर्तन्त दावदग्धा ष्व हुमाः ॥ ९० वेषां वेगवतां वेगं सहितानां धावताम्‌ । न शेकुः सहिताः सोद भग्रासते मराद्रवन्भयात्‌ ॥ ९१ तनदष्ादरवतो भीतया सहस्राक्षः पुरंदरः । तरं यिवधमानं तु कदमल महदायिदात्‌ ॥ ९२ त॑ शक्रं कदमलाविषं दृटा विष्णुः सनातनः । खतेनो व्यदधाच्छकरे बलं तस्य व्यवर्धयत्‌ ॥९३ विष्णुनाऽऽप्यायितं श॒क्रं दृषा देवगणास्तदा । खं सरं तेनः समादध्युस्तथा ब्रह्मषयोऽमलाः॥ स समाप्यायितः शक्रो विष्णना दैवते; सह । ऋषिभिश महामागे्वलवान्मपद्यत ॥ ९५ हात्वा षरस्थं त्रिदशाधिपं तं ननाद्‌ हनो महदानिनादम्‌। तस्य प्रणादेन धरा दिशश सं यौनेमशचैव चचाल सर्षम्‌ ॥ ९६ ततो महेन्रः परमाभितकनः श्रत्वा रवं धोरतरं महान्तम्‌ । भयेन मपरस्त्वरितं मुमोच बज महास्नं खट तस्य राजन्‌ ॥ ९७ स शक्रवज्राभिहतः पपात महासरः काश्चनमारयधारी । यथा महारौख्वरः पुरस्तात्स मन्दरो विष्णकयाद्विुक्तः ॥ ९८ तस्मिन्हते दैत्यवरे भयातैः शक्रः प्रुद्राव सरः भ्रेषटम्‌ । जं स मेने स्वकरात्ययुक्तं दत्र भयाच्चैव हतं न परयति ॥ ९९ स्वे च देवा युदिताः परहृष्टा महैयशरैवमथ स्तुवन्ति | ततश्च केचिन्मतिनिश्वयज्गा स्तास्तानुपायान्परिचिन्तयन्तः ॥ १०० शेषास्तु दैत्यास्त्वरिताः समेत्य जघुः सुरा हव्वधामितप्नान्‌ । ते वध्यमानास्िदशैस्तदानीं महासुरा बायुसमानवेगाः ॥ १०१ समुदरबेखां विविशुर्भयार्तीः भविष्य चैवोदधिमममेयम्‌। क्षाकुलं रत्नसमाकुलं च तदा स्म मत्रं सहिताः प्रचक्रुः ॥ १०२ जैलोक्यनाश्ाय मति स्मरन्तस्तत्न स्म केचिन्मतिनिशयज्ञाः। तांस्तानुपायाननुदशंयन्तो भयार्दिता देवनिकायतप्नाः ॥ १०३ तेषां तु तत्र क्षयकाङयोगाद्धोरा मतिशिन्तयतां बभ्र । ये सन्ति विगद्रातपपोपपन्नास्तेषां विनाशः भ्थमं तु कायः ॥ १०४ लोकाश्च सर्वे तपसा धियन्ते तस्माखरध्वं तपसः क्षयाय । ये सन्ति केचिद्धि वंधरायां तपखिनो धर्मविद तञ्ाः ॥ १०५ तेषां वधो हि क्रियतां च क्षि तेषु भरनषटेषु जगत्मनषटम्‌ । एवं हि स्वे गतबुद्धिभावाज्गद्विनाशे परमषहृषटाः ॥ दुर्गं समाभित्य महोभिमन्तं रत्नाकरं बारुणमाख्यं स ॥ १०६ सपुरं ते समासाश्च वारुणं निधिमम्भसः । काठेयाः समपद्यन्त बैलोक्यस्य विनाशने ॥ १०७ ते रात्रौ समभिक्ुद्धा भक्षयन्ति सदा युनीन्‌ । आश्रमेषु च ये सन्ति पुण्येष्वायतनेषु च ॥१०८ -वसिषठस्याऽऽश्रमे विप्रा मक्षितासर्दरात्मभिः । अशीतिः शतमष्टौ च वने चान्ये तपखिनः १०९ स्यवनस्याऽऽभ्रमं गत्वा पुण्यं द्विजनिषेवितम्‌ । फलमूलाशनानां च मुनीनां भक्षितं शतम्‌ ११० १ क्ष. घोररूपं । २ ग. "न्ति महाम्‌ । ११३ ८९८ महामुनिश्रीव्यासपणीतं-- { 4 सृषटिखण्डे- एवं रात्रौ स्य कर्वन्ति विविदुधार्णवं दिवा । भरद्राजाभमे गत्वा नियता ब्रह्मचारिणः ॥ १११ वायवाहाराम्बुभक्षाशच विंशतिः परिसदिताः । एवं क्रमेण भक्षार्थं मुनीनां दानवास्तदा ॥ ११२ निशायां पर्थधावन्त शक्ता युजबलाश्रयाः । काठेन महता घ्रन्ति ततो मुनिगणान्बहून्‌ ॥ ११३ न चैतानवबुध्यन्त मनुजा मनुजाधिप । निःस्वाध्यायवपषट्कारं नष्टयजञोस्सवक्रियम्‌ ॥ ११४ जगदासीभिरुत्साहं कालेयभयपीडितम्‌ । एवं पर्षीयमाणाः स्म मानवा प्रतुजेहवर ॥ , ११५ आत्मत्राणपरा भीताः भरद्रवन्ति दिशो दज्च । केविद्ठहां परविविश्ुनिर्बरांश्ापरे द्विजाः ॥ ११६ अपरे च भयोद्िमा मयात्माणान्समल्यजन्‌ । केचिच्छररा महेष्वासा वीराः परमदर्पिताः ॥११७ प्रपाण परं यत्न दानवानां परचक्रिरे । न चेताननुजगमुस्ते समुद्रं समुपाितान्‌ ॥ ११८ रमे जग्ुश्च परममाजग्मुः क्षयमेष च । जगत्युपशमं याते नष्टयङञोत्सवक्रिये ॥ ११९ आजग्भुः परपामापि त्रिदशा मनुजेश्वर । समेत्य समहेन्रासतु भयान्म्रं मचक्रिरे ॥ १२० नारायणं पुरस्कृ वैकुण्ठमपराजितम्‌ । ततो देवाः समेतास्ते समूचुमेधुम्रदनम्‌ ॥ १२१ देवा उचुः- त्वं नः चष्ट च गोपा च भती च जगतः प्रभो । त्वया सृष्टं जगत्सर्व यश्ेङ्गचञच नेङ्गति ॥१२२ त्वया प्रमि; एरा नष्टा सयुरासपुष्करेक्षण । वाराहं रूपमास्थाय .जगदर्थे समुखृता ॥ १२१ आदिदैत्यो महावीर्यो दिरण्यकश्षिपुस्त्वया । नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम ॥ १२४ अवध्यः सर्वभूतानां वटिश्वापि बैहावलः । वामनं वपुरास्थाय बेखोक्याद्ंशितस्त्वया ॥ १२५ असुरश्च महेष्वासो म्भ इत्यभिविश्रुतः । यज्क्षोभकरः कूरस्त्वया स विनिपातितः ॥ १२६ एवमादीनि कमौणि येषां संख्या न विध्यते । अस्माकं भयभीतानां त्वं गतिमुसूदन ॥ १२७ तस्मा्ां देवदेवेश लोकार्थ ज्ञापयामहे । रक्ष लोकांश्च देवां शक्रं च महतो भयात्‌ ॥ १२८ भवत्मसादादरषन्ते मनाः स्ी्चतुधिधाः । स्वस्था भवन्ति मनुजा ह्यकरव्ीदवोकसः ॥ १२९ लोास्तयेवं परवर्तन्ते अन्योन्य च समाधिता । त्वससादाननिरद्विास्त्वयैव परिरक्षिताः॥१३० इदं च समलुपराप्रं छोकानां भयणुत्तमम्‌ । जानीमो न च केनेमे वध्यन्ते ब्राह्मणा निशि ॥ १३१ ब्राह्मणेषु च क्षणेषु पृथिवी क्षयमेष्यति । त्वत्मसादान्महाबाहो लोकाः सर्वे जगत्पते ॥ विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः ॥ १३२ विष्णुरुवाच-- विदितं मे सुराः सर्य भजायाः क्षयकारणम्‌ । भवतां चापि वश्ष्यापि भरन्तु विगतञ्वराः१३१ काठेय इति विख्यातो गणः परमदारुणः । [*तेश् कृत्सं समाश्रित जगत्सर्व भवाधितमू १२४ ते इत्र निहतं दृषा सहस्राक्षेण धीमता ] । जीवितं परिरक्षन्तः मविष्टा वरुणालयम्‌ ॥ १२५ ते भविदयोदधि घोरं नानाग्रादसमाकुलम्‌ । उत्सादनार्थं लोकस्य रातौ मकषन्ति वै भुनीत्‌ १२६ न तु शक्याः कषयं नेतु समुद्रान्तरिता हि ते । सपर्य क्ये बुद्धिभवद्धिः परिचिन्त्यताम्‌ १२७ पुलस्त्य उवाच- एतच्छरत्वा वचो देवा विष्णुना सगुदाहूतम्‌ । परमष्िनमासायय अगस्त्यस्याऽऽभ्रमं ययुः॥ ११८ ` .[ भधनुश्हान्तगेतः पाठा ग. घ. पस्तकस्थः। च ` ` १क.स.ड. च. ज. विकी" । ग. शशुिवरां । २ क. ख. ड. च. ज. `दिपुः पुरा । ना।॥३ क. ख. १. ध. ङ. अ. ज. महार । ४ प्त. जम्भ । ५क.स.ग. ध. ड. च. ज. श्रौ रन्ति मुनीनिह । न । १९ एकोनविंशोऽध्यायः ] पश्पुराणम्‌ । ` ८९९ लप्रापदयन्महात्मान वारणं दीप्ततेजसम्‌ । उपास्यमानगृषिभिंसैश्ैव परिवारितम्‌ ॥ १३९ महात्मानं मेत्रावरुणिमच्युतम्‌ । अथमत्तं तपोराशिं व॑मभिः स्वैरमिषटतम्‌ ॥ १४० चा उचुः-- नहुषेणामितप्ानां त्वं छोकानां गतिः पुरा । धरंशितश्च सुरेशयोोकार्थ रोक्कण्टकः ॥ १४१ क्रोधाखददः युमहान्भास्करस्य नगोत्तमे; । वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्ते ॥१४२ तपसा चादरिते रोके गृत्युनाऽभ्यादिताः प्रजाः । तामेव नाथमागत्य निति परमां गताः १४३ अस्माकं भयभीतानां निदयश्चो भगवानातिः । ततस्त्वत्तः(तो वय॑) पयाचामस्त्वां वरं वरदो सि भीष्म उवाच -- । किमर्थं सहसा विन्ध्यः प्द्धः करोधमरूछितः । एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने ॥ १४ - पुलस्त्य उवाच-- अद्रिराजं महारीलं मेरं कनकपषैतम्‌ । उदयास्तमने भानुः प्रदक्षिणमवर्तत ॥ १४६ तैतु टरा तदा विन्ध्यः दोलः सू्यमथात्रवीत्‌ ॥ १५७ विन्ध्य उवाच-- यथा हि मेरु्भवता निदं संपरिगम्यते । पदक्षिणशच क्रियते मामेवं कुरु भास्कर ॥ एवमुक्तस्ततः सूयः रलेनद्रं पल्यभाषत ॥ १४८ सूर्यं उवाच-- नाहमासेच्छया शैल करिष्ये तं प्रदक्षिणम्‌ । एष मागः प्रष्ठ मे येनेदं निमितं जगत्‌ ॥ १५९ पुलस्त्य उवाच-- एवमुक्तस्तदा कोधात्द्धः सहसाऽचलः । सूर्याचन्द्रमसोमर्ग रोदुमिच्छन्परंतप ॥ १५० ततो हि देवाः सहितास्तु स्वे सेन्द्राः समागम्य महाद्रिराजम्‌ । निवारयामासुर्थोत्पतन्तं न च स्म तेषां वचनं चकार ॥ १५१ अथाभिजगमुुनिमाश्रमस्थं तपस्विने धमेवतां बरिषम्‌ । अगस्त्यमत्यद्भतदीपतवीर्थ तै चाथेमूचुः सहिताः सररास्ते ॥ १५९ देवा उचुः-- . सूयौचन्द्रमसोमीरी नक्षत्राणां गतिं तथा । शेकराजो दणोलयेष विन्ध्यः क्रोधवशानुगः ॥ १५१ त च वारयितुं शक्तो न च कथिन्युनीश्वर । तच्छृत्वा वचनं विभः सुराणां शैलमन्वगात्‌ १५४ सोऽभिगम्याप्रवीदिन्ध्यं सादरं समुपस्थितम्‌ ॥ १५५ अगस्त्य उवाच-- मागैमिच्छाम्यहं दत्तं भवता प्तोत्तम । दक्षिणामभिगन्तासम दिशं कार्येण केनचित्‌ ॥ १५६ . यावदागमनं महं ताबस्वं परिपालय । निवृत्ते मपि शलेनदर ततो वधेस्व कामतः ॥ १५७ पुस्त्य उवाच-- ॥ ॥ ` अथापि दक्षिणादेशादवारुमिर्मं निवर्ते । एतत्ते सर्वमाख्यातं यथा विन्ध्यो न बधते ॥ १५८ अगस्त्यस्य ्रमङ्ेण यथा त्वं परिृषठवाम्‌ । कालेयास्तु यथा जम्माः सुरः. सर्व निषूदिताः ॥ १क.ल.ग. ङ. च. ज. "मिरदवैरिव. पितामहम्‌ । २ ग, ज. िपुत्तमम्‌ । ३ क. ख. ग. ड. च. उ, क्मेभिः । ४क्‌.ख. ङ. ब. “मः । परं भवन्तं संजानन्वि" ।५ न्ष. मयो मा ।.९ सष. रतिप्रवीर नं । ५ श्र. सदारं 1 ~ ४ ध महापुनिभरीम्यासमणीतं-- [ १ सृटिलष्े- अगस्त्येवरमासाश तन्मे निगदतः शुणु । त्रिदशानां वचः भत्वा मे्रावरुणिरत्रवीत्‌ ॥ १९० अगस्त्य उवाच- किमथमिह याताश्च वरं मत्तः किमिच्छथ । एवगुक्तास्तदा तेन देवास्तं मुनिमहुवन्‌ ॥ १६१ देवा उह्नः- ध एकं बरमद्ुतं ते पिबा्णवं देषमुने महात्मन्‌ ॥ एवं त्वयेच्छाम एते महै महार्णवे पीयमाने महात्मन्‌ । ततो बधिष्यामि (हनामापि) च सानुबन्धान्काखेयसंश्ञान्सुरविद्विषस्तान्‌ ॥ १६१ ्रिदशाना वचः श्रुता तथेति मुनिरब्रवीत्‌ । करिष्ये भवतां कामं लोकनाथ सुरेश्वर ॥ १६२ एपमुकत्वा ततोऽगच्छन्समुदरं निधिमम्भसाम्‌ । तपःसिद्धेसतु मुनिभिः सार्धं देवेथ सुव्रत ॒ १६४ पुष्योगन्धर्वा यक्षाः शवपुरुषास्तथा । अनुजगपुमेहातमानंद्ष्ुकामास्तद तम्‌ ॥ १६५ पतोऽभ्यगच्छन्सहस। समुद्रं भीमनिस्वनम्‌ । चत्यन्तमिव वीचीभिश्वलन्तमिव वायुभिः ॥ १६६ (सन्तमिव फेनौपैः स्वहस्तं कंदरेषु च । नानाग्राहसमाकीर्णं नानाद्विनसमाङुलम्‌ ॥ १६७ भार्त्यसदिता देष.; सगन्धवी महोरगाः । ऋषयश्च महाभागाः समातेदुरहोदभिम्‌ ॥ १६८ मुद्र च समासाद्य बारुणिभेगवानृषिः। उवाच सहितान्देवानृषींस्तांस्तु समागतान ॥ १६९ 1तुकामः सयुदरं तु अगस्य ऋपिसत्तमः ॥ १७० अगस्त्य उवाच-- एष लोकहितार्थाय पिबामि वरुणालयम्‌ । भवतां यदनुष्ठेयं तच्छीघ्रं संविधीयताम्‌ ॥ १७१ पतावदकत्वा वचनं मैत्रावरुणिः । समुद्रमपि च कू(बसछु)दरः सवैरोकस्य पर्यतः ॥ १७२ यमानं समुर तु दृष्टा देवाः सत्रासा; । विस्मयं परमं जग्मुः स्तुतिभिश्ाप्यपूनयन्‌ ।॥ १७१ म्र न्जाता विधाता च छोकानां लोकभावनः । त्वत्मसादारपमुत्सेदं न गच्छेत्सामरं जगत्‌ ॥ संपूज्यमानच्िद महात्मा गन्धर्मुख्येषु नदत्सु चैव । दिव्यैश्च पुष्यैरवकीयमाणो महाणेवं निःसलिलं चकार ॥ १७५ दृष्टा कृतं निःसलिलं महाणैषं सुराः समस्ताः परमं महाः । प्रगृह्य दिव्यानि वरायुधानि तान्दानवाञ्जघरुरदीनसच्ाः ॥ १५७६ ते वध्यमानाश्िदेमहात्मभिर्महावेवेगयुतेनद दधिः । न सेहिरे वेगवतां महात्मनां वेगं तदा धारयितुं दिवोकसाम्‌ ॥ १७७ । षध्यमानाखिदरैदानपरा धरीमददीनाः । चश्कुः सुतुमुलं युद्धं गुषूतैमिव भारत ॥ १७८ पू तपसा दग्धा सुनिभिरभावितात्मभिः । यतमानाः परं शक्त्या त्रिदषिनिषूदिताः॥ १७९ देमनिष्काभरणाः ण्डलाङ्गदधारिणः । निहता बहशोभन्त पुष्पिता इव रवि्वुकाः ॥ १८० {तशिष्टास्ततः केऽपि काठेया दनुजो्तमाः । बिदायै | पाताखतलमाभिताः ॥ १८! नेहतान्दानवान्दषटरा तरिदशा मुनिपुंगवम्‌ । तुषटवुविवि रं चैवा्ुवन्वचः ॥ १८२ देषा उबुः- वत्मपादान्महामाग लोकै भाते महत्सुखम्‌ । त्वत्तेजसां च निहताः कालेया क््रषिक्रमाः ॥ १क्‌. ख. भ. घ, छ, च. ज. 'स्यद्वार' । २ महत्मृलम्‌ । १ क. ख. ग. ङ. च. ज. ^रण्युतः । ४ क. छ.ग. ॥ ®. य. उ. मीमनिहपनाः ! + घ. रषं । ६ क. स ग. ध. च. अ. भीमविक्रमाः । १९ एकोनविंशोऽध्यायः ] वश्रपुराणम्‌ । ९०१ यस्व महाषिभ समुरं छोकमावन । यत्तया संखिकं पीतं तदस्मिन्सवैुतछन ॥ १८४ एवमुक्तः भत्युवाच भगवान्पुनिपुंगवः ॥ १८५ ` अगस्त्य उवाच-- र्णं तद्धि मया तोयमुपायोऽन्यो विचिन्त्यताम्‌ । पूरणार्थं समुद्रस्य भवद्धिर्यत्नमास्थतैः ॥ उवाच-- एतच्छूत्वा तु वचनं मह्भोवितात्मनः । विस्मिता विषण्णा बृबुः सदिताः सुराः॥ १८७ परस्परमनुङ्ञाप्य परणम्य मुनिपुंगवम्‌ । पजा; सवौ महाभाग यिप्रजगयुयंथागतम्‌ ॥ १८८ भिदक्चा विष्णना सार्षमनुजग्मुः पितामहम्‌ । पूरणार्थं समुद्रस्य मच्रयन्तः परस्परम्‌ ॥ १८९ उचुः त सवे सागरस्याभिपूरणम्‌ । तानुवाच समेतांस्तु ब्रह्मा रोकपितामहः ॥ १९० ब्रह्मोवाच - गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम्‌ । महता कालयोगेन भदत यास्यतेऽर्णवः ॥ १९१ ातीस्तु कारणं कृत्वा महाराजो भगीरथः । गङ्गीषेन समुद्रं च एनः संपूरयिष्यति ॥ १९२ एवं ते ०७ देवाः मेषिता ऋषिसत्तमाः । उवाच भगवांसतु्टस्त्वगस्त्यमृषिसत्तममर्‌ ॥ १९१ अह्मोवाच- देवकार्य तु भवता दानवानां विनाश्चनम्‌ । यश्वया कारितं देव तेन तुष्टोऽस्मि ते युने ॥ १९४ अभिरतो बरो यस्ते याचयस्व ददामि तम्‌ । एवमुक्तस्तदाऽगस्त्यः प्रणिपातपुरःसरम्‌ ॥ १९५ इहस्थेन मया देव देवकायैमिदं कृतम्‌ । सवाँश्रमाणां भवरो भवत्वेष ममाऽऽभ्रमः ॥ १९६ त्वया चोक्तस्तु भगवन्भविता नात्र संशयः ॥ १९७ ब्रह्मोषाच- यात्रं तु पुष्करे त्वा इहाऽऽगत्य नरास्तु ये । इह कुण्डे तु ये सानं तर्पणं पितृदेवयोः॥ १९८ अने चैव देवेषु स्भमक्षयकारकम्‌ । अन्नं चोजावच॑ शे शष्कुलीः पूषकांस्तथा ॥ १९९ दास्यन्ति द्विजमुख्येभ्यस्तषां बासस्मिविष्ये । श्राद्धेन पितरसतुष्टा यावदाभ्रतसंवम्‌ ॥ २०० कन्दमूरफरैर्वीऽपि तर्पयिष्यन्ति ये युनिम्‌। सप्तिस्थानमासाच स्थास्यन्ति शाश्वतीः समा;२०१ य्पवैतपारूढो दृष्ट्रा गङ्गाविनिर्गपम्‌ । उदय्ुसी देवनदी निगेता पुष्करं भति ॥ २०२ अत्राभिषेकं यः कुयीतिपिदृदेवार्ैने रतः । अश्वमेधफलं तस्य भवेदत्र न संशयः ॥ २०९ यस्त्वेकं भोजयेदविभै कोटिर्भवति भोभिता । अक्षयं तवन्नपानं च अत्र दत्तं मुनीश्वर ॥ २०४ ये यमिच्छति कामं तु सर्मस्तस्य च सिध्यति । न वियोनि व्रजलत्र सातमान्नो नरो भरेबि ॥ स्थानानां परमं स्थाने तीर्थानां तीथैमुत्तमम्‌ । मया दतत मुनिश्रेष्ठ भविष्यति न संशयः॥ २०६ जन्पपशृति यत्पापं दिया वा पुरुषस्य च । अत्रैव सातमात्रस्य सवेमेतत्मणर्यति ॥ २०७ .एवमुक्त्वा तु भगवान्ब्रह्मा खोकपितामहः । जगामराऽऽमन्य स मुनिमगस्त्यं मुनिसत्तमम्‌॥ २०८ अगरत्योऽपि स्थितस्तत्र आश्रमे स्वे परंतपः। अगस्त्यस्याऽऽभ्रमोत्पत्तिया ते परिकीतिता२०९ संप्षींणामाशरमं ते कीतीथिष्ये कुरुर । अत्रिव॑सिष्ठो मगवान्पुलस्त्यः पुरुः कतुः ॥ २१० गौतमयैव सुमतिः धुपरखस्तथा । विश्वामित्रः स्ूलदिराः संवत मतदैनः ॥ २११ १. निखिल । २क.ग. घ, ङ, च, ज. 'स्मिन्पुनरत्द" । १ क. ख. ङ. चज. "घ ` दकस्य पचत ज ससर रल. रच ज. अ रसुला्पूप । घ, ध, "य कृष्डकान्पूप' शष. "हय पिण्डकान्पूप" । ४ क्ष. "वतेः परिमदे" । ९०१ | | महामुनिश्रीव्यासपणीतै-- [ ९ पृषटिलण्डे- सभ्यो बृहस्पतिश्चैव च्यवनः करयपो शगु । दुर्षासा मदम मार्दण्डेयोऽथ गावः ॥ २१२ उक्षना च भरदराजो यवक्रीतमुनिस्तथा । स्थृखौप्षो मकराक्षश्च कण्वो मेधातिथिस्तथा ॥ -२११ नारदः पर्तश्रैव स्वगन्धी च्यवनो द्विजः । वंगाम्बुः सवलो धौम्यः शतानन्दोऽकृतव्णः ॥२१४ जामदश्रि(न्य)स्तथा रामो हष्टकथैवमादयः । ष्णदैपायनधैव पु्रशिष्येः समन्वितः ॥ ` २१९ एते तु पुष्करं भाष्य सप्षषीणां तथाऽऽशरमे । चेष्टित नियभैयुक्ता दमयुक्तास्तपस्विनः ॥ २१६ इन्द्रियाभिजयो भ्यं तपः सत्यै क्षमाऽऽनैवम्‌ । दया दानं तपश्चैव सर्वषां तत्मतिष्टितम्‌ ॥ २१७ इह यत्क्रियते कम तत्परतरोपयुभ्यते । ज्ञात्वा तदित्थं मुनयः परमा्थपरायणाः ॥ २१८ ज तत्र नास्तिका यान्ति न स्तेना नाजितेन्द्रियाः । न नृरंसा न पिद्धुना न कृतघ्ना न मानिनः सर्योस्तपस्विनः शूरा दयावन्तः क्षमान्विताः । यज्वानो यज्ञशीलाश्च तत्र गच्छन्ति पुष्करम्‌ ॥ न रोगो न जरा मृ्यु्भविता तु महात्मनाम्‌ । न धुत्पिपासे न ग्लानिः सर्वेषा तु द्विजन्मनाम्‌ न तत्र मूढा विशन्ति पुरुषा विषयात्मकाः । द्म्भलोभमददरोहक्रोधमोरैरमिदुताः ॥ २२२ निर्ममा निरहंकारास्तत्र गच्छन्ति पुष्करे । तुल्यमानापमानाश्च निर्दयाः संयतेन्द्रियाः ॥ २२१ ध्यानयोगपराभरव ते तु गच्छन्ति एष्करम्‌ । आशयेषु यथोक्तेषु यथोक्त ब द्विनातयः ॥ २२ [श्रये वतैन्तेऽपमव्रासतु तेषां लोका महोदयाः । ये न हसन्ति भूतानि कमणा पनसा गिरा ॥ अनृकषसतराः सन्तः सर्वदा च भियंवदाः । अ्निहो्रता नित्यं निलयं चातिथिपूजकाः ॥॥२२६ नित्यं स्वाध्यायशीलाश्च नित्यं स्ानपरायणाः । मातृवतस्खवचचैव तथा दुहितृवच ह ॥ २२७ परदारांश्च पश्यन्ति परद्रव्याणि लोष्टवत्‌ । येऽथिकषिक्ना न कुप्यन्ति न हिंसन्ति च सिताः ॥ समदुःखसुखा दान्ता महात्मानो नितेद्धियाः। ते दि सै भपहयन्तः पुरा चेकमहीमिमाम्‌ ॥ समाधिना निशीषन्तो बरह्मरोक सनातनम्‌ । अथाभवदनाृष्िः कदाचिन्महती तदा ॥ २१० कृच्छरभायो हधरत्त्र स्ैरोकः क्षुधाऽदितः। ततो निरमर छोकेऽस्मिश्वाऽऽत्मानं ते परीप्सवः२३१ मृतं कुमारमादाय ङृच्छरभायास्त्दाऽपचन्‌ । अथ पथैचरततत्र क्िदयमानान्हि तानृषीन्‌ ॥ षट राजा विषादार्त; भोवाचेदं वचस्तदा ॥ ५३२ राजोवाच-- अतिग्रह बराह्मणानां खषा हततिरनिन्दिता । तस्मातमतिग्रहान्मततो गरृहीध्वं मुनिसत्तमाः ॥ २११ वरान्रामान्व्ीहियवात्रसान्रत्नानि काश्चनम्‌ । गाश्च येतु ततः सर्व मा मांसं पचत द्विजाः२१४ ऋषय उचुः- राजन्यतिग्रहो घोरो मध्वास्वादो विषोपमः। तच्जाय(दबुध्य)मानः कस्माच कुरुषेऽस्मसलोमनम्‌ दशसूनासमथक्री दश्षचकरी(करि)समो ध्वजः । दशध्वजसमा वेश्या दशवेश्यासमो नृपः ॥ २३६ [*दकूनासदस्नाणि यो बाहयति शौण्ठिकः । तेन तुरयस्ततो राजा घोरस्तस्य पतिगरहः २१० # एतच्िहान्तगंतः पाठः क. ल. ग. ध. ड. च. ज. पुस्तकस्थः । + धनुशिहान्तगैतः पाठः क. स. ग. ध. स अ. ज. पुस्तकस्यः । । . १ ज्ञ पतिर्वौम्यरच्यव"। २क. ख. ग. ध. ठ. च. ज. "लक्षः सकलाक्ष' । १क. स. ड. च. ज. दगध: । ष च. दण; जञ. ठणाघ्रः । । ४क.ख. ग. घ. ड. च. ज. "त्यात्तेजसिवि" । ५ क. स. ड. च. ज, भन्ति ततं वरितः खहा: । ये" । ग. घ. “न्ति भवन्ति विगतर््ृहाः । ये* । ६ ह. " वै च पद्य न्ति पुष्कर नात्र संशयः। ब" । ७ ध, जि षन्ति। ८ क.ख.ग. ह, ब. ज. "दाऽभवन्‌ । १९ -एकोनविशोऽध्यायः ] पद्मपुराणम्‌ । ९०३ यो रहः भतिष्हाति ब्राह्मणो लोभमोहितः ] । तामिस्रादिषु घोरेषु नरकेषु स पच्यते ॥२१८ तच्छ कुचर तेऽस्तु सह दानेन पाथिव । अन्येषां दीयतामेतदित्युक्त्वा ते वनं ययुः ॥ २१९ अथ राजसमादेशात्तत्र गत्वाऽथ मत्रिणः । उदुम्बराणि व्यकिरन्देमगमणि श्रतले ॥ २४० ततो ननं व हहंस्तत्र तान्यपि । गुरूणीह विदित्वा तु न ्राह्माण्यतरिरब्रवीत्‌॥। २४१ अ -- नाऽऽस्महे मृूढयिज्ञाना नाऽऽस्महे मन्दबुद्धयः । हैमानीमानि जानीमः प्रतिबुद्धाः स्म ज्ञानिनः॥ इरैवाऽऽततं बस भील. मत्य चै कटुकोदयम्‌ । तस्मा ग्ाहमेवतत्सृसमानन्त्यमिच्छता ॥ २४३ षतेन गुणितं निष्कं सहस्रेण समान्धितम्‌ । यश्ान्यतः मरतीच्छेत्स पापिष्ठां लभते गतिमू्‌॥। २४४ यतूथिव्यां व्रीहियवं हिरण्यं वाससी सिः । न नूनं कस्य पयौ्षमिति मत्वा समं ब्रजेत्‌ २४५ वसिष्ठ उवाच-- रथं संचयो यस्य द्रव्याणां च न शस्यते । तपः संचय एवेह विशिष्टौ धनस॑चयात्‌ ॥ २४६ त्यजतः संचयान्सर्वान्यान्ति नाशमुपद्रवाः । न हि संचयवान्कशित्पुसी भवति मानद ॥ २४७ यया यथा न रृहाति ब्राह्मणः सपरिग्रहम्‌ । तथा तथा हि सेतोषाद्रह्मतेजो विधते ॥ २४८ अकिंचनत्वं राज्यं च तुलया समतोरयन्‌ । अकिंचनत्वमधिकं राज्यादपि जितात्मनः ॥ २४९ क्रयप उवाच-- अनर्थो ब्राह्मणस्यैष यदर्थनिचयो महान्‌ । अर्थैरयविग्रूढो दि भ्रेयसो भ्ररयते द्विः ॥ २५० अथसेपद्िमोहाय विमोहो नरकाय च । तस्मादथमनर्थाय श्रेयोर्थी दूरतस्त्यजेत्‌ ॥ २५१ यस्य धर्मीभमहा तस्यानीहा गरीयसी । परपतालनाद्धि पङ्कस्य दूरादस्पशेने वरम्‌ ॥ २५२ योऽ्थैन साध्यते धरम क्षयिष्णुः स परङ#ीतितः । यः परार्थे परित्यागः सोऽक्षयो पुक्तिरक्षणम्‌॥। भारद्रान उवाच- । जीन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । जीविताशा धनाशा च जीर्यतोऽपि न जीयति॥ च्ुःशरोत्राणि जीर्यन्ति तृष्णैका पैरुणायते । सूच्या सूतं यथा वले संसूचयति सूचिकः ॥ २५५ तदरतसैसारसतर हि तृष्णासूच्योपनीयते । यथा शङ्कं रुरो; काये वर्धमाने च वते ॥ २५६ तयैव तृष्णा वित्तेन वधमानेन वधते । अनन्तपारा दुष्पूरा तृष्णा दोषरतावहा ॥ श तस्मात्तां परिवर्जयेत्‌ ॥ २५७ गोतम उवाव-- संतुष्टः को न शक्रोति फटैशवाप्यतुवधितुमम्‌ । सर्षस्त्वन्द्ियलोभेन सेकटान्यवगाहते ॥ २५८ सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसम्‌ । उपानहूढपादस्ये ननु चातव भ्रः ॥ २५९ संतोषापरतवृप्तानां यत्सुखं शान्तचेतसाम्‌ । कुतस्तद्धनटुन्धानामितशेतश्च धावताम्‌ ॥ २६० असंतोषः पर दुःखं संतोष परमं खखम्‌ । सुखा परषस्तस्मात्सतष्टः सततं भवेत्‌ ॥ २६१ _ लर ल, १... इ. च. कुष्ठितोदयम्‌ । २ इ. यथा बहु प्रतीच्छेत पाः। ३ क.ख.ग.घ. ड. च. च. "ण्यं पशवः लि"। ४क. ख. द. च. तपसां।५क. ख. ड. च. ज. दितात्मनः । ग. यतात्मनः । ६ क. ख. ग, ष. इ, च. ज. निक पवा । ७क.स.,ग.घ. डच. ज, 'प्यतिव । ८ क. ख. ड. च. भ्‌ । लुन्ध शृनदयलैःल्येन । ९ क. स.ग. ध. ङ. च. ल, स्य तस्य घः । १० च. “तैव । ९०४ | महामुनिश्रीष्यासपरभीरत-- [ 4 पृदठिखण्दे- विश्वामित्र उवाच- कामे कामयमानस्य यदि कामः सरृष्यति । अथैनमपरः कामो भूयो विध्यति षाणवत्‌ ॥ २६२ न जातु कामः कामानामुपभोगेन शाम्यति । हविषा हृष्णपर््मव भूय एवाभिवधते ॥ २६१ कामानभिरषन्मोहामम नरः सुखमेधते । श्येनाख्यतरुच्छायां व्रजज्निष कपिञ्जलः ॥ २६४ चतुःसागरपयैन्तां यो भङ्के एथिवीमिमाम्‌ । तुसयादमकाश्चनो यश्च स तार्थो न पाथिषः॥२६५ जमदग्निरुवाच-- प्रतिग्रहसमर्थोऽपि नाऽऽदत्ते यः प्रतिग्रहम्‌ । ये छोका दानशीानां स तानाम्रोति शाश्वतान्‌ [क्योऽथान्पाप्य तृपाद्विभः शोचितव्यो पहपिभिः। न स पश्यति पूढात्मा नरके यातनाभयम्‌॥] अतिग्रहसमर्थोऽपि न परसज्येत्यतिग्रहे । प्रतिग्रहेण विप्राणां ब्रह्मतेजश्च हीयते ॥ २६८ भरतिगरहसमर्थानां नित्तानां भतिग्रहात्‌ । य एव ददतां शोकः स एवामतिणृहताम्‌ ॥ २६९ अरुन्धत्युवाच - बिसतन्तुयैथा नित्यमंम्भस्थः सततं विशेत्‌ । ठृष्णा चैवमनाधन्ता तथा देहगता सदा ॥ २७० या ५ दुम॑तिभिर्या न जीर्यति जी्तः। योऽसौ भाणान्तिको रोगस्तां तृष्णां जतः सुखम्‌ पैण्टोवाच- । उग्रा्यतो भयादस्मोद्धिभ्यतीमे महैशवराः। बीयांसो दुखवत्तस्माचेव बिभेम्यहम्‌ ॥ २७२ पदुसख उवाच- यदाचरन्ति षिद्रंसः सदा ध्ैपरायणाः । तदेव विदुषा कार्यमात्मनो हितमिच्छता ॥ २७१ इत्युक्ता हेमगर्भाणि लयक्तवा तानि फलानि च । ऋषयो जग्युरनयत्र सै एव हदव्रताः॥२७४ ततस्ते विचरन्तो वै मध्यमे पुष्करे गताः । दद्शुः सहसा पराप परिव्राज शुनःसखम्‌ ।॥ २७५ तेन ते सहितास्तत्र गत्वा रिंचिद्रनान्तरमू । सरः परमपदयन्त हतं पगेजलाशयम्‌ ॥ २७६ निनिष्ठाः सरसस्तीरे चिन्तयन्तो गति शुभाम्‌ । शुनःसखो पुनीन्सवौनुबाच श्ुधितां सदा २७७ हनःसख उवाच- सर्वे वदन्तु सहिताः कीदशी कुत्मबेदना । तमूचुः सहितास्ते तु परिवरा्ज शुनःसखम्‌ ॥ २७८ ऋषय उचुः-- शक्तिसद्गगदाभिश्च चक्रतोमरसायकरैः । उ्यथिते वेदना या तु श्चधया साऽपि निजिता ॥ २७९ शवाकासक्षयादीनां ज्वरापस्मार एव च । व्याधिभिमिभितस्यापि क्षधा तेभ्योऽ(तद)धिका भवेत्‌ हिरण्याङ्गदकरेयरषुकुटोज्वलकुण्डङैः । मण्डिता न विराजन्ते तत्र ये संस्थिता नराः ॥ २८१ यथा भ्रमिगतं तोयं कृष्यते रबिरदिमभिः । तद्च्छरीरजना नाड्यः शोष्यन्ते जठराभनिना ॥ २८२ न कृणोति न चीऽऽप्ाति चकुषा न च पश्यति । द्यते वेपते मूढः शुष्यते च शुधाऽदितः;२८१ न पूर्वा दक्षिणां वाऽपि पश्चिमां नोत्तरां तथा । न चेवाधो न चो्वं वा श्धादिष्टो ह विन्दति मूकत्वं बधिरत्वं च जइत्वमथ पङ्कता । भरवत्वममर्यादा क्षायां संमवतैते ॥ २८५ # धनुश्विहान्तगेतः पाठः क. ख. ग. ध. ड. च. ज. पुस्तकस्थः । १क.ख.ङड च. ज. लोकास्त एण। २ ग. "मन्तस्थः। घ. "मध्यस्थः । ३ क.ख.ग.ध. ड. च. ज. चाण्डार वाच । ४क.ख, ड. च. शस्माद्विस्मयोमे। ग. ज. 'स्माद्विस्मयंमे। ५ ष. । पराप । ६ क.ख.ग. ध. श्‌. ज. “सकृषक्ष' । ७ म क्षुधिता । ८ क्ष. चाश्नाति । ९क.ग. घ. घ. अ. क्षिपते । ख. क्षीयते | ङ. कषपते । ९ एकोनविंशोऽध्यायः ] पश्रपुराणम्‌ । ९०५. जनिता जननी पुत्रा भायौ दुहितरस्तथा । श्रातरः स्वजनो वाऽपि लज्यते धुधया द्विन ॥ न पितृन्यूजयेत्सम्यण्देवान्वाऽपि गुरुस्तथा । ऋषीनभ्यागतान्वाऽपि श्ृधाविष्टो न विन्दति ॥ एवमन्नविहीनस्य भवन्त्येतानि देहिनः । तदेव (दृप्तस्य) विपरीतानि तस्यैतानि वे भवेत्‌(भषे- युवे पुनीश्वर )॥ २८८ अन्नात्परमतो लोके न भूतं न भविष्यति । अमनप्रलं जगत्स्ेममे चैव परतिष्टितम्‌॥ २८९ पितरो देवदैतयाश्च यक्षरक्षसाक्षेनराः । मनुष्याश्च पिजञाचाश्च सवे चा्नमयाः स्प्रताः ॥ ९९० कुुटा बायसाः इवान. आखुविखेशयास्तथा । मत्स्याः कीटाः 'पिपीलाश्च सव चान्नाशयाः समृताः तस्मात्सममयत्नेन अग्नं दद्‌ जुषस्व च । अम्नदस्त्चिमामोति शाश्वतीं स्थितिमक्षयाम्‌ ॥ २९१ तपः सत्यं जपो होमो ध्यानं योगः परा गतिः । खरगशरैव सुखपाः स्ैमनात्मवतेते ॥ २९३ चान्द्रो वारुणरोकथ याम्थो कोबेरकस्तथा । गोरोको ब्रह्मलोको वा सर्वे चान्ने प्रतिष्टिता; ॥ चन्दनागरुधूपानिं शिशिरेष्विन्धनानि च । अमदानस्य परे राजन्करां नारन्ति षोडश २९५ कूपारामदटषोत्सरगैवापीरायतनानि च । अमरदानस्य चैतानि कलां नार्ईन्ति षोडकीम्‌ ॥ २९६ पानीयं भ्रमिगावश्च अन्नं च तुया धृतम्‌ । देवैरपि परा तात तेषामन्नं विशिष्यते ॥ २९७ अन्नं भाणो बलं तेजो छनं चेव पराक्रमः । अन्नात्संभवते तेजो ह्यमेनैव विधते ॥ २९८ पौण्डरीकोऽश्वमेधश्च क्तः षोडरिकः क्रतुः । अगिष्टोमचिरात्रथ राजसूयो पहाधनः ॥ २९९ सौत्रामणिर्वाजपेयो मानुषोऽथ पशुस्तथ। । अन्नमूलात्पवरैन्ते सरवै यज्ञाः सविस्तराः ॥ २३०० सपर्वतनदी वाऽपि पृथिवी सर्वकानना । विधिना तेन सा दत्ता योऽन्नं ददाति सवदा ॥ २०१ कतं चाद श्रावितः सौम्य विकारं रक्तदत्तयोः()। श्वाधिते निलयमने बर दद च्छद्वासमन्वितः २०२ ब्रह्महत्यादिकं पापमस्नद ्रापकष॑ति । किमज्ञानं तु ते सौम्य येनास्मान्परिपृच्छसि ॥ २३०३ ब्राह्मणेभ्यो महापाह् क्षधितेभ्यो पिशेषतः । सवदानानि दत्तानि स्वे यज्ञाः सदक्षिणाः ३०४ देवताः पूजिताः सर्वा योऽ ददाति नित्यशः । स सातः सवैतीयषु स स्ैवरतपारगः ॥ ३०९ धिते यः प्रयच्छेत अन्न श्रद्धासमन्वितः । ब्रह्प्रतस्ततः सोऽथ ब्रह्मणा सह मोदते ॥ २०६ इसंसछृतं च योऽप्यभ्न॑ दथादहरहादजे । यः पटेदन्नदानं वै श्राद्धे चैव विशेषतः ॥ २०७ एकाग्रमानसो परत्वा अमावास्येन्दुसंकषये । भूतोपघातसेपूर्णे श्राद्ध श्रावयते सदा ॥ ३०८ पितरस्तस्य तुष्यन्ति यावज्ञीवं न संशयः । देवद्विनसमीपस्थो न समीपस्थितोऽपि वा ॥ ३०९ बुद्धो बा मत्तो वा भादादागतोऽपि वा । भक्त्या विरहितो वाऽपि सर्वपापैः ममुच्यते॥ २१० मेन संयुता वमाः सुखिनो धमैमागिनंः । दमो दानं यमो यस्तु भोक्तस्तवाथेदाशिभिः। २११ ह्मणानां धिेषेण दमो धर्मः सनातनः । दमस्तेजो वयति पवित्रो दम उत्तमः ॥ ३१२ विपाप्मा तेन तेजस्वी पुरुषो ' ° दमतो भवेत्‌। ये केचिनियमा लोके ये च धोः धुभक्रियाः १२ कदूदम क्ष. पृस्तकस्थम्‌ । १ ग. घ. पतङ्गाश्च । २ ग, म्यो र वैष्णवस्त" । ३ ग. "भि शय्यावहुखानि । ध. "नि सगन्धानि मुलानि । ४. भू। ददन्कन्यामलकृय धर्मश्च सुमहाधनम्‌ । अ"। ५ ग. उक्थश्च घोडशक्र। ६ ग. ध महाबलः । ५७ ख. ङ. मूयोप। <क.ख.ध.ड.च.ज. नस दाता विमुच्यते। ९ख.घ.ड. च. ज. ११अ. दानिन । १२ख.ग. डः. च. ज. "नः । यमो दमो वै नियमः प्रो । १२. षो विन्दते महत्‌ । १४ क, शुभा- न्विताः । स. ग. ध. इ, च. ज. शमान्वयाः । ११४ ९०६ | महामुनिश्रीव्यासपरणीतं - ` . [ ९ पृष्टलण्डे- स्ैयङ्फलं वाऽपि दमस्तेभ्यो विरिष्यते । +न दानस्य क्रियासिद्धियथावहुपलमभ्यते ॥ ३१४ वेतो यद्गस्ततो दानं दमादेव भवते । किमरंण्ये त्वदान्त॑स्य दान्तस्यापि किमा्रेमे ॥ ३१५ यत्र यत्र व॒सेहान्तस्तदरण्यं महाश्रमः। शीलत्तिनियुक्तस्य निष्रीतेन्द्रियस्य च ॥ ` आर्जवे वतेमानस्य आश्रमैः किं भयोजनम्‌ ॥ २३१६ वनेऽपि दोषाः पभवन्ति रागिणां शहेऽपि पश्चेन्द्ियनिग्रहस्तपः । अङ्ुरिसिते कर्मणि यः प्रवति नि्त्तरागस्य एह तपोवनम्‌ ॥ ११७ स्व्मेधमानितजीितानां स्ेष्वेव दूरेषु सदा रतानाम्‌ । जितेन्दियाणामतिथिभियाणां ग्रहेऽपि मोक्षः पुरुषोत्तमानाम्‌ ॥ ३१८ न शब्दशासने निरतस्य मोक्षो न व्णसङ्गे निरतस्य चैव । न भोजनाच्छादनतत्परस्य न रोफ$चिन्तग्रहणे रतस्य ॥ ३१९ एकान्तशीलस्य दृढव्रतस्य सर्न्दरियपरी तिनिवमकस्य । अध्यात्मयोगे गतमानसस्य मोको धवं निलयमरदहिसकस्य ॥ ३२० सुखेन दान्तः स्वपिति सुखं च प्रतिबुध्यते । समः सर्वेषु भूतेषु मनो यस्य भरहृष्यति ॥ ३२१ न रथेन सुखं याति न हयेन न दन्तिना । यथाऽऽत्मना भिनीतेन सुखं याति महापथम्‌॥३२२ न तक्कुयांद्धरिः स्पृष्टः सपो वाऽप्यतिरोपितः। अर्वा नित्यसंकरद्धो यथाऽऽत्मा दमबजितः॥ [न यमं यममिल्याहुरात्मा वै यम उच्यते । आत्मा वै यमितो येन स यमस्तु विशिष्यते ३२१ यमो यम इति भोक्तो था तृद्िनते जनः] । आत्मा बै यमितो येन यमस्तस्य करोति कि॥३२८ करव्यादेभ्यश् प्रतेभ्योऽदन्तेभ्यश्च सदा भयम्‌ । तेषां विप्रतिषेधार्थं दण्डः सृष्टः स्वयंभुवा । [+दण्डो रक्षति भूतानि दण्डः पालयते परजाः । निवारयति पापष्ठन्दण्डो दुर्मय एव बा । श्यामो युत्रा लोहिताक्षः सवै प्रतभयावहः ] । दण्डः शास्ता म वृष्याणां यसिमिन्धर्मः प्रतिषितः अथाऽऽश्भेषु सूतेषु दम एवोत्तमं तरतम । तानि लिङ्गानि वक्ष्यामि यैश्रापि स च धार्थते॥३२९ अकार्पण्यमपारुषयं संतो: श्रदधानता । अनसूया रुरोः पूना दया परतेष्वेषनं ॥ ३२० सद्धिरेष दमः परोक्त ऋषिभिः शान्तदुद्धिभिः । दयाधीनौ पर्ममोक्तौ तथा स्वर्गथ पाथिव ३३१ अवमाने न कुप्येत संमाने न प्रहृष्यति । समदुःखसुखो धीरः प्रशान्त इति कीर्लते ॥ ३३२ सुखं वमतः रेते सुखं चैव मदुध्यति । प्रेयस्तरमतिसििषठेदधमन्ता विनश्यति ॥ ३२३ अपमानी तु न ध्याये्तस्य पापं कदाचन । स्वधर्ममपि चावेक्ष्य परधर्मं न दूषयेत्‌ ॥ २३४ आत्मानमपि नानीयात्परं दोपैस्तु नाऽऽक्षपेत्‌ । मच्रहीनं क्रियाभि जन्मनाऽप्यथ बा पुनः॥ दमद्छादयते सर्व हीनमङगं पटो यथा । ते निरथेमधीयते नाभिजानन्ति ये दमम्‌ ॥ २२६ + इदमर्धं घ. पुस्तकस्थम्‌ । * धनुधिहान्ततः पाठो ग. घ. ज, पुस्तकस्थः । + धनुधिहान्तगतः पाठः स. ग. घ. ड, ज, पुस्तकस्यः । १. तपो।र स. रण्यं प्रदाः । १ सष. “नतस्य अदान्तस्य कि*। ४ स. श्रमैः । य" । ५ ग, घ. ज. "पि धमे नियमस्थितानाम्‌ । ६ क. ख.ग. घ. ड, च. ज. 'कवृततग्रः । ७ ख. ग. घ, ड, ज. प्रबुध्यते । ८ ख.ग.घ. डज. भश्वमेधेषु सर्वेषु । ९ ग, घ. "मि चैः शान्त इति कीर्यते । १० म. थेदीन्त इति कीतते । ११ स, श; सुधा" १२ल. ग. घ.ड.ञ. "भू । प्ड्भिरे"।१\क.स.ग. ध्‌. ड. च. ज. "वमानाद्रिन । १९ एकनरिरोऽध्यायः ] पद्मपुराणम्‌ । ९०७ हस्य हि दमो पूले दभो धमः सनातनः । यो ह्यात्मानं तुलयते सुवणीतुलया तम ॥ ३१७ स तेन धृतिमान्ख्यातः स तदर्थेन मोहितः । तरतानामपि स्वेषां दम एव परायणम्‌ ॥ ३३८ यचधीते षडङ्गानि वेदतच्तीर्थविद्रिजः । दमेन तु विहीन पूजां नेह गच्छति ॥ ३३९ दमेन हीनं न पुनन्ति वेदा यच्प्यधीताः सह षदभिरङ्ैः । सांख्य च योगश श्रं च जन्म तीथीमिपेकश निरथकानि ॥ ३४० अगृतस्येव दृष्येत अपमानस्य योगवित्‌ । विषवच् बगरष्सेत संमानस्य सदा द्विजः ॥ ३४१ अपमानात्तपोषटद्धिः समाना तपःप्षयः। अचितः पूजितो विप्रो दुग्धा गौरिव गच्छति (हीयते) पुनराप्यायते धेनुः सतृणैः सरिया । एवं जपै होमे एुनराप्यायते द्विनः ॥ ३४३ आक्रोशकसमो छोकरे सुददन्यो न विद्यते । यस्तु दुष्ठृतमादाय सूतं सत्रं परयच्छति ॥ ३४४ आक्रोरमानान्नाऽऽकरोरेनन्मेनः स्वं विनिवर्तयेत्‌ । संनियम्य तदाऽऽत्मानममृतेनाभिपिश्ति ३४५ कपालं दृकषपूलानि कुचेलमसहायता । अनपेक्षा ब्रह्मचर्यं नयन्ति परमां गतिम्‌ ॥ ३४६ कामक्रोधौ बिनिभित् भिर्मरण्यैः करिष्यति । अन्नेन धाथेते देहः कुरुं शठेन धारयते ॥ ३४७ प्राणा मित्रेण धार्यन्ते कोधः सत्येन धार्थते। यस्तु ऋोधं सपुत्पन्नं संधारयति चाऽऽत्मनः ३४८ अक्रोधने जयद्रीर; कस्तेन सदृशो भुवि । यश्च क्रोधं समुत्पन्नं भयं संयम्य तिष्ठति ॥ ३४९ उत्तमं सारथि मन्थे योऽरागे न पिरम्बते । एष पैतामहो गुष्यो ब्रह्मराशिः सनातनः ॥ ३५० धर्मस्थं योऽस्ति हृदयं मया ते कथितोऽनघ । अन्ये च यञ्विनां लका [अनये चापि तपसिनाम्‌ अन्ये दमवतां ोकाः] सर्वे परमपूजिता । एष क्षमावतां दषो द्वितीयो नोपपद्यते ॥ ३५२ , यदेनं क्षमया युक्तमशक्तं मन्यते जनः । न चैष दषो गन्तव्यः क्षमा भज्ञावतां बलम्‌ ॥ ३५१ मं यो न जानाति इषटापूर्तत्स हीयते । यत्करोधयुक्तो जपति जुहोति च यदचैति ॥ ३५४ सरव क्षरति तत्तस्य भित्रमाण्डादिवोदकम्‌ । दमाध्यायमिःं पुण्यं प्रातरुत्थाय यः पठेत्‌ ॥ ३५५ स धर्मनावमारश्च दुगण्यतितरिष्यति । दमाध्यायमिमे पुण्यं सततं भ्रावयेद्धिनः ॥ ३५६ स ब्रह्मरोकमाभोति तस्मान्न च्यवते पुनः । भरथतां ध्ेस्ैसवं श्रुत्वा चैवावधार्यताम्‌ ॥ ३५७ आत्मनः भतिकूलानि परेषां न समाचरेत्‌ । मातृवत्परदारां् परद्रव्याणि लोष्टवत्‌ ॥ ३५८ आत्मवत्सर्वभरतानि यः पश्याति स पश्यति ` । पचनं वैश्वदेवं * सत्याये यस्य जीवितम्‌ ३५९ [त्रा मैथुनं यस्य स्वगाय तस्य जीवितं । दैतद्धमरेच सवसं धातूनामिव काश्चनम्‌ ॥ २६० सर्वभूतहितं राजम्नधीत्यागृतमश्ते ॥ पलस्य उवाच-- एवं वै धर्मसर्वस्वमुक्त्वा ते तु शुनःसखम्‌ ॥ ३६१ ज न्यन्यं सव॑ । ५ प. गभिगच्छाति । ९ क. ख. ड. च. ज “मन्येन क । ७ क. ख. ग. घ.ङ. च. ज अभ्यासेन तु 8 शाल कु" । ८ ज, °ति । तततःसारतभे मन्ये योऽस्मिन्तीदति वै फुगे । ए" । क. ख. ड, च. 'ति। तं संपारतमं मन्ये योभस्वन्सीदाति धै युगे । ए"। ९ग. न्ये करोधनिपरहमेवतु । ए । १० क. ख. ग धरः इ चः ज "स्य नियमे योहिमयाते कथितो गरशम्‌ । अ" । ११ क. ख. घ. ड. च. ज. प्रसमं योऽभिजानाति इतं महीपते । १२ क. ख. चज, गति। मरणं श्चैव वेदाम । १३२ इ. यरय वि । १४. एतद्ारतत' । १५ स. वचस । ९० । महामुनिश्रीव्यासप्रणीत॑-- [ ९ पृषटिकण्डे- तेनैव सहिताः सव गत्वा किचिद्रनान्तरम्‌ । संरोऽपरयन्पुविस्तीर्ण पग्मोत्परजखाटतम्‌ ॥ ३६२ तत्रावतारं त्वा ते बिसानि च कलापशः । तीरे निक्षिप्य सरसश्वक्ुः पुण्यां नलक्रियाम्‌ २६३ अथोत्तीयं नलात्तस्मात्ते समे परस्परम्‌ । षिसानि तान्यपदयन्त इदं वचनमवन्‌ ॥ ३६४ ऋषय उचुः केन क्षुधाऽभितक्षानामस्माकं पापकर्मणा । ृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणा ॥ ३६५ ते शङ्मानास्त्न्योन्यं पयैपृच्छन्दरिनोत्तमाः । चकुथ निशयं सर्वे शपथं पथि पाथिव ॥ ३६६ कौल्यायन उवाच-- सर्वत्र सर्व हरतु न्यासे लोभं करोतु सः । कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः ॥ ३६७ [शदम्भेन धर्मं चरतु राजानं चोपसेवताम्‌ । मधुमांसं समश्नातु षिसस्तेन्यं करोति यः]॥ ३६८ असतं भाषतु सदौ वाधि(धै)क्यं चोपजीवतु। ददातु कन्या श्स्केन बिसस्तैन्यं करोति यः॥३६९ वातिष् उवाच-- अनृतौ मैथुनं यातु दिवास्वभर निषेवतु । अन्योन्यातिथितामेतु बिसस्तैन्यं करोति यः॥ ३७० एकषूये वसेद्धामे ब्राह्मणो हृषीपतिः। तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः ॥ १७१ भरद्राज उवाच- मृशंसस्तेषु सर्वेषु सगद्धा चाप्यहंृतः । मत्सरी पिशुनश्रैव विससौन्यं करोति यः॥ ३७२ भ्त्याक्रोशत्ववाकरषस्ताडयत्वन्यताडितः । विक्रीणातु रसांथैव बिसस्तैन्यं करोति य; ॥ ३५३ गोतम उवाच-- अतिथि च सदा प्राप्यं पाकमेदं करोतु सः । श्रद्रात्रं बा सदाऽश्नातु बिसस्तैन्यं करोति य॑॥ ३७४ दत्वा दानं कीतैयतु परमाय स गच्छतु । एकाकी मिषटमश्नातु विससैन्यं करोति यः ॥ ३७५ विश्वामित्र उवाच-- निलयं कामपरः सोऽस्तु दिवा सेवतु मेथुनम्‌ । निलयं तु पातकी चैव बिसस्तैन्यं करोति यः २३७६ परापवादं वदतु परदारांश्च सेवतु । पर्रनिन्दारतश्वासतु बिसस्तैन्यं करोति यः ॥ ३७७ नपदभ्रेरवाच-- मातरं पितरं चैव अवरमन्यतु दुर्मतिः । सखपुतादत्त्ततिः स्याद्विससौन्यं करोति यः ॥ ३७८ परपाकं सदाऽश्नातु परनारी च सेवर्तु । गवां विक्रयकः सोऽस्तु बिसस्तैन्यं करोति यः ॥ ३७९ पारान्चर उवाच॑-- परस्य यातु मेष्यत्वं क्रोधी जन्मनि जन्मनि। स्धर्क्रियाहीनो बिसस्तैन्यं करोति यः ।॥ ३८० हुनःतख उवाच-- न्यायेन वेदाध्ययनं शहस्थोऽस्तु प्रियातिथिः । सत्यं वदतु वाऽज्रं बिसस्तैन्यं करोति यः ॥ अभि जुहोतु विधिवद्यन्गं यजतु नित्यशः । ब्रह्मणः सदनं यातु बिसस्तैन्यं करोति यः ॥ ३८२ धनुधिहान्तगंतः पाठः क. ख. ग. घ. ड. च. ज. पुस्तकस्य: । १क.ख.ग.घ.ड.च. ज. सर्वरेऽप) २क.ख.ग.घ.ड. च. म, कश्यप । ३ अ. दा विषयांश्ोपसेव। ४ क. स.इ.च. ज. व्य वाग्मेदंतुक। ५क.सख.ग.घ. ड. च. ज. भाययासु तुष्यतु! ६ ज. ररस्याभिमवं चैव वि ७क.ख.ङ. च. तिः। स मातुरन्यवुद्धिः स्याः । ८ ग. घ. ज. "तु । वेदविक्रयकरतीऽस्तु । ९ ष. “च-पुत्रस्याऽऽदं शकता यः सोऽस्तु ज । २० विंशोऽध्यायः ] पपुराणम्‌ । ९०९ क्षय उचः-- इषमेतद्विजातीनां योऽयं ते इपथः कृतः । त्वया कृतं विसस्तन्यं सर्वेषां नः शुनःसख ॥ ३८३ शुनःसख उवाच-- मया छन्तहितान्यासन्विसानीमानि वो द्विनाः । धर्म वै श्रोतुकामेन जानीध्वं भां च वासवम्‌॥ अलोभादक्षया लोका जिता वो मुनिसत्तमाः । पिमानमधितिष्ठध्वं गच्छामसिदशालयम्‌ ॥३८५ ततो महष॑यस्ते तु विज्ञायाथ पुरंदरम्‌ । उञः पुरंदरं चेदं वाक्यं वाक्यविशारदाः ॥ ३८६ ऋषय उचुः हृहाऽऽगत्य नरो यस्तु मध्यमं पुष्करं विशेत्‌ । त्रिरात्रोपोषितो भ्रूत्ा टमभेदौनन्तकं फलम्‌ ॥ दादशषवापिकी दीक्षा स्मृता यातु वनौकसाम्‌ । तस्याः फलं समग्रं स लमेदिह न संदायः ॥ नासौ वुगतिमाभ्ोति वढुरैः सह मोदते ' । विरिशवः स्थानमासाद्य तिष्टति ब्रह्मणो दिनम्‌ ॥ पुरस्त्य उवाच-- ८ इद्रेण सह सुप्रीतास्तदा जग्मुिविषटम्‌ । एषं विलोभ्यमानास्ते भोगर्हुविधैरपि ॥ ३९० नैव रोभं तदा चश्ुस्तेन जगयुश्चिविषपम्‌ । इदं यः शणुयानित्यमृषीणां चरितं मैहत्‌ ॥ विमुक्तः सर्वपापेभ्यः स्वगरोके महीयते ॥ ३९१ इति भीमहापुराणे पाचने सृष्िखण्डे सप्तपिमेवादो नभिकोनव्रिशोऽध्यायः॥ १९ ॥ आदितः शोकानां समश्वङ्ाः--२३५८३ अथ विंशोऽध्यायः । भीष्म उवाच- अत्याश्चयंवती रम्या कथेयं पापनाशिनी । विस्तरेण च मे ब्रूहि याथातथ्येन पृच्छतः ॥ १ माहात्म्यं मध्यमस्यापि ऋषिभिः परिकीतितम्‌ । फलं चान्नस्य कथितं माहात्म्यं च दमस्य तु॥ विष्णुना च पदन्यासः कृतो यत्र महायुने । कनीयसस्तथोत्पत्तिर्यथा भूता बदस्वपे॥ ३ पुलस्त्य उवाच-- पुरा रथंतरे कल्पे राजाऽऽसीतपुष्पवाहनः । नाम्ना लोकेषु बिर्यातस्तेनसा सूर्यसंनिभः ॥ ५ तपसा तस्य तुष्टेन चतुर्वक्तरेण भारत । कमलं काञ्चनं दत्तं यथा वै कामगं टेप ॥ ५ श्लोके तु सप्रीपेऽपि ऋषिभिः सहितो नूर्ष । द्वीपानि नरखोकं च यथेष्ठं ्यचरैत्सदा ॥ & कल्पादौ तु समं द्रीपं तस्य पुष्करवासिना । ोकेन पूजितं तस्मात्पुष्करद्रीपमुच्यते ॥ ७ तदेव ब्रह्मणा द्तं यानमस्य ततोऽम्बुजम्‌ । पुष्पवाहन इत्याहुस्तस्माततं देवदानवाः ॥ ८ नौपम्यमप्यस्ति नगत्रयेऽपि ब्रह्माम्बुभंस्यास्यं च तस्य रात्गः। तपोनुमावादथ तस्य राङ्ी' ` जनै; समस्तैरामिवन्धमाना ॥ _ ९ # इदमर्धं ज्ञ. पुस्तक एव्र दर्ये । १. "मां सवाः । २ स. ड. ग्याऽ्टु पुः । ३ क.स.ग. घ. ड. च. ज. दाव्यकं । ४ क. च. स्वगणैः । घ. न. स्वगणैः । ५ अ. ^ते । ऋषिस्थानं समा। ६ ख. घ. ड, च. ज. धयेरिह । तै" ७ क. ख. ग. घ. ड. च. ज. शुभम्‌ । ८कस.ग. घ.ङ, च. ज. 'प। सप्तद्वीपानि लो । ९ ग. त्तदा । १० म. “जस्थस्य । ११ इ. स्य वरस्य । १२ क. दग. घ. इ. च. ज. "शली नारीपदकैर" । ९१० . महापुनिशरीव्यासपणीतै-- { ९ सृष्टिसण्डे- नाम्ना च छावण्यवती बभूव या पा्ैतीवेष्टतमा भवस्य । | तस्याऽऽत्मजानामयुतं बभव धमात्मनामएयधनुषैराणाम्‌ ॥ १५ तदाऽऽत्मजांस्तानथ वीक्ष्य राजा पुहयहुविस्मयमाससाद्‌ । सोऽभ्यागतं पूज्य युनिप्वीरं परचेतसं वाचमिणां बभाषे ॥ . ११ राजोवाच-- कस्माद्िभूतिएचलामैरमर््वपूज्या जातौ च सर्गे विजिता च सुन्दरी । भाया मयाऽल्पतपसा परितोपितेन दत्तं ममाम्बुजगहं च एुनीन्द्रधात्रा ॥ १२ यस्मिन्भविष्टमपि कोटिशतं नृपाणां सामालक्ञ्ञररथौषजनादतानाम्‌ । नो लभ्यते क गतमम्बरगामिभिश्च तारागणेन्दुरविरदिमिभिरप्यगम्यम्‌ ।॥ १३ तस्मात्किमन्यजननीजटरोद्धबेन धमीदिकं कृतमरेषजनातिगं स्यात्‌ । समैपेयाऽपि तनवैरथवाऽनयाऽपि सद्धार्यया तदसि कथय प्रचेतः ॥ १४ पुटस्त्य उवाच-- सोऽप्यभ्यधादथ भवान्तरितं निरीक्ष्य पृथ्वीपते शणु तदद्वतदेतुत्तम्‌ । जन्माभवत्तव तु ुब्धकुरेऽपि घोरं जातस्त्वमप्यनुदिनं किल पापकारी ॥ ` १५ वपुरप्यमर्तव पुनः परूपाङ्गसंधि दु्गन्थसकुनखाभरणं समन्तात्‌ । न च ते सुहृन्न सुतवन्धुननो न तादृङ्नैव खसा न जननी च तदाऽभिश्स्ता १६ अतिसंमता परमभीष्टतमाऽभिषएखी जाता मदीश तव योपिदियं सुरूपा । ह, अष्रेदनाृ्टिरतीव रौद्रा कदाचनाऽऽहारनिमित्तमस्मिन्‌ ॥ १७ ्॒त्पीडितेन भवता तु यदा न किंचिदासादितं वन्यफटादि खाच्रम्‌ । अथाभिचषटं महदम्बुजाव्यं सरोवरं पङ्जखण्डमण्डितम्‌ ॥ १८ पश्रान्यथाऽऽदाय ततो बहूनि गतः पुरं वैदिशनामधेयम्‌ । तन्पूर्यखाभाय पुर समस्तं श्रान्तं त्वयाऽशेषमदस्तदाऽऽसीत्‌ ॥ क्रेता न कश्चित्कमणेषु जातः छान्तो भश श्षुत्परिपीडितश्च ॥ १९ उपविष्स्तमेकसिमन्सभाययो भवनाङ्गणे । ततो रोत्रौ भवांस्तत्र अश्रौषीन्मङ्गलध्वनिम्‌ ॥ २० [समाधस्तत्र भगवान्यत्रासौ मङ्गलध्वानिः ] । तत्र मण्डरपध्यस्था विणोर्च विोकिता २! वेहर्याऽनङ्कवती नाम विभूतिद्रादशीत्रतम्‌ । समाप्य माघमासस्य द्वादश्यां खरणाचलम्‌ ॥ २२ निेदयन्ती गुखे शय्यां चोपस्करान्धिताम्‌ । अलंकृत्य हृषीकेशं सौवर्णं सममादरात्‌ ॥ २? सा च दृष्टा ततस्ताभ्यामिदं च परिचिन्तितम्‌ । किमेभिः कमरैः कार्यं बरं विष्णुरलंकृतः २४ इति भक्तिः सदा जाता दंपत्योस्तु नरेश्वर । ततपसङ्गात्समभ्यच्यं केशवं खवणाचलमर्‌ ॥ २५ ्षय्या च पुष्पपरकर; पूनिताऽभूच्च सर्वतः । अथानङ्गवही तुष्टा योान्यशतत्रयम्‌ ॥ २६ दीयतामादिदेश्ाथ कलधोतं' पलत्रयम्‌ । न गहीतं ततस्ताभ्यां महाससावलम्बनात्‌ ॥ _ * धनुशिहान्तगंतः पाठः ख. ध. ड, च. ज, पुस्तकस्थः । १ क्ष. "वलाः । २ सल. मम मल"। ३ क. ख. ग. घ. "ता कथ कमलजा सुदृशी सुराज्ञी । भा ४ क. ख. इ, घ यत्‌। ५. गतौ । ६ व. श्या जाङ्गव' । ७ च. भक्तिस्तदा ¦ ८ ग. घ. ज. तयोधौव्रीश' । स. तैव वसत" । ५ ङ. च. "तं शत्र । २० विंशोऽध्यायः 1 प्रपुरणम्‌ | ९११ अनङ्गवत्या च पुनस्तयोरकं चतुर्विधम्‌ । आनीय व्याहृतं तेन भुज्यतामिति भूपते ॥ २८ हाभ्यां च तदपि त्यक्तं भो्ष्यावः श्वो वरानने । प्रसङ्गादुपवासो नौ तवाचास्तु शुभावहः॥२९ जन्ममश्रति पापिष्ठा यं देवि श्ठव्रते । प्रसङ्गात सुश्रोणि धर्मटेशोऽस्तु नाविह ॥ ३० इति जागरणं ताभ्यां तत्मसङ्गादयु्टितम्‌ । भरभाते च तया दत्ता शय्या सख्वणाचटा ॥ ३१ प्रामश्च गुर भक्त्या विपिभ्यो द्वादशैव तु । वस्राटकारसंयुक्ता गावश्च कनकान्विताः ॥ ३२ भोजनं च सृषन्मित्रदीनान्धकृपणेः समम्‌ । तच छुग्धकदांपत्यं पूनयित्वा विसनितम्‌ ॥ ३३ स भवाहञ्धको जातः सपत्नीको नृपेश्वरः । पुष्करमकरात्तस्मातकेशवस्य तु पूजनात्‌ ॥ ३४ विनषटाशेषपापस्य तव पृष्करमन्दिरम्‌ । तस्य तस्य च माहातम्यादलोभतपसा दृष ॥ ३५ भ्रादासु कामगं यानं छोकनाथश्वतुुखः । संतुष्टस्तव राजेनद्र पुष्करं त्वं समाश्रय ॥ ३६ कटपः स त्वं समासाद्य विभूतिद्रादशीवतम्‌ । कुरु राजेन्द्र निवौणमवर्यं समवाप्स्यसि॥ ३७ एतदुक्त्वा स तु युनिस्तत्रैवान्तरधीयत । राजा यथोक्तं च पुनरकरोत्पुष्पवाहनः ॥ ३८ हृदमाचरतो राजन्नखण्डग्रतता भवेत्‌ । यथाकथंचित्काटेन द्रादशद्रादशी दृष ॥ ३९ कर्तव्या शक्तितो देया विपभ्यो दक्षिणाऽनघ । ञ्येष्ठे गास्तु दातव्या मध्यमे भूमिरुत्तमा ॥ कनिष्ठे काञ्चनं देयमित्येषा दक्षिणा स्मृता । प्रथमं ब्रह्मदेवत्यं द्वितीयं वणवं तथा ॥ वतीयं सुद्रदैवर्यं जयो देवाः पृथक्स्थिताः ॥ ४१ इति कटुषवरिदारणं जनानामपि पठति णोति चातिभक्त्या । मतिमपि च ददाति देवलोके स वसति रोमसमानि वत्सराणि ॥ ४२ अथातः संमवक्ष्यामि वरेताना त्तमं व्रतम्‌ । कथितं तेन रुद्रेण महापातकनाशनम्‌ ॥ ४३ नक्तमम्नं चरित्वा तु गवा सार्धं छुटुम्बिने । हेमचक्रं निशूलं च दव्रादिभाय बाससी ॥ ५४४ एवं यः करुते पुण्यं शिवलोके स मोदते । एतदेव व्रतं नाम महापातकनाशनम्‌ ॥ ४५ यस्तरेकभक्तेन क्षिपदधेनुं हषसमन्विताम्‌ । धेयं 'तिलमयीं दव्ात्स पदं याति शंकरम्‌ ॥ ५४६ एतद्द्रवतं नाम पापशोकविनाशनम्‌ । यैस्तु नीखोत्पटं हैमं शक॑रापात्रसंयुतम्‌ ॥ ४७ एकान्तरितनक्ताशी समन्ते दृषसंयुतम्‌ । वैष्णवं स पदं याति नीखव्रतमिह स्मृतम्‌ ॥ ४८ आषादादिवतु्मासमभ्यङ् वर्जयेन्नरः । [मोजनोपस्करं दग्रात्स याति भवने हरेः] ॥ ४९ ननग्रीतिकरं नृणां ्रीतित्रतमिहोच्यते । वजपित्वा मधौ यस्तु दधिक्षीरपरते्ष्रम्‌ ॥ ५० द्चद्रज्ञाणि सृष्ष्माणि रसपात्रच संशूतम्‌ । संपूज्य विपमिथुनं गोरी मे भरीयतामिति ॥ ५१ एवं गोरौत्रतं नाम भवानीटोकदायकम्‌ । पष्यादौ यच्लयोदर्यां त्वा नक्तमथो पुनः ॥ ५२ अशोकं काश्चन दयादिशरुयुक्तं दशाङ्गुलम्‌ । विभाय वक्ञसंयुक्तं पदुस्नः भीयतामिति ॥ ५३ करयं विष्णुपुरे स्थित्वा विशोकः स्यात्पुनर्नृप। एतत्कामत्रतं नाम सदा शोकविनाशनम्‌ ॥ ५४ [+आषादादिव्ते यस्तु वर्जयेः (तु) फलाशनम्‌ । चातुर्मास्ये निषत्ते तु घटं सपिरीडान्वितम्‌ ] तपुनैमं ब्राह्मणाय निवेदयेत्‌ । स रुद्रलोकमामोति शिवव्रतमिदं स्फृतम्‌ ॥ ५६ द प; * धनुश्विहान्तगंतः पाठः क. ल. ड, च. पुस्तकस्थः । + धनुधिहान्तगैतः पाठः क. ख. ग. ध. ङ. च. ज. पुस्तकस्थः । १क.ग.घ.ड्‌.च.ज. त्यं ्रयो देवाक्िषु स्थिताः। ख. स्त्य देवालनिषु सदा स्थिताः । २ क्ष. व्रतं षष्ठीमनुत्त- मम्‌ ।३भ. नक्तंपृष्ठचः।४ पष. वणेम्थीं। ५ज. यश्च नीलोत्पलं देयं श" । ६ख. ग. घ. ड.च. ज. समाप्ते । ५१. पुष्कराय्यज्ञ" । ग. ज पुष्करादयन्ञ" । ९१२ । महायृनिश्रीव्यासप्रणीत-- [ ^ पूृषटिलण्डे- बयेद्यस्तु पुष्पाणि हेमन्ते रिशिरातरृते। पुष्पत्रयं च फाटगुन्यां शक्तया त्वा च काञ्चनम्‌ ।।५७ . दधद्िकालवेखायां ्रीयेतां रिवकेश्बौ । दसा परं पदं याति सौम्यव्तमिदं स्मृतम्‌ ॥ ५८ फाल्गुनादितृतीयायां लवणं यस्तु वर्जयेत्‌ । समाप शयनं दकता शृं चोपस्करान्वितम्‌ ॥ ५९ संपूर्य विग्रमिधुन भवानी परयतामिति । गौ सलोके वसेत्करपं सौभाग्यव्रतमुच्यते ॥ ६० संध्यामोनं नरः कृत्वा सैमप्ते धृतकुम्भवत्‌ । वस्रयुग्मं तिखान्ण्टां ब्राह्मणाय मिवेदयेत्‌ ॥ ६१ रोकं सारस्वतं याति पुनरावृक्तिदुभम्‌ । एतत्सारस्वतं नाम रूपविदयापरदं त्तम्‌ ॥ ६२ लक्ष्मीमभ्यच्यै पश्वम्यायुपवासी भवेमरः । समाप हेमकमलं द्राद्ेनुसमन्वितम्‌ ॥ ` ६१ स वै विष्णुपदं याति लक्ष्मीः स्याञजन्मजन्मनि । पर्व्मीततं नाम दुःखशोकविनारनम्‌।।६४ ङृत्वोपलेपनं शंभोरग्रतः केशवस्य च । यावदब्दं पुनस्तत्र देया धेतुधैटस्तथा ॥ ६९ जन्परायुतं स राजा स्यात्ततः. शिवपुरं जेत्‌ । एतदायुतरतं नाम सवैकामपदायक्रम्‌॥ ६६ अद्वत्यं भास्करं गङ्गां पणम्यैकन्र वाग्यतः । एकभुक्तं नरः ङूर्यादन्दमेकं विमत्सरः; ॥ ६७ व्रतान्ते विप्रमिथुनं पूञ्य धेनुत्रयान्वितम्‌ । वृक्षं हिरण्मयं द्यात्सोऽरवमेधफटं लभेत्‌ ॥ ६८ एतत्कीतिवतं नाम मूतिकरीतिफलमदम्‌ । पूतेन स्नपनं कृत्वा शंभो केशवस्य वा ॥ ६९ अक्षताभिः समं कुर्यात गोमयमण्डलम्‌ । समप्ते हेमकैमलं तिलषेनुसमनितम्‌ ॥ ७० शुद्धगष्टङ्लं दवाच्छिविलोके महीयते । साम गाययतशैव सामव्रतमिहोच्यते ॥ ७! नवम्यामिकभक्तं तु कृत्वा कन्याश्च भक्तितः । भोजयिता च गां दच्याद्धमकञुकवाससी ॥ ७२ हेमं सिह च विप्राय दसा शिवपदं नेत्‌ । जन्पावदं सुरूपः स्याच्छुभिशवापराजितः ॥ ७३ एतदवरतरतं नाम नारीणां च युखमदम्‌ । यावत्समपयेदयसतु पश्चदश्यां पयोव्रतम्‌ ॥ ५७४ समप्रे तु सकृदग्रादरा्र पश्च पयखिनीः । वासांसि चाऽऽपिशङ्गानि जलढुम्भयुतानि च॥ ७५ स याति वैष्णवं लोकं पितृणां तारयेच्छतम्‌ । कस्पान्ते राजराजेन; पितूव्रतमिदं स्मृतम्‌ ७६ चैत्रादिचतुरो मासाञ्जलं दद्यादयाचितम्‌ । वतान्ते मणिकं दद्यादन्नवख्समाभितम्‌ ॥ ५७७ तिरपात्र हिरण्यं च ब्रह्मलोके महीयते । कर्पान्ते भ्रंतिजननं सानन्दव्रतपुत्तपम्‌ ॥ ७८ पश्वागृतेन पने कृत्वा संवत्सरं विभो । वत्सरान्ते पुनदैधाद्धतु पथामृतेयुताम्‌ ॥ ५७९ वरिमाय दद्याच्छदं च स पदँ याति शांकरम्‌ । राजा मवति कस्पान्ते ˆ धृतिवरतमिरद स्मृतम्‌ ८० वजैयित्वा पुपरान्भासं व्रतान्ते गोदो भेत्‌ । तद्रद्ेममृगं दयात्सोऽश्वमेधफलं रेत्‌ ॥ «८! आहिसाव्रतमितयुक्तं करपान्ते भृपतिर्भेत । माघमास्युषासि सानं कृत्वा दांपत्यमर्चयेत्‌॥ ८२ भोजयित्वा यथाशक्टय (क्तिनो वस्रविभरूपणैः । सूर्यलोके वसेत्कल्पं सूर्यव्रतमिदं स्पृतम्‌ ॥ । ८ आषाढादि चतुमांसं प्रातःलायी भवेनरः ॥ किपिषु भोजनं दद्ात्कातिक्यां गोभदो मवेत्‌ । स वैष्णवं पदं याति विष्णुव्रतमिदं स्शृतम्‌ ॥ ८४ अयनादयनं यावरर्येतपुष्पसर्पिषी । तदन्ते पष्पदामानि दा तच द्विजातये ॥ ८ १. समान्ते । २ न. समान्ते । ३. समान्ते । ४ सर. "तत्सव । ५क.ख.ग. ड. च. ज भम्थैकाम्रवा। ६ क. ष. ड. च. भिः सपुष्पाभिः कला गो" ! ७क.ख.ग.घ. ड. च, 'कठटदांति'। ८<क.च.ग.ध.ड.च.ज, रक्तितः 1 ९ क. ख. ड. च. (त्वा समद्‌" । ग. घ. ज. त्वासमाद्‌"। १०क.ख.ग.ध ड.च.ज. "ते शरद । ११ग. घ. सिच विचित्राणिज ।ज. सिच विशुदरानिं। १२क.ख.ग. ध. ड. च. ज. मूपतिनूनमान" । १३7. घ. ज. न्ते श्रत्तित्र। १४ क. ख. ग. घ. ड, च. ज. "तू । कल्यभुत्थाय वै ज्ञा । १५ क. ख. ग. घ. ड. च. ज. का माल्यव । । ९० विंदोऽप्वायः ] पररपुराणम्‌ । ९१३ हवाद्धिजातये राजन्धेत(ति)धेन्वा सहेव च । दत्त्वा रिवपदं याति विभाय तपायसम्‌ ॥ ८६ एतच्छीलवतं नाम शीलारोग्यपरदायकम्‌ । संध्यादीपपदो यस्तु धृतं तैरं च वर्जयेत्‌ ॥ ८७ समामे दीषकं दथ्रा्क्रं श्रं च काशनम्‌ । वखयुग्मं च विप्राय स तेजस्वी भवेदिह ॥ ८८ शद्रलोकमबाभोति दीपषि्रतमुत्तमम्‌ । कातिकादिततीयायां भार्य गोपूत्रयावकम्‌ ॥ ८९, नक्तं चरेदम्दमेकमब्दान्ते गोदो भवेत्‌ । गौरी खोक वसेत्कस्पं तवो राजा भयेदिह ॥ ९० एतहुदरवतं नाम सदा कट्याणकारकम्‌ । व्येचतुरो मासान्यस्तु गन्धातुरेपनम्‌ ॥ ९१ ुक्तिगन्धाक्षतान्द्यादिमाय सितवाससी । वारूणं पदमाभरोति दृदत्रतमिदं स्मृतम्‌ ॥ ९२ बैशाख पुष्यलबणे व्येदथ गोपदः । श्रत्वा विष्णुपदे कल्यं स्थित्वा राजा भवेदिह ॥ ९३ एतच्छान्तिव्रतं नाम कीतिकामफलपदम्‌ । ब्रह्माण्डं काश्चन कृत्वा तिराशिसमान्वितम्‌ ॥ ९४ अहै()तिरपरदो भूत्वा वदिं संतप्य सद्विजम्‌ । संपूज्य तरिमदापत्यं मास्यवस्नविभ्रषणैः ॥ ९५ श्क्तितल्िपलादुरध्वं विश्वात्मा प्रियतामिति । पुण्येऽहि द्रादपरे ब्रह्म याल्यपुनभवम्‌ ॥ ९६ एतद्रह्व्रतं नाम निवौणफल्दं टृणाम्‌ । यथोभयमुखीं द्ासमतसकरान्विताम्‌ ॥ ९७ दिनं पयोव्रतं तिषठेत्स याति परमं पदम्‌ । एत्र सुत्तं नाम पुनरा्त्तिदुकभम्‌ ॥ ९८ उह पयोव्रतः स्थित्वा काञ्चनं करपपादपम्‌ । पलादूर्वं यथाशक्त्या क्ति) तण्डुरमस्थसंयुतम्‌॥। द्वा ब्रह्मपदं याति कल्पटकषव्रतं स्मृतम्‌ । मासोपवासी यो दय्याद्धन विप्राय शोभनाम्‌ ॥१०० स वैष्णवपदं याति भीमव्रतमिदं स्मृतम्‌ । दयाद्ंशत्पलादरध्वं मही कृत्वा तु काथनीम्‌ ॥ १०१ दिनं पयोत्रतसतष्ठेदुद्रलोके महीयते । धनपदमिदं परोक्तं सप्तकट्पशतानुगम्‌ ॥ १०२ मापे मास्यय चैत्रे वा गुडधेनुप्रदो भवेत्‌ । गुड्तं तृतीयायां गौरीलोके महीयते ॥ १०३ महाव्रतमिदं नाम परमानन्दकारकम्‌ । पक्षोपवासी यों दच्रादृत्रिपाय कपिखाद्रयम्‌ ॥ १०४ स ब्रह्मलोकमामोति देवासुरसुणएजितः। कल्पान्ते सभैराजा स्यात्मभाव्रतमिदं स्पृतम्‌ ॥ १०५ वत्सरं तेकभक्ताशी समभक्ष्यजलकुम्भदः । शिवलोके वसेत्कस्पं मानित्रतामिदं स्मृतम्‌ ॥ १०६ नक्ताशी त्वष्टमीषु स्याद्रत्सरान्तेषु धेनुदः । पौरंदरं पदं याति सुगतिवरतमुत्तमम्‌ ॥ १०७ इन्धनं यो ददेद्धिि वषादिचतुर ऋतून्‌ । पृतधेनुपरदोऽन्ते च स परं ब्रह्म गच्छति ॥ १०८ वैश्वानरवतै नाम सर्वपापपणाशनम्‌ । एकादश्यां तु नक्ताशी यश्चक्रं विनिवेदयेत्‌ ॥ १०९ कृत्या समासे सौपर्ण स विष्णोः पदमाघुयात्‌ । पतत्स्वणवतं नाम कल्पान्ते राज्यभाग्भवेत्‌ ॥ पायसाशी क्षमा तु ददयाद्विमाय गोयुगम्‌ । रक्ष्मीखोके वसेत्कटपमेतदेवीवतं स्मृतम्‌ ॥ १११ सक्षम्यां नक्तयुग्दवयात्समाे गां पयस्विनीम्‌ । सृथैलोकमवामोति भानुव्रतमिदं स्तम्‌ ॥ ११२ चतुर्थ्या नक्तयुग्दयदन्दान्ते हेमवारणम्‌ । वरतं वैनायकं नाभ शिवलोकफलमदम्‌ ॥ ११३ महाफलानि यस्त्यक्त्वा चातुमीस्य द्विजातये । हैमानि काके दथ्ाद्धोमान्ते गोयुतं तथा ११४ ए्वत्सौरवते नाम सर्यलोकफलपदम्‌ । दवादश द्रादशीयैस्तु समाप्योपोपणे पुनः ॥ ११५ गोवङ्काश्नैभिमान्पूजयेच्छक्तितो नरः । परं पदमवामोति विष्णु्रतमिदं स्मृतम्‌ ॥ ११६ कातिक्यां यो ठृषोत्स्रग इत्था नक्तं समाचरेत्‌ । शेवं पदमवामोति टषतरतमिदं स्पृतम्‌ ॥ ११७ १ ज. न्यृतेनान्नं स" २ ध. स्याद्रासरा* । ३ भ. समान्ते | ४ क. ख. ड. च. "तत्कृष्णत्रः । ५ क.ख. ग. घ. च. ज, "स्यलाभङृत्‌। ५ ज, समान्ते । ७ ज. "वद्धेमन्त । ८ भ. “तदवैनायकं नाम शिवो" । ११५५ ९१४ | पहायुनिश्रीक्यासमणीरत -- [ 4 पृषिकण्डे* रन्ते गोयदः कयाद्धोजनं शक्तितः पदम्‌ । विमाणां शांकरं याति भाजाप्यमिदं स्पृतम्‌ ॥ चतुर्दा तु नक्ताशी समा गोयुगमदः । रौद्रं पदमवाभोति जरयम्बकमिदं स्मृतम्‌ ॥ ११९ स्तरात्ोषितो दथादषतकुम्भं द्विनातये । बरत्रतमिदं भाहुर्बह्मलोकफलमदुम्‌ ॥ १९० असौ कार्षी समासाच धेन दत्ते पएयस्िनीम्‌ । शक्ररोके वसेत्करपमिति मित्र्तं स्मतम्‌॥ १२१ अनभ्िपकमश्चाति ठतीयायां तु यो नरः । गां द्वा दौवमभ्येति पुनरात्तिवभित्रं ॥ १२२ बृहदानन्दष्तपुंसां शिवव्रतमिदं सृतम्‌ । हैमपलद्रयादुरध्व रथमश्वयुगान्वितम्‌ ॥ १२३ हृयातकृतोपवासः सन्दिमि कल्पशतं वसेत्‌ । तदन्ते राजराजः स्यादशवव्रतमिदं सृतम्‌ ॥ १२४ हतवल्द्यारूष्यं करिभ्यां संयुते पुनः । हैमं रथं नर्रेष् सर्वोपकरणान्वितम्‌ ॥ १२९ सत्यलोके बसेत्कल्पं सहस्रमपि भरमिपः । भवेदुपोषितो मृत्वा करित्रतमिदं स्मृतम्‌ ॥ १२६ मुखवासं परित्यज्य समाप गोपदो भवेत्‌ [भयक्षाधिपत्यमाभोति सुगरलवरतमुच्यते ॥ ` १२७ निरा(कषि) कृत्वा जरे वासं ममाते गोदो भवेत्‌ ] बारे रोकमाभरोति वारुणव्रतमुच्यते १२८ चान्द्रायणं च यः कु्याद्धैमं चन्रं निवेदयेत्‌ । चदद्र्रतमिदं भक्तं चनदरलोकफरदम्‌ ॥ १२९ इये पश्चतपा योऽन्ते हेमधेतुमदो दिवम्‌ । यातय्टमीचतुदेश्यो रद्रबतमिदं स्यतम्‌ ॥ १२० सैतकरपटं कुयी्ृतीयायां शिवारये । सम्े धेनुदो याति मवोनीव्तमुच्यते ॥ १३१ मावेऽपि चाऽैवासाः स्यात्सप्म्यं गोभदो भवेत्‌ । दिवि कल्यं बसित्वेह राजा स्यात्परं व्रतम्‌ त्रिरात्रोपोषितो द्रात्फारुन्यां भवनं शुभम्‌ । आदि यलोकमामोति धामव्रतमिदं स्मृतम्‌ १३१ परिसंधयं पूज्य दापत्यमुपवासी विभृषणैः । ददन्मोक्षमवाभोति मोक्ष्रतमिदं स्मृतम्‌ ॥ १२४ दृखा सितद्वितीया यां विम टषणभाजनम्‌। +कांसय॑ सवसं राजेन्द्र दक्षिणासहितं तथा ॥ १२५ समासे गोमदानं च प्रयाति शिषमन्दिरम्‌ । कर्पान्ते राजराजः स्यात्सोमत्रतमिदं स्मृतम्‌॥१२६ अरतिपत्सेकभक्ताशी समते" कमरपदः । वैश्वानरपदं याति अभ्नि्तमिदं स्छृतम्‌ ॥ १२७ दकषम्यामेकमभक्ताी समति दवधेुदः । दीपं च कश्नं दथीदरह्माण्डाधिपतिवेत्‌ ॥ १२८ एतदिश्वत्रतं नाम महापातकनाशनम्‌ । कन्यादानं तु यः कुयौदुद्राहं कारयेच्च यः॥ १२९ एकविरात्कुलोपेतो प्रह्मरोकं गमिष्यति । कन्यादानात्परं दानं न वाऽस्लयभ्यधिकं कचित्‌ १४० पुष्करे तु बिरेषेण कातिक्यां तु विरष॑तेः । ये करिष्यन्ति नृपते तेषां छोकोऽक्षयो दिवि १४१ तिरपिषटमयं करत्वा गजं रत्नविभूषितम्‌ । विभाय ये प्रयच्छन्ति जलमध्ये स्थिता नरा; ॥ १४९ तेषां पौरंदरो लोको” भविष्यलयदधुतसतु वा । यः पठेच्छणुधींदक्त्या व्रतपष्टिमनुक्तमाम्‌ ॥ मन्वन्तरातं सोऽपि गन्धवीधिपतिभवेत्‌ ॥ १४३ "` # दघ. धनुश्विहान्तर्मतः पाठो प्ष.पुलकस्यः । + इदमर्धं शष. पुस्तकस्यम्‌ ! ------ १ क्ष. चातुर्मास्यं । २ क. स.ग.ध. ड च. ज. धेनुमन्ते प” । ३ म. मच्रस्तं । ४ क्ष. “म्‌ । गृहान व | ५४. समान्ते । ६ क्त. भम्‌ । अनुरेपन च यः कुः । ७ क, ख. ङ. च. "द्विभानक फुः । < क. ख इष. स्याता पसं त्र । ग. ज. स्यात्यवनं तर । ध. स्यात्तामसं त्र । ९ क. ^ति धर्मत्रं ग. ध. ज. ति दी १० क. च. ज. यायाः मिन्दोरव" । ११ ग. धः अ. तेच फलः । १२ ग. ध. ड. ज. 'याद्राह्मणाधि" । १३ क. ग. घ. ड. च. ज. विष्व १४ क.ग.च. ड, च. ज, तु कातिवयां पुष्करे यः करिष्यति । ए" 1 १५ क. ड, च.ज. “तः । विप्राय विधिबदयं ते| ग. णतः । मवे देवदेवेशस्तेषां । १६ ग. घ. ज. को मविताऽऽदरूतसंषएवम्‌ । यः । इ. को मविताऽऽदृतसंएतम्‌ । यः च. "को मनिताऽऽभूतसेटवम्‌ । यः । १७ क. ग. घ ङः च. अ. 'याष्राऽ्पि त्रं । 1 ॥ ६» .भितोऽध्यायः ] पद्मपुराणम्‌ । ९१५ ` षषटिव्रतं भारत पुण्यमेतत्तवोदितं विश्वजनीनमध । तु यदीच्छा तव राजराज शृणु द्विजातेः करणीयमेतत्‌ ॥ १४४ निखा मावशद्धिरि विना सानं न विधते । तस्मान्मनोविशुद्धथ लानमादौ विधीयत ॥ १५९ गहम्बुभिरतेवां जलेः जञानं विधीयते । तीयं भकरपयदिदान्ूरमैतरेण मच्रवित्‌ ॥ १४६ नमो नारायणायेति म्र एष उदाहृतः । दभपाणिस्तु विधिना आचान्तः भयतः दुचिः ॥१४७ त्तं चतुरस्रं समन्ततः । पकर्प्य चाऽऽहयदङगामेभिरमतरेविचक्षणः ॥ १४८ ऽसि वैष्णय्ी `विष्णुपूजिता । पाहि नस्त्वेनसस्तस्मादाजन्ममरणान्तिकात्‌ १४९ तिलः कोय्योऽधकोदी च तीथौनां वायुरब्रवीत्‌ । दिवि भूम्यन्तरिक्े च तानि ते सन्ति नाहवी नन्दि नीत्येव्‌ ते नाम देवेषु नछिनीति च । दक्षा पृथ्वी च सुभगा विश्वकाया शिवाऽगरृता १५१ विद्याधरी शरहादेवी तथा ोकमसादिनी । क्षेमा च जाहवी चैव शान्ता श्रान्तिमदायिनी १५२ एतानि पुण्यनामानि खानकाटे ्रकीतेयेत्‌ । भवेतसंनिदिता तत्र गङ्गा निपथगामिनी ॥ १५२ सक्तवाराभिजपतून करसंपुटयोजितम्‌ । मूध रेवा जटं पूयस्चिचतुष्पञ्च सप्तधा ॥ १५४ सानं त्वा शृदा तद्रदामन्त्य तु विधानतः । अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसंधरे ॥ १५५ फृचिके हर मे पापं यन्मया दुष्कृतं कृतम्‌ । उद्धताऽसि वराहेण दृष्णेन शतबाहुना ॥ १५६ नमसते सर्वलोकानां परभवारणि सुव्रते । एवं ात्वा ततः पश्चादाचम्य तु विधानतः ॥ १५७ उत्थाय वाससी शके शुदधे विपरिधाय च । ततस्तु त्णं कुयौतरैरोक्याप्यायनाय बै ॥ १५८ बरह्माणं तपयेत्र्वं विष्णुं रुद्रं प्रजापतिम्‌ । देवा यक्षास्तथा नागा गन्धवीप्सरेसोऽसुराः ॥१५९ क्राः सर्पाः सुपणोश्च तरबो जम्भकादयः । विव्ाधरा जरधरास्तयैवाऽऽकाञ्चगामिनः ॥१६० निराधाराश्च ये जीवाः पापे धमै रताश्च ये । तेषामाप्यायनं चैव दीयते सिकं मया ॥ १६१ कृतोपवी ती देवेभ्यो निवीती च भवेत्ततः । परुष्यास्तपैयेद्धक्त्या ऋषिगत्रानृषीस्तथा ॥ १६२ सनकश्च सनन्दश्च तृतीयश्च सनातनः । कपिलशाधुरैव वोदुः पश्चशिखस्तया ॥ १६३ सर्वे ते तृक्षिमायान्तु मदत्तनाम्बुना सद । मचिमतय्गिरसं पुरसतयं पुलहं ऋतुम्‌ ॥ १६४ भचेतसं वसिष्ठं च भृगुं नारदमेव च । देवान्बरह्क्रषीन्पर्वास्तपेयेत्साक्षतोदकैः ॥ १६५ अपसव्यं ततः कृत्वा सव्यं जानु च भूतले । अभिष्वाततांस्तथा सौम्यान्हािप्मन्तस्तथोष्मपान्‌॥ सुकाणिनो बिषदस्तथा वैवाऽऽज्यपान्पुनः । तपैयेच् पितृन्भक्त्या सतिरोदकचन्दनैः ॥ १६७ दर्भपाणिस्तु परथतः मेतासतां सतरपये्ततः । पित्रादील्ामगोतरेण तथा मातामहानपि ॥ = १६८ संतप्य विधिवद्धक्त्या इमं मनत्रमुदीरयेत्‌ । येऽबान्धवा बान्धवा ये येऽन्यजन्मनि बान्धवाः १६९ ते वृक्षिमखिा यास्तु येऽप्यस्मत्तोयकादक्षिणः । आचम्य विधिवत्सम्यगारिखेत्पग्ममग्रतः १७० अपतताभिः सपुष्पाभिः सङिलारुणचन्दनैः । अध्य दत्वा भयतेन सूथनामानुकीतैनैः ॥ १७१ नमस्ते विषवरूपाय नमस्ते ब्रह्मरूपिणे । सहसररमये नित्यं नमस्ते सवतेजसे ॥ १७२ नमस्ते दरवपुषे नमस्ते भक्तवत्सर । पद्मनाभ नमरतेऽस्तु कुण्डलाङ्गदभूषित ॥ १७३ १क ङ. च. ज. 'स्मात्तनोर्विदु । २ क.ग. ध. ङ. च. ज. ते । (रच चाम यड ज मे| भलुवृक्त। ३इ 'मय पयते । नग. ३ इष. मश्च पद्यते । न जग. घ. 'ति भूषन्न च" । ५ ध. ^तुमीषमस' । ६ शष. द्रं मच्ेणानेन मानवः । वि। ७ क ग. ध. ऊ च. ज. विषुदेवता । ८क.ग. घ.ङ, च. ज. सुप्रसन्ना । ९ क. ग. घ. ड. च. ज. रसां वराः । १० भ. 'सुरीशवै"। ११ क.ग.घ.ड. च, ज. विधिना । १२ प. "न्तु यश्च मप्तोऽभिवाञ्छति । भा । ९१६ । महायुनिभ्ीव्यासपणीतं-- { ९ सृष्ठिखण्डे- नमस्ते सर्वरोकेषु सुपा स्तान्मतिबुध्यसे । सुतं दुष्कृतं चैव सर्व पश्यासि सषैदा ॥ १७९ सत्यदेष नमस्तेऽस्तु रसीद मम भास्कर । दिवाकर नमस्तेऽस्तु परभाकर नमोऽस्तु ते ॥ १७९ एवं सूर्यं नमस्छृतय निश्च कृत्वा दक्षिणम्‌ । द्विजं गां काथनं सपृष्ठा पथा स्वण्ं वेत्‌ १७६ आओश्रमस्थां ततः पुण्यां प्रतिमां चापि पूजयेत्‌ । भोजनं तु ततः पशाद्िनपूं तु कारयेत्‌ ॥ अनेन विधिना सवै ऋषयः सिद्धिमागताः ॥ १७७ इति श्रीमहापुराणे पारे सृश्िण्डे ज्ञानविधिनांम विंशोऽध्यायः ॥ २० ॥ , आदितः शोकानां समष्यज्ञाः- २२७६१ अथैकविंशोऽध्यायः । पुरस्य उवाच-, आसीत्पुरा बृहत्कल्पे धरम॑मृतिर्नराधिपः । सुहच्छक्रस्य निहता येन दैत्याः सदख्रशः ॥ ! सोपसयांदयो यस्य तेजसा विगतप्रभाः । भवन्ति शतशो येन॑ शश्रवस्तु पराजिताः ॥ > ययेच्छरूपधारी च मरनुष्येष्वपराजितः । तस्य भानुमती" नाम भार्या त्रलोक्यसुन्दरी ॥ ३ छहेमीरिव च रूपेण निजितामरसुन्दरी । राद्गस्तस्याग्रमहिषी भरणिभ्योऽपि गरीयसी ॥ ४ द्शनारीसदस्ाणां मध्ये श्रीरिव शोभते । वृपकोटिसहसेणं न कदाचित्ममुच्यते ॥ ५ ८; पप्रच्छ सपुरोधसम्‌ । षिस्मयेनाऽऽतो नत्वा वसिषमृषिसत्तमम्‌ ॥ ६ राजोवाच- भगवन्केन धर्मेण मम रक्ष्मीरुक्तमा । कस्माच्च विपुर तेजो मच्छरीरे सदोत्तमम्‌ ॥ ७ वसिष्ठ उवाच-- ष लीरावती नाम वेशया शिवपरायणा । तया दत्तशतुर्दश्यां पुष्करे खणाचलः ॥ ८ भप्रतिमया सार्ध यथावद्वषिपर्वकम्‌ । शद्धः सुवणकारर्थ नान्ना दासोऽभवत्तदा ॥ ९ भूस्यो लीलावतीगेहे तेन दैमीषिनिभिताः । देवतामृतिमा मुख्याः श्रद्धायुक्तेन पायिव ॥ !० अतिरूपेण संपन्ना पटयित्वा सुशोभनाः । धर्मकायैमिति कात्वा न शीतं च वेतनम्‌ ॥ ११ भ्ज्वाणिताश् ते पल्या सौवणौः पाद्पास्तथा। लीटावतीश्हे चापि परिचय पाथिव ॥ १२ छतास्ताभ्यामरोपेण द्विजद्ुभरूषणादिकाः । सा च लीलावती वेश्या कारेन महताऽनघ ॥ २१ सबपापविनिर्क्ता जगाम शिवमन्दिरम्‌ । योऽसौ सुवणंकारस्तु दरि्रोऽप्यतिसत्ववान्‌ ॥ १४ न भूल्यमादाद्ेदयातः स भवानिह सांभतम्‌ । सप्रीपपतिजोतः प्रयौयुतसममभः ॥ १५ यथा सुवणेकारश् तरवो हेमदेषताः । सम्यगुज्ज्वलिताः पलन्या सेयं भानुमती तथा ॥. १६ १ क. ङ. च. स्वगहस्थां । ग. घ. ज. शवभ्यस्थां । २ क. च. “पूनिर्म" । ख. ड. पूज्यो नरा" । ग, घ "भेकी. विम ३ क,ख. ग. घ. ड. च. ज "न दानवास्तु । ४ क. ख. ग. घ. ड. च. ज. "ती भाया सती त्रै 1५ क. ल. ड. चश्णन कदाचित्स उच्य । ग. घण्णस क ६ क. स. ध. ड. ज हेमवृक्षामरैः सा" । ग. हेमगर्षैः परैः सा" । च. देम ृकषाम्यरेः सा । ७ क. खल. ग. ड. च. शूद्रः । घ. ज सूत्रः । ८ क. ग. च. च. ज “थ कमीहृत्सोऽ्भ ।'५ क. च. हेमा ्िनिमेताः । तलो देमपुष्याश श" । ग. घ. ज. हेमा विनिर्मिताः । तरवो हेममृष्याश्च श्र । १० म. घाटतास्ते सु" । ९६ एकविंशोऽध्यायः ] - प्रपुराणम्‌ । ९१७ भउज्ञ्वालनादुत्तमरूपमस्याः संजातमस्मिस्तव चाऽऽधिपलयम्‌ । यस्मात्छृतं तत्परिकमंणाऽत्र सेवादयाभ्यां खणाचलस्य ॥ १७ ` तस्माघरुलोकेष्वपरानितस्त्वमारोग्यसौभाग्ययुता च र्मः । सस्मास्वमप्यत्र विधानपूरदं धान्याचरदीन्दश्षधा कुरुष्व ॥ १८ पुलस्त्य उवाच- तथेति संपूज्य स वरममूतिर्वचो वसिष्ठस्य ददौ च सर्वान्‌ । धान्याचलादीन्विधिनां स्मरारेलोकं गतोऽसौ सुरपुञ्यमानः ॥ १९ पत्येधदीमानुपनीयमानान्सृेन्मतुष्यैरिह दीयमानान्‌ । शृणोति भक्त्याऽथ मति ददाति विकल्मषः सोऽपि दिव याति ॥ १० दुःस्वभः प्रशममुपेति पठ्यमानैः रैलेन्दरमैवभयमभेदनैमनुष्पः । यः कुयत्कियु दृपपुंगेह सम्यक्शान्तात्मा सकलगिरीन्द्रसंमदानम्‌ ॥ २१ भीष्म उवाच-- किमभीष्टवियोगशोकसंानलगुद्धुपुपोषणं वतं बा । विभवोद्धवकारि भूतरेऽस्मिनभवभीतेरपि कन्दनं च पुंसाम्‌ ॥ रर्‌ पुलस्त्य उवाच-- परिषैषटमिदं जगत्मियं ते विदुधानामपि दुभ महत्रात्‌+ । तव भक्तिमतस्तथाऽपि वक्ष्ये वरतमिन्दरासुरदानेषु गु्ठम्‌ ॥ २३ पष्यमाश्वयुजे मासि विशोकदरादशीवतम्‌ । दशम्यां रघुयुग्बिंभः शमेन नियमेष च ॥ २४ उददयुखः भाङपखो वा दन्तधावनपूर्वकम्‌ । एकादश्यां निराहारः सम्यगभ्यच्य केशवम्‌॥ २५ भरंयं चाभ्यच्य विधिवद्धोक्षये ऽहं चापरेऽहनि । एवं नियमकृत्सुप्त्वा परातरत्थाय मानव; ॥२६ लान सर्वौषधैः ुयात्पश्चगग्यजछेन तु । शुद्कमार्याम्बरस्तदत्पूजयेच्छ्रीपति नरः ॥ २७ विशोकाय नमः पादौ जस्ये च वरदाय वै। श्रीशाय जानुनी तदूर च जलज्ञापिने ॥ २८ हदपीय नमो गुह्यं माधवाय नमः कटिम्‌ । दामोदरायेत्युदरं पाञ्च च विपुखाय वै ॥ २९ नामि च पद्मनाभाय हृदयं मन्मथाय वै । श्रीधराय विभो््षः करौ मधुभिदे नमः॥ ३० हृण्ठाय नमः कण्ठमास्यं यै्ञमुखाय वै । नासामशोर्कनिधये वासुदेवाय चथुषी ॥ ३१ ललाटं वामनायेति हरये च पुनश्चैष । केशकान्माधवायेति किरीटं पिदवरूपिणे ॥ ३२ नमः सर्वात्मने तच्छिर इत्यभिपूनयेत्‌ । एवं संपूज्य गोविन्दं धूषमार्याुरपनैः ॥ २२ ततस्तु मण्डलं कुयातस्थण्डिलं कारयन्श्दा । चतुरस्रं समन्ताच्च रतिनिमात्रमुदक्एवम्‌ ॥ २४ ऋणं छंद च परितो" वगद्रयसमाटृतम्‌ । त्रिरङ्कलोच्करतो बपस्तदविस्तारो द्विरङ्कलः ॥ ३५ * अयं को ठ. पुस्तकस्थः । + एतद्रे ग. पुस्तके अतिगुह्यतरं समस्तविशे म तु गम्यं दि जनस्य कस्यचिसु" इयधिकम्‌ । १ श्व. "ना द्विजेभ्यो लोकेऽ जातोऽमर' । २ सष. "एच्छपि यं च संदाय मे वि । ३ म. "गिवदन््रारमेत य । ४. रिव ।५क. ख, ड, च. च्छरीशमुत्यलैः । वि" । ग. घ. ज. "च्छरीमदुलकः । वि' । ६ग.ध.ज. द्रबठ्‌ं ज । ७क.घ्.ध. ड. च. ज. पद्ममुखय । ८ घ. "हृदये । ९ क. छ. घ. ड. च. ज. ह्यं । १० क. ल. ड" तो षिप्र्रय। घ. ज. "तो बख्द्रय" । भ. "तो वग्रत्नय' । ९१८ महानिश्रीव्यासमणीत॑-- [ ९ पृषिकष्डे- , स्यण्डिरस्योपरिषटा्च भित्तिर्टङ्गरा भवेत्‌ । नदीवाडुकया तत्र रष्मीमतिषृति म्यसेत्‌ ॥ ३६ स्यण्डिे पधमारोप्य र्ष्मीमियर्चयेदबुषः । नमो देव्यै नमः शान्त्यै नमो लक्ष्म्ये नमः भिये नमस्तुष्यै नमः पुण्यै नमेसतुप्त्यै नमो नमः । विशोका दुःखनाशाय विशोका बरदाऽसतु म॥२८ विशोका मेऽस्तु सेतत्यै विशोका सर्वसिद्धये । ततः शुहाम्बरैः सूर्यं बे संपूणयेत्फरे; ॥ ३९ भक्य्नानाविधैस्तद्तसुबणकमरेन तु । राजतीषु च सोयं न्यसेदभौदकं बुधः ॥ ४९ ततस्तु टृ्गीतानि कारयेत्सकलां निशाम्‌ । यामन्रये व्यतीते तु तत उत्थाप्य मानः ॥ ५१ अभिगम्य च विभराणां मिथुनानि तथाऽर्चयेत्‌ । शक्तितश्चीणि चैकं वा बल्ञमाल्यानुरेपनै; ॥४९ शयनस्थानि पएज्यामि नमोऽस्तु जलश्षायिने । ततस्तु भीतवायेन रात्रौ जागरणे कृते ॥ ४ भाते च तत; खात्वा दांपत्यमचैयेरः । भोजयेश्च यथारक्त्या(क्ति) वित्तशाव्येन वभितः ॥ भुक्त्वा शरुत्वा पुराणानि तदिन चातिबाषटयेत्‌ । अनेन विधिना सर्वं मासि भासि समाचरेत्‌ ॥ रतान्ते शयनं दच्ाहुडधेनु समन्वितम्‌ । सोपधानकविश्रामं खास्तरावरणं शुभग ॥ ४६ यथा रक्ष्मीभरे्च त्वां न परित्यज्य गच्छति । तथा सुरूपताऽऽरोग्यमदीकं चास्तु मे सुदा ४७ यथा देवेन रिता न रक्ष्मीजायते कचित्‌ । तथा विशोकता मेऽस्तु भक्तिर्या च केशवे ४८ मत्रेणानेन शयनं गुडपेलुसमन्वितम्‌ । सूरश्च लक्ष्म्या सहितो दातव्य भूतिमिच्छता ॥ ५९ उत्पलं करवीरं वा बाणमम्लानकुङ्कमम्‌ । केतकं सिन्दुवारं च मिका गन्धपाटला ॥ कदम्बकुकं जाती शस्तान्येतानि स्ैदा ॥ ९० भीष्म उवाच- गुडधेुषिधानं च समाचक्ष्व मुनीश्वर । रूपा केन मत्रेण दातव्या तदिहोच्यताम्‌ ॥ ५! पुलस्त्य उवाच-- गुडपेनुषिधानस्य यद्रूपमिह यत्फटयर्‌ । तदिदानीं भरवक्ष्यामि सर्वेपापविनाश्चनम्‌ ॥ ५२ कृष्णाजिनं घतुैसतं भागीं बिन्यसेद्धवि । गोमयेनातुरिप्ायां द भौनास्ती् सर्वतः ॥ ५१ रष्वेणकाजिने तर्दत्सस्य परिकर्पयेत्‌ । पराशयुखीं कल्पयेदधनुं युदा गं वा सवत्सकाम्‌ ॥ ५४ उत्तमा गुडधेनुः स्यात्सदा भारचतुष्टयम्‌ । वत्सं भारेण कुवीत भोराभ्यां मध्यमा स्मृता ॥ ५५ अर्पभारेण वत्सः स्यात्कनिष्ठा भारकेण तु । चतुर्थाशेन वत्सः स्यादरहवित्तानुसारतः ॥ ५६ पेनुबत्सौ '" तदा तौ तु सितसृक्षमाम्बरातौ । शुक्तिकर्णाविक्कपादौ शुचिगुक्ताफरेक्षणौ ॥ ५७ सितसूत्रशिरानालौ सितकैवरेवरौ । ताम्रगण्डकपृष्ठौ तौ सितचामररोमकौ ॥ ५८ विदुमश्ूयुगावेतौ '" नवनीतस्तनाहतौ । क्षोमपुच्छो कांस्यदोहाविन्द्रनीलकतारकौ ॥ . ५९ नानाफलसमायुक्तौ ध्राणगन्धकरण्डकौ । इत्येवं रचयित्वा तु धरषदीपैः समर्चयेत्‌ ॥ ६० या रक््मीः सवेभूतानां या च देवेष्ववस्थिता । धेतुरूपेण सा देवी मम पाप॑ व्यपोहतु ॥ ६! पिष्णोरक्षसि या रक्षमीः खाहा या च विभावसोः । चन्द्राशक्रशक्तियां पेतुरूपातु सा धुभा १स.घ.ड.ज. पमः सृ्टयै नः । २क. स. घ.ङ. च. ज. संप । ३ ध. जसु कतव्या वेदिका बुधैः । त । क. सु विविदुदिकां बुधाः । त' । ४ ष. तु सुपतामुत्था" *५ घ. ज. “शोकः श्रीस्तु सर्वदा । ६ ध. सातं । ५ क ल ध. इ. च. ज. व्यो मक्तिमि'। ८ क. ख, ड. च. रदत च पारेक । घ. 'दरतसम्यक्वैवाधिक । अ.रतसम्यकवैव विक । ९क. ख.ध.ड.च. ज. उभाभ्यां । १० क.ल.रच. श्तौ कृतौ चोमौ ति"। घ. ज. "तसौ बरतस्यैती सि । ११ क. स.ङः“तौ क्षौमपुच्छौ शभावहौ । कानाक्षियुगोपेतौ नवनीतस्तनान्वितौ । कोस्दोहाविन्द्रनीटशुभ्रातिकमनीयम । नाना १२ ग, घ. प्रिया । ९१ एकर्िरोऽध्यायः ] पपुतणम्‌ । ९१९ चतुमुखस्य या लक्ष्मीर्या रक्ष्मीपेनदस्य च । लक्ष्मीर्या लोकपालानां सा पेुर्वरदाऽस्तु म॥६३ सधा त्वं पितमुख्यानां स्वाहा क्रतुभुजां यतः । सर्वपापहरा धेनुस्तस्माद्तिं भयच्छ मे ॥ ६४ एवमामन्त्य तां घेन ब्राह्मणाय निवेदयेत्‌ । बिधानमेतद्धेनरूनां सर्वासामपि पठ्यते ॥ ६५ यास्तु पापविनाशिन्यः पठ्यन्ते दैश धेनवः । तासां स्वरूपं वक्ष्यामि नामानि च नराधिप ६६ भयमा गुडधेनुः स्य द्भुतेनुरथापरा । तिरुषेनुस्तृतीया तु चतुथी जलनामिका ॥ ६७ ्ीरेलु् विख्याता मधुधेतुस्तथाऽपरा । सप्तमी शकैरा धेतुरष्टमी खवणस्य तु ॥ ६८ रसषेतुश्च नवमी दशमी स्यात्सवरूपतः । कुम्भाः स्यू रसधेनूनां गुडादीनां तु राशयः ॥ ६९ इव्त चाप्यत्र केचिदिच्छन्ति मानवाः । नवनीतेन तेष तथाऽन्ये च महर्षयः ॥ ७० एतदेव विधानं स्यात्त एवोपस्कराः स्पृताः । मच्रावाहनसेयुक्ताः सदा पर्षणि पर्वणि ॥ ७१ यथाश्रद्धं परदातव्या युक्तिगुक्तिफलमदाः । गुढधेनुप्रसङ्गन सर्वास्तव मयोदिताः ७२ अशेषयङफल्दाः सर्वपापहराः शुभाः । व्रतानाएुत्मं यस्माद्रशोकद्रादीत्रतम्‌ ॥ ७३ तदङ्गत्वेन चैवात्र गुडधेनुः परशषस्यते । अयने विषुव पुण्ये व्यतीपातेषु वा पुनः ॥ ७४ गुडधेन्वादयो देया उपरागादिपर्वसु । विशोकदरादशषी चैषा सर्वपापहरा शुभा ॥ ७५ यामुपोष्य नरो याति तद्विष्णोः परमं पदम्‌ । इह लोके स सोभाग्यमायुरारोग्यमेव च ॥ ७६ ष्णं पुरमाभोति मरणे स्मरणं हरेः । दशाबुदसहस्राणि दश वाऽ्टौ च धर्मवित्‌ ॥ ७७ न शोकदुःखदौगैत्यं तस्य संजायते ठप । नायी वा कुरुते या तु विशोकदवादशीमिमाम्‌ ॥ ७८ वृत्यगीतपरा नित्यं साऽपि तत्फलमा्ुयात्‌ । यस्माद्र हरेनित्यमनन्तं गीतवादितम्‌ ॥ ७९ इति पठति य इत्थं यः श्रणोतीह सम्यङमधुमुरनरकरर्चनं वाऽथ पदयेत्‌ । मतिमपि च जनानां यो ददातीन्द्ररोके वसति च “विबुधोधैः पूज्यते कल्पमेकम्‌ ॥ ८० भीष्म उवाच-- भगवडश्रोतुभिच्छामि दानमाहात्म्यगुक्तमम्‌ । यदक्षयं परे खोके देरवाषगणपूजितम्‌ ॥ ८१ _ गलस्त्य उवाच-- मेरोः प्रदानं बष्यामि दशधा नृपसत्तम । येत्मदाताऽनन्तलोकानामोति सुरपूजितान्‌ ॥ «र ` पुराणेषु तु बेदेषु यङष्वायतनेषु च । न तत्फलमधीतेषु कृतेष्विह यद शते ॥ ८३ तस्माहानं परवक्ष्यामि पैतानामनुक्रमात्‌ । प्रथमो पान्यशैलः स्याद्वितीयो लवणाचलः ॥ ८४ गुडाथरस्तृतीयस्तु चतुर्थो हेमपवेतः । पञश्चमस्तिलशलश षष्ठः कापास एव च ॥ ८५ सप्तमो घरतदौलः स्याद्रत्नशैलस्तथाऽष्टमः । राजतो नवमस्तद्रहरामः शर्कराचल; ॥ ८६ वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः । अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ॥ ८७ ृष्पकषे ठतीयायायुपरागे शशिक्षये । विवाहोत्सवयङञेषु दवादश्यामथवा पुनः ॥ ८८ शायां पश्चदश्यां बा पुष्यके वा विधानतः । धान्यशैखादयो देयाः कातिक्यां ज्येष्ठपुष्करे ॥ तीेष्वायतने चापि गोष्ठे वा भवनाङ्गणे । मण्डपं कारयेद्धक्त्या चतुरसरगुदद्युखम्‌ ॥ ९० पागुदक्यवणौ पुण्यं भाद्सुखं बा विधानतः । गोमयेनातुलिप्नायां प्रमावास्तीय पै कुशान्‌ ॥ ९१ १ घ. शस्माच्छान्ति प्रः । २ क. ख. ग. ध. ड. च. ज. नव ३ क.ख.ग. ड. च. ज. धेनुः पञमी चम । 9 क, म. च. मूनामितरासां तु । ५ क. ख. ड. च. रत्नैश्च । ग. ध. ज. तैलेन ! ६ घ. ज. स्यात्सर्बा एव यशस्कराः । म।` ५. र बसेभित्य° । ८ ख. ज, चिषुधाधैः । ९ क. स. ग, घ, ड, च. ज. यहानानन्तरं लो" । १० ग. ध. ज. पुष्या ।. | ९२० भहामुनिश्रीग्यासमरणीतं-- [4 पृषिखण्द- तन्मध्ये पर्वतं दुयौदिष्कम्भपर्वतानधितम्‌ । धान्यद्रोणसहसेण भवेदविरिरिहोतमः ॥ मध्यमः पञ्चदातकैः कनिष्ठः स्यात्रिभिः शतै; ॥ ` ९२ मर्महावरीदिम॑यः समन्तात्सुवर्णवृक्षत्रयसंयुतः स्यात्‌ । | ूर्धन्यवस्थानमथाम्बरेण कार्यं त्वनेकं च पुनद्विनाचैः ॥ ९३ अत्वारि शृङ्गाणि च राजतानि नितम्बभागेष्वपि राजतं स्यात्‌ । पर्वेण युक्ताफलवजयुक्तो याम्येन गोमेदकँपुष्परागेः ॥ ९४ पश्चाच गारुत्मतनीलरत्नैः सौम्येन वैदूर्यसरोजरागैः । भरीखण्डखरदै रुषिरमवाटैकंतान्वितः शुक्तिशिलातलः स्यात्‌ ॥ ९५ ब्रह्माऽथ विष््भगवान्पुरारिदिषाकरोऽप्यत्र हिरण्मयः स्यात्‌ । तथेभुव॑श्ावृतकंदरस्तु षरतोदकपरसरवणश्च दिश्ु ॥ ९६ शुह्ठाम्बराण्यम्बुधरावारः स्यातूर्ेण पीतानि च दक्षिणेन । वासांसि पश्वादथ कबुराणि रत्नानि वैवोत्तरतो घनानि ॥ ९७ रौप्यान्महेन्रभमुखां तथाऽष्टौ संस्थाप्य छोकाधिपतीन्क्रमेण । नानौफलादीनि समन्ततः स्यान्मनोरमं मारयविरेपनं च ॥ ९८ वितानकं चोपरिपश्चवणेमम्छानपुष्पाभरणं सित च । इत्थं निवेश्यामरशैरमग्यं मेरोस्तु विष्कम्भगिरिं रमेण ॥ ९९ तुरीयभागेन चतुर्दिशं तु संस्थापयेतपुष्पविलेपनाल्यम्‌ । पूर्वेण मन्द्रमनेकफरैश्च युक्त धान्येगणेः कनकमद्रकदम्बयुक्तम्‌ ॥ १०९ कामेन काञ्चनमयेन विराजमानमाकारयेत्छुुमवज्ञविरेपनाब्यम्‌ । ततस्तु तं काश्चनवद्विराजितं तं कारय्छुङ्कमरेपनाढ्यम्‌ ॥ १०१ ्षीरारुणोदसरसाऽथ वनेन चैव रोप्येण शक्तिटितेन विराजमानम्‌ । याम्येन गन्धमदनोऽतर निवेकशनीयो गोधूमसंचयमयः करधोतवांधथ ॥ १०२ हैमेन यक्षपतिना धृतमानसेन बल्ले राजतवनेन च संयुतः स्यात्‌ । पशाचिकाचरमनेकसुगन्ध पुष्यं सोव्णपिप्पलदिरण्मयहंसयुक्तम्‌ ॥ १०२ आकारयेद्रजतपुष्पवनेन तदर्ञान्वितं दधिसितीदसरस्तथा । संस्थाप्य तं विपुरदोलमथोत्तरेण रं सुपार्श्वमपि मोषमयं सवज ॥ १०४ ष्पे हेमवटपादपशेखरं तमाकारयेत्वमंककेतुविराजमानम्‌ । | सर्वेण ग्राक्षिकरसेन विराजमानं रौष्येण भाख्द॑रंवता च युतं विधाय ॥ १०५ होमश्वतुभिरथ बेद एराणविद्धिदौन्तैरनिन्यचरिताकृतिभिर््िनन्धैः । पूर्वेण हस्तमितमत्र विधाय कुण्ठं कायस्तरेयेषपृतेन समित्छुशैशच ॥ १०६ रात्री च जागरमनुद्धतगानपर्वैरागाहनं च कथयामि किरोषयानाम्‌। १ स. दद्विष्कुम्भप' । २ क. स. ग. इ. च. "मयस्तु मध्ये सुव" । घ. ज. "मयस्तु मध्ये सर्वत्र शत्र" । ३ ष. 'कपष्राः । ४ ए. स. ग. ध. च, अ. "ण्डैराभितः प्र । ५ ङ. च. 'नावनाली च सः। ९ भ, "कतं कामम काञ्चनमयेन विराजमानम्‌ । याम्ये" । ७ ग. “म्बचिहम्‌ । ८ म. घ. ज. "धिसरोद"। ९ स. मासमयं। १० क. ख. ग. ड, च.सुवलम्‌। ११ इ. "कषेनुवि" । १२ सष. “म्‌ । माक्षीकमदररससा वचनेन तद्र्रप्येण । १३ य. रवितानयु" । ९१ एकपिरोऽध्यायः ] प्पुराणम्‌ । ९२१ त्वं सवैदेवगणधामनिषे विरुद्धमस्महहेष्वमरपर्वत नाशयाऽऽ् ॥ १०७ सभं विधत्ख शुर शान्तिमनुक्तमां नः संपूजितः परमभाक्तेमता मया हि। १०८ स्वमेव भगवानीशो ब्रह्मा विष्णुदिवाकरः । पूरतामरते परं तरीजमतः पाहि सनातन ॥ १०९ यस्मास्वै रोकपालानां विश्वमूरतश्च मन्दिरम्‌ । रुद्रादित्यवस्रनां च तसराच्छान्ति परयच्छ मे ११० यस्मादशूल्यमगेनौरीभिश्च शिरस्तव । तस्मान्मायुदधरांरषदुःखसंसारसागरात्‌ ॥ १११ एवभभ्यच्यै तं मेरं मन्द्रं चाभिपूजयेत्‌ । यस्माचेत्ररयेन त्वं भद्रान च पर्त ॥ ११२ शोभसे मन्द्र कषिममतस्तुष्िकरो भव । यस्माषूढामणिनंम्ुद्रीपे तवं गन्धमादन ॥ ११३ मन्धर्वबनश्षोमावानतः कीरि्डाऽस्तु मे । यस्माखं केतुमारेन वैभ्राजेन बनेन च ॥ ११४ हिरण्मयोऽसि भगवांस्तस्मादपुषटिशवैवाऽस्तु मे । उत्तरे कुरुभिर्यस्तु सावित्रेण वनेन च ॥ ११५ पाश्वं राजसे नित्यमतः शीरक्षयाऽस्तु मे । एवमामन्य तान्सर्वान्भभाते विमले ततः ॥ ११६ ज्ञात्वाऽथ शरवे दयान्मध्यमं पर्वतोत्तमम्‌ । विष्कम्भपर्वतान्द्रादसविग्भ्यः क्रमशो नूप ॥ ११७ भावो देयाशतुरविशदथ वा दश्च पाथिव । शक्तितः सप्न चाष्टौ वा पश्च दश्यादशषक्तिमान्‌ ॥११८ एकां च गुरवे देया कपिलाऽथ पयखिनी । पवैतानामरोषाणामेष एव विधिः स्यूतः ॥ ११९ त एव पजने मच्रास्त एवोपस्कराः स्मृताः । ग्रहाणां लोकपालानां ब्रह्मादीनीं सभूश्ताम्‌ १२० खमत्रेणेव सर्वेषु होमः शरेषु पठ्यते । उपवासी भवेनित्यमशक्तौ नक्त मिष्यते ॥ १२१ विधानं सर्वौलानां करमशः शुणु पाथिव । दानकारेषु ये मच्राः पर्मतेषु यथाफलम्‌ ॥ १२२ अनन ब्रह्म यतः पोक्तमच्नं पराणाः प्रकीतिताः । अन्नाद्वन्ति भ्रतानि जगदन्नेन वर्धते ॥ १२३ अमेव यतो लक््मीरम्नमेव जनार्दनः । धान्यपवतरूपेण पाहि तस्माम्गोत्तम ॥ १२४ अनेन विधिना यस्तु दच्याद्धान्यमयं गिरिम्‌ । मन्वन्तरदातं साग्रं देवखोके महीयते ॥ १२९ अप्सरोगणगन्ध्वराकीरणेन विराजता । विमानेन दिवः पृष्ठमायाति नुपसत्तम ॥ १२६ कमेक्ये राजराज्यं भामोतीह न संशयः । अथातः संपवकष्यामि खवणाचर्मुत्तमम्‌ ॥ १२७ यत्मदानाभरो ोकमाभोति शिवसंयुतम्‌ । उत्तमः षोडदद्रोणेः कतैव्यो लवणाचलः ॥ १२८ मध्यमश्च तदार्पेन चर्तुभिरथमः स्मृतः । वित्तहीनो यथाशक्त्या (क्ति) द्रोणीदर्धं च कारयेत्‌ १२९ चतुर्थोशेन भिष्कम्भपर्वतं कारयेतृथक्‌ । विधानं पूैवत्छयाद्रह्यादीनां च सर्वदा ॥ १३० तददमेमयं सर्वं रोकपारनिवेशनम्‌ । सरांसि बनं तदरचान्यिेशयेत्‌ ॥ १२१ कुयाज्लागरमत्रापि दानमच्राभिबोधत । सौभाग्यरस्सभूतो यतोऽसौ लवणो रसः ॥ १३२ तदात्मकत्वेन च मां पाहि पापागोत्तम । यस्मादन्ये रसाः सवे ' नोत्कटा लवणं विना ॥ भरियश्च शिवयोभिलयं तस्माच्छान्तिमदो भव ॥ १३३ विष्णुदेहसमुदधूतो यस्मादारोग्यवधनः । तस्मात्परमतरूपेण पादि मां शोकसागरात्‌ ॥ १२४ अनेन विधिना यस्तु दद्याह्यवणपर्मतम्‌ । उमारोके वसेत्कस्पं ततो याति परां गतिम्‌ ॥ १३५ अतः परं भवक्ष्यामि गुडप्ैतयुत्तमम्‌ । यत्मदानान्नरः खरग प्रामोति सुरपूजितः ॥ १३६ १ग.ध्‌.ज बीजं सनः पा" । २क.ग. घ. ड. च. ज. (रामुष्मादुःख'। ३ क्त. मरं मे यच्छ पव॑त । शो" । ४९. ख. ङ. स. '्मगरार्मसो(शो?) भार्वाः। ५ क.ख.ग. घ, ड. च. ज पुनः। ६ क. खे.ग. ष. ड. च. ज. "काऽपि शु । ७.क. श. ग. घ. ड, च. ज. नां च सर्वतः । स्वः । ८ ज. णादुर्ध्वच। ९ ग. घ. ज. 'मफलं स" । १०१. युक्तो य' । ११ ष. नोतष्टा लः । १२ क. ख. ग. ध. ड, च. ज. "दि संसारा" । ५" ११६ ९२२ महापुनिभीष्यासपणीत-- [ ९ दिस्दे- उत्तमो दशषभिभीरमध्यमः पञ्चभि्मेतः । भिभिभीरः कनिष्ठः स्यात्तदर्भेनास्पवित्षवान्‌ ॥ १३७ तदरदामन्रणं पूजा हेमदक्ान्सुरार्चनम्‌ । विष्कम्भपैतांसद्रत्सरांसि बनदेवताः ॥ १३८ होमं जागरणं तदर्टोकपालाधिषासनम्‌ । धान्यपैतवत्ुर्यादिमं मव्रपुदीरयेद्‌ ॥ ` १३९ यथा देवेषु विश्वात्मा मरवरोऽयं जनादंनः । सामवेदस्तु वेदानां महादेवस्तु योगिनाम्‌ ॥ १४० मणवः सवैमश्राणां नारीणां पावैती यथा । तथा रसानां परवरः सदैवषुरसो भवैः ॥ . १४१ मम तस्मात्परं लक्ष्मीं ददातु गुडपर्थतः । यस्मात्सौभाग्यदायिन्या धाम त्वं गुडपर्वत १४२ निमितश्ापि पावैत्या तस्मान्मां पाहि स्ैदा । [#अनेन विधिना यस्तु दथ हुडमयं गिरिभ ॥ स पूज्यमानो गन्धगोरी लोके महीयते । पुनः कलटपक्षतान्ते च सप्रीपाधिषो भषेत्‌ ॥ १४४ आयुरारोग्यसंपनः शत्रुभिश्चापराजितः। अथ पापहरे वक्ष्ये सुवणौचटमुसमम्‌ ॥ १४५ यस्य प्रदानाद्धवनं वेरिश्यं यान्ति मानवाः 1 उत्तमः पलसाहस्रो मध्यमः पचाभौ शतैः ॥ १४६ तदर्भनाधमस्तद्रदरपवित्तोऽपि मानवः ]। बद्यादेकपलादूध्वं यथाशक्तयनिमत्सरः ॥ १४७ धान्यपयैतवत्सर्वे विदध्याद्रानसत्तम । विष्कम्भा सतदरच्च ऋत्विग्भ्यः प्रतिपादयेत्‌ ॥ १४८ नमसते ब्रह्मबीजाय ब्रह्मगभौय तरै नमः । यस्मादनन्तफल्दस्तस्मात्पाहि शिरोचय ॥ १४९ यस्मादगरपत्यं त्वं यस्मात्पुत्रो जगत्पतेः । हेमपर्वतरूपेण तस्मात्पाहि नगोत्तम ॥ १५५ अनेन विधिना यस्तु दद्ात्कनकपरवतम्‌ । स याति परमं ब्रह्मलोकमानन्दकारकम्‌ ॥ १५१ तत्र कल्पशतं पिषटतततो याति परां गतिम । अतः परं परवक्ष्यामि तिख्दैकं विधानतः ॥ १५२ तत्मदानान्नरो याति विष्णुलोकमनुत्तमम्‌ । उत्तमो दशभिद्रोणिः पश्वमिरमध्यमः स्मृतः ॥ १५३ त्रिभिः कनिष्ठो राजेनद्र तिलदौरः भरकीतितः । पूर्ववचचापरं सरव विष्कम्भपवतादिकम्‌ ॥ १५४ दानमन्रं प्रवक्ष्यामि यथावन्मुनिपुगव । यस्मान्भ॑धुवने विष्णोर्देहस्वेद समुद्धवाः ॥ १५५ तिलाः कुशाश्च माषाश्च तस्माच्छान्तिमदो भव । हव्यकव्येषु यस्माच्च तिला एत्र हि र्षणम्‌ भवाधुद्र शेनद्र तिलाचल नमोऽस्तु ते । ईैतयामन्छय च यो दचयात्तिलाचलमनुत्तमम्‌ ॥१५७ स वैष्णवं पदं याति पुनरात्तिदुभम्‌ । [+दीरघायुप्यमवामोति पुत्रपौरै् मानवः] ॥ १५८ पिहभिरदगन्धरवः पूज्यमानो दिवं व्रजेत्‌ । [*अतः परं भवक्ष्यामि कार्पासाचल्मुत्तमम्‌।। १५९ यत्मदानामरो याति रौद्रं पदमनुत्तमम्‌ । सवसौरुयमदं नृणामाभोति प † पदम्‌] ॥ १६० कापौसपैतसतद्रदिशद्ारिरिहोत्तमः। दशभिर्मध्यमः पोक्तः कनिष्ठः पश्चभिर्मतः ॥ १६१ भारेणाल्पधनो दधाद्रित्तशाठ्यविवाभितः । धान्यपर्वतरत्सव्॑मासा्यं राजसत्तम ॥ १६२ भभातायां तु शधैर्या ददादिदुदीरयेत्‌ । त्वमेव पर्िरो यस्मा्लोकानामिह सर्वदा ॥ ` १६१ कापासद्रे नमस्तस्मादघौषध्व॑सनो भव । इति कार्पासरौखेनद्रं यो ददयौत्स(च्छसेनिषौ॥ १६४ सद्रोके'ैसेत्कर्पं ततो राजा भवेदिह । अतः प्रं प्रवशष्यामि धृताचलमतु्तमम्‌ ॥ १६९ तेजोमय धृतं दिव्यं महापातकनारानम्‌ । विंशत्या पृतङ्म्भानायुत्तमः स्यादरुताचलः ॥ १६६ ४क.ग.ध. च. ज. ^म्‌। लक्ष्मी च कुह है" । ५ ग. इयादिमश्रेरामरूय यो दयात्तिलपर्बतम्‌ । ६ क. ख. उ. च, शरणं । ग. ज. प्रवरो । ध. प्रको । ७ ख. ग. ध. ड. च. ज. "याद्वः । ९१ -एररिशोऽध्यायः ] पद्मपुराणम्‌ । ९२१ दक्षमिम्यमः ोक्तः पश्चभिर्त्वधमः स्फृतः । अस्पवित्तोऽपि कीत द्राभ्यामिह विधानतः ॥ गेण कटपयेत्‌ । शाितष्डुलपात्राणि कुम्भोपरि निविशयेत्‌ ॥ १६८ कारयेतसंहतानुचान्यत्नवान्सविधानतः । वेषटयेच्छुकवासोभिरिशुदण्डं फलादिकैः ॥ १६९ बिधानमिह क अभिवासनप्वं हि तदरद्धोमसुरार्थनम्‌ ॥ १७० अभातायां हु श्वय गुरवे विनिवेदयेत्‌ । बिष्कम्भपर्वतांसतद्रटलिगभ्यः शान्तमानसः ॥ १७१ सेयोगादधतयुत्यभं यस्पादगृततेजसा । तस्माद्रताधिधिदवात्मा भीयतामत्र दैकरः ॥ १७२ यस्माचेजोमयं ब्रहम ते चेव व्यवस्थितम्‌ । धृतपर्वतंरूपेण मामतः पाहि भूधर ॥ १७३ अनेन विधिना दद्यादघताचलमनुत्तमम्‌ । महापातकयुक्तोऽपि छोकमायाति शांभवम्‌ ॥ १७४ इंससारसयुकतेन किङ्धिणीजालमालिना । विमानेनप्सरोभिश्र सिद्धवि्ाधरै्यंतः ॥ १७९ विचरेतिपदृभिः सर्वं यावदाभूतसंषएवम्‌ । अतः परं भरबक्ष्यामि रत्नाचलमनुत्तमम्‌ ॥ १७६ ुक्ताफलसदसेण प्रैतः स्यादनुत्तमः । मध्यमः पञचश्षतिकः तिशतेनाधमः स्मृत; ।॥ १७७ चतुभागिण विष्कम्मपमैताः स्युः समन्ततः । पेण वजगोमेदौ दषिणनेन्नीलकौ ॥ १७८ पष्परागयुद्रः कार्यो बिदरद्धिगेन्धमादनः। वेद्येविदुमेः पश्वात्संमिश्रो विपुलाचलः ॥ १७९ परागैः ससौवर्ैर तरेणापि विन्यसेत्‌ । धान्यपवतवत्सर्वमन्ापि परिकरपयेत्‌ ॥ १८० तट्दावाहनं इत्वा दृषदेव काञ्चनान्‌ । पूजयेतपुष्पपानीयेः परभाते स्याद्विसर्जनम्‌ ॥ १८१ पववहुरुकरलिरभ्य इमं मश्रमुदीरयेत्‌ । यथा देवगणाः सवे सर्वरत्नेष्ववस्थिताः ॥ १८२ सवं च रत्नमयो नित्यमतः पाहि महाचल । यस्पादरत्र््रदानेन तुष्िति जनार्दनः ॥ १८३ पूनामत्रभरदानेन तस्मान्नः पाहि सवेत । अनेन विधिना यस्तु दचाद्रलमहागिरिम्‌ ॥ १८४ स याति वैष्णवं लोकममरेश्वरपूनितः। यावत्कसपरातं साग्र बतत नराधिप ।॥ १८५ रूपारोग्यगुणोपेतः समद्रीपाधिपो भवेत्‌ । ब्रह्महत्यादिकं किंचिद्‌ तामुत्राथवा कृतम्‌ ॥ १८६ तत्सवं नाक्मायाति गिसिमैजहतो यथा । अतः परं मवक्ष्यामि रोप्याचलमनुत्तमम्‌ ॥ १८७ यर््दाना्गरो याति सोपरोकं टृपोत्तम । दशभिः परसाहसषैरुत्तमो रजताचलः ॥ ९८८ पञ्चमिर्मध्यमः भोक्तस्तदर्धेनाधमः स्मृतः । अशक्तो विशतरूभ्यं कारयेच्छक्तितः सदा ॥ १८९ विष्कम्भपर्मतां स्द्रसुरीयां रेन कल्पयेत्‌ । पबद्राजतान्डु्यान्मन्दर दीन्विधानतः ॥ , १९० रधौतमयास्तद्रलो ेशोन्कारयेद बुधः ब्रह्मरिष्ण्वकेवान्कायों नितम्बोऽज हिरण्मयः ॥ १९१ राज॑तै स्याद्यदन्येषां सरमनरेह च काञ्चनम्‌ । गेषं च पूर्वैवत्कृ्ाद्ोमजागरणादरिकम्‌ ।॥ १९२ [श्दबाचदरत्पमातान्पे गुरवे रोप्यपर्षेतम्‌ । विष्कम्भरेलाव्रतििगभ्यः पल्य वसविभूषणेः।। १९३ इमं मनर पठन्दधादभेपाणिर्िमरततरः । पित्णां वह्यभं यस्मादिष्णो]ी शंकरस्य च ॥ १९४ रजतं पाहि तस्मामः शोकसंसारसागरात्‌ । इत्थं निवेश्य यो दच्राद्रनताचलमुक्तमम्‌ ॥ १९५ गषामयुतसाहक्षफं भरामोति मानवः । सोमछोके स गन्धः फिनराप्सरसां गणैः ॥ १९६ पश्यमानो बसेद्धिदान्यावदाभूतसंषवम्‌ । अथातः संमवक्ष्यामि शकैराचरढुत्तमम्‌ ॥ १९७ # धनुशविहान्तमतः पाठः क स. घ. ड. च. ज. ____ + यत्नतः पाठः क र. ष. ढः च. ज पतततः ______ १७. खं. ड, च. नन्वथाशोमं वि*।२क. ख. ड. च.-ज वत्पर्वत्रि'। ३ क.ल.ग. ध, ड, च. जजसि। त ४ ध. ्रघादेन । ५ म. ्रसदेन । ६ क. ग. घ. ज. पवेत । ७ क. स. ङ. च. तत्तत्र न। ८ छ. ^त्मसादा्न" । ९ क. ख.ग.घ्‌,-ङ्‌. च. ज, श्टान्चैयेः। १० क.ख, ढः. च. शां पवेतानां च । ९१४ महागुनिभीष्यासभणीतं-- ` (4 एृष्टिसण्डे- यस्य प्रदानादिष्व्स्रासतुष्यन्ति सर्वदा । अष्टाभिः शर्कराभारेशसमः स्यान्महावलः ॥ १९८ चतुभिेध्यमः ोक्तो भाराभ्यामधमः स्तः । मारेण चार्धभारेण कुयाख स्वरपनिसवान्‌ १९९ विष्कम्भपर्वतान्कुर्यासरीयां शेन मानवः । धान्यपर्वतवत्सर्व हैमामरसुसंयुतम्‌ ॥ ` २०१ म्ररोरपरि तद्र स्थाप्यं हेमतरुत्रयम्‌ । मन्दारः पारिजातश्च ठृतीयः कल्पपादपः ॥ | एतदप्त्रय पूरं प्तेषु निवेशयेत्‌ ॥ ` ९०१ इरिचन्दनसंतानौ पू्मपधिमभागयोः । निबेरयो सवैशैखेषु विरेषाच्छर्षराचले ॥ २०२ मन्द्रे कामदेवश्च प्रत्यग्बक्त्रः सदा भवेत्‌ | गन्धमादनम तु धनदः स्यादुद्पुखः; ॥ २०३ भदत हेभूतिस्तु हंसः स्याद्िपलाचले । हैमी सुपा तु भवेत्मुरभी दक्षिणापुली ॥ २०४ धान्वेपर्वतवत्स्ंमावाहनमखादिकम्‌ । कृत्वाऽथ गुर दधान्मध्यमं पैतोत्तमम्‌ ॥ २०५ कत्विरभ्यशचतुरः हौकानिमान्मत्रासुदीरयेत्‌ । सौभाग्याएतसारोऽयं परमः शर्कराचल ॥। ५०६ तस्मादानन्दकारी त्वं भव शैलेन्द्र स्ैदा । अगतं पिबतां ये तु पतिता भवि शीकराः ॥ २०७ देवानां तत्समुत्थस्त्वं पाहि नः शकंराचल । मनो भवेतनोर्मध्यादद्धता शकरा यतः ॥ २०८ तन्मयोऽसि महारैर पाहि सेसारसागरात्‌ । यो दययाच्छकेराशैलमनेन विधिना नरः ॥ २०९ सर्वपापविनिरमुक्तः भयारति ब्रह्मन्दिरम्‌ । चन्द्रादियाकंसंकारमधिरुह्ानुजीषिभिः ॥ २१० सहैव यानसुत्तिषठेत्स तु विष्णुभमो दिवि । ततः करपशतान्ते तु सङ्द्रीपाधिपो भवेत्‌ ॥ २११ आयुरारोग्यसंपमनो यावजन्ायुतत्रयम्‌ । भोजनं शक्तितः कुयौत्सवैशैरेष्वमत्सरैः ॥ २१२ स्वयै चाप्तारलवणमश्नीयात्दनुज्ञया । पर्वैतोपस्करान्सवौन्धापयद्राह्मणालयम्‌ ॥ २१३ एतत्ते सर्वमाख्यातं सखटदानमतुत्तमम्‌ । यदन्द्रोचते तुभ्यं तनां पृच्छस्व पाथिव ॥ २१४ भीष्म उवाच-- भगवन्भवसंसारसागरोचारारकम्‌ । किंचिद्रतं ममाऽऽचकष्व स्वर्गारोग्येसुखमदम्‌ ॥ २१५ पुलस्त्य उवाच-- | सौरं धमं भवष्यामि नान्ना कल्याणसक्तमी । विशोकसप्तमी तद्वःफलकाम्योपपादिनी ॥ २१६ ्रकरासप्तमी पुण्या तथा चामलसप्तमी । सर्वाः पुण्यफलाः पोक्ताः सर्देवषिपूनिताः ॥ २१७ विधानमासां बश्ष्यामि यथावदनुपूर्वशः । यदा ह शृ्सक्तम्यामादिव्यस्य दिनं भषेत्‌ ॥ २१८ सा हु कल्याणिनी नाम विजया तु निगधते । परातर्गग्येन पयसा सानं नधां समाषरेत्‌॥२१९ छृ्ाम्बरधरः पममक्षतेः परिकसपयेत्‌ । भाङ्युलोऽ्टदटं मध्ये तद्रु्तां च कणिकाभूं ॥ २२० सर्वेष्वपि दरेष्बेवं पिन्यसेत्सवंतः क्रमात्‌ । पूर्वेण तपनायेति माेण्डायेति बै ततः ॥ २२१ याम्पे दिवाकरायेति बिधात्र इति नेते । पिमे वरुणायेति भास्करायेति वाऽऽनिरे ॥ २२२ सौम्ये विकतनायेति देवायेत्यष्मे दरे । आदावन्ते च मध्ये च नमोऽस्तु परमात्मने ॥ २२१ म्रेरेतेः समभ्यच्यं नमस्कारान्तदीपितैः । शह्वसतैः फरैमषयरपमाल्यानुषेपनैः ॥ = १२४ १क ख.ग.घ.ड.च. ज. श्र सर्वेष्वपि निवेदये" २क.ख. इ. च. खोवेदतरर्तसतु हैमःस्या। ३ ज. “मी हिमादुपश्र तु सुर" । ४ ग. ज. ^स्मादान॑ं प्रद्सन्ति तव चैः ।५ क. ङ. च. दष्टु्मः । ६ म. ति शिवम" । ७ क. ख. ठ. च. ^रः । सववरक्षा" । ग. प. ज. "र: । सवदाऽक्षारमश्ररयेच्छकंरां तद ।.८ म. “कः । ईि'। ९क. ख. ङ. च. ज्‌. ^ग्यफलप्रः। १० भ. दूत्सप्तमीं सुभतप्तमी । श'। ११ क.ख. ग.घ. इ.च.ज. भ्‌। पष्याक्षतदविरदवे्ं वि" । । २.१ एकविंशोऽध्यायः |] प््रपुराणम्‌। ` | ९२५ स्थ्डके पूजयेद्भक्त्या गुदेन लवणेन च । ततो व्याहृतिमग्रेण विसज्यं द्विजपुंगवान्‌ ॥ २२५ शक्तितसतपपेदधक्त्या गुड्षीरषतादिभिः । तिपा हिरण्यं च ब्राह्मणाय निवेदयेत्‌ ॥ २२६ एवं नियमङृत्सुप्त्वा भातरुत्याय मानवः । कृतस्लानजपो विपैः सदैव धृतपायसम्‌"॥ २२७ भुक्त्वा च वेद िदषे' बेदाव्रतवजितम्‌ । धृतपात्ं सकैनकं सोदङकुम्भं निबेदयेत्‌ ॥ २२८ ओीयतामत्न भगवान्परमात्मा दिवाकरः । अनेन विधिना सर्वं मासि मासि समाचरेत्‌ ॥ २२९ ततद्जयोदङे मासि गाश्च दययात्रयोदश्र । वल्लाटकारसंयुक्ताः स्व॑णेभृङ्गाः पयस्विनीः ॥ २३० शकमपि पदथाद्रां बित्तहीनो विमत्सरः । न वित्तशाठ्यं श्ुषीत यतो मोहात्पतत्यधः ॥ २३१ अनेन विधिना यस्तु कुयीत्कस्याणसक्तमीम्‌ । सर्पापविनिुक्तः सूरो मीयते ॥ २३२ आयुरारोग्य व॑मनन्तमिह जायते । सर्मेपापहरा नित्यं सवेदैवतपूनिता ॥ २३३ सवैुषटोपश्चमनी सदा कल्याणसप्तमी । इमामनन्तफलदां यस्तु कस्याणसमीम्‌ ॥ २३४ यः पदेदराऽपि सैषेपापैः भमुच्यते ¦ विशोकसप्रमीं तदरदर्ष्यामि रृपसत्तम ॥ २३५ यामुपोष्य नरः शोर नारी न लमते चित्‌। पापे ृणतिरैः सातः पञ्चम्यां शुक्तपक्षतः॥२३६ कृताहारः कृशरया दन्तधाबनपूैकम्‌ । उपवासवरतं कृत्वा ब्रह्मचारी निशि स्वपेत्‌ ॥ २३७ ततः प्रभात उत्थाय कृतसानजपः शुचिः । कृत्वा च काधनं प्ममकोयेति भपूनयेत्‌ ॥ २१८ करवीरेण रक्तेन रक्तवल्लयुगेन च । यथा विशोकं भवनं त्वयैवाऽऽदिलय सर्वदा ॥ २३९ तथा “विशोकता मे स्याचर्धक्तिः प्रतिजन्म च। एवं संपूज्य षष्ठयां तु भक्त्या संपूज्य वै द्विजान्‌ त्वा संभराहय गोमृत्रमुत्थाय कृतनेत्यकः । संपूज्य विभान्यत्नेन गुडपात्रसमन्वितम्‌ ॥ २४१ सदरहयुग्मं पञ्च॑ च ब्राह्मणाय निवेदयेत्‌ । अतेरख्वणं युक्त्वा सप्तम्यां मोनतेयुतः ॥ २४२ ततः पुराणभवणं कतेर्यं भूतिमिच्छता । अनेन विधिना सर्वुभयोरपि पक्षयोः ॥ २४१ शर्या्यावत्पुनमांध्ु्ृपक्षस्य सप्तमी । व्रतान्ते करदं दधात्सुबभीकमरान्वितम्‌ ॥ २४४ शरथ्यां सोपस्करं द्मात्कपिलां च पयस्विनीम्‌। अनेन विधिना यस्तु वित्तशाव्यविवाभैतः२४५ विशोकसप्तमीं कुयातमर याति परमां गतिम्‌ । यावजन्मसहस्राणां साग्रं कोटिशतं भवेत्‌ ॥ २४६ ताचन्ञ श्लोकमामोति रोगदरोहविवजितः । य॑ यं पायते कामं तं तं मामति पुष्कलम्‌ ॥ २४७ निष्कामे कुरूते यस्तु ख परं ब्रह्म गच्छति । यः पठेच्छरणुयाद्राऽपि विशोकाख्यां तु सप्मीम्‌२४८ सोऽपीन्द्रलोकमामोति न दुःखी जायते कचित्‌ । अन्यामपि प्रवक्ष्यामि नाज्ना तु फटसप्तमीम्‌॥ यापुपोष्य नरः पापेधिमुक्तः स्वगभागभवेत्‌ । मागैरीरपे शुभे मापि पश्चम्यां नियतव्रतः ॥ २५० षष्ठीमुपोष्य कमलं कारयित्वा तु काचनम्‌ । शर्करासंयुतं दचराद्राह्यणाय कटुम्बिने ॥ २५१ रूपं) च काञ्चनं कृत्वा फलस्यैकस्य कमेषित्‌ । दवींदिकालबेखायां भानु भीयतामिति २५२ शत्या तु विमान्संपूञ्य सप्तम्यां क्षीरभोजनम्‌ । ढत्वा कुयीत्फरत्यागं यावत्स्यात्कृष्णसस्षमी ॥ तामपोष्याय विभिवदनेनैव क्रमेण तु । तद्रद्धेमफलं दत्वा सुबणैकमलान्वितम्‌ ॥ २५४ कैरापाप्रसयुकतं बह्ञमारयसमन्वितम्‌ । संबत्सरमनेनैव विधिनोभयसममीम्‌ ॥ २५५ १. घ. ज. शे बैराज । २ ज. "कमलं सो" । ३ स. सुवरणाङ्गाः । ४ ग. ' ग्यसौभाग्यमेश्वयंमि" । ५ ख. ग. ङ. ज.सजपाः। ६ क.ल.ग.घ. ड. च. ज. कं न कदाविदिहाश्चते । मा"। ७ ग. घ. विरषमेवं स्या" । स. विशोकमेव स्या । ८ ण. घ. वक्रस्तु सर्वदा । ए" । ९ क. ख. घ. ड. च. ज. स्वय । ग. संध्यां । १० कं.ख.ग.ङ,च. ज, तद्रज्ञयुग्मं । ११ क्ष. णेदकठान्वि* । १२ श. "यद्वि का । । ९२६ महापुनिशरीव्यासपरणीतै-- , { ५ पृटिसण्डे- उपोष्य दद्याक्रमशः सू्यभ्रमुदीरयेत्‌ । भानुरकों रवित्रहमा सूर्य; शक्रो हरिः रिवः ॥ २५६ भरीमान्विभावसुस्त्वषटा रुणः प्रीयतामिति । प्रतिमासे च सप्तम्यामेकैकं नाम कीर्तयेत्‌ ॥ २५७ भतिपक्षं फलल्यागमेतस््मन्समाचरेत्‌ । [भप्रतान्ते विभमियुनं पूजयेदञचभूषणेः॥ = ` २५८ ककेराकलरौ दयद्धेमपग्रफलान्वितम्‌ । यथा न विफलः कामस्त्वदवक्तानां सदा भवेत्‌ ।]२५९ तथाऽनन्तफलावापनिरस्तु मे जन्मजन्मनि । इमामनन्तफलदां यः कुर्थात्फरसप्तमीम्‌ ॥ २६० सवैपापविषुदधात्मा सूयरोके महीयते । सरापानादिकं फिचिद्यदश्ामुत्र वा कृतम्‌ ॥ - २६१ तत्सर्वे नाशमायाति यः कुयीत्फरसक्तमीम्‌ । गरतमव्यांथ पुरुषास्तारयेदेकविशतिम्‌ ॥ २६२ यः शृणोति पटद्राऽपि सोऽपि कस्याणभाग्भवेत्‌ । शकैरापषठमीं व्ये तद्त्क्मषनारिनीम्‌ ॥ आयुरारोग्यमेशव्यं ययाऽनन्तं भजायते । माधवस्य सिते पक्षे सप्तम्यां नियतव्रतः ॥ २६४ भातः लत्वा तिः शुषिः शुक्ृमाल्यातुरेपनैः । स्थण्डिले पद्ममाखिख्य मेन सकणिकम्‌२६५ तस्मिननमः +सवित्रेति गन्धधूपं निवेदयेत्‌ । स्थापयेदुदकुम्भ च कषकैरपात्रसंयुतप््‌ । , २६६ शुहवसैरलेकृत्य शुकृमास्यानुेपनेः । ख्णपुष्पसमायक्तं मत्रेणानेन पूजयेत्‌ ॥ २६७ वरिश्वैदेवमयो यस्मद्वेदबादीति पठ्यते । त्वभेवागूतसरवस्वमतः शान्ति प्रयच्छमे॥ २६८ पथ्चगव्यं ततः पीत्वा स्वपेत्तत्पारस्तः क्षितौ । सौरं सूक्तं पन्ना सते पुराणश्रवणेन च ॥ २६९ अहोरात्रे गते पथादष्टम्यां कृतनेत्यकः । तःस बेद विदुषे ब्राह्मणाय निवेदयेत्‌ ॥ २७० भोजयेच्छक्तितो विपाञ्शराधृतपायसैः । युञ्जीतातेललवणं स्वयमप्यथ वाग्यत; ॥ २७ अनेन विधिना सः मासि मासि समाचेपत्‌ । संबरपरान्ते शयनं श्षराकटशान्वितम्‌ ॥ २७२ सर्वोपस्करसंयुक्तं तथेकां गां पयस्विनीम्‌ । रदं च रक्तिमान्द दय स्रशस्तोपस्कराग्वितम्‌ ॥२७२ सहस्रेणाथ निष्काणां कृत्वा ददयाच्छतेन वा । दकाभिवा त्रिभित्रौऽपि निष्केभकेन वा पुनः ॥ पं स्वशक्तेतो दधादु््न्मच्रपाठनम्‌ । षित्तशाव्यं न कुत कुपन्दोपान्समश्ते ॥ २७८ अशते पिबतो वक्त्रात्ूरयस्यामृतविन्दवः। सपुत्ेतुधरण्यां ये शाषिमुदे्षषः क्रमात्‌ ॥ २७६ शकैराया रसस्तस्मादिकुसारोऽपरतात्मवान्‌ । इष्टा रषेरतः पुण्या शकंरा हट्पकव्ययो; ॥ २७७ शरकरासप्तमी चेयं वाजिमेधफलपदा । स्ैवुष्टोपशमनी पुतपेजविवधिनी ॥ २७८ यः कुर्यात्परया भक्त्या स परं ब्रह्म गच्छति । करपपे$ वसेत्सगे ततो याति प्रं पदम्‌ २७९ हदमनधं शृणोति यः स्मरा परिपठतीह सुरेश्वरस्य लोके । श मतिमपि च ददाति से।ऽपि देतैरमरप्रे परिपृज्यते पुनीनद्रः ॥ २८५. अतः परं प्रवक्ष्यामि तदरत्कमलसप्मीम्‌ । यस्याः संङीतेनादेव तुष्यतीह दिवाकरः ॥ २८१ वसन्तामलस्तम्ां सं्लातो गौरसर्ैैः । तिलपात्रे च सीध निधाय कमलं शुभ्‌ ॥ २८२ वह्युग्मावृतं कृत्वा गन्धपुष्यैरथाचयत्‌ । नमस्ते पद्महस्ताय नमस्ते विश्वधारिणि ॥ २८ दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते । त्तो विकाखवेखायायुदकुम्भसमन्वितम्‌ ॥ १.८४ बिम्राय दवात्संपूञ्य वद्माल्यविभूषणेः । शक्तिशेत पिां दध्रादरंृत्य दिधामतः ॥ २८५ % धनुश्विहान्तगेतः पाठः क. स. ध. ड, च. ज. पृष्तक्रस्थः । + संधिरषैः । १ इञ, 'भश्रनुदी" । २ स. भः । सुवरणपुस' । ३ भ. 'शववेदम' । ४ स. स्थितः । ५ ग. घ. ज. शादासुरा। ६ पञ, 'वल्प्वस्तिवाचन" । ७ ग. ध. अ, सौवर्णे । ८ क. घ. ॐ, घ, तोहिकाः।९ क.ख. ड, च. ज. ^कमठंद। २१ एकरिंशोऽध्यायः ] पद्मपुराणम्‌ । ९२७ अहोरात्रे गते पश्चादष्टम्यां भोजयेद्धिजान । यथाशक्त्यथ भुञ्जीत विमांसं तैलवाभतम्‌ ॥ २८६ अनिन विधिना शरुक्सप्तम्यां मासि मासि च । सर्वं समाचरेढक्त्या वित्तशाल्यविवभितः।॥ २८७ रतान्ते छ्यनं ददयात्सुवणेकमलान्वितम्‌ । गाश्च पद्ाच्छकत्या तु सुवर्भस्य पयस्ििनीः ॥२८८ भोजनासनदीपादीन्दध्ादिष्टानुपस्करान्‌ । अनेन विधिना यस्तु छयौत्कमलसप्तमीम्‌ ॥ २८९ क्ष्मीमनन्तामभ्येति सूयंलीकं च गच्छति । कस्पे कल्पे ततो रोकान्सप्न गत्वा पृथक्पृथक्‌ ॥ अप्सरोभिः परिवृतस्ततो याति परां गतिम्‌ ॥ २९० परयेदिमां यः बृणुयान्मु्तं पठेच्च भक्त्याऽथ मतिं ददाति । सोऽप्यत्र लक्ष्मीममलामवाप्य गन्धरवविद्याधरलोकनाथः ॥ २९१ अथातः संमवक्ष्यामि सरवेपापभरणारिनीम्‌ । सर्वकाममदां पुण्यां नान्ना मन्दारसप्मीम्‌ ॥ २९ माधस्यामरपक्ष तु पचम्यां लघुभद्धनरः । दन्तकाष्ठं ततः कृतवा पष्ठीमुपवसेद्‌ बुधः ॥ २९३ विभांथ एूनयित्वा तु मन्दारं पाथयेन्निशि । ततः मभात उत्थाय कृतस्ानः पनर्दिनान्‌ ॥२९४ भोजयेच्छक्तितः कृयीन्मन्दारकुसुमाषटकम्‌ । सौवर्णं पुरुषं तदतपद्रहस्तं तु शोभनम्‌ ॥ २९५ पग कृष्णति त्वा ताम्रपात्रे पत्रकम्‌ । इमं मन्दारकुसुमैरमास्करायेति पतः ॥ २९६ नमस्कारेण तद्रश्ु सूयायेल्यमरे दले । दक्षिणे तद्रदर्काय तथाऽयैम्णे च नैते ॥ २९७ पश्चिमे बेदधाम्ने च वायव्ये चण्डभानवे । पूष्णे चोत्तरतः पूज्य आनन्दायेत्यतः परम्‌ ॥ २९८ कणिकायां च पुरुषः स्थाप्यः सवीत्मनेऽपि च। शुङ्खवसैः समावेश्य मक्षयैमील्यफलादिभिः२९९ एवमभ्यच्य तत्सव दचरद्िदविदे तैतः । भुञ्जीतातैललवणं वाग्यतः भा्ुखो गही ॥ ३०० अनेन विधिना सर्व मासि मासि समाचरेत्‌ । कुयौत्संबत्सरं यावद्वि्तशाख्यविवभितः ॥ ३०१ एतदेव व्रतान्ते तु निधाय कलशोपरि । गोभिगिभवतः सार्धं दातव्यं मृत्तिमिच्छता ॥ ३०२ नमो मन्दारनाथाय मन्दारभवनाय च । त्वं रे तारयस्वास्मानस्पात्स॑सारसागरात्‌ ॥ ३०३ अनेन विधिना यस्तु कुयौन्पन्दारसप्तमीम्‌ । विपाप्मा स सुखी मर्त्यः कल्प॑ च दिषि मोदते०४ हमामघीधपटलमीषणध्वान्तदीपिकाम्‌ । गच्छन्तं संसारशर्वर्या न स्वठे्रः ॥ ३०९ मन्दारसक्षमीमेतामीप्िताथफलमदाम्‌ । यः पटेच्छरुयाद्राऽपि सोऽपि पापैः भमुच्यते ॥ ३०६ अथान्यामपि वक्ष्यामि श्ञोभनां शुभसप्तमीम्‌ । [क्याुपोष्य नरो रोगश्ञोकोधान्ञ प्रमुच्यते २०७ पण्यामाश्वयुजे मासि कृतस्नानजपः शुचिः । वाचयित्वा ततो विपरानारमेच्छुभसप्मीम्‌ 1॥३०८ कपिलां पूजयेद्धक्त्या गन्धमास्यानुलेपनैः । नमामि सू्संभूतामश्ेषथुवनालयाम्‌ ॥ ३०९ त्वामहं श्ुभकल्याणि स्वह्षरीरषिषुद्धये । अथ इत्वा तिखमस्थं ताम्रपात्रेण संयुतम्‌ ॥ ३१० काचन दृषभ तद्व्खमारयगणान्वितम्‌ । सोपधानकविस्तीर्णभाजनासनसंयुतम्‌ ॥ ३११ फटेनौनाविपैरमक्यैतपायससंयुतैः । दवयादरिकाखेलायामर्यमा प्रीयतामिति ॥ ३१२ पञ्चगव्यं च संप्ाय स्वपेद्धपावसंस्तरे । ततः परभाते संजाते भक्त्या संतषैयेद्विनान्‌ ॥ ३१३ [+अनेन विधिना दद्यान्मासि मासि सदा नरः । वाससी हषमं रमं तवदव काशचनोद्धबाम्‌ ॥ संबत्सरान्ते शयनमिशुदण्ड्डान्वितम्‌ । ताघ्रपातरे तिलप्रस्थं सौबणवृषभं तथा ॥ ३१५ +धतुशवहान्तंतः पाठो ग. घ. ड. च. ज पुस्तकस्थः । + धनुधिहान्तम॑तः पाठः क. द. ग॒ ध. ड. च. ज.पुस्तकस्थः । १क,घध);च, ज. लेके स मोदते । क ।२ग. ्याद्विपराय वै पुनः। भु ।३ष. ड.च.ज. पृनः।४क, लग, ध. ड, ज. ज. चं सप्तम्यां माति माति अ कु । ५अ. 'गुडान्वि" । ६ भ. शुणान्वि' । ९२८ महापुनिश्ीम्यासयणीते -- [ ९ पृिल्ड- दधाद्रेदविदे सर्व विश्वात्मा भीयतामिति]। अनेन विधिना विदरान्छुयौयः श्ुभसप्मीम्‌ ॥ ३१६ वस्य श्रीषिमला कीतिभवेजन्मनि जन्मनि । अप्सरसां गणैः सरवै; पूज्यमानः भरारये ॥११७ वसेद्रणाधिपो भत्वा याबदाभूतसंपुवम्‌ । कट्पादाववतीणेशच सप्रीपाधिपो भवेत्‌ ॥ ` ११८ चृणरत्यासहसरस्य ब्रह्महत्याशतस्य च । नाश्षायारमियं पुण्या पठ्यते श्रुभसप्तमी ॥ ३१९ इमां ष्टेद्ः शरुणुयान्पुह्त पश्येत्मसङ्गादपि दीयमानम्‌ । । सोऽप्यत्र सवाधविमुक्तदेहः भामति विध्ाधरनायकत्वम्‌ ॥ ` ३२ यावत्समाः सप्न नरः करोति यः सप्तमीं सप्तविधानयुक्ताम्‌ । स सप्तरोकाधिपतिः क्रमेण भूत्वा पद याति परं युररेः ॥ ३२१ इति श्रीमहापुराणे पाने सृश्खण्डे पृष्करमाहात्म्य एकरविशतितमो ऽध्यायः ॥ ९१ ॥ आदितः शोकानां सम्यङ; २४०८१ अथ द्ार्िद्तितमोऽध्यायः । भीष्म उवाच- । भूलोकोऽथ युषर्छोकः स्वर्लोकोऽथ महर्जनः । तपः सत्यं च सते देवलोकाः परकीपिताः ॥ ! पययेण तु सर्वषामाधिपत्यं कथं भवेत्‌ । इह रोके शुभं रूपमायुरारोग्यमेव च ॥ 1 लक्षमीश्वापि पुरा ब्रह्मन्कथं स्यात्सुरपएूजिता । पुलस्त्य उवाच- पुरा हुताशनः सार्पं मारुतेन महीतले । आदिष्टः पुरुहूतेन विनाशाय युरद्िषाम्‌ ॥ निर्दग्धेषु ततस्तेन दानवेषु सहस्रशः । तारकः कमलाक्षश्च कालदंष्ः परावसुः ॥ विरोचनश्च संहादः भरयातास्ते तदाऽवसन्‌ । [#अन्तःसमुद्रमाविश्य संनिवेशमुर्बत ॥ अशक्ता इति तेऽप्यभिमारुताभ्यायुपेक्षिताः । ततः भरति वै देवान्मष्यान्सयुजंगमान्‌ ] ॥ संपीड्य च पुनीन्सर्वान्मविदान्ति पुनजैटम्‌ । एवं युगसहस्राणि ते वीराः पच सप्त च ॥ जलदुगबलाद्राजन्पीडयन्ति जगत्रयम्‌ । ततः पुनरथो बहिमारुतावमराधिपः ॥ आदिदेशाविरादम्बुनिधिरेष विशोष्यताम्‌ । यस्मादस्पद्िषां चैष शरणं वरुणारयः ॥ तस्माद्ववद्धयामच्ैव शोषमेष परणीयतामू । तावृचतुस्ततः शक्रं मयराम्बरसदनम्‌ ॥ अभ्रिवायू उचतुः- अधे एष देषेन््र सागरस्य विनाशनम्‌ । यस्माज्ञीवनिकायस्य महतः संक्षयो भवेत्‌ ॥ १ तस्मादुपायमन्यं तं समाश्रय पुरंदर । यस्य योजनमात्रेऽपि जीवकोटिदतानि वै ॥ निवसन्ति सुरश्रेष्ठ स कथं नादमरति ॥ १२ पुरस्य उवाच-- एवयुक्तः युरेन्रसतु क्रोधसंरक्तलोचनः । उवाचेदं वचो रोधाशदरमभिव पावकम्‌ ॥ ११ कधनुशिहान्तर्गतः पाठः क. ख. ग. ध. ड. च. ज. पुस्तकस्य । १क्.सल.ग. ङ, च. ज. पादमरावभिमारतौ । न । © © € @ क 6 न ९ [ ९९ .कविशोऽष्यायः ] पद्चपुराणम्‌ । ९२९ ` ; इन्ध.उवाच-- | न भरपापपसंयोगं भायुबन्त्यमराः चित्‌ । भवन्तौ तु विशेषेण माहात्म्येनावपिष्ठतः ॥ १४ ममाहञा न ता यस्मान्मारुतेन सम॑ त्वया । मुनिव्रतपरो प्रत्वा परिग्रह कलेवरम्‌ ॥ १९ ध्मायश्ाजञरहितां योनिं प्रति विभावसो । तस्मादेकेन वषा मुनिरूपेण मानुपे ॥ १६ मारूतेन सम लोके तव जन्म भविप्यति । यदाऽपि मानुषत्वेऽपि त्वया गण्टूषशोपितः ॥ १७ भविष्यत्युद धिषे तदा देवत्वमाप्स्यसि ॥ १८ पलस्य उवाच-- इतीनद्रशापात्यतितौ तत््णात्तौ मंहादुती । अवरप्षवन्तौ देहं च ङम्भाजन्म ततोऽभयत्‌ ॥ १९ मित्रावरुणयो्वींयोद्रसिष्ठाऽऽत्मलोऽभवत्‌ । ततोऽगस्त्य उग्रतपा बभ्रव धृनिसूर्भनि ॥ २० अस्मद्वातुः स वै भ्राता वसिषटस्यानुनो मुनिः ॥ २९१ भीष्म उवाच-- कथं वै मित्रावरुणौ पितरावस्य तौ स्पृतौ । जन्म कुम्भादगस्त्यस्य यथाऽग्रततददाधुना ॥ २२ पुलस्स्य उवाच- पुरा पुराणपुरुषः कदाचिदवन्धमादने । भत्वा धमेसुतो विष्णश्चचार विपुरूं तपः ॥ २३ तपसा तस्य भीतेन विघ्ा्थ मेषिताबुभौ । शक्रेण माधवानङ्गावप्सरोगणसंयुतौ ॥ २४ यदा च गीतवाद्येन भावहाबादिना हरिः । मोहितः स तदा तैस्तु ततः खेदमुपागतः ॥ २५ तदा काममधुख्लीणां विषादमभनदणः । संक्षोभाय ततस्तेषामरुदे शस्नराग्रजः ॥ २९ नारीमुत्पादयामास बैरोक्यस्यापि मोहिनीम्‌ । संमोहितासौया देवास्तौ तु चैव सुरावुभौ॥२७ अप्सरा इति संमान्या देवानामव्रवी दरिः । उर्वशीति च नाम्नेयं छोके ख्याति गमिष्यति॥२८ ततः कामयमानेन मित्रेणाऽऽहूय सोवेवी । भोक्ता मां रमयस्ेति बादमित्यत्रवीच सा ॥ २९ गभिण्येवान्तरा तदरतस्तोकमिन्दीवरेक्षणा । वरुणेन भृता पशाद्रचनं चाप्यभाषत ॥ ३० मित्रेणाहं श्रता पूर्व मम सूथः पतिषिभो । उवाच वरुणशित्तं मयि संत्मञ्य गम्यताम्‌ ॥ ३१ गतायां बाढमित्युक्त्वा मित्रः श्रापमदादथ । अरैव मानुषे टोके गच्छ सोमसुतात्मजम्‌ ॥ १२ भजस्वेति यतो मिथ्याध्ै एष त्वया कृतः । जलकुम्भे ततो वीर्यं मित्रेण वरुणेन च ॥ ३३ पषिप्रमथ संजातौ द्वावेव मुनिसत्तमौ । निमिनीम रषः सीभिः पुरा चूतमदीव्यत ॥ ३४ भैनिमित्रामृत पुनः पुरा युगममजायत ८१) । तदन्तरेऽभ्याजगाम वसिष्ठो बरह्मणः सुतः ॥ ३५ तस्य पूजामकु्बाण श्षशाप स मुनि्पम्‌ । बिदेहस्त्वं भवस्परेति शप्तस्तेनाप्यसौ मुनिः ॥ ३६ अन्योन्यशापादुभयोधिशरीरे तु तेजसी । जग्पतुः शरापनाशाय ब्रह्माणं जगतः पतिम्‌ ॥ ३७ अय ब्रह्मसमादेशचछोचनेष्वषसन्निमिः । निमेषाः स्युश्च लोकानां तदिश्रामाय पाथिव ॥ ३८ # इदम सल. पुस्तकस्थम्‌ । मघ. हितं शतं भ्र ) दितं शापं प्र । २ क. ख. घ. ड. च. ज. मरीतले। ग. मतुस्थले । २ वाप शक्रा- पेन कुम्भजन्म तपोधन + मि" । भ स. "हस्याप्रजोऽ* 1 ५ क स्र. ड च. मुनिसत्तमः । § भ. ^त्या्रजो । ५ इ. "रिः । न काममाधवाभ्यां च विषयं प्रति चक्रिरे । त* । ८ क. ख. घ. ड. च. ज. स्तदा दे" । ५ इञ. ज. शी । सूर नाम्यं परोध्य षा" । १० क, छ. ड. च. गच्छन्ती तु ततः सूयैलोकमि" । घ. ज. गच्छन्तीगुत्तं त । ११७ ९३० महामुनिश्रीष्यासपरणीतं-- [ ५ पृषटिण्डे- वसिष्ठोऽप्यभवततस्मिञ्जसक्रुम्मे च पर्ववत्‌ । ततो जातशतुर्बाहुः साकषसूत्रकमण्डटुः ॥ . ३९ अगरत्य इति शान्तात्मा बभूव ऋषिसत्तमः । मलयस्थैकदेशे तु वैसानसविधानतः ॥ ` ४० सभायैः संहतो विपरसतपशकरे सुदुष्करम्‌ । ततः कारेन महता तारकादिनिपीरितम्‌ ॥ . ५! जमदरीक्ष्य स कोपेन पीतवान्वरुणारयम्‌ । ततोऽस्य वरदाः सर्व बभ्रवः शंकरादयः ॥ ४२ बह्मा विष्णुश्च मगवान्वरदानाय जग्मतुः । वरं दृणीष्व भद्रं ते यथाभीष्ट वै प्ुने॥ ४ अगस्त्य उवाच-- । याबद्रह्मसहस्राणां पञचविरातिकोटयः । बेमानिको भविष्यामि दक्षिणाम्बरवर्तनि ॥ ४४ मद्टिानोदयात्ुयौ्यः कशचितूननं मम । स सप्तलोकाधिपतिः परयीयेण भविष्यति ॥ ५५ यस्त्वाश्रमं पुष्करे तु ममना्ना परिकीर्तयेत्‌ । स चैव पुण्यतां यातु वर एष हतो मया ॥ ४६ आद्धं येऽत्र करिष्यन्ति पिण्डपर् तु शक्तितः । तेषां पिव्गणाः सर्वे मया सार्पं दिषि स्थिता॥ एतत्कालं वसिष्यन्ति एष एव वरो मम । एवमस्ति तेऽप्ुक्त्वा जग्पर्देवा यथागतम्‌ ॥ तस्मरादर्षः पदातव्यो हगस्तयस्य सदा बुधैः ॥ ४८ भीष्म उवाच-- कथम्धमदानादि करत्यं तस्य बर ने । विधान यदगस्त्यस्य पूजने तद्रदस्व मे ॥ ४९ पुखस्तय उवाच- भत्युषसमये बिदरान्कुयदस्योदये निशि । सानं शकतिरैस्तदरच्छुकृमास्याम्बरो शृही ॥ ५० स्थापयेदव्रणं कुम्भं मास्यवश्विभरूषितम्‌ । पथरतनसमायुक्तं घृतपात्रेण संयुतम्‌ ॥ ९१ अङ्कषटमान पुरुषे तथेव १ दण्डम्‌ । चतु इुम्भुखे निधाय धान्यानि सेवाम्बरसंयुतानि ॥ ५२ सकांस्यपातराक्षतदुक्तियुक्तं मत्रेण दद्राद्विजपगवाय । उलप्य लम्बोद्रदीर्थबाहुमनन्येतास्तमुदख्छसस्थम्‌ ॥ ५१ शेतां च दधाददि शक्तिरस्ति रौप्यैः सुरैमयुखीं सवत्साम्‌ । धेनु नरः क्षीरबतीं परणम्य सग्बद्लषण्टाभरणां द्विजाय ॥ ५४ आसमषरात्नादुदये तरृपास्य दातव्यमेतत्सकलं नरेण । यावत्समाः सप्तदशाय वा स्युरथोध्यमप्यत्र बदन्ति केचित्‌ ॥ ५५ काशपुष्पपमरतीकार अप्निमारुतसं भव । मित्रावरुणयोः पुत्र कुम्भयोने नमोऽस्तु ते ॥ ५६ भेलन्दं च फलल्यागमेवं कुव सीदति । होमं कुयौत्ततः पशादयेन्मानवः फम्‌ ॥ ५७ अनेन विधिना यस्तु पुमानर्थ निवेदयेत्‌ । इमं लोकमवामोति रूपारोर््यसमन्वितः ॥ ५८ दवितीयेन युवलोकं स्वरछोकं च ततः परम्‌ । सैव रोकानामोति सपतार्थान्यः मयच्छति ॥ ५९ इति पठति शृणोति वा य एतन्मुनिवररुगसं मरस्य दानम्‌ । „ मतिमपि च ददाति सोऽपि विष्णोर्भवनगतः परिपूञ्यतेऽपराव्ैः ॥ ६० भीष्म उवाच-- १क.ख.ग.घ. र. च. ज.मीषोऽत्रवै। २क.ग.घ.ड. च. ज. मक्तितः । २ ह. चतुरस । ४ म. सपव लं । ५ ह. रहं । ६ क. ख. इ. च. ज “्यफलप्रदम्‌ । द्वि । ७क.स.ड.च. तियो हि सम्यक्तदगर्यत्य समनं च पद्येत्‌ । म । ९९ द्वाविंशोऽध्यायः ] पद्मपुराणम्‌ । । ९३१ सोभाग्यारोग्यफलदममिनरक्षयकारकम्‌ । भुक्तिगुक्तिमदं यच तन्मे ब्रहि पहागुने ॥ ६१. पुलस्त्य उवाच-- । युमायाः पुरा देव उवाचान्धकप्रदनः । कथासु संगहत्ासु धर्म्यासु छरितासु च ॥ तदिदानीं भव्यामि गुक्तियुक्तिफलप्रदम्‌ ॥ ६२ गौर्ुबाच-- दत्तः शापी हि सावित्या रक्म्याः रलसुरेवर । यथा लक्मीमधानत्वमहं यामि सुरो्म ६३ शंकर उवाच- शणुष्वावहिता देवि तथेवान्यत्खयं कृतम्‌ । नराणामथ नारीणापाराधनमनुत्तमम्‌ ॥ ६४ नभस्ये चाथ वैशाखे पुण्ये मागशिरस्यथ । शुहछपषे तृतीयायां सातः सनौरसर्षषैः ॥ ६५ गोरोचनं सगोगूत्र गोशङ्त्सङुशस्त (शे त)था । दधिचन्दनसंमिभ्र ललाटे तिलकं न्यसेत्‌ ॥६६ सौभाग्यारोग्यङृधस्मात्सदा च ललिताभियम्‌ । प्रतिपक्षं ठतीयायां पृमान्वाऽय सुवासिनी॥६७ धारमद्रक्तवद्ञाणि कुसुमानि सितानि च । विधरवा शवलं वै तेकमेष हि धारयेत्‌ ॥ ६८ कुमारी शुष्ठसूष्षमे च वाससी सुषिधाय च । देवीं च पञ्चगव्येन ततः क्षीरेण केवलम्‌ ॥ ६९ लापयेन्ुना तदरसुष्पगन्धोदकेन तु । पूजयेच्छुहैपुष्प्तु फरैनोनाविधेरपि ॥ ७० धान्यलाजादिरवणरुडक्षीरधृतान्वितैः । शुह्ाप्ततिटैरचौ कायां देषि सदा त्वया ॥ ५७१ पादयोरर्वनं कुर्ातमतिपक्षं बरानने । वरदायै नमः पादौ तथा गुल्फो भ्रिये नमः ॥ _ ७२ अदोकायै नमो जद पातै जानुनी तथा । उ माङ्गस्यकारिण्यै वामदेव्ये तथा किम्‌ ७१ पद्मोदरायै जछरमुरः कायभरियै नमः । करौ सौभाग्यदायिन्यै बादर च सुपुखभिये ॥ ७४ मुखं दधैबिनाशिन्यै सरदायै स्मितं पुनः । गो नमस्तथा भौसामुत्पकाये च लोचने ॥ ५७५ तुप ललाटपरकं कात्यायिन्यै नमः शिरः । नमो गोरे नमः पु नमः कान्त्यै नमः भिये ॥ रम्भायै ललितायै च भँसुदेग्यै नमो नमः । एवं संपूर्य विधिवदग्रतः प्रमारिखेत्‌ ॥ ७७ पतरददशभिर्यकतं कककुमेन सकणिकम्‌ । पूरेण विन्यसेद्रौरीमपणा च ततः परम्‌ ॥ ७८ [भवानीं दक्षिणे तदददराणीं च ततः परम्‌ । ] बिन्यसेत्पथिमे भागे सौम्यां गदविनाशिनीम्‌ वाय्ये पाटलासुग्रामुत्तरेण तथा उपाम्‌ । साध्यां पथ्यां शुभां सौम्यां मङ्गलां कुमुदा सतीम्‌ ८० भद्रं च मध्ये संस्थाप्य लिता कणिकोपरि । फुसुभैरकषताद्धिवो नमस्कारेण विन्यसेत्‌ ॥ ८१ गीतमङ्कलघोषं च कारयित्वा सुवासिनीम्‌ । पूजयदरक्तवासोभी रक्तमास्यानुकेपनैः॥ ८२ सिन्दूरं साभ च तासां शिरसि पातयेत्‌ । सिन्दूरफडुमसलानमतीवें यतस्ततः ॥ == “१ । भ्थनुशिहान्तैतः पाठो ग. ज. पुस्तकस्थः । रा १क.ग.ध. ड, च. ज.महामते । रघ. कथां सुसंपरहां च धर्माधैसुखंयुताम्‌ । त" १ ग. घ. य.पो ह्यचिन्या- समन्विलकषम्या यः सु" । ४ क. ख. ग घ. द. च. ज. गोदुग्यं च घृते तथा।५ज. "पिक्षीरेण सं। ६ क.ख. ड. च. ज. पुनः शभे च वाससी । धा" । ग. घ. पुनः शुभ्रे सुवाससी । धा । ५ क. ख. ड. च. "यदथ रक्ते तु नारी वै भरैसंयुता + ग. ध. ड. “येद रक्तानि नारी चैतानि संयुता । ८ ख.ग.घ.ङ.च.ज. ष्वा धानुरक्तानि कुमारी शृङ्कवा्सी । दे". ९ख. ङ. "छ्वजञैस्तु । १० जञ. “वां तव देवि सदाऽर्ययेत्‌ । पा” । ११ क.ख.ड. च. ज "ढं नमः कण्ठे । १२ ग. नासां पूजयेदधक्तितस्ततः । तु । १३ क. ख. ग.घ. ड. च. ल. वामदेव्यै । १४क. ल. ग.घ.च.ज क्रमेणैव । १५ ग. घ. शौरी बुरा । ख. ड. ज. श्री सुपणा । १९ क. ख. घ. डः च ज "चूण च । ग. नपूर्णे च । १ महापुनिभीष्यासमणीतं-- { 4 मृिषण्मे- तथोपदेष्टारमपि पूजयेधतनतो गुरुम्‌ । न पूजयते गुरयत्र सवोस्त्राफलाः क्रियौ\॥| = ८४ पुष्पै पूनयेहौरीपुत्परैरसितैः सदा । बन्धुजीवैः भिये पूज्या कातिके मासि यत्नतः ॥ ५८५ जातीपुषपमीमभिरे पौषे पीतैः द्रण्टकैः । कन्दैः दसुम्भपष्यच देवीं मायेऽपि पूजयेत्‌ ॥" ८६ सिनयुब(रेण जात्या च फाल्गुने चार्ययेशरः । चैत्रे तु मलिकारोकेवशासखे गन्धपाटकैः॥ ८७ जयेष्ठ कमलमन्दारेराषादे ओ जलाम्बुजैः । कदम्बैरथ माटल्या श्रावणे पूजयेत्सदा. ॥ ८८ गोमूत्रं गोमयं क्षीरं दधि सपिः कुशोदकम्‌ । बिरपत्राकपुष्ये च यबगोशृङ्वारि च ॥ ८९ पृश्गव्यं च बिल्वं च पराशयेतक्रमदाः सदा । एतद्वादरषदाचं तु भाशनं समुदाहृतम्‌ ॥ ९० भ्रतिपक्षं च मिथुनं दतीयायां वरानने । भोजयित्वाऽ्चयेदधक्त्या वह्ञमाट्यानुलेपने;ः ॥ ९! पुसः पेष्ाम्बरे दात्या; कौशेयवाससी । निर्पपावजीररबणमिक्षदण्डगुडान्वितम्‌ ॥ ९२ दिये दथयात्फलं पुंसः सुवरणोत्पलसदुतम्‌ । यथा न देवि देवस्त्वं संपरित्यज्य गच्छति ॥ ९३ तथा मामुद्धराशेषदुःखसंसारसागरात्‌ । कुदा विमला नन्दा भवानी वसुधा शिवा ॥ ९४ लिता कमला गौरी सती रम्भा च पावती । नभस्यादिषु मासेषु प्रीयतामित्युदीरयेत्‌ ॥ ९५ व्रतान्ते शयनं द्ास्युवणकमलान्वितम्‌ । मिथुनानि चतुधिद्वादक्ञाथ समर्चयेत्‌ ॥ ९६ अषटावषठौ च मासान्ते चा मसेन पूनयेत्‌ पूर दक्लाऽथ गुे शेषानभ्य्चयेद बुधः ॥ ९७ उक्ताऽनन्ततृतीयैषा सद्‌ाऽनन्तफलमदा । स्वैपापहरा देवी सौभाग्यारोग्यवधिनी ॥ ९८ न चैनां वित्तशाव्येन कदाचिदपि ङ््येत्‌ । नरो वा यदि वा नारी सापत्या बाऽनपत्यका ॥ गभिणी सूतिका नक्तं कुभारी वाऽथ रादिणी । यदाञ्गुद्धा तदान्येन कारयेत्मयता खयम्‌ ॥ इमामनन्तफढदां ठृतीयां यः समाचरेत्‌ । करपकोटितं साग्र शिवरोके महीयते ॥ १०१ वित्तहीनोऽपि कुर्वीत वर्ष तु सुपोपणैः । पष्मन्रविधानेन सोऽपि तत्फमामुयात्‌ ॥ १०२ नारी बा कुरते या भ कुमारी या तु चेच्छति । जन्म पौरुषमामोति गोयतुगरहकारितम्‌ ॥१०२ इति पठति श्रुणोति वा य इत्थं गिरितनयाव्रतमिन्वुलोकसंस्थः । मतिमपि च ददाति सोऽपि देषैरमरवध्ूजनकिनरः सुपएज्यः ॥ १०४ अन्यामपि भक्ष्यामि ठतीयां पापनाशिनीम्‌ । रसकट्याणिनीमेनां पुरा करटपविदो विदुः॥ १०५ माघमासे तु संभाप्य ठतीयां शुकृपक्षतः । भातर्गन्धेन पयसा तिरः सानं समाचरेत्‌ ॥ १०६ जलापयेन्मधुना देवीं तथैबेशरसेन हु । गन्धोदकेन च पुनः पूजनं कुङमेन वै॥ १०७ दक्षिणाङ्गानि संपूज्य ततरो वामानि पूजयेत्‌ । रुखितायै ततो देव्यै पादौ गुल्फो ततोऽचयेत्‌ ॥ जङ्पे जानू तया शान्त्यै तथेवोरू भियै नमः। मदालसायै च कटिममलाये तथोदरम्‌ ॥ १०९ स्तमौ मदनवासिन्यै कुषुदायै च कंधराम्‌ । मुजयुजाग्रं माधव्यै कमरायै युलस्मिते ॥ ११० ५ इदमर्धं ठ. पुस्तकस्य्‌। __ ि १क ख.घ. ड. च. ज. याः । जाप्यैश्च। ग. याः ।भद्रेचपू ।२क.ल. ङ्‌. च, जीर्वाषििरभदराकरणिकः शतपत्रकैः । जा । ग. गजके दिरीषैश्च किकः शतपत्रकैः । जा" । घ. ज. "जीविभिः पूज्या कणिकैः इातपग्रकैः । जा । ३ क. ख. ग. घ. ड. च. ज. कुमुद्पु" । ४ स. चमचाम्बु । ५ख. ग. घ. ड, ज. पीताम्बरे । ६ भ. ध्पावाजी । ७क.ख.ग. ध. ड, च. ज. तस्मै । ८ क.स.ग. घ. ड. च. ज. रामा । ९ क. स. ड. च. ज. व्यय वा भूया तुमौस्येऽथ वाऽथ" । १० क. स. इ. च. "री सोपवासं ब्रते चरेत्‌ । ग। ११ क्ष. रोगिणी । १२ क, ज. ग. घ. ड. च. श व । ८ । १३क.ख.ग. घ. ङ, च. ज. तु आत्मनः शुभमिच्छती । जन्मनः फलमा । १४ क, स. ड, ९९१ क्वविस्लोऽध्यायः 1 पद्मपुराणम्‌ । ९३३ भूवलारं च रद्राण्ये शंकराय तथाऽलकम्‌ । मदनायै ललाटं च मोहनाय पुनभूवौ ॥ १११ तर चन्द्रार्षधारिण्यै सु च वदनं पुनः । उत्कण्टिन्यै नमः कण्ठमगृतायै ममस्तनुम्‌ ॥ ११२ रम्भायै च मषाबाहं विशोकायै नमः करौ । हृदयं मैन्मथाधिक्यै पाटलायै तथोदरम्‌ ॥ १११ . कटिं सुरत्वासिन्यै तथोरं पड्नश्रियै । [*जातुजस्ये नमो गौर्ये गुरफौ शान्त्यै तथाऽर्चयेद्‌ ॥ धराधरायै पादं तु विश्वकायै नमः सिरः । नमो भवान्यै कामिन्ये वासुदेव्यै नगच्छ्यै ॥ ११५ आनन्ददायै नन्दायै सुभद्रायै नमो नमः । एवं संपूञ्य विधिवद्विजदांपत्यमर्चयेत्‌ ॥ ११६ भोजयित्वाऽमदानेन्‌ मधुरेण विमत्सरः । सख्दटुकं वारिकुम्भं शुवासोयुगद्रयम्‌ ॥ ११७ दश्वा सुवणेकमलं गन्धमाल्यरथाचैयेत्‌ । पीयतामत्र कुमुदा यत्कृतं रवणव्रतप्‌ ॥ ११८ अनेन विधिना देवीं मासि मासि सदाऽर्चयेत्‌ । खवणं वजैयेन्मापे फासणुने च गुडं पुनः ॥११९ ृश्षदण्डं तथा चैत्रे वज्य च मधु माधवे । पानीयं अयेष्ुमासे च आषाढे जीरकं तथा ॥ १२० भावणे वर्जयेत््ीरं दधि भाद्रपदे तथा । घृतमास्वयुजे तद्रज वर्ज्यं च माक्षिकम्‌ ॥ १२१ धान्यकं मार्गशचीरषे तु पौषे वञ्यौ च शफर । व्रतान्ते करकं पूणमेतेषां मासि मासि च ॥ १२२ दधराद्विकाखवेरायां मक्षपात्रेण संयुतम्‌ । रड्डुका; इवेतबातिश्च संयावमथ पूरिका ॥ १२३ धारिका तपृण पिष्पूर्ाश मण्डकाः । क्षीरशाकं च दध्यन्नं पिण्ड श्ाकविवभितम्‌ ॥ १२४ भराघादिक्रमश्षो दद्यादेतानि करकोपरि । कुमदा माधवी गौरी रम्भा भद्रा जया शिर्वा॥ १२९ लिता कमलाऽनङ्गा मङ्गला रतिखारसा । कमान्माघादिमासेषु भीयतामिति कीतेयेत्‌ ॥ १२६. स्त्र पञ्चगव्यं च भाशनं समुदाहृतम्‌ । उपवासी भवेन्नित्यमशक्तौ नक्त मिष्यते ॥ १२७ कुयादेवमिदं नारी रसकस्याणिनीत्रतम्‌ । पुनमापे तु सेमे शकैराकरकोपरि ॥ १२८ कृत्वा तु काञ्चनीं शरी पश्चरत्नसमन्विताम्‌ । स्वकीयाङ्धषटमातरं च साक्षमूत्रकमण्डलुमू ।। १२९ चतुर्नामिन्दुयुतां सितनेत्रपटाहताम्‌ । तद्रद्ोमिथुनं शुकं सुवणेस्य सिताम्बरम्‌ ॥ १३० सवस्भाजनं दद्यादधवानी भीयतामिति । अनेन विधिना यस्तु रसकल्याणिनीव्रतम्‌ ॥ १११ कुयौच सरमेपापेभ्यस्ततप्षणादेव पुच्यते । भवाबुंदसदसरं तु न दुःखी जायते कचित्‌॥ १३२ अगरिष्टोमसहखेण यत्फरं तदवाञुयात्‌ । नारी वा कुरते या तु कुमारी वा वरानने ॥ १३३ विधवा वा वराकी वा साऽपि तत्फलमागिनी । सौभाग्यारोग्यसेपन्ना गोरीरोके महीयते ॥ इति पठति य इत्थं यः शृणोति प्रसङ्गा त्सकलकटषमुक्तः पाती लोकमेति । -मतिमपि च विधत्ते यो नराणां प्रियार्थं विबुधपतिजनानां नौयकः स्यादमोधम्‌ ॥ १३५ तथेवान्यां भवशष्यामि ठतीयां पापनाशिनीम्‌ । नान्ना च रोके पिरूयातापात्मानन्दफरीमिमाम्‌ ॥ पदा शुहृदतीयायामषाढा च भवेत्कचित्‌ । ' शोषिणी चाथ तु मघा हस्तो मूरमथापि वा_!३७ # धनुधिहान्त्गतः पाठः क. ख. ग. ध. ड. च. ज. पृस्तकस्थः । १क.ख.ग.ध. ड च. ज. नमः स्तनम्‌ । २ अ. मन्मथा । \ क. ख. ध. ड. च. ज. नवनीतं ।* क. ख. इ, व. ज. नम्दिकाः । ध. निन्दिकाः। ५क.ख. ड, च. शे पिण्डंशाकं तथैव च । मा । ष. भं कटठदाकोकवर्तिका । परा । ६ छ. श्वा । उमा च शांमवी तदवन्मङग" । ७ न. "कलोपः । ८ स. गोधां । ९. म्‌ । हेमाङ्ग । १० क.ख.ङड, च. णस्यासि'। ११क.ख ड, च. ज. लोकगः। १२ क. ख.ग.घ. ड. च. ज. ब्रक्षं। “ ९९ `: महाुनिशीम्यासमर्णीत-- ( 4 ९ दर्भगन्धोदकैः सानं तदा सम्यक्समाचरेत्‌ । शु्षमास्याम्बरधरः शहगन्धानुरेपनः ॥ १३८ भवानीमर्चयेदधक्ला शुपुष्पैः सुगन्धिभिः । महादेवं च सकलगुपनिष्ठं महासने ॥ . १३९ वासुदेव्यै नमः पादौ शंकराय नमो हरेः । जडे शलोकविनारिन्ये आनन्दाय नमः परभोः १४० रम्भायै पूजयेदूरु शिवाय च पिनाकिनः । आनन्दिन्यै कटि देव्याः शूठिनः शूकपाणये ॥ १४१ माधव्यै च तथा नाभिमथ शंभोभेवाय बै। स्तनौ चानन्तकारिणयै शंकरस्येनुधारिणे ॥ १४२ उत्कष्ठिन्यै नमः कण्ठं नीटकण्ठाय पर हरेः । करादुत्पखधारिण्य रुद्राय जगतां पतेः ॥ १४१ बाद च परिरम्मिण्यै वृताय वै हरः । देव्या युं विासिन्ये वृषभाय एुनापिभोः ॥१४५ [स्मितं च स्मरणीयायै मिष्ववकत्राय वै विभोः] । नेत्र मन्दरवासिन्यै विश्वधाम्ने रिशूिने ॥ वौ दलमियामर च संभ पाशशूरिने। देव्या कलाटमिनद्रण्यै वृषवाहाय वै विभोः ॥१४६ स्वाहायै शुटं देव्या मिभोगेङ्गाधराय बर । विश्वकायौ विश्वगुखौ विश्वपादकरो षिव ॥ १४७ अरसन्नदनौ वन्दे पा्पतीपरमेश्वरो । एवं संपूज्य विधिवदग्रतः शिवयोः पुनः ॥ १४८ पशनोत्पलानि रजसा नानावर्णेन कारयेत्‌ । श्चक्रे सकट स्वस्तिकं शुभकारक्म्‌ ॥ १४९ यावन्तः पांसवस्तत्र रजसः पतिता युष । तावद्रषसहस्नाणि शिवलोके महीयते ॥ १५० चत्वारि प्रतपात्राणि सदिरण्यानि शक्तितः । दच््ा द्विनाय करकमुदकान्नसमन्वितम्‌।। १५ ्रतिपकषं चतुर्मासं यावदेतान्निवेदयेत्‌ । ततस्तु चतुरो मासान्ूषैवत्करकोपरि ॥ १५२ चत्पोरि धृतपात्राणि तिरुपात्ाण्यतः परम्‌ । गन्धोदकं पुष्पवारि चन्दनं कुङ्कमोदकम्‌ ॥ १५३ अपकदाधि दुग्धं च गोभृङ्गोदकमेव च । अं्जोदफं तथा वारि कुषचूर्णान्वितं पुनः ॥ १५४ उशीरसलिलं तद्र्यवचुर्णोदकं तथा । तिलोदकं च संमाश्यं स्वपेन्मागंशिरादिषु ॥ १५५ मासेषु पर्षद्ितयं भ्रादनं समुदाहृतम्‌ । सथैत्र शुक्कपष्पाणि प्रशस्तानि सदाऽ्चने ॥ १५६ दानकाले च समत्र मत्रमेतमुदीरयेत्‌ । गोरी मे भरीयतां नित्यमघनाशाय मङ्गला ॥ १५७ सौभाग्यायास्तु ललिता भवानी सथैसिद्धये । संवत्सरान्ते लवणं गरडकं तु विसज॑येत्‌ ॥ १५८ चन्दनं नत्रपगरं च सदिरण्याम्बुनेन च । उर्ीमहे्वरं हैपं तददिश्ुफकैयुतम्‌ ॥ १५९ सास्तरां च वरां शय्यां सुविस्तीर्णां नितरदयेत्‌ । सपत्नीकाय विभाय गौरी मे प्रीयतामिति ॥ आत्मानन्दकरीं नाम्ना भामरोति नवसंपदम्‌ । आयुरारोग्यसेतरया न कचिच्छोकमाश्ुयात्‌ १६! नायी वा कुरुते या तु षुमारी विधवाऽथ वा । साऽपि तत्फलमामोति देन्यनुग्रहलाङिता १६२ भतिपकषयुपोष्यैवं मच्राचैनविधानतः । स्दीणीरोकमामोति पुनराषटततिदुरैभम्‌ ॥ १६२ य इमां गृणुयाभित्यं ्रावयेदवाऽपि भक्तितः । शक्रलोकं स गा तु पूज्यते करपसस्थितः १६४ शंकर उवाच-- ,२ एवविधा या भवति नारी त्रतपरायणा । सावित्री सा वराकी च तस्याः शापस्तु कीदशः १६५ + धनुधिहान्तगीतः पाटः क. ख ड. च. पृस्तक्गस्थः । ----~ १ ज. भ्नी(खी) लै । २ ध. “वौ नित्य" । ३ स. च ताण्डवेयाय दू" । ४ ग. ककपात्राणि । ५ क. न्ता शत॒ पा" । ६ घ. पुष्पोदकं । स. अब्दोदकं । ७ क. ख. प्र. इ. च. ज. "एय सूर्यं मागे" । ८ क.ख.ग. घ. ड. च.घः “डन्मसेयुतम्‌ । च" । ९ क. ख. ड. च. दमेन युतं कुम्भं स" । १० क. च. "मायाः प्रतिये है" । ११ कं. ख. ग ध. ङ. चै.ज. शराणां लोः। १२ स्न. "री स्व॑प । ॥ ९९ रषिद्ोऽष्वायः ] प््पुराणम्‌ । | ९१९ 9 न काचिदगणना चास्ति यतसैलोक्यतुन्दरी । सा पूरसयापि नधा च लक्मीिषणुपरिप्रहात १६६ परया र्व तवार्थाय दक्षयज्ञस्तु नारितः। लक्््यथ विष्णना वाऽपि प्ीराभ्धिर्मयितस्तथा॥ १६७ आङ्गाकसौ भत्योशच मा कुरप्व भयं कषित्‌। सावित्या मानना कायौ कुपितायाः मसादनम्‌ १६८ मया च विष्णना चैव ब्रह्मणा मानमीप्पुभिः। गमिष्ये ब्रह्मसदनं त्वं च तिष्ठ बरानने ॥१६९ एवमुक्त्वा गतो द्रो गोरी तत्र ल्वर्थिता । कृतं युगं समग्र तु ये तसिन्हुताशनः ॥ १७० बहन्हवयं तु देवानां -भीणयानो नगन्रयम्‌ । भोभयन्द्रिनपुख्यांध दैवतेभ्यः स्वधामृतम्‌ १७१ गन्धं गन्धवेयुख्येषु भोगान्विद्याधरे गणे । कामावापतिं मटुष्येषु सर्ममेव ददौ पथः ॥ १७२ दरेणोक्तस्तदा विषणुधर्मनिष्टां मकरीतेय । गौरीषमौन्सरसखत्या वरतं यत्परिकीतितम्‌ ॥ इत्येवमुक्ते रुद्रं तु विष्णः भोवाच सादरम्‌ ॥ १७३ विष्णुरुवाच नाहं धम ख्यापयिष्ये स्वकीयं शंकराधुना । भवौनाख्यातु माहात्म्यं मदीयं सुरसत्तम ॥ १७४ स्वया वै कथितं पूर्व कृते वे पापसंक्षयः । भविष्यति न संदेहो भवान्ूतो भविष्यति ॥ १७९. भीष्म उवाच- पुरा गीभैवेत्केन व्रतेन मुनिसत्तम । तथैव जनसौभाग्यमतिविद्यासुकतौशलम्‌ ॥ १.७द्‌ करभे चापि दप्ल्योस्तथा बन्धुजनेन च । आयुश्च विपुलं पंसां तन्मे कथय सत्तम ॥ १७७ पुखस्लय उवाच-- सम्यक्पृष्टं बया राजञ्छणु सारस्वतं वतम्‌ । यस्य संकीर्तनादेव देवी तुष्येत्सरस्वती ॥ १७८ यावद्धक्तः स्तव छयीदेतदव्रतमलुत्तमम्‌ । प्रागवासरादौ सेपञ्य दिव्यं स्तवै समारभेत्‌ ॥ १७९ अथवा रविवारेण ग्रहतारावलेन च ॥ पायसं भोजयेद्धिमान्ूयौद्राह्यणवाचनम्‌ ॥ १८० र यत्री नुरेषने ुहवस्राणि दा च सदिरण्यानि भक्तितः । गायत्री पूजयेद्धक्लया शुक्ृमास्यानुेपनैः ॥ १८१ यथा न दोव भगवान्ब्रह्मा ोकपितापहः । त्वां परित्यज्य तिष्ठेत तथा भवर बरदा ॥ १८२ वेदशाख्राणि सर्वाणि दृलगीतादिकं च यत्‌ । न विहीनं त्वया देवि तथा मे सन्तु सिद्धयः ॥ [> गोरी 1 भिमं लक्ष्मीमथ बरा रप तुः भभा मतिः। एताभिः पाहि चाष्टाभिस्तनुभि्मा सरस्वति ॥ एवं सैएूज्य गायत्रीं बीणोक्षमणिधारिताम्‌ । शुङ्कपुष्पाकषतेमेक्तया सकमण्डुपुस्तफाम्‌ ॥ १८५ मौनव्रतेन धुज्ञीत सायं मातश्च धर्मवित्‌ । पथम्यां प्रतिपक्षं धं पूनयेच्छन्दवासिनीम्‌ ॥ १८६ तथैव तण्डुरमस्थं घृतपात्रेण संयुतम्‌ । क्षीरं दव्राद्धिरण्यं च गायत्री प्रियतामिति॥ १८७ ४. मोनमेतत्कुबन्समाचरे ८ (4 = १९. सध्यायां च तथा तकुबन्समाचरेत्‌ । न रत्यां भोजनं कय।द्ावन्मासास्नयोद शं ॥१८८ समाप्ते तु व्रते दद्राद्धोजनं शुक्तण्डुरैः । "पूर्णे सद्रस्नयुग्मं तु गां च विभाय शोभनाम्‌ ॥ १८९ + इदमर्धं क. पस्तकस्यम्‌ । ॥ १ अ. री । सं(स)पूमेव कथितो लदेम्या विष्णुं (ष्णपरतिप्रह() । म'। २ ख. ग. घ. &. च. ज. 'पि वारि- पिमे" । ३क.ल.ड. च. ज. "यितः पुरा । आ । ४ क.ख.ग.घ.ङ च.ज.बृद्रो। ५ ग. घ. युगसहस्रं तु। £ सष. प्राणायामो । ७ अ. “जनं द्विजमुख्येभ्यो दै" । ८ ज्ञ शु नागा" । ९ ग. ध. "वान्याष्याः । १० ज. भेदश्वापि । ११. "पयोः स्वगौगो) ब । १२ क.ख.ग. घ. ड. च. ज. शक्तितः। १३२ क.ख.ग.ध.ड.च.ज. धरा। १४ म. वुष्टिजिया म । १५ क. ख. ग. ध. ड. च. ज. "णाकमलधारिर्णीम्‌ । १६ ग. घ. ज. “दुस्वस्तिका” । १७ क, ख. ग.धड.च.ज,चगांच विप्राय शोभनाम्‌ । १८ ख. इ. च. ^त्‌। नारा । ष. "त्‌ । नान्तरा भो । १९ग.घ.ज. स्। मया पुत्र ब्र", ९३६ . महायुनिभीव्यासमणीतं-- [ 4 पृषटिश्डे- दि्यां वितानं षण्टां च सितनेत्रपटान्विताम्‌ । चन्दनं वद्मयुग्मं च दध्यश्न सुरसं पुनः ॥ १९० तथोपदेष्टारमपि भक्त्या संपूजयेहुरुम्‌ । वित्तशाठ्येन रहितो स्षमाल्यानुखेपनैः ॥ १९! अनेन भिधिना यस्तु कुात्सारस्वतं व्रतम । बिासवंस्वयुकतस्तु सुष्ुकण्ठ् जायते ॥ - १९२ [*सरसरत्याः प्रसदेन ब्रह्मलोके दीयते] । नारी वा कुरुते या तु साऽपि तत्फलभागिनी १९३ ब्रह्मलोके वसेद्राजन्यावत्कंस्पदातत्रयम्‌ । सारस्वतं त्रत यस्तु शृणुयादपि वा पठेत्‌ ॥ . विच्याधरपुरे सोऽपि वसेदष्टायुतत्रयम्‌ ॥ ९१४ इति श्रीमहापुराणे पाने खष्टखण्डे गौरीव्रतकयनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥ आदितः शोकानां समण्यङ्ाः--२४२७४ अथ न्रयोर्विंशोऽध्यायः । भीष्म उवाच-- ेष्णवा ये तु वै ध्मा यान्शदरः भोक्तवानिह । तन्मे कथय किमे कीटशास्ते फलं तु किए ॥ ! पुरस्य उवाच-- पुरा रथंतरे कल्पे परिपृष्टो महात्मना । मन्दरस्थो महादेवः पिनाकी ब्रह्मणा स्वयम्‌ ॥ कथमारोभ्यमैश्र्यमनन्तं परमेश्वर । अल्पेन तपसा देव भवेन्मोक्षः सदा दृणाम्‌ ॥ कि तज्ज्ञानं महादेव तस्रसादादधोक्षन । अल्पकेनापि तपसा महाफलमिहोस्यते ॥ इति पृष्टः स विश्वात्मा ब्रह्मणा छोकभावनः । उमापतिरुपराचेदं मनसः भरीतिकारकम्‌ ॥ ईश्वर उवाच-- - अस्मदरथतरात्करपाद्धयो वरिशतिमो यदा । वराहो भविता कट्पस्तद। मन्वन्तरे शुभे ॥ वैषस्वताख्ये संमा सप्तमे सर्धेटोकपृक्‌ । द्रापराख्ययुगं तसिन्सप्तविशतिमं यदा ॥ तस्यान्ते तु महातेजः बायुदेबो जनादनः । भारावतारणार्थाय निधा विष्णु्भषिष्यति ॥ देषायन ऋषिस्तद्रौहिणेयोऽथ केशवः । कंसारिः केशिमथनः केशवः रैरपषापहः ॥ पुरी द्वारावती नाम सामतं या कृशस्यी । दिव्यानुभावपंयुक्ता साऽधिवासाय शारर्णः॥ १० त्वष्टा तदाज्ञया ब्रह्मन्करिष्यति जगत्पते । तस्यां कदाचिदासीनः सभायां सोऽमितच्रतिः॥ १ भायीभिदैणिभिर्यक्तो विदरद्धिर्भरिदकिणैः । सुरभिदेवगन्धरवैरभितः कैटभादैनः ॥ १२ अदत्ता पुराणाय ध्ैसंबन्धिनीषु च । कथासु भीभसेनेन परिपृष्टः प्रतापवान्‌ ॥ १३ त्वया पृष्टस्य [धर्मस्य वक््याम्यस्य च भेदृत्‌। भविता स तदा बरह्मन्कता चैव हकोदरः ॥ १४ रर्तकोऽस्य ] परमस्य पाण्डुसूनुमहावखः । यस्य तीक्ष्णो को नाम जठरे हव्यवाहन; ॥ १५ मया दत्तः स धर्मात्मा तेन चासौ वृकोदरः । अतीर्व स्वादशीटस्य नागायुतबलो महान्‌ ॥ १६ धामिकस्याप्यशक्तस्य तीव्रामित्वादुपोषणम्‌ । इदं व्रतपरोषाणां व्रतानामधिकं यतः ॥ १७ # धनुधिहान्तगंतः पाठः क. ख. ग. घ. ड, च. ज पुप्तकस्थः । + धनुधिहान्तगेतः पाठः क. ख. ग. ध. 2 च. ज. पुस्तकस्थः। १ख.ग. घ. ड. च. ज. “म्‌ । सीभाग्यमतियुक्तसतु सृक्मक” । २ ज. 'त्कत्ायुत । ३ श, ^तपात्रयोर्धि' । ४१९. ख.ग. घ. ड. च. ज. "प्तमागधु" । ५ क. ख. ग. घ. इ. च. ज. हेदानाशनः । ६ ग. णः । युक्स्तदाः । ७ भ. ननः। प्रभाष्यते स। ८ ग. घ. ज. व वाद्‌" । ष. "ब नाद्‌" । ८» न -<छ 2) © € @ ९१ श्रयोविंशोऽध्यायः ] पद्मपुराणम्‌ । ९३७ कथयिष्यति विश्वात्मा बासुदेषो जगहुरुः । अकषेषयज्ञफरदमरोपौषिनाशनम्‌ ॥ १८ अरेषदष्टरमनमरेषसुरपूमितम्‌ । पवित्राणां पवित्रं यन्मङ्ृलानां च मङ्गलम्‌ ॥ भविष्यं च भविष्याणां पुराणानां पुरातनम्‌ ॥ १९ वायुरेव उवाच-- । ययष्टमीचतुर्दशयोदवदशीष्वथ भारत । अन्येष्वपि दिनेषु न शक्तस्त्वएपोपितुम्‌ ॥ २० ततस्त्वन्यामिमां भीम तिथि पापविनारिनीम्‌ । उपोष्य विधिनाऽनेन गच्छ विष्णोः परं पदम्‌ माधमासस्य दशमी -यदा भीम भवेत्तदा । परतेनाभ्यज्ञनं कृतवा तिकः सानं समाचरत्‌ ॥ २२ तथैवमरेदरिष्णं च नमो नारायणाय च । कृष्णाय पादौ संपूज्य शिरः सबीत्मनेऽपि च ॥ २३ वैकुण्डायेति वै कण्ठमुरः श्रीवत्सधारिणे । शद्विन गदिने तद्रचक्रिगे वरदाय वै ॥ २४ सर्वं नारायणस्त्व(णं त्वेवं संपूज्याऽऽवाहनक्रमात्‌ । दामोदरायेत्यदरं कैट पथननाय त्रै ॥९९ उरू सोभाग्यनाथाय जानुनी श्रतधारिणे । नमो नीलाय वै जङ्पे पादौ वि धने पुनः ॥ २8 नमो देव्ये नमः शान्तये नमो म्ये नमः श्रिये । नमस्तु नमः पुण्यै नमो व्युष्य नमो नमः नमो वि्ैगनाथाय बायुमेगाय पक्षिणे । बिपममथनायेति गरुडं चाभिपूजयेत्‌ ॥ २८ एवं संपूज्य गोविन्दयुपापतिषिनायकौ । गन्धमास्थैस्तथा पपेभक्षयेनानाभिपैरपि ॥ २९ गव्येन पयसा सिद्धां कृशरामथ वाग्यतः । सपिषा सह भक्त्वा तां गत्य पदशतं षुधः ॥ १० नैयग्रोधं दन्तकाष्टमथवा खादिरं बुधः । गृहीता धावयेदन्तानाचान्तः पागुदद्छखः ॥ ३१ बरात्सायंतनीं कृतवा संध्यामस्तमिते रषौ । नमो नारायणायेति त्वामहं शरणं गतः ॥ ३२ एकादश्यां निराहारः समभ्यस्य च केशव । तां रात्रि सकलां स्थित्वा शेषपरयङशायिनम्‌ १३ सपिषा विश्वदमनं हतवा ब्राह्मणपुगतैः । सदैव पुण्डरीकाक्ष द्वादश्यां क्षीरभोजनम्‌ ॥ ३४ करिष्यामि यथाऽऽत्मानं(नो) न विनाशमुपैति वै(ष्यति)। एवमुक्त्वा स्पेद्धमावितिहासकयां पुनः चत्वा भरभाते संजाते नदीं गत्वा विशां पते । [भानं कृत्वा मुद्रा तद्रत्पाखण्डानभिवर्जयेत्‌ ॥ उपास्य संध्यां विधिवल्छृत्वा च पितृतैणम्‌ । परणम्य च हषीके शेषपर्यङ्शायिनम्‌ ॥ ३७ ग्रहस्य पुरतो भक्त्या मण्डपं कारयेद्बुधः ]। [+ बतुरस्तां शुभां इयद्रिदीमरिनिपषूदन ] ॥ ३८ ईशदस्तममाणं तु विन्यसेत्तत्र तोरणम्‌ । सुस्तम्भे कलशं तत्र माषमात्रेण संयुतम्‌ ॥ ३९ ष््रिण जलसंपूणेमधः कृष्णाजिने स्थितः । तस्य धारां च [भिरा पारयेत्सकणां निशम्‌ ४० भाराभिधररिभिभरि फं वेदविदो विदुः । यस्मात्तस्माकुरभ्रष्ठ कारयेत्मयतो द्विज; ॥ ४१ दक्षिणे चार्षचनद्र तु पश्चिमे बतुं तथा । अश्वत्थपत्राक।रं च उत्तरेण बु कारयेत्‌ ॥ ४२ मध्ये तु पश्ाकारं च कारयेदरैषणवो द्विजः । एवैत बेदिकास्थानं स्थानं याम्ये च करपयेत्‌॥ ४३ पामीयधारां ] शिरसि धारयेद्ष्णुतत्परः । द्वितीया वेदी देवस्य तत्न पमं सकणिकम्‌ ॥ ४४ % धनुशिहान्तगतः पाठो ज्ञ, पुस्तकस्थः । + धनुधिदवान्तगेतः पाटः क. ख.ग घ. ङ. च. ज. पुस्तकस्थः । , * नुखिहान्तगेतः पाठः क. ख. ग. घ. ड. च. ज. पुस्तकस्य: । १ स. पूजनम्‌ । २ म. शुष्ठा । ३ ग.घ. ज. रौद्रं । ४क.ख. घ. डच. ज. शशवभृजे। ५क. स. इच. "तवा स्थानान्तरं पुनः । नै" । ६ ग. घ. ज. म्‌ । त्रिरात्रं सकलं स्थि" । सल. म्‌ । त्रिरात्रं सकलं जल्ान छता च पयता ततः । स" । ७ क.ख.ग. घ. ड, च. ज. "नै निधिप्नास्तु तच्च मे । ए" । ८ क. ल. ग. घ. ड, च. ज. चतुहस्तप्माणं । ९ कृ, ख.ग.घ. ड, च. छ. भ्‌ । मध्ये चक । ११८ ९१८ भहमुनिभीव्यासपणीर्त-- [ ९ पृष्टिकण्दै- तस्य मध्यरिथतं देवं यादे पुरुषोत्तमम्‌ । हस्तमा्राणि ुष्डानि कृत्वा तप्र निमेखलमू ॥ ४५ योनिवक्त्ाणि तान्येव ब्राह्मणो यवसर्पिषी । तिलांश विष्णुदैवलैमतरेरव ततो नेत्‌ ॥ ४६ ङृत्वा तु वैष्णवं सम्यग्यागं तत्र भरकर्ययेत्‌ । आञ्यधारां मध्यमे तु कुण्डे दासु यत्नतः॥ ४७ क्षीरधारां देवदेवे वारिधारारमनोपरि । निष्यावाधेममाणां वै धारामाज्यस्य पातयेत्‌ ॥ ४८ खेच्छया क्षीरजख्योरविच्छिन्ना च शर्परी । जलक्ुम्भान्महावीयं स्थापयित्वा जयोदश्च ॥ ५४९ भध्यैनौनाविधैयुक्तान्सितवक्षैरलेषृतान्‌ । पभतानौदुम्बरः पात्रैः पथरत्नसमन्वितैः ॥ ५० चतुभिर्बदटयैहोमः काथेस्तत्न उदश्सैः । रद्रनाप्यथतुभि यज्वेदपरायणैः ॥ ५१ वैष्णवानि च सामानि चतुभिः सामबेदिभिः । *#अरिष्व्गसहितान्यभितः परिपाठयेत्‌ ॥ ५२ एवं द्वादश वै विरान्वख्रपास्यानुेपनेः । पूनयेदङ्कलीयैश्च कठकैरदेमसूतरकैः ॥ ५३ षासोभिः श्यनीयैशच वित्तराल्यविवजजितः । एवं क्षपाऽतिवाद्चा वै गीतमङ्गलनिस्वनैः ॥ ५४ उपाध्यायस्य च पुनद्िगुणं सभरमेव तत्‌ । ततः परभाते विमले समुत्थाय जयोदक्च ॥ ५५ गावो देयाः कुरुश्रेष्ठ सोौवर्णोपस्करान्विताः । पयस्विन्यः शीरवत्यः कांस्यदोहसमन्विताः ५६ रोप्यसुशः सवल्ञाश्च चन्दनेनातुभूषिताः । तास्तु तेषां ततो भक्त्या भक्ष्यभोज्येन तपितान्‌ ५७ छृत्वा वै ब्राह्मणान्सबान्वसनैनौ नावियैस्ततः । भुक्त्वा चैक्षारखवणमात्मना च विसर्जयेत्‌ ॥९८ अनुगम्य पदान्यष्टौ पुत्रभाया समन्वितः । प्रीयतामत्र देवेशः केशवः ङेरानाशनः ॥ ५९ शिवस्य हृदये विष्णाविष्णोश्च हृदये शिवः । यथान्तरं न पश्यामि तर्था मे स्वस्ति चाऽऽ्युषः एेवयुघाये तन्छम्भानाभैव शयनानि च । वासांसि चैव सर्वेषां शृहाणि प्रापयेद्‌ बुधः ॥ ६! अभावि बहुशय्यानामेकामपि सुसंस्कृताम्‌ । शय्यां दादरी भीम सर्वोपस्करसंयुताम्‌ ॥ ६२ इतिहासपुराणानि वाचयित्वा च वाहयेत्‌ । तदिन कुरुशारदूट यदी च्छेद्िषुखां भयम्‌ ॥ ६१ तस्पासं सत्वमास्थाय भीमसेन विमत्सरः । फुरु व्रतमिदं सम्यकलेहादुह्यं मयोदितम्‌ ॥ ६४ त्वया तमिदं वीर त्वन्नामाडं भविष्यति । सा भीमद्वादशी हयेषा स्ैपापहरा शुभा ॥ यातु कल्याणिनी नाम पुराकल्पेषु पठ्यते ॥ ६५ त्वं चाऽऽदिकर्ता भव सोकरेऽस्मिन्कल्ये महावीरवरमधान । यस्याः स्मृतेः कीर्तनतोऽप्यरोषं पापं भन त्रिदश्गाधिपस्य ॥ ६६ दृष्टा च तामप्सरसामभीषट वेश्यीङ्तामन्यभवान्तरेषु (?) । आभीरकन्या हि कुतूहलेन सैकोषैशी समरति नाकपृष्ठे ॥ ६७ जाताऽथ वा वैदयकुलोद्धवाऽपि पुलोमकन्या पुरुदूतपतनी । तत्रापि तस्याः परिचारिकेयं मम भिया समरति सत्यभामा ॥ ६८ [+ृतं पुरा मङ्गलमेतदेव द्विजात्मजा वेदवती बभूव ]। सातः पुरा मण्डलमेव तदरत्तेजोभ॑वं स्वेदशषरीरमाप ॥ ६९ * इदमग्र स. पुर्तकस्यम्‌ । + धनुिहान्तग॑तः पाठः क. ख. घ. ड. ख. पस्तकस्यः । १ग.घ. ज पग.व.जरपूर्ावैपु । इ. चमूर्याह्ेपु। रग. ज नर्‌ 1 9 डद र न्‌ ककन मू वैपु । स. वंमूयोवै पु। रग.घ. ज. न्यसेत्‌ । छ. जुहेत्‌। ३ म. च्छव श्वम्‌ । ज'। ४ म. “न. । युता । ५ क. ख. ड. च. 'णृकं्ताः । ग. घ. ज. 'र्मुरतंताः । ६ स. ग, घ. २. थ. ज. “्रवोत्ैनो" ७ ग. चाक्षीर” । ८ म. "था सन्तु ममाऽऽदिषः। ९ क. स. द, च, एवं गुदहया कुम्भा । १० ग. ध. अज. शश्याहृता । ११ ख. ड. च, नयः सेरपतिर्वभूव । भ । २६ त्रयोविशोऽध्यायः] पग्मपुराणम्‌ । ९१९ अस्यां च कल्याणतिथौ विवस्वान्सहश्षधारेण सहस्ररमिभिः । इदमेव व्रतं महनद्रपुख्यवहुभिर्द्रसुरारिकोटिभिश्च ॥ ७० फलमस्येह न शक्यते भवक्तं यदि जिहायुंतकोध्यो मखे स्युः । कलिकटुषविदारिणीमनन्तामपि कथयिष्यति यादबेन्द्रमूम्‌ः ॥ ७१ अपि लरकगतान्पितृनयैषा ह्लमुद्धमिैव यः करोति । इदमनपं श्रुणोति चातिभक्त्या परिपठतीह परोपकारतोः ॥ ७२ इह पङजनाभिभक्तिमान्भवेदथ शक्रस्य स पृज्यतामुतरैति । कटयाणिनी नाम पुरविगे या द्वादशी माघदिनेऽभिपुश्पा ॥ सा पाण्डुपुत्रेण कृता भविष्यत्यनन्तपुण्याऽनध भीमपृबा ॥ ७३ ब्रह्मोवाच-- वणीश्रमाणां प्रभवः पुराणेषु मया श्रुतः । सदाचार मगवन्धर्म॑शास्रा्गषिस्तैःः ॥ पण्यस्ीणां समाचारं श्रोतुमिच्छामि ततः ॥ ७४ प्रहश्वर उवाच- तस्मिनेव युगे ब्रह्मन्सहस्राणि तु षोडश । वासुदेवस्य नारीणां भविष्यन्त्यष्नपंभप्र ॥ ७५ तामिर्भसन्तसमये कोकिखारिकुखाङुले । पृष्ितोपवने फुलकहारसरसस्तरे ॥ ७६ निर्भरं सह पेत्नीभिः भरशस्ताभिरलंकृतः । रमयिष्याति विश्वात्मा कृष्णो यदृकुशोद्रहः ॥ ७७ कुरङ्गनयनः श्रीमान्मालतीकृतशेखरः । गच्छन्समीपमार्गेण सीम्बः परपुरंनयः ॥ ७८ साक्षात्कंदर्षरूपेण सवौभरणभूषितः। अनङ्गदरतप्ताभिः साभिलाषमवेकषितः ॥ ७९ अद्धो मन्मथस्तासां भविष्यति यदाऽऽत्मानि । तदाऽवे्य जगन्रौथो देवेशो ध्यानचक्षुषा ॥८० स्वयं वक्ष्यति ताः सवा वो हरिष्यन्ति दस्यर्षः। अपरोक्षं यतस्त्वेवं सिग्धमेतद्विचिन्तित्‌ ॥८१ ततः भसादितो देव इदं वक्ष्यति शार्गभृत्‌ । ताभिः शापाभित्नाभिर्भगवान्भूतभावनः ॥ ८२ रत्तराभरिंतंदाशानामुद्धनौ ब्राह्यणमियः । उपदरेकष्यत्यनन्तात्मा भाविक्रस्याणकारकम्‌ ॥ भवतीनागृषिदौरभ्यो यद्रतं कथयिष्यति ॥ < पुरुसत्य उवाच-- ` इत्यक्त्वा ताः परि्यभ्य गपोऽन्तथीनमीडवरः । ततः काटेन महता भारावतरणे कृते ॥ ८9 निरते मौसके तदरत्केशबे दिव भागते । शरन्ये यदुकुखे चैव चौररपि भितेऽने ॥ ८९ हतास कृष्णपतनीषु दासमोग्यासु चाद । तषठनतीषु च दौगेत्यसंतपतासु चतुर्मुखः ॥ ८६ मेषपिष्यति योगात्मा दीटम्यं नाम मरीमुनिम्‌ । तास्तर्घेण संपूज्य परणिपत्य पुनः पुनः॥ ८७ आषप्यमाना बहुशो बाष्पपयाुेक्षणाः । स्मरन्त्यो विपुखान्भोगानि दव्यमारयानुखेपनैः ॥८८ भतौरं जगतामीरशमनन्तमपराजितम्‌ । दिव्यानुभावां च पुरीं नानारतनष्हाणि च ॥ ८९ १क.ख. "वमुराः। ख. ग. ड. च. ज. शवपुराः। २ स. "तोः । तिथिमिह सकलाथैभागभवेभरेन््र तदनुगतस्य सपलता" । ३,्. "त च गमे या । ४ पत. प्रवरः। ५ क्ष. गोपीमिः। ६क. ख. ड. च, ज. साम्बो जाम्बवतीसुतः । सा'। ७ क... च. नाथः सर्वो ध्या" । ८ सल. “वः । मत्परोक्षं च सर्वामिरलौ्यादेतिकीर्षित" । ९ क्ष. उत्तारभू- तमारष्थं समुद्रम । १० ग. घ. ज. "तमन्दारः समुदराद्राह्य" । ११ भ. ^तो द्वारवतीश्व" । १२ भ. निवत्ते । १३ ल. ग. प. . च. ज. "तेऽर्दिते । हु" । १४ घन, भागमिष्यति । १५ ज. दाल्भ्यो । १९ म. "हातपाः । ताः । ९४० महापुनिश्रीव्यासप्रणीतं-- ` [ 4 सृष्टिखण्डे- दारकानासिनः सबीन्देवरूपान्कुमारकान्‌ । भर्चमेतं करिष्यन्ति मुनेरभिमुखं स्थिताः ॥ ९० कृष्णपल्य उचुः-- दस्युभिर्भगवन्सगीः परिथृक्ता षयं बलात । अधर्मव्यसनेऽस्माकमस्ति वै शरणं भवान्‌ ॥ ९१ आदिष्टोऽसि पुरा ब्रह्मन्केदामेन च धीमता । कस्पादीशेन संयोगं माप्य वेश्यात्वमागताः ॥९२ बेश्यानामपि यो धर्मस्त नो रहि तपोधन । कथयिष्ये () ततस्तासां यदारभ्यश्चैकितायनः ९३ दारभ्य उवाच-- ल्टक्रीडात्रिहारेषु पुरा सरसि मानसे । भवतीनां सगर्वाणां नाररोऽभ्यारमागतः ॥ ९४ हुताशनसुताः स्वां भवत्योऽप्सरसः पुरा । अप्रणम्यावरेपेन परिष्टः स योगभृत्‌ ॥ ९५ कथं नारायणोऽस्माकं भता स्यादित्युपादिश । तस्माद्ररमदानं च शापश्वायमभरत्पुरा ॥ ९६ शय्यादरयपदानेन मधुमाधवमासयोः । सुवर्णोपकरोत्सङ्गा (गौ)द्रादश्यां शुक्कपक्षतः ॥ ९७ भर्ता नारायणो नूनं मिष्यत्यन्यजन्मनि । यद कृतवा परणामं मे रूपसौभाग्यमत्सरात्‌ ॥ ९८ परिपृष्टोऽस्मि तेनाऽ वियोगो बो भविष्यति । चैरिरपहृताः सर्वा वेदयात्वं समवाप्स्यथ ९९ एवं नारदश्षापेन केशवस्य च धीमतः । वेदयात्वमागताः सवां भवल्यः शापमोहिता; ॥ १०० इदानीमपि वो वक्ष्ये तच्छरणुध्वं वराङ्गनाः । पुरा देवासुरे युद्धे हतेषु तराः सुरैः ॥ १०१ दानवासुरदैत्यषु राक्षसेषु ततस्ततः । तेषां दारसदसराणि शतशोऽथ सहसतवाः ॥ १०२ परिणीतानि यानि स्युवंछादरक्तानि यानि बै। तानि सवाणि देवेशः भरोषाच वदतां वरः १०३ बेहयाधर्मेण वरैध्वमधुना नृपमन्दिरे । भक्तिमत्यो वरारोहास्तथा देवङुलेषुं च ॥ १०४ जानः स्वामिनस्तुल्यं ब्राह्यणा ये बहुश्रुताः । "तेषां शेषु तिष्ठध्वं भृतकं चापि तत्समम्‌ ॥ भविष्यति च सौभाग्यं सवीसामपि भक्तितः । [न चैकस्मित्रतिः कार्या पुरुषे धनवभिते १०६ अनुमान्यः भ्रसाध्यश्च शुक्रदो देववत्सदा । सुरूपो बा विरूपो वा द्रव्यमेव प्रयोजनम्‌ ॥ १०७ न तद्मतिक्रमः कार्यो ब्रह्महत्यामबा(ऽन्यथाऽऽ)षुयात्‌। न वाऽतिमत्सराभिश्च भाव्यं कौटिस्यु- द्धिभिः|॥ १०८ यः कश्चिच्छटकमादाय शृहानेष्यति वः सदा । निरखगरनेवोपचर्यः शुद्धो वाऽप्यथ दाम्भिकः ॥ देवतानं पितृणां च पुण्येऽि समुपस्थिते । गो ्रिरण्यधान्यानि मदेयानि च शक्तितः ॥ ११० दत्तं चोपदेश्ष्यामि तत्डुरुध्वं च सर्वशः । संसारोत्तारणायालमेतद्रेदविदो विदुः ॥ १११ यदा सूर्यदिने दैस्तः पुष्यो वाऽथ पुनवैसुः । भवेत्सर्वोषधीलानं सम्यदनारी सपाचरेत्‌॥ ११२ तदा पश्वशरस्यापि संनिधातृत्वमिष्यते । अर्चयेतपण्डरीकाक्षमनङ्गस्यानुकीतैनः ॥ ११३ क्ानाय पादी संपूज्य जद्पे वे मोहकारिणे । मेदं कंदष॑निधये कटि प्रीतिमते नमः॥ ११४ नामि सौख्यसपुदरार्य रामाय च तथोदरम्‌ । हृदयं हृदयेशाय स्तनावाहादकारिणे ॥ ११५ उत्कण्ठायेति वे कण्डमास्यमानन्द्कारिणे । वामाङ्गं पुष्पचापाय पुप्पवाणाय दक्षिणम्‌ ॥ ११६ + इदमर्धं ह. पुस्तकस्थम्‌ । * धनुधिहान्तग॑तः पाठो ह, ुस्तकस्यः । १क.ख. ग. घ. ड. च. ज "त्‌ । स्वधभ॑श्च्यवतेऽस्मा" । न, त्‌ । स्वधमैदच्यावितोऽस्माकमस्मिन्नः श । २ ४. गस्करान्सवाशद्राद" ३ न. राजतः स्वामितश्वापि जीविकां च प्रख्प्स्यथ । भः । ४ ज, शक्तितः । ५ ग. घल. श्नां पवित्राणां पू । ६ व. यद्वाऽन्यदुवतं सम्यगृपदेश्ष्यामि तच्छतः । व्यभिचारेण सवभिगनुष्रयं च तत्पुनः । भ। ५ ग. घ. ज, दृटः । < क. ल. इ. च. य वामनायत। ९१ श्रयोविशोऽध्यायः ] पदमपुराणम्‌ । ९४१ नमोऽनङ्गाय वे मौर सुरोमायेति देहकम्‌ । सर्वात्मने िरस्तदरदेवदेवस्य पएूनयेत्‌ ॥ ११७ नमे; श्रीपतये ताक्षयध्वजाङ्कुशधराय च । गदिने पीतवस्राय शङ्कचक्रधराय च ॥ ११८ नमो नारायणायेति कामदेवात्मने नमः । नमः शान्त्यै नमः प्रीत्यै नमो रत्यै नमः भिये॥ ११९ नमः पुष्यै नमस्तु्यै नमः सैर्वाथसंपदे । एवं संपूज्य गोविन्दमनङ्गात्मकमीश्वरम्‌॥ = १२० गन्धमाल्यैस्तथा पृषैनेपरेयेन च भामिनी । तत आद्रूय धे ब्राह्मणं मेदपारगम्‌ ॥ १२१ अनङ्गायैवं संपूज्य गन्धपुष्यायनादिभिः । पदेयं तण्डुलमस्थं घृतपात्रेण संयुतम्‌ ॥ १२५ तसम विप्राय "वै दचान्माधवः प्रीयतामिति । यथेष्टाहारं कुवीत एवं द्विनमतुत्तमम्‌ ॥ १२१ रलर्थ कामदेवोऽयमिति चिततेऽवधारयेत्‌ । यद्यदिच्छति विमेन्रस्त्त्टयादविलासिनी ॥ १२४ सरमैभावेन चाऽऽत्मानमधयेस्स्मितभापिणी । एवमादित्यवारेण सवैमेतत्समाचरेत्‌ ॥ १२९५ तण्डुलमस्थदानं च याबन्ासास्रयोदश्च । ततस्रयोदशे मासि संापरे चास्य भामिनी ॥ १२६ [ऋविपरस्योपस्करैथुक्तां शय्यां द्ादविचक्षणा। सोपधानां समिन्यासां स्वास्तरावरणां छरुभाम्‌ |॥ दीपिकोपानहच्छन्रपादुकासनसंयुताम्‌ । सपत्नीकमलंृलय देममत्राङ्कटीयकैः ॥ १२८ ृ्मवसैः सकटकैषरैपमास्यानुेपनेः । कामदेवं सपत्नीकं गुडकुम्भोपरि स्थितम्‌ ॥ १२९ ताम्रपात्रे समारोप्य हेमनेत्रपटारृतम्‌ । सकांस्यभाजनोपेतमिश्रदण्ड समन्वितम्‌ ॥ १३० द्च्ादेतेन मत्रेण तथैवं गां पयसिनीम्‌ । यथाऽन्तरं न पदयामि कामकेशवयोः सदा ॥ १३१ तथैव सर्भकामा्निरस्तु विष्णो सदा मम । यथा न कापिनी देह भ्रयाति तव केशव ॥ १३२ तथा ममापि देवेश शरीरेषु डुरु प्रभो । तथा च काश्नं देवं परतिग््य द्िजोत्तमः ॥ १३३ कोऽ्दात्कामोऽदादिति वैदिकं मच्रमुदीरयेत्‌ । ततः भदक्षिणीकृत्य पिसज्यै द्विजपुगवम्‌॥ १३४ शययासनादिकं सर्व ब्राह्मणस्य शह नयेत्‌ । ततः मभरति योऽन्योऽपि रत्य गेहमागतः॥ १३५ स मान्यः सूयैवारेण स संपूज्यो भवेत्सदा । एवं त्रयोदशं यावन्मासमेकं द्विजोत्तमम्‌ ॥ १३६ तये यथाकामं परषयेचैव मन्दिरम्‌ । तदनुङ्गया रूपवन्तं यावदस्याऽऽगमो भवेत्‌ ॥ १३७ आत्मनोऽपि यदा विघ्रं गभसृतकराजकम्‌ । दैवं वा मानुषं वा स्यादुपरागेण बा ततः ॥ १३८ सदारानथ पशचाश्च्यथाश्रक्त्या(क्ति) सभ॑चयेत्‌ । एतदव कथितं सम्यग्भवतीनां विशेषतः ॥ १३९ स्वधर्मोऽयं ततो भव्यो वेहयानामिह सदा । [+शय्यया त्यज्यते देव न कथंचिद्यथा भवान्‌ ॥ शय्या ममाप्यदन्येयं तथाऽस्तु मधुसूदन । गीतवादित्रनिर्घोषं देवदेवस्य कारयेत्‌ | ॥ १४१ एतदः कथितं सर्व बेश्याधमेमशेषतः । पुरुहूतेन यत्मोक्तं दानवीषु पुरा मया ॥ १४२ तदेतत्सां मतं सर्पं भवतीष्वपि युज्यते । सवैपापपरश्षमनमनन्तफलदायकम्‌ ॥ १५४३ कल्याणिनीनां कथितं तदेतहुश्रं व्रतम्‌ । +एतत्पाथं मया पर्वं गोपीनां तु प्रकाशितम्‌ ॥ १४४ पुराणं धर्मसर्वस्वं वेश्याजनसुखपदम्‌ ॥ # धनुशिद्रातगंतः पाटः क. ख. ग. ध. ड. च. ज. पुस्तकस्थः। + धनुशिद्ान्तगंतः पाठः क. ग.ध.च. ज. -पुस्तकस्थः । % इदमर्धं सल. पृस्तकस्थम्‌ । + अयं को स्. पुस्तकस्थोऽस्य न संगतिः समीचीना । १ “८ # 1 त १क.खल ड. च. ° विलोलयेति मूर्धजम्‌ । ग. ज. "छि बिलोमयि'। घ. "लि विलोमायेति देहिक । २क.ख. ग. ध. ड. च. ज. “मः रिवाय शान्ताय पाराङ्क' । ३ ध सवौङ्गतुन्दरे । ४ 6 क्ष.सा। ५ख.ढ. च. ज. 'येन्मित" । ६ इ. 'न्यासवन्नेणाऽध्व' । ७ अ. विप्र । ८ ज.“ 'दात्कस्मा अदा । ९ ज. पवित्वा यः । १० न. तः । सा वरान्टप । ११. "मपेये" । ९४२ । महायुनिश्रीम्यासपरणीतं-- [ १ पृष्टिकण्ड- करोति याऽशेषमखण्डमेतत्कर्याणिनी माधवलोकसंस्था । सा पूजिता देवगणैररोषैरानन्दङृत्स्थान पुति विष्णोः ॥ , १४५ तपोधनः सोऽप्यभिधाय चैतदनङ्गदानव्रतमङ्गनानाम्‌ । स्वस्थानमेष्यन्ति समस्तमित्थं रतं करिष्यन्ति च 'देवयोने ॥ १५६ इति श्रीमहापुराणे पाद्मे सृष्टिखण्डेऽनङ्दानषेदयात्रतकथनं नाम त्रयोर्विशो ऽध्यायः ॥ २३ ॥ . आदितः शोकानां सम्य्ाः--२४४२० अथ चतुर्विशोऽध्यायः । , ब्रह्मोवाच-- > भगवन्पुरुषस्येह खियाश्च विरहादिकम्‌ । शोकव्याधिभयं दुःखं न भवेचेन तद्वद ॥ १ शंकर उवाच-- रावणस्य द्वितीयायां कृष्णायां मधुसूदनः । क्षीरार्णवे सल्ष्मीकः सदा वसति केव; ॥ २ तस्यां संपूज्य गोविन्दं सर्वान्कामानवाघ्रुयात्‌ । गोमूहिरण्यदानादि स्तकपरातानुगम्‌# ॥ > अदून्यशयना नाम द्वितीया सा भकीतिता । तस्यां संपूजयेद्ि्ुमेभिम्रमिधानतः ॥ ५ भ्ीवत्सथाम श्रीकान्त श्रीधाम श्रीपतेऽन्यय । गारैरथ्यं मा पणां मे यातु ध्मायकामदम्‌ ॥ ५ अग्नयो मा प्रणयन्तु मा भणदयन्तु देवता; । पितरो न प्रणद्यन्तु मम दापत्यभेदतः ॥ ६ ठक्षम्या वियुज्यते देवो न कदाचिद्यथा हरिः । तथा कलतरसंबन्धो देव मा मे वियुस्यताम्‌ ॥७ ल्षम्या न श्रन्यं बरद यथा ते शयनं सदा । शय्या ममाप्यशुन्याऽस्तु तयैव मधुसूदन ॥ ८ गीतवादित्रनिर्घोषं देवदेवस्य कारयेत्‌ । परण्टोऽभावे तु सर्वेषां स्ैवा्मयी यतः ॥ ९ एवं संपूञ्य गोषिन्दमश्रीयाततैटवजितम्‌ । नक्तमक्षारल्वणं यावरन्मासचतुष्टयम्‌ ॥ ११ ततः भभाते संजाते रक्ष्मीपतिसमन्विताम्‌ । दीपान्नमोजनेयुक्तां [+शय्यां दधरादविरक्षणाम्‌ ११ पादुकोपानषच्छत्रचामरासनसंयुताग्‌ । अभीषशोपस्करैयुक्तां] दुक्कपुष्पाम्बराताम्‌ ॥ १२ अव्यङ्गाय च विपराय परष्णवाय कुटुम्बिने । दातव्या वेदविदुषे म च ङुत्रतिने कचित्‌ ॥ ११ ततरोपवेशय दांपल्यमरुकृत्य विधानतः । पल्यास्तु भाजनं दचाद्धक्ष्यभोऽ्यसमन्वितम्‌ ॥ १४ ब्राह्मणस्यापि सौवणीमुपस्करसमन्विताम्‌ । भतिमां देवदेवस्य सोदकुम्भां निवेदयेत्‌ ॥ १५ एवं यस्तु पुमान्छयादशून्यदायैनव्रतम्‌ । वि्तशाव्येन रहितो नारायणपरायणः ॥ १६ न तस्य पल्या विरहः कदाचिदपि जायते । नारी बा विधवा ब्रह्मन्यावचन्द्राकतारकम्‌ ॥ १७ न विरूपौ न शोकाठ्यौ दंपती जाय(ये)ते चित्‌ । न पुत्रप्ुरत्नानि क्षयं यान्ति पितामह ॥ सप्त कल्पसहस्राणि सक्तकरपरतानि च । कुवैमशून्यशयनं विष्णुलोके महीयते# ॥ १९ # एतदग्रे क. ख. ग. घ. ड. च. ज. पुस्तकेषु आवाहनादिकं पूज पर्ववतपरिकल्पयेत्‌" दूय्पमधिकम्‌ । + धनु शिहान्ततः पठः क, ख. ग. घ. ड, च. ज. पुस्तकस्थः । # अत्र ग. पुस्तके “दति प्रपुराणेऽशून्यशयनं नाम” ति टिखित्वाऽध्यायसमापिः कृता वतैते । स १. वेदयेनि।२ क. ख. ग. ध. ड. च. ज. वरदायकम्‌ । ३ ग. घ. ज. "ल्पता । ४ क. स. ग. घ. इ, ष. ज. णण्टा भबेद्दाक्तस्य स" । ५ न. "वत्तःस्याशचतुः । ६ क. छ. ढ. च. न वन्ध्यापतये क्र" । ५७ क. ख. ग. घ. ॐ' च्‌, ज ध्यनं हरेः । वि । ९४ षतुिश्नोऽध्यायः ] पमपुराणम्‌ । ९४१ अह्मोवाच-- कथमारोग्यमेशवय मिध स्थिता तथा । अञ्यङ्गाऽथ पैरे भक्तिषिष्णौ वाऽपि भवेत्कथम्‌ ॥२० ह्वर उवाच-- साधर ब्रहमस्त्वया पृष्टमिदानीं कथयामि ते । विरोचनस्य संवादं भागैवस्य च धीमतः ॥ २१ प्रहादस्य सतं दृष्टा द्िर्टपरिवत्सरम्‌ । तस्य रूपामिदं ब्रह्मञ्जहास भरगुनन्दनः ॥ २२ भागेव उवाच-- साघु सा महाबाहो विरोधेन शिवं तव । तत्तथा हसितं तस्य पप्रच्छ सुरसूदनः ॥ २१ विरोचन उवाच-- ्रहमन्किमथेमेततते हास्य्मीकाणिकं कृतम । साधु साध्विति मामेवगुक्तवांस्त्व षदस्व मे ॥ २४ तमर्ववादिनं शुक्र उवाच वदतां वरः । विस्मयादूत्रतमाहात्म्याद्धास्यमेतत्छृतं मया ॥ २५ पुरा दक्षविनाशाय फुपितस्य त्रिशूलिनः । अपतद्धी मवक्त्रस्य स्वेदबिन्दुरुलाटतः ॥ २९ भिच्वा समस्तपातालमद हत्सप्त सागरान्‌ । अनेकवक्रनयनो स्वलस्स्वलनभीषणः ॥ २७ षीरभद्र इति ख्यातः करपादायुतेयुतः । कृत्वा स यङ्घमथनं पुनरस्य संुवम्‌ ॥ २८ तरिजगभिदैहर्भूयः शिवेन विनिवारितः ॥ २९ शिवि उवाच- कृतं त्वया वीरभद्र दक्षयङ्ञविनाशनम्‌ । शदानीमलमेतेन ोकदाहिन कर्मणा ॥ ३० शान्तपरदानात्सर्वेषां ग्रहाणां पथमो भव । भरक्रृष्टं ते जनाः पूजां करिष्यन्ति कृतात्मनः ॥ ३१ अङ्गारक इति ख्याति गमिष्यसि धरात्मज । देवलोके द्वितीयं च सखत्स्वरूपं भविष्यति ॥ ३२ ये च त्वां पूजयिष्यन्ति चतुथ्यौ तु दिने नराः । रूपमारोग्यभश्व्यं तेष्वनन्तं भविष्यति ॥ ३३ भागैव उवाच-- । एवमुक्तस्तदा श्ान्तिमगमत्कामरूपधृक्‌ । संजातस्तत््षणाद्राजन््रहत्वमगमत्पुनः ॥ ३४ स कदाविद्धवांस्तस्य पूजाचादिकयुत्तमम्‌ । दृष्टवान्करियमाणं रच श्रे त्वं व्यवस्थितः॥ ३५ तेन त्वं रूपवाज्ञातोऽसुरः शद्कुलाशनिः । विविधा च रुचिजौता यस्मात्तव विदूरगा ॥ ३६ विरोचन इति राहुस्तस्माखां देवदानवाः । प्रुदरेण क्रियमाणस्य चतुरौ तव दर्वानात्‌ ॥ ३७ {शी रूपसेपत्तिरिति विस्मितवानहम्‌ । साधु साध्विति तेनोक्तमहो माहात्म्यमुत्तमम्‌ ॥ पश्यतोऽपि भवेदरूपमैश्वयं किमु कुषैतः ॥ ३८ [यस्माच्च भक्ल्या धरणीसुतस्य विनिन्य्ल्द)मानेन गवादिदानम्‌ । आलोकितं तेन सुरारिगभे संभ्रतिरेषा तव दैलय जाता] ॥ ३९ हषर उवाच- । भय तद्वचने श्रुत्वा भार्गवस्य महात्मनः । प्रदलादनन्दनो वीरः पुनः पच्छ तं कविम्‌ ॥ ४० # धनुधिहान्तगैतः पाठः क. ख. ग. घ. ड. च. ज. पुस्तकस्थः । १ ध, “व्यप्राऽथ।२क.ख. ङ. च. रिवे। ३ सष. “चनसुतो भवान्‌ । त । ४ ग. घ. ज. माकस्मिकं। ५क. स.ग. क, इ, च. ज, प्रहृष्टास्ते जः । ६ इञ. च प्रहतेन व्य" । ९४४ । पहामनिश्रीग्यासपमणीत- [ ९ वृिकण्डे- विरोचन उवाच- भगवेस्तट्त्रतं सम्यकश्रोतुमिच्छामि तद्यतः । दीयमानं तु तानं मया च भवान्तरे ॥ ५१ माहात्म्यं च विधि तस्य यथावदरकुमरहीपि । इति तद्वचनं श्रत्वा मिभः भोवाच ' विस्तरात्‌ ॥४२ भागैव उवाच-- चतुथ्यंक्ारकदिने यदा भवति दानव । मृदा खानं तदा कुर्यातपद्ररागविभूषितः ॥ ४३ अगनिधां दिवो मत्रं जपेरख्ञात उदश्युलः । बरुदरस्तृष्णीं स्मरेद्ोममास्ते भोगविवजितः॥ ४४ अथास्तमित आदित्ये गोमयेनानुखेषयेत्‌ । पाङ्गणं पृष्यमालाभिरक्षताद्धिः समन्ततः ॥ ४५ तेदभ्यच्यीऽऽरिलेत्पग्रं कुङकुमेना्पत्रकम्‌ । कुदकुमस्याप्यमावेन रक्तचन्दनमिष्यते ॥ ५६ चत्वारः करकाः कायौ भक्ष्यभोज्यसमन्िताः । तण्डुले रक्तश्षारेयैः प्मरागसमन्वितैः ॥ ४७ चतुष्कोणेषु तान्छुयात्फलानि विविधानि च । गन्धमार्यादिकं सर्वं तयैव विनिवे्येत्‌ ॥ ४८ सुवणषृङ्गा कपिलामथाऽऽच्यं रौप्यैः सुरः कांस्यदोहां सेवल्राम्‌ । धुरंधरं रक्तखुरं च सोम्यं धान्यार्निं सप्ताम्बरसंयुतानि ॥ ४९ अङ्कुषमातरं पुरुषं तयैव सौवणेमलयायतबाहुदण्डम्‌ । | चतुर्भुजं हेममयं(१) च ताम्रपात्रे गुडस्योपरि सपि(?)युक्तम्‌ ॥ ५० सैरेदशास्नाय जितेन्द्रियाय वापरूपशीलान्वयसंयुताय । दातव्यमेतत्सकलं द्विजाय कुटुम्बिने नैव तु दम्भयुक्ते ॥ ५१ भूमिपुत्र महाभाग देशीदधव पिनाकिनः । रूपाथीं त्वां पपननोऽदं ग्रहाणारध्यं नमोऽस्तु ते ॥ ५२ कुजाय लोहिताङ्गाय प्रहमध्यस्थिताय च । कातिकेयानुरूपाय सुरूपाय नमो नमः ॥ ५३ रिवललाटसंभूत धरणीगभेसंभव । [1 रूपाथीं तवां भपन्नोऽस्मि ग्रहाणाघ्यं नमोऽस्तु ते] ॥ ५४ मत्रेरेतस्तु दचवाऽध्यं रक्तचन्दनवारिणा । ततोऽचैयेद्विपवरं रक्तमाल्याम्बरादिभिः॥ ५९ दधादनेन मत्रेण भौमं गोमिधुनान्वितम्‌ । शय्यां च शक्तिमान्दच्ात्सर्वोपस्करसंयुताम्‌ ॥ ५६ यद्यदिष्टतमं लोके यच्चास्य दयितं गहे । वत्तदुणवते देयं दन्तस्याक्षयमिच्छता ॥ ५७ +ततः परदक्षिणं कृता विसज्यं द्विजसत्तमम्‌ । नक्तमक्षारखवणमश्रीयार्संयुतं (ततः) ॥ ५८ भक्लया यस्तु पुपरान्डुयौदेवमङ्गारकाष्टकम्‌ । चतुरो वाऽथ वा तस्य यत्पुण्यं तद्दामि ते ॥ ५९ रूपसौमाग्यसंपनः पुनभेन्मनि जन्मनि । विष्णौ चाथ रिवे भक्तः स्षद्रीपाधिषो भषेत्‌ ॥६० सप्त कल्पसहस्राणि रुद्रलोके महीयते । तस्मा्वमपि दे स्ेनद्र ्रतमेतत्समाचर ॥ ६१ पुरस्य उवाच- दलेवुक्तवा भूगुनन्दनोऽपि जगाम दैत्योऽपि चकार सर्वम्‌ । त्वै चापि राजन्कुरु सरवमेत्यतोऽक्षयं वेदबिदो वदन्ति ॥ ६२ † धनुशिहान्तगैतः पाठो ग. प्र. ज. पुस्तकस्थः । + इदमर्धं ज्ञ. पुस्तकस्थम्‌ । १क. ख. ड. च. सादरम्‌ । २ सर. ततो्या विलि । ३ ग. “छै रक्तमाल्यैश्च प" । क. ख. ड. च. छे रक्तशासेैः प । ज. @ैगुक्तशाखोटैः प"। ४ क. स. ग. घ. ड. च..ज. 'वेरयेत्‌ । ५ स. सवत्साम्‌ । ६ भ. "नि तप्ता । ५ क, स, ग.ध. ड. च. ज. सामस्वरज्ञाय । ८ क. स. इ, च, स्वेदोद्भव । प्त, महातेजा । ९ क. ख. ड. च. श्थात्तेतैव म । ग. ध. ज. “यदेकेन । २४ चतुर्विशोऽध्यायः ] पश्रपुराणम्‌ । ९४५ तथेति संपूज्य स भार्गवं तद्वाक्यं चकारादधतवीर्यक्मी । पृणोति यश्ैतदनन्यचेतास्तस्वापि 'सिद्धि भगवान्विधतते# ॥ ६३ ओष्म उवाच-- * उपवासेष्वशक्तस्य तदेव फलमिच्छतः । अनभ्यासेन रोगादवा किमि व्रतमुच्यताम्‌ ॥ ६४ पुलस्य उवाच-- उपवासेष्वशक्तानां नक्त भोजनमिष्यते । यस्मिन्वते तदप्यत्र श्रयतां पर व्रतं महत्‌ ॥ ६५ आदित्यशयनं नाम. यथावच्छंकरारचनम्‌ । येषु नक्षरयोगेषु पराणाः भवक्षते ॥ ६६ यदा हस्तेन सपषम्यामादित्यस्य दिनं भवेत्‌ । सूर्यस्य वाऽथ संक्रन्तिस्तिथिः सा सार्षकामिकी उमामहेश्वरौ देवावचयेतमूथेनामभिः । सूार्चा रिव च भंक्तितः पूजयेतः॥ = ६८ उमापते रवेधापि न भेदः कविदिष्यते। यस्मात्स्मानुपशष् हे भाद समर्थयत्‌ ॥ ६९ हस्तेन सूयय नमोऽस्तु पादावकौय चित्रासु च गुल्फदेशम्‌। खातीषु जद्पे पुरुषोत्तमाय धात्रे विशाखासु च जानुदेश्‌ ॥ ७० तथाऽलुराधायु नमोऽभिेज्यमृरुद्रयं चैव सह्षभानोः। जयेषठस्वनङ्गाय नमोऽस्तु गुहयमिनद्राय भीमाय करि च मूले ॥ ७१ परवोत्तराषाढयुगे च नाभि तव्र नमः सप्ततुरंगमाय । तीर्णां वे श्रवणे चाय ककषि क्षौ धनिष्ठासु विकर्वनाय ॥ ७२ वषस्थरं ध्वान्तषिनाशनाय जलाधिप पतिपूननीयम्‌ । पृवत्तिराभद्रपदद्रये च बाहू नमश्षण्डकराय पुज्यौ ॥ ७३ साज्नामधीश्चाय करदं च संपूजनीयं रप रेवतीषु । नखानि पूज्यानि तथाऽश्िनीषु नमोऽस्तु सप्नाश्वधुरंधराय ॥ ७४ कण्ठं च भानोर्भरणीषु पूज्यो दिवाकरायेत्यभिपूजनीयः । ओओीवाऽभ्रिपक्षऽधरसंपुटे तु संपूनयेद्धारत रोहिणीषु ॥ ७९ मूगेऽ्चनीया रसना पुरारे रद्र तु दन्ता हरये नमस्ते । नमः सनित्रे इति शंकरस्य नासाऽभिपूञ्या च पुनर्मसौ च ॥ ७६ कलाटमम्भोरुहवलभाय पष्येऽटंकान्बेदशषरीरधारिणे । सारपेऽथ मोटि विदुधपरियाय मघापु कर्णापिति पूजनीयौ ॥ ७७ पुय गोत्राह्मणनन्दनाय गौत्राणि संपूज्यतमानि शंभोः । अथोत्तराफारगुनिभे भ्रुवौ च विन्ेश्बरायेति च पूजनीये ॥ ७८ नमोऽस्तु पाशाङ्कुशपग्रग्ूठकपाटसर्पेनदुधतुर्धराय । गयासुरानङ्गपुरान्धकादिषिनाश्मरखाय नपः शिवाय ॥ ७९ इत्यादिगात्राणि च पूजयित्वा विश्वेश्वरायेति शिरोऽभिपूज्यम्‌ । पशाच भोक्तव्यमतैलमम्नममांसमक्षारमभुक्तशेषम्‌ ॥ ८० % अत्र क. ग. च. पुस्तकेष्वध्यायसमािः कृता वरते । १क.ग.ध.च. ज. सर्वे। २ सष. श्र सुपरक्षच्छाभयं मः ।३ च. उभयं। ज. वाग्यतः । ४ ज्ञ. पष््मदेशम्‌। ५ ग. म. पूज्यं कट्‌ । ६ क.य.ध्ष्ठं। ७क.स. ड. च. छकांस्तधंश'। ८ ग. नेत्राणि । ९ स. भदुवुंयरा" । ११९ ९४६ महापुनिश्रीम्यासमणीरत- {१ सृषिलण्डे- शेवं द्विजभक्तो यः कृत्वा द्रात्पुनवंसौ । श्रारेयतष्डुलपस्थमौदुम्बरम(()थौ धृतग्‌ ॥ ८१ संस्थाप्य पात्रे विभाय सदिरण्यं निवेदयेत्‌ । सप्तमे वलयुगमं तु पारणे तथिकं भवेत्‌ ॥ ८२ चलुदशे तु संमा पारणे भारतादिके । ब्राह्मणं भोजयेद्धक्त्या शुडक्षीरधृतादिभिः ॥ ` ८१ ृत्वाऽ्य काञ्चनं पद्ममष्टपत्रं सर्काणकम्‌ । शुद्धमष्टाङ्लं तच्च पद्मरागद लीङ्कितम्‌ ॥ ५ ८४ शय्यां सरक्षण कृत्वा विरुद्धग्रन्थिवभिताम्‌ । सोपधानवितानां च सुस्तरां ८९ एवुकोपानहच्छत्रचामरासनदपंणैः । भृषणेरपि संयुक्तां फलवचानुरे९नैः ॥ ८६ तस्यां निधाय तत्पद्ममलंकृ्य गुणान्विताम्‌ । कपिखां वस्संयुक्तामतिरीलां पयस्विनीम्‌ ॥ ८७ रौप्यखुरां मभू सवत्सां कास्यदोहनाम्‌ । दवान्मत्रेण पूति वेलां नैवाभिलङ्षयेत ॥ ८८ यथैवाऽऽदिलयशयनमशन्यं तव सर्वदा । कान्ता धया भिया पुर तथा मे सन्तु हृद्धयः॥८९ यथा नै वेदयिदुषस्त्वदन्यमनं विदुः । तथा माशुद्धराशेषदःखसंसारसागरात्‌ ॥ ९९ ततः दक्षिणीकृल प्रणिपत्य विसजयेत्‌ । [%शय्यां गवादि तत्सर्व द्विजस्य मवन॑ नयेत्‌ ]|॥९ नैतद्विशीलाय न दाम्भिकाय भकारनीयं त्रतमिनदुमौरेः । गोविमदेवातिथिधाभिकाणां यश्वापि निन्दामधिकां विधत्ते ॥ ९२ भक्ताय दान्ताय च गुद्यमेतदाख्येयमानन्दकरं शिवं च । हृदं महापातकिनां नराणामक्षयं वेदविदो वदन्ति ॥ ९१ न बन्धुपुत्रर्म धनेवियुक्तः पत्नीभिरानन्दकरः सुराणाम्‌ । | नाभ्येति रोगं न च दुःखमोहे या चाथ नारी कुरुतेऽथ भक्त्या ॥ ९४ इदं वसिष्ठेन पुराऽनेन कृतं ङवेरेण पुरदरेण । । यत्कीर्ेनादप्यखिलानि नाशमायान्ति पापानि न संदायोऽ ॥ ९५ इहि पठति श्रृणोति वा य इत्थं रविशयनं पुरुदूतवलभः स्यात्‌ । अपि नरकगतान्पितनरेषानपि दिवमानयतीह यः करोति ॥ ९६ अ्वत्थं च वटं चैवोदुम्बरं पृक्मेव च । नन्दी जम्बुकं च विदुः षं महर्षयः ॥ ९७ मागशीषौदिमासाभ्यां दवाभ्यां द्राभ्यामथ क्रमात्‌ । एकेकं दन्तधावनं दृषेष्वेतेषु कारयेत्‌ ॥९८ ` ददात्समापे दध्यं वितानध्वजचापरम्‌ । द्विजानायुदकुम्भां श पश्चरत्नसमन्वितान्‌ ॥ ९९ [#न वित्तशाठ्यं ङु्वीत ङुषैन्दोपानवाशुया्‌ ॥ १०० भीष्म उवाच-- दीर्घायुरारोग्यकुखातिरद्धिभिगुंक्तः पुमार्रपङुटानिितः स्यात्‌] । यहर्हुजन्मनि येन सम्यग््रतं समाचक्ष्व च शीतरदमेः ॥ १०१ # धनुश्विहान्तर्गतः पाठः क. ख, ग. ध. ड. च. ज. पुस्तकस्थः । + धनुश्बिहान्तगैतः पाठः क. जञ. ग, ध, इः , ख. ज. पुस्तकस्थः। १क.ख.ड. च. “व॑ नुप नक्तानि | २क.ख.ग.घ. ङ. च. ज. "लानित। ३ क्ष.^त्‌ । रथैादि। ४. छया विगृक्तंनहितेवपुः।य'।५घ.न देवाः प्रयासं लद'। ६क.ख.ग.घ. ड.च. ज. दर्विः कर्मयोगिनांय'। ७ क.ख.ग.घ.ड च. ज. रिवस्य।इ। ८ क. स. ङ, थ. च विल्वं पराहुर । ग. ` - च विखण्डं म" । ९ म. श्व तदिन्दुमौरेः । पु । । ॥ ९४ चहुविशोऽध्यायः ] प्डरपुराणप्‌ । ९४७ पुलस्त्य उवाच- स्वया पृष्टमिदे सम्थगक्षयस्वगकारफम्‌ । रहस्यं तु भवक्ष्यामि यत्पुराणविदो विदुः ॥ १०२ रोहिणीचन्द्रशयनं नाम व्रतमिहोत्तमम्‌ । तस्मिन्नारायणस्याचौमचैयेदिन्दुनामभिः ॥ १०३. यदा सोमदिने शुके भवेत्पश्चदशी इवित्‌। अथ ब्राह्यं च नक्षत्र पौर्णमास्यां रजायते ॥ १०४ तदाः कान नरः कुयौत्पश्चगव्येन सषपैः । आप्यायस्वेति च जपद्धदरानष्टशतं पुनः ॥ १०५ दरोऽपि परया भक्त्या पाखण्डालापवनितः। सोमाय वरदायाथ विष्णवे च नमो नमः ॥ १०६ छतजष्यश्च भवनमागत्य मधुसूदनम्‌ । पूजयेत्फल्पुष्यशच सोमनापानि कीरैयेत्‌ ॥ १०७ ` सोमाय शौन्ताय नमोऽस्तु पादावनन्तधान्ने तु चै जानुनदधे । उरदरयं चापि जलोदराय संपूजयेन्मेदूमनेन्तबाहोः ॥ १०८ नमो नमः कामसुखपदाय कटिः श्श्चाङ्स्य सदाऽ्चनीया । अथोदरं चाप्यमृतोदराय नाभिः शशाङ्काय नमोऽभिपूज्या ॥ १०९ नमोऽस्तु चन्द्राय पुखं च नित्यं दन्ता द्विजानामधिपाय पृञ्याः । आस्य नमशन्द्रमसेऽभिपृन्यमेोषठौ तु कौमोदवनमियाय ॥ ११० नासाऽधिनाथाय वनोषधीनामानन्दर्बीजाय पुनश च । नेत्रद पद्मनिभं तथेन्दोरिन्दीवरग्यासकरौय शरेः ॥ १११ नमः समस्दैसुरषन्दिताय कणंदयं दैत्यनिषुदनाय । छलादमिन्दोरुदधिपरियाय केशाः सूषश्नाधिपतेः प्रपूज्याः ॥ ११२ शिरः शशाङ्काय नमो मुरारोविश्वेश्वरायेति नमः किरीयम्‌ । पद्रभिये रोहिणिनामरुक्ष्मीसौ भाग्येसौख्यामृतसागराय ॥ ११३ देवीं च संपूज्य सुगन्धिपुषयनेवेदय भूपादिभिरिनदुपत्नीम्‌ । युप्त्वाऽथ भ्रमौ पुनरत्थितो यः सलात्वाऽथ तरिभाय हविष्ययुक्तः ॥ ११४ दद्यास्मभाते सदिरण्यवारिकुम्भं नमः पापथिनाशनाय । संमाहय गोपूत्रममां समन्नमक्षारमष्टावथ विशति च ॥ ११५ आसां जीन्सवियुतानुपोष्य भृक्तेतिहासं गणुयानमुर्तम्‌ । कदम्बनीरोत्परकेतकानि जातीसरोजे शतपत्रिका च ॥ ११६ अम्ला्य्नान्यय सिन्दुवारं पुष्पं पुनभरत मिकायाः । षट्कं च पुष्पं करवीरपुष्पं श्रीचम्पकं चन्द्रमसे प्रदेयम्‌ ॥ ११७ भरावणादिषु मासेषु क्रमादेतानि सर्वदा । यसिन्मासे व्रतादिः स्यात्तपपुष्यरचैयेद्धरिम्‌ ॥ ११८ एवं संवत्सर यावदुपोष्य विधिवन्नरः । व्रतान्ते शयनं दचाच्छयनोपस्करान्वितम्‌ ॥ ११९ रोहिणीचन्दरमियुनं कारयित्वा तु काथनम्‌ । चन्द्रः षडङ्कलः कायो रोहिणी चतुरङ्कला ॥१२० यक्ताफलाष्टकयुतां सितनेत्रसमन्विताम्‌ । क्षीरषुम्भोपरि पुनः काँस्यपात्राक्षतान्विताम्‌ ॥ १२१ १ इ. “म्यप्नपुत््षयका" । २ ग. घ. ज. शीताय । ३ क्ष. च पूज्य ज" । ४ प. “स्र । जानुदर । ५क.ल.ढ. च, नङ्थान्ने । न" । ग. ध. ज. "नङ्गबा । ९ ग. घ. ज. सुखोदरं । ७ क. ख. ङ. च. 'स्ताध्वरपूजिता' । ८ ष. प्रा भये । ९. (मीं सौ" । १० प्च, भयकरः" । ११ क. स, ड, च, न पष्पाण्यध । ९१८ महायुनिश्रीग्यासप्णीतं-- [ ५ पृष्टिसण्डे- [शदद्ानपत्रेग पू्वाहे शालीक्षफटसंयुताम्‌ । शवेतामथ सूवर्णास्यां रौप्यखुरसमन्विताम्‌ ] १२२ सवस्नभाजनां धेत तथा शङ्खं च भाजनम्‌ । भूषगेद्विनदपत्यमरंकृत्य गुणान्ितम्‌ ॥ १२३ चन््रोऽयं विप्ररूपेण सभायं इति करपयेत्‌ । यथा ते रोहिणी कृष्ण श्यां त्यक्त्वा न गच्छति॥ सोमरूपस्य ने तदन्न मे भेदो विश्रेतिभिः। यथा खमेव सर्वेषां परमानन्दपक्तिदः॥ १२९ धक्तिपैक्तिस्तथा भक्तिस्त्वयि चन्द्र दटाऽसतु मे । इति संसारभीतस्य मुक्तिकामस्य बाऽनघ ॥ स्पारोग्यपरदं चेति व्रतमेकमनुक्तमम्‌ । इदमेव पितृणां च सवेदा वर्म नृप ॥ १२७ ्ैलोक्याधिपतिभूतवा सप्तकरपशतत्रयम्‌ । चद्दरलोकमवामोति विधुद्धत्वा विमुच्यते ॥ १२८ नारी वा रोहिणीचनद्रशयनं या समाचरेत्‌ । साऽपि तत्फलमामोति एनराष्ततिदुरमम्‌ ॥ १२९ इति पठति शृणोति षा य इत्थं मधुमथनार्चनमिन्दुकीतेनेन । मतिमपि च ददाति सोऽपि शेरेभवनगतः परिपूञ्यतेऽमरौषैः ॥ * १३० भीष्म उवाच- जलस्थाने कथं विष्य्देवी बा पार्वती कथम्‌ । तडागारामक्पेषु वापीषु नरिनीषु च ॥ १३१ [*+विधि वदस्व मे ब्रह्मन्देवतायतनेषु च|| के तत्र ऋत्विजो विपरा वेदी वा कीदशी भवेत्‌ १३२ दक्षिणां च म्रेीदर्स्यानमाचायै एव च । द्रव्याणि कानि शस्तानि स्वैमाचक्ष्व सुत्त १३३ पुलस्त्य उव्ाच-- भृणु राजन्महाबाहो तडगादिषु यो विधिः । पुरागेष्वितिहासोऽयं पठ्यते राजसत्तम ॥ १३५ माप्य पत्तं शुभं श संपति चोत्तरायणे । पुण्येऽदि परिप्रकथिते कृत्वा ब्राह्मणवचन ॥ १३५ अशुभैव॑िते देशे तदागघ्य समीपतः । चतुर्हस्तां समां बो चतुरस्रां चतुपलाम्‌ ॥ १३६ तथा षोडशदस्तः स्यानमण्डपश्च चतुप्रूवः । बेदयास्तु परितो गता रतिमोज्ास्िमेखलाः ॥ १२७ नव सप्ताथ वा पञ्च धोनिवक्त्रा नृपात्मज । ितस्तिमात्रा योनिः स्यात्षटूसप्ता्कुखविस्ठता ॥ सै्वाश्र दस्तमाजाः स्युश्िषर्वोचद्िपिखाः । कतरीः स्युः सर्ववणीः स्युः पताकाध्वजसंयुताः ॥ अश्वत्थोदुम्बरपुक्षवटशषाखाकृतानि च । मण्डपस्य प्रतिदिशं द्वाराण्येतानि कारयत्‌ ॥ १४० शुभास्त्रा होताये दवारपारास्तथाष्ट वै । अष्टौ तु जापकाः काया ब्राह्मणा बेदपारगाः॥ १४१ सवैटक्तणसंपणान्मङ्गान्विनितिन्दरियान्‌ । कुलशीलसमायुकतान्स्थापयेष्टिजसत्तमान्‌ ॥ १४२ भरतिगर्तेु (त च) कलशान्यज्ञोपकरणानि च। त्रिमलं चाऽऽसनं दिव्यं ताच्रपात्रं य॒विस्सरम्‌ १४३ ततंस्तनेकवणीः स्युषरटयः प्रतिदैवतम्‌ । आचार्यः प्िपेदधमावनुमन्तय विचक्षणः ॥ १४४ अरत्निमातो यृपः स्यत्ीरहपत्िनिमितः । यजमानपमाणो वा संस्थाप्यो शरतिमिच्छता १४५ हेमालंकारिणः कायीः पशव्ंशतिर्दलिजः । कुण्डलानि च हैमानि केथूरकटशानि च ॥ १४६ % धनुश्विहान्तग॑तः पाठः क ख. ड. च. पुस्तकस्यः । + अत्र क. ख. ग. ड. च. पुस्तकेष्वध्यायसमातिरस्त । नै इदमर्धं क्ष. पुप्तकस्यम्‌ । # धनुश्चिहाम्तर्गतः पाठः क. ख. ग. घ. ड. च. ज. पृस्तकस्थः । १क.ख.ग ध. ड. च. ज. %तोग्यावुषमितद्धिषायक्" । २ क. ख ड. च. "णा षलयत्कारस्थागमाचा्यमेव । ग. “णा संल्यस्तन्न स्थानमाजेनमेव । घ. "णा वलयस्तत्न स्थानमारगान्नमेव । ज. "णा वलयस्तत्र स्यानमाजैनमेवर । ३ इ. एह मतीते चो। ४. भम्‌ । प्राकूच प्रवणे दे" । ५ क्ष. मातु मेखला ।न'। ६ क.खग.घ.ड च. ज. ऋनुवकत्रा। ४क.ख.ड.न गौश्च । ८ म. सर्वतस्तु ग्व्णाः। ९स्न तिस्तम्मेतुकः। १० म. ठयजनं। ११ ग,घ.ज, तप्तेक्य वर्मए्व बल ' । १२ग. ज. स. तिव द्विजाः । कु । २४ कतुविशोऽध्यायः ] पदयपुराणम्‌ । ९४९ तथाऽङ्कुङिपविनाणि वासांसि पिविधानि च । दथात्समानि सर्वेषामाचारये द्विगुणं पनः ॥ द्ाच्छयनसंयुक्तमात्मनशापि यत्मियम्‌ । सोव्णो कूमैमकरौ राजतौ मतस्दुन्दुमौ ॥ १४८ तात्रौ ुलीरमण्डूकावायसी शिक्ुमारकौ । एवमासाय तत्सर्व स्वपा विशां पते ॥ १४९ ्ु्टमारयाम्बरधरः शुक्ृगन्धानुखेयनः । सं्बोपध्युदकसलातः सापितो शेदपारगैः ॥ १५० यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः । पशिमद्ारमासाय प्विशे्यागमण्डपम्‌ ॥ १५१ ततो मङ्गलङब्देन भेरीणां निस्वनेन च । रेजोभिमण्डलं कु्ात्शचक्णसमन्वितम्‌ ॥ १५२ षोडशारं ततश्चक्रं परग सलोचनम्‌। [चतुरस तु परितो हत (तं) मध्ये सुशोभनम्‌ ] ॥ १५३ वेधाश्ोषरि तत्त्वा प्रहाछीकपतीस्ततः । संन्यसेन्मश्रतः सवान्पतिदिश्च विचक्षणः ॥ १५४ कलशं स्थापयेन्मध्ये वारुणं मत्रमाधितम्‌। ब्रह्माणं च शिवं विष्णुं ततैव स्थापयेद्बुधः ॥ १५५ बिनायकं च विन्यस्य कमलामम्विकां तथा । शान्लर्थं स्रोकानां भरतग्रामं न्यसेत्ततः ॥ १५६ ष्गन्धफलैयुक्तमेषं कत्वाऽधिवासनम्‌ । कुम्भांश्च रत्नगरभास्तान्वासोभिः परिवेष्टयेत्‌ ॥ १५७ ष्पगन्धैरलंृय दरारपालांस्तथैव च । पठध्वमिति तान्टूयादाचार्थ त्वभिपूनयेत्‌ ॥ १५८ बौ पेतः स्थाप्यौ दक्षिणे याजपौ क्रमात्‌ । पथिमे सामगो स्थाप्यावुत्तरेऽधर्वणौ तथा ॥ उदद्छसो दक्षिणतो यजमान उपाविदोत्‌ । पटध्वमिति तान्दरूधौजध्वामिति यानकम्‌ ॥ १६० उ्कृष्टमन्रजाप्येन तिषट्वमिति जापकान्‌ । एवमादिषय तान्सर्वन्सुक्यापि स मन्रषित्‌॥ १६१ नुहयादाहृतीमेग्रेराज्यं च समिधस्तथा । ऋत्विग्मिशरैव होतव्यं वारुणैरेव सर्वतः ॥ १६२ ्रहेभ्यो विधिवचुल्वा तथेन्द्रायेश्वराय च । मरुदधचो ोकपारेभ्यो विधिगरत्त्र कर्मणि ॥ १६३ शान्तिमूक्तं च रोर च पावमानं सुमङ्गलम्‌ । जपेच पौरुषं सूक्त पवतो बद््टचः पृथक्‌ ॥ १६४ शक्र रौद्रं च सोम्यं च ` कौप्माण्डं जाततरेदसम्‌ । सौरं सूक्तं नयेदन्ते दक्षिणेन यसुषिदः १६५ वैराजं पौरुषं सक्तं सौपर्ण रुद्रसंहितम्‌ । रोशवं पथनिधन गायत्रं उयेष्ठसाम च ॥ १६६ वामदेव्यं बृहत्साम रौरवं च रथ॑तरम्‌ । गवां व्रतं तरिकीरणं च रकतोघ्रं च यम तथा ॥ १६७ गयेयुः सामगा राजन्पशिमं द्रारमाभिताः। आथरपरणाथोत्तरतः शान्तिकं पौष्टिकं तथा ॥१६८ नपेयुमनसा दरेमाध्िता वरुणं भभुम्‌ । पूर्वेदरभितो मत्ररेवं कृत्वाऽधिवासनम्‌ ॥ १६९ गनाश्वरथ्यावर्णीकसंगमीद्वजगोकुटात्‌ । गृदमादाय कुम्भेषु परक्षिपेदौषधीस्तथा।॥ १७० रोचनां च ससिद्धोर्था गन्धगुगगुलमेब च । सपन तस्य कतैव्यं पञश्चगग्यसमन्वितम्‌ ॥ १७१ पूरं कतुमैहामनैरेवं कृत्वा विधानतः । अतिवाह्य क्षपामेवं विधियुक्तेन कर्मणा ॥ १७२ ततः मभाते विमरे संजाते तु शतं गवाम्‌ । ब्राह्मणेभ्यः परदातिव्यं होमान्ते वाऽथवा पुन; १७१ पञासदराऽथ षट्धिक्त्पथविंदातिर्वा पुनः । ततिः संवत्सरे प्रप्ते शद्ध खमे सुशोभने ॥ १७४ 0 =-= ४ र = भ्धतुश्वहान्तगंतः पाठः क. ख. ड. च. पुस्तकस्यः । १ग.ध. ज भ्न; । दीक्षाशय' । २ ग. ध.ज. सर्वपुण्योद । ३ क्ष. वेदपुगवैः । ४ ध. ज. गारीणां । ५ क. ख. ड. च. रजसा मण्ड" । ६ क. ख. ड. च. ज. "वर्णेन तत्ववित्‌ । घो । ७ क. ख. ड. च. घतुमू- छम्‌।८क, स. घ. ड. च. ज. '्यभक्यफः । ९ क. ख. ड, च. (त्‌ । यजध्वभिति तान्नूयायाजकान्पुनरेव तान्‌ । उ" । १० ग. घ. ल, "यात्पाद्यदुत्तरे च तान्‌। उ" ११ क. ख ड. च 'द्वि्कर्मणे । रात्रिसू। ग. ध. ज. “वश्च स्वकमेणा । भातृस्‌ । १२ घ. शां । १३ स. कष्माण्डं । १४ स. 'माद्रदगो"। १५ग.घ.ज. द्धाथाग्र्युः । १६ स. सूक्ते । १०, स.ग.ध.इ, च, ज. 'तत्यमश्पष्ट थथ । ८१ भ. ततश्ा-सपरा' । ९५० „ महायुनिश्रीव्यासपरणीतं-- [९ ुष्टिशण्डे- बेदशब्दैः सगन्धवीयैश्च मिविः पुनः । कनकारंकृतां त्वा जठे गामवतारयेत्‌ ।॥ १७९५ सामगाय च सा देया ब्राह्मणाय विशां पते । पात्रीमादाय सौवणीं पञचरत्नसमन्विताम्‌ १७६ ततो निक्षिप्य मकरं मस्यादीशरैव सर्वशः । भ्रां चतुभिषिभैसतु वेदवेदाङ्गपारगैः ।॥ ` १७७ महानदीजलोपेतां दध्यक्षतविभ्रषिताम्‌ । उत्तराभियुखां न्युनां जलमध्ये तु कारयेत्‌ ॥ १७८ अथर्षणेन सुलातां वा 0 तप्रैव च। आपो शष्टेतिमत्रेण किष्त्वाऽऽगल्य च मण्डंयम्‌ ॥ पूजयिला सदस्यान्ै बा दद्ात्समन्ततः । पुनदिनानि होतव्यं चत्वारि राजसत्तम ॥ २८० चतु्ाकर्म कर्तव्यं देयं तत्रापि शक्तितः । कृत्वा तु यङ्पात्राणि यज्ञोपकरणानि च ॥ १८१ ऋत्विग्भ्यश्च सम दधान्पण्डपं विभजेत्पुनः । हेमषात्र च शय्यां च विभाय च निवेदयेत्‌ १८२ ततः सहस्रं विपाणामथवाऽषटशतं तथा । भोजयेच यथाशक्ति पलाशद्राऽथ विंशतिम्‌ ॥ १८३ एवमेष पुराणेषु तडागविधिरुच्यते । कृपवापीषु सवौसु तथा पुष्करिणीषु च ॥ १८४ एष एव विधिषषटः भरतिषठासु तथेव च । मत्रतस्तु विशेषः स्यातस्ासादोचानप्रमिषु ॥ १८५ अयः लङक्तावर्येन विधिषटः स्वयंभुवा । अन्येष्वेकाभिवत्कारयं वित्तशाव्याहते णाम्‌ ॥ १८६ आ्र्रटकालस्थिते तोयमगिषटोमशतं स्पृतम्‌ । शरत्काटस्थितं तोयं तदुक्तफल्दायकम्‌ ॥ १८७ वाजपेयातिरात्राभ्यां हेमन्ते शिशिरे स्थितम्‌ । अश्वमेधसमं भाहुषैसन्तसमयस्थितम्‌ ॥ ग्रीष्मेऽपि यत्स्थितं तोयं राजसयफलाधिकम्‌ ॥ १८८ एतान्महाराज विकशेषधर्मान्करोति चोव्यामथ शुद्धबुद्धिः । स याति ब्रह्माखयमेव शुद्धः कल्पाननेकान्दिषि मोदते च ॥ १८९ अनेकलोकाम्विचरन्स्वरादीन्धुक्त्वा पराधदयमङ्गेनाभिः। सरैव विष्णोः परमं पदं यस्मामोति त्योगबरेन भूयः+ ॥ १९० भीष्म उवाच-- पादपानां विधि ब्रहन्यथावदविस्तरादरद । विधिना येन करव्यं पार्दपारोपणं जुषे; ॥ ये च रोकाः स्मृता येषां तानिदानीं वदस्व मे ॥ १९१ पुलस्त्य उवाच-- पादपानां विधि वक्ष्ये तथैवो्ान्रमिषु । तडागविधिवत्सर्वं समाप्य जगतीश्वर ॥ १९२ ऋतिङ्मण्डपसंभारेमाचार्ये चापि तद्विधम्‌ । पूजयेद्राह्मणांसतद्द्धेमवसरारुटेपनेः ॥ १९३ सर्वोषध्युदकैः सिक्तान्दध्यक्षतविभूषितान्‌ । दृानमास्यैरंकृत्य बासोभिरभिवेष्येत्‌ ॥ १९४ सूच्या सौवणया कार्यं समेषां कणेवेधनम्‌ । अञ्जन चापि कतैव्यं तदरदधमक्षलाकया ॥ १९५ फलानि सप्त चाटौ वा क(का)रधौतानि कारयेत्‌ । लकं सर्ववृक्षाणां वेधां कनधिवासयेत्‌॥ पोऽ गुग्गुलः शरेष्ठसताग्रपत्रेऽष्वपिष्टितान्‌ । सेवधान्यवृतान्कृत्वा बसगन्धातुरपनैः ॥ १९७ ुम्भान्सयेषु वृषु स्थापयित्वाऽवनीश्वर । पूजयित्वा दिनान्ते तु कृत्वा बछिनिदेदनम्‌ ॥१९८ % पुनयौतामिति क्षचित्पाठः । + अत्र क. ख. ड. च. पुस्तकेष्वध्यायसमापिवैतेते । १ ख. ड. घ, चन्तं ज" । २ ग. घ. ज. दलम्‌ । ३ ध. ज. ला वटं तत्र ब" । शष. “त सुरास्तत्र न ४ क्ष. "ये तु ऋलविगावर्ये वि(ैवि)धि । ५ घ. ज. लामा । स" । ६ ग. ध. "दे यजनं बु । ७ क्ष. 'टमूषणाच्छादः नादिक्गम्‌ । घ, ज, "रमथाच्यौ वाऽपि तद्विदः । प । ग, रमयाच्यी चापि मितः । पू । ८ भ तान्या । ५९ . ख. ड़. च. सप्तधा" । १० क्ष, निषद्‌" । ९४ कहुषिदोऽध्यायः ] पभपुराणम्‌ । , ९९१. यथा्ह्टोकपालानामिनदरादीनां विधानतः । बनस्पतेरधिवास एवं कार्यो द्विनातिभिः ॥ १९९ ततः शुष्ाम्बरषरां सौवणकृतरोखराम्‌ । सकास्यदोशं सौवरणशङ्गाभ्यामतिरालिनीम्‌ | २०० पयस्विनीं स) । ततोऽभिपेकमत्रेण वाच्मङ्गलगीतकः ॥ २०१ ऋ्यजुःताममनरेश २ रे व पनं 1 ॥ २० ललात; श्क्काम्बरस्तद्र्नमानोऽमिपुजयेत्‌ । ग वेतः सवोनृविजः सुसमाहितान्‌ ॥२० हेममूतैः च यपवित्रकैः । वासोभिः शयनीयैश तथोपस्करपादुकैः ॥ 4 २०५ ॥ ्षीराभिषेचनं तुष्टम्‌ । होमथ स्िषा कार्यो यमैः कृष्णतिरैरपि ॥ २०५ पाराशसमिधः शस्ताथतुर्ऽहव तथोत्सवः । दक्षिणा च पुनस्तद्रदेया तत्रापि शक्तितः ॥ २०६ यद्यदिष्टतमं किंचित्तचदय्ादमत्सरी । आचार्य द्विगुणं दत्वा मणिपलय समापयेत्‌ ॥ २०७ अनेन बिधिना यस्तु रयागर्ोतसवं बुधः । सर्वान्कामानबामोति फलं चानन्तमशवते ॥ २०८ यश्रैवमपि राजेन्द्र षं संस्थापयेदवुधः । सोऽपि स्वग वसेदराजन्यावादिन्रायुत्नयम्‌ ॥ २०९ मूतान्भव्यांश्च मनुजांस्तारयदरोमसंमितान्‌ । परमां सिद्धिमामोति पुनरातृत्तिदुर्कभाम्‌ ॥ २१० य इदं श्णुयाभि्यं श्रावयेद्राऽपि मानवः । सोऽपि संपूज्यते देवैब्रह्मरोके महीयते ॥ २११ अपुत्रस्य च पृत्रितवं पादपा इह कुर्ते । तीर्थेषु पिण्डदानादीन्रोपकाणां ददन्ति ते ॥ २१२ यत्नेनापि च राजेन्द्र अश्वत्थारोपणं कुरं । स ते पुत्रसहस्राणामेक एव रिष्यति ॥ २१३ धनी चाश्वत्थृक्षेण अशोकः शोकनाशनः । प्रक्नो यज्ञप्रदः भक्तो निम्ब आयुष्दः स्मृतः२१४ जम्बुकी कन्यदा परोक्ता भायीदा दाडिमी तथा । अश्वत्थो रागनाशाय पलाशो ब्र्मदस्तथा ॥ मेतत्व जायते ¶ंसो रोपयेयो विभीतकम्‌ । अङगोटे कुलवृद्धिस्तु खादिरे चाप्यरोगता ॥ २१६ निम्बरोहकाणां तु तेषां तुष्येदिवाकरः । श्रीवृक्ष शैकरो देवः पाटलायां तु पा्ैती ॥ २१७ रिश्पायामप्सरसः कुन्दे गन्धबैसत्तमाः । तिन्तिडी दासवर्गा वर्थुलो दस्युदस्तथा ॥ २१८ पण्यपरदः भ्रीपदश्च चन्दनः पनसस्तथा । सौभाग्यदश्वम्पकस्तु करीरः पारदारिकः ॥ २१९ भपत्यनाश्षकस्तालो बकुलः कुलवर्धनः । बहुभायी्यो) नालिकिली(रो) द्राक्षा सर्वाङ्गुन्दरी ॥ रतिपरदा तथा कोरी केतकी शश्रुनाशिनी । एषमादिनगाशधान्ये ये नोक्तास्तेऽपि दायकाः ॥ भिषा ते गमिष्यन्ति ये नरा व्रक्षरोपकाः* ॥ २२१ पुरस्त्य उवाच- तथेबान्यत्मवश्ष्यामि सैकामफलप्रदम्‌ । सौ भाग्यश्षयनं नाम यत्पुराणविदो विदु; ॥ २२२ पुरा दग्धेषु केषु भूर्भुवःस्वर्महादिषु । सौभाग्यं स्ैमूतानामेकस्थमभवत्तदा ॥ २२३ सषेमासा् विष्णोरवकषस्थले स्थितम्‌ । ततः कालेन महता पुनः सर्गविधौ टेप ॥ २२४ अहेकारावृते लोके भधानपुरुषान्विते । स्पधायां च सगृदधायां कमखासनटरणयोः ॥ २२५ पिकराकारा समुद्धता बहिञ्वाला विभीषणा । तयाऽभितकषस्य हरषैक्षसस्तद्िनिःखतम्‌ ॥ २२६ अत्र ज, पुस्तकेऽध्यायसमा्षिरैदयते । = १, ग. अ. 'तमेखलाम्‌ । २ स. ®सामाथर्वेध । ३ स. क्षमापयेत्‌ । ४ घ. ज. पदं । ५ क. ख. ग. घ. ड, च. ज. “इ । तपु" । ६ ख. ङ. घ. प्रोक्तः क्षीरी चाऽऽयु" । ग. प्रोक्तशिश्ना चाऽऽयु" । ५ सष. अशोके । ८ न, शूनुे इसवस्त" । ९ क, स, ङ, च. "छी पुत्रा" । १० क. ख, ग, ड, च, लिङ्गाकारा । क. पिङक्षणा । ९५२ पहापुनिश्रीव्यासप्रणीतं- [ ९ पूषटिखण्डे~ यद्त्स्थलमाभ्रिल्य विष्णौ सौ माग्यमास्थितमर । रसं रूपं न तदावदाभरोति षसुधातले ॥ २९७ उत्िक्तमन्तरिपषं तु ब्रह्मपुत्रेण धीमता । दक्षेण पीतमात्रं च रूपलाबण्यकारकम्‌ ॥ २२८ बलं तेजो महाजा(हना)तं दक्षस्य परमेष्ठिनः । रेषं यद्पतद्ुमावषटधा तश्चजायत ॥ ` २२९ ततस्तवोपभयो भाताः सप्त सौभाग्यदायिकाः । इक्षवस्तरराजश् निष्पावौ राजधान्यकमू २३० विकारवचच गोक्षीरं कुसुम्भं $सुमं तथा । लवणं चामं तदरत्सौ माग्याष्ठकमुच्यते ॥ २२१ पीतं यद्रह्यपुत्रेण योगज्ञानविद्‌ा पुरा । सृता च साऽभवत्तस्य या सतीलयभिधीयते ॥ २३२ लीके नीरोत्पलनिभा लिता तेन योच्यते । तरटोक्यघुन्द शं देवीमुपयेमे पिनाकधृक्‌ ॥ २१३ त्रिषिश्वसी माग्यमयी यक्तियुक्तिफलप्रदा । तामाराध्य पुमान्भक्टया नारी वा किं न विन्दति ॥ भीष्म उवाच- कथमाराधनं तस्या जगद्धाऽ्या जनार्दन । यद्विधानं च जगतः शान्तये तद्रदख मे ॥ २३५ पुरस्य उवाच- वसन्तमासमासा्र तृतीयायां जनभियः । शुहृपक्षस्य एवह तिस्ानं समाचरेत्‌ ॥ २३६ तस्मिन्नहनि सा देवी किल विश्वात्मना सती । पाणिग्रहणैमनैरदरोदा बर्बाणनी ॥ २३७ तया सहैव देवेशं तीयायामथा्च॑येत्‌ । फरेनीनाविपैदीपैशरपनेषेदसंयुतैः ॥ २३८ मतिमां प्वगव्येन तथा गन्धोदकेन च । ापयित्वाऽ्चयेदरारीमिन्दुशेखरसंयुताम्‌ ॥ २२९ नमोऽस्तु पवैतीदिव्ये पाद देव्याः शरिषस्य च । शिवायेति च संकी जयायै गुरफयोदयोः॥ अयम्बकायेति रुद्रस्य भवान्यै जङ्षयोदयम्‌। रिरो मदरे्वरायेति विजयायै च जानुनी ॥ २४ संकीलयं हरिकेशाय तथिव बरदे नमः । ईशायेति क रल शंकरायेति शंकरम्‌ ॥ २४२ कृषषिद्रयं च कीटिन्यै श्रंशिने शुलपाणये । मङ्गलाये नमस्तुभ्यमुद्रं चाभिपूजयेत्‌ ॥ २४१ सवीत्मने नमो रदरमीशान्यै च कुबद्रयम्‌ । रिवं चिदात्मने तदरवुद्राण्यै कण्ठमर्थयेत्‌ ॥ २४४ तिपुरघ्राय विश्वेशमनन्ताये करदरयम्‌ । त्रिखोचनायेति हरं बार कालानलप्रिये ॥ २४५ सौभाग्यभवनायेति भूषणानि सदाऽर्चयेत्‌ । खा सुधायै च (१) मुखमीऽवरायेति शूखिनम्‌ ॥ अशोकवनवासिन्यै पूज्यायोष्ठौ विगरृतिदौ । स्थाणपे च हरं तदरदास्यं चनदरमुखमिये ॥ २४७ नमोऽधनारीदा हर असिताङ्गीति नासिकाम्‌ । [नम उग्राय लोकेशं रकितिति पुनशुवौ २४८ शर्वाय पुरहन्तारं वासुदेव्यै तथाऽलकान्‌ । नमः श्रीकण्डनाथाय शिवकेवांसतथाऽर्यत्‌ 1२४९ नमो भीमोग्रूपिण्ये शिरः स्ीतमने नमः । हरमभ्यच्यै पिधिवर्सौभाग्याष्टकमग्रतः ॥ २९० स्थापयेत्तत्र निष्पावान्कुसुम्भं क्षीरजीरकम्‌ । तरूराजेश्चखवणं सुम च तथाऽ्ठकम्‌ ॥ २५१ दत्तं सौभाग्यमेतस्मात्सो भाग्याष्टकमित्युत । एवं निवेद्य तरसंमग्रतः शिवयोः पुनः ॥ २५२ चेतर शृङ्गादकं पाश्य खयेद्धमावरिदम । पुनः प्रभात उत्थाय कृतस्नानजपः शुचिः ॥ २५३ न भनुधिहान्तर्तः पाठः ग. घ. ज पुस्तस्थः। क~ १ग.घम्‌। न तद्रूपं समाप्नोति स्वरूपं व"। २ सष. मदाज्ञानं। ३. वा जातिधाः। ४ क.घ. ज कुमदं । ५कं.ख.ग. घ. ड. च. ज. लोकानतीय ठलिता ल । ६ भ. ललितया । ७ ज. पाटलायै तु पा । ८ भ. तथोष्व' । ५, कोटन्यै । १० म. दरूलिनं । ११क. ख. ग. ध. ड. च. ज. वं वेदात्म" । १२ ग. ध. ज. दू यन्मङल” । १२ ए, “हा स्वधायेति मु" । १४ क. घ. ज. शिवः । १५ म. येत्किग्धनि" । १६ भ. कृस्तुम्ुरमाष्टमम्‌ । १७ क, च, संयुतः । ॑। । - २४अहधिरो ऽध्यायः ] पद्मपुराणम्‌ । ९९३ संशय द्िनदांपत्यं मासयवसविभ्रषणेः । सौभाग्याषटकसंयुक्त सौवणैमतिमादरयम्‌ ॥ २५४ प्रीयतां मेऽत्र करिता ब्राह्मणाय निबेदयेत्‌ । एषं संवत्सरं यावत्ततीयायां सदा टप ॥ २९५५ भाने दानमन्रे च विशेषोऽयं निबोध मे । [कगोगृक्ामबु मधौ भक्तं वैशाखे गोमयं पुनः २५६ ये मन्दारङुसुमं वि्वपत्रं चो स्यतम्‌ । श्रावणे दभि संभादयं नभस्ये तु कुशोदकम्‌ ॥ २८७ भीरं चाऽऽश्वयुजे माति कातिके एषदास्यकम्‌ । मागे तु मासे गोमूत्रं पौषे संमाशयेदषतम्‌२५८ परापे कृष्णतिलांसतद्त्पश्चगव्यं च फाल्गुने । रिता विजया भद्रा भवानी कुमुदा रिवा २५९ शासुदेषा तथा 4 मङ्गठा कमला सती । उमा च दानकाठे तु ीयतामिति कीर्तयेत्‌ ] २३० तस्सतु द्वादशे मापि द्वादश्यां विष्णुमर्चयेत्‌ । तथा लकय च तमेव भवा सह समर्चयेत्‌॥२९१ पौणेमास्यामथो तद्रत्सपत्नीकः पितामहः । उपासनीयो विधिना परत्र गतिमिच्छता ॥ २६२ सौमाग्याष्टकं तदच दातव्यं भरतिमिच्छता । म्िकाशोकेकमलं कद म्भोत्पलचम्पकम्‌ ॥ २६३ कव्जक करवीरं च वामम्लानंपङ्कनम्‌ । सिन्दुवारं च स्वेषु मासेषु कुसुमं स्पृतम्‌ ॥ २६४ जपाढुयुम्भङुसुमं मारुती रतपत्रिका । यथालाभं प्रशस्तानि करवीरं च सर्पदा ॥ २६५ एवं संवत्सरं यावदुपोष्य विधिवश्नरः । खी वा नक्त ङूमारी वा शिवमभ्यच्यै भक्तितः॥ २६६ ्रतन्ति रयन द्यात्सरवोपस्करसंयुतम्‌ । उमामहेश्वरौ हेमो दरषभं च गवा सह ॥ २६७ स्थापयित्वा तु शयनं ब्राह्मणाय निवेदयेत्‌ । द्वादश्यां बत्सरं सेकं महारम्या च केदावम्‌ ॥ ब्रह्माणं सह साविश्या पूनयितवां ुरुदरह । सवौन्कामानवामोति मनसा यानभीप्सति ॥ २६९ अन्यान्यपि यथाशक्लया(क्ति) मिधुनान्यम्बरादिमिः । धौँन्यालंकारगोदानैरन्येशच धनस॑चयैः ॥ वित्तषाय्येन रहितः पूजयै्कृतनिशयः । एवं करोति या सम्यक्सोभाग्यशयनव्रतम्‌ | २७१ स्वान्कामानवामोति पदं बा नित्यमश्ुते । फलस्यैकस्य च त्यागमेततरवन्समाचरेत्‌ ॥ २७२ यशः कीतिमवाम्नोति प्रतिमासं नराधिप । सौभाग्यारोग्यरूयैश्च स्रालंकारभूषणैः ॥ २७३ न वियुक्तो भवेद्राजम्सौमाग्यश्यनपद्‌ः । यस्तु द्रादश वषांणि सौभाग्यशयनव्रतम्‌ ॥ २७४ करोति सप्त वाष्टौ वा ब्रह्मरोकगतैभरैः । पृथ्यमानो वसेतसम्यग्यावत्कल्पायुते नर; ॥ २७९५ विष्णुरोकमथाऽऽसाद्य दिवलोकगतस्तथा । नारी वा कुरते या तु कुमारी वा नरेश्वर ॥ २७६ साऽपि तत्फलमामोति देग्यनुग्रहलारिता । शृणुयादपि यश्चैवं मदयादपि बा मतिम्‌ ॥ सोऽपि विद्याधरो शर्वा स्वगो चिरं वसेत्‌ ॥ २७७ इदमिह मदनेन पू्॑मेव शतधनुषा च नरेशवरेण तदत्‌ । कृतर्थं षरुणेनँ चण्डधान्ना धननाथेन तथा महाद्भुतं स्यात्‌ ॥ २७८ † इति श्रीमहापुराणे पार सृशटिण्डे वरतकथनं नाम च तुश्रशतितमोऽध्याग्रः ॥ २४॥ आदितः शोकानां समष्यङ्ाः-- २४६९८ * धनुधिहान्तगंतः पाठः क. ख. ङ. च. पुरतकस्थः । + अत्र “ध” पुस्तक एतत्खण्डस्य पूर्वार्धं समाति नीतमू । १ क्त. नवुङ्कमम्‌ । २ क. ख. ग. ध. ड. च. ज. स्वा नरस्ववह। ३ स.ग. घ.ङ. च. ज. धान्यं लकषम च यशायेन्यत्र च न संरायः । वि ४ ख. घ. इ. च. ज. “येद्रतविस्मयः। ५ ख. ग. घ. ड. च. ज. लोके महीयते । पृ"। १क. ख. ङ. ज. शय पवनेन नन्दिना च किमु जननाथ महाद्भुतं नवास्या'। ७गधघ. "न नन्दिना च किमु जननाय महाङ्धतं न क स्या । १२० ९५४ ` महापुनिश्रीव्यासप्रणीतं- - { ९ पृष्टिखण्डे- अथ पञ्चर्विदोऽध्यायः । भीष्म उवाच-- । [भ्रुतमेतत्लत्मसादाद्विमवयै पुरातनम्‌ । यज्ज्ञात्वा मुच्यते पापैः श्रवणेन च पुण्यभाक्‌ ॥ ! इदानीं श्रोतुमिच्छामि तीरथमाहारम्यमद्रुतू । ्रूहि विस्तरतो ब्रहमन्यच्रत्वा मुच्यते नरः॥ २ पुलस्त्य उवाच-- सन्ति तीर्थान्यनेकानि पावनानि च सुव्रत । येषां कीर्तनतोऽपि स्यान्महापातकनाशनम्‌ ॥ , तीर्थानां ददनं सानं पुनस्तत्नावगाहनम्‌ । स्मरणं सर्वतीर्थानां बाञ्छिताथफलपमदम्‌ ॥ ४ प्ैताश्च तथा नदस्तीरथानि कथितानि वै। े्राणि चाऽऽश्रमा भीष्म मानसादिसरांसि च॥ ९ गच्छतस्तीथयात्राथ यानयुदिश्य पदे पदे । अश्वमेधादियङ्गानां फलं स्यान्नात्र संशयः ॥ ६ तेषां किस्विदरदाम्यत्र तं मां वक्तुमरैसि ॥ ७ भीष्म उवाच- विष्णोश्रितमिच्छामि श्रोतु त्वत्तो द्विजोत्तम] । यङ्नपैतमासाद्य विष्णुना प्रभविष्णुना ॥ ८ पदानि चेह दत्तानि किमर्थं पदपद्धतिः । ता वै देवदेवेन तन्मे बद महामते ॥ ९ कतमो दानवस्तेन विप्एना दमितोऽ वै । कृत्वा वे पटविन्यासं तन्ये शंस महागुने ॥ १ स्वकरे वसतिषरिष्णोर्वकुण्ठेऽस्य महामनः । स कथं मानुपे खोकर पदन्यासं चकार ह ॥ !! देवलोकेषु वै देवं देवाशरेनद्रुरोगमाः । तपसा महता ब्रह्मन्भक्ता ये सततं प्रभुम्‌ ॥ १२ न कथिदेनं शक्रोति द्रं मक्ला विना प्रभुम्‌ । श्रीवराहस्य वसतिमैहरछोके भकीतिता ॥ ११ सृसिहस्य तथा भोक्ता जनरोके महात्मनः । त्रिषिक्रमस्य वसतिस्तपोरोके प्रकीतिता ॥ १४ रोकानेतान्परित्यभ्य कथं भूमौ पदद्रयमू । कषतर पैतामहे चासिमनयुष्करे यज्षपभैते ॥ १५ पदानि ृतवान्त्रह्मन्विस्तरान्मम कीतय । रुतेन स्ेपापस्य विनाशो भविता भुवम्‌ ॥ १६ पुलस्त्य उवाच-- सम्यक्पृष्टं त्वया वत्स श्णु त्वं तु समाहितः) यथा पूतं पदन्यासः तो देवेन विष्णना ॥ ! यक्पर्वतमासा्य शिरापवतरोधसि । पुरा कृतयुगे भीष्म देवकार्याथसिद्धये ॥ १८ विष्णुना तु तं रवं पृथिव्य पैरंतप । त्रिदिवं सवैमाक्रानतं दानवैषैटवत्तरः ॥ १९ ्ैरोक्यं च समानीतं जित्वा देवान्सवासवान्‌ । दानवा यज्ञमोक्तारस्तत्राऽऽसन्वलवत्तराः २० कृता बाष्कडिना सव दानवेन वरीयसा । एवैभूते तदा रोके रटोक्ये सचराचरे ॥ ` २! परमार ययौ शक्रो निराशो जीविते स्वके । स बाष्कलिदौनवेनद्रोऽप्यवध्यो मम संयुगे ॥ २९ ब्रह्मणो वरदानेन सर्वेषां तु दिवौकसाम्‌ । तदहं ब्रह्मणो लोके इतः समै्िवौकसैः ॥ २१ व्रनापि शषरणं देथ गतिरन्या न विद्ते । एवं विचिन्त्य देवेन्द्रो हतः सर्वैदिवौकतैः ॥ २४ जगाम त्वरितो भीष्म यत्र देवः पितामहः । ब्रह्मणः सदनं प्राप्य इतसेकषिदिवौकसैः ॥ अन्रवील्लगतः कार्य ब्रीं चाऽऽपदमुत्तमा्‌ ॥ २५ ~ 1 * धनुधिहान्तगतः पाठो ध. पुस्तकस्थः । व १क.ख.ग.घ.्‌.च.ज, पूरव । २. परं तपः।ज्रिः। ३ पष, प्राप्य । २९ पश्चविदोऽध्यायः ] पद्मपुराणम्‌ । ९९५५ हनद्र उवाच-- किन जानासि बै देवं कुतो नो जीवनं तथा । दैलयैः समाहृतं सर्व वरदानाच्च ते मो ॥ २६ कथितं वै मया सर्वं वाप्कलेश्च षुरात्मनः । क्रियतां चाविलम्बेन पिता श्वं नः पितामह ॥ २७ त्ख चिन्तय देवेश शान्त्यर्थं जगतसितवह । तेपामपश्यतां किचिच्छौतस्मार्तादिफाः क्रियाः २८ तरम हानिस्ु तैरसमाकं दिने दिने । यथा हि पराकृतः कैधित्लार्थपुदिय भाष्यते ।॥ २९ बङ्ाप्यसे तथाऽस्माभिनिरस्तोपचतेः भमो । ययेनोपदतं यस्य सहस्रगुणितं पुनः॥ ३० यो न तस्योपकारायः तत्करोति हामि; । तस्योपकारदग्धस्य निल्धपस्यासतः पुनः॥ ३१ नरकेष्वपि न स्थानमस्य दुष्कृतकारिणः । नैतावतैव साधुत्वं कृते या तु मतिक्रिया ॥ ३२ स्वार्थः कनिष्बुद्धीनामेतन्नापि भवते । यस्य नाभवत्स्थानं जगतो हतर दुःखदम्‌ ॥ ३३ वृतथा हृदयं दीणे तत्न तृिमुपागतम्‌ । तत्र वा येत्र गन्ताऽस्मान्निमगरानुद्धरस् नः ॥ ३४ उपायकथनेनापि येन तेजः भ्रवधेते । यर्थाख्यातां मया दृष्टा जगतस्तामवबस्थितिम्‌ ॥ २९ निःस्वाध्यायवषट्कारं निवृत्तोत्सवमङ्गलम्‌ । लक्ताध्ययनसंयोगं मुक्तवातापरिप्रहम्‌ ॥ ३६ दण्डनीत्या परित्यक्तं श्वासमा्ावदोपितम्‌ । जगदातिपपि प्राप्तं पुनः कषतरां दशाम्‌ ॥ एतावता हि काडेन वयं ग्छानिगुपागताः ॥ १७ ब्रह्मोवाच-- जानामि वप्कलि श्द्रं बरदानाच गितम्‌ । अजेयं भवतां मन्ये षिष्णुसाध्यो भविष्यति ॥३८ पुरुसत्य उवाच - निरुष्य संस्थितो ब्रह्मा भावं तस्वमयं तदा । समाधिस्थस्य तस्यैव ध्यानमात्राच्तुरभुनः ॥ ३९ स्तोकेनेव हि कालेन चिन्त्यमानः स्वयंभुवा । आजगाम पुहरतेन सर्वेषामेव पश्यताम्‌ ॥ ४० विष्णुरुवाच-- भो भो ब्रह्मनिवर्तस्व ध्यानादस्माभिवारितः। यदर्थमिष्यते ध्यानं सोऽहं त्वां समुपागतः॥४१ बह्मोवाच- महापमसाद एषोऽ स्वामिनोऽतर प्रददीनम्‌ । कस्यान्यस्य भतेदेषा चिन्ता या जगतः प्रभोः ४२ ममेव तावदुत्पतति्भगदर्े विनि्िता । जगदेतत्तदर्थोऽयं ततो नास्ति बरिखयः ॥ ४३ भवता पालनं कार्थं संहारे रुद्र एव तु । एवंभूते जगत्यस्मिञ्शक्रस्यास्य महास्मर्मः ॥ ४४ हते राभ्यं बाष्कलिना ओोक्यं सचराचरम्‌ । भरत्यस्य करियतां साद(१) मचदानेन केशव ॥४५ वासुदेव उवाच-- भवतो वरदानेन अवध्यः स तु सांमतम्‌ । बुद्धिसाध्यः स वै कार्यो बन्धनादिह दानवः ॥ ५६ पामनोऽहं भविष्यामि दानवानां विनाशकः । मया सह व्रजत्वेष वाप्कटेसतु निवेशनम्‌ ॥ ४७ तत्र गत्वा बरे त्वेष मदर्थे याचतामिमम्‌ । वामनंस्यास्य विप्रस्य भ्रमे राजन्पदत्रयम्‌ ॥ ४८ \. १. श्‌. च. “व यतो नो भयम।यतम्‌ । दै'। रग. घ. ज. “या । तैरिदमावृतं । क्ष. था । तेमेमापकृतं । ३ ख, वव प्रपितामहः । त" । ४ क. ख. ग. घ. ड. च. ज. सदा । ५ म. यत्नगं तस्मिः । ६ क. त.ग.घ. च. ज. -धाऽऽत्मानं मया ष्टं जगत्तत्स्थमवोक्षितम्‌ । ५ क. ख. ग. घ. इ. च. ज. धतं तुव । ८ ग. नः। देवकार्ये प्रवृत्तस्य गाषनाद्भवतः प्रमो । ननु बाष्करिना सर्वमन्यथा क्रियते प्रभो । तच्छा ब्रह्मणो वाक्यं तमाह भग्वान्धरमुः । बु । १ प. “नस्य. सुरूपस्य । ५ ९५६ महायुनिभीग्यासप्रणीतं-- [ ५ सृषटिखष्ट प्रयच्छस्व महाभाग याश्चैषा तु मया हृता । षक्रेणोक्तो दानवेन्द्रो दधात्स्वमपि जीवितम्‌॥५९ ह मतिग्रहं तस्य दानवस्य पितामह । बश्चयित्वा ततो' बद्ध्वा कृत्वा पातारवासिनम्‌॥ ५९ शौकरं रूपमास्थाय बधार्येऽस्य दुरात्मनः । भविष्यामि न संदेहो वरन शक्र त्वरान्वितः ॥ ५! पुलस्य उवाच-- विरराम तुक्लैवमन्तधीनं गतश्च वै । अथ कालान्तरे विष्णावदितेर्गभतां गते ॥ ५१ निमिक्तोनि शान्येवं भादुरमूतान्यनेकशः । समस्तनगदाधारे विष्णो गर्भत्वमागते ॥ ५१ शञोभनं हिवैकारस्य निमित्तं वैरमूचितम्‌ । मारतीकुसुमानां च सुगन्धः सुरमि्ैषो ॥ ५ अथ विहितबिधानं कालमासाद्य देवसषिदषगणितारथं सवैभूतानुकम्पी । विपरुविररकेशशनद्रेखण्डोद यश्रीरदितितनयभावं देवदेवश्रकार ॥ _. ५८ अवतरति च विष्णौ सिद्धदेवासुराणामनिमिषनयनानां विप्रतेदुखानि ॥ , अतिषरिगतरजोभिकीयुमिः संबहद्धिदिनमपि च तदाऽऽसीन्म विष्णोः सगभ ॥ ५१ भविदाति खलु गभे साऽपि देवी शरारती नतनघनमरातौ मन्दसंचाररम्या । अरुसवदनसेदं पाण्डुभावं वहन्ती गुरुतरमवगाठं गभमेवोद्रहन्ती ॥ ९६ ततः प्रविष्टे खलु गर्भवासं नारायणे भूतभविष्ययोगात्‌ । विनाऽऽपदं पराप्तमनोरथानि भूतानि सवौणि तदा बभूवुः ॥ ५ समीरणो वाति च मन्दमन्दं पतत्सु वर्षु नगोद्धवेषु । विविक्तमर्गेषु दिगन्तेषु जनेषु वै सलयमुपागतेषु ॥ ८५ विमुच्यमाने गगने रजोभिः शनैः शनेर्मइयति चान्धकारे ॥ ` ६। उदरान्तते विष्णौ द्रोहबुद्िस्तदाऽभवत्‌ । तां निशामय राजेनद्र देवमातुधेथाक्रमात्‌ ॥ ६ किमहं कमेण चैकेन रङ्ययामि त्रिविष्टपम्‌ । वाष्कर दानवेन्द्रं च कर्य पातारवासिनम्‌ ६ शक्रस्य तु मया दत्तं धनं छावण्यमेव च । दानवानां विनाशाय पैक एव भवाम्यहम्‌ ॥ ६; क्षिपामि शरजालानि चक्रपातान्यनेकदः । गदाघातांश् विबिधान्दानवानां विनादने ॥ ६ विदुधान्देवलोकस्थानधो भूमेस्तु दानवार्‌ । करोमि क्षेपेण तु कार्ते न मे ॥ ६. निता सहसा बाणी वक्त्रमेवाभिसंस्थिता । येनेदं चिन्तयते पूर्व यन्न शं न तु शत॑ ॥ ६। बन्धनं दनुमुरूयस्य कृतं कोपेन पश्य मे । करयपाय पुरा दत्तं धनं लावण्यमेव च ॥ ६ किमयं चेतसोत्साहो वायवोऽथ समाकुलाः८१)। भ्रमतीव हि मे दष्टनेदपं विचिन्तितम्‌ ॥ ६। आविष्टा किमहं वच्मि केनाप्यसदटदा वचः । विकल्पवरामापद्म ऽभीकष्णं हि सिममं सा ॥ ६, दधार दिव्यं वर्षाणां सहस्रं दिव्यमीश्वरम्‌ । ततः समभवत्स्यां वामनो भूतभावनः ॥ ` जातेन येन चक्षुषि दानवानां हृतानि बै । जातमात्रे ततस्तस्मिन्देवदेवे जनाद॑ने ॥ ७ १क.ख.ग.घ.ढ. च. ज. "तो यलाक्कला। २ग. घ. ज. 'तान्यतिधोराणि प्रा । ३ क. श. ङ. च. तः जातं नि" । ४ क. ख. ठ. च. "तं चैवमूित'। ग. घ. ज. "त वैरभूषित"। ५ क. स. ढ. च. 'द्रशङ्खोपलब्भिरः। ग, ' ज. "न््रशङ्ञोद" । ६ क. घ. ज. "वितत" । ७ क. ख. म. घ. ह. च. ज.भ। भदितिरजनिगमा साऽ । ८ क. स. ह. र नतौ सुतजटरभ" । ९ म. एकैव प्रम" । १० क. स. ग. घ. ड. च. ज. " गयोगेन त । ११क.स.ग. ध. रू. च.3 म्‌ । वधंवैद'। १२ क. ख. ङ, च. "यं विगतोत्साद ऋतवोऽथ स" । ग. ध. ज.“ विगतोत्साइ ऋतवोऽ्सं। १\ ° ख. ग.घ.ड.च.ज. न्रा तीक्ष्ण। । ४ २१ पृशचविंशोऽभ्यायः ] पग्रपुराणम्‌ । ९५७ नयः स्वच्छाम्बुवाहिन्यो ववौ गन्धवहोऽनिलः । कश्यपोऽपि पदं ठेभे तेन पूत्रेण भावता ॥ सर्वेषां मानसोत्साहस्ैलोक्योदरवासिनाम्‌॥ ७२ संजातमात्रे तु ततो जनादेने स्वर्ञोकतो दुन्दुभयो विनेदुः । अतिप्रहर्षाजु जगत्रयस्य मोहथ दुःखानि च नाशमीयुः ॥ ७३ जगौ च गन्धर्षगणोऽतिमानरं तारस्वरभदंविमिभितश् । सुराङ्गना हि स्तनभारयुक्ता वरतयन्ति तत्राप्सरसां समहाः ॥ ७४ तयैव विद्याधरसिद्धसंधा िमानयानेुदिता भ्रमन्त । षदन्ति सलयादृतकार्यनिणेयं तथाऽभिरङग परति दश्॑यन्ति ॥ ७५ गायन्ति गेयं षिनिदत्तरागा गृहुयुहु$ःखमुखस्य भरता; । ृलन्ति तं स्वगेगताश ते वै धमांजितं स्वगैमितो व्रनन्ति ॥ ७६ इति विगतविषादे निर्मञे जीवलोके" तिमिरनिकरपुक्ता निति पापुकामाः ॥# ७७ तत्रो चः केवि्दचैमय जय भगवन्संमहृ्टाश कोषै- देवं भोक्तः परणादैरविरतमनसा साधुवादस्तथाञन्यैः। ध्यायन्त्यन्ये निगूढं जननभयजरामृत्युविच्छेदहेतो- रिदयेवं टृरलमासीनलगदिदमखिछं स्तः संहृष्‌ ॥ ७८ परमात्मा यं विष्णुव्रह्यणा जगतः कृते । ग्राहितो ग्यङ्गतामेतामाराच्च जगदीश्वरः ॥ ५७९ एष ब्रह्मा च विष्णुश्च एष एव महेश्वरः । एषं देवाश यत्ाश्च स्ग॑शैष न सशयः ॥ = ८० विष्णव्याप्तमिदं सरवे जगत्स्थावरजङ्गमम्‌ । एकः स तु पृथक्त्वेन स्वयंभूरिति विषेतः ॥ ८१ यथार्थव्णके स्थाने विचित्रः स्फाटिको मणिः। ततो गुणवशात्तस्य स्वय॑भोरपुरञ्जनम्‌ (१)। ८२ यथाऽसौ गा्पत्योऽभिरन्यस्ां पुनप्रनर । दक्षिणाह्वनीयादि ब्रह्मादिषु तथा हसौ ॥ ८१ सत्र वामनो देवो देवकार्य करिष्यति । एवै चिन्तयतां तेषां भावितानां दिवोकसाम्‌ ॥ ८४ जगाम शक्रसहितो ाष्कटेश्च निवेदनम्‌ । दूरादेव च तां दृष्टा पुरीं तस्य समाताम्‌ ॥ ८५ पाण्डुरैः खगमागम्यैः सर्षरत्नोपशोभितैः । शोभितां भवनेयुख्येः सुषिभक्तमहापयेः ॥ ८६ नित्यपभिननरमातङ्गेरञ्जनाचरसनिभैः । देवनागकुरोत्पननैः शतसंख्यविराजिताम्‌ ॥ ८७ निर्मसगतैस्तुरीरस्यकर्णेमनो जवैः । दीर्षग्रीवाकिकूट् मेने्िरुपशोभिताम्‌ ॥ ८८ पद्मगभैसुवणो भाः पूणैचन्द्रनिभाननाः । संरापोहापकुशलास्तत्र वेश्याः सृहुसरशः ॥ ८९ न तत्पुण्यं न सा विद्या न तच्छिरपं न सा कला । बाष्कलेने पुरेऽस्याथ निवासं प्रतिगच्छति उद्यानशषतसंबापे समाजोत्सवमाछिनि । अन्विते दनुमु्यैशच सर्वेरन्तकवाजितेः ॥ ९१ -~----~ # अस्येत्तरार्थ नष्टमिति ज्ञायते वृत्तभेदात्‌ । १ क. ख ग. घ. ड. च. ज. सुखं। २ क्न. सोन्माद । ३ क. ख. ग. ध. ह. च. ज. “देनजनार्दने । स्वरीलेके दुन्दुभयो विनेदुस्तैस्तु ताडिताः । अ" । ४ ख. ड. 'नाश्वापि च मावयु" ५ ग. "के युवति- निकरयुक्ता" । ९ क. ख. ग. ध. उ. च. ज. "द्व्यो जय । ७ क.ङ. च. "एलममसश्वानुवा । ग. ध. ज. "रल्मनसः सानुबा" । ८ क. ख. ड, च. °ते । जातोऽयं भवतामर्थे वामयो यदिषीश्व । ९ क. ख. ग. घ.ङ. च.ज. ष वेदाश्च । १०क. स. ङ. च. ज. शनुवतेन' । ग. घ. “नुवजेनम्‌ । १५ क. ख. ड च. ज. त्‌ । लमेत संज्ञां भगवान्त्रह्मा । १२ क. ख.ग.ध. ड. च. ज. सवथा । १३ क्ष. महेक्षेदः । १४ ग. घ. ज. विलासं । ९५८ महामुनिभीग्यासमरणीतं -- [ ९ पृषटिलण्डे- वीणावेणुदङ्गानां शब्दैः सबैत्र नादिते । सदा परहृष्टा दनुजा बहुरत्नोपश्ोभिताः ॥ ९२ क्रीडमानाः भयन्ते मेराचिव यथाऽमराः । ब्रह्मधोपो महांस्तत्र द्रिनवृन्दैरुदीरितः ॥ ९२ साज्यधूमेन चाग्रीनां वायुना नष्टकिरिविषे । सुगन्धधूपविक्षेपसुरभीकृतमारतैः ॥ ` ९४ सगन्धिदनुजाकीरगे पुरे तस्सिस्तु बाष्करिः । तरलोक्यं तु वशे कृत्वा सुखेनाऽऽस्ते च दानवः॥ तत्रस्थः पालयन्नासते त्ैटोक्यं सचराचरम्‌ । धर्मज्ञ दृतङ्गश्च सत्यवादी नितेन्धियः॥ ९६ सुदशः सं्वभूतानां नयानयविचक्षणः । ब्रह्मण्यश्च शरण्यश्च दीनानाथानुकम्पकः ॥ ९७ वेदमश्रमभरत्साहशक्तेभिश्च समन्वितः । पाड्गुण्यविषयोत्साहः स्मितपूरवाभिभाषितः ॥ ९८ बेदवेदाङ्गतस्वज्ञो यज्ञयाजी तपोरतः । अधुद्रः शी लनियतः सवैसत्वाविदहिसकः ॥ ९९ मान्यमानयिता शद्धः युमुखः पूज्यपूनकः । सर्वा्थविदना्ष्यः सुभगः भियदशैनः ॥ १०० बहुधान्यो बहुधनो बहुदानश्च दानवः । जिवगैसाधको निलयं भैटोक्यवरपुरुषः ॥ १०१ स्वपुरीनिरयो नित्यं देवदानवदषैहा । स चैवं पाटयामास ैलोक्ये सकलाः प्रजाः ॥ १०२ नाधर्मः कशिदप्यासीत्तस्मित्राजनि,दानबे। न दीनो व्याधितो वाऽपि अल्यायुरवाऽथ वुःखितः ॥ मूर्खो वा मन्दरूपो वा दुभेगो वा निराकृतः ॥ १०३ एकत्र देहे सकलं गुणोधं दृष्ट्रा च मतवा च विशिष्टवुदेः । प्रसादयन्दैत्यवरं महात्मा पुरंदरः पराप दनुप्रधानम्‌ ॥ १०४ तेजोयुक्तं दानय तं तपन्तमिव भास्करम्‌ । प्ैलोक्यधारणे शक्तो विस्मितः स तदाऽभवत्‌ १०५ अन्तःपुरेण बै गत्वा दानवेन्द्राय पाथिव । इदमूचुस्तदा गत्वा दानवा युद्धदुमदाः ॥ १०६ दानवा उनुः-- आश्चर्यमिति वे कृत्वा इ्द्रोऽभ्येति पुरीं तव । एकाकी द्विजमुख्येन वामनेन सह प्रभो ॥ १०७ १५ अस्माभिर्यदनुष्ेयं शीध्रं तन्नो वदस्व ह । दानवानत्रवीत्सवान्पुरे चास्मिलंकृते ॥ भवेदयतां देवराजः पश्यः स तु मयाऽद् वे ॥ १०८ पुलस्त्य उवाच-- एवयुक्तवा दानवेन्द्रः प्रतिषिध्य च दानवान्‌ । एकाकी निर्ययौ तत्र शक्रदर्शनकाष्धां ॥ १०९ सप्तमायां तु कक्षायां पुरे तस्मिलंकृते । एतस्मिनेव काले तु वामनः स च वासवः ॥ ११० आगतौ दनुनाथेन परेम्णा चैवावलोकिंतौ । तार्थं मन्यता%ऽऽत्मानं प्रणिपातपुरःसरम्‌ ॥ १११ उवाच राजा वचनं दानवानां धुरंधरः । भंचिन्तयत्तदा हृष्टो नास्ति धन्यः समो मया ॥ ११२ योऽहं भरिया तः शक्रं परयामि गृहमागतम्‌ । अधितुं कामयानस्तु मामयं याचयिष्यति ॥ ११३ गरहागतस्य वाऽस्याहं दास्ये प्राणानपि धरुवम्‌। दारान्पुत्रं स्तथांऽगारं ोक्ये का कथा मम ॥ # परस्मैपदमाषम्‌ । ---- १क.ख.ग.घध.ड.च. ज. "पदु ।२क.ख.ड. ज. पवैदेवानां । ३ ग.घ.च. ज. "तः।नच. दुःरीः खनिरतः स सृप्रत्रात्रि'। ४ क. घ. ड. ज. सुसखः । ग. सदुखः । ५ ग. “पूजकः । स्व ” । ६क.ख.ग.घ.ड. च. ज निराकृतिः । ७ क. ख. ग... च. ज. च निविष्ट । ८ग. घ. ज. प्राह । ९ ग. विनाहं समचिन्तयत्‌ । घ. ज. विनाराः शतथाऽभः । १० क. ख. ग. घ. ड. च. ज. यं सांप्रतं नो वः । ११ ख. ङ. प्रष्ठः । १२ग. घ. श्या । शक्रमः यान्तमाविक्ष्य पु" । १३ क. खल. इ. च. ज. अदय वै त्रिषु लोकेषु ना । १४ क्ष. वृतं । १५ क.ख. रच, ग्थाऽ्कगं च त्रै" । । २९ पश्चविदोऽध्यायः ] पश्चपुराणम्‌ । ९५९ आगतः संपुखस्तस्य अङ्मानीय सादरम्‌ । परिप्वञ्याभिनन्यैनं शृं परावेशयत्स्वकम्‌ ॥ तस्यार्घौचमनी यायः छृत्वा पूजां प्रयतनतः ॥ ११५ - बाष्कटिरुवाच-- अद मे सफलं जन्म पूणः सर्य मनोरथाः । यस्त्वां पश्यामि शक्रादय स्वयमेव गरहागतम्‌ ॥ ११९६ ख्याप्योऽहई दुगुख्यानां देवराज त्वया कृतः । आगच्छता मम गृहं पुण्यता तु परा दि मे ॥ ११७ [#अशिष्टोादिभियैङगैः सम्यगिषसतु यत्फलम्‌ । तत्फलं समवराप्येत त्वयि टे पुरदर ॥ ११८ यत्फरं भ्रमिदानेन गवां दानेन ऋत्विजे । ममा तत्फलं भरतमथवा राजसयक्रम्‌ ] ॥ ११९ नौर्येन तपसा रुभ्यं दशनं तव वासव । एवं गेहे मया यत्ते मियं कार्थ दस तत्‌ ॥ १२० विकर्पोऽन्यो न भवता हदि कायैः कथंचन । कृतं तद्धि विजानीष्व यदपि स्यात्सुदुष्करम्‌ १२१ पुण्योऽहं पुण्यतां पाप्नो द शंना्व शश्ुहन्‌ । यते देवषैन्यौ वन्दितो चरणौ मया ॥ १२२ किमागमनटृलयं ते मयि सर्वं बद भमो । अल्यायेमिदं मन्ये तवाऽऽगमनकारणम्‌ ॥ १२३ इन्द्र उवाच-- जानेऽहं दनुषुख्यानां प्रधानं त्वं तु बाष्कठे | नात्याश्र्यमिदं भाति तयि द्ऽमुरोत्तमे ॥ १२४ विमुखा नाथिनो यान्ति भवतो गृहमागताः। अधथिनां कस्पटक्तोऽसि दाता चान्यो न बिद्यते ॥ भ्रभया स्र्यतुस्योऽसि गाम्भीये सागरोपमः क्षमित्रेन धशातुल्यः भरिया नाराग्रणोपमः ॥ १२६ बराह्मणः कदयपकुले जातोऽयं वामनः जुभे । प्राथितोऽहमनेनेव पमेदंहि क्रमत्रयम्‌ ॥ १२७ ममाभ्निश्रणार्थाय येन कुर्यो मखं सिह । तदस्य कारणं कृत्वां अभितेषा तवर भभो ॥ १२८ लोकजयं मेऽपहूते त्वया विक्रम्य वाप्कटे | -निर्गतिक्ो नि्धनोऽस्मि यदास्य न तदस्ति मे ॥१२९ भवन्तं याचयिष्यामि परार्थनापि चाऽऽत्मनः। अथितवं न मघाप्यस्य यत्रोग्यं तत्समाचर १३० जातोऽपि काश्यपे च त्वं वंशे वंशविवर्धनः! दिल्यास्तयं गभसंभ्रतः पिता त्रछोक्यपूजितः॥ १३१ एवेभूतमहं जञात्वा तेन त्वां याचयाम्यहम्‌ । अस्याशिश्रणाथौय दीयतां तु करमजरयम्‌ ॥ १३२ अतीव हखगात्रस्य वामनस्यास्य दानव । भूमिभागे च पारक्ये दातुं न तहमुत्सहे ॥ १३१ एतदेव परया दत्तं यद्धवानथितोऽसि मे । गुरो यदि मन्यन्ते मन्रिणो वा यदाऽनुजाः ॥ १३४ बान्धवा वा तथा चान्ये भूमेरस्य पदत्रयम्‌ । अधिस्रेन मदीयेन स्वरुं चान्ववेकष्य च ॥ १३५ ` गृहायाते मयि तथा यद्योग्यं तत्समाचर । यदि ते रेचिरं बीर दानवेन्द्र महाघुते ॥ तदस्मै दीयतां शीघ्रं वामनाय हामते ॥ १३६ बाष्कटिर्वाच- देवेन्द्र स्वागतं तेऽस्तु खस्ति प्राुहि मा चिरम्‌ । तवं समीक्षस्र चाऽऽत्मानं सर्वेषां च परायणम्‌ त्वयि भारं समावेश्य सुखमास्ते पितामहैः । ध्यानधारणया युक्तधिन्तयानः परं पदम्‌ ॥ १२३८ सङ्घमेहुभिः खिन्नो नगचिन्तामपास्य तु । क्षीरान्ध सङ्गमाभरिय सुखं स्वपिति केदावः १३९ कैलासे पर्वतश्रेष्ठ छृत्तिवासा उमापतिः । रमते भाया सार्ध भारं स्यि निवेशय वै ॥ १४० # धनुशिहान्तगैतः पाठः क. ख. ग. घ. ङ. च. ज. पुम्तकस्यः। १क.स.ग. ध. ड. च. ज. नान्येन ।२क.ख.ग. घ. ड. च. ज. ला दुःखित" ३क.ल.ग.घ.ङ.ष. ज. निगत्तिको । ४ क. ख. ङ. च.“कुले बान्धवेऽपि च । ग. घ. ज.कुे वान्धवेषु च । ५ क. ख. ङ. च उचितं । ६ क, स. च. महामते । ७ क. ख, घ. ग, इ. च. ज. दः । प्राणधा। ८ क. स. ड. च.्पौ द्वीपमा। ग, घ.ज. न्धौ यहमाः । ---------------------------~~-~-~-~-- ~> ९६० परहामुनिशीव्यासणीत॑-- ( ९ पृषटिकण्डे- अन्ये तु दानवाः पूवं षिभ्यो बठिनः सदां । असहायेन ते शक्र सर्वे ते विनिपातिताः॥ १४! आदित्या दादशैवेह शदरश्रैादशापि वा । अधिविनौ वसवश्ैव धमैभैव सनातनः ॥ १४२ दवाहुवमाभिदय म्रिदिमे मखमागिनः । त्वया क्रतुशतैरिष्टं समाक्षवरदक्षिणः ॥ १५४१ त्वया च निहतो त्रो नमुचिः पाकशासन । त्वदाङ्गाकारिणा पर्वं विष्णना प्रमविष्णुना॥ १४१ दिरण्यकरिपूर्योऽज्न जद्ये चाऽऽरोप्य घातितः । वज्ञपाणिनमायान्तमेरावणशिरोगतम्‌ ॥ १४५ सङ्कामभूमौ द्रा त्वां सर्वे नश्यन्ति दानवाः । ये त्वया विजिताः परं दानवा बखवत्तराः १४६ सहसरंरेन तुरयस्ते न भवामि कथंचन । एवैविधोऽसि देषेदर मम का गणना भवेत्‌ ॥ १४७ भां समुद्ध्ुकामेन त्वयेहाऽऽगमनं कृतम्‌ । करिष्यामि न संदेहो दास्ये भाणानपि वम्‌ ॥१४८ किमर्थं देवराजोक्ता भूमिरेषा त्वया हि मे । इमे दाराः सुता गावो यच्चान्यद्विधते वसु ॥ १४९ म्ैलोक्यराज्यमखिलं विपरस्यास्य प्रदीयतामू । कृपाकरं भवेन्मचं पूर्वेषां च न संशयः ॥ १५० गृहायातस्य शक्रस्य दत्तं बाष्करनिां पुरा । अन्योऽपि योऽथीं मे माषः स मे भियतरः सदा॥ भवांस्तत्र विरोषेण विचारो नेह वा कचित्‌ । बृहन्रपा मे देवेश यद्धमस्तु पदत्रयम्‌ ॥ १५२ ब्राह्मणस्य विरेषेण भाधितेन त्वया भमो । दास्ये प्रामवरानस्य भवतस्तु तरिविष्टपम ॥ १५१ अन्वानाजान्पूमिधनं स्ियश्रो्धिन्चूचुकाः । यासां द्नमात्रेण हृद्धोऽपि तरुणायते ॥ १५४ हधियो वा वुधा चैषा वामनस्य रतिग्रहम्‌ । मतिदास्यामि देब भसादः क्रियतां हि मे १५५ पुलस्त्य उवाच-- एतावदुक्ते वचने तदा वाष्किना नृप । पुरोधा टुशना प्राह दानवेन्द्रं तदा वचः ॥ १५६ उत्रानोवाच-- भवान्राजा न संदेह रेशव्ेऽषटविषे स्थितः । युक्तायुक्तं न जानासि देयं कस्य मया कचित्‌ ॥ मव्रिभिः सुसमाोक्य युक्तायुक्तं समीक्ष्य च । मा त्रैरोक्यराञ्यत्वं जित्वा देवान्सवासवान्‌ ॥ घाक्यस्यास्यावसाने तु भवान्प्राप्स्यति बन्धनम्‌ । य एप वामनो राजन्विष्णुरेव सनातनः १५९ नास्य प्रे भवता देयं पिता ते घातितः स्वयम्‌ । अयं ते पितृहा पप्तो मादृहा बन्धुघातकः १६ व॑शोच्छेदकरसतुध्यं मूतयैव मविष्यति । न चैष धर्म जानाति देवानां च हिते रतः ॥ १६१ मायाविना दानवा ये मायया येन निभिताः । मायया बराह्मणं रूपं वामनं ते भदशचितम्‌ १६२ अत्र फ बहुनोक्तेन नास्य देयं तु किंचन । मक्षकापादमात्रं तु(्राया) भूमेरपि परतिग्रह्‌(शद्‌) विनाशमेष्यसि क्षिपं सदः सदयं मयाऽऽ्चुतम्‌ ॥ १६१ पुरस्त्य उाच-- गुरुणाऽ्प्यवमुक्तस्तु श्रयो वाक्यमथात्रवीत्‌ ॥ १६४ बाष्कलिरुवाच-- धमीधिना मया सर्व पतिहतं गुरो सदम्‌ । प्रतिङञापारनं कार्थ सतां परमैः सनातनः ॥ १६५ यचेष भगवान्विष्णुनास्ति धन्यतरो मया । श्र परतिप्ररं मत्तो यदि देवान्बुभूषति ॥ , १६५ भूयोऽपि धन्यतां नीतो देवेनानेन वै गुरो । व॑ योगिनो ध्यानयुक्ता ध्यायमाना ए दुन्‌ _ नीतो देवेनानेन प गुरो । य॑ योगिनो ध्यानयुक्ता ध्यायमाना हि द्षीनम्‌ ॥ १क.ल.ग.ध. ङ. च. ज.स्वै।र्कष^्दा प्रगृह्यये" ख. ड. च. "दा । प्रप्य येः । ग.'दा । स्वशवेतया ये। ध "दा। तरक्टया ये" । ज. ष्दा। अङ्गक्त्या ये। ३ क. स. ङ. च.शिपोध्रीता दिरण्याक्षोऽपि घा।४क. स. ङ. च. भर्‌। अपकीर्तिः । ५ क. ल. ङ. च. ्नानतु। अ । ६ घ. "भिः सलयमा"। ७ स. श्यं मवन्तं च वधिष्य"। “ २९ पश्चषिदोऽध्यायः ] पग्रपुराणम्‌ । । ९६१ ॥। न भन्ते तथा-विप्राः सोऽयं शो मया यदि । दानानि ये प्रयच्छन्ति सष्टुशोदकपाणिना ॥ रीयतां भगवान्विष्णुः परमात्मा सनातनः । एतस्पक्षक्ते वचने अपवर्गस्य भागिनः ॥ १६९ यद्र ायैकरणे विकल्पो मे बभूव ह । उपदिष्टो हि भवता बारुते चावधारितम्‌ ॥ १७० ्त्रादपि श्हायाते नारत्यदेयं तु किचन । एतदेष विचिन्त्या पाणानपि स्वकान्गुरो ॥ १७१ ब्ाममस्व प्रदास्यामि शक्रस्यापि तरिविष्टपम । अथीडाकारि यदहानं तदानमिह दीयते ॥ पीडाकरं न यहानं तेदङ्गमखवत्पुनः ॥ १७२ पुलस्त्य उवाच-- एतच्छरत्वा गुरुस्तत्र जपयाऽधोमुखस्थितः ॥ १७ ` बष्करिरुवाच-- अर्थिता भवता देव देया स्वैधरा मया । पाकर भवेन्मषयं यदस्य भूषदश्रयम्‌ ॥ १७४ इन्द्र॒ उवाच- सत्यमेतहानवेन्द्र यदुक्तं भवता हि मे । भुमेः क्रमत्रयायिसं द्विजेनानेन मे कृतम्‌ ॥ १७९ एतावता तयं चार्थी मयाऽप्यस्य कृते भवान्‌ । दनुपुत्र याचितोऽस्ति वरमेतसदीयताम्‌॥ १७द बाष्कङिर्वाच- क्रमत्रयं वामनाय देवराज मयच्छ मे । तत्र त्वं सुचिरं काठं सुखी सुरपते वस ॥. १७७ पुरस्त्य उवाच-- [एवमुक्त्वा बाष्कटिना वामनाय पदत्रयम्‌ । तोयपूमर तदा दत्तं प्रीयतां मे हरिः स्वयम्‌ १७८ दत्ते 4 त्यक्तवा रूपं तु वामनम्‌ । हरिराचक्रमे छ।कान्देवानां हितकाम्यया |॥ १७९ य्न स्थित्वा देष उदब्छुलः । देवस्य वामचरणे निविष्टो दानवाल्यः ॥ १८० तत्र क्रमं स प्रथमं ददौ सूर्ये जगत्पतिः । द्वितीयं च धरर देवस्तृतीयेन च पाथिव ॥ १८१ ब्रह्माण्डं ताडितं तेन देवेनादतकरम॑गा । अङ्कषटग्रेण वे भिन्ने जटं प्रि बिनिःष्तम्‌ ॥ १८२ छवपित्वा ब्रह्मलोकं सर्वलोकाननुकमात्‌ । धुषर्थानं सर्यरोके व्य तं यङ्गपपैतम्‌ ॥ _ १८१ भरवष्टा पुष्करं देवी गत्वा विष्णुपदानि सा । पदानि तीनि नातानि वैष्णवानि धरातठे १८४ त्राऽऽभ्रमे तु यो गला लानं वाप्यां समाचरेत्‌ । अश्वमेधफलं तस्य दशेनादेव जायते १८५ एकफविशेकुलोपेतो वैकण्ठं टोकमायुयात्‌ । युक्त्वा स विपुलान्भोगान्करपानां तु शतत्रयम्‌ १८६ तदन्ते जायते राजा सार्भौमः क्षिताविह । तोयधारा तु या भीष्म अङ््ठाग्राद्िनिःखता १८७ नदी सा परष्णषी भोक्ता विष्णपाद सयुद्वा । अनेककारणेनौता गङ्गा विष्पदे दप ॥ १८८ यया सममिदं व्यातं भरटोक्यं सचराचरम्‌ । अङ्कषा्क्षादण्डायतमविषट जलं शुभम्‌ ॥ १८९ भाप देवनदीत्वं च सा तु विष्णुपदी स्मृता । देवनया तया व्याप ब्रह्माण्डं सचराचरम्‌ १९० विशरतिभिर्महाभाग सरवानुग्रहकाम्यया । स बाप्कटिवामनेन उक्त; पूरय विक्रमान्‌ ॥ १९१ अपोुखस्तदा जात उक्तरं नास्य विन्दति । मौनीभूतं तु तं द्रा एरोधा बाक्यमनरवीत्‌ ॥१९२ % धनुश्िषान्तरमतः पाठः क. ख. ग. घ. इः च. ज. पुस्तकस्य । + कश. ग. घ, ड. च, ज. तहानं समलं रतम्‌ । ए" । २ म, प्रतीच्छ । ३ ह. धौता । शकल. इ. च. मःब्रीणि।५क.स.घ. च. ज. "शगणेपे" । । || १२१ ९६२ महापनिश्रीव्यासपणीत-- [ 4 चष्िखष्डे- क्क उवच-- # स्याभाविकी दानरक्ति वु ृष्टावयं क्षमः । यावतीयं परा देव सा दत्ताऽनेन ते प्रभो ॥१९१ पुलस्य उवाच- उक्तो वाष्कशिना विषणरयावन्मात्रा वसुंधरा । या खृष्ठा भवता पूर्व सा मया न च गोपिता ॥ अल्पा भूमिर्भवान्दीरथो न तु खष्टरहं क्षमः । इच्छाशक्तिः परभवति भभूणां देव सर्वदा ॥ १ ९९ निरुत्तर तदा विष्णुमत्वा तं सत्यवादिनम्‌ । बरूहि दानवपुखुय त्वं कं ते कामं करोम्यहम्‌ १९६ मम हस्तगतं तोयं त्वया दत्तं तु दानव । तेन तवं बरयोग्योऽसि वराणां भाजनं षुभम्‌ ॥ १९७ दास्येऽहं भवतः काममरथां येन इृणुष्व ह । बिः स तदा तेन देवदेवो जनार्दनः ॥ १९८ वाष्कलिरुवाच- भक्ति होमि देवेश त्वद्वस्तान्मरणं हि मे । वरनामि खेतदरीपं ते दुर्लभं यत्तपखिनाम्‌ ॥ १९९ पुटस्य उवाच- ॥ आहिवमुक्तो षिष्णुस्तं तिषठसैकं युगान्तरम्‌ । वराहरूपी यदाहं पवे्ष्यामि धरातलम्‌ ॥ २०४ तदा हनिष्येऽहं त्वाँ तु मदे खयमेष्यसि । उक्तोऽथ दानवस्तेन अपासर्प॑ततदग्रतः॥ २० १ वामनेन समाक्रान्ता; सँ रोका निधृक्षता । असुरसतस्तदा लक्ता देवानां सलयरक्षमैः॥ २० [पातालं च सदा तेन आक्रान्तं हरिमेधसा । असुरैसैस्तदा पोरेदशभिः श्षतनोः सुत]॥२०१ देषो हृत्वा च पैटोक्यं जगामादर्शनं विभुः । पातालनिल्यश्वापि सुखमास्ते स बाष्कल; २०४ शक्रोऽपि पालयामास विपिद्ुवनत्रयमू । अयं जेविक्रमो नाम भादुरमाबो नगहुरोः ॥ २०९ गङ्गासंभवसंयुक्तः सथैकरमपनादनः । विष्णोः पदानामेकान्त उत्सि; कथिता इष ॥ २०६ यां त्वा ठु नरो लो सर्पापैः भमुच्यते।दुःखमो दुधिचिन्ता च दुष्करं दुष्कृतानि च २०७ क्षिपं नाशं समायान्ति दृ विष्णुप्रये । युगानुक्रमतो दृटा पापिनो जन्तव(न्मिन)सथा २०८ स्मता दिता भीष्म विष्णुना पददरबन । यतबुरोहि त्भ्ममत रान्मानवो भृषि॥२०९.. इम ट करट पुष्करी (8 1) प, 3 वतन मपलं लमेत्‌ । मुच्यते स्ैपपिभ्यो शृतो विष्णपदं व्रजेत्‌ ॥ २१० । इति श्रीमहापुराणे पञ्चे ृषटिखण्डे विष्णुपदोत्पत्तिकथनं नाम पञ्चविंशोऽध्यायः \॥ २५ ५ आदितः छोकानां समष्ङ्ाः--२४९०८ अथ पदूरविरोऽध्यायः । . भीष्म उवाच-- भगवन्पहदाश्र्ं वाप्कटेवनधनं हि यत्‌ । एतं त्रिविक्रमं रूपं यदा संयमितो बकः ॥ एतन्मया अतं संव कथ्यमानं द्विनोत्मैः । पाता वसतेऽद्ापि विरोचनसुतो बलिः ॥ ` नागतीर्थं यथा भूतं पिशाचानां च संभवम्‌ । शिवदूती कथं चात्र केन क्षेमकरी ता ॥ हः 1 * धनुशविहान्तम॑तः पाठो स. एस्तकस्यः 1 १ग.ध.ज.तु््ुंवयंक्षमाः।याः।२ क.स.ग.घ.ड. च. ज, श रक्षामिचथधः। ३क.ल. षदे च यैष । ४क.ख. ड, च. 'कस्तदादृप। अ? ग.ध.ज. का यदावृप।अ'ः। ५क.क्ठ.ङड़्‌.च ४ क्.ल.ग.धवच.ज. म्‌ ।देषीतु दूतिकाचाः।७क.ल.ग. ष. च. ज. केनेयं महुली" । २१ षदडविरोऽध्यायः ] पद्पुराणम्‌ । ९६३ अन्तरिक्षं पुष्करं तु केन नीतं हायन । तदाचक्ष्व च मे सरं यथवद्वलिबन्धनम्‌ ॥ ४ भूमेः क्रमणं पव कृतं देवेन विष्णुना । द्वितीयं कारणं तच्च येन देवश्वकार १ ॥ ५ तत्वतस्तवं हि मे सर्वं यथा भूतं तथा बद्‌ । पापक्षयकरं दयतच्रोतवयं भूतिमिच्छता ॥ ६ पुलस्तय उवाच-- अभ्षभारस्त्वया राजन्कौतुकादेव कीतितः । कथयामि हि ते सर्वं यथा पूर्व गरपोत्तम ॥ ७ दिष्णोः प्दायुपङगेण बन्धनं बाष्कटेरिह । शरुतं तद्धवता सरवै मया ते प्रिकीितम्‌ ॥ ८ मृथोऽपि वैलिना भीष्म भतन वैवस्वतेऽन्तरे । पटोकयं बणिनाऽऽकरान्तं विष्णुना भमदिष्णुना ॥ गत्वा चैकाकिना यद्गे तथा संयमितो वलिः । भूयोऽपि देवदेभेन भ्रमेः मक्रमणं कृतम्‌ ॥ ` १० भादुभौवो वामनस्य तैदा भ्रूतो नराधिप । पुनक्िषिक्रमो भरतो वामनोऽभरदवामनः ॥ ११ उत्पततिरेषा ते सवौ कथिता इुरुनन्दन । नागानां तु यथा तीर्थं तच्छृणुष्व महाव्रत ॥ १२ अनन्तो वायुिशरैव तक्षकश्च महावलः । कर्कोरकश्च नागेन्धः पबशवान्यः सरीखपः॥ १३ महापद्मस्तथा शः ुलिकश्चापराजितः । एते कश्यपदायादा एभिरापूरितं गत्‌ ॥ १४ तेषां सुपरसूत्या तु इदमापएूरितं जगत्‌ । टिला भीपकमाणस्ती्ष्णास्याश्च विषोलणाः ॥ १५ षरा पंसृह्य मनुजान्कुभेस्म क्षणाततु ते । तदशैनादेव नाशो पुष्पाणां नराधिप ॥ १६ अहन्यहनि जायेत क्षयः परमदारुणः । आत्मनस्तु क्षयं दृष्टा परजाः सर्वाः समन्ततः ॥ १७ जगुः शरण्यं. शरणं ब्रह्माणं परमेश्वरम्‌ । इममेवाथमुदिश्य परजाः सर्वा फषटीपते ॥ उचुः कमर्जं दृष्टा पुराणं ब्रह्मसंज्ञकम्‌ ॥ १८ मजा उचः-- देवदेवेश लोकानां प्रसूते परमेश्वर । जाहि नस्तीकष्णदं्राणां मुजंगानां महात्मनाम्‌ ॥ १९ अहन्यहनि भूतानि भक्ष्यन्ते तेश्रात्मभिः। नस्येयुरुरैद्ा मनुष्याः पशवः भभो ॥ २० [दिने दिने भवं देष पह्याम उरगाद्शम्‌ । मनुष्यं परुगृथं बा तत्सव भस्मसादषेत्‌].॥ २१ त्वया खष्टिः इता देव क्षीयते तु भुजंगैः । एतज्ज्ञात्वा यदुचितं तत्कुरुष्व पितामह ॥ २२ ब्रह्मोव्राच- अहे रक्षां विधास्यामि भवतीनां न संशयः । व्रजध्वं स्वनिकेतानि नीरजो गतसाध्वसाः. ॥ २३ पटस्य उवाच- एवमुक्ते गताः सवौ ब्रह्मणा व्यक्तमूतिना । आजग्युः परमप्रीलया स्तुता चैव स्वयंभुवम्‌ ॥ २४ प्मतासु पजास्वेवं समाहूय युजंगभान्‌ । शशाप परमकृद्धो वासुकिपपुखां स्तथा ॥ २५ ब्रह्मोवाच- पसमान्मत्मभदाभिलयं क्षयं नयत मानुषान्‌ । अतोऽन्यस्मिन्भतरे भरूयान्मत्तः कोपात्पुदा रणात्‌ २६ पवतां हि क्षयो धोरो भाव्यो वैवस्वतेऽन्तरे । तथाऽन्यः सोमवशीयो राजा वै जनमेनयः॥२७ प्यते सर्पसत्रेण दीपे हव्यदाहने । मातृष्वसुश्च वचनात्ता्यो बो भक्षयिष्यति ॥ २८ # धनुधिह्यन्तगीतः पाठः क. ख. ग. घ. ड. च. ज. पुस्तकस्थः । ५. ह । एतदाख्याहि । २ क. ख. ग. ध. ड. च. ज. विष्णुना । ३ क. द. ग. ष. ड. च. ज. तथा । ४ ख. प.ड, ज. मन्दाशच । ५क. ल. ग, घ. ड, च, ज, "जं विष्णोः पु । ६ स्ञ. नीयते । ५ इञ. यक्ष्यते । ९६४ । महागुनिश्रीष्यासम्रणीतं - [ ९ सष्टिखण्डे- एवं बो भविता नाशः सर्वेषां वुष्टवेतसायू । शमाः लसदस्स्य यावदेकं कुलं स्थितम्‌ ॥ २९ पुलस्त्य उवाच- ५ ५ एवपुकते तु बेषन्तो ब्रह्मणा युनगोत्तमाः । निपल्य पादयोस्तस्य इदपूचुरवचस्तदा ॥ ` ३० सपी उचुः- \ | भगवन्कुटिरा जातिरस्माक भवता कृता । विषोर्बणत्वं करत्वं दंगकत्वं च नः सदा ॥ संपादितं त्वया देव इदानीं शपसे कथम्‌ ॥ ११ ब्रह्मोवाच-- यदि नाम मया सृष्टा भवन्तः कुटिलाशषयाः । ततः किं बहुना निलयं भक्षयध्वं गतव्यथाः ॥१२ नागा उचुः- मर्यादां कुर देवेश स्थाने चैव पृथक्पृथक्‌ । मलुष्याणां तथाऽस्माकं समयं देव करय ॥ १२ ्ापो यो भवता दन्तो मानुषो जनमेजयः । नादौ नः सषैसत्रेण उल्वणं च करिष्यति ॥ ३४ ब्रह्मोवाच-- - जरत्कारुरिति ख्यातो भवतां ब्रह्मवित्तमः । जरत्कन्या तस्य देया तस्यायुत्परंस्यते युतः ॥ ३५ रक्षक्षता स बो विमो भवतां षुरपालनः । तथा करोमि बो नागाः समयं मनुजैः सह ॥ ३६ तदेकमनसः सँ शृणुध्वं मम शरासनम्‌ । सुतलं वितलं चैष ठतीयं च तलातलम्‌ ॥ १७ दत्तं च निभकारं वै गहं तत्र गमिष्यथ । तत्र भोगान्बहुविधान्धुञ्ञाना मम शासनात्‌ ॥ ३८ तिष्ठध्वं समं यावत्कालं तं तु पुनः पुनः । ततो यैवस््तस्याऽऽदौ काश्यपेयो भविष्यति ॥१९ दायादः सर्वदेवानां सुपर्णस्य च धीमतः । तदा भसृतिः सर्पाणां दग्धा वै चित्रमानुना ॥ भवतां चैव सर्वेषां भविष्यति न संशयः ॥ ० ये ये करूरा भोगिनो हुषिनीतास्तेषामन्तो भविता नान्यथैतत्‌ । काटपाप्ते मक्षयध्वं च स्वं, तथाऽपकारे च कृते मनुष्यम्‌ ॥ ६१ मच्रौषधैगारुडैयैव तत्रधन्धैसैषटा मानवा ये भवन्ति ॥ , तेभ्यो भीतेषतितन्यं न चान्या त्तिः कार्यां चान्यथा बो विनाशः ॥ ५२ पुस्त उवाच- इतीरिते ब्रह्मणा वै भजंगा जग्मुः स्थानं क्ष्मातछाख्यं हि सरवे । तस्थुरमोगान्युञ्ञमानाश स्वे रसातरे टीखया संस्थितास्ते ॥ ४ एवं शापं तु ते रुब्ध्वा भरसादं च चतुरयुखात्‌ । तस्थुः पाताखनिरये मुदितेनान्तरात्मना ॥ ४४ ततः कालान्तरे धरते पुनरेवं व्यचिन्तयन्‌ । भविता भारतो राजा पाण्डवेयो महायशाः ॥ ५५ अस्माकं तु क्षयकरो दैवयोगेन केनचित्‌ । कथं त्रिभुवने नायः सवेषां च पितामहः ॥ ४६ ष्टिकितौ जगदरन्यः श्षापमस्मासु दत्तवान्‌ । देवं पिरिशचिनं मुक्त्वा गतिरन्या न विद्ते ॥ ४७ वैराजे भवनश्ेष्ठे तत्र देवः स तिष्टति । स देवः पुष्करस्यो वै यद्ग यजति सांभतम्‌ ॥ ४८ गत्वा प्रसादयामस्तं वरं तुष्टः प्रदास्यति । एं विचिन्त्य ते सर्वं आगतास्ते त्रिपुष्करम्‌ ॥ ४९ १क.स.ग.घ.ड.च.ज. भ्‌ । नामं कुरत सावयवः ¡ २ क. स. न. पढ. च ज. ससूव च । तै । ३ क. उपायं । ग. उल्वणं । ४ ग. वारय । ५ स. व हरय च ठतीयकम्‌ । ६ भ, "न्पैदूद्या । ७क.श्ञ.ग.ध. ड, च. ज. चान्यचित्ते कार्यं चाः | २१ षदर्विशोऽध्यायः ] पद्मपुराणम्‌ । ९६९ य्प्ैतमासा् शैरमित्तिमुपाभिताः । द्रा नागां सदे शान्तान्वारिधारौघशीतरान्‌ ॥ ५० घदश्ुखी विनिष्कान्ता सर्वषां तु सुखमदा । नागतीर्थं ततो जाते पृथिव्यां ख्यातिमागतम्‌ ५१ नाग्ुण्डं तु बे केचित्सरिशान्ये तथाऽ्ुषन । पण्यृत्सर्वतीरयेषु सपाणीं विषनाश्चनम्‌ ॥ ५२ लानं शुवैन्ति धे मत्या मकतया भ्रावणपश्चमीम्‌ । न तेषां तु कुर सर्पा; पीडां श्नि किचित्‌ द्धं पितृणां ये तत्र करिष्यन्ति नरा भुवि । बरह्मा तुष्टः परं स्थानं दास्यते नात्र संश्षयः॥५४ नागानां तु भव॑ हात्वा ब्रह्मा लोकपितामहः (१) । पूवोक्तं तु पुनमीक्यं ब्रह्मणा श्रावितास्तथा पश्चमी सा तियिर्धन्या सवैपापहरा छमा । यतोऽस्यामेव सुतिथौ नागानां का्भद्तम्‌ ॥ ५६ एतस्यां सवतो यस्तु कद्म्टं परिवर्जयेत्‌ । प्ीरेण तयेभागांसते तु यास्यन्ति मिताम्‌ ॥ ५७ भीष्प उवाच-- शिवदूती यथा जाता येन चैव निवेशिता । तन्मे सर्वं यथात भवाञ्शंसितुमरईति ॥ ५८ पुष्टस्त्य उवाच-- । शिवा नीलगिरिं भापता.तपसे धृतमानसा । रौद्री जटोद्धवा शक्तिस्तस्याः शचणु दप व्रतम्‌ ॥५९ तपः त्या चिरं कारं पालयाम्यखिलं जगत्‌ । एवमुदिश्य पञ्चाग्नि साधयामास भागिनी ६०. तस्या; कालान्तरे देव्यास्तपन्तयास्तप उत्तमम्‌ । ररनौम महातेजा ब्रह्मद ्तमरोऽसुरः ॥ ६१ सषुदरमध्ये शक्ताख्यं पुरमास्त महाधनम्‌ । तत्र राजा स दैत्येन्द्रः सर्वदेवभयकरः ॥ ६२ अनेकशतसाहसकोदिकोटिरीत्रेः । असुरैरन्वितःभ्रीमान्दितीयो नमुविर्यथा ॥ ६२ कटेन महता सोऽथ रोकपालगुरं ययो । जिगीषुः सैन्यसंबीतो देमरमरोचयत्‌ ॥ ६४ उत्तिष्ठतस्तस्य महासुरस्य समुद्रतोयं पे तु वेगात्‌ । अनेकनक्रग्रहमीनयुक्तं संफ़ावयत्पवेतसानुदेशान ॥ ६५ अन्तस्थितनेकसुरारिसंधं विचित्रवमोयुधचित्रशोभम्‌ । भीमं बलं वितचारुविचित्रयोधं पिनियैयौ सिन्धुनलाद्विशालम्‌ ॥ ६६ तत्र द्विपा दैल्यमटाभ्युपेता; सयानघण्टाश्च सगृद्धियुक्ताः। विनिर्ययुः खाङृतिभिषाणां समत्वपुचैः खलु दशंयन्तः ॥ ६७ [#अश्वास्तथा काथचनसूत्रनद्धा रोहीतमत्स्या श्व ते जलान्ते] । ल्यषस्थितास्तेः सममेव तूर्णं विनिरययुक्षशः कोटिदाशच ॥ ६८ तथा रबिस्यन्दनतुरयवेगाः सुषक्रदण्डाक्षतवेणुयुक्त; । रथाश्च यत्रोपरिपीडिताङ्गाः स्वरत्पताकाः स्वनितं विचः ॥ ६९ तयैव योधाः स्थगितेभवन्तस्तितीषैवस्ते भवराख्पाणयः। रणे रणे रग्धजयाः प्रहारिणो पिरेनुरुचैरभुरानुगा भरशम्‌ ॥ ७० # क. ख. ग. घ. ड. च. ज. पृस्तकेष्वयं पाठः । ११. दा भान्ताः । २ घ. श्णां च पिनाः।३ क्ष. ये भक्त्या शृकपक्षस्य प" । ४ क. ख, ग.ष.ड, च.ज. सुद्ध" ¦ ५ अ. र प्रसिष्याम्य' । ६ क. स. ड. ष. ज. रलनाख्यं । ७ क. शष. ग. घ. रू च. ज. ह भ" 1 ८ख. ड. शश्वयैमरोचयत्‌ । सष. धररद॑त्तवरोऽव्ययः । उ । ९ स. श्रवेगं व । १० क.ख.म. घ. +," अ” युति" । ११ शष. “ताः मुरारिसंघासतु समूहयु । १२ क. ख. इ. च. ज. वण्डवण्डा" । घ. चन्द्रचण्डा । भ 9, ` “ कका; । स॒मस्तय" । १४ क. ख. ग. घ, ङ. च, ज, "मरा । ९६६ । महापुनिभ्रीव्यासप्रणीत-- [ ५ सृष्िखण्डे- देवेषु चैव नष्टेषु विदुतेषु विशेषतः । असुराः सदेवानामन्धधावंस्ततस्ततः ॥ ७} ततो देवगणाः सर्व द्रवन्तो भयविहलाः । नीलं गिरिषरं जगपुर्त्र देवी खयं स्थिता ॥ ७२ रौद्री तैमोन्विता धन्या शांभी शक्तिरुत्तमा । संहारकारिणी देवी कालरात्रीति यां विदुःऽ सातु र तदा देवान्भयत्रस्वान्विचेतसः । पप्रच्छ विसमयाहैवी पोत्फुाम्बुनणोचनाः ॥ ७९१ व्युवाच-- पृष्ठतो न पश्यामि भयं किचिवुपागतम्‌ । कथं तु विदुता देषाः स्वे शक्पुरःसराः ॥ ७५ वा उचुः- अयमायाति दैलेनद्रो ररुभींमपराक्रभः । चतुरेण सैन्येन महता परिवारितः ॥ तस्मोद्धीता वयं देवि भवतीं शरणं गताः ॥ ७६ ` पुस्त्य उवाच- देवानामिति सा श्रुत्वां वाक्यदुैजैहास तु । तस्या हसन्त्या निशरेरुव॑राङ्ग्या बवदनात्ततः।।७७ पाशाख्कुशधराः सर्वाः पीनोन्नतपयोधराः । सवः शूखधरा भीमाः सवा दं ्ाद्ङुशाननाः ॥ बदधोधवुकुगाः सवौः संदशदशनच्छदाः । फएत्कारारावेरशषिषैखासयन्यश्च दानवान्‌ ।॥ ७९ काथिच्छुह्ठम्बरधराः काशिधित्राम्बरास्तथा । सुनीरखवसनाः काथिद्र्कपानातिरलसाः ॥८० नानारूपैसस्तास्तु नानावेषवपुधेराः । ताभिरेषे ता देवी देवानामभयंकरी ॥ ८१ मा भैष्ट देवा भद्रं वा याददूरेऽसुरादयः । चतुरङ्गबरोपेतो रुरुस्तावत्समागतः ॥ ८२ तस्नीरपवतवरं देवानां मार्ममागिणः । देवानामग्रतः सेशं दृटा देबीसमाकुलम्‌ ॥ ८ तिष्ठ तिष्ठेति जल्पन्तो दैत्यासते समुपागताः । ततः प्रत्त युद्धं च तासां तेषां महाभयम्‌ ॥ ८४ नारावे्भिमरेहानां दैत्यानां युति सर्पताम्‌ । रोषदण्डभभस्नानां सपाणामिव सर्पताम्‌ ॥ ८५ कक्तिभिभिश्रहुदया गदासंचृणितोरसः । कुटारोच्छिञ्नशिरसो पुशरेभिननमस्तकाः ॥ ८६ मिमोदराशिश्टाग्रैभ्छग्रीवा वरासिभिः । प्षताश्वरथमातङ्गाः पदा ताः पेतुराहवे ॥ ८५ रणभूमिं समासाय दैत्याः सै रुरं षिना । ततो हतं बं द्रा ररूमांयां समाददे ॥ ८८ तया ता प्रोहिता देव्यो देवाश्रापि रणाजिरे । तामस्या मायया देव्या स्ैमन्धं तमोऽभवत्‌ ८९ ततो देवी महाश्क्टया तं दैलयं समताडयत्‌ । तया तु ताडितस्याऽऽजौ दलस्य परगतं तमः ॥९० मायायामथ नष्टायां तामस्यां दानवो रुरुः । पाताटमाविदचूर्णं तन्नापि परमेश्वरी ॥ ९! देवीभिः सहिता शुद्धा पुरतोऽभिगखी सिता । रुरोस्तु दानवेन्द्रस्य भीतस्याग्रे गतस्य च ९२ नखाग्रेण रिरभ्षछवा चरमं चाऽऽदाय वेगिता । नियैयावथ पातालात्ुष्करं सा पएनगिपम्‌ ॥ कन्यारन्येन महता बहुरूपेण भाखता । देषैस्तु विस्मिता) चमैमुष्डधरा रुरोः ॥ ९४ स्वकीये तपसः स्थाने निषष्टा परमेश्वरी । सतो देव्यो महाभागाः परिवार्यं भ्यवस्थिताः ॥ याचयामासुरव्यग्रास्तां देवीं तु बुभुक्षिताः ॥ ९५ १क.ख.ग.ध. ड. च. ज. तपोन्िता। २क.ख.घ. ड. च. ज. 'स्मादीना व । ३ख.ग.ध. ज. दाः) रिवरवैररिवैशच प्रासयन्यथराचरम्‌ । का" । ४ क, स. ग. घ. ड. च. ज.'शिच्छरूलायुधध' । ५ क. स. इ. च, शराः रायुधाः । सु" । ग. घ. ज. श्रागुधाधरः । सु" । ६ ष. "कतपीता विलासिनीः । ना" । ७ ग. वो घातयिष्यापि तं एतम्‌ “ च" । ध, वो यावदागमनं मम । च । ज. वो यावदायाति नवः । च" । ८ क. क्च. ड, ब. ज. न्यं देवै" । ९९ षड्विंशोऽध्यायः] पद्मपुराणम्‌ । ९६७ देन्य उचुः-- । ुभृक्िताः स्मो वरदे देहि नो भोजनं शुभे ॥ ९६ पुलस्त्य उवाच-- एवमुक्ता तदा देवी दध्यौ तासां तु भोजनम्‌ । नाध्यगच्छयदा तासां भोजनं चिन्तितं महत्‌ ॥ तदा दध्यौ महादेवं रुद्रं पषटपतिं वियम्‌ । सोऽपि ध्यानात्सत्तस्थौ परमात्मा त्रिलोचनः ॥९८ उवाच रुद्रस्तं देवीं किं ते कार्यं विवक्षितम्‌ । शरूहि देवि वरारोहे यत्ते मनसि वति ॥ ९९ शिवदूत्युवाच-- छागैगन्धेन ते देव च्छागरूपं च दयते । एतास्त्वा भक्षयिष्यन्ति क्यं मांसं प्रदीयताम्‌ १०० भक््यार्थमासां देवेश किचिहातुमिहाईसिं । खरी र्वन्ति मामेता भष््याधिन्यो महाबलाः १०१ अन्यथा मामपि बलाद्धश्षययुरिमा विभो । एवं मं तु समालक्य भ्यं कपय सत्वरमू॥१०२ रुद्र उषाच- शिवदूति बरवीम्येकं प्रत्तं युगान्तरे । गङ्गाद्वारे दक्षयज्ञो गणैविध्व॑सितो मम ॥ १०३ तत्र यज्लो भृगो भूत्वा पदुद्राव स वेगवान्‌ । मया बाणेन विद्धोऽसौ रुधिरेण भरसिञितः॥ १०४ अनगन्धस्तदा भरतो नाम देषेस्तु मे कृतम्‌ । अजगन्धस्त्वमेबेति दास्ये चान्यत भोजनम्‌॥ १०५ एतासां श्चणु मे देवि भक्ष्यमेकं मयोदितम्‌ । कथ्यमानं८१) वरारोहे कालरात्रि महाभमे ॥ १०६ या ह्ली सगभ देवेशि अन्यज्ञीपरिथानकम्‌ । परिधनते स्पृरेद्राऽपि पुरुषस्य पिरेषर्तः ॥ १०७ स भागोऽस्तु वरारोहे कासांचित्एथिवीतले । अप्येकवर्ष बालं तु गहीत्वा तत्र षै बलां ॥१०८ भुक्त्वा तिष्ठन्तु सुमीता अपि वषेशतान्वदून्‌ । अन्या; सूतिण्चचद्रंशरहीधुसतत पूजिताः॥ १०९ निवसिष्यन्ति देवेशि तथा वै जातहारिकाः । गृहे कषेत्रे तडागे च वाप्यु्ानेषु चैव हि ॥ ११० अन्येषु च रुदत्यो याः स्ियस्िष्ठन्ति नित्यशः । तासां शरीरगाशान्याः काधिचुक्िमवाप्तयुः॥ िवदत्युवाच- कुर्सितं भवता दत्तं भजानां परिपीडनम्‌ । न च ते बुध्यते दातु शंकरस्य विशेषतः ॥ ११२ अपाकरं यद्भवति परजानां परिपीडकम्‌ । न तु तयुज्यते दातुमासां भक्ष्यं तु शंकर ॥ ११३ रुद्र उवाच- अवन्त्यां तु यदा स्कन्दो मया पूर्व तु भरद्रितः । चूडाकर्मणि इत्ते च कुमारस्य तदा शुभे॥११४ आगत्य मातरो 'भीज्यमपूर्व तु मच क्रिरे । देवलोकादेवगणा भतरो भोज्यमागर्तीः ॥ ११५ भुक्त्वा भवय स्वे ब्रह्माद्याः सुरसत्तमाः । गन्धरवाप्सरसभ्रैव यक्षाः सवे सगुष्ठकाः ॥ ११६ मेबीदयः क्षिखरिणो गङ्गा्याः सरितस्तथा । सर्वे नागगणाः सिद्धाः पक्षिणोऽसुरसूदनाः ११७ ~~. १क.ख.ग.घ. ड. च. ज. महामाये। २ख. ड. च. ज. "गमध्येतु वै देव च्छागरूपेण वर्तसे । ए । ग. घ. . गधये तु वै देव चछागरूपेण पश्यते । ए" । ३ ग. घ. ज. याचपिष्यन्ति । ४ ख. ड. च. भक्षमीप्ठितमादरात्‌ । भः । ५क.क्ल.ग. घ.ङ. च. ति । शूली । ६ क. ख. ड. च. ज. 'युवुमुक्षिताः । एवं मां तु स" । ७ स. भो । अजगन्धं तमाः । ८ क्ष. "तः । मासाटमे ब" । ९ स. हे गर्भेषु पृथि । १० सष. "ले । एषु च्छिद्रेषु बालांश्च गृ । ११. ^त्‌। सु ।ग.घ.ज. ^त्‌ । न चाऽऽति" । १२ ज. न्या भूति गृहेऽच्छ्रं ए" । १३ भ. "यतु यपू" । १४ क्‌. ञ.गरघ. ङ, च. ज, भवां । १५ म. भक्तितः । १६ ग. घ. ज, भोग्यम' । १७ म, मातृणां मोकतुमा'। १८ स. ८ ताः । तासां णहे यदा स" । ग. ध, ज, "ताः । तेषां णहे यदा स' । ९६८ | महामृनिभ्रीम्पासमणीत-- ` [ ५ पृषटिकण्डे- डाकिन्या सह वेता भूताः मेता ग्रः सह । विमुक्तेनामुना देवि यत्छष्ट ब्रह्मणा स्पयम्‌ ॥ तत्सं भोजनं दैष्ये स्वस्थानेषु विसजितम्‌ ॥ ११८ शिवदत्युवाच-- ॥ आसां हेयं देहि भोऽ्यं दुरं यन्रिषिषटपे । लेहाक्तं सगुडं यं सुपङं परिकरिपतम्‌ ॥ कविभ्नन्येन यदधुक्तमपूर् परमेश्वर ॥ ११९ . ` पस्य उवाच- एवमुक्तस्तदा सोऽपि देवदेवो मदेशरः । धरमरथं तास्तदोवाच पारवत्याशैव संनिधौ ॥ १२० शिवि उवाच-- मया प्रे साधितं चान्नं पकारैषहुभिः कृतम्‌ । त्सर च व्ययीभूतं न चान्यदिह विद्ते ॥ १२१ अदतीष्वागतासखद फ देयं षै मया भवेत्‌ । वैरथं भवतीनां यन्मया देयं विशेषतः ॥ १२२. आखादितं न चान्धसतु भक्ष्ये च ददाम्यहम्‌ । अधोभागे च मे नभेभै्रौ फलसंनिभो ॥ अक्षय्यं हि सहिता रम्बौ मे इृषणाविमौ । अनेन चापि भोज्येन परा दमविष्यति ॥ १२४ पुरस्त्य उवाच-- महापसादमुदिता देव्यः त्वा स्तुतिं शुभाम्‌ । भणिपत्य स्थिताः सर्वा इदं वचनमन्रवीत्‌ १२५ उवाच-- इरषयन् शुभाचारा वि(न्वि)ना हास्येन ये नराः । तेषां धनं पुः पुत्रा दारोशचैव शृषादिकम्‌ भविष्यति मया दत्तं यच्ान्यन्मनसेप्ितम्‌ । हास्येन दी्ैदशना दरिद्राश्रापि निन्दितात्‌(ताः)॥ तस्म निन्दा हास्यं च करव्यं तु विजानता । भवत्यो मातरः ख्याता ्स्मिीके भविष्यथ ॥ उपहारे नरा ये तु कारयिष्यन्ति कौयुदीर्भ्‌ । चणकान्पूरिकाश्रै हृषणेः सह पूपकरान्‌ ॥ १२९ बन्धुभिः सवजनेधैव तेषां वंशो न छिवते । अपुत्रो कमते पुत्रं पनां लभते धनम्‌ ॥ १३० रूपवान्सुभगो भोगी स्वैशास्विशारदः । दंसक्तेन यानेन ब्रह्मरोके महीयते ॥ १३ शषिवदूति मयाऽप्येवं तासां दत्तं तु भक्षणम्‌ । त्रपाकरं कि भवत्या उक्तोऽहं तन्निशामय ॥१३२ जयस्व देषि चामुण्डे जय भूतापहारिणि । जय स्ैगते देवि कालरात्रि नमोऽस्तु ते ॥ १६१ विश्वमे शुभे शुद्धे विरूपाक्षि त्रिरोचने । भीमस्ये शिवे विये महामाये मेहोदये ॥ १३४ मनोजये “ जये अभ्मे भीमा श्चमितक्षये । महामारि विचित्राङ्ग गेयदृत्यभिये शुभे ॥ †१५ बिकरालि महाकालि काछिके पापहारिणि । पाशहस्त दण्डहस्त ' भीपरूमे मयानके ॥ १३६ चामुण्डे ज्वलमानास्ये तीकषणदंष्रे महावले । सैवेयानस्यते देवि मेतासनगते शिवे ॥ १२७ आमाक्ति भीषणे देवि सर्वभूतमय॑करि । करालि विकराले च महाकालि करालिनि ॥ ११८ कालि कराख्वक्त्रान्ते कालरात्रि नमोऽस्तु ते । सर्वशज्ञधते देवि सबैदेवनमस्कृते ॥ ११९ एव॑ स्तुता शिवदूती र्द्रेण परमेष्टिना । तुतोष परमा देवी वाक्यं चेदमुवाच ई ॥ १४० १क्‌. ख. ड, च. ला वृताः सरवपररैस्तथा । कि । ग. घ "ठा एृताः सर्व्रहैरपि । कि । ज. "ला हृताः पद्ङ रज नल न्तः त्नलमा। किः न च सा गताः सैरपि । किः । ज. म्ला शताः सरवै सह । किः । २क. ख. ग. ध. ड. च. ज. "णा विह । त" । ३ ग. दत्तं। *४क.ख.घ.ड.च.ज. "यै स्वेच्छं च नमोगत' । ५ क. ल, ग. घ. ड, च. ज. कृते । ९ क. ख. इ, च. ज. दुग्धं । ७ क. स. ग. च. ड. च. ज. भर । ८क. भम्‌ । कणेका' । स. ड. च.मू । वणका ९ क. ख. ग. घ. ढ. च. ज, महोदरे ।१०क. ख. ङ. च. जये मनोः दु मी । ग. जवे शये दुग मी" । ११. च.दुर्गे।१२क. ख.ग. घ. च. ज. मीमहस्ते। १३ क. घ. ज. व यानप्रिये । ख. रिवयानप्रिये । १४ क. स. ड, च. ज. “शाल्ञ' । ९७ प्पतविंशोऽध्यायः ] पश्रपुराणम्‌ । ९६९ शिवदृत्युवाच- घरं दणीष्व देषेश यत्ते मनति वतेते ॥ १४१ श्द्र उवाच-- स्तोत्रेणानेन ये देवि स्तोष्यन्ति त्वां वरानने । तेषां तं वरदा देवि भव स्षगता सती ॥१४२ इमं पर्वतमारुह्य यः पूजयति भक्तितः । स ुत्रपोतरपदुमान्सगृद्धिमुपगच्छतु ॥ १७३ [यश्मं शृणुयाद्वक्त्या तव देषि समुदधवम्‌ । सरवपापविनिर्क्तः परं निर्वाणच्छतु] ॥ १४४ धष्टराञ्यो यदा राजा नवम्यां नियतः शुचिः । अष्टम्यां च चतुषर्यापुपवासी नरोत्तमः १४९ , संवत्सरेण खमते राज्यं निष्कण्टकं पुनः। एषा ज्ञानात्मिका शक्तर्वेदषेदाङ्गगामिनी ॥ १४६ एषैव राजसी रक्तर्वेणवी परिकीतिता । एषा रौद्री तु या शक्तिः रिवदूतीति कथ्यते॥। १४७ य एवं शृशुया्ित्यं भक्त्या परमया नृप । स्रपापबिनिर्कतः परं निर्वाणमाणुयात्‌ ॥ १४८ य्रैतत्पठते भक्त्या सात्वा वै पुष्करे जले । सरवमेतत्फलं प्राप्य ब्रह्मलोके महीयते ॥ १४९ यत्रेतटिखितं गेहे सदा तिष्टति पाथिव । न तराभ्रिमयं घोरं सर्चौरादिसंमवम्‌ ॥ १५० यश्चेदं पूनयेद्धक्त्या पुस्तकेऽपि स्थितं बुधः । तेन चेष्टं भवेत्सर्वं त्रैलोक्यं सचराचरम्‌ ॥ १५१ जायन्ते बहवः पुत्रा धनधान्यं बराः स्ियः । रत्नान्यदवा गजा भृलयास्तेषामा्ु भवन्ति च ॥ यत्रेदं ङिख्यते गेहे तस्येदं जायते ध्रुवम्‌ ॥ १५्‌ इति श्रीमहापुराणे पाश्ने सष्टिखण्ड उमामहेश्वरसंवादे शिवदूतीचरितं नाम प्रहूविशोऽध्यायः ॥ २६ ॥ आदितः शोकानां सम्ङ्ाः--२५०६१ अभय सप्तविंशोऽध्यायः । भीष्म उवाच-- केन कर्मविपाकेन मरेत॑त्वमुपजायते । केन चात्र भ्मुच्येत तन्मे रंसितुमरसि ॥ १ पुलस्त्य उवाच -- अहं ते संप्रवक्ष्यामि सथैमेतदशेषतः । यच्छरत्वा न पुनर्मोह यास्यसे नृपसत्तम ॥ र्‌ येन वै जायते मेतो येन चान्न प्रमुच्यते । पराप्तोऽथ नरकं घोरं दुस्तरं त्रिदशैरपि ॥ ३ सतां संभाषणे चैव पुण्यतीथानुकीतेने । मानवास्तु प्रमुच्यन्त आपन्नाः पेतयोनिपषु ॥ ४ शूयते हि पुरा भीष्म ब्राह्मणः संशिव्रतः । पथु सवैर विख्यातः संतोषे च सदा स्थितः ॥ ५ खाध्याययुक्तो शमेन नित्ययुक्तश्च योगवित्‌ । जपयज्ञविधानेन युक्तः कां क्षियेत्त्‌ सः ॥ ६ युक्तः शमदमाभ्यां च क्षान्त्या युक्तश्च तखवित्‌ । अहसाहितवित्तशवं नित्ययुक्तः स्वकर्मवित्‌ ७ अह्मचयेसमायुक्तस्तपोयुक्तस्तु संस्थितः । युक्तः स पितृकार्येषु युक्तो वैदिककरम॑सु ॥ ८ प्रलोकभये युक्तो युक्तः सत्यवचः भ्रति । युक्तो मधुरवाक्येषु युक्तश्वातिथिपूजने ॥ ९ * धनुधिहान्तरौतः पाठः क. ग. ध. च. ज. पुस्तकस्थः । १क.स.ग. ध. ड. च. ज. "तत्वं जायते पुनः । के“ । २ क.ख.ग घ.ङ च. ज. "नम बरद महामते । पु । दक.स.ग,ध. ङ. च.ज.लोके। ४. गदेषु । ५क.ख.ग.ध. ङ. च. ज. “ध मादेव च तथा स्थितः। ब्र" । १२२ ९७० ` ` पहामुनिभीष्यांसमणीत-- ` [ ५ पृषटिलण्द- ईति योगसमायुक्तः सर्दरदविसरजने । स्वकर्षिधिसंयक्तो युक्तः स्वाध्यायकर्मसु ॥ १० एवं कमोणि डुवन्स संसारविजिगीषया । बदुन्यब्दान्यतीतानि ब्राह्मणस्वं बने सतः ॥ ११ तस्य बुद्धिरियं जाता तीथांभिगमनं भरति । पृण्यस्तीरथनरैरेवैतपुण्यं क्या कठेवरम्‌ ॥ , १२ पयतः पुष्करे लात्वा भास्करस्योदयं प्रति । छृतजाप्यनमस्कारोऽप्यध्वानं भतिषर्चते ॥ १३ अग्रतः पञ्च पुरुषानपरयदतिभीषणान्‌ । अरण्ये कण्टके देशे निजे" दक्षवर्भिते ॥ १४ तान्डषटा विताकारान्पुषोरान्पापदशनान्‌ । ईषत्सं्स्तदृदयो व्यतिष्ठभिधलस्तदा ॥ १५ अवटम्ब्य ततो वर्यं भयादुद्विषमानसः। पपच्छ मधुराभाषी के यूयं बिर्कताननाः ॥ १६ किंवा केन कृतं कम येन पाप्नाश्च वैकृतम्‌ । कथमेव॑विधाः सर्वे परस्थिता वाऽथ चाध्वनि ॥ १७ मेता उचुः- भुत्पिपासादिता निलयं महादुःखसमाहताः । हृतबोधा वयं सर्वे अष्टस्॑षा विचेतसः ॥ १८ न जानीमो दिक्षः कपि बिदिश्श्ापि काश्च न। नान्तरिक्षं महीं चापि न जानीमो दिवं तथा१९ यदेतहुःखभाख्यातमेतदेव सुखं भवेत्‌ । परभातमिव संभाति भाखरोदयद शनात्‌ ॥ २० अदं पयुषितो नाम सूचीएखस्तथाऽपरः । शीघ्रगो रोहकथरैव पञ्चमो रेखकस्तथा ॥ २१ ब्राह्मण उवाच-- भ नामानि भवतः कुतः । किं तत्कारणमुदिद्य येन यूयं सनामकाः ॥ २२ ता उचुः-- अहं स्वादु सदा भुज्ञे द्यां पयुषितं द्विजे । एतत्कारणमुदिश्य नाम पर्युषितो मम ॥ २३ सूचिता बहवोऽनेन विमा अन्नादिकाङक्षिणः । एतत्कारणयुदिशय सूचीयुखाभिधो पतः ॥ २४ शीघ्रं गतोऽस्मि विमेण याचितः क्षुधितेन वै । एतत्कारणमुदिश्य शीघ्रगो द्विनसत्तम ॥ ५ ग्रहोपरि सदा स्वादु भुके द्विजभयेन तु । उद्वप्रमानसस्तत्र तेन वै ' रोहकः स्यृतः ॥ २६ मौनेनापि स्थितो नित्यं याचितो पिलिखन्महीम्‌ । अस्माकमपि पापिष्ठो ठेखको नाम एष पै॥ च्छेण ठेखको याति रोहकस्तु अवाक्शिरा । बरीघ्रगः पङ्कतां प्ाप्ठः सूची सृचिभुखोऽभवत्‌॥ पयुंषितो लम्बग्रीवो लम्बोदर उदाहृतः । बृहदुषणरम्बोष्ठः पापादस्मादजायत ॥ २९ एतत्ते सर्वमाख्यातमात्मषत्तान्तसं मवम्‌ । पृच्छस्र यदि ते श्रद्धा पृष्टाश्च कथयामहे ॥ २० ब्राह्मण उवाच-- ये जीवा भवि तिष्ठन्त सर्वेऽप्याहारपूखकाः । युष्माकमपि चाऽऽहारं श्रोतुमिच्छामि तत्वतः ॥ मरता उचुः- | शरणुष्वाऽऽहारमस्माकं सर्वसखविगषितम्‌ । य॑ शरुत्वा निन्दते ब्रह्मन्भूयो भूयश्च नित्यदः ॥१२ ष्ममूजपुरीषेण 'योषिदङगमठेन च । शृहाणि लयक्तरोचानि भेता ञ्न्ति तत वै ॥ | २१ । सीदग्धानि भकीणानि भकीर्णोपस्कराणि च । मरेनापि जुुप्सानि परेता भुञ्जन्ति तप बै ॥३४ १ क. च. इ्टापूत॑समायुक्षो युको दंहविवजितः । स्व । ख. ड, शटापूतसमायुकतो युक्तो दर" । ग. ज. इृष्टजातित- मायुक्तो युक्तो द््रविक्जै' । २ क. ल. ठ. च. “त्य गृहे स । ग.^स्य च यलतः। ३ क. स. ग. घ. ङ. च. ज. तक्ति कु" । म. श्यतः।अ'।५क. ख. ड. च. “जैने पक्षिव"। ग. घ. ज. "जैने षर । ६क.स.ग. घ. ड. च. ज. कृताः कृतः । रि । ७ म. स्थिताः कुत्र चा । ८ क. ख. ग. घ. ड. च. ज. नष्टचित्ता । ९ क्ष. रोधक" । १० ष. रोकः ११. मन्दरेण । १२ क.स.घ.इ.च.ज.वितां सुसमन्ततः। ए" १३ स. स्नीषु जग्धानि की १४ ग.ज.गोचष््टकानि य २७ प््तविशोऽ्यायः ] पभ्रपुराणम्‌ । ९७१ [*विचरन्ञाबिहीनानि पतितैः सेवितानि च । दस्युम च निरताः मेता युञ्जन्ति तप्र वै॥ १५ बलिमञ्नबिहीनानि होमहीनानि यानि च । व्तशैव बिहीनानि मेता युञ्जन्ति तप्र मै] ॥ १६ सुरथो नेब पथ्यन्ते स्ीभितानि हाणि च । कोधलोभगृहीतानि पेता युञ्न्ति तप्र पै ॥ २३७ शरपा मे जायते तात कथ्यमाने स्वभोजने । अस्मात्परतरं चान्यत्मकतुं नैव शक्यते ॥ ३८ निस्तीणोऽ(विण्णाः) पेतभावेन पृच्छामस्त्वां ददव्रत । यथा न भवति भरेतसन्मे बद्‌ तपोधन ॥ ब्राह्मण उवाच - एकरात्रंतिरात्रेण इच्छचान्द्रायणादिभिः । वतैरन्यैः कतैनिलयं न परतो जायते नरैः ॥ ४० जीनप्ीन्पश्च चैकं वा अहन्यहनि सेवते । सर्मभूतदयापभो न मरतो नायते नरः ॥ ४१ तुरयो मानापमाने च तुर्यः काश्चनरोषटयोः। तुरयः शौ च मित्रे च न परेतो जायते नरः ॥ देवतातिथिपूजासु गुरपूजास नित्यशः । रतो वै पिदृपूनासु न परेतो जायते नरः ॥ ४३ इ्ठाऽङ्गारकसयुक्ता चतुथी जायते यदा । प्रद्धया श्रादधङरन्मयो न परेतो जायते नरः ॥ ४ जितक्रोधो ५०५ नमात्स्स्वष्णासङ्गविवाभितः । क्षमावान्दानशीरश्च न मेतो जायते नरः ॥ ५५ क तीथीनि परतां नदीस्तथा । देवाव तु यो वन्धाभ भतो जायते नरः ॥ ५६ ता उचुः-- ताश्च मिविधा धमौः पृच्छामो दुःखिता मुने । येन पै जायते ्रतस्लन्मे (भरो) वद महामुने ४७ ब्राह्मण उवाच-- शद्राभेन तु भुक्तेन ब्राह्मणस्तु विशेषतः । भ्रियते हदरस्येन स वै परेतो भवेन्नः ॥ ५८ धर्मानाश्रमिणां त्यक्त्वा मध्पस्रीनिषेवणमू(णः) । हथामांसरतो (नित्यं) स वै परेतो भवेन्नरः ॥ अयाञ्ययाजनाैव याज्यानां च विसर्जनात्‌ । रतो बै श्रेवास॒ स परेतो जायते नरः ॥ ५० न्यासापहता मित्रस्य श्द्रपाकरतः सद्‌ा । पिश्रम्भषाती कूटस्थः स वै परेतो भवेमरः ॥ ५१ [भघरहमहा गोघ्रकः स्तेनः सुरापो गुरुतर्पगः । मूमिकन्यापहारी च स पै परतो भवेभरः ] ५२ सामान्यां दक्षिणां छन्ध्वा गृहीते एक एव तु । नास्तिक्यभावे निरतः स तै मेतोऽभिजायते ॥ एवं वति किपरनद्र आकाशे दुन्दुभिस्वनः । पुष्यषटिः पपातोर्ग्या देवै्क्ता सहस्रः ॥ ५४ मतानां तु विमानानि आगतानि समन्ततः । अस्य त्रिरस्य स॑भाषातपुण्यसंकीर्नेन च+ ॥ ५५ तस्मात्सवपरयत्नेन सतां संभाषणं कुर । यदि ते भ्रेयसा कार्थ गङ्गासुत अतन्द्रितः ॥ ५६ तिलकं सर्पभयं पश्मेतामिमां कथाम्‌ । पठस्नरो रक्षमेकं न पेतः कुजो भेत्‌ ।॥ ५७ णोति बाऽप्यभीक््णं वा श्रद्धया परयाऽन्वितः। भक्त्या समन्वितो वाऽपि न परेतो जायते नरः ५८ * भीष्म उवाच- अन्तरिक्षे कियर्थं तु पुष्करं परिकीत्यते । पुनिभिर्धमरीरेश्च लभ्यते तत्कथं चिह ॥ ५९ + धनुहान्तगेतः पाठः क. स. ग. घ. ड. च. ज. पुस्तकस्यः। + धनुशविहान्तगतः पाठः क. स. ग. ड, च. ज. पस्तकस्यः । + एतदग्रे ग. घ. पुस्तकयोः (तस्माच्छिव। द्विजाग्न्यागं तीर्थभ्थोऽपि गरीय" इवयधमधिकम्‌ । १क.ख.ग.घ. ड. च. ज. “ने । पापात्यापत। रेक ख.ग.ध. ड. च. ज.श्रद्विरा। ३ रु. च. रः । त्रिरात्र पकरात्र वा । घ. ज. "र । तरिरा पञ्च एकं । ४ स. शुद्धायां । ५ अ. रोधविमर्शो यस्व" । ६ क. स.ग.घड.च,. ज. रः । मातरं पितरं प्रातून्भगिनी सुतमेव च । अददोषात्यजति स प्रेतो जायते नरः । ७ ग. प. ज.क" 1. ८क. स... ङ. व. ज. शस्य द्ये पठेः । गक्षमकं कुले विप्र न प्रेतो जयते नरः । शृ" । ९७ महापुनिश्रीष्यासपरणीतं-- [ 4 सृष्टितण्डे- येन तल्लभ्यते ब्रहमहँग्धं चैव फटमदम्‌ । त्मेऽव्थं समाचक्ष्व कौतुकादिह पृच्छतः ॥. ६० पुलस्त्य उवाच-- ्रपिकरोटिः समायाता दक्षिणापथवासिनाम्‌ । साना पुष्करे राजन्पुष्करं च वियद्तम्‌ ॥ ६१ मत्वा ते मुनयः सर्वे प्राणायामपरायणाः । ध्यायमाना परं ब्रह्म स्थिता द्वादश वत्सरान्‌॥ ६२ ब्रह्मा महषेयस्तत्र देवाः सेन्द्राश्च सर्वशः । ऋषयोऽन्तहिताः पोचनियमांस्ते सुदष्करानं ॥ ६२ आकारणं पुष्करस्य मत्रेण क्रियतां द्विजाः । आपो हठेति तिमिक्रममिः सांनिध्यमेष्यति ॥ अघमर्पणजमेन भवेद फलदायकम्‌ । विप्रवाक्यावसाने तु सरवैसतैस्तु तथा कृतम्‌ ॥ ६५ कृतेन पुण्यतां पराप्ता ये निदेशाच ते द्विजाः । गरिता धममशासेषु ते* विभा दक्षिणोत्तरः ॥ ६६ ये चान्ये पाैतीयाश्च श्राद्धे नन्ति केचन । एतस्मात्कारणाद्राजन्वियल्येव स्थितं च तत्‌॥६७ कातिक्यां पुष्करे लानात्पूततामभिगच्छति । ब्रह्मणा सहिते राजन्सर्वेषां पुण्यदायकम्‌ ॥ ६८ तत्राऽऽगतास्तु ये वणाः स्वे ते पूरण्यवधनाः । द्विजैस्तुस्या न संदेहो विना मत्रेण ते रेष ॥६९ आग्रेयं च यदा ऋष कातिक्यां मवति चित्‌ । महती सा तिथिरेया सलानद्‌नेऽपि चोत्तमा ॥ यदा याम्यं तु भवति ऋक्ष तस्यां तिथौ चित्‌। तिथिः साऽपि महापुण्या मुनिभिः परिकीतिता॥ भ्राजापयं यदा ऋक्षं तिथौ तस्यां नराधिप । सा महाकार्तिी भोक्ता देवानामपि दुर्मा ॥७२ मन्दे वाऽ गुरौ चापि वारेष्वेतेषु वै तरिषु । त्रीण्येतानि च ऋक्षाणि खयं पोक्तानि ब्रह्मणा ॥ अनत्राऽऽशवमेधिकं पुण्यं स्नातस्य भवति श्रवम्‌ । दानमक्षयतां याति पितणां तपणं तथा ॥ ७४ विहाला यदा भातुः कृत्तिका च चन्द्रमाः । संयोगः पदको नाम पृष्करे खतिदुरलभः।७५ अन्तरिक्षादवतीरभे तीर्थे पैतामहे गभे । सानं येऽत्र भकुर्बन्ति तेषां रोका महोदयाः ॥ ५७६ न स्पृहां तेऽन्यपुण्यस्य कृतस्याप्यकृतस्य च । करिष्यन्ति महाराज सल्यमेतदुदाहतम्‌ ॥ ७७ तीथीनां परवरं तीर्थं पृथिव्यामिह पठ्यते । नासात्परं पुण्यतीर्थं लोकेऽस्मिभ्ुप पठ्यते ॥ ५७८ कातिक्यां तु विरेषेण पुण्यं पापहरा परा । उदुम्बरवनात्तस्मादागता च सरखती ॥ ७९ तया ततपूरितं तीर्थ पुष्करं मुनिसेवितम्‌ । दक्षिणे शिखरं भाति परर्तस्याविवूरतः ॥ ८० तिाञ्जनचयमर्यं बणतो नीलशाद्रलम्‌ । भाति तच्छिखरं तस्य खस्थितं पुष्करं यथा ॥ ८! भाददकाठे दैप घनन्दमिो्नतम्‌ । कदम्बपुष्यगन्धाढ्यं कुटजाञ्ैनभूषितम्‌ ॥ ८२ रथमागैमिवाऽऽरो रवेस्तच्छिलरं स्थितम्‌ । हतत सपुुकेः सिग्यैः स्रीणामिव पयोधरैः ॥८२ श्रीफरैः शिखरं भाति समन्तात्मुमनोहर; । गुञ्जद्धिः षट्पदकुलैः समन्तादुपशोभितम्‌ ॥ ८४ कोकिलारावरुचिरं शिसिकेकारबाढुलम्‌ । शङ्गे मनोरमे तस्मि्द्रता सा सुमध्यमा ॥ ८५ पुण्या पुण्यजलोपेता न्दीयं ब्रह्मणः सृता । वंशस्तम्बा सुषिपुा प्रृ्ा चोत्तरायुखी ॥ 2६ गत्वा हति नातिदूरं पुनयौल्यपराङसुखी । ततः भति सा देवी भसम्ना भका स्थिता ॥ ८७ अन्तधानं परित्यज्य माणिनामतुकम्पया । कनका सुपभरमा चैव नन्दा भराची सरस्वती ॥ ८८ १क.ख.ग.ध.ड.च.ज. 'न्मेसर्वसः।२ध.ज. "न्‌ । कारणेन परिप्न्ते मः । इञ. "न्‌ । कारणेन वियदातं मन्रेणाऽऽदटूय" । ३ क.ख. ध. ड.चघ.ज.न। ग.परे। क ख.ग.घ. ड. च. ज. “्यभाजनाः। ख. “ण्यभोजनाः। ५क.ख.ग.घ. ड. च. ज. यतिभिः। ६९. "मा। यदा वाऽ गुरौ सौम्ये वा। ७ हष. “तृणामक्षयं त । ८म. पष्करो । ९ ज. न्यस्य पुण्यकृ" । १० क. स. ड. च. ज. “तस्थ वि" । स. "तस्यातिद्‌" । ११ क. ल. ङ. च. नीलाञ्ज- नचयप्रल्यं । १२ क. स. घ. ड. च. ज. वियत । १३ क. ख. ध. ड. च. ज. पेस्तु्िनसंस्थि"। १४ ग. घ. ज, ति मन्दादुकम" । १५ क. ख. ग. ध. ह. च. ज. मनोरमा । १६ ग. घ. तश्र । । २७ सक्तवि्ोऽध्यायः ] पद्मपुराणम्‌ । ९७४ पश्चस्लोताः पुष्करे तु ब्रह्मणा परिभाषिता । तस्यास्ते तु रम्याणि तीर्थान्यायतनानि च ॥८९ संसेवितानि युनिभिः सिद्धैश्रापि समन्ततः । तेषु सर्वेषु भविता धर्महेतुः सरखती ॥ ९० शललानदा(पा)नात्मदानाद्रा दिरण्यादेमेहानदी । हाटकषितिगौरीणां तततर्थषु महोदयम्‌ ॥ दानं दत्तं नरै; लातैर्जनयत्यक्षयं फलम्‌ ॥ ९१ धान्यपरदानं परवरं वदन्ति वस्स दानं च तथा युनीन््राः। यस्तेषु तीर्थेषु नरैः मदनं तद्धर्महेतुः मवरं प्रदिष्टम्‌ ॥ ९२ भरायोपवेश्ं पयतः प्यत्नायस्तेषु कुयोत्ममदा पुमान्वा । तीर्थेषु सायुञ्यमवाप्य चेत्थं मुद्के फलं ब्रह्मपुरे यथेष्टम्‌ ॥ ९३ तस्योपकण्ठे प्रियते हि येस्तु कर्मक्षयात्स्थावरजङ्गमैश । ते चापि स्वे सकलं मसह लभन्ति यज्ञस्य फटं भधानम्‌ ॥ ९४ ततस्तु सा धर्मफलारणी च जन्मादिदुःखादितमानसानाम्‌ । सवीत्मना रुचिरफला सरस्वती सेव्या प्रयत्नात्पुरूपैभैहानदी ॥ ९९ तत्र ये सिं पृतं पिवन्ति सततं नराः । न ते मनुष्या देवास्ते जगलयामिह संस्थिताः ॥ ९६ यङैदौनैस्तपोभिश्च यत्फलं भाप्यते द्विजैः । तदत्र स्ञानमात्रेण श्द्ैरपि शैमान्वितैः ॥ ९७ दशैनात्पुष्करस्यापि महापातकिनोऽपि ये । तेऽपि तत्पापनिर्ुक्ताः स्वग यान्ति तनुक्षये ॥ ९८ ततरोपवासावक्स्य पौण्डरीकस्य यत्फलम्‌ । तदाभ्मोति नरः क्षिपरमर्पायासेन पुष्करे ॥ ९९ मसे भासे तिलान्यस्तु परयच्छति च सद्टिने। यथौशक्त्या(क्ति) च भक्त्या च स विष्णुभवने वसेत्‌ तत्रोपवासं खानं च पश्चगव्याशनं तथा । यः करोति नरः सोऽपि देहान्ते स्वगंपागुयात्‌ १०१ वसन्ति तत्समीपस्था येऽपि तस्करजातयः । तेऽपि तस्यानुभावेन स्वर्ग यानि न संशयः १०२ ये पूर्वः रुदधषटत्तिस्थास्िरात्रोपोपिता नराः । परयच्छन्ति "द्विजेष्वर्थं ब्रह्मशक्तिसमन्विताः १०३ ते एता यानारूढाः पञ्मासनचतुर्भुनाः । ब्रह्मणा सह सायुज्यं प्राषटुवन्त्यपुनभेवम्‌ ॥ १०४ गङ्गोदधेदं यत्र गङ्गा संपराप्ता सरितां बरा । सरस्वती द्रषटकामौ पुनस्तत्र समागता ॥ १०५ तत्र भरेवा पयः पृतं सुरसिद्धनिषेवितम्‌ । सारस्वतं च विमलं वि्राधरगणा्ितम्‌ ॥ १०६ पीतमेकाञ्जलिमू(मि)तं येनाऽऽपरं तेन तत्परम्‌ । अवलोक्य दिशं पर्वा हा गङ्गेति सखि त्वया ॥ .एकाकिनी वियुक्ताऽस्मि क यास्येऽदमवान्धवा । तां विज्ञाय ततो गङ्गा रुदती शोककर्दिता ॥ एषदेशात्समायाता दरं तां दीनमानसाम्‌ । दृष्ट्रा च तां महाभागां परिष्व्य च पीडिताम्‌ ॥ भगृज्य चैतस्याः माह गङ्गा चः रुम्‌ ॥ १० ° गङ्गोवाच-- [ ध. इ. च. ज. माघमाः । ५ग. घ. ज. ्याकान्या च। ६ क.खग.घ. ड, च. ज. नः दुद्र । ७ क.ख.ग.घ. ङ्च.ज. द्विजभरेष्ठात्र'। ८ स. सतीं" ।९क. खर्च. "मा सान्तर राह तां वरान्‌ । त" । १० क्ष, गङ्गाप' । ११. “म्‌ । सदेकान्तस्थितं तत्र येनापस्तेन । १२ क.ख.ग. घ. ड. च. ज. वचस्तदा । मा। १३ क.ल.ड.च. भा । सरस्वती सु" । । ९७9 पहामुनिश्रीव्यासप्रणीतं-- | [ ९ पृषटिखण्डे- पुखस्ल उवाव- सौ तखतः सुरेन्राणां कृत्वा पूजाविपि क्रमात्‌ । क्रमेण पजा पश्ौत्संगता तु सखीजनम्‌ १११ स्येष्ठमध्यमयोमेध्ये संगमो लोकविश्वुतः । परान्मुखी ब्रह्मसुता जाहवी तु उदश्युखी ॥. ११४ ततस्ते विबुधाः सर्वे पुष्करे तु समागताः । विदित्वा दुष्करं कम तस्याः स्तुतिमकारयम्‌॥ ११५ देवा उचुः- । सवं शृतिस्त्वं मतिरुक्ष्मीस्तवं विदा त्वं गतिः परा। तव शरद्धा सवं परा निष्ठा बुद्धमेधा शतिः षमा त्व॑ सिद्धिस्त्वं स्वपा स्वाहा त्वं पवित्रं शतं महत्‌ । संध्या राजिः प्रभा मूर्तिर्षा श्रद्धा सरस्वती _ यद्विद्या महाविच्रा गुहविध्या च शोभना । आन्वीक्षिकी प्रयीविचा दण्डनीतिश्च कथ्यते ११८ नमोऽस्तु ते पुण्यजले नमः सागरगामिनि । नमस्ते पापनि्मोकि नमो देवि बेराङ्ने॥ ११९ पुलस्त्य उवाच- एषं स्तुता हि सा देषी दिव्या स्वाथैपरायणैः । एवं सा प्रादृुसी यत्र स्थिता देवी सरस्वती समैतीयैवरा देवी सर्वामरसमन्विता । भाचीनैषा वुङगेया ब्रह्मणो वचनं यथा ॥ १२१ तत्र सुधावटं नाम तीर्थ पैतामहं स्मृतम्‌ । दैनेनापि ते तस्य महापातकिनोऽपि ये ॥ १२२ भोगिभोगान्समश्चन्ति विशुद्धा ब्रह्मणोऽन्तिके ! प्रायोपवेशं ये तत्र पदुर्बन्ति नरोत्तमाः॥ १२१ ते शृतां दंसयानेन शिवं यान्यक्ुतोभयाः । तत्रार्पमपि यहत्तं दानं ब्रह्मविदात्मनाम्‌ ॥ १२४ [*जन्मान्तरशतं तेषां यच्छन्ते भावितात्मनाम्‌ । खण्डस्फुरितषंस्कारं तत्र कन्ति ये नराः ॥ त ब्रह्मलोकमासाग्र मोदन्ते सुखिनः सदा । तत्र पूजा जपो होमः कृतो भवति देहिनाम्‌ १२६ अनन्तफलद सर्व ब्रह्मभक्तिरतार्मनाम्‌ । ] तत्र दीपदानेन ्ञानचधुरतीन्द्िः॥ १२७ भारति धूपदानेन स्थानं ब्रह्मनिपेवितम्‌ । अथ किं बहुनोक्तेन संगमे यज्ञ दीयते ॥ १२८ तदनन्तफलं भोक्तं जीषतो घा गतस्य च । सानाज्पात्तथा होमादनन्तफलसाधकम्‌ ॥ १२९ रामेणाऽऽगत्य पै तत्र पिण्डं दशरथस्य तु । दत्तं श्राद्धं तत्र तेन माण्डेयेन द शितम्‌ ॥ १३० ततर वापी चतुष्कोणा तत्र पिण्डपरदा नराः । हंसयुक्तेन यानेन यान्ति सर्व त्रिविष्टपम्‌ ॥ १३१ तस्परादुपरि वै ब्रह्मा पितृमेधं चकार ह । यङ यज्मिदां शरेष्ठः समाक्तवरदक्षिणम्‌ ॥ १३२ वसवः पितरो ज्ञेया द्राशैव पितामहीः । आदित्याश्च ततस्तेषां विहिताः पितामहाः ॥ १३१ [तरिविधा अपि आहूय पुनरुक्त! पिरिशिना। भवद्धिः पिण्डदानं ग्राह्ममत्र स्थितै; सदा ॥ यत्कृतं पितृकार्यं च तदनन्तफलं भवेत्‌ । इर्य पितरस्तेषां तुष्टाश्ैव पितामहाः] ॥ ११५ रमन्ते तर्पणाचृप्तिं पिण्डदानात्रिविष्टपम्‌ । तस्मात्स परित्यज्य प्राचीने पिण्डदो भव ॥ १२६ गत्वा पुत्रः भयत्नेन पितन्सवोन्पतपैयेत्‌ । माचीनेशवरदेवस्य पुरो भरतं प्रतिष्टितम्‌ ॥ १२७ आदितीर्यं तदित्यक्तं ददेनादपि मुक्तिदम्‌ । स्पृष्टा तु सलिलं त्र पु्यते जन्मबन्धनात्‌ ॥१३८ # धनुिक्ान्तगंतः पाठो इञ. पुस्तकस्थः । † धगुधिहन्तगेतः पाठः क. ख. ग. घ. ढ. च. ज. पुस्तकस्थः । १ग.ध.ज. सा तन्वती मु । २ प्षशवादालिप्यतु। ३ क.ख.ग.घ. ड. च. ज. तला पुश्करं धर्मं त ४क. ल. ड. च. त्वं बुद्धिस्त्वं । घ. ज. ल॑ दुन्दुमिमेति" । ५ अ. रतिः । ६ म. पृतं । ७क.ल.गध. ड. च.ज. जगस्य । ८ क.स.ग.घ.ड. च. ज. श्ैमयी दे" । ५क. च. शुदरावटं । ल. ग. ड. ज. शुद्धवटं। १० भ. "ता ब्रह्मयनेन सि। ११क.ख.ग.घ.ठ.च.ज श्र दसेनदा'। १२क. ल. ग.घ.ङू च. ज ममुदातेन। १३ग. “हः । परपितामहः स्तथाऽऽदिद्याः श्रुतिरेषा सनातनी । त्रि" । ९८ अशकशोऽध्यायः ] पश्षुराणम्‌ । ९७१ अवगाहनाद्र्मणोऽसौ भवत्यनुचरः सदा । आदितीये नरः सञात्वा यः प्रदधास्समाधिना १३९ अन्ममल्वभपि भायः पायशः स्वगंमाषुयात्‌। यस्तत्र ब्रह्मभक्तानौं लत्वा दामः सुधी; १४० ङररेणापि हन्ना ख स स्वगे मोदते सुखी । प्राची सरस्वती यत्र नरैः कि मृग्यते परम्‌ ॥ १४१ तत्लानात्फसंभूत्यै तपो जपादिलक्षणम्‌ । ये पिबन्ति नराः पुण्याः भाचीं देषीं सरस्वतीम्‌ ॥ न ते नराः सुरा देया माण्डेयपिरत्रवीत्‌ । सरस्वतीं नदीं माप्य न ताने नियमः कचित्‌ ॥ कते बा सदि बाऽभुक्ते दिवा वा यादि वा निरि । तत्तीर्थं सर्वतीर्थानां भाचीनं भवर स्मृतम्‌ ॥ पाप्न पुण्यजननं भाणिनं परिकीतितम्‌ । ये एनमांवितात्मानस्तत् खात्वा जनार्दनम्‌ ॥ १४५ पूजयन्ति यथाशक्त्यां(क्ति) ते परयान्ति निविष्टपम्‌ । देवानां प्रवरो विष्णुस्तेन यत्र सरस्वती ॥ सेषिता तत्परं तीर्थं क्षितौ ब्रह्मसुतोऽब्रपीत्‌ । ततस्तस्मान्महारती धै" मन्यमाना महोदयम्‌ ॥ १४७ मन्दाकिनीमुदीक्षन्ती स्थिता तत्र सरस्वती । ततीय सर्वतीयीनां परं स्वायंभुवोऽत्रबीत्‌ ॥१४८ मन्दाकिन्या सर्म यत्न प्राप्य पुण्यसमागमम्‌ । तत्र सा संस्थिता देषैः स्तुता देवी सरस्वती १४९ तामारोक्य तथा दीनां दीनास्यां दीनमानसाम्‌। ससीं तदाऽखजद्रह्मा रूपिणीं विमरेक्षणाम्‌ रीहिणीं हरिरम्याश्च जङ्गे कमललो चनाम्‌ । वजिणीमपि देवेशो वजञपाणिधिखृष्टवान ॥ १५१ न्यु नगरुवि्देवो नीलकण्ठो टृषध्वजः । सखीं संजनयामास सरसखत्यासिखोचनः॥ १५२ विनोधाना सा राजन्सखीभ्यः सुरणुन्दरी । भृष्टा यातुमारब्धा देवादेशान्महानदी ॥ १५३ ततः सा सखिभिः सार्धं भाचीना गन्तुयुद्यता । सरस्वती समस्तानां तासां श्रेष्ठतमा स्मृता ॥ पराचीसरस्वतीतोयं ये पिबन्ति मृगा भवि । तेऽपि स्वर्ग गमिष्यन्ति यङगैप्रिनवरा यथा ॥ १५५ चिन्तामणिरिव हयेषा पराची ब्ेया सरस्वती । तथा कामफटस्यालं हेतुभूता महानदी ॥ १५१ दक्षिणां दिशमालोक्य पुनः पश्रान्पुखी गता । उक्ता तया तथा गङ्गा दिं पराचीं व्रजस्व ह॥ न तेऽहं विस्मरणीया वरज देवि यथागतम्‌ ॥ १५७ इति श्रीमहापुराणे पाने सृिखण्डे पृष्करमाहातम्ये तीर्थावतारो नाम सप्तविंशतितमो ऽध्यायः ॥ २५ ॥ आदितः शोकानां समष्यङ्ाः-->५२१७ अथाष्टविश्षतितमो ऽध्यायः । छ भीष्म उवाच- मर्ण्डेयेन प रामः कथमत्र प्रबोधितः । कथं समागमो भूतः कसिन्कारे कदा एुने॥ १ मार्कण्डेयः कस्य सुतः कथं जातो महातपाः । नाज्नोऽस्य निगमं ब्रूहि यथाभूतं महामुने ॥ २ पुलस्त्य उवाच- भय ते संमवक्ष्यामि माण्डेयोत्पत्तपुत्तमाम्‌ । रा कल्पे पुनिः पूर्व शकण्डुनौम विश्चतः ॥ ? श्गोः पुत्रो महामागः समार्यस्तक्षवां स्तपः । तस्य पुत्रस्तदा जातो वसतस्तु वनान्तरे ॥ ४ स पथवार्षिको जातो षार एव गुणाधिकः । ज्ञानिना स तदा शृ्टो भ्रमन्वाटस्तदङ्गणे" ॥ ५ १. नां नरः जञात्वा ददेद्धनम्‌ । कृ" । २ क. ख. ग. ध. ङ. च. ज. तस्थाः ज्ञानाश्ररसतृप्यै तपोयज्ञादि । ३ घञ. यैमन्यन्महो* । ४ क. ख. ग. घ. ङ च. ज. हरिणीं । ५ क. ख. ड. च.न्‌ । पुकुर रं ज्ञ." । त्यक्त्वा नगरवि ७ १११ +» क» १९ मार प्रतिबोधितः" । तः । ९७६ महामुनिभ्रीग्यासपणीतं-- [ ९ पूषटिखण्डे- स्थिस्वा स सुचिरं कालं त्लीवनमबुध्यत । तस्य पिभ्रा स वै षष्टः कियदायुः सुतस्य पे ॥ ६ सेखूययाऽऽचकषव बषीणि तान्यस्याभ्यधिकानि च । मृकष्ुनैवमुक्तस्तु स ज्ञानी वाक्यमत्रवीत्‌ऽ सिद्ध उवाच- षण्मासमायुः पुत्रस्य धात्रा सृ भुनी श्वर । नैव शोकस्त्वया कार्यः सत्यमेतदुदाहृतम्‌ ॥ ८ पुलस्त्य उवाच-- #स तच्छत्वा वचो भीष्य ज्ञानिना यदुदाहृतम्‌ । अथोपनयनं चक्रे बालकस्य पिता तदा ॥ ९ आह चैने पिता पुत्रमृषिं त्वमभिवादय । एवमुक्तः स वै पित्रा संहृ्श्राभिवादनम्‌ ॥ १० न वणौवर्णतां वेत्ति सर्मवणौभिवादनम्‌(ने) । पश्च मासास्त्वातिकरान्ता दिवसाः परविशति; ?१ मार्गेणाथ समायातास्तेन सप्तषयोऽमलाः । बारेन तेन ते दाः सर्वे चाप्यभिवन्दिताः ॥ १२ आयुष्मान्भव तैरुक्तः घ बाटो दण्डमेखली । उक्त्वैवं ते पुनर्वाठमपहयन्ीणजीवितम्‌ ॥ १३ दिनानि पञ्च तस्याऽऽयुङ्गाला भीता ते नृप । तं गृहीत्वा बालकं च गतास्ते ब्रह्मणोऽन्तकम्‌ प्रतिमुच्य च त वारं प्रणिपेतुः पितामहम्‌ । अयम्रेदितस्त्तु तेन ब्रह्माऽभिवादितः ॥ १५ विरायुत्रह्णा वालः भोक्तः स ऋषिसंनिधौ । ततस्ते युनयः भीताः शरुत्वा बाक्यं पितामहात्‌ पितामह क्रषीन्टषटरा भोवाच विस्मयानितः। । १६ ब्रह्मोवाच- कार्थण येन चाऽऽयोतः कोऽयं बालो निवेद्यताम्‌ ॥ १७ पुरस्य उवाच- ततस्त ऋषयो राजन्सर्वे तस्पे न्यवेदयन्‌ । १८ ऋषय उचुः-- एषरो ग्कण्डोः क्षीणायुः सायुषं कुरु बालकम्‌ । अल्पायुषः सुतस्यास्य वदृध्वेमां चापि मेखलाम्‌ यज्नोपथीतं दण्डं च दच्ा तेन प्रबोधितः । य॑ कैचित्पश्यसे बाल भ्रमन्तं भूतखे जनम्‌ ॥ २० तस्यामिवादनं कायमेवमाह पिता वचः । अभिवाद्नशीलोऽयं क्षितौ ष्टः परिभ्रमन्‌ ॥ २! तीयेयात्रामसङ्गेन दैवयोगासिपतामह । चिरायुर्भव पुत्रेति भोक्तोऽसौ तत्र बालकः ॥ केयं नानृतिनो देव भवामो भवता सह ॥ २२ पुरस्त्य उवाच-- ५५ तैस्तु ब्रह्मा छोकपितामहः । कतवाक्यादियं भूमिः संस्थिता सैतोभया ॥ २२ ब्रह्मोवाच-- मत्समश्वाऽऽयुषा बारो मार्फ़ण्डेयो भविष्यति । [+ऋषीणां चापि पुरूयश्च मत्सहायो भविष्यति| कर्पस्याऽऽ्दौ तथा चान्ते हृतो" मुनिभिरुत्तमैः। ४ पुस्त्व उवाच-- एवं ते मुनयो बालं ब्रह्मलोकातिितामहम्‌ । संसाध्य प्ेषयामायुभयोऽष्येतं धरातलम्‌ ॥ २५ * इदमे स. एस्तइस्थम्‌ । + धनुधिहान्तगतः पाठः क. ख ग. घ. ड, च. ज, पुस्तकस्थः । १. क्ञानी।२क.स.ग. घ.ङ, च. ज. “णि ततोऽस्या । ३ क. स. ग.घ.ड.च. ज ्मासीनम । ४क. घ.च. ज. 'तिपथ च तं राजन्प्रणि"। ५ क.ख.ग.घ. ड, च.ज. ध्याताः कोऽ । ६. ऋते वाचः कथं भरता ५ एवेह संस्थिताः । ब्र । ७ क. स. ग, घ. ठ. च. ज. तो मर मुनिसत्तमः । एः । २८ अष्टा्विशोऽध्यायः ] पपुराणम्‌ । ९७७ तीया गता मिप माकं्डेयो नज शम्‌ । जगाम पैतषिमैः पितरं खमथातरवीत्‌ ॥ २६ माकण्डेय उवाच-- ्रहमोकमहं नीतो युनिभिभहमवादिभिः । दीषु छृतथास्मि वरान्द्वा पिसभितः ॥ २७ एतदन्यच्च मे दत्तं गतं चिन्ताकरं तव । करपस्याऽऽ्दौ तथा चान भविष्ये समनन्तरे॥ २८ टोककु्ह्णोऽटं भसादात्तस्य वै धने । पुष्करं पै गमिष्यामि बरह्मलोकसमं हि तत्‌॥ २९ [ततरां देषदेवेशुपासिष्ये पितामहम्‌ । सरवकामावाधिकरं सर्वरातिनिषरेणम्‌ ॥ ३० सवैसोख्यमदं देवमिन्रादीनां परायणम्‌ । ब्रह्मणं तोषयिष्यामि सरपलोकपितामहम्‌ ॥ ३१ पुस्त्य उवाच-- मर्णण्डेयवचः श्रत्वा मृकण्ुयुनिसत्तमः । जगाम परमं हर्ष क्षणमेकं समुच्छृतन्‌ ॥ ३२ धर्य(धिय) सुमनसाऽऽस्थाय इदं वचनमव्रवीत्‌ । । मृकण्डुरुवाच-- अच्च मे सफलं जन्म जीषितं च सुजीवितम्‌ । सरस्य जगतां सटा येन दः पितामहः ॥ ३३ त्वया दायादबानसि पत्रेण वंकषधारिणा । गच्छ प्य तवं देवेदौ पुष्करस्थं पितामहम्‌ ॥ ३४ टे तस्मञ्जगम्नाये न जरा मृत्युरेव च । रणां भवन्ति सौख्यानि तपैश्वथं तथाऽक्षयम्‌ ॥ ३५ णि शृङ्गाणि शुभ्राणि त्रीणि मस्चवणानि च। एष्कराणि तथा श्रीणिन विघ्र(शर)सतत्र कारणम्‌ कनीयांसं (/) मध्यमं च तृतीयं स्यषपुष्करम्‌ । एङशब्दाभिधानानि धुभ्रस्वणानि च ॥ ३७ ब्रह्मा विष्णुस्तथा द्रो निलयं संनिहिताङ्लयः । पुष्करेषु महाराज नातः पुण्यतमं भूवि ॥ ३८ विरजं विरलं तोयं त्रिषु छोकेषु विश्रुतम्‌ । ब्रह्मखोकस्य पन्थानं धन्याः परयन्ति पुष्करम्‌॥३९ ये तु तं साग्रमप्निहोजमुपासते । काति वा वसेदेकां एष्करे सममेव च ॥ ४० कतु मया न शकितं कमणा नेव साधितम्‌ । तदयत्नाखया तात मृत्युः सर्वहरो भितः ॥ ४१ तत्र ष्टः स देबेशो ब्रह्मा लोकपितामहः । नान्यो मत्थस्त्वया तुयो भविता जगतीतटे ॥ ४२ अहं पै तोषितो येन प (श्ोवापिकजन्मना । वरेण त्वं मदीयेन उपमां चिरजीविनाम्‌ ॥ ४३ गपरिष्याति न संदेहस्तथाऽऽशीरवचनं मम । एवं वदन्ति ते स्वँ व्रज लोकान्यथेष्ितान्‌ ॥ ४४ पुस्त उवाच-- एवं रब्धप्रसादेन भृकण्डुतनयेन च ¦ आश्रमः स्थापितस्तेन मार्कण्डाश्रमर इत्युत] ॥ ४९५ तत्र लात्वा शुचिभूत्वा वाजपेयफलं रमेत्‌ । स्पापविदुदधात्मा चिरायुजौयते नर; ॥ ५६ तथाऽन्ये संपरवष्यामि इतिहासं पुरातनम्‌ । यथा रामेण वे तीर्यं पुष्करं तु विनिमितम्‌ ॥ ४७ चित्रकूटात्ुरा रामो मेथिल्या लक्ष्मणेन च । अत्रेराश्रममागम्य पप्रच्छ मुनिसत्तमम्‌ ॥ ४८ श्रीराम उवाच-- कानि तीर्थानि पण्यानि किंवा कषेत्रं महामुने । यत्र गत्वा नरो योगिन्वियोगं सह बन्धुभिः॥४९ नैव पानोति मगवंस्तन्ममा ऽऽचक्ष्व सुव्रत । अनेन वनवासेन रा्सतु मरणेन च ॥ भरतस्य वियोगेन परितप्ये हहं तरिभिः ॥ ५० % धनुशविहान्तगैतः पाठो जञ. पस्तकस्थः । ५ल.ग.ध.ड.च. ज. पितः।२कं.स.ग. ध. ड, च. ज. "मि तपस्तपुं समुद्यतः । तत्र क्षाः । १२३ ९७८ महापुनिश्रीव्यासमणीतं-- [ १ पृष्िषण्ड- पुरस्य उवाच-- तद्वाक्यं रापतरेणोक्तं शचतवा विप्रपभस्तदा । ध्यात्वा स सुचिरं कालमिदं वचनमब्रवीत्‌ ॥ ५१ अत्रिरुवाच-- ॥ साधु पृष त्वया वत्स रपण वैदवरधन । मम पित्रा छृतं तीर्थ पुष्करं नाम विशुतम्‌ ॥ ५२ पतो दवौ च विर्यातौ मर्यादायङ्पपैतौ । दुष्यं तयोभैध्ये उेष्मध्वंकनिष्ठकम्‌ ॥ ५१ तेषु गत्वा दशरथं पिण्डदानेन तैय । [भसुरासुरेषु बै श्रीमान््रह्मा रोकपितामहः ॥ ` ५४ द तसिमञ्गमाये संसारस्थितिकारके । तत्र व्रजन्ति ये विप्रा राजानः श्रद्धयाऽन्विताः ॥ ५५ भाषुबन्ति परं स्थानं यत्र देवः पितामहः । ] तीथौनां मवरं तीर्थ ेाणामपि चोत्तमम्‌ ॥ ५१ अवियोगा चतुरता वापी रघुङुखोदटह । तथा सौ माग्यकूपोऽन्यः सजो रघुनन्दन ॥ ५७ तेषु पिण्डमदानेन पितरो मोक्षगामिनः । आभरतसंएवं कालमेतदाह पितामहः ॥ तत्र राघवं गच्छस्् शयोऽप्यागमनं कृथाः ॥ ५८ पुरस्य उवाच- तयेति चोक्त्वा रामोऽपि गमनाय मनो दपे । ऋक्षवन्तमतिक्रम्य नगरं रदिश तथा ॥ ५९ चमैण्वतीं समुत्तीये भाप्नोऽतौ यज्पवतम्‌ । तमतिक्रम्य केन मध्यमे पुष्करे स्थितः ॥ ६० पितन्संतपैयामास अद्धदेवांसतु सर्वतः । सानावसाने रामेण मारण्डो पुनिपगवः ॥ ६१ आगच्छञ्शिष्यसंयुक्तो ट्त्व धीमता । गत्वा वै संमुखं तस्य परणिपत्य च सादरम ॥ ६२ ृष्टोऽबियोगजं(दः) कूषं(पः) कतमस्यां दिशि भमो। खतो ददारथस्याहं रामो नाम जनैः सृतः सौभाग्यवापीं तां दरुमहं माप्नोऽन्निक्षासनात्‌ । तत्स्थानं भगवन्विपर अधुना प्रब्रवीहि मे ॥ ६४ - एवमुक्तस्तु रामेण माकैण्डः प्रत्युवाच ह ॥ ६५ माकैण्डेय उवाच- साधु राघव भद्रं ते सटृतं भवता कृतम्‌ । तीर्थयाजाभरसङ्गेन यताप्नोऽसीह सापर्‌ं ॥ ६६ पदधा गच्छस्व परय त्वं वापी तामनियोगजा(दा)म्‌। अवियोगश्च सैर्षस्य सर्वेणास्य प्रजायते पेदिकेनाऽऽगुष्मिकेण जीवता च मृते न वा ॥ ६७ पुलस्त्य उवाच-- एतद्वाक्यं मुनीन्द्रस्य श्चतवा लक्मणपूरवनः । सस्मार रामो राजानं तदा दश्षरथं नृपम्‌ ॥ ६८ भरतं सदशय मातृरन्यां्च नागरान्‌ । एवं चिन्तयतस्तस्य संध्याकारो अगरनायत ॥ ६९ उपास्य पिमा संध्यां मुनिभिः सह राघवः । सुष्वाप तां निशां ततर रातृभायांसमन्वितः ७० विभावरयबसाने तु स्वमरन्ते रघुनन्दनः । सह पित्रा तथा चान्वैरपाध्यायान्वितः क्रिल ॥ ५७! विवाहमङ्गले हते बहुभिवान्धवैः सह । समासीनः समार्योऽसादमिभिः परिवारितः ॥ ७२ र््मणेनाप्येवमेव दृष्ट बै सीतया तथा । भाते तु एनीं त स्मेव न्यवेदयत्‌ ॥ ५७१ ऋषिभिश्च तथेत्युक्तः सत्यमेतद्रपूततम । एतस्य दशने श्राद्धं का्यमाव्यकं स्पृतम्‌ ॥ ७४ ` ॐ धनु्िहान्तर्गतः पा दव. यस्तकस्थः । ` १क.स.ग.ध.ङ. च. ज. वीर। २ स. ्यमकल्मषम्‌ । २ ग. च पुरता वान पउ ड कन्न पनस ड.च.ज. “नं तौ चवै कूणौ मगवन्मर्र। ग. घ. नं तं.च वै कूपं भगवन्प््र'। ६ क.क.ग, ध.ङ्च.ज. भ्‌ एषागः । ७ म. सवच कूप एवात्र जा । ‹ श्न. सरिखां । ९ स. ग, घ. ड, च. ज, श्यैरयोध्यायां स्थितः २८ अष्टविंशोऽध्यायः] पद्रपुराणम्‌ । ९७९ इदिकामास्तु पितरस्तथा चैवाननकारकषिणः । ददन्ति दर्शनं स्वपने भक्तियुक्तस्य राधवै ॥ ७९ वियोगभव ते माजरा पित्रा च भरतेन च । चतुदंशानां वषं भविता राधव धवम्‌ ॥ ७ कुर श्राद्धं तथा वीर राज्ञो दशरथस्य तु । अमी च ऋषयः स्वे तव भक्ताः कृतक्षणाः ॥ ७७ आहं च जमदश्रिश्च भरद्वाजश्च रोमशः । देवरातः शमीकथ षडेते च द्विनोत्तमाः ॥ = ७८ भाद्धे च ते महाबाहो संभारास्त्वमुपाहर । पुर्वं बङ्कदिपिण्याक बद्रामल्रैः सह ॥ ७९ भीफलानि च प्कानि पलं चोचावचं बहु । मार्मेणेवाथ मांसेन धान्येन विविधेन च ॥ ८० दिं पयच्छ विभराणां श्राद्धदानेन सुव्रत । पृष्करारण्यमासाच नियतो नियतादानः ॥ ८१ पितृस्तप॑ंयते यस्तु सोऽशवमेधमवामुयात्‌ । साना्थे च बयं राम गच्छामो उये्पुष्करम्‌ ॥ ८२ इत्युक्त्वा ते गताः सवै ऋषयो राध तृप । लक्ष्मणं चाव्रवीद्रामो मेभ्यमाहर मे मृगम्‌ ॥ ८३ संरक्षणं च शशकं कृष्णशाकं तथा मधु । जम्बीराणि च युरूयानि [श्पनसान्युत्तमानि च।॥८४ पारदानि च धिल्वानि मधुराणि परंतप । शालूकानि कशेरुणि पीतवर्णा च कावराम्‌ ॥ ८५ करीराणि च युख्यानि श्चङ्गाटाः शकरोपमाः। पकानि च कपित्थानि फलान्यन्यानि यानि च८६ तान्याहरस्व बे श्राद्ध क्षिममेवाऽऽगु लक्ष्मण । तथा त्टृतवान्सर्षं रामादेशाचच राघवः ॥ ८७ बदरेङ्कुदशाकानि, मूलानि विविधानि च । तत्राऽऽहृतय च रामेण कूटाकारः कृतो महान्‌ ॥८८ परिपकं तु जानक्या सिद्धं रामे निवेदितम्‌ । सात्वं रामो योगवाप्यां युनीस्तानन्वपारयत्‌ ॥ मध्याहा्सिति सूर्ये काटे कृतपके तथा । अयाता ऋषयः सँ ये रामेणानुमनरिताः ॥ ९० तानागतान्युनीन्दष्ा वैदेही जनकात्मजा । अप(पा)पर्पत्ततो दूरे विपापा मध्यतः स्थिता ॥ ९१ गुसपैराच्छा्र चाऽऽत्मानं निगूढा सा तदा स्थिता । [+अपकरान्तां तदा सीतां कात्वा राघवनन्दनः विमशित्वा चिरं कालं किमथेमेषा सत्वरा ।अन्यनन च गता सा तु मन्ये तां च त्रपान्विताम्‌९३ कि तवद्धोजये विभान्सीतामन्वेषयामि किम्‌ || कारणं नेह जानामि भ्राद्धकारे श्युपस्थिते ॥९४ रमेण भोजिता बिपराः स्मृतयुक्तेन यथाविध । वदिकी च डता स्वा क्रिया या मानवी स्ता पुराणोक्तविधिश्रैव वैश्वदेविकपूवैकः । भुक्तवत्सु च विमेषु दा पिण्डान्यथाक्रमम्‌ ॥ ९६ मेषिताश्च यथाशक्त्या(क्ति) दा तेषु च दक्षिणाम्‌ । गतेषु द्विजमुख्येषु भियां रामोऽब्रवीदिदम्‌ श्रीराम उवाच-- किमर्थं सुशचर्नषटाऽसि युनीन्दषटरा इहाऽऽगतान्‌ । तत्समं मम तन्वङ्गि कारणं वद मा चिरम्‌॥ ९८ भवितव्यं कारणेन न ते गोप्यं मियं मर्म । श्ञापिताऽसि मम मागैलं्मणस्य शरुर्चिसमिते ॥ ९९ पुलस्त्य उवाच- १ भ्रौ जपयाऽपोपुखी स्थिता । विपुचती चाश्रुपातं राप बाक्यमत्रवीत्‌ ॥१०० तोवाच-- १अ. थ्व । अवियोगश्चते पित्राभ्रात्राच। २क.ख.ग. ड. च. ज. शुदधक्षणे। ३ घ. शीघ्रं । ४ स. 'त्वाऽ- वियोगवाप्यां स मु" । ५ क. ख. ड. च.“जा । रामान्तिकं परियज्य त्रीडिताऽन्यत्र संस्थिता । विस्मयोत्फुनयना चिन्त- याना च वेपएती । ब्राह्मणा नेह जानन्ति श्राद्धक ह्युपस्थिता । रामेण । ६ क. ख. घ. ड. च. ज. वैदेही. च हृता सब सा क्रिया या समीरिता । ७ ग. "म । संमिताऽ" । ८ ख. ढ. “चिते । ९८० | महापुनिश्रीव्यासमणीत-- [ ९ पृष्िलण्डे- सवौभरणसंगुक्त दौ चान्यौ च तथाविधौ । द्विनानां देहसंसक्तान्ञयसते रघुनन्दन ॥ १०२ पितरस्तु मया दष्ट ब्राह्मणाङ्गेषु राघव । हृष्टा तरपान्विता चाहमपक्रान्ता तवान्तिकात्‌ ॥ १०३ त्वया बे भोजिता विपाः इतं श्राद्धं यथापि । वटकराभिनसंवीता कथं राज्ञः पुरःसर्रो१०४ भवामि रिपुवीरप्र.सल्यमेतदुदाहृतम्‌ । कौशेयानि च वल्राणि कैकेयी चाप्यपाहरत्‌ ॥ १०५ तदा परभृति चैवाहं भिग्रज्नां चश्चलाः रियः । ज्ञात्वाऽहं न वदे रिचिन्माते दुःखं भवेतिति नाहं सशमि वे मातुमे पितुश्च परंतप । कदा भविष्यते चान्तो वनवासस्य राघव ॥ १०७ एतदिवानिशं नाथ चिन्तयन्त्या; एनः पुनः । व्रजन्ति दिवसा राम तव पादौ शपाम्यहम्‌ १०८ स्वहस्तेन कथं रामो भोजनं दास्यति सिविद । दासानामपि ये दासा नोपमुञ्जति कषटिचित्‌१०९ तादशं तु कथं तसे क्षमं दातुं वदस्व ह । [शयाऽहं राङ्गा एरा चषा स्वाटंकारभषिता]॥ ११० वारग्यजनहस्ता च वीजयन्ती नराधिपम्‌ । सा स्वेदमलदिग्धाङ्गी कथं परयामि भूमिपम्‌ १११ व्यक्तं तरिविष्टपं गतस्त्वया पुत्रेण तारितः । ष्ट्रा मां दुःखितां बालां बने हिष्टामनागसम्‌११२ शुचा स्यात्पाधिवेन्द्रस्य तेन नष्टाऽस्मि राघव। मवान्पराणसपो नाथ न ते गोप्यं मम सिविह११३ सद्येननिन ते नाथ स्पृशामि चरणौ च ते । ११४ पुलस्त्य उवाच- । तच्छत्वा राघवः प्रीतः मियां तां मियवादिनीम्‌ । अङ्मानीय सुदं परिष्वज्य च सादरम्‌ ॥ युक्तौ भोञ्यं तदा बीौ पश्ाद्भक्ता च जानकी । एवं स्थिती तदा सा च तां राति तत्र राघवौ उदिते च सहकतांशौ गमनाय मनो दधुः । पलय्ुखो गतः क्रोशं जेप यावच पुष्करम्‌ ॥११७ पवभागे पुष्करस्य यावत्तषटति राघवः । जुश्ात्र च ततो वाचं देवदूतेन भाषिताम्‌ ॥ ११. देवदूत उवाच-- भो भो राघव भद्रं ते तीर्थमेतत्युदु भम्‌ । अस्मिन्स्थाने स्थितो वीर आत्मनः पुण्यतां कुर ॥ देवकार्ये त्वया कार्यं हन्तव्या देवशत्रवः । ततो हृष्टमना रामो छत्रषीदक्ष्मणं वचः ॥ १२० श्रीराम उवाच- अदुहीताः सौमित्रे देवदेषेन ब्रह्मणा । अत्राऽऽश्रमपदं कृत्वा मासमेकं तु लक्ष्मण ॥ व्रतं चरितुमिच्छामि कायशोधनमुत्तमम्‌ । १२१ पुलस्त्य उवाच-- तथेति रक्ष्मणेनोक्तो तरतं परिसमाप्य तु ! पिण्डदानादिमिर्दानैः शराद्धेैव पितामहान्‌ ॥१२२ त्रिपुष्करे तदा रामोऽतरषयद्विधिवत्तथा । कनका सुप्रभा चैव नन्दा भाची सरस्वती ॥ १२२ पश्चस्रोताः पुष्करेषु पितृणां ीतिदायिनी । दैनंदिनीमृषीणां तु पूज्य तां (१) पितृपू(वि)काम्‌ प्रीणयित्वा तथा रामो लक्ष्मणं वाक्यमव्रवीत्‌ ॥ १२९ ----- # इदमर्धं स्र. पुस्तकस्थम्‌ । = १ स. "सक्ताः पितरस्ते रपद । ततस्त्वं च मया द बरहमणेषु च रा" । २ ग. घ. ज. पिता तवे मया इ त्रा। ३ दइ. तदाऽऽभ्रमात्‌ । ४क.ख.ग.घ.ड.च. ज. ^रा । तवाऽभ्ज्ञया रपुप्राज्ञ स । ५ क. ख. ङ. च, ष चीरिणी तु वनाश्रयम्‌ । ज्ञा" । ग. “हं वैरिणी तां महाश्नियम्‌ । ज्ञा" । ध. ज. हे वैरिणीं तां चलां रियम्‌ । ज्ञा" । ९ क. ख. ग. घ. ड. च. ज. भ्‌ । दास्यो दासा भोजयन्ति गृहे तं षै क्रचित्कचित्‌ । एतादृशी कथं त्वस्मै संपरदाठु समुर । वा'।७म. पूजा तां। २८ अष्टाविशोऽध्यायः ] पग्रपुराणम्‌ । ९८१ श्रीराम उवाच-- एहि रक्ष्मण शीध्रं तवं एष्कराजलमानय । पादभक्षालनं कृतवा शयनं कुरु सत्वरम्‌ ॥ १२६ विभाव्या निषटत्तायां यास्यामो दक्षिणां दिशम्‌ । क्ष्मणस्तवत्रवीद्रामं सीता आनयतां पयः ॥ नाहं राम सर्वकालं दासभावं करोमि ते । इयं च पुष्टा सुशं पीवरी च ममाप्य॒त ॥ १२८ करिष्यसि किमनया भायेया वद सांमतम्‌ । कि वा मृतस्य ते प्रेय स्यं यास्यति ते भिया१२९ रप्रसि खं सदाकारं सुपुष्टं चैव सर्वद । करोषि ज्ेशवाहनं सततं मां रघू ॥ १३० मय्यपि ह्ेरिते राम्‌ परत्र जायते क्षतिः । त्वस्कृते च सदा चाह पिपासां क्षभया सह ॥ १३१ सुसहामि न संदेहः परत्र च निशामय । मृतानां पृष्ठतः कशिद्वतो नैवेह द्यते ॥ १३२ भार्या सुतो धनं वाऽपि एवमाहुर्मनीषिणः । एतश्च ते पिता राम त्यक्तवा राज्यमकण्टकम्‌ १३३ विनिक्षिप्य वने त्वां मां कैकेय्याः मियकाम्यया । इह स्थिता सा केकेयी धनं सर्वे च बान्धवाः महाराजो दशरथ एक एव गतो गतिम्‌ । मन्येऽहं तु स्वया सार्पं मत्य यास्यामि बै ध्रवम्‌ १३५ करिष्यसे किमनया वद राघव सांप्रतम्‌ । श्रुत्व स नोक्तपूर्वं तु वाक्यं क्ष्मणभापितम्‌ ॥१३६ विमना राधवस्तस्थो सीता चापि वरानना । यदुक्तं लक्ष्मणेनाथ सीता सर्वं चकार ह ॥१३७ सलात्वा युक्त्वा च तौ वीरो पुष्करे पुष्करेक्षण । नीत्वा विभावरीं तत्र गमनाय मनो दधुः ॥ श्रीराम उवाच- एषयुततिष्ठस्व सौमित्रे वजामो दक्षिणां दिकम्‌ ॥ १३९ पुलस्त्य उवाच -- सौमितरिरत्रवीद्रामं नाहं यास्ये कथचन । त्रन त्वमनया सार्ध भार्यया कमरेक्षण ॥ १४० नान्यद्रनं गमिष्यामि नेवायोध्यां च राघव । अस्मिन्वने वसिष्यामि वर्षाणि च चतुरश्च ॥ १४१ मया विना त्वयोध्यायां यदि त्वं न गमिष्यापि। अनेनैव पथा भूय आगन्तव्यं त्वया बिभो १४२ यदि जीवामि तत्कालं पुनयीस्ये पुरं पितुः। तापसो वा भविष्यामि मया त्वं किं करिष्यसि १४३ वरन सौम्य शिवः पन्था मा च ते परिपन्थिनः। पश्यामि त्वां पुनः पराप्तं सभार्यं कमलेक्षण १४४ पिद्पेतामहं राज्यमयोध्यायां नराधिप । शवुघ्रभरतौ चोभौ खदाङ्गाकरणे स्थिती ॥ १४५ अहं ते प्रतिकूरस्तु वनवासे विशेषतः । अनारतं दिवा चाह रात्री चैव परंतप ॥ १४६ कमै क्तं न शक्नोमि व्रन सौम्य यथाुखम्‌ । एवं छवाणं सोमितरगुवाच रयुनन्दनः ॥ १४७ श्रीराम उवाच- कथं पू्ममयोध्याया निगैतोऽसि मया सह । वने वत्स्याम्यहं राम नत्र वषौणि पच च ॥ १४८ न तु त्वया विरहितः स्वर्गेऽपि निवसे कचित्‌ । या गतिस्ते नरव्याघ्र मम साऽपि भविष्यति १४९ भसादः क्रियतां मह्यं नय मामपि राघव । इदानीमधमागे तवं कथं स्थातासि शबुहन्‌ ॥ १५० पुलस्त्य उवाच-- रक्ष्मणस्त्वव्रवीद्रामं नाहं गन्ता वने पुनः । लक्ष्मणं तु स्थितं ज्ञात्वा रामो वचनमन्वीत्‌॥ १५१ -मा पमाऽोनुव्रज सौमित्र एको यास्यामि काननम्‌ । द्वितीया मे त्वियं सीता रामेणोक्तस्तु लक्ष्मणः अय शर समुत्तस्थौ रामवाक्यं स लक्ष्मणः । मयादापर्वतं प्राप्नो कतरसीमां परंतप ॥ १५२ ११. च समापुः । रग. ध. ज. शस्य प्रूष इ" । २ क. स. ॐ. च. 'दा । हृष्टा वेषा करेशयन्ती स' । ग. घ. ज. दा । हृष्टा चैषा छरायता स" । ४ क, ख. ग. घ. इ, च. ज. ^त्वा चाश्रुतपू । ५ इ. अनुगृह्य । ९८२ महाुनिभ्रीव्यासमरणीतं - [ ५ पूषटितण्डे- अजगन्धं च देवे देवदेवं पिनाकिनम्‌ । अष्टाङ्गमणिपातेन नत्वा रामसिकोचनम्‌ ॥ १५४ तुष्टाव प्रणतः स्थित्वा भगवन्तमुमापतिम्‌ । कृताञ्जलिपुटो पत्वा रोमाश्वितशरीरकः ॥ १५५ साविकं भावमापम्ो विनिृतरजस्तमाः । रोकानां कारणं देव॑ बुद्धे विदुधाधिपम्‌ ॥ १५६ श्रीराम उवाच- कृत्लस्य योऽस्य जगतः सचराचरस्य कता कृतस्य च तथा सुखदुःखहेतुः ॥ सेहाररेतुरपि यः पुनरन्ते तं शंकरं श्षरणदं शरणं व्रजामि ॥ १९५७ य॑ योगिनो विगतमोहतमोरजस्का भक्त्यैकतानमनसो विनिदृत्तकामाः । ध्यायन्ति निश्वरधियोऽमितदिन्यभावं तं शंकरं शरणदं शरणं व्रनामि ॥ १५८ यथेन्दुखण्डममटं बिरसन्मयूखं बद्ध्वा सदा भरियतमां शिरसा विभति । यश्वापेदेहमददाद्विरिराजयपु्ये तं शंकरं शरणदं शरणं वामि ॥ १५९ योऽयं सङृद्विपरचारविलोरतोयां गङ्गां महोमितरिषमां गगनात्पतन्तीम्‌ । ू्भाऽऽददे स्रजमिव प्रतिरोरपुष्पां ते शंकरं शरणदं शरणं जामि ॥ १६० कौासदौरश्िसरं मति कम्प्यमानं केलासगृश्सदरेन दक्नाननेन । यः पादपग्रपरिवादनमादधानस्तं शंकरं शरणदं शरणं वजामि ॥ १६१ येनासङदितिसुता; समरे निरस्ता विन्राधरोरगगणाश बर; समग्राः ॥ संयोजिता मुनिवराः फलग्रलभक्षास्तं शंकरं शरणदं शरणं वरनामि ॥ १६२ [अदग्ध्वाऽध्वरं च नयने च तथा भगस्य पष्णस्तथा दश्चनपङ्गिमपातयशच । तस्तम्भ यः ुरिरयुक्तमदेन्रहस्तं तं शंकरं शरणदं शरणं व्रजामि] ॥ १६३ एनस्कृतोऽपि विर्धयेष्वपि सक्तभावा ज्ञानान्वयश्रुतगुगेरपि नैव युक्ताः । य॑ संभिताः सुखभुनः पुरुषा भवन्ति तं शंकरं शरणदं शरणं व्रनामि ॥ १६४ अत्रिपरस्तिरविकोटिसमानतेनाः संत्रासनं विबुधदानवसत्तमानाम्‌ ॥ यः कालकूटमपिवैत्समुदीणेवेगं तं शंकरं शरणदं शरणं व्रनामि ॥ १६५ ्ह्यनद्रशदरमरुतां च सपण्णुखानां योऽदाद्ररांध बहुशो भगवान्पहेशः । नन्दि च मृत्युव्रदनात्पुनरुनहार ते शंकरं शरणदं शरणं व्रजामि ॥ १६६ आराधितः सुतपसा हिमवभिकुञ् धूमव्रतेन मनसाऽपि परैरगम्यः । संजीवनीं समददाद्धगवरे महात्मा तं शंकरं शरणदं हरणं वनामि ॥ १६७ नानावियैशजविडालसमानककरैद्षाध्वरममथनैवटिभिर्गणीपैः । । योऽभ्यच्थतेऽप्ररगणेश्च सलोकपाडेसतं श्वकरं शरणदं शरणं व्रजामि ॥ - १६८ क्रीडा्थमेव भगवान्भुवनानि सप्त नानानदीविहगपादषमण्डितानि । सत्रह्मकानि व्यसृजतपुृताहितानि तं शंकरं शरणदं शरणं व्रजामि ॥ १६९ यस्याखिलं जगदिदं व्चवति नित्यं याऽष्ाभिरेव तनुभिर्भुवनानि भुङ्के । यः कारणं सुमहतामपि कारणानां तं शंकरं शरणदं शरणं व्रजामि ॥ १७० भ^धनुशविहान्तगंतः पाटः ख. घ. ड. च. ज. पुस्तकस्थः । \ इञ. संसारः । २ इ, मपीडनः । ३ म. "ृदनूतुः । ४ ग. घ, ज. पमण ; ५ ग, च, ज मततम पुरीं तै। ६ ज, ्सक्षता' । २८ अष्टाविंक्षोऽध्यायः ] पश्रपुराणम्‌ । ९८३ शङ्नदुकुन्दधवलं हषभप्रवीरमारु् यः कषितिषरेन्रसुतादुयातः । यालयम्बरे हिमविभूतिविभूषिताङ्गसतं शंकरं शरणदं शरणं व्रनामि॥ १७१ शान्तं मुनि यमनियोगपरायणं तभीपै्मस्य परुषैः भतिनीयमानम । भक्लया नतं स्तुतिपरं पसं ररक्ष तं इंकरं शरणदं शरणं व्रनामि॥ १७२ यः सव्यपाणिकमलाग्रनखेन देवस्तत्पश्वमं भसभमेव परः सुराणाम्‌ । ब्रह्मं शिरस्तरुणपद्मनिभं चकते तं शौकरं शरणदं शरणं बरनामि ॥ १७३ यस्थ भणम्य चरणो वरदस्य भक्त्या स्तुत्वा च वाभभिरमराभिरतन्दिताभिः। दीपरतमांसि तुदते स्वकरैधिवस्वांस्तं शंकरं शरणदं शरणं नामि ॥ १७४ ये त्वां सुरोत्तमगुरं पुरुषा विमा जानन्ति नास्य जगतः सचराचरस्य । पेश्वयमाननिगमानुश्येन पातत यातनां त्वनुभवन्त्यविगरुद्धचित्ताः ॥ १७५ पुलस्त्य उवाच- तस्यवं सतुवतो वाचा शूरपाणिषटपध्यजः । उवाच वचनं हृष्टो रावं तष्टमानसः ॥ १७६ रुद्र उवाच-- र्म तुष्टोऽस्मि मद्रं ते जातस्त्वं निमंले कुले । त्वं चापि जगतां वन्यो मानुष देवरूपधृक्‌ १७७ लया नाथेन वै देवाः सुखिनः शाश्वतीः समाः। पैधिष्यन्ते चिरं कालं गते वपे चुद्े॥१७८ अयोध्यायामागतं त्वां ये दर््यन्ति नरा भुवि । सुखिनस्ते भविष्यन्ति खर्मवासस्तथाऽ्षयः १७९ देवकार्यं महत्कृत्वा आगच्छेथाः पुनः पुरीम्‌ ॥ राघवस्तु तदा देवं नत्वा शीघ्रं विनिर्गतः १८० ृद्मार्गो नदीं प्य नटानूटं नियम्य च । विहस्य रष्मणे्युक्तवा इदमपय मे धनुः ॥ १८१ रामवाक्यं तु तच्छत्वा सीतां वै रक्ष्मणोऽब्रवीत्‌ । किमर्थ देवि रामेण लयक्तोऽहं कारणं विना॥ अपराधं न जानामि कुपितो येन पे प्रयु; । रामेणाहं परिदक्तः ्राणांस्द््या््यसंशयम्‌ १८३ नैव मे जीवितेनार्थो भिदां षै क्पांसनम्‌ । आर्यस्य येन वै मन्यर्जनितः पापकारिणा। १८४ कान्वै लोकान्गमिष्यामि अपध्यातो महात्मना । उभौ हस्तौ पुस कृत्वा साश्ुकण्ठोऽ्रषीदिदम्‌ नापराध्यामि रामस्य कमणा मनसा गिरा । सृष्टौ ते चरणौ देवि मम नान्या गतिर्भवेत्‌ १८६ ततः सीताऽत्रवीद्रामं क्तः फिमनुजस्त्वया । वैषम्यं त्यज्यतां बारे लक्ष्मणे लक्मिवरषने॥ १८७ राधवस््वत्रवीत्सीतां नाहं त्यक्ष्यामि रक्ष्मणम्‌ । न कदाचिदपि खम्रे लक्ष्मणस्येदृशं भिये१८८ शतपरवं च सुश्रोणि केत्रस्यास्य विचेष्टितम्‌ । अत्र क्रे न सौभ्रात्रं सव हि सवा्ैतत्पराः॥ १८९ परस्परं न मन्यन्ते स्वारथनिष्ठकहेतवः । न शण्वन्ति पितुः पुत्राः पुप्राणां च तथा पिता ॥ १९० न शिष्यो हि गुरोवौक्यं शिष्यस्यापि तथा गुरः । अथाटुबन्धिनी भीतिर्म कशित्कस्याचिलियः पुलस्त्य उवाच-- हत्येवं कथयन्नेव परापरो रेवां महानदीम्‌ । चकेऽभिषेकष काकुःस्थः सानुजः सह सीतया ॥ १९२ तपौपित्वा च सलि; स्वपितृन्दैवतान्यपि । ववन्दाते हुः सूर्यं देवताश्च समाहितौ ॥ १९३ ` १ क. र. ग. घ. ह. च. “म्बरं प्रज्यमेधाविमृषितं च ते शं । २ क. स. ङ. च. भमेहोप्रपु" । ३ क. ख र. च- ज, पराणमालम्‌ । ग. घ. पुराणमालाम्‌ । ४ क. ख.ग.ध ङच.ज. 'मद्शे' । ५स.ग.घ.ड. च. ज. सेवि- षयन्ते। ६ हव, नियम्य । ७ क. स. ग. घ. ड. च. ज. "तो यो महाभुजः । रा'। ८ ग, प्यहं पुरः । नैः । ९ क. स. ठ. चः रै सृत्युदितः । १० क. ख. ग. घ. ड. च. ज. प्रयन्ति । ९६५ महायुनिश्ीव्यासपरणीतं-- [ 4 खषिण्डे- कृतामिषेकस्तु रराज रामः सीताद्वितीयः सह रक्ष्मणेन । कृत्वा ऽभिपेकं सह रैटपुत्या गुहेन सां भगवानिवेशः ॥ १९४ इति श्रीमहापुराणे पश्च सष्टिखण्डे मारकंण्डेयाश्रमवणंनं नामाविंशोऽध्यायः ॥ २८ ॥ आदितः श्चोकानां समण्यङ्ाः--२५४११ अथैकोन््रिशो ऽध्यायः । भीष्प उवाव-- कस्मिन्काले भगवता ब्रह्मणा ोककर्वुकारिणा । यज्गियैयेषटुमारम्यं तद्धवान्वकुमरहेति ॥ १ किनामान ऋतििजस्ते ब्रह्मणा ये परकरिपताः । का चैव दक्षिणा तेषां दत्ता तेन महात्मना ॥२ यथा भूतं यथा हत्तं तथा तं मे परकीतिय । सुमहत्कौतुकं जातं यजं पैतामहं प्रति ॥ ३ पुलस्त्य उवाच-- रमेव मयाऽऽख्यातं यदा स्वायंवो मनुः । खषा प्रजापतीन्सर्वातुक्त्वा सषि ुरष्व(त) ३॥ स्वयं तु पुष्करं गत्वा कृत्वा य्गस्य विस्तरम्‌ । स संभारान्समानाय्य वन्यागारे स्थितोऽभवत्‌॥ देवान्सवौस्तथा निन्ये गन्धवौप्सरसोऽपि हि । ब्रह्मोद्वाता होताऽध्वयुश्वत्वारो यहबाहकाः ॥६ एकैकस्य जयशवान्ये परिवाराः खय॑डृताः। ब्रह्मा वा ब्रोह्मणाच्छंसी पोताऽथाऽऽप्रीध एव च॥७ आन्वीिकी अ्रयीनिया ब्राह्मी हेषा च॑तुष्टिका(्यी)। उद्राता च मर्युदराता प्रतिहर्ता सुब्रह्मण्यः द्वितीया च चतुष्येषा उ्टययेषो)द्ातुशच रकीतिता । होता समेत्रावरुणिस्तथाऽच्छावाक एव च ्रावस्तुचच चतुर्थोऽतर तृतीया च चतका(तुषटयी) । अध्वः प्रतिपस्थाता नेष्टोमेता तयैव च१० चतुथी चतखका(तुष्टयी) भोक्ता शंतनुनन्दन । एते रै षोडश भोक्ता ऋत्विजो वेदवित्तमैः॥ १ शतानि अणि षष्टि यज्ञाः खषटाः सखय॑मुवा । रेतांधरेतेषु सर्वेषु मवदन्ति सदा द्विजान्‌ ॥ १२ सदस्यं केचिदिच्छन्ति चमसाध्वर्यवो दश । ब्रह्माणं नारदं कृत्वा ब्राह्मणाच्छंसी शोतमः॥१३ देवरातं तु पोतारमाभ्रीधं चैव देवलम्‌ । उद्रातारमङ्गिरसं प्रस्तोता पुलहस्तथा ॥ १४ नारायणः प्रतिहतौ सुत्रहमण्योऽत्रिरुच्यते । तस्मिन्यहे भृगुहोता वसिष्ठो मैत्र एव च ॥ १५ अच्छावाकः करतुः भक्तो प्रावस्तुरूव्यवनः स्मृतः । पुलस्त्यो ऽध्वुरेवाऽऽसीत्मतिष्ठाता च वै शिबिः बृहस्यतिस्तत्र नेष्टा उनेता सां शपायनः । धर्मैः सदस्यस्तत्राऽऽसीत्पुत्रपौजसहायवान्‌ ॥ १७ भरदराजः शमीकश पुरुकुत्स्यो युगंधरः । एेणक्स्ताण्डिकथरैव कोणः कुतपु.एव च ॥ १८ ओरम्यो वेदशिराश्ैव अभसाध्वर्थवः वृत्रः । कण्वादयस्तथा चान्ये मारकण्डोऽगस्तिरेव च ॥ १९ ुत्रपोत्रसमेतास्ते सशिष्याः सहबान्धवाः । कमीणि तत्र इवीणा राप्रीदिवमतन्दिताः ॥ २० मन्वन्तरे व्यतीते तु यहस्यावभरृथोऽभवत्‌ । दक्षिणा ब्रह्मणे दत्ता पराची होतुस्तु दक्षिणा ॥ \! १क.स. ड. च. "त्‌ । गायन्ति निलयं गन्धवा नृयनयप्रतां गणाः । ब्र" । > जञ. ब्रह्मवाक्शंसी । ३ क ख. इ, च. चतुरषिधा। ४ ध. ज. यज्ञे । ५. एतेवैते'। { स. द्विजाः। ७ क. ख ड. च. न्ति त्रिसामाध्वयुमेव च । त्र" । ८. गोतमम्‌ । ९क.ल.ग.ध. ड. च. ज. देवगर्भं । १० स्न. सांपरायनः। अ. शांशपायनः। ११क श.ग.ध. ड च. ज. एनकस्तीणैकश्चैव केशः कु" । १२. गर्गो । १३क.ख.ग.ध. ड. च. ज, त्रितामाध्र्मनः। १४. " ताः । सनकाद" । १५ क. ख. इ. च. ज. शदो गण्डिरे | ॥ २९ एकोनत्रिशोऽध्यायः ] पद्मपुराणम्‌ । ९८६ अध्व भतीची तु उद्वातुवोत्तरा तथा । भ्रोक्यं सकलं ब्रह्मा ददौ तेषां तु दक्षिणाम्‌ ।॥ २२ भेतूनां च शत परदतैदीतव्यं यङ्गसिद्धये । अष्टौ तु यज्ञवहिभ्यशतवारिंशाधिकास्तथा ॥ २३. द्वितीयस्थानिनां चैव चतुर्विंशः पकीतिताः । षोडदोव तृतीयानां देया वै पेनवः शुभाः ॥ २४ द्रादहैव तथा चान्या आग्रीधायेषु दापयेत्‌ । अनया संख्यया चेव प्रामान्दासीरजाविकम॥।२५ षदूसभोज्यं दातव्यं लाने चावश्रथे कृते । यजमानेन र्वं देयं स्वायंुबोऽ्रवीत्‌ ॥ २६ अध्व्ूणां सदस्यानां खेच्छया दानमिष्यते ! विष्णं चाऽूय वै ब्रह्मा वाक्यमाह युदाऽन्वितः ब्रह्मोवाच । अभिप्रसाद्य सावित्री तमिहाऽऽनय केशव । त्वयि टे न सा कोपं करिष्यति शुभानना २८ लिः हुभान्ितैवीकयरेतुयक्ते विशेषतः । स्वं सदा मधुरामापी निहा ते सरवतेऽगृतम्‌ ॥ २९ योन कुयौख ते वाक्यं त्रैलोक्ये न स दृयते । गन्धैः सहितो गत्वा भ्रियां मम रसादय ३० स्वया प्रसादिता साध्वी तुषा सा मे भविष्यति। विलम्बो न स्वया कर्यो वरज माधव मा चिरम्‌ लक्ष्मीसते पुरतो यातु सावित्र्याः, सदनं शुभा । तस्यास्त्वं पदवीं गच्छ सान्त्वयस्व प्रियां मम।॥ न चते विपियं देवि विविक्तं कर्तुमिच्छति । मुखं परेश्य सदाकारं वते तव सुन्दरि ॥ ३३ एवंविधानि वाक्यानि मधुराणि बद्रूनि च । भ्रावितव्या त्वया देवि यथा वंशा भवेत्पुनः ॥२४ पुस्त्य उवाच-- , एवगुक्तस्तदा विष्णुब्रह्मणा लोककतै(कारि)णा । जगाम स्वरितो भूत्वा सावित्री यत्र तिषएति॥ दुरादेवाऽऽगच्छमानं पल्या सह च केशवम्‌ । उत्तस्थौ सत्वरा भूत्वा विष्णुना साऽभिवादिता विष्णरुषाच- नमस्ते देवदेवेश ब्रह्मपालिन नमोऽस्तु ते । त्वां नमरकृल सर्वो हि जनः पापात्ममृच्यते ॥ ३७ पतिव्रता महाभागा ब्रह्मणस्त्वं हृदि स्थिता । त्वां चिन्तयन्हरः परसादं तेऽभिकादृक्षति ॥३८ . भरतस्यैवं दुःखतपतस्य भरसादं कर्ृमर॑सि । सखीं चैनां भियां पृच्छ लक्ष्मीं भरगुसुतां शृभाम्‌॥ ३९ यदि च श्रद्धधानाऽसि बाक्यादसात्सुोचने। एवयुक्त्वा ततः शौरिः सावित्याश्ररणो शभ उभाभ्यां मैव हस्ताभ्यां क्षम देवि नमोऽस्तु ते । जगदरन््े जगन्मातः परणिपत्य च सादरम्‌ ४१ संकोच्य पादौ सा देवी स्वकरेण करौ हरे; । उवाच प्रणतं विष्णुं स कषान्तं मयाऽच्युत ॥४२ ` श्यं रक्षमी; सदा वत्स हृदये ते निवत्स्यति । विना तया न चान्यत्र रति यास्यति कचित्‌ गोः पैल्यां समुत्पन्ना पल्येषा तव सुव्रता । देवदानघय्नेन संभूता तूदधौ एनः ॥ ५४ भगवान्यत्र तत्रैषा अवतारं च कुषैती । देवत्वे देवदेहा बे मानुषत्वे च मानुषी ॥ ४५ तत्सहाया न संदेहो दंपती(ति)त्रतमाचिरम्‌ (चर)। यन्मया चात्र कतव्य मां वदस्व च वैविभो # दृद्मर्धं स्ञ. पुस्तकस्थम्‌ । १. णतं ताम्र दात" । २ सर. 'हेभ्यो स्वा व्रिशाः। ३ सष. म्‌ । सदलभो । ४ ग. स्वैषामनत्र स्वा । ५ क. ख. ग.घ. इ. च. ज. सुवत । ६ क. ख. ग. घ. ड. च. ज.“धैः सानुनधैवा" । ५ इ. लवं स्वरान्मषु । ८ क. ख. ग. च, इ. च. ज. समानय । ५अ. सा वेष्यति धुवम्‌ । वि । १० क. ग. घ. च. ज. "तुमत । ख. ड. 'तुमीहते । मु॥ ११ क. स. ग.श. इ. च. ज. तुष्टाऽचिराद्धवेत्‌ । पु" । १२ ज. सतीम्‌ । १३ख.ग.ध.ड ज. स्वेकर्थे जयोऽस्तु ते । इ* । १४ स, द्यायां । १५ क्ष. ^ती दतः । ९८६ महापृनिश्रीम्यासप्रणीरत-- ,. [ ^ पृषिणण्डे- विष्णुरुवाच-- । यज्ावसानं संजातं परेषितोऽहं तवान्तिकम्‌ । साविन्रीमानय किभं मया लानं समाषरेत्‌ ॥ ४७ आगच्छ बरिता देमि तत्र याहि युदाऽन्विता । पद्यस्व स्वपतिं गत्वा देवैः सरैः समन्वितम्‌ ॥ रक्ष्मीरुवाच- आय उत्तिष्ठ शीर तवं या यत्र पितामहः । बिना त्वया न यास्यामि स्पृष्टौ पादौ मया त॥ हस्तं एदीत्वा चोत्थाप्य दक्षिणेनैव दक्षिणम्‌ । चिरायमाणां सावि वात्या देवः पितामहः५० समीपस्थं महादेवमिदं वचनमब्रवीत्‌ । गच्छ त्वमनया सार्थ पावयां शरिष्रषण ॥ ५१ गौरी स्वदग्रतो यातु पशाख्वं गच्छ शंकर । प्रतिबोध्य त्वयाऽऽनेया शीघरमायाति तकु ॥५२ पुलस्त्य उवाच- एवमुक्तो गतो रः पारप ब्रह्मणः भियामू । तया शौ दैपती तो पार्मतीपरमेश्वरौ ॥ ५३ देवी सा संमुखी ताभ्यायुस्थिता परमेश्वरी । वुरादेव तु रुद्रेण ब्रह्माणी चाभिवादिता ॥ ५४ शिव उखवाच-- ब्रह्मा प्रतीक्षते देवि मा विलम्ब श्लोभने । बरृहत्कृत्यं त्वया तत्र करणीयं पतिव्रते ॥ _ ५५ पृच्छसेमां वरारोहां गौरीं पैतनन्दिनीम्‌ । रक््मीं वेतां विशालाप्ीमिन्ाणीं वा षुभानमे ५६ यातां वा श्रदधासि त्वं एच्छ देवि नमोऽस्तु ते । आदीर्गादस्तया दत्तो देवदेवस्य शूशिनः५७ साविभ्युवाच-- करीरा च ते गौरी सदा स्थास्यति शंकर । अनया शोभसे देव त्वं तु बररोक्यसुन्द्रः॥ ५८ सुखभामी जगत्सर्व त्वया नाथेन शत्रुहन्‌ । एवं वती सानितरी शीता ब्रह्मणः भिया ॥ ५९ गौर्या च वामहस्ते तु लक्ष्या बै दक्षिणे करे । अभिवन्द्य तु तां देवीं शंकरो वाक्यमब्रवीत्‌ ६० शिवि उवाच-- एहागच्छ महाभागे यत्र तिष्ठति ते पतिः । तत्र गच्छ वरारोहे स्रीणां भती परा गतिः ॥ ६१ +एषा गौरी समायाता श्राठभा्या तवानधा । बृहद्‌ ग्रहेण देवी प्रणयादन्तुमिच्छति ॥ ६२ ल््ीश्षा पार्षती च स्थिता देवी तवाग्रतः । एतासां वचसां देवि आवयोश शुभानने ॥ ६१ मानभङ्गं न ते क बुध्यते ब्रह्मणः भिये । अस्मदभ्यरथनादेमि न बिरम्वितुमईसि ॥ ६४ कगोयवाच-- अहं च ते भिया देषि सर्वदा यदस स्वयम्‌ । लक्ष्मीश्च ते करे रपरा दक्षिणे च मया धता ॥ ६९ एद्यागच्छ महाभागे यत्र तिष्ठति ते पतिः । नीता सा तु तदू ताभ्यां देवी स्वपध्यतः कता६६ ुरःससै विष्णुर शक्राच तथा सुराः । गन्धवौप्सरसशरैव तरलोक्यं सचराचरम्‌ ॥ ९७ तत्राऽऽयाता च सा देवी सावित्री बरह्मणः भिया। सावित्रीं संमुखी दृटा सर्वरोकपितामईः६८ गायत्र्या सहितो ब्रह्मा इदं वचनमव्रवीत्‌ । एषा देवी कर्मकरी अहं ते वशगः स्थितः ॥ ६९ मामादिश्च वरारोहे शु कार्यं मया सिविह । एषगुक्ता ठु सावित्री खयं देवेन ब्रह्मणा ॥ ५० ्रपयाऽधोली देवी न वक्तं िचिदिच्छति । पादयोः पतिता तस्या गायत्री ब्रह्मचोदिता ७१ ` सदम घ. पुस्तकस्थम्‌ । # इत आरभ्य ब्रह्मणः परयिलन्तो परन्थो क्ष. पुरतकस्थः । व २क.ख.ग.चघ. ड, च. ज. सर्वैभुदाऽन्विः । २. हस्तौ । ३ म. णक्षिणा दकठिणिकरे। षि । ४ क." छ.ग. च. ड, च. ज. 'लाऽमरम्‌" । ५ क. स. ग. घ. ठ. च. ज, समये । ६ क. ल. ग. घ.ङ च. ज, यतते का" । ९९ एकोनविंशोऽध्यायः | एदषुराणम्‌ । इ प्रह्मोषाव-- तबत्यपरापं ते क्षम देवि नमोऽस्तु ते । आलिङ्गप सादरं ण्डे परिष्वञ्य च पीडिताम्‌ ॥७२ गायत्रीं सान्त्वयामास मान्यश्ष पतिम । तैरयं वचनं तस्य स्लीणां माणेश्वरः पतिः ॥ ७१ उक्तं भगवता पूर्व खष्िकारे विरञ्चिना । न च ज्लीणां एृथग्यज्ञो न व्रतं नाप्युपोषणम्‌ ॥ ७४ भता यदरदवे वाक्यं तततत्डयीदकुःसया । मदैनिन्दां या कुरते उवभरूनिन्दां तथेव च ॥ ७९५ परिवादं अपं बा नरकं सा तु गच्छति । पत्यो जीवति या नारी उपवासवतं चरेत्‌ ॥ ७६ आयुष्यं हरते मुदेता नरकए्च्छति । एवं हात्वा त्वया भद्रे न कार्य विरियं दैतौ ॥ ७७ न चास्य दक्षिणं त्वङ्गं त्वया स्मश्यं कथचन । स्ैका्ये त्वहं चास्य दक्षिणं पक्षमास्थिता ७८ सव्यं त्वमास्थिता साध्वी पार्थे नारदपुष्करौ । ब्रहमस्थानानि चान्यामि सिथितान्यायतनानि चः उभे पै श्लोभमाने हि यावल्ढृषटिः प्रजापतेः । भवल्या च मया चैव स्थातव्यं तु न संदयः ॥८० पुष्करे श्रह्मणः पाश्च वामं पकषमुपाभ्चिता । अनेन धोपदेशेन सुखं तिष्ठ मयाऽन्विता ॥ ८१ गायन्युवाच-- एवमेतत्करिष्यामि भवत्यादेशकारिका । त्वदाज्ञया मया स्थेयं तं मे प्राणेश्वरी ससी ॥ ८२ अह ते तनुजा देवि सदा भं पातुमदसि । देवदेवस्ततो ब्रह्मा पुष्करे विष्णुना सह ॥ ८१ सानावसाने देवानां सर्वेषां परददौ वरान । देवानामधिपं शकर ऽ्योतिषां च दिवाकरम्‌ ॥ ८४ नक्षत्राणां तथा सोमं रसानां वरुणं तथा । प्रजापतीनां दक्षं च नदीनां सागरं तथा ॥ ८५ कुवेरं च घनाध्यक्तं तथा च यक्षरक्षसाम्‌ । भूतानां चैव सर्वेषां शणानां च पिनाकिनम्‌ ॥ ८६ मानवानां मनुं चैव पत्रिणां गरदं तथा । ऋषीणां च वसिष्ठं च ग्रहाणां च प्रभाकरम्‌ ॥ ८७ एवमादीनि वै द्वा देवदेवः पितामहः । विष्णुं च शकर चैव ब्रह्मा मोवाच सादरः ॥ ८८ ब्रह्मोवाच- पृथिव्यां सर्वतीर्थेषु भवन्तौ पूज्यपत्तमौ । मवद्धधां न चिना तीयं पुण्यतामेति किचित्‌ ॥८९ शिष्कं बा परतिमा वाऽपि दृश्यते यत्र ्ुतरचित्‌ । तत्तीर्थे पुण्यतामेति स्मेव फरपदम्‌ ॥ ९० मार्यवस्तृपहारैश्च ये करिष्यन्ति पूजनम्‌ । युष्माकं मां पुरस्कृ तेषां रोगभयं कुतः ॥ ९१ येषु राज्येषु युष्माकं मपर पूजनादिकाः । भवरस्यन्ति क्रियाः स्वां यत्फलं तेषु तन्छृणु ॥९२५ नाऽऽषयो व्याधयगरैव नोपसरगो न शुदधयम्‌ । विप्रयोगो न वाऽपीहैरनिषटनांपि संगतिः ॥ ९२ नाक्िरोगः श्षिरोति्वा नाभिशूलमयं न च । नौतिसारभयं तत्र नारमरी न विषूचिका ॥ ९४ हृषिनिकामतसलसिन्सम्यग्बुद्धिरनु्मा । आरोग्यं सरवतैव दीर्धमायुः भवधैते ॥ ९९. नाकाङे भविता शृत्यु्गीवो नाल्पपयोभुचः । नाकाले फलिनो दक्षा नोत्पातमयमण्वपि ॥ एतच्छरत्वा ततो विष्णुबरस्ाणं स्तोतमुद्तः ॥ ९६ १क. क. ङ. च. च्व्यं जन सदेहः ज्ञी" । २ ध.^ति। जीवटत्ीतुया। ३ क. च. सति । ४ ग. 'क्षिणस्थाने भितव्वं क^) ५ क. स. ड, च. ज सेव्यं । ६ छ. गोपवेेण । ७ इ. मा शस्तुम। ८ क. ख. ग. घ. ड च. ज.प्रहाणा । ९क. ङ. ग. ङ, च. मानवा हु" । ज. मानयन्युप' । १० ग. घ. "वौ पित्तशूरमगद्राः । ना” । ११ क. ल. इ. च. न. भामिचारमयं तथ्रापस्मारो न । १२ न. पृदधिनि । १३ क. स. म. ड. च. ज. दधायुशच प्रजाधनप्‌ । ना" घ. वर्षी. व प्रजावनम्‌ । ना । ९८८ । महामुनिश्रीभ्यासमरणीतं-- [ 4 मृष्टिखण्डे- विष्णुशवाच- नमोऽस्त्वनन्ताय विशुद्धचेतसे स्वरूपरुपाय सहखबाहवे । सहस्ररदिमपरभवाय वेधसे विद्ुदधदेहाय विदुद्धकर्मणे ॥ ९७ समस्तविश्वातिहराय रौभवे सदखसूयीनरतिग्मतेनसे । समस्तविद्यायतनाय चक्रिणे समस्तधीस्थानहते सदा नमः ॥ ९८ अनादिदैवाय्युरव शेषरेखर भरभो भैवद्भुतपते महेश्वर । मरुत्ते स्वपते जगत्पते भुवः पते भुवनपते सदा नमः ॥ ९९ ज्षरेश नारायण विष्णुकंकरकितीश विश्वेश्वर विश्वरोचन । शशाङ्सूय्युतवीरविश्वभरतकयैूर्तेऽगृतूत अव्यय ॥ १०९ ज्वटदुताश्षाचिनिरुद्धमण्डलख पाहि नारायण विश्वतोमुख । समस्तदेवातिहराए़ृताग्यय भपाहि मां शरणगतं तथा विभो ॥ १०१ वक्त्राण्यनेकानि विभो तवाहं पहयामि शुद्धस्य गति पुराणम्‌ । ब्रह्माणमीशं जगतां प्रसूति नमोऽस्तु तुभ्यं प्रपितामहाय ॥ १०२ संसारचक्रक्रमणैरनेकेः क चिद्धवान्देववराऽऽदिदेव । सन्मारगविङ्गानबिशुद्धदेरैरुपास्यसे किं प्रणमाम्यहं त्वाम्‌ ॥ १०३ वं भवन्तं प्रकृतेः परस्ताधो वेत्यसौ सवैविदां धरिष्ुः। गुणान्वितेषु प्रसभं बिवे्यो विज्ञालमूतिस्त्विह सू्ष्ममूिः ॥ १०५ वाक्पाणिपादैषिगतेन्दियोऽपि पद्मी भौन्भो विगतिधिकरमा। संसरिवांस्त्वं निहतेन्दियोऽपि पुनः कथं देव करोषि सृष्टम्‌ ॥ १०५ रतीदसूर्तं न तु लभ्यते प्रं परं वपर्देव विशुद्धभावैः । संसारबिच्छित्तिकरैयैजद्धिस्ततोऽवशीयेत चतुभखत्वम्‌ ॥ १०६ परं न जानन्ति यतो वपुस्ते देवादयश्वाद्धतरूपधारिन्‌ । विभोऽवतारोर््रतनुं प्राणमाराधयेयुः कमरासनस्थम्‌ ॥ १९७ न ते त्छं विश्वश्जोऽपि योनिमेकान्ततो वेत्ति विुद्धभावः। परं त्वहं वेमि कथं पुराणं भवन्तमाद्यं तपसा विशुद्धम्‌ ॥ १०८ पद्मासनो ध जनकः प्रसिद्ध एवं भसूतिदयसङ़ृत्पुराणे । संचिन्त्यते नाथ विभ भञैन्तं जानाति नैव तपसा विहीनः ॥ १०९ अस्मादृश भरैरबोध्य तवां देव मूलः स्वमाति विभञ्य भबोद्धमिच्छन्ति न तेषु इदिरदारकीपिष्वपि देव हीनाः॥ १११ १क.ख. ग. घ. ड. च. ज. विशारदेहाय । २ ग. ध, ज्‌. समस्तू" ! ३ ग. घ्‌. ज, ^ते । नमोऽस्तु वि म॑ तरख । ५ न. मवोद्धवद्रू" । ६ क. ल. क. च. अ. मेश । ५ फ. स. ड. च. श्रवुतिमू" । ग. श्रान्तम्‌" । ८ क ख. धं. ङ. च. ज. प्रजेश । ग. ष्थ्वीश। «क. ख.घ, ड. च. ज. ्मो। चित्राभ्य" । ग. “मो । चर्कम्यमाणिकविं । १०क.ख.ग. घर. ड. च. ज. एवं । ११ स. विरोद्धा । म. विरोधात्‌ । १२ क. ख. घ. द. च. ज..तिनै हि सृश्मस्पः। वाकयोऽपि मान्याकग" । १२ क, ख. ध. ड. च. ज. “वान्यो विगतैकक' । १४ क. ख. घ. ह. च. ज. "रन्धं, न हिते । १५ ध. ज. "ववराितरि्य । मू । १६ क. ल. ग. घ.ङ. च. ज. "वसीय" । १७ क्ष. “न्‌ । कतेऽतरः । १८ क. ख. इः च. ज. ्रतरं पु । १९ क. स्‌. ग. घ्‌. इ, च. ज. मे । २० ग, वन्तमनु्तमं मै" । ९१ ग. पर. जः "प वेदही' । १९ एकोनत्रिशोऽध्यायः | पद्मपुराणम्‌ । ९८९ जन्मान्तरैवेद विवेकवुद्धिभवेद्यथा वा यदि वा प्रकाशचः। तट्टाभटुब्धस्य तु मानुषत्वं न दे वगन्धर्पतिः रिषः स्यात्‌ ॥ १११ न षिष्णुरूपो भगवान्सुसूक्मः स्थरोऽसि देवः कृतकृत्यतायाः । स्थूलोऽपि सूक्ष्मः सुलभोऽसि देव त्वद्वाहमकृत्या नरे पतन्ति ॥ ११२ किमास्यते वा भवति स्थितेऽस्मिन्पवीन्दुवस्व्कमरन्महीभिः । तत्लैः सरूपैः समरूपधारिन्नात्मस्वरूपे विततपरमावः ॥ ११३ इति स्तुति मे भगवन्ह्नन्त जुषस्व भक्तस्य विेषतशच । घमाधियुक्तस्य विशुद्ध चेतसस्तद्धावभावैकमनोनुगस्य ॥ ११४ सदा हदिस्थोऽसि भवभमस्ते नँ सर्वगम्योऽसि पृथग्ब्यवस्थः । इति पकाश्चं कृतमेतमीशच स्तं मया सर्वगतं हि बुध्वा ॥ संसारचकरक्रमणादियुक्त्या भीतं पुनर्मा रतिपाटयसर ॥ ११५ बह्योत्राच- र्बहस्त्वं न संदेहो ज्ञानराशिश्च केशव । देवानां परथमः एञ्यः सवैदा त्वं भविष्यसि ॥ ११६ पारायणादनन्तरं द्रो भक्त्या पिरिश्चिनमू । तुष्टाव भणतो भूत्वा ब्रह्माणं कमलोद्धवम्‌ ॥ ११७ पः कमलपत्राक्ष नपस्ते भवपद्मजन । नमः सुरासुरगुरो कारिणे परमात्मने ॥ ११८ ममस्ते सरबदेवेश्ष नमो बै मोहनाशन । विष्णोरनाभ्युत्थितंवते कमखासनजन्मने ॥ ११९ ममो विदुमरक्ताङ्गपाणिपटटवशोभिने । शरणं त्वां भरप्नोऽस्मि बाहि मां भवसंखतेः ॥ १२० पं नीलाम्बुदाकारं डमरं ते पितामह । दृष्ट्रा रक्तमुखं भ्रयः पत्रकेसरसेयुतम्‌ ॥ १२१ त्रं चानेकपत्रान्तमसंख्यातं निरञ्जनम्‌ । तत्र स्थितेन त्वयैषा सवा खष्टिः परवतिता ॥ १२२ वां मुक्त्वा नान्यतस्ञाणं जगदरन्य नमोऽस्तु ते । साविग्रीशापदग्धोऽदं लिङ्गं मे पतितं कषितौ ॥ दानीं रु मे शान्ति जादि मां सह भायैया । ब्रह्मा वै पातु मे पदौ जड्ये तु कमलासनः ॥ विरि मे कटिं पातु [ृष्ट्ह्यमेव तु । नाभि प्ननिभः| पातु जठरं चतुराननः ॥ १२९ इरस्तु विश्वेद्‌ पातु हदयं पातु पग्रजः । सावित्रीपतिमे कण्ठं हृषीकेशो युं मम ॥ १२६ प्रवणंस्तु नयने परमात्मा शिरो मम । एवं न्यस्य गुरोनौम शंकरी लोकदकरः ॥ १२७ नमस्ते भगवन््रह्मनित्युक्त्वा विरराम ह । ततस्तुष्टो हरं ब्रह्मा वाक्यमेतदुवाच ह ॥ २२८ ब्रह्मोवाच- । फं ते कामं करोम्यद्य पृच्छ माँ यद्यदिच्छसि ॥ १२९ श्र उवाच-- घदि भसमो मे नाथ धरार यदि वा मतः। तदेकं मे बद विभो यस्मिन्स्थाने भवान्स्थितः१३० षु केषु च स्थानेषु त्वां परयन्ति सदा द्विजाः । नाज्ञा च केन ते स्थानं शोभते धरणीतले ॥ तन्मे बदस्व सर्वेश तव भक्तिरतस्य च ॥ ११९ # धनुचिहान्तगेतः पाठः ख. ग॒ घ. ड. च. ज. पुत्तकस्थः॥ १. “न्ति । विमुच्यते । २ म. 'स्मघ्रस्यन्दु" । २ ख. ड. च. ज. नमामि नियं भगवन्पुराणम्‌ । ई*।४ख.घ. ल. भ्‌ । ष्वा तु प्र । ५ स्न. "तकर क" । ६ ल. ग. पपं चान्तस्त्वमकरोः सम्यङ्ख्यातं । ग. पद्मस्याम्त्मेतो देवो व्रा तै च चि० । ,„ त आ चक गः उ स न्ने नाहा । ८ऊ स ग च्र. ट. च. ज. वरदो यदि वा मम। त | ९९० । महायुनिभ्रीव्यातत्रणीतं-- [ 4 पूषटिसष्डे- ब्रह्मोबाच-- [शष्करेऽहं सुरभेष्ठो गयायां च चतु्लः । कान्यङुम्ने देवगों भृगुकपे पितामहः ॥ १३२ किया खष्टिकती च नन्दीपुथौ बृहस्पतिः । भभासे प्मजन्मा च वानय च सुरपियः] ॥ १३१ डारवत्यं तु ऋग्वेदो षैदिशषे भुवनाधिपः। पण्डके पण्डरीकाप्ः पिङ्गाक्षो हस्तिनापुरे ॥ १३५ जयन्तं पिजयश्ास्मि जयन्तः पुष्करायते । गरष पद्महस्तो चै श्यामखायां भवोरुदः ॥ १२५ अहिच नयानन्दः कौन्तिपुरया जनभिर्येः । ब्रह्माऽहं पाटकिपुत्र ऋषिङुण्ड मुनिस्तथा ॥ १२६ मरिरारोप्ये कुमुदः श्रीकण्ठः श्रीनिवासिते । कामरूपे ुभाकारो बाराणस्यां शिवपियः॥ १३७ ्ैद्धिकाख्ये तथा विष्णुरे भागैवस्तथा । गोनद स्थविराकार उल्ञयिन्यां पितामहः ॥ १३८ कौशास्ग्यां तु महाबोभिरयोध्यायां च राघवः । मुनीन्द्रधित्रङूटे तु वाराहो विन्ध्यप्ैते ॥१३९ गङ्कादारे परमेष्ठी हिमवति च श्ंकरः । देविकायां खुचाहस्तः सुवहस्तश्तुरपे ॥ १४० हन्दायने प्मपाणिः कुरहस्तशच नैमिषे । शी चैव गोपीन्रः सुचन्द्रो यमुनातटे ॥ १४१ भागीरथ्यां पदमतनु्जनानन्दो जनस्थे । कैङणे चैव मद्राकषः काभ्पिरये कनकमियः ॥ १४९ सेवके चाख्दाता च दयुधैव $ुशस्थटे । ङ्य तु पुलस्त्योऽदं कारगर हंसवाहनः ॥ १४३ वसिषटवाैदे चैव नारदश्ोत्यलावते । मेध श्ुतिदाताऽहं मरथागे यजुषां पतिः ॥ १४४ सामवेदस्तथा यत्ने मधुरे १ ; । अङ्ोलके यज्ञगरभो ्रह्मवाहे सुतमियः ॥ १४५ नारायणश्च ोमन्ते विदभोयां द्विजभियः । ऋषिवेदे दुरांधषैः पम्पायां सुरमर्दनः॥ १४६ पिरजायां महारूपः रूपो रा््र्षने । पृथूदरस्तु मालग्यां श्चाकंभ्यौ रसपियः॥ १४७ प्ण्डारे तु गोपा ्ुष्कंधो भोगवर्ने । कादम्ब मजनाध्यकषो देवाध्यक्षः सेंरस्थठे ॥ १४८ गाधो भद्रे सुपीठे जलमाखिनम्‌(कः) । ज्यम्भके तरिपुराधीशः श्रीपते त्रिलोचनः १४९ मक्षदेवः पदमपुर कलापे वैषसस्तथा । शृङेरपर शौरिनमषे चक्रपाणिकः ॥ १५० दण्डपुयी विरूपाक्षो गोतमो धरतपातके । मास्यवति हंसनाथो द्विजेन्द्र वाखिके तथा ॥ १५१ इ्पर्या देवनाथो पूताषाढ्यां धुरंधरः । दंसवादस्तु लम्बायां चण्डायां गरूदप्रियः ॥ १५२ महोदये महायै सुयज्ञ यूपकेतने । सिद्धेश्वरः पवने विभायां प्मबोधनः ॥ १५३ देषदारूषने लिङग उदक्पथ उमापतिः । विनायको माठ्स्याने अलकायां धनाधिपः ॥ १५४ १क. कौविर्या। रक. ख. ग. ध. ड. च. ज. वै तोन तमोनुदः। ३ क.ख.ग. घ.ङ, च ज लत क मर ज ३ रमनं तेतु १२.अ.न. घ.ङ ब. ज. अभि । ४ घव. श्यः । पालपुर ब्रह्माऽण्षिकुकषे मु" । ५ क. ल. ग. घ. इ. च; ज. गदिने मुङुन्दश्च श्री" । ६ क. ख. ध. ङ शव. ज. मठिकाक्चे । ग. मचिकद्रौ । ७ क.ख.ग.घ.ठ.च.ज, "तुषैडे । वू । ८ श्च. गोपरक्षे तु चोपेन्रः । ^ १. कौष्डिणे चैव मन्दारः काः। १० क. ख. ड. च. ज. वेद्टे । ११क.ख.ग.ङ्‌.च.ज. करतुस्थले । १२ग.१.ज. भेलके । १३ क. ख. ध. च. ज. भपाते यादसां प । ग. प्रभाते । इ. प्रतापे । १४क. ख. ड. च. "ोटे यजभोकता च अ्रहमवादे सुरप्रि। १५ क. ख. ङ. च. गोविन्दे मायपूर्यो दवि" १६ क. च.धर्षौ रेवायां । अ. पापायां । इ."भषशेवाय १७ क. ग, च. ज, विजयायां ! १८ ग. निस्थो । १९ क. इ. च. लः द्ञोद्ारेऽङ्वधेनः । का। ल. ग. घ. लः नागवधनः । काः । ज, टः स्वहृनदे्यगवर्धनः । २० घ. समङ्गे । २१ ग. ध. ज, ° जलदायिनम्ैहे । य" । स. *ठे जलय्युरुमददे । म्य" । २२ क. ख. ङ. च. कपले । रद क. खग. घ. ह. च. ज. दृन्दुपुया । २४ क. ई. च, ज. पो पूतपायां पुरंदरः । ल. घ. ड. "थो सूतापाव्यां पुरंदरः । ९५ ग."यशो यूप यज्ञवाहनः । सिद्धिम पदर वि" । २९ क. ल. ङ. च. अ. यहकरेतने ! २० क. स. घ. ३ च, ज. कुलापिपः । ॥ रिट चैव गोनरदः पाताले धासुकिस्तथा । पद्माधयकषश केदारे कृष्ण्द सुरतमियः ॥ १५९ भूतवाप्यां श्वमाङ्गस्वु सोबस्यां भषकस्तथा । अक्षरे पापहा चैव अम्बिकायां सृदरीनः ॥ १५६ बरदायां महावीरः कान्तारे दुगंनाश्नः । अनन्त पर्णादे भकाक्षायां विवाकरः ॥. १९७ विरजायां पद्मनाभः सुद्ध हकस्थले । मार्कण्डो वठके वैरव रोहिण्यां नागकेतनः ॥ १९८ पात्या पशो गगने पञ्मकेतनः । अष्टोत्तरं स्थानशातं मया ते परिकीर्तितम्‌ ॥ १५९ यम बै मम सांनिध्यं त्रिसंध्यं त्रिपुरान्तक । एतेषामपि यस्त्वं पदयते भक्तिमाम्नरः ॥ २६० स्थानं स विमं लभ्ध्वा मोदते शाश्वतीः समाः। मानसं वाचिकं चैव कायिकं यथ दष्केतम्‌ ॥ तत्सर्व नाश्षमायाति नात्र कायौ विचारणा । यस्त्येतानि च सर्वाणि गत्वा मां पयते गरः ॥ भवते पोक्षगामी च यत्राहं तत्र वै स्थितः । पुष्पोपहारिूपैश बराह्मणानां च त्पणैः ॥ १६३ ध्यानेन च स्थिरेणाऽऽश्र भाप्स्यते परमेश्वरम्‌ । तस्य पुण्यफलं चागयमन्ते मोक्षफठं तथां १६४ स ब्रह्मलोकमासाद्य तत्कालं तत्र तिष्टति । पुनः यृष्टौ भवेहेवो वैराजानां महातपाः ॥ १६५ ब्रमहृत्यादिपापानि इह रोके कृतान्यपि । अकामतः कामतो वा तानि नश्यन्ति तत्सणाद्‌ ॥ इह रोके दद्र यो श्रषटराज्योऽथवा पुनः । स्थनेष्ेतेषु वै गत्वा मां परयति समाधिना ॥ कृत्वा पूजोपहारं च सानं च विधिपूर्वकम्‌ । कृत्वा पिण्डदानं च सोऽचिराहुःखवजितः १६८ एक्च्छत्रो भवद्राना सत्यमेतन्न सश्चयः । इह जन्मानि सौभाग्यं धनधान्यं वरच्ियः ॥ १६९ भवन्ति विविधास्तेषां येर्यात्ा पुष्करे कृता । इदं यात्राविधानं यः कुरुते कारयेत वा ॥ १७० शणोति वा स पापैसतु सर्वैर प्रमुच्यते । अगम्यागमनं येन(१) कृतं जानाति मानवः ॥ १७१ ब्रहमक्रियाया रोपेन बहुवर्षकृतेन च । यात्रां चेमां सकृत्कृत्वा वेद सैस्कारमाघुयात्‌ ॥ १७२ किमत्र बहुनोक्तेन इदमस्तीह शंकर । अप्राप्यं भाप्यते तेन पापं चापि विनश्यति ॥ १७३ सर्ैयङफरेस्तुरयं सर्वतीर्थफलमपदम्‌ । सर्वेषां चैव वेदानां समाभिस्तेन वै हृता ॥ १७४ यः छता पुष्करे संध्या सावित्री समुपासिता । स्वपत्नीहस्तदत्तन पौष्करेण नखेन तु ॥ १७५ भृङगारकेण करकेण मृन्मयेनापि शंकर । आनीय तलं पुण्यं संध्योपास्ति्दिनक्षये ॥ १७६ समाधिना समाधेया सा माणायामपूषिका । तस्यां कृतायां यत्पुण्यं तच्छृणुष्व हरा मे॥ १७ तेन दवादश वषौणि भवेत्सध्या तु वन्दिता । अश्वमेधफलं साने दाने दशगुणं भवेत्‌ ॥ १७८ उपवासेऽप्यनन्तं च खयं भोक्तं मयाऽनघ । साकित्याः पुरतो यस्तु दैपत्योर्भोजनं ददेत्‌ १७९ तेनाह भोजितस्तन्न भवामीह न संशयः । द्वितीयं भोजयेचस्तु भोजितस्तेन केशवः ॥ १८० रक्ष्मीसशायो वरदो वरांस्तस्य प्रयच्छति । उमासहायस्तृतीये भोजितोऽसि न संशयः ॥ १८१ अथां या कुमारीणां भक्त्या कुयालु भोजनम्‌ । तस्याः कुठे भवेदन्ध्या न कदाचिच दुभगा॥ न कन्याजननी कापि न भतुर्या नं वह्वभा । तस्मात्सर्वभरयत्नेन सावित्यग्े तु भोजनम्‌ ॥१८३ पार्रमककं चापि कामयद्धिभर; सदा । दातव्यं सदा भीष्य कटुतैरविवजितम्‌ ॥ १८४ १. कुण्डवाप्यां । २क.ख.ग.घ. ड. ङ. च. ज. सारण्यां तक्षक” । ३ क. ख. ड. च, शक्षोटे । ४क.ख. ग,घ. ङ, च. ज, पणीटे। ५ क. ल. ड. च. "भः स्वरुदश्च । ग. "भः स्वरुचिश्च । ध. भः स्वरद्ध'। ६ क. ग. घ. ष. ज. "व रद्धं शगः । ७ क. स. ग, घं, ङ. च. ज. पिततपंणम्‌ । ८ क. स. ग. घ. ङ, च. ज. ^र । प्राच्यं बा प्रा 1 ६ श.ष, ङ, च. ज. “ने चतुगुणं तथा । ड” । ग. "ने वैकगुणं तथा । उ” । १० ष. 'वागोकुः। ५१. घन 1 । - ९९२्‌ । महामुनिश्रीग्यासपणीते-- [.4 पृष्टिलण्ड- न चाम्हं न च बर षार सीणां भोज्यं कदाचन । पथभकारं मधुर हं सर्वसुससकतम्‌ ॥ १८५ घृतपूर्णं पकं च व न्वितमू । पूपकासतादशाः काया द्वितीयाऽशोकवतिका ॥ १८६ तृतीया पूरिका कायौ सङगरेण सुपूरिता । चतुथैशवैव संयाबो गुडधृतसमन्वितः ॥ १८७ शिखरिणी पश्चमी च दधिक्षीरसमन्विता । आडादकारिणी पुंसां स्लीणां चातीव बह्यभा॥१८८ भनभान्यं जनोपेतं नारीनरश्ताकुरम्‌ । पपकैः श्ष्छुरैस्तस्या जायते नात्र संशय; ॥ १८९ नज्वरोन च संतापो न दुःखं न वियोगिता । असौ तारयते स्वानां ुलानामेकर्वरृतिपू ॥ बन्धुभिः ससुतेश्रापि दासीदापैरनन्तकैः । परितं च कुं तस्याः पूरिकां या प्रदास्यति॥ १९१ एधते सुचिरं कालं ुत्रपौजसमन्वितम्‌ । कुलै सबान्धवं तस्याः संयावं या भरयच्छति ॥ १९२ पुतरिण्यो वै दुहितरो बन्धुभिः सहिताः कुरे । शिखरिणीमदात्रीणां युवतीनां न संशयः॥ १९३ मोदते तु रं तैस्याः सर्वीद्धिपरिप्ूरितम्‌ । मोदकानां दानेन एवमाह प्रजापतिः ॥ १९४ एतदेव मु गौरीणां भोजनं हर शस्यते । सुभगा पुत्रिणी साध्वी धर्नधान्यसमन्विता ॥ १९५ सदस्मोजिनी शंभो जन्म जन्म मविष्यति । पानानि चैव पुख्यानि ह्नि मधुराणि च १९६ द्रकषापानं तथाऽन्येषां गुडसण्डसमन्वित॑ । सारस्वतेन तोयेन त्वा खण्डं नर शुभम्‌ १९७ स॒वासिनीनां पेयानि दातव्यानि द्विजन्मनाम्‌ । ईतररितरासानां(सां तु) बणैयोग्यानि यानि च मचानि चैव पेयानि तासु योग्यानि दापयेत्‌ । मतिपूज्य विधानेन वक्घदानैः सकशुैः ॥ १९९ कुङकमेन विलिङ्ग सग्दामाभिररुढृताः । द्वा उपानहौ रक्ते नारिकेरं करे तथा ॥ २०० अकष्णोधरैवाञ्जनं दसा सिन्दूरं चैव मस्तके । पूरफलानि हानि कीितानि मृदूनि च॥२० हस्ते दवा सपात्राणि प्रणिपल्य विसर्जयेत्‌ । स्वयं युद्खीत वे पश्रात्सवन्धुबीलकैः सह ॥ २०२ अथवा नैव संपत्तिस्तीथे दातुं च भोजनम्‌ । हे गतस्तु दास्यामि तुष्टो देव भवस्व मे ॥२०; एवमेव पितृणां च आगत्य स्वे च मन्दिरे । पिण्डप्रदानपूं तु श्राद्धं कुर्याद्विानतः ॥ २०४ पितरस्तस्य वै तृप्ता भवन्ति ब्रह्मणो दिनम्‌ । तीादृ्टगुणं पण्यं स्वगृहे ददतां शिव ॥ २०५ न च पदयन्ति वै नीचाः श्राद्धं दतत द्विजातिभिः । एकान्ते तु गृहे गुप पितृणां श्राद्धपिष्यते ॥ नीचदृघ्याहतं तञ्च पितृणां नोपतिष्ठति । तस्मात्स्रयलेन श्राद्धं गुप च कारयेत्‌ ॥ २०७ पित्णां तृपिदं पोक्तं स्वयमेव स्वयंभुवा । गौरीभक्धिका या तु शस्ता ज्ञातक्रिया तु या२०८ राजसी सा समाख्याता जनानां कीतिदायिनी । गुपदानं सदा देयमात्मनो हितमिच्छता २०९ पकाने हदयतामेति दीयमानं जनेभवि । दृ्यमानं तु त्यै भवते नेह किचित्‌ ॥ २१० एकस्मिन्भोजिते विपरि कोटिभैवति भोजिता । भवने नात्र संदेहः सलं पौराणिकं वचः ॥२११ तीर्थषु बराह्मणं नैव परीक्षेत कथचन । अन्नाथिनमनुपाप्तं भोज्यं तं मनुरब्रवीत्‌ ॥ ९१२ १क.ख.ग. ष. ड. च. ज. "रं स्वाभाव्यं न क । २ प्ष. "धेगुढस'। ३क.ख.ग.ध.ड. च. ज. "रीणां शतं कु । ४ शष. अशोकवतिदानेन स कुलान्येक । ५ क. ख.ड. च. ज. छं च पकुले तस्य इष्कुलं यः प्र । ६ क. ठ. ड. च. ज. "हितं कुलम्‌ । शि । ७ क. स. ग. ड. च. ज. तस्य सर्वसिद्धपरपू । ८ क. स. ग. ड.च. ज. “नकरदधिष । ९क.ख. ड. च. ज. ^ति। पूपानि चैव पुष्पाणि हृतानि म । ध. ^ति । पूपानि चैव पुण्यानि कृतानि म'। १० क. ब. ध. ड. च. ज. श्षारतप्रपाणं च गु । ११. ढ.च. “ू । शारदेन तु धान्येन । घ. ज. भू । ततारसेन तु धान्येन । + स.ठ. च. ण्डे विमिश्रितम्‌ । १३ क. ख. घ. ड. च. ज. "नि भव्यानि च द्वि" । १४क.ख.घ. ड. च. ज्‌. दृहुरेषिः तवासांपि व । ध. श रौचित्वासांति व' । १५ क. ख. ग. ए. ढ. च. ज. गुडफटानि । १६ क. ख.ग. घ इ, च. अ वाञ्छितानि । २९ एकोनशरिषोऽध्यायः 1 पद्मपुराणम्‌ । -६९॥ सङ्भिः पिण्डदानं च संयावैः पायसेन वा । कर्वयभृपिभिरं पिण्यमैनङकदेन च ॥ २१२ तिपिण्याककदेयं भक्तिमद्धिनेरः सदा । शाद त्र हु कर्व्यम्ीबाहनवाभितम्‌ ॥ ` २ | ? शष्वाहृभकाका वा नैव इया हनन्ति(१) ते। शराद्धं तततथिकं भो पितृणा विं परम्‌ २१४ कतैव्यं तत्मयत्नेन भक्तिरेवात्र कारणम्‌ । भक्तया तुष्यन्ति पितरस्तु कामान्ददन्ति ते २१९ ्रपो्रषने धान्यं कामान्यान्मनसेच्छति । भक्त्या वाऽऽराधिता रद्र नृणां भीताः पितामहाः ॥ अकाकेऽण्यय कारे वा तीथे श्राद्धं सदा नरः । मातरेव सदा सानं कवय पितृतपैणम्‌॥२१७ पिण्डदानं च वै शस्तं पितणां चापिवह्भम्‌ । पितरो हि निरीक्षन्ते गोत्रं समुपागतम्‌ ॥ २१८ आया परया युक्ताः कान्ते सिलं च ते । बिम्बो नैव करव्यो नैव विं समाचरेदृ२१९ अच्छिन्ना संततिस्तेषा सदाकारं भविष्यति । पितरः पुत्रदातारो द्धिश्राद्धायिकाक्ठिणः॥२२० तेन ते संततिच्छेवं न भकु्न्ति करिचित्‌ । अतः श्राद्धं पुरा भोक्तं स्वयमेव स्वयंभुवा ॥ २२१ गुणोत्तरं तु यत्कार्थं द्विजैः पितृपरायणः । तीथ पत्र शदे वाऽपि संक्रान्तौ प्रहणेऽपि वा॥ २२२ विषे अयने चापि जन्पकषं च प्रपीडिते । एतान्वै श्राद्धकालास्तु पुरा स्वायंभुवोऽग्रवीत्‌॥२२१ छते भद्ध न वै पुंसां पीडा भवति देहना । तदा एतरकृतं वाऽपि सर्व लजति दुष्टम्‌ ॥२२४ यथा न भवते पीडा प्रहचौरनृपादिकात्‌ । दुष्कृतं नदयते सर्म परत्र च गति धुभाम्‌ ॥ २९५ भते नात्र संदेहः परजापतिवचो यथा । कृते युगे पुष्कराणि त्रेतायां नैमिष स्मृतम्‌ ॥ २२६ दापरे च कुरुतं कलौ गङ्गां समाश्रयेत्‌ । दुष्करः पुष्करे वासो दुष्करं पुष्करे तपः ॥ २२७ [बुष्करं पुष्करे दानं दुष्करः पुष्करे जपः ]। यदन्यत्र कृतं पापं तीरथ तद्याति लाघवम्‌ २२८ न तीयैटतमन्यत्र कचित्पापं व्यपोहति । सायं प्रातः स्मरेचरस्तु पुष्कराणि कृताञ्जलिः ॥ २२९ उपस्पृष्ट भवेत्तेन सवैतीरथेषु भारत । सायै प्रातरुपस्पृर्य पुष्करे नियतेन्द्रियः॥ २३० क्रतृन्वौनवामोति ब्रह्मरोकं च गच्छति । द्वादशाब्दं द्वादशा मासं मासार्धमेव च ॥ २३१ यो वसेत्पुष्करे नियं स गच्छेत्परमां गतिम्‌। सर्वेषामेव लोकानां ब्रह्लोकोपरि स्थितः २१२ य इच्छेतपुष्करं गन्तुं सोऽलुसेवेत पुष्करम्‌ । यथा रोमविरोमाभ्यां तथा व्यस्तसमस्तयोः २३३ स्लातस्तु पुष्करे सम्यक्ोय्या च फलमश्रुते । धिधिवत्कियमाणेषु स्ैतीरथषु यत्फलम्‌ ॥ २३४ पष्कराोकनादेव नरः भरागरोति तत्फलम्‌ । दशकोटिसहस्राणि तीयौनां वै महीतले ॥ २३५ सांनिध्यं पुष्करे तेषां त्रिसंध्यं कुरुनन्दन । यावततिष्रन्ति गिरयो यावत्तिष्ठनिि सागराः ॥ २३६ तावतपुष्करगृत्यूनां ब्रह्मलोको न संशयः । जन्मान्तरसहसैश्च आजन्ममरणान्तिकम्‌ ॥ २३७ निदेदष्छृतं सर्वे सङृत्लास्वा तु पुष्करे । पूष्करे बाऽजगन्धं ये परपरयन्ति स्म मानषाः॥२१८ तेऽप्यरेषाधनिर्मुक्ता यान्ति रद्रसलोकताम्‌ । तत्रोष्य रजनीमेकां भवस्य सदने `हुचिः ॥ २१९ अम्बुभ्षो वायुभक्षः शिवसायुञ्यतां व्रजेत्‌ । अजकर्णे हदे ञात्वा टरा माहेश्वरं पदम्‌ ॥२४० + इत आरभ्यप्रे व्रिशाध्याये तरयोवरिशछोकपर्यन्तो प्रन्थो नाति क्चितुस्तके । # धनुश्विहान्तगैतः पाठो ज. पृस्तकस्यः । + भाः संधिः । १क.ख.ग.घ.ड्‌.च. ज. "केन-गुढेन वा। ति" । १२५, ९९४ महापुनिभी्यासभणीतं-- = [4 ृठिलष्दे- सुवरभमौलिमारोकय किं पुनः परितप्यते । एकहंसं कुरुत गङ्ामेदं च नैमिषे ॥ .. . पुष्करे तु अनं ष्टा पुक्तिरेषा पिरिष्यते ॥ ` २५१ इति श्रीमदा {राणे पशन सृष्टिखण्डेब्रह्मयहवणिनं नामकोनभ्रिशो ऽध्यायः ।॥ ९९ ॥ आदितः शोकानां सम्यङ्काः--२५६५२ अथ रिश्षोऽध्यायः । भीष्म उवाच-- षम॑करी ठु या देवी स्थिता पुष्करपरथते । तस्या उत्यत्तिमाचश्वं परं कौतृहलं हि मे ॥ १ पुरस्य उवाच-- या सा क्षेमंकरी देवी सर्मसच्वरोत्कया । साखिकी परमा शक्तिः पुष्करं प्राप कारणे0॥ २ शुभवस्राम्बुना देवी नीलीयतविखोचना । तस्यास्तपन्त्याः काठेन मह्वातकुपितं मनः ॥ 5 तस्य क्रोधात्समृत्स्युः कुमायः सोम्यलोचनाः । नीलङ्क्चतकेशान्ता पिम्बोष्ठाः पश्रलोचनाः४ नितम्बरसनादामतूपुराव्याः सुवचैसः । एवंविधाः सियो देव्याः शुमिते मनसि हुतम्‌ ॥ ५ सहस्रशः समुत्तस्थुः कोटिगो विविधामलाः । चष्ट कुमारीस्ता देवीस्तसिभनेव गिरौ शरुभाः॥ ६ तपसा निभिं देव्या पुरमाकाशगं महत्‌ । विशालरथसौवर्णभाकारेणोपशोभितम्‌ ॥ ७ अन्तर्जलानि बेदमानि मणिसोपानवन्ति च । रत्नजालगाक्षाणि आसन्नोपवनानि च ॥ ८ भाधान्येन प्रवक्ष्यामि कन्यानामानि तेऽनध । षिघुखभां बन्रकान्तिः सूर्यकान्तिस्तथाऽपरा ॥९ गम्भीरा दारुकेशी च सुकेशी चापि सुन्दरी । नीलकेशी धृताची च उवेशी श्रीटपण्डना ॥१० चारुकणा वि[#शालाक्षी धन्या पीनपयोधरा । वनदरममा गिरिसुता तथा सूर्यभभानना ॥ ११ स्वय॑भभा चारयुली स्ेदूती तरिभाषरी । जया च विजया चैव तथा चैवापराजिता ॥ १२ एताश्चान्याश्च] शतशः कन्यास्तस्मिन्पुरोत्तमे । देव्या अनुचय॑ः स्वाः पाशङ्कुशधराः शुभाः ॥ ताभिः परिता देवी सिंहासनगता स्थिता । यौवनस्था महाभागा पीनोमरतपयोधरा ॥ १४ चम्पकाशोकपुनागनागकेसरदामभेः । सचामराधिता देवी यावदास्ते तपोन्विता ॥ १५ तावदागतवांस्तत्र नारदो ब्रह्मणः सुतः । तं दृष्ट्रा सहसाऽऽयातं ब्रह्मपुत्र तपोनिधिम्‌ ॥ १६ विदत्मभामुवाचेदमासनं दीयतामिति । पाचमाचमनीयं च क्षिममसै दीयताम्‌ ॥ १७ एवमुक्ता तदा देवी कन्या विदधुत्यभा शुमा । आसनं पाथम्यं च नारदाय न्यवेदयत्‌ ॥ १८ ततः छृतासनं दृष्टा भणतं नारदं मुनिम्‌ । उवाच वचनं देवी हर्षेण महताऽन्विता ॥ १९ देव्युवाच-- स्वागतं ते मुनिश्ष्ठ कस्मालोकादिहाऽऽगतः । कि कार्थ देव यत्कं मा नः कालालययो भवेत पुरस्य उवाच- इलवमुक्तः स पुनिर्ारदः भाई लोकवित्‌ ॥ २१ --------~ # धनुधिहान्तगेतः पाठो ज. पुस्तकस्थः । १ ज. "टाम्नजवि' । पमनिोऽपयाय्‌ः ] ष्ुराणम्‌ । ९९५ नारद उवाच-- अह्मलोकादिन्द्रोकं तस्मद्ीद्रमथाचलम्‌ । इहस्थां त्वां च वै देवि षु भ्यागतो रह्‌ ॥ २९ पुलस्त्य उवाच- एवपुक्स्वा भुनिवरस्तां देषीं संनिरीक्ष्य च । अहोऽभयमहो पमहो कान्तिरशे बयः॥ २३ अहो निष्कामता देभ्या इति खेदगुषाययौ । देवगन्धर्वसिद्धानां यक्षकिनरर्षसाम्‌ ॥ २४ न ङपमीषशं ़ापि स्ीष्वन्यासिविह दश्यते । एवं संचिन्य मनसा नारदो विस्मयान्वितः ॥ २५ प्रणम्य देषीं बरदायुत्पपात नभस्तलम्‌ । गतश्च त्वरया युक्तः पुरीं दैखेन्द्रपालितिाम्‌ ॥ २६ महिषाख्येन या भीष्म समुद्रान्तःस्थिता तदा । तत्राऽऽससाद भगवान्मिषं दानवाङृतिम्‌ २७ शटा म्धवरं वीरं देवसैन्यान्तकं महत्‌ (हान्‌) । स तेन पूजितो भक्त्या नारदो युनिपंगवः २८ प्रीतात्मा नारदस्तस्मै देव्या रूपमनुत्तमम्‌ । आचख्यौ तव्यथान्यायं यदृ पुष्करे तथा ॥ २९ , नारद उवाच-- असुरे श्णुष्यैकं कन्यारत्नसमन्धितम्‌ । येन लब्धेन लब्धं स्यत्रेलोक्यं सचराषरम्‌ ॥ ३० बरह्मशोकादहं दैत्य पुष्करारण्यमागतः । ततर देवीपुरं दं कुमारीशतसंकुलम्‌ ॥ ३१ तत्र प्रधाना या कन्या तापसीव्रतधारिणी । अदिवदैतययक्षाणां पध्ये काचिन्न दृश्यते ॥ ३२ तादृशी तु शुभा दैत्य ताडग्ब्रह्माण्डमध्यतः । तादृशी भ्रमता दृष्टा न कदाचिन्पया सती ॥ ३३ तस्याश्च देवगन्धर्वाः सिद्धकिनरचारणाः । उपासां चक्रिरे सर्वे ये चान्ये देत्यनायकाः ॥ ३४ तां दृष्टा च शुभां देवीं तवां द्रुं समुपागतः । अजित्वा देवताः सी न तां रमेत किवित्‌३५ पुरस्त्य उवाच-- एवमुक्त्वा क्षणं स्थित्वा तमनुङ्ञाप्य नारदः । यथागतं ययौ धीमानन्तधौनेन तत्क्षणात्‌ ॥ ३६ गते तु नारदे दैत्यथिन्तयामास तां शुभाम्‌ । श्रुता या नारदगुखार्स्मृत्वा विसितमानसः ॥१७ तामेव चिन्तयञ्ाम न रेमे दैत्यसत्तमः । तखज्ञान्सवंपश्राणां मच्निणः समुपाहयत्‌ ॥ ३८ तस्याष्टौ पत्रिणः शूरा नीतिमन्तो बहुश्रुताः । मरघसो विघसश्रैव शङ्कुकर्णो विभावसुः ॥ ३९ विधुन्मारी स॒माी च पर्जन्योऽकरूर एव च । एते मच्रिवराः सर्वे पाधान्येन भरकीतिताः ॥ ४० ते दानेन््रमासा उचुः कृलयं भिधीयताम्‌ । तेषां तद्रचनं शचत्वा दानवेन्द्रो महाव्रलः ॥ उवाच कन्याराभाय नारदावाप्निश्वयः ॥ ` ˆ महिषासुर उवाच- महम हि फयिता बाला नारदेन सुरधिणा । बिम्बो चारुसर्वाङ्गी चनद्रकान्ततरा हि सा ॥४२ स्तनौ च पीनौ कटिनौ संहतौ चारुदर्शनौ । मृणालकोमलौ बादू नयने च सृतारके ॥ ४३ गम्भीरा बरुला नाभिखिवरीशोभनोदर । विस्तीर्णजघना चेव सुश्रोणी मृदुगामिनी ॥ ४४ कदरीगर्मसंकाशयुरुयुग्मं च शोभनम्‌ । चरणौ सुप्रभो तस्या धरण्या सुमतिष्ितौ ॥ ४९ ` प्रोपकारिणा तेन पुनिना भावितात्मना । एवंविधा मे कथिता श्रुता या वीयहारिणी ॥ ४६ पुसां रे ्राबिते लिङ्गे चा भाणहरा दहि सा । अवद्यं सा मया ग्राहमायुष्माकं संनिषौ रणे ॥ (भात ाभनिला सर्पा कमत(प) मिलन्‌ एतद भवनत ्पयनुतिनिषम्‌ ` - ` + भुशविहान्तर्गतः पाठो छ. पुस्तकस्य । १ज. बीरहारिणी । ४१ ९९६ महापुनिभीष्यासमणीतं । [ 4 सृषटिसण्डे- कथं सा लभ्यते बाला कथं देवाश्च निजिताः । भवेयुरिति मे(ते) सर्वे मिणो दानवेश्वरम्‌ ५९ ऊचुः संमन्निताः सर्वे कथयामो बयं तैव । एवुक्त्वा वघोऽषोचत्मषसो दानवेश्वरम्‌ ॥ ५० प्रथस उवाच-- यासाते कथिता दैत्य नारदेन महासती । सा शक्तिः परमा देवी वैष्णवी कोकथारिणी ५१ गुरुपत्नीं शृत्यपत्नीं तथा सामम्तयोपितः । निषृक्षन्प्रियते राजक्मगम्यागमनेन च | ` ५२ साऽपनिस्वाला वरणं त्वं च सा च त्वां नि्दहिष्यति । एवं काला न भावं तु कतैमरसि दानव॥ सुरपिणा सुरकार्यं कतकामेन कीतिता ॥ ५१ पुलस्य उवाच-- पघसेनैवयुक्ते तु तदेवीं मति पाथिव । दैत्येशवरमथाऽऽहेदं विधसो नयकोविदः ॥ ५४ विधस उवाच-- बारणीया कदाचिक्त सपरदा विजिगीषुभिः । अन्यतग्रेण कन्यायाः कार्थ कापि प्रधर्षणम्‌ ॥५५ यदि ते रोचते वाक्यं मदीयं राजसत्तम । इदानीं तां शुभां देवीं गत्वा याचतु कश्चन ॥ ५६ यो महात्मा भवेत्तस्य बन्धुस्तं याचयामहे । साम्नैवाऽऽदौ ततः पश्चात्करिष्यामः भयाणकम्‌ ५७ ततो भेदं करिष्यामस्ततो दण्डं करमेण वै । अनेन क्रमयोगेण यदि सा नेव भ्यते ॥ ५८ ततः संनह्य गच्छाम बलाद्ृ्वाम तां तदा । साधृक्तो विधसेनष यनः परति वराननाम्‌ ॥ ५९९ तदेव क्रियतां शीघं दूतस्तपर विमृ्यताम्‌ । यः स्रास्चनीतिङ्ञः शधिः शो चसमन्वितः ॥ ६० सत्यं ज्ञात्वा तु तां देवीं वर्णतो रूपतो गुणे । पराक्रमेण शौर्येण वयसा च वरेन च ॥ ६१ बन्धुवर्गेण सामरव्या मानेनाऽऽभरणेन च । एषं ज्ञात्वा तु तां देवीं ततः कार्यं विधीयताम्‌ ॥ ततो महिषसैन्यस्य तत्स(तं स) मासाद साधुभिः ॥ ६१ पुरस्य उवाच-- प्रशस्य तस्य तद्राम्यं विघसं मधरिसत्तमम्‌ । प्रशस्य सर्वे तं दुतं संदेषटमुपचक्रपुः ॥ ११ विधतम महाभागं बहुमायाविदं शुभम्‌ । विसजयित्वा तं दूतं विघसो वाक्यमव्रवीत्‌ ॥ ६४ विघस उवाच- संनद्यतां दानबेनद्र चतुरङ्बरेन च । क्रियतां विजयं ता(यस्ता)वहेवसेन्यं प्ति प्रभो ॥ ६५ असुरेन्र सुरभगतवत्पराक्रमभीपितैः । सा कन्या बहयतामेति त्वयि शक्रत्मागते ॥ ६६ छोक्पालैजितैः समैस्तयैव मरतां गणैः । नागैषिवयाधरेः सिद्धगन्धरदैः सवेतोभितैः ॥ ६७ खदरवसुभिरादि लेस्त्वमवेन्रो भविष्यसि । इदस्य ते सतः कन्या देवगन्धवैयोषितः ॥ ` वरमेवाऽऽगमिष्यन्ति सवेदा भयपीडिताः ॥ ६८ पुलस्त्य उवाच-- एषपुक्तस्तदा दैत्यः सेनापतिमुत्राच ह । विरूपाक्षं महामेघं नीराञ्जनसमभभम्‌ ॥ ६९ महिषासुर उवाच-- आनीयतां हुतं सैन्यं हस्त्यद्वरथपत्तिमत्‌ । येन देवांश्च गन्ध्वीञ्जयामो युपि दुजेयान ॥ ७० परस्त्य उवाच-- एवमुक्तो धिरूपा्सतं शहीत्वा स पनि । उवाच त॑ दानवेन्द्रं मणिपत्य प्रशस्य च ॥, ५! १ ज. शुणु । ६० त्रिंशोऽध्यायः ] पद्मपुराणम्‌ । ९९७ विर्पाक्ष उवाच-- अविरोधेन देवानां तिष्ठ राजश्शतं समाः । जीवद्धिः प्राप्यते सौख्यं भोगान्रास्यं धनानि च॥ एत्मत्वा न विरोधं सुरगच्छ मादुते । ब्रह्मणा ते वरो दत्तस्त्रनेयस्त्व दिवौकसाम्‌ ॥ ७? अनेनैव वरेण त्वं स्वस्थाने तिष्ठ वे सुखम्‌ । देवानां दानवानां च कन्या या रूपतोऽधिकाः७४ पतिस्तासां दानवेन्द्र सर्वं कतीस्मि ते वचः । अतीव रपते लोको जेतु स्वेन बलेन च ॥ ७५ तेवां मधानधूतानां कोटयस्त्वबुंदानि च । येषां स्ववरमायाति इतकोव्या(व्य)युताधिकम्‌ ॥ ७६ तेषां दैत्यसहस्राणि दानवानां महात्मनाम्‌ । संमतं चक्ुरव्यग्रास्तदा दैत्याः परहारिणः ॥ प्रयाणं रोचयामास देवसैन्यजिघांसया ॥ ७७ पुलस्त्य उवाच-- ततो मदिषदैत्यसतु कामरूपी महावलः । मत्तं नागं समारूढो पिया सुर्मरप्वतमू ॥ = ७८ तत्रद्रपुरमासाय देवैः सह शतक्रतुम्‌ । अभिदुद्राव दैेन््रस्ततोऽदेवाः कुधाऽन्विताः ॥ ७९ रितान्यादाय शद्नाणि वाहनानि विशेषतः । अधिष्ठाय सुरानाजौ दुहुवुयदिता भृषम्‌ ॥ ८० तेषां प्रवहते `युद्धं महतां भीमविक्रमम्‌ । घोरं प्रचण्डयोधानामन्योन्यमतिगजितम्‌ ॥ ८१ तत्राञ्नो नीलुकष्मेषवणो बलाहकः । उदराक्नो कखाराक्षो महाक्षो भीमधिक्रमः॥ ८ खभीनुधसुरषटोधः स्व बुहुवुराहे । यथासंख्येन तद्र दैला द्वादश चापरे ॥ ८३ आदियान्दैलयसंघास्ते तेषां भाधान्यतः शृणु । भीमाक्षो गजकणंश् शङ्ककणंस्तथैव च ॥ ८४ रक्ताक्षो मीमदं्थ विद्युजनिहस्तयैव च । अतिकायो महाकायो दीधबाहुः कृतान्तछ़ृत्‌ ॥ ८५ एते द्रादश्च दरैयेन्द्रा आदिल्यानभिदुवुः । खं खं बलमुपादाय तदरदन्येऽपि दानवाः ॥ ८६ यथासंख्येन रुद्रस्तु दुदुवुभींमविक्रमाः । रेषान्देवाञ्शेषदैत्या यथायोग्यमुपाद्रवन्‌ ॥ ८७ स्वयं महिषदैत्यस्तु इन्द्रं दुद्राव वेगतः । स चातिवरवान्दैत्यो ब्रह्मणो वरदपितः ॥ ८८ अवध्यः पुरूषेणाऽऽनौ ययि स्यातिपिनाकथक्‌ । आदिल्यैवेसुभिः सवै रूदैथापि महद्शम्‌()८९ असुरा यातुधानाश्च संरूयापूरणकेवलाः । देवानामपि सैन्यानि निहतान्यसुरधि ॥ ९० एवंभरते तदा भरे देवेद्रे बहुता सुराः । अदिता विविधः रसैः शूलपद्विवमुद्रेः ॥ ९१ गतवन्तो श्रह्मरोकमसुरैरदिताः सुराः । अथ विदत्मभो दैत्यस्तदा दूतो विसनितः॥ ९२ द्याः सकार गत्वा तु उवाच तनुमध्यमाम्‌ । प्रणम्य भणतो भूत्वा कुमारीशतसंकुलाम्‌ ॥ ९३ ` आस्थाने विनयायत्तस्तथा वचनमव्रवीत्‌ । देवि पूवैगरषिस्त्वासीदादिसर्गषु संभवः ॥ ९४ संबत्सरदताज्नातः सुपार्श्वा नाम वै भुवि । तस्याभवन्महातेनाः सिन्धुद्रीपः प्रतापवान्‌ ॥ ९५ स हि तीतर तपस्तेपे माहिष्यतयां सुरोत्तमे । दुरयन्स्थितस्तपो घोरं निराहारस्त्वशोभने ॥ ९६ दैत्यस्य विभविततेस्तु सुता सरसुतोषमा । माहिष्मतीति विख्याता रूपेणासद्शी भुवि ॥ ९७ सखीभिः सा परिता विहरन्ती यष्च्छया । आगता मन्द रद्रोणीं तत्नापश्यत्तपोवनम्‌ ॥ ९८ ` युनेरम्बरसंसक्तविषिधदुममालिकम्‌ । रताग्रैः सुविितैव॑ङुरैराप्रतिन्दुकैः ॥ ९९ .बन्दनर्बदरैः शाङैः सररैरुपशोभितम्‌ । विचित्रवनखण्डैश्च भूषितं तन्महात्मभिः ॥ १०० षोत्तम वनं रम्यमासुरी कन्यका शुभा । माहिष्मती वरारोहा चिन्तयामास भामिनी ॥। १०१ भीषयित्वाऽहमेतांसतु तापसानाश्रमे स्वयम्‌ । तिष्ठामि क्रीडती सार्धं सखीभिः परमाचिता १०२ १ ज. "म्‌ । मेघपवैतमा । २ ज, देवान्करुपाऽन्वितः । शतान्या" । ९९८ पहाुनिभीण्यासमणीतं - | [ ५ सृष्िषणे- एवं संचिन्तय सा देवी महिषी संबभूव ह । महिषीभिः सह सवाभिस्सीकष्णभूङ्गग्रधारिभणी १०३ तमृषिं भीषितं तामिमंहानादं ननाद सा। असौ च भीषितस्ताभिस्तां बनाता ज्ञानघश्ुषा १०४ आसुरीं कोधसंपन्नां(मः) शशाप च सुरोचनाभ्‌ । यस्माद्धीषयसे मां त्वं महिषीरूपधारिणी ॥ अतो भव मदिष्येव पापकम शतं समाः । एवमुक्ता तदा सा तु ससीभिः सह शरवेपती ॥१०६ पादयोन्यपतत्तस्य शापान्तं शुरु जटपती । तस्यास्तद्रचनं श्रत्वा स पुनि; करुणान्वितः. ॥ १०७ श्ञापान्तमकरोत्तस्या वाक्यं चेदगुबाच ह ॥ १०८ पुनिरवाच- अनेनैव तु रूपेण पुत्रमेकं प्रसूयते । शापान्तो भविता मद्रे मद्वाक्यं न मृषा भषेत्‌ ॥ १०९ पुटस्त्य उवाच-- एषगुक्ता गता सा तु न्मदातीर मुत्तमम्‌ । यत्र तेपे तपो घोरं सिनधुद्रीपः परतापवार्‌ ॥ ११० तत्र विद्युन्मती नाम दैत्यकन्याऽतिरूपिणी । सा ष्टा तेन मुनिना विवच्ञा मजती जटे ॥१११ चस्कन्द स पुनिः धुक्रं शिलाद्रोण्यां महातपाः। तच्च मादिष्मती द्रा दिग्यगन्धि सुगन्धि च ॥ निजां ससीयुवाचेदं पिबामि च जलं श्भम्‌ । एवमुक्त्वा तु सा पीत्वा तच्छुक्रं मुनिसंभवम्‌ ॥ भाप गर्भ मुनेवीयीदरत्सरं जदरे धृतम्‌ । तस्याः पुत्रोऽमवच्प्रीमान्महाबलपराक्रमः ॥ ११४ महेति स्मृतो नाज्ना ब्रह्मवंशविवधनः । सराणामपहत्याऽऽजौ त्रैरोक्यं संमतोऽनये ॥ ११५ आगम्य दास्यते सुश्रु तव देवि महासुरः । तस्याऽऽत्मनः प्रदानेन श्रु देवि महत्कृतम्‌ ॥ ११६ आत्मना खयमात्मानं शोचमाना सखी भव । था त्वं यौवनं पराक्ना पीनौ वेमो पयोधरौ ११७ यदि तस्याङ्गसंलपरी सफलं जीवितं भवेत्‌ । भवलया न तु संदेहः प्राप्तं वे जन्मनः फलम्‌॥ ११८ मा शय था देवि वयशरेदं सयोवनम्‌ । सभाग्या भव सुश्रोणि पाति भरामि दानवम्‌ ॥ ११९ किमनेन तु वकेण यन्पुखे तस्य नाप्यते । सुधारसस्याभ्यधिकमास्वादं रम श्षोभनम्‌ ॥ १२० एवयुक्ता तदा देवी तेन दूतेन शोभना । जहास परमा देवी वाचं नोबाच किंचन ॥ १२१ तस्या हसन्त्याः सहितं तैलोक्यं सचराचरम्‌ । ददश कुक्षौ सं भ्रान्तस्ततक्षणात्समप्त ॥ १२२ ततो देव्याः प्रतीहारी जया नामासितेक्षणा । देव्या हृदि स्थितं वाक्यमुवाच तनुमध्यमा १२१ कन्यार्थं यवया दूत वचनं समुदीरितम्‌ । यदि नाम तं बा स्यात्कोपारं सावेकाक्िकम्‌ १२४ अन्या अपि कुमार्योऽत्र सन्ति देव्याः पदानुगाः । तासामेकाऽपि नो कभ्या किमु देवी स्वयं शुभा याहि दूत त्वरावांस्तवं फिंचिदन्यद् विष्यति । एवमुक्त स्ततो दृतस्तावोनि महाधरुनि;।। १२६ आयातो नारदस्तृ्णमेतदू वे मह।तपाः । देवि देवैर भीत्या मरेषितोऽस्मि तवान्तिकम्‌ ॥ ` १२७ देवाः सरमे जिता मेरं विहाय ब्रह्मणोऽन्तिकम्‌ । विगता देषि दैत्येन महिषाख्येम निभिताः ॥ त्वां ग्रहीतु हि यत्नं स कृतवान्देषि दैत्यराट्‌ । एवमुक्ताऽपि देवि त्वं योधयस्व बरानने॥१२९ सिथर भूत्वा महादेवि तं दैत्यं भरति घातय । उक्तवैवान्तहितः सो नारदः स्वेच्छया ययौ ॥ देवी च कन्याकोव्य(टी)स्ताः संनहन्तामुवाच ह। ततः कन्या महाभागाः सवास्ता देषिश्षासनात्‌ बधवुर्घोररूपिण्यः सदचमेधनुधराः । संग्रामहेतोः सेतस्युः सैन्यविध्व॑सनाय बै ॥ ` ११२ तञ्च देवबलं त्यक्त्वा सा वै दैत्यचमूहतम्‌ । आगता यत्र सा देवी संनद्धं स्ञीबरं महत्‌ ॥ १३१ ततस्ता युयुधुः कन्या दानवैः सह दपिताः । क्षणेन तद्वलं ताभिश्वतुरङ्गं निपातितम्‌ ॥ १२४ 11111 सपुममवमदद्क्ा ३५अअशोऽध्वायः ] ˆ प्रपुराणम्‌। ९९९ शिरांसि स केषा विच्छकनानि पतितानि च । इतेषा विदर्याऽु कैव्यादाः शोणितं ११५॥ अन्ये कबन्धभूतास्तु नटृतुरतत्र दानवाः । एवं क्षणेन ते स विध्वस्ताः पापचेतसः ॥ ११९ अपरे विदुताः सर्वे यत्रासौ महिषासुरः । ततो हाहाृतं सर्व तदा दैत्यबलं महत्‌ ॥ १३७ एवं तदाकुरं द्रा महिषो वाक्यमव्रवीत्‌ । सेनापते क्िमितद्धि बलं भ्रं ममाग्रतः ॥ १३८ हतो येब्रहतो नाम दैत्यो हसितिस्वरूपवान्‌ । उवाच भगरमेतद्ि कुमारीभिः समन्ततः ॥ १३९ स्याथी कथितं नारदेन ते । तया इतमिदं सर्व मन्ये त्वं तु हनिष्यति ॥ १४० ततो दुद्राव महिषस्तां कन्यां शुभरोचनाम्‌। गदायुशलदस्तथ् कल्यां दुद्राव तां बलात्‌ ॥ १४१ यत्र तिष्ठति सा देवी देवगन्धर्ैपूजिता । तत्रैव सोऽसुरः पाप यत्र देवी व्यवस्थिता ॥ १४२ सा तु टरा तमायान्तं विंशत्पाणिर्बभूव ह । धनुः खदँ तथा शक्तिः शरः शूं तथा गदा १४३ सहारं तथा चक्तं पुशलं भिण्डिमा(न्दिपा)लकम्‌ । परणुडैमरुशरैव तथा षण्टा विकालिनी १४४ शत्नी मुद्रो घोरो भेषण्डी कुन्तमेव च । दण्डपाशौ ध्वजशरैव पदं चेतीह विदातिः ॥ १४५ भूत्वा विशभृजा देवी सिंहमास्थाय दशिता । सस्मार रुद्रं देवेशं रोपर संहारकारिणम्‌ ।॥ १४६ ततो इषध्वज+ साक्षाुद्रस्तत्ैव संययौ । तया परणम्य विज्ञप्तः सर्वानदैत्याञ्जयाम्यहम्‌ ॥ १४७ त्वयि संनिहिते देवे विष्णोश्वा(ष्णौ चा)पि परंतप । युष्मत्संनिधिमातर तु परय देव सनातन ॥ एवमुक्त्वाऽचुरान्सवाक्जिषां सुः परमेश्वरी । मुक्त्वा तमेकं महिषं वधार्थं सा तमभ्यधा(गा)त्‌ ॥ तथा देवी ततः सोऽपि दृष्ट दुद्राव चेश्वरीम्‌ । कचिधुभ्यति दैत्येन्द्रः कचिचैव पलायते ॥ १५० कचितपुनभू् चक्रे कचित्पुनरुपागमत्‌ । एवं वधसदस्राणि दश तस्य तया सहं ॥ १५१ देव्या षिनिर्गतानि स्युयध्यतस्तस्य शोभने(नम्‌) । बभ्राम सकलं त्वाजौ ब्रह्माण्डं भीतमानसम्‌ ततः काडेन महता शतभृङ्गे महागिरौ । दैत्येश्वरं च तं दृष्ट्रा देवी वचनमव्रवीत्‌ ॥ १५३ रूपलोभाक्छया नीच वृतो योऽसौ ममान्तिकम्‌ । मेषितो यखया तस्य संदिष्टं तद्वदस्व मे १५४ न मया तच्छतं पभिदानीं ते पुलासपुनः । भरोतुमिच्छामि तदायं भवानुमविष्यति ॥ १५५ पद्यामाक्रम्य शूलेन निहतो दैत्यसत्तमः । छिन्ने शिरसि सदेन तत्कण्ठादुत्थितः पुमान्‌ ॥ १५६ रौदरोऽपि स तः स्वर्श देव्या शद्घनिपातितः। ततो देवगणाः स्वँ मिषं वीक्ष्य निजितम्‌ ॥ तन्दराधास्तु स्तुति चकर्व्यास्तुष्टेन चेतसा ॥ १५७ , , देषाउबुः- नमो देवि महाभागे गम्भीरे भीमदशने । नयस्थे स्थितिसिद्धान्ते जिनेत्रे विश्वतोभुखि ॥ १५८ वि्याविधये जये जाप्ये मषिषासुरमदिनि । सर्वगे सवैविधेगि विश्वरूपिणि वैष्णनि ॥ १५९ षीतक्षोके ईव देवि प्मपत्रायतेक्षणे । शरुद्धसक्छवरतस्थे च चैण्डरूपे विभावरि ॥ १६० द्धिसिद्धिमदे देवि सर्सन्वमये धवे । विद्रापुराणकिटपानां जननि भूतधारिणि ॥ १६; सषैदेबरस्यानां स्वसत्तां शुभे । नमोऽस्तु ते महादेवि नमोऽस्तु परमेश्वरि ॥ = १६२ ` नमोऽस्तु स्ैभूतानां मातमितयेऽक्षयेऽव्यये । न तेषां (तस्य) जायते किंचिदशुभं रणसंकटे १६१ यस्तु ष्याघधरभये घोरे चौरराजभये तथा । #स्वभूताभया देवी क्षेम्या क्षेम॑करीति च ॥ १६४ * इत आरभ्य शंकर हइव्यन्तो प्रन्थो नातितणं संगतः । ` १,अ. कन्यकाः । २ ष. यहहनो । ३ घ. “ह । दिव्यानि विगता । ४ स. "क्य तद्धवाः। ५ ज. "यपुंगवः । छि" । ६ज. भवे । ७ ज. बहुरूपे । १००० ` पहामुनिश्रीव्यासप्रणीत॑-- [ ९ पृषटिसण्डे- विभावरी भावरी च सरवस्थितिकरी तथा । स्वासां भगवान्दरः स्वगत्वात्पतिः स्तः ॥१६५ यावत्यस्तु महाशक्त्यस्तावदरूपस्तु शंकरः । निगडस्थोऽपि यो देवि त्वां सरिष्यति मानवः १६६ सोऽपि बन्धात्मगुच्येत स सुखं वसते सुखी ॥ १६७ | व एवं ४ सुरेदेवी परणिपातपुरस्छता । उवाच देवी सुश्रोणी हणुध्वै वरयुत्तमम्‌ ॥ १६८ वा उचुः-- देवि पुष्करसंस्थां त्वां स्तुवन्तयनेन भक्तितः । ते सवैकामसंपम्मा भवन्तु वर एष वै ॥ ११९ पुलस्त्य उवाच- एवमस्त्विति तान्देवानुक्त्वा देवी परावरान्‌ । विसजयित्वा तान्देवी स्वयं तत्रैव संस्थिता १७० एवं यः श्रृएते जन्म देग्याः कुरुफुलोद्रह । सदा सेवेत विरज इदं गच्छत्यनामयम्‌ ॥ १५७१ यः पेम॑करीटत्तान्तं ब्रह्मशक्तिसमुद्धवम्‌ । स पूत्रपौत्रपशुमान्समृद्धिमुपगच्छति ॥ १७२ यथेदं शृणुयाद्धक्त्या देवीस्तोत्रमनुत्तमम्‌ । सवैवाधाविनिरभक्तं पदं निर्वाणमृच्छति ।॥ १७३ य एतां मेद तरै देव्या उत्पत्ति तरिविधा स्थितः । समैपापषिनिक्तः पदं निबीणमृच्छति | १७४ शरष्टराञ्यदा राजा स(ञ्योऽपि शृणुयात्स)प्तम्यां नियतः शुचिः। अष्टम्यां च नवम्यां -च उप- वासी नरोत्तम ॥ । १७५ संवत्सरेण कमते राज्यं निष्छण्टकं नृपः । या सा त्रिवेद उनतिष्ठा वेदशाक्तेः परावरा ॥ १७६ एषा ह्ञानासिमका सव सात्विकी ब्रह्मसंहिता । एषैव रक्ता राजसी वैष्णवी परिकीतिता १७७ एतैव कृष्णा तामसी रौद्री देवी भकीतिता । परमात्मा यथा देव एकं एष त्रिधा स्थितः॥ १७८ अपरा च परा चैव तथा चान्या परात्र । त्रिधा व्यवस्थिता शक्तिरेकैका निविधा भवेत्‌ १७९ य एवं शृणुयात्स कषेम्यायाः परमं शिवम्‌ । सर्मेपापविनिशक्तः पदं निर्वाणमा्यात्‌ ॥ १८० यत्रैवं पठते भक्त्या नवम्यां नियतः शुचिः । स राञ्यापत्यलामेन भयेभ्यः परिमुच्यते॥ १८१ यत्रैवं छिखिता गेहे सदा तिष्ठति धारिता । न तत्रा्रिभयं घोरं चौरसपौदिकं ठप ॥ १८२ यथ्ैतत्पूजयेद्धक्त्या पुस्तके रिखितं बुधः । तेन चेष्ट भवेत्सर्वं त्रैलोक्यं सचराचरम्‌ ॥ १८२ लायन्ते पैशवः पुत्रास्तथा धान्यं वरख्ियः । रःनान्यश्वा गजा भरत्या ग्रामाश्वाऽऽशु भवन्त्युत ॥ यस्येदं तिषटते गेह तस्याप्येतद्‌ धरुवं भवेत्‌ । एतदेव रस्यं मे कीतितं रृपसत्तम ॥ १८५ मेकरीभवं ते तु सरव क्षेमकरं शुभम्‌ । कषेम्या क्षेमंकरी देवी सर्वेषां भयनागिनी ॥ १८६ खद्रस्य खलु माहातमयं देवीनां संमवस्तथा । नव कोच्यस्तु चायुण्डाभेदभिन्ना व्यवस्थिताः १८७ या रौद्री तामसी शक्तिः सा चामुण्डा प्रकीतिता। अष्टादश तथा कोव्यो वैष्णव्या भेद्‌ उच्यते यासातु राजसी शक्तिः पारने चैव वैष्णवी। या ब्राह्मी दक्तिः सत्वस्था सा चानन्ता प्रकीतिता ेमकयो न संख्या तु ब्राह्मी शक्तिः परावरा । ब्रह्माणी सा भुवि हेया षिरूपा जगस्स्थिता एतासां सर्भदेषु पृथगेकैकशोभनः (ऽनघ) सवौसां मगवानशदरः स्ैगतवातपतिः स्गृतः॥ १९१ यावत्यस्ता महाशक्तयस्तावदूपाणि शंकरः । इृत्तिवासास्तु भजते पतिरूपेण सर्वेदा ॥ १९२ यश्वाऽऽराधयते तास्तु तस्य रुद्रोऽपि तुष्यति । सिध्यन्ते तास्तदा देव्यो मच्रिणो नात्र संशयः॥ दति श्रीमहापुराणे पापे पृटखण्ड क्षेम॑कयुतपत्तिर्नाम अ्िशोऽध्यायः ॥ ३० ॥ आदितः शोकानां समण्यङ्ा;ः-- २५८४४ १ क्ष. स्थिता। २अ. पण्डिताः। ६१ एकत्निरोऽध्यायः ] पग्मपुराणमर । । १००१ अधैकत्रिशोऽध्यायः । भीष्म उवाच- या संभूता शरीरात्‌ ब्रह्मणोऽव्यक्तजन्मनः । गायतयष्टमुजा भूत्वा स्याता विंशमभुजा तथा ॥ १ सैव चान्याऽभवहेवी देवका्यचिकीषया । महिषारूयासुरवधं कु्ैती ब्रह्मणो रता ॥ २ दैष्णग्या निहतो दैत्यः कतमो यो मालः । चागुण्डया रद्रशक्त्या कतमो दानवो हतः ॥ ३ पुटस्त्य उवाच-- हदं नगसिस्थतं भीष्म गङ्गासिकतसंख्यया । यतिकििद्धवते दतं तत्परं बेद समैषित्‌ ॥ ४ स्वायंभुते हतो दैलयो वैष्णव्या मन्द्रे गिरौ । महिषारयोऽभिभाप्यशथ्च स च पैवस्वते पुनः ॥५ नन्दया निहतो विन्ध्ये महावर्पराक्रमः । अथवा ज्ञानशक्तिश्च महिषोऽन्नानपू्िमान्‌ ॥ ६ अज्ञानं ानसाध्यं तु भवतीह न संशयः । मरूतिपक्ष चेतिहासो पसस्त)न्पर्तिः स्वेन वाध्यते ७ ख्याप्यते बेदवादेस्तु अहन्ते(हन्त तैरवेदवादिभिः । इदानीं शृणु मे राजन्पश्चपातकनाशनम्‌॥ ८ यजनं देवदेषस्य ब्रह्मपुत्रवसुभरदम्‌ । इह जन्मनि दारिचन्याधिकुष्टादिषीडितः ॥ ९ अलक्ष्मीबानयपुतरस्तु यो भवरेत्पुरुषो भवि । तस्य सो भवेषटक्ष्मीरायुपरचैः यताः सुखम्‌ ॥ १५ ष्ट्रा तु मण्डल्गतं छोकपारसमन्वितम्‌ । ब्रह्माणं तु परं देष यः परयति विधानतः ॥ ११ पूजितं तेन सकलं जगत्स्थावरजङ्गपम्‌ । आधाय दशितं देवं मच्रम्रतिमयोनिजम्‌ ॥ १२ काततिके मासि शङ्कायां पौणमास्यां विशेषतः । सवीय वा यजेदेवं पूणिमासु विधानतः ॥ १३ संक्रान्तौ च महाबाहो चन्द्रसूरयग्रहेऽपि वा । यः परयति विं देवं पूजितं गुरुणा वरप ॥ ४ तस्य सयो भवेतुष्टिः पापध्वंसश्च जायते । स मान्यो -देवतानां च भवतीति नराधिप ॥ १५ बह्मणकषत्रियविशां भक्तानां तु परीक्षणम्‌ । संवत्सरं गुरुः कृयौजातिशञोचक्रियादिभिः ॥ १६ उपपम्ममिति ज्ञात्वा हृदयेनावधारपेत्‌ । तेऽपि भक्तमथो ज्ञात्वा आत्मानं परमेदवरम्‌ ॥ १७ संवत्सरं गुरोर्भक्ति कुयुंधिष्णुसमे तथा । संवत्सरे ततः पर्णे गुरुमेवं मसादयेत्‌ ॥ १८ भगवस्त्वत्मसादेन संसाराणैवतारणम्‌ । परब्रह्मोपदेशेन विरिज्च्याराधने रतः ॥ १९ सहस्रभीषीजाप्येन मण्डलब्राह्मणेन च । ध्यानेन धारणा वा(याऽ)पि उपदेशः परदीयताम्‌ २० इच्छामशैहिकां लक्ष्मीं विशेषेण निगद्यताम्‌ । एवमभ्यच्य॑(ध्य) मेधावी ब्रह्मविप्णुरिवाग्रतः२? अभ्यधितस्त्वसौ या तु कातिकस्य चतुदशी । क्षीरटृक्षसमुद्धतं दापयेदन्तधावनम्‌ ॥ २२ ते च तं भ(तद्धोक्षयेयुहि नदी गत्वा समुद्रगाम्‌ । देवखातं तडागं वा गहे वाऽपि विधानतः २२ [अत्राह मूते चोत्थाय बद्धपद्मासनः कृती । ध्यात्वा गुरं सहस्रारे भेतवस्रोपवी तकम्‌ ॥ २४ शेतमाल्याम्बरधरं श्ेतगन्धातुखेषनम्‌ । ततो गच्छेद्हिनां कृतवा निलपतन्दितः | ॥ २५ दन्तकाष्ठ तु मेण मच्रितं परमेष्ठिनः । आपो दषेति मत्रेण समकृत्वोऽभिमत्रितम्‌ ॥ _ २६ देषस्य त्वेति प जप्त्वा युञ्ञानेति करे न्यसेत्‌ । ईशावास्येति मकषाल्य बरह्मोदनेति वै पुखे॥२७ भक्षयित्वा क्षिपेदूरं पतितं च निरीक्षयेत्‌ । संमुखे" बा परायुस विदिशं वाऽपि चाऽऽगतम्‌२८ भधनुश्विहान्तगैतः पाठः क. ल. ग. घ. ड. च.ज. पुस्तकस्थः । १ ज. मिमाय । २ ज. यतद" । ज. देवतायां । ४ स. "डलं त्रा । ५ ग. लो हि संसृत । ध. ज. "लो दि सृतः । ६ .न।५७क.स. ग. ड, च, ज. "वं प्रादमुसखं वाऽपि वि । १२६ १००२ महायुनिश्रीष्यासुमणीतं - [ 4 पृषटिकण्े संते देषैतालग्धम(व्थि्)षरसिद्धिथ जायते । पराश्युसे दन्तकाष्ठे स देवाः परादुखाः २९ उत्तरेण गते तसमिन्सिद्धिर्भवति बा न बा । दक्षिणेन भवेन्धृ्ुुरोस्तस्य न संशयः ॥ ३५ ्कषयित्वा स्वपे्ो रि देवदेवस्य संनिधौ । स्वभान्दषटरा गुरोरग्रे श्रावयेत्सुविचक्षणः ॥ ११ ततः शुभाशुभं तत्र लक्षयेत्परमो गुरः । पौणंमास्यामथ सञात्वा ततो देवाणटयं ब्रजेत्‌ ॥ १२ गुरुश मण्डलं भमौ करिपितायां तु वर्तयेत्‌ । र्षणैषिविधैभूमि रक्षयित्वा विधानतः ॥ १९ पोडक्ारं रिसेत्पद् नवैधारमथापि बा । अषटपत्रमथो वाऽपि लिखित्वा दशशयेदबुषः ॥ ३४ नेजवन्धं तु शुबीत सितवस्रेण यत्नतः । व्णानुक्रमतः शिष्यान्ुष्पहस्तान्यवेशयेत्‌ ॥ ३९ नवनाभं यदा कुयन्मण्डलं वणीकैूर्षः । तदानीं पूर्वतो देवमिनद्रमनद्रथां तु एजयेत्‌ ॥ १६ लोकपारैः सम तद्वदधिं संपूजये्प । दिशि बहरयमं याम्या नेकरतयां चैव निक्ीतिम्‌ ॥ १७ वरुग्रं वारुणायां वा वायुं बायव्यगोचरे । धनदं चोत्तरे न्यस्य रुद्रमीशानगोचरे ॥ ३८ कण्डु पू्वैतो हि धवं वे दक्षिणे तथा । हंसं वै पश्चिमायां तु उत्तरायां धवं तथा ।॥ ३९ आप्या च बृषीं दथाजरैल्यां पादुके तथा । वायव्यां योगप च ईशान्यां च गरन्तिकाम्‌ ॥ विष्णुस्तु पर्वतः पथ्यो दक्षिणे चापि धौकरः । पश्चिमे च रबिर्देव ऋषंयशोत्तरे तर्था ॥ ४१ सव्ये स्वयं पद्मजन्मा गायत्री दक्षिणे तथा । उत्तरे चैव सावित्री देवी प्दलेक्षणा ॥ ४२ मेद परवतो न्यस्य यजुर्ेदं च दक्षिणे । पश्चिमे सामवेदं च अथर्व चोत्तरे तथा ॥ ८३ इतिहासपुराणानि छन्दोज्योतिषमेव च । धर्मशाश्चाणि सर्वाणि इन्द्रादि दिश विन्यसेत्‌ ४४ पूर्वपत्रे बं पूज्य परयुन्नं दक्तिणे दले । पथमे चानिरुदधं च वासुदेवमथोत्तरे ॥ ४९ पूजयेदवासुदेवं च सथैपातकनादानम्‌ । ईवानं पूतः स्थाप्य सथोजातं तु दक्िणे " ॥ ४६ वामे पश्चिमतः स्थाप्य तत्पुरुषं चोत्तरे तथा । भधोरः स्तः पश्य एषा पूजा तु मण्डले ॥ ४७ र्वतो भास्करं रज्य दक्षिणेन दिवाकरम्‌ । भमाफरं पथिमे तु ग्रहराजमथोत्तरे ॥ ४८ एवै पूर्य विधानेन ब्रह्माणं परमेष्ठिनम्‌ । दि्मण्डरेषु विन्यस्य अष्टौ फुम्भान्विधानतः ॥ ४९ बाह्म च कटदां मध्ये नवमं तत्र कल्पयेत्‌ । स्ञापयेनपुक्तेकामं तु ब्रह्मणो पै घटेन ह ॥ ५० भ्रीकामं वैष्णवेनेह कलबोन तु पाथिव । रास्याथिनं लापयेच्च पेन्दरेण कलशेन तु ॥ ५१ द्रवैभतापकागं तु आरेयधटवारिणा । गृत्यंनयधिधानाय याम्येन ापयेन्नरम्‌ ॥ ५२ दुष्टमध्व॑सनायाछं नक्तेन विधीयते । [#खापयद्रारुणनाऽऽश् पापनाशाय चैव हि ॥ ५३ क्षरीरारोम्यकामे तु वायव्येनाभिषेचयेत्‌ । दरव्यसंपत्तिकामस्य कौबेरेण विधीयते] ॥ ५४ रौद्रेण ज्ञानकामस्य शोकपारुघटास्त्वमे । एकैकेन नरः सत्वा सवैपापविवजितः ॥ ५५ जायते ब्रह्मसदृशरो राजा सग्रोऽथवा नरः । अथवा दिश्ु सर्वासु यथासंख्येन लोकपान्‌ ॥५६ पूजयेत खनान्ना वु कम्भैरेव विधानतः । एवं संपूज्य देवास्तु रोकपारान्मसमधीः ॥ ५७ पश्चात्परीक्षिताञ्शिष्यान्बद्धनेत्रान्वेकयेत्‌ । दण्ध्वाऽऽपेय्या धारणया वायुना विधुनेत्ततः॥५८ ` ` + चरः कमत पति कभितयाठः । + पनुषिहान्त्मतः पाठः क. ख. ऊ. च. पृस्तकत्यः। =` ` १ ल. य. घ. ड. च. ज. 'वमानदिर्मश्र' । २ म, प्रकयारुमं कषयदधमौ देः । ३ सवनाम । ४ म.ग्धः । एर णीपूव॑कं देः। ५ख.ग.घ. ड. च. ज. चं । ६ ख.ग.घ.ड.च. ज, स्वं । ७ क्ष. शभश्वो"। ८ क.स.ग.घ. ढः च. ज. श्या । मध्ये स्वयं जगन्माता गा” । ९ भ. "रे । पृवैतो वामदेवं घ स“ । १० स. “णे । ईशानं पश्चिमे स्था । ११ ह. “शं चैकं न" । १२. “व्यकामं तु आपेथ्यां ज्ञापयेद्रट" । १२ घ. तु षद्भिरेवं वि" । ११ एकर्िशोऽध्यायः ] पद्मपुराणम्‌ । १००४३ सोमेनाऽऽप्यायितान्रत्वा श्रावयेत्समयां स्ततः । न निन्याह्राह्मणान्देवान्विष्णौ ब्रह्माणमेव च ॥ च कोकपाकानगरहास्तथा । गुरं च ब्राहमणं चापि पुनन परैदीकषितम्‌ ॥ ६० एवं तु समयाऽश्राव्य पथाद्धोमे तु कारयेत्‌ । ओं नमो ब्रह्मणे भगवते स्वरूपिणे हं फटखाहा पोढशषा्षरमन्नेण होमयेऽ्श्वाछितेऽनरे । गभीधानादिकाः स्वां आहुतीः संमदापयेत्‌॥ ६२ ए(आ)भिखिद्मिराहृतिभिदेवदेवस्य संनिधौ । होमान्ते दीक्षितः पथादहापयेहुरदक्षिणाम्‌ ६३ हस्तयश्वयानशकटहेमेग्रामादिकं नृप । दापयेदुरवे माज्ञो मध्यमे मध्यमं तथा ॥ ६४ दापयेदित(दप)रे युग्मं सदिरण्यं तु तद्ुरोः । एवं छते तु यत्पुण्यं माहात्म्यं जायते तथा ॥ ६५ तजर शक्यं हि गदितुमपि वधैतैरपि । दीकषितात्मा पुरो भ्रत्वा पारं वै शृणुयायदि ॥ ६६ तेन वेदाः पुराणानि स्वे मच्राः ससंग्रहाः । जताः स्युः पृष्करे तीये भयागे सिन्धुसागरे ॥ ६७ देवहदे रत्र वाराणस्यां विश्षेषतः । ग्रहणे विषुवे चैव यत्फलं जपतो रभेत्‌ ॥ ६८ तत्फं शतगुण, तस्य पुष्करस्थं पितामहम्‌ । दृष्टा भामोति पिविधान्कामान्कामयते यदि ॥ ६९ पूजां वेधानिकीं कृत्वा दीक्षितो यः शृणोति च । देवा अपि तपः कृत्वा ध्यायन्ते च वदन्ति च कदा नो भारते वर्ष जन्म स्यादिति पाथिव । दीक्षितश्च भविष्यामः पाग श्रोष्यामहे कदा ७? पां तु पोडशात्मानं न्यस्य देहे कदा वयम्‌ । यास्यामः परमं स्थानं यद्वतवा न एुनभेवेत्‌ ॥७२ एव जर्पन्ति विद्ुधा मनसा चिन्तयन्ति च । ब्रह्मयङ्गं च कातिक्यां कदा द्रक्ष्यामहे नृप ॥ ७९३ एव ते बिधिरदिषटो मयाऽयं कुरुनन्दन । देवगन्धवैयक्षाणां सरषदा दुरभो हसौ ॥ ७४ एवं यो वेति तेन यश परयति मण्डलम्‌ । यश्चेमं शुणुयाचैव सँ विगुक्त एति श्रुतिः ॥ ५७५ अतः परं भवष्यामि रहस्यमिदयुत्तमम्‌ । येन रक्ष्मीतिस्तष्टिः पृष्टश्चापि भवेशणाम्‌ ॥ ५७६ सर ब्रह्मः सदा सौम्या जायन्ते येन पाथिव्र । आदिलवारं हस्तेन पूर्वमादाय मक्तितः ॥ ७७ नक्तेन क्षपयेत्तावच्यावत्स्् च संरुयया । ततस्तु सक्षम पूर कुयाद्राह्मणभोजनम्‌ ॥ ७८ आदित्यं चैव सौवर्णं कृतवा यतमेन मानवः । रक्तवख्गुगच्छक्नं छत्निकां पादुके तथा ॥ ७९ उपानहौ च दातव्ये स्थापयेत्ताप्नभाजने । षतेन पनं कृतवा संपूरणङगदविनातये ॥ ८० दापयैत्छृत्यविदुषे ब्राह्मणाय विशेषतः । एवं कृत्वा फलं तस्य भवेदारोग्यमुत्तमम्‌ ॥ ८! ्रव्यसेपत्सुतभाक्षिरिति पौराणिकी क्रिया । अवरिसंवादिनी चेयं शान्तिुष्टिमदा दृणाम्‌ ॥ ८२ तदरधिभासु संग सोमषारं विचक्षणः । नक्तेन क्षपयेदष्टो सोमवारान्पयतनतः ॥ ८३ लेक ब्रह्मणान्मोऽ्य यथाशक्ति विचक्षणः । नवमे तु ततः पूरणे कुयौद्राह्मणभोजनम्‌ ॥ ८४ बस्य च दातव्यं ततः सोमं दापयेत्‌ । कास्यभाजनसंस्थं तु कषीरं संपूरितं ततः ॥ ८५ तदरच्छत्रं पादुके च तथोपानत्समन्वितम्‌ । संणाङ्गाय दातव्यं ब्राह्मणाय विशेषतः॥ ८६ स्वाल्यामङ्गारकं य क्षपयेश्रक्तमोजनैः । अष्टामेवं च यावच्च ततो ब्राह्मणमोजनम्‌॥ “७ अङ्गारकं तु सौवर्ण स्थापयेच्ाम्रभाजने । दापयेद्वाह्यणायाय संपूर्णाङ्गाय चैव हि॥ ८८ ` नकषत्रानुक्रमेणेर्व शह वारा॑स्तु सप्त वै । उपोष्य चोत्तरं पशात्सौर्धणान्दापयतसुधीः ॥ ८९ अग्निकार्यं तु कुवीत यथादृष्टं विधानतः । एवे कृते भवेद तन्मिवोध नराधिप ॥ ९० १. ख. ङ. च. “मधान्यादि"। २ क्ष. सागरे । ३ क. ख.ग. ध. ड. च. ज स्वै मुक्ता न ज 1 । ४ न्न. "प्तिसं' । ५. "येत्कल्पवि" । ९ स. 'पूणेपात्र दा" । ७ क. ख. ग. घ. ङ. च. ज. पूज्यं । ८ क. ख. ग. घ.ढ. च. ज. "व ्षिे- भक्तानि तै" । ९ क, स, ड. च, वै । अष्टमे तु करमत्वेटान्सौव । १० स. "वग दप । १००४ महायुनिश्रीग्यासमणीतं -- [ ९ पृषटिखण्डे- असौम्याथ ग्रहः सवै सौम्यरूपा भवन्ति च । सरवै रोगा बिन्यन्ति तुष्टिमायान्ति देवताः ९! न विशुध्यन्ति तं नागाः पितरस्तर्ितास्तथा । दुःस्वमनाशो भवति पठतां श्रण्वतामथ ॥ ९२ यदि भौमो रबिसतो भास्करो राहुणा सह । केतुश भ्त तिष्ठन्ति रौद्राः पीडाकरा ग्रहाः ॥९१ अनेन कृतमात्रेण सैव सौम्या भवन्ति हि । एवं यः कुरुते राजन्सदा भक्तिसमन्वितः ॥ ९४ [तस्य सानुग्रहाः सरवे यच्छन्ति विजयं मृष । यश्ैन ्रणुयात्कख्पं ग्रहाणां पठतेऽथवा]॥ ९९ तस्य सानुग्रहाः स्व शान्ति यच्छन्ति नान्यथा । शनैश्वरं राहुकेतू खोहपात्रेषु विन्यसेत्‌ ॥ ९६ लोहेन कारयेचैतान्त्राह्मणेभ्यश्च दापयेत्‌ । कृषं बह्धयुगं देयमेतेषां भीणनाय पै ॥ ९७ सौर्वणेकाशच दातव्याः; शान्तिश्ीविजयेप्स॒मिः । वतान्ते स्वै एते हि ग्रहाः सौवणैका नृप॥९८ दातव्याः शान्तिमिच्छचधिवरतान्ते द्विजभोजनम्‌ । यथाशक्ति दक्षिणाश्र ग्रहाणां भ्ीतये तथा ९९ अल्पायासेन राजेन्द्र सवौन्कामानवाश्यात्‌ । शंकराञ्जञानमनिच्छेदारोग्यं भास्करात्तथा॥ १०० हुताशना त्खगेमिच्छेदवतिमिच्छेलनादंनात्‌ । मोक्षं पितामहाजैव सरवजन्तुप्रशान्तिदम्‌ ॥ १०१ भीष्म उवाच-- यस्त्वया कथितो यज्नो यञ्विनां तु फलं महत्‌ । +तथाऽऽयुषः खरपतया अन्यैः भाषँ न शक्यते अल्पायासेन यत्पुण्यं संवत्सरमुपोपितम्‌ । भवेर्तन्मे मुनिश्रेष्ठ कथयस्व महाफल ॥ १०३ पुरस्य उवाच-- । इममर्थं महाराज श्ेतो राजा महायशाः । वसिष्ठं पृष्वौन्स्गे क्षया हितो शशम्‌ ॥ १०४ आीदिलादते वरप शवेतो राजा महाबलः । स महीं सकछां जिग्ये सपतद्रीपां सपत्तनाम्‌ ।॥ १०५ ब्रह्मपुत्रो वसिष्ठश्च आर्सात्तस्य पुरोहितः । स कदाचिभरुपः पृथ्वीं भित्वा परमधामिकः ॥ १०६ पुरोदितमुवाचेदं वसिष्ठं जपतां वरम्‌ ॥ १०७ श्वेत उवाच-- मगवमनदवमेधानां ससरं कतुपुत्सदे । सुवणरूप्यरत्नानां दानं करु द्विजातिषु ॥ १०८ पृथिव्यामनदानं तु दातुं नेच्छामि वै गुरो । न तेन िचिदत्तेन दानेनेशस्ति मे पभो ॥१०९ पुटस्य उवाच- न किंचिदस्तीति ज्ञात्वा दन्तं नान्नं तदा किल । रत्नवस्चमलंकारं ग्रामांश्च नगराणि च ॥ ११० दत्तवान्बाह्यणेभ्योऽसौ श्वेतो राजा महायशाः । नाशनं जलं वा दत्तं स्यात्तेन राज्ञा कदाचन ॥ ततोऽश्वमेभवहुभिरयञ्वाऽसौ नृपसत्तम । स्वर्गं गतः पुण्यभितं तपस्तप्त्वाऽुद्नयम्‌ ॥ ११२ ब्राह्मी सलोकतां शापः सर्वालंकारभ्रषितः । कृत्यन्त्यप्सरसस्तत्र गायन्ति सिद्धयोपितः.॥ ११२ तुम्बरनीरदस्ततर दरावप्युगतौ सदा । अगायेतां महामाज्गौ मुनयश्च यमान्विताः ॥ २१४ वेदोक्तमग्रैः स्तुवन्ति स्मानेकक्रतुयानिनम्‌ । एवं विभवयुक्तस्य तस्य राज्ञो महात्मनः ॥ ११५ ्षुधया पीडितो देहस्टृषया च विशेषतः । स तया पीड्यमानस्तु तूरषुधा राजससम ॥ ११६ 1/1 * धनुश्िहान्त्गतः पाठः क. ख. ग. घ. ङ. च. ज. पुस्तकस्थः । + इदमर्धं क्ष, पुस्तकस्यम्‌ । १क.ख.ग.घ. डच. जःमूर््।२क.ख.ग.घ. ड. च. ज. ससौमाग्या भ" । ३. 'हेनाऽऽगाधये"। ४ क्ष. 'व्णङ्गाश्च । ५ स. नाद्धनमि'। ६ क.ख.ग.ध.ठढ. च. ज. सस्मन्मुनि" । ५७ क. ल, ख. च. वान्य रुध, ज. "वान्ये शष" । ८ ग, घ. ज. जगतां । भ. जयतां । ९ ग. घ. ज. "रे । नान्येन । १० क. च. "न दते हतर ्िजे प्र । ११. पुण्यां । . ११ एकत्रिंशोऽध्यायः ] पर्पुराणम्‌ । १००५ ुनीनष्सरसो भोगांस्त्यक्त्वा च ऋक्षपयैतम । यत्राऽऽत्ममूतिस्तजागातपुरा भप्रा महावने॥ ११७ तत्रास्थीनि खयं द्य लिदमास्ते स पाथिवः । पुनर्विमानमारुद्य ययौ नाकं नराधिपः ॥ ११८ अथ कान महता स राजा संशितव्रतः । स्वान्यस्थीनि छिन्द वदिन पुरोधसा ॥ ११९ उक्तः श्वेतः किं राजेनद्र स्वास्थिम्षो नराधिप । एवयुक्तस्तदा राजा वसिष्ठेन महार्षिणा॥ १२० उवाच वचनं चेदं श्वेतो राजा ततो मुनिम्‌ । भगवंस्त्दभुधा्तोऽहममरदानं पुरा मया ॥ १२१ न दत्तं निशाद तेन मां ्षत्मवाधते । एवयुक्तस्ततो राजा वसिष्ठो पुनिपुंगवः ॥ १२२ उवाच तं नृपं भ्रयो वाक्यमेतन्महायुनिः । फं ते करोमि राजेनद्र क्षुधितस्य विशेषतः ॥ १२३ वस्तु कस्यापि किंचिद्धि नादत्तमुपतिष्ठति । रत्नहेमपरदानेन भोगवाज्ञायते नरः ॥ १२४ अन्नदानपदानेन स्वैकामेः भेतपितः । तन्न दत्तं तवया राजन्सतोकं मत्वा नराधिप ॥ १२५ श्वेत उवाच-- अदत्तस्य च संभ्ति्थथा भवति मे गुरो । वसिष्ठ तत्मसादेन तन्ममाऽऽच्व पृच्छतः ॥ १२६ वसिष्ठ उवाच-- अस्त्येकं कारणं येन जायते नात्र संशयः । तच्छरणुष्व नरव्याघ्र कथ्यमानं मयाऽनघ ॥ १२७ आसीद्राजा पुराकल्पे विनीताश्वेति कीतितः । स चाश्वमेधमारेभे यष्टु क्रतुवरं नृप ॥ १२८ यजनान्ते द्विजातिभ्यो दत्तं ीश्वादि याचितम्‌ । नान्नं तेन चिहत्तं स्वरपं॑मत्वा यथा त्वया ततः कारेन महता मृतोऽसौ जाहवीतटे । मायापुर्या विनीताश्वः सार्वभौमो नृपोऽभवत्‌॥ १३० स्वग च गतवान्सोऽपि यथा राजन्भवान्मभो । असावपि धुधाबिष् एवमेवाऽऽगतोऽभवत्‌ १३१ मत्वरोके नदीतीरे गङ्गायां नी प्ते । विमानेनार्षव्णेन भास्वता देववशरुष ॥ १३२ ददश्च च स्वकं देहं तथा स्वं च पुरोहितम्‌ । होतारं ब्राह्मणं नाम यजन्तं जाहवीतटे ॥ १३३ त दृष्ाऽसावपि पुनः पयपृच्छद्विजोत्तमम्‌+ ॥ शुधापत्कारणं राजन्स होता तयुवाच ह ॥ १३४ तिर्षेनुँ च भगवन्धृतधेनौँ च सत्तम । जरुधेतुं एुनस्तदसथेतु च पाथिव ॥ १३९ देहि शीघ्रं येन मवांस्तूदश्चधावजितो दिषि । रमस्व यावदादिल्यस्तपते दिवि चन्द्रमाः ॥ १३६ एवमुक्तस्ततो राजा तं पुनः पृष्टवानिदम्‌ । विधानं तिल्पेनोस्तु तच्छृणुष्व नराधिप ॥ १३७ पोडशा्ह्मयी धेनुश्वतुभिषैत्सको भवेत्‌ । इषुदण्डमयाः पादा दन्ताः पूष्पमयाः दभाः ॥ १३८ नासा गन्धमयी तस्या जिह्वा गुडमयी तथा । [पुच्छे सकर्पनीया स्याद्वण्टाभरणभूषिता १३९ ईदृशीं कल्पयित्वा तु सर्णभृङ्गी तु करपयेत्‌ । रौप्यखुरां कांस्यदोहां परेतु विधानतः ॥ १४० कृत्वा तां ब्राह्मणायाऽऽश दापयेन्मन्रतो नृप ]। स्थितां कृष्णाजिने धेनुँ वासोमिराहतां शुभाम्‌ सूत्रेण सूत्रिता कृत्वा पश्चरत्नसमन्विताम्‌ । सर्वोषधिसमायुक्तां मश्रपूतां तु दापयेत्‌ ॥ १४२ अश्रं मे जायतां सथः पानं सर्वरसास्तथा । कामान्संपादयास्माकं तिर्धेनो द्विनेऽपिता ॥१४३ + एतद्रे स. पुस्तके “ क्षा मां बाधते देव कारणं तैव वेद्म्यहम्‌” इयथंमधिकम्‌ । * धनुशिहान्तगेतः पाठो ग. ध. ज पुस्तकस्थः। १क.ख. ड. च. म्‌ । प्रानो मृतस्य यत्राङ्गं पुरा दग्धं महात्मनः । त । ग. घ. ज. मू । प्राप्तो सतस्य यत्रा पुरा दग्धो महामुनिः । त“ । २ क. ख. ग. घ. ड. च. ज. प्रदीपितः । २ स. गोश्ं द्विपो धनप । ४ ग. "दे । महापुणयो विनीताश्वः, सा" । घ ज. °टे । महापर्यो विनीताश्वः सा" । सञ."टे । स धैर्येण विनीतात्मा सा"। ५ स्न. च धेनुं च रस" । भ. "नु धेनुशतं रस“ । ६ अ, "दकपेनुयौ चतु" । १००६ महापुनिश्रीम्यासपरणीतं-- . [ ५ पूष्टिरष्दे- गरहामि देवि तवां भक्त्या कुटुम्बे विशेषतः । भरस्व कामैरमा स्वैसिरुषेनो नमोऽस्तु ते१४५ एवंविधाननो दत्ता पिर्धेनुनृपोत्तम । सवैकामसमावा्ं कुरुते नात्र संगयः॥ . १५५९ लठभैतुस्तयैवेह कुम्पैरेव भकरियता । दत्ता तु विधिना कामान्सथः स्ान्मयश्छति ॥ १५९ भेलुतं तथा दत्त पूणिमानियमेन हि । साथित्री एव वे स्व स्ैकाममदा(दं) भवेत्‌ ॥ १४७ धृतपेनुस्तथा दत्ता विधानेन विचक्षणैः । स्वैकामसमावापतिं कुरुते कीतिदा भवेत्‌ ॥ ` १४८ रसपेतुस्तथा दसा कातिके मासि पाथिव । सवान्कामान्मयच्छेच निलय सा गतिदा भेत्‌ १४९ एवं ते सर्भमाख्याते समासाद्रहुविस्तरम्‌ । अपारं फलयुषिष्ट ब्रह्मणा स्वैकतै(कारि)णा ॥ १९० तृष्णा यदि बुभुक्षा त्वां पीडयेदराजसत्तम । तदान कार्तिके देयं सर्व तेऽ नराधिप ॥ १५१ ब्रह्माण्डं सर्परसंपननं सै्रत्नोषधीयुतम्‌ । दे वदानवयकषशच युक्तमेतत्सदा विभो ॥ १५२ एतदेममयं कृत्वा सर्ैवीर्जसमन्वितम्‌ । सरत्नं सर्ैगन्धाढयं कातिके द्वादशीदिने ॥ १५२ अथवा पश्चदर्यां तु कािकस्यैव नान्यतः । पुरोहिताय गुरवे दापयेदधक्तिमाश्रः ॥ १५४ ब्रह्माण्ठोदरवतीनि यानि भूतानि पाथिव । तानि दत्तानि वै तेन समासात्कथितं तब ॥ १५९ यो यतर्यजते राजन्समा्ठवरदक्षिणेः । सैफदेशं यजेत्तस्य ब्रह्माण्डस्य विशेषतः ॥ १५६ यः पुन; सकलं चेदं ब्रह्माण्डं ददते नरः । तेन जप्तं हतं दतं पठत कीतितं मेत्‌ ॥ १५७ राजोवाच-- विधि ब्रह्मण्डदानस्य कृतवा यन्मोक्षमाग्भयेत्‌ । कारं देदौ विम तीर्थ सवेमाचक््व मेऽनघ १५८ तेन येन सर्वस्य फलभागी भवाम्यहं । उरिथितस्यास्य भावस्य मोक्षः स्यादचिरा्च मे १५९ वसिष्ठ उवाच- एषै पृष्टतो राज्पुरोधाश्तस्य त्र द्विनः । बह्मण्डं कारयामास सौवर्णं सैधाुभिः ॥ १६० तं निष्कसहस्रेण पद्मं तत्र परकरपयेत्‌ । तत्र ब्रह्मा तस्य मध्ये पञ्चरागैरलेकृतः ॥ १६१ सावित्र्या चैव गाया ऋषिभिुनिभिः सह । नारदायाः सुताः सै इन्दरायाश्च दिषोकसः॥ सौवर्णप्िग्रहाः सर्व ब्रह्मणस्तु पुरःसराः । वराहरूपी भगवार्टषम्या सह सनातनः ॥ १६२ नीर मरकतं चैव भूषणं तस्य कारयेत्‌ । गोगेदैस्तस्य वै शोभां कारयेत्तस्य बुद्धिमान्‌ ॥ १६४ मौक्तिक्शवापि सोमस्य शोभां वज्जदिवाकरे । ग्रहाणां चैव सवेषां सुवणानि च दापयेत्‌ ॥ १६५ खर्णात्सह्गुणं रौप्यं सैप्यात्तामरं तथाविधम्‌ । सकषगुणं च तत्कायं कास्यं सप्गुणं तथा ॥ १६९ कंस्यातसकतगुणं कार्य रपु चैव नराधिप । अ्रपुसपतगुणं सीसं सीसा्टोहं च कारयेत्‌ ॥ १६७ सप द्वीपाः समुद्राश्च सप्तवै कुरपर्यताः। अनया संख्यया कायौ निपुणैः रिखिभिस्ततः १६८ पादपानि च भूतानि राजतानि च कारयेत्‌ । [*#आरण्यानि च सखानि सौव्णीनि च कारयेत्‌॥ ्षान्वनस्प्ीन्ुरमतृणपर्णानि बीरुधः। सर्य भ्करप्य विधिवत्तीर्े देवं विचक्षणैः ॥ १७० कुरक्षत्र गयायां च प्रयागेऽमरकण्टके । द्वारवत्यां प्रभासे च गङ्गाद्वारे च पुष्करे ॥ १७} तीष्तषु वै देयं ग्रहणे शशिसूर्ययोः । दिनचरे सर्वषु भयने दषिणात्तर ॥ ~ देयं ग्रहणे शरिमूर्ययोः । दिनच्दरेष स्वषु अयने दक्षिणोत्तरे ॥ १७२ ____ > षनुशिान्ौतः पाठः क, ल गध. ड. च. ज. प्तक । _ --------- धनुिहान्तगेतः पाठः क. ल. ग. घ. ड, च. ज. पुस्तकस्थः। १ श. शयेनं तथैवेह कुम्भथेनुं प्रकल्पयेत्‌ । द । २ क. ख. ङ. ज. तदानीं कातिके वैनं पूर्व देहि न" । ध. ज. तदानीं कातिके चैनं पैतेयन' । ३ क. ख, ग, घ. ड. च. ज. भूतरत्नौषथीयुतम्‌ । ४ ग. ध. "जरसान्वि। ५ क. ख. ग. प.ठ.च.ज.इट।९क.ग. ढ्‌. च, ज. भू । कुत्सित" । च." । कुरित । कषस स सौवणैस्य धा"। ८ ह. ६१ । ११ द्वतरंशोऽभ्यायः ] परपुराणम्‌ । १००७ ष्यवपात हणं विषुवे षं विशेषतः । दातम्ं चैव रान बिचार मैव कारयेत्‌ ॥ १७१ षाङाप्िो्रिणं विग सुतस्पगुणान्वितम्‌ । सपत्नीकं च संपूज्य भूषयित्वा च भूषणैः ॥ १७४ पुरोहितं भृख्यतमं ृत्वाऽन्ये च तथा द्विजाः । चतुर्विदगुणोपेताः सपत्नीका निमपरिताः॥ १७९ अङ्कढीयानि च तथा कणेर दापयेत्‌ । एवंषिधासतु तान्पूस्य तेषामप्रे स्वयं सितः ॥ १७६ णम्य च पुनः पुनः । पुरोहिताय पुरतः कृतवा वै करसंपुरम्‌ ॥ २१७७ य वै ब्राह्मणाः प्रीता पैत्रतेनानुहत । सौपुख्येन द्विजश्रेष्ठ भूयान्पूततरस्त्वहम्‌ ॥ १७८ भवतां भीतियोगेन स्वयं भीणे पितामहम्‌ । बरहमाण्डेन तु दत्तेन तोषयिष्ये जनार्दनम्‌ ॥ १७९ पिनाकपाणिभेगवाभ्याक्रश ब्रिदेश्वरः । एतौ वै तोषमायातामरुष्वानाद्धिजो्तमाः ॥ १८० एवं स्तुत्वा ततो राजा ब्राह्मणान्वेदपारगान्‌ । ब्रह्माण्डं तु गुरोः भादात्सविधानं पुनः क्षणात्‌॥ सर्मकाभैस्ततस्तृ्षो ययौ स्वग नराधिपः । तेनापि गुरुणा तच्च विभक्तं घ्राहमणैः सह ॥ १८२ दतत तैरपि चान्येषु ब्रह्माण्डं च नराधिप । ब्रह्माण्डभूमिदानं च ग्रां भेकेन तद्भवेत्‌ ॥ १८३ रहन्दोषमवामोति ब्रह्महत्यां न संशयः । सर्वेषां चैव प्रलकषं दातव्यं परिकीरषयन्‌ ॥ १८४ दीयमानं च पश्यन्ति तेऽपि व्या भवन्ति हि । दीनादेव ते मुक्ता भवन्लेव न संशयः॥ १८५ भीमदरादषी या भोक्ता सर्णं तोयं मृगानिनम्‌ । एतानि गैत्वा पदयन्त दैरतैः क्रियाफलम्‌ ॥ अयत्नादेव कभ्येत कतु्ैव सरोकता । सदा गावः परणम्याश्च मप्रेणानेन पाथिव ॥ १८७ नमो गोभ्यः भ्रीमतीभ्यः सौरभेयीभ्य एव च । नमो ब्रह्मसुताभ्यश्च पविन्ाभ्यो नमो नमः ॥ म्र्रस्य चास्य स्मरणाद्रोदानफङमाभरुयात्‌ । तस्माखमपि राजेनद्र पुष्करे तीथ उत्तमे ॥ १८९ कातिक्यां तु विशेषणं दानात्फल्मवाप्स्यसि । यक्किचित्छुरुते पापं योपिद्रा पुरुषोऽपि वा१९० पुष्करे लानमात्ेण तदषं पणश्यति । पृथिव्यां यानि तीर्थानि आसमुद्र भारत ॥ पुष्करे तानि यास्यन्ति कातिक्यां तु विदोषतः ॥ १९१ इति श्रीमहापुराणे पारे सृष्िखण्टे बरह्मण्डदानं नमिकर्थिो ऽध्यायः ॥ ३१ ॥ आदितः शोकानां समच्यङ़ाः--२६०३५ भय हतिशोऽध्यायः । -~---~--~----~ भीष्य उवाच-- उक्तं भगवता सर्व पुराणाश्रयसंयुतम्‌ । तथा श्वेतेन ब्रह्माण्ड गुरवे मतिपादितम्‌ ॥ १ वैततत्कौतुकं जातं यथा तेनास्थिरेहनम्‌ । तं शुधापनोदाथमनरदानाद्रिना द्विन ॥ > तदहं भोतुमिच्छामि पृथिव्यां ये च पाथिवाः। अ्नदानादिवं माप्ताः क्रतवशाननमूलकाः ॥ ३ कथं सस्य मतिर्नष्टा शवेतस्य च महात्मनः । न दत्तं तेना्नदानमृषिभिर्वा न दितम्‌ ॥ ४ अहो माहारम्यमस्स्य इह दत्तस्य यत्फलम्‌ । परतर भुज्यते पंभिः स्वगशवाक्षयतां ब्रनेत्‌ ॥ ५ भश्रदाने परं विमा कीतैयन्ति सदो्ताः । अन्नदानात्सुरेन्रेण भैलोक्यमिह भज्यते ॥ ६ १. ड. विष्कम्भे । २क.ख.ग.घ. ङ, ज. ^त्‌ । शालाभिहोत्रिणं कृता सुरूपं च गु" । ३ क. स.ग.घ. ङ, च. भ. पूता । ४ क.ख.ग.ध. ड. च, ज. स्वर्णलाभो मूः । ५क. ख. ग, इ. च. ज. कृत्वा । ६ क. श.ग. घ. ड. च. ज. “ण गोदामफलमप्स्य' । १००८ महायुनिभ्रीम्यासपरणीत॑-- [ ९ सषटिसण्डे- शतक्रतुरिति भोक्तः समैव द्विजोत्तमैः । तेना्स्थां तावी तु प्राप्त्ांखिदशेश्वरः ॥ ७ दानादेव गतः स्वर्ग त्वत्तः सर्व शुतं मया । अपरं चेतिस मे निषटत्तं यदि किचित्‌ ॥ भूयोऽपि श्रोतुमिच्छामि तन्मे बद मेहागुने ॥ ८ पुटस्त्य उवाच-- एतदाख्यानकं पूथैमगस्तेन मरहपिणा । रामाय कथितं राज॑स्ततते वक्ष्यामि सांभतम्‌ ॥ ९ भीष्म उवाच- कस्मिन्व॑रे समुत्पन्नो राजाऽसौ नृपसत्तमः । यस्यागस्त्येन गदितथेतिष्टासः पुरातनः ॥ १० पुरस्य उवाच-- रघुवैशे सयुत्पन्षो रामो नाम महाबलः । देवकार्यं कृतं तेन रङ्ायां रावणो हतः ॥ ११ पृथिवीराज्यसंस्थस्य ऋषयोऽभ्यागता शे । पाक्षासते तु महात्मानो राघवस्य निषेश्षनम्‌ ॥१२ तीहारस्ततस्ू्णमगस्त्यवचनाद्‌ हुतम्‌ । अबिदयामास रामगृषीन्माप्तंस्तवरान्वितान्‌ ॥ ष्टा रामं द्वारपालः पृणेचन्द्रमिवोदितम्‌ ॥ १३ द्रारपाल उवाच-- कौसरयामातभंद्रं ते सुपरभाताऽ् श्री । दरटमभ्युदयं तेऽ संपराप्नो रघुनन्दन ॥ १४ अगस्त्य रषिभिः सार्ध दवारि तिष्ठति ते नृप ॥ १५ पुलस्त्य उवाच- भत्वा पराप्तान्युनीत्रामस्तान्भास्करसमयुतीन्‌ । प्राह वाक्यं तदा द्वास्थं परावेशय त्वरान्वितः १६ किमर्थ तु खया द्रारे निरुद्धा मुनिसत्तमाः । रामवाक्यान्युनींस्तांस्तु पावेशयद्यथायुखम्‌ ॥ १७ दृष्टा च तान्युनीन्ाप्नान्मत्युस्थाय कृताञ्नलिः । रामोऽभिवा्य प्रणत आसनेषु न्यवेशयत्‌ ॥१८ ते तु काश्चनचित्रषु स्वास्तीर्णेषु सुखेषु च । कुशोत्तरेषु चाऽऽश्वीना आसेनष्ापिससमाः ॥ ५९ पाद्यमाचमनीयं च दखा चार्यं पुरोहितः । रामेण कुशं पृष्टा कषयः सै एवते ॥ २ [महर्षयो वेद बिद शद बचनमघुवन्‌ ॥ २१ ऋषय उचुः-- कुरां ते महावाहो स्त्र रघुनन्दन । त्वां तु दिश्या ङुशखिनं परयामो हतशात्रवम्‌ ॥ २२ हृता कुलान्तपापेन रावणेन दुरात्मना । पत्री ते रघुशादूर तस्या एवौनसा एृतः ॥ २३ असहायेन चैकेन त्वया राम रणे हतः । यादृशं ते कृतं क्म तस्य कर्ता न विद्यते ]॥ २४ श्ह संभापितुं पराप्ता श्रा पूताश्च सांप्रतम्‌ । द्ैनात्तव राजेन्दर सर्वे जातास्तपस्विनः ॥ २५ रावणस्य वधाच्छत्रोः टृतमश्रममार्भनम्‌ । दैत्ता चेयं त्वया बीर सषैस्याभयदक्षिणा ॥ २६ दिष्टया वर्धसि काकुत्स्थ जयेनामितविक्रम । दृष्टः संमाषितश्वासि यास्यामश्वाऽऽभमान्स्रकान्‌॥ अरण्ये ते भविषटस्य मया चेन्द्रशरासनम्‌ । अतं चाक्षयौ तूणौ कवचं च परंतप ॥ भ्रयोऽप्यागमनं कायैमाश्रमे मे रघरह ॥ २८ 9 # धनुश्चिहान्तगेतः पाठः क. ख. ग. घ. ड, च. ज. पुस्तकस्थः । १क. ख. इ. च. ज. 'वस्थानं सदशं प्राप्तव्रपसत्तमः । दा । २ क. ख. ग. घ. ड. च. महामते । क. ख. ¶. घ. ड. च. ज. "री । अलम । ४ क. ख. ड. च. ज, ^सीनाः समन्तान्मुनि पुंगवाः । ५ क, ख. ग. घ. इ, न. ज. दला, पुण्यामिमां वीर जगयभयदक्षिणाम्‌ । दि" । ६२ दवरिशोऽध्यायः 1 पद्मपुराणम्‌ । (५६४ पुलस्त्य उवाच- | एवथुक्त्वा ठु ते सवे एुनयोऽन्तदितास्तदा । गतेषु एुनिपुख्येषु रामो धर्मतां वरः ॥ २९ चिन्तयामास तत्कार्य कि तु मे मुनिना स्तुतम्‌ । भूयोऽप्यागमनं कार्थमाश्रमे रघुनन्दन ॥ ३० अवयमेव गन्तव्यं मयाऽगस्त्यस्य संनिधौ । श्रोतव्यं देवगुह्यं तु काथमन्य यद्वदेत्‌ ॥ ३१ एवं चिन्तयतस्तस्य रामस्यामिततेनसः । करिष्ये नियमं धर्मं धमो हि परमा गतिः ॥ ३२ स तु बषसहत्ाणि दश्च राज्यमकारयत्‌ । ददतो इहतश्रैव नमुतान्येकयर्षत्‌ ॥ ३४ भाः पालयतस्तस्य राघवस्य महात्मनः । एकस्मिनेव दिवसे दद्धो नानपदो द्विजः ॥ ३४ एतं ुतरमुषादाय राजद्ारमुपागतः । उवाच विविधा वाचः सेहाक्षरसमनिताः ॥ ३९ ब्राह्मण उवाच-- षकं मि तु मे पत परदेहान्तर कृतम्‌ । त्वमिकपुनं यदहं पद्यामि निधनं गतम्‌ ॥ ३६ अभाक्ठयोवनं बालं पशचवर्पं गतायुषम्‌ । अकारे कालमापन्न दुःखाय मम पुत्रक ॥ ३७ अङृतवां पिद्कायांणि गतो वै्स्तक्षयम्‌ । रामस्य दुष्कृतं व्यक्तं येन ते मृतयुरागतः ॥ ३८ बालवध्या ब्रह्मवध्या स्रीवध्या चैव राघव । मवेशष्यति न संदेहः सभार्ये तु शृते मयि ॥ ३९ पुलस्त्य उवाच-- भराव रायवः सरव दुःखशोकसमन्वितम्‌ । निवा तं द्विजे रामो वसिष्ठं वाक्यमब्रवीत्‌ ॥ ४० श्रीराम उवाच- कि मयाऽद्य च कतंव्यं का्यमेवंविधे स्थिते । कं भाणान्वा जुहोम्यसौ पर्तादरा पते महीम्‌ ॥ कथं शुदधिमहं यामि भुत्वा ब्राह्मणमापितम्‌ ॥ ४१ पुलस्त्य उवाच- वसिष्ठस्याग्रतः स्थित्वा राहो दीनस्य नारदः । भत्युवाचं पुनिवाक्यमृषीणां संनिधौ तदा॥४२ नारद उवाच-- दरण राम यथाऽकालं पापं वै कालसंक्षयम्‌ । पुरा छृतयुगे राम स्तो ब्राह्मणोत्तरम्‌ ॥ ५१ अब्राह्मणो न वै कथित्तपस्वी चैव राघव । अमृत्यवस्तदा सर्वे जायन्ते चिरजीविनः ॥ ४४ ्तायुगे पुनः परप ब्रहमक्षत्रमनुत्तमम्‌ । अर्म द्वापरे तेषां वैश्याञयू्ास्तथाऽविशत्‌ ॥ ४५ एवं निरन्तरं जुषटयुदूतमरते पुनः । अधर्मस्य त्रयः पादा एको धर्मस्य चाऽऽगतः ॥ ४६ ततः सर्वे शशं अस्ता वणा ब्राह्मणपूर्वकाः । भूयः पादस्त्वधर्मस्य द्वितीयः समपद्यत!) ॥ ४७ [+तस्मिनद्रापरसंहे तु वमाने युगक्षये । अधर्मशवाटतं चैव वद्रधाते नरर्षभ] ॥ ४८ तस्मिन्द्रापरसंङ्गे तु तपो वैश्यं समाविशत्‌ । युगत्रयस्य वैधर्म्यं धरस्य मतितिष्ठति ॥ ४९ न शदो छभते कतुं तप उग्रं नरर्षभ । भविता श्रुद्रयोन्यां तु तपशर्या कलौ युगे ॥ ५० स ते विषयपर्यन्ते राजशरग्रतरं तपः । शूद्रस्तपति दुडुदिस्तेन बारवधः कृतः ॥ ५१ यो ह्यधमेमकार्यं वा विषये पाथिवस्य हि । रते राजशार्दूल पुरे बा दु॑तिनैरः ॥ ५२ % इत उत्तरं क. ख. ग. ड. च. ज. पुस्तकेषु “त्वमेकं पुत्र यदह न पश्यामि पुनरमृतम्‌”” शय्मधिकम्‌ । + षनुधिहठान्तगतः पाठः क. ख. ग. ध. ड. च. ज. पुस्तकस्थः । `` १. श्रुतम्‌ । २ क्ष. लापत्रकाः । ३क.ख. ग. ध. इ. च. ज. वे शुभ वक्व । र्क्ष. धर्मपरे ते"। १२७ १०१० महापनिभीव्यासमणीतं - [१ पृथि = $ ` १ ध तिं स नरकं याति याबदामूतसंुवम्‌ । चतुर्थ तस्य पापस्य भागम्नाति पाथिवः ॥ ५३ स॒ त्वं पुरुषक्षावूल गच्छसख विषयं सकम्‌ । दुष्छृतं यत्र पयेथास्तत्र यतनं समाचर ॥ &? एवं ते धरषदृद्धिश्च बलायुर्वर्धनं तथा । भविष्यति नरश्रेष्ट बालस्यास्य च जीवनम्‌ ॥ ` ५९५ परस्त्य उवाच-- [नारदेनैव शुक्ते तु साशवयों रघुनन्दनः] । महषमतुकं केभे शृ्ष्मणं वेदमत्रवी्‌ ॥ = ५६ श्रीराम उवाच-- गच्छ सौम्य द्विजश्रेष्ठ समाश्वासय लक्ष्मण । बालस्य च शरीरं त्वं तैलद्रोण्यां निधापय ॥ ५७ गन्धैश्च परमोदारेसौरैश्च सूसुगन्धिभिः । यथा न शीते बारस्तथा सौम्य विधीयताम्‌ ॥ ५८ यथा श्ररीरं गप्र स्याद्वालस्यादुषटकमणः । विपत्तिः परिभेदो वा न भवेत्तत्तथा कुर ॥ ५९ , परस्त्य उवाच-- तथा संदिरय सौमिभरि लक्ष्मणं शुभलक्षणम्‌ । मनसा पुष्पकं दध्यौ त्वमागच्छेषहायकः ॥ ६० गितं तत्तु विज्नाय कामगं हेमप्रषितम्‌ । आजगाम गुदूतंन समीपं राघवस्य तु ॥ ६१ सोऽत्रबीतसाज्ञलिीक्यमयमस्मि नराधिप । वशे तव महाबाहो ककरः समुपस्थितः ॥ ६२ भाषितं सुचिरं श्रत्वा पुष्पकस्य नराधिपः । अभिवादय महर्ष तं विमानं सोऽध्यरोहत्‌ ॥ ६२ धनुहीतवा तूणौ च खङ्गं चापि महामभम्‌ । निक्षिप्य नगरे वीरौ सौमित्निभरतावुभौ ॥ ६४ ययौ परतीचीं त्वरितो विचिन्वन्सुसमाहितः । उत्तरामगर्मचापि दिशं हिमवदाश्रिताम्‌ ॥ ६५ एवामपि दिशं गत्वा अथापदयन्नराधिप । सवीञ्छुद्धसमाचारानादर्शमिव निर्मलान्‌ ॥ ६६ ततो दिशं समाक्रामहकषिणां रघुनन्दनः । शैलस्य दक्षिणे पाँ ददश सुमहत्सरः ॥ ६७ तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः । ददश राघवो भीमं रम्बमानमधोमुखम्‌ ॥ ६८ तमुपागम्य काकुत्स्थस्तप्यमानं तु तापसम्‌ । उवाच राघवो वाक्यं धन्यस्त्वममरपभ ॥ ६९ कस्यां योनौ तपोदरद्धिरमतैते ठढानिश्चय । अह दाशरथी रामः पृच्छामि त्वां कुतूहलात्‌ ॥ ७० कोऽर्थो व्यवसितस्तुभ्यं सख्रगलोर्कपरिग्रहे । किमर्थं तप्यसे वा त्वं श्रोतुमिच्छामि तापस ॥ ७! ब्राह्मणो वाऽति भद्र ते क्षत्रियो वाऽथ दुभेयः । वैहयस्तृतीयवर्णो वा शरू्रो वा सद्यमुच्यताम्‌॥ तपः सत्यात्मकं निलयं स्वगलोकपरिग्रहे । साचिकं राजसं चैव तच्च शक्त्यात्मकं तपः ॥ ५७३ जगदुपकारहेतोः खट चैव पिरिशिना । रोद त्रियतेजस्तु ततु राजसमुच्यते ॥ ७४ ` प्रस्योत्सादनाथीय तचाऽऽसुरणुदाहतम्‌ । अङ्गानि निदतुते यो वा अङ्ग्दिग्धानि भागशः ७५ यथाग्नि साधयेद्ाऽपि सिद्धि बा मृत्युमेव बा। आसुरो हेषते भावो न चमे त्वं दिनो म्रतः॥ सरत्यः ते वदतः सिद्धिररते नास्ति जीतम । तस्य तदरचनं शरुत्वा रामस्यािष्ठक्मणः ॥ अवाकिशरास्तथापृतो वाक्यमेतदुवाच ह ॥ ७७ शूदरतापस उवाच-- स्वागतं ते नृपश्रेष्ठ चिरादृष्ठोऽसि राघव । प्रभूतोऽस्मि ते चाहं पितृभूतोऽसि मेऽनघ ॥ ५८ % धनुशिडान्तमैतः पाठः क. ख. इ. च. ज. पुत्तकस्यः । ना ८ क १द्धःम्तिसचराजानसंरयः। च'। २क.ख.ग.ध. ड. च. ज. "खष्िष्टः । ३क.ख.ष्.च.ज. मप्र ग.घ.रे।जुक.ख.ध. ड. च. ज. मत्पश्वादिशं। ५क.ख.ग.ध.ड.च. ज. उत्ते। ६ कर. ख. गध. ड. च. ज. "कमपि प्रहे । ५ ण. "तेजोथं त" । ८ प्व. "लं नाधर्मतः । ३१ द्ाङ्रिरोऽध्याथः ] पद्मपुराणम्‌ । १०११ अपरा नैतदेवं शि सर्वेषां दृपतिः पिता । स त्वमचीरहोऽसि राजन्वयं ते विषये तपः ॥ ७९ चरामस्तत्र भागोऽस्ति पूर्व खष्टः स्वय॑भुषा । न धन्याः स्म वयं राम. धन्यस्त्वमसि पाथिव ८० यस्य ते विषये शेवं सिद्धिमिच्छन्ति तापसाः । तपसा त्वं मदीयेन सिद्धिमाप्युहि राघव ॥ ८१ यदेतद्भवता भोक्तं योनो कस्यां तु ते तपः । शृद्रयोन्यां भसूतोऽहं तप उग्रं समास्थितः॥ ८२ देव त्वां मार्थये राम स्वररीरेण राघव । न मिथ्याऽहं बदरे मूप देवलोकविङीरया ॥ रं मां विद्धि काङुत्स्य शेबकं नाम नामतः ॥ ८३ पुलस्त्य उवाच-- भाषतस्तस्य काकुत्स्थः खड्गं च रुचिरमभम्‌। निष्कृष्य कोशाद्रिमलं शिरशिच्छेद्‌ राप! ८४ तस्मिचयू्रे हते देवाः सेन्द्राथापिपुरोगमाः । साधर साधिति कुतस मरार सु्ृह्युहुः ॥ ८९ ुष्यदरषटिश्च महती दिव्यानां सुसुगन्धिनी । आकाशारायुुक्तानां राघवं सर्वतोऽकिरत्‌ ॥ सुमीताश्वा्ुबन्देवा रामं वाक्यविदां वरम्‌ ॥ ८६ देवा उचुः- सुरका्मिवं सौम्य छतं ते रघुनन्दन । एृदाण च वरं राम यदीच्छसि महाव्रत ॥ ८७ परस्त्य उवाच-- उवाच माञ्जरिर्बाक्यं सदसक पुरंदरम्‌ ॥ ८८ श्रीराम उवाच- यदि देवाः प्रसन्ना मे वरार्हो यदि वाऽप्यहमू । कमणा मे यदि प्रीता द्विजपुत्रः स जीवतु॥८९ वरमेतद्धि भवतां काडक्षितं परमं हि मे । ममापराधाद्वाखोऽसौ ब्राह्मणस्यैकपुत्रकः ॥ ९० अपाप्तकालः काटेन नीतो वैवस्वतक्षयम्‌ । स संजीवतु भद्रै बो नानृती स्यामहं स॒राः ॥ ९१ दविजस्य संश्रुतो र्थो जीवयिष्यामि ते सुतम्‌ । मदीयेनाऽऽयुषा बालं पादेनार्धेन बा सुराः ९२ जीवेदयं वरो महं बरकोव्यधिको वरः ॥ ९३ पुलस्त्य उवाच- राघषस्य वचः शरुत्वा सर्वे ते विबुधोत्तमाः । म्मूचुस्ते महात्मानं भीताः प्रीतिसमन्विताः ॥९४ देवा उचुः-- नितो भव काडत्स्थ ब्राह्मणस्यैकपुत्रकः । जीवितं पाप्तबान्भूयः समेतशाऽऽपरबन्धुभिः ॥ ९५ यदिन काङूतस्थ श्द्रोऽयं भिनिपातितः। तसिमन्पद्रते काङुप्स्थ स बालो जीवनं गतः ९६ [भखसि प्रप्तुहि भदरं ते साधयामः परंतप । अगस्त्यस्याऽऽभ्रमपदे द्रष्टारः स्म महायुनिम्‌ ९७ पुलस्त्य उवाच- । स तथेति अरतिक्षाय देवानां रघुनन्दनः] । आरुरोह विमानं तं पुष्पकं हैमधरषितम्‌ ॥ ९८ दूति श्रीमहापुराणे पाने सृषटिखण्डे शूद्वधो नाम द्वात्रिशोऽध्यायः ॥३२॥ आदितः शोकानां समष्यङ्ाः-२६१३३ % धनुधिहान्तगैतः पाठः क. ख. ग. ध. ड. च. ज. पुस्तकस्थः । † १क.स.ग.ध्‌. खच. ज. सुत्रत। २ क. स. घ. ड. च. ज. यमिच्छः ¦ १०१२ महानिश्रीग्यासपरणीतं-- ` [ 4 पृष्िकण्डे- अथ त्रयलजिशोऽध्यायः । ५ पुलस्त्य उवाच- ॥ । ततो देवाः भयातास्ते विमानेर्हुभिस्तदा । रामोऽप्यनुनगाऽऽर कम्भयोनेस्तपोयनम्‌ ॥ अहं भगवता तेन भरूयोऽप्यागमनं क्था; । एवमुक्तो यदा मां स सभां द्रष्टं समागतः ॥ तद हं देवतादेशातस्रकायौयें महामुनिम्‌ । पयामि तं युनि गत्वा देवदानवपूनितम्‌ ॥ उपदेशं तु मे तुष्टः स्वयं दास्यति सत्तमः । दुःखी येन पुन्ये न भवामि कदाचन ॥ पिता दशरथो मं कोसस्या जननी तथा । सूरयवंशसमुत्पननस्तथाऽपयेवं सुदुःखितः ॥ राञ्यकाठे षने वासो भायैया चानुजेन च । हरणं चापि भायाया रावणेन कृतं मम ॥ असहायेन तु मया तीत्वा सागरपुत्तमम्‌ । रुद्ध्वा तु तां पुरं सर्वा कृत्वा तस्य कुलक्षयम्‌ ॥ षरा सीतां मया यक्तां तत्राऽऽगत्य सुरास्तथा। शुद्धां तां मां तथो युस्ते यथा सीता मया शप्‌ आनीता वै प्रीतिमता ोकवाक्याद्रिसजिता । वने वसति सा देवी पुरे चाहं वसामि षै ॥ ९ जातोऽदमुततमे वंशे उत्तमोऽहं धनुष्मताम्‌ ¦ स हि संदुःखमापर्नो यस्यान्तो नैव विद्यते ॥ १० वज्रसारस्य सारेण धात्राऽहं निर्मितो धुवम्‌ । इदानीं ब्राह्मणादे शाद्रममाणो धरातरे ॥ ११ तैपःस्थितस्तु श्रो वे मया पापो निपातितः । देववाक्याच्च मे भूयः प्राणो मे हृदि संस्थितः १२ पश्यामि तं मुनिं वन्यं जगतोऽस्य हिते स्थितम्‌ । टेन मे येया बुःखं नारमेष्यति सत्वरम्‌ १३ उदयेन सदस्रांशोहिमं यदद्िटीयते । तदरनमे दुःखसंधातः सर्मेथा नाश्मेष्यति ॥ १४ ष्टा च देवान्तंमाप्ानगस्त्यो भगवादपिः । अर्थमादुय दभीतान्सरवास्तानभ्यपूनयत्‌ ॥ १५ तेऽपि शृ ततः पूजां संभाष्य च महापुनिम्‌ । जगपुस्ते त्रिदश्षा हृष्टा नाकपृष्ठं सहानुगाः ॥ १६ गतेषु तेषु काफुतस्थः पुष्यकादबरुश्च च । अभिवादयितुं भाः सोऽगस्लर्षिसत्तमम्‌ ॥ १७ 3 © > ° 5 -@ 8) = श्रीराम उवाच-- । सुतो दश्षरथस्याहं भवन्तमभिवादितुम्‌ । आगतो ब पुनिश्रेष्ठ सौम्यनक्षस्व चश्चषा ॥ निधूतपापस्त्वां दृटा भवामीह न संशयः ॥ १८ पुलस्त्य उवाच- ५ एतावदुक्त्वा स पुनिमभिवाथ् पुनः पुनः । शरं दिष्यवगंस्य मृगाणो च वनस्य च ॥ १९ भगवन्दश्ैनाकाङकषी हत्वा शदरमिहाऽऽगतः ॥ २० अगस्त्य उवाच-- | स्वागतं ते रप्र जगद सनातन । दशनाव काकुस्थ पूतोऽहं मुनिभिः सह ॥ २१ स्वतकृते राजशा्वल श्हाणा्थ महायुते । स्वागते ते नरष दिष््ा मापनोऽसि श्रुहन्‌ ॥ २२ १ क्ष. श्योनिं तपोनिधिम्‌ । २ क. ख. उ. ज. उक्तं।३ क.ख, ड, च. "याः पवैमेव समायां च सभां । ४. ख. ड. च. ज. "शा्त्का्यार्ध म" । ५क., ख. ग. घ. ह. च. ज. भू । उत्तमं दुः" । ६ क. ख. ङ. च. शनो हृदयं तैव भिये । ७ क. स.ग. ध. र. च. ज. उपस्थितस्तु । ८ क. ल. ग. घ. ह. च. ज. एतम्‌। ९ क. ख. ग. घ. ड. च.ज. , तथा । १०क.ख.ग. घ.ङ. च. ज. "संपातिः स । ११क.ख.ग. घ. ट. घ. ज. सुप्रीतः सर्वोः। १२क.स.घ. ड. च. ज. स्तेनतदाह"। १३ क. ज. ड. च. ज. लं भत्यवः। १४८ क. ख ग. घ ङ च जज श्ण तनयस्य । १५ क.ख. ङ. घ. ज. ते रषुदा'। ६१ भ्रयिशोऽध्यायः ] पशपुराणम्‌ । १०१३ ल॑ हि निलयं बहुमतो गुणैवहुभिरुत्तमैः । अतस्त्वं पूजनीयश्च मरमं निलयं हृदि स्थितः ॥ २१ सुरा हि कथयन्ति त्वां परदरयातिनमागतम्‌ । व्राह्मणस्य च धर्मेण त्वया वै जीवितः सुतः ॥२४ उष्यतां चेह भगवन्सकारे मम राघव । [भमभाते पुषपकेनासि गन्ताऽयोध्यां महामते ॥ २९ इदं बाऽऽभरण सौम्य सुदृतं विश्वकर्मणा । दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा ॥ २६ तिगृीष्व राजेनद्र मत्मयं कुर राथव | । हन्धस्य हि पुनदाने सुमहत्फलमुच्यते ॥ २७ त्व हि शक्तः परित्रातु सेन्द्रानपि सुरोत्तमान्‌ । तस्मात्मदास्ये विधिवत्मतीच्छस्व नरर्षभ ॥२८ उवाच-- अथोवाच महाबाहरिष्वाकूणां महारथः । कृताञ्ञल्थुनिभरेषठं । सं च धर्मतुस्मरन्‌ ॥ = २९ श्रीराम उवाच- प्रतिग्रह षै भगवंस्तव ब्रह्मन्विगर्हितः । कषत्रियेण कथं त्रिप भतिग्राह्यं विजानता ॥ १० ्राह्मणेन यथा दत्तं तन्मे त्वं वकतुम॑सि । न रही पुत्रबानसिपि समर्थोऽस्मि महामुने ॥ ११ आपदा न च कष्टं मे कथं शृहे भतिग्रहम्‌ । भाया मे सुचिरं नष्टा न चान्या मम विद्ते ॥ ३२ केवलं दोषभागी च भवागीह न संशयः । कष्टं चैव दवा भाप्य पत्रियोऽपि पतिग्रहम्‌ ॥ ३१ स दोषमाभोति मनुरेवात्र कारणम्‌ । दौ च मातापितरौ साध्वी भायौ रिषः सुतः ॥ १४ अप्यकारयशचतं त्वा भव्या मलुरतवीत्‌ । नाहं परंहीषय ब्रह्मे त्वया दतं पतिग्रहम्‌ ॥ न च मे भवता कोपः कार्यो प सुरपूजित ॥ ३५ अगस्त्य उवाच-- न च प्रतिग्रहे दोषो हये पाथिवैमैप । भवान्वै तारणे शक्तखैरोक्यस्यापि राघव ॥ ३६ रय श्रह्यणं राम विशेषेण तपख्िनम्‌ । तसात्मदास्ये विधिवत्मतीच्छख नराधिप ॥ ३७ राम उवाच-- ््ियेण कयं विष परिग्राहं विजानता । बराह्मणेन यथा दतं तन्मे त्वै वङुमरैसि ॥ २८ अगस्त्य उवाच- आसन्कृतयुगे राम ब्रह्मभूते पुरातने । अपाधिवा; मनाः सवीः शषपुराणं तु शतक्रतुम्‌(तोः) १९ ताः रना देबदेवेरं राजार्थं सयुपागमन्‌ । सुराणां स्थीयते राजा देवदेवः शतक्रतुः ॥ ४० भ्रयसेऽखासु लोकेदा पाथिवं कुर संमतम्‌ । यसिमन्ूजां मयुञ्चानाः पुरुषा मुज्ञते महीम्‌ ॥४१ ततो ब्रह्मा सुरश्रेष्ठो शोकपाान्सवासवान्‌ । समादृयात्रवीत्सर्वास्तेजोभागोऽत्र यु्यताम्‌॥ ४२ ततो ददुरलकपालाशतभगं स्वतेनसाम्‌ । अक्षयश्च ततो बरह्मा यतो नातोऽ्तयो वृपः ॥ ४१ ब्रह्मा छोकपालानामंश पुसामयोजयत्‌ । ततो नृपस्तदा तासां भजनानां पषमपण्डितः ॥ ४४ तु भागेन सवीनाङ्गापयशृष । बारुणेन च भागेन सवौुष्णाति देहिन; | ४५ कौेरेण तथाऽन अथं ददाति याचते। यस्तु याम्यो नृप भागसतेन शास्ति च वै मनाः ॥५६ भागेन नरन््रोऽसि रघूत्तम । प्तिश््ीष्वाऽऽभरणं तारणार्थं मम प्रभो ॥ ४७ ५ पतुधिहान्तरमतः पाठः क. ल. ग, घ. ड. च. ज. पुस्तकस्थः। † सर्वर्ममिति कचिता । # ए चाता इति = १.स. घ. घ. ह. च. ज. अतिथिः पूजनीयो मः ।२ क. “म राघवसत्तम। ३ क. ख. ड. च. ज. प्रती- च्छे। गध, प्रतीक्षे । ४ ग. भजस्व । ५ ग, शरेष्ठमस्मा" । ~ १०१४ महाषुनिभी्यासमणीतं - | [ ^ पृषटिलण्डे- पुलस्त्य उवाच-- ततो रामः प्रजग्राह मुनिहस्तान्महात्मनः । दिव्यमाभरणं चित्रं भरदीप्तमिव भास्करम्‌ ॥ ४८ अतिशय ततोऽगस््ाद्राधवः परवीरहा । निरीक्ष्य सुचिरं कारं विचायं च पुनः पुनः ॥ ` ४९ मौक्तिकानि बिचित्राणि धाज्ीफलसमानि च । जाम्बृतदनिबद्धानि वजविदुमनीलकैः ॥ ५० पद्मरागः सगो ष्परागकैः । सुनिबद्धं सुविभक्तं सुतं विश्वकर्मणा ॥ ` ५१ दृष्टा प्रीतिसरमायुक्तो भूयशेदं व्यचिन्तयत्‌ । नेदशानि च रत्नानि मया दृष्टानि कानिचित्‌॥५२ उपशोभानिबद्धानि पृथ्वीमूल्यसमानि च । विभीषणस्य कङ्कायां न दृष्टानि मया पुरा ॥ ५१ इति संचिन्त्य मनसा राघवस्तमृ्षि ततः । आगमं तस्य दिव्यस्य प्ररं समुपचक्रमे ॥ ५४ श्रीराम उवाच- अल्यदतमिदं ब्रह्म्पाप्यं च महीपतिताम्‌ । कथं भगवता प्राप्त कुतो षा केन निर्मितम्‌ ॥ ५५ ुतूहऱृताचचैव पृच्छामि त्वां महामुने । करतले स्थितं र्नं करमध्ये परकाशते ॥ ५६ अधे तद्विनानीयात्सर्वशादेषु गाहितम्‌ । दिशः प्रकाशते यत्तन्मध्यमरं मुनिसत्तम ॥ ९५७ ऊर्ध्वगं यच विरिखमुत्तमं तदुदाहृतम्‌ । एतान्युत्तमजातीनि ऋषिभिः कथितानि च ॥ _ ५८ भाश्वयीणां बहूनां च दिव्यानां भगवािधिः । एवं बदति काङुरस्ये मुनिवोक्यमथात्रवीत्‌ ५९ अगस्य उवाच-- कृणु राम यथा हतं पुरा ्तायुगेऽभवत्‌ । द्वापरे समनुपराते बने यदृटवानहम्‌ ॥ ६० आश्रय सुमहाबाहो निवोध रघुनन्दन । पुरा तागुगे हवासीदरण्यं बहुविस्तरम्‌ ॥ ६! समन्तायोजनशतं मूर्भपक्षिविवभितयू । तस्मिनिषपुरषेऽरण्य कुर्बाणस्तप उत्तमम्‌ ॥ ६२ अहमाक्रमित सौम्य तद्रण्यगुपागतः । तस्यारण्यस्य रूपं तु निर्देषं वाऽस्ति कः प्रभुः॥ ६२ फलमृलैसतथा शाकि्बहुरूपैथ काननैः । तस्यारण्यस्य धे तु सरो योजनमायतम्‌ ॥ । ९४ हेसकारण्डवादीर्ण चक्रवाकोपशोभितम्‌ । तत्राऽऽशरयं मया द निःस्वं चेह उत्तमरम्‌ ॥ ६५ सरस्यभ्यचरमेो बहुपकषिगणादतम्‌ । समीषे तस्य सरसो ददशौहं महाश्रमम्‌ ॥ ६६ पुराणं पुण्यमयर्थं तपस्विजनवभितम्‌ । तत्राहमवसं रात्र नैदाधीं पुरूपषभ ॥ ६७ भभाति पुनरुत्थाय सरस्तदुपचक्रमे । अथापदयं वृहच्छाव सुपुष्टमजरं कचित्‌ ॥ ६८ तिष्ठन्तं परया रक्ष्या सरसो नातिदूरतः । तदर्थं चिन्तयानो ऽहं महूतमिव राघव ॥ ६९ [तिषटतस्तु शरीरस्य किमिदं खिति चिन्तयन्‌ । अशरण्ये बने तस्मिनिदमेकं महत्रः| ॥ ७० अस्य तीरं गतः भाणी कोऽप्येष पुरूपर्षभ । मुनिव पाथिवो वाऽपि ह पुनिः पाथिवोऽपिं ब॥ अथवा पाथिवस्यापि बने मरै संमवः तः । अतीतेऽहनि राघरौ वा पातवा भ्रियते यदि ॥ ५२ [पदं ष्टं न चान्यस्य मयाऽत्र भ्रमता वने । क एष कथं ते मृत्युः कथं भापतो महावनम्‌ | ७१ 9 ग. च. ज. आचार्या । २ ग. घ. ज. 'वानृषिः । ए" । ३ भ्र. गे महत्‌ 1 ४ क. ख. ग. ष. ङ, च. ज. श वया्रबि" । ५ ग. घ, ज, प्‌ । कुरैश् शरमे रम्ये कु" । ६ क. ग. घ. च. ज. मध्ये तु पञ्चय ख. ङ. मर्यं त पश्यो ७क.ख. ड. च. ज. पुरः परमक्षोभितम्‌ । ८ क. ड. च. म्‌ । विसारिकच्छपाकीर्णं बकपङ्किगणेयैतम्‌ । ख, ग. ध. ज. म्‌ । हंसकारण्डवाकीर्णं बक्रपङ्गिगणेयुतम्‌ । ५ क. स. ग. ध. ड. च. ज. “रसस्तयस्तपुं गतः पुरा । देशं पुण्यभु्यैव | हिसाविव्नितम्‌ । १० क. स. घ. इ. च. ज. ₹रे न धर प्रा । १९ श्रय्िशोऽध्यायः ] पद्मपुराणम्‌ । १०१५ अवद्यं हु परया हेयः सर्स्यास्य विनिश्चयः ! यावदेवं स्थितशराह चिन्तयानो रघत्तम ॥ ५७४ अयापदयं परतासु दिव्यमङुतदशनम्‌ । विमानं परमोदारं हंसयुक्तं मनोजवम्‌ ॥ ७५ तत्रोपरि सहस तु विमानेऽप्सरसां टप । गन्धर्वाणां तु तत्सस्थं रमयन्ति वरं नरम्‌ ॥ ७६ गायन्ति दिव्यगेयानि वादयन्ति तथाऽपरे । अथापदयं नरं तस्माद्रिमानादवर्हय तौ ॥ ७७ खमांसं भक्षमाणं तं लत्वा रघुकुलोद्रह । #ततो युक्त्वा यथाकामं स मांसं बहुपीवरम्‌ ॥७८ अवतीय सरः शीघ्र दृष्टाऽऽरोहदिवं पुनः । तम देवसंकौशमारोहन्तं शरियाऽन्वितमू्‌ ॥ ७९ भो भोः खगिन्पहाभाग पृच्छामि तवां कथं त्विदम्‌ । जुगुष्ितं तवाऽऽहारं गतिशरेयं तवोत्तमा यदि रुहं न चैतत्ते कथयास्पद्विपे भवान्‌ । कामतः श्रोतुमिच्छामि किमेतत्परमं वचः ॥ ८१ को भर्वीन्देवसकाश आहारस्तु विगतः । त्थी तु भुज्यते सौम्य किमर्थं क च वर्तसे॥ ८२ कशवायमीश्वरो भाषो शावत्वेन विनिभितः। आहारं च कथं निन्त रोतुमिच्छामि त्वतः ८३ शरुता वा वाक्यै मनोरमं शुभाक्षरम्‌ । भाज्ञाछेः म्युवाचेदं स स्वर्ग रघरनन्दन॥ ८४ उवाच-- भृणु मेऽ र्यथा हत्त ममेदं सुखदुःखजम्‌ । धर्मा हि दुरतिक्रम्यः शृणु यतृच्छसे द्वि ॥ ८५ परा वैदर्भको राज! पिता मे हि महायशाः । प्रैभुदेष इति ख्यातखिषु लोकेषु धामिकः ॥ ८६ तस्य पुन्यं ब्रह्म्राभ्यां स्ीभ्यामजायत । अहं श्वेत इति ख्यातो यवीयान्सुरथोऽभवत्‌ ॥८७ पितयुपरते तस्मन्परा मामभ्यषेचयन्‌। तत्राहं कारयत्राञ्यं धर्मेण सुसमाहितः ॥ ८८ एवं ब्ष॑सदस्राणि बहूनि समुपात्रनन्‌ । राज्यं कारयते महयं प्रजाश्च परिपारयन्‌ ॥ ८९ सोऽह निमित्ते कस्मिशिैराग्येण द्विजोत्तम । मरणं हृदये त्वा तपोवनमुषागमम्‌ ॥ ९० सोऽहं वनमिदं माप्य भृशं पक्षिविवनितम्‌ । भरविष्टसप आस्थातुमस्येब सरसोऽन्तिके ॥ ९१ राज्येऽभिषिच्य सुरथं विहरन्तं महारथम्‌ । इदं सरः समा्रिल तपस्त घुदारुणम्‌ ॥ ९२ सौऽहे वर्षसहस्राणि हरी तिस्तषवानयने । दुभ त्‌ युवनं भाप्तो बह्मरोकमरुत्तमम्‌ ॥ ९३ स्वस्थस्य च मे ब्रहमन्धुतिपपासे द्विनोत्तम । अवाधेतां प्रशं चाहमभवं व्यथितेन्द्रियः ॥ ९१ ततल्ञिमुवनश्ेष्टमबोचं बे पितामहम्‌ । भगवन्स्वगेलोकोऽयं धुत्पिपासाविवभितः ॥ ९५ कस्येयं कमणः भापषिः धुत्पिपासे यतो हि मे । आहारः कश्च मे देव ब्रूहि लं श्रीपितामह ९६ ततः पितामहः प्राह विर ध्यात्वा महामुने । मामुवाच तदा वाक्यं नास्ति भोज्यं स्वदे हनम्‌९७ ऋते खानि च मांसानि तानि भक्षय नित्यशः । स्वशरीरं हि ते पठं वैता तप उत्तमम्‌ ॥ ९८ नादत्तं जायते तात किचिद्‌त्र महीतले । अपि चेद्धक्षमाणाय भिक्षाऽपि प्राणिने पुर ॥ ९९ # दृदमर्थं ्ञ. पृस्तकस्थम्‌ । १क.स.ग. घ. ढ. च. ज. ज्ञेया सरसोऽस्य व्िनिक्किया। या । २ क.ख.ग.घ.ढ. च. ज. पुरस्तत्र ३ स.घ. ड. तु । श्वम ४ ध. ज.'रः स्वरगोृट्व। चाहं दिव पुरः। त ५ क.ख.ग.ध.ड. च ज.-काश्चं प्रिया परमया युतः । ६ क. ल. ग. घ. ङ. च. ज. 'वान्वद संदेहमाहा । ५ क. स. ग, घ. ड. च. ज. "या न मुज्यते सौम्यंक्र वासः क ।८क.ख.ड.च.ज. ^ते तत्र मम राम सतां वर। प्रा । ९क.ख.ग. ष. ड.च.ज.कामो। १०क.ख.ग, ध डच. ज. बासुदेव । ११ क.ख.घ.ड.च.ज. द्दंस््यंभू"। ग. षद्‌ रम्यं मुगपः। १२ क.ख.घ. ड. च. ज. य॑ भ्रातरं वु नराधिपम्‌ । १३ क.सख.ग.ध. इ. च. ज. दश। १४ क.ग.ध.ड.च.ज "णि तपस्तप्ला महावने । १०१६ महापुनिभीष्वासप्रणीतं-- [९ ृिलणे- न हि दत्ता हे भरा्त्ा मोहाद तिथये तदा । तेन स्वगगतस्यापि श्र्पपासे तवाधुना ॥ १०५ स तं प्ुषटमाहारैः सशरीरमनुतमम्‌ । भक्षयख च राजेनद्रसाते ृत्िभ॑विष्यति ॥ १! एवुक्तसततो देवं रहमाणमहटुकतान्‌। मसते च सकं द नरन मे विभो ॥ . ९२ धानि बा)रणं देव देहस्यास्य 'विलोकने । दद(दहि) मे चाक्षयं देव तृप्र जायते यया ॥ ततोऽब्रवीत्पुनर््रहया देदस्ते सक्षयः कृतः । भक्षयित्वाऽृतरसं या ते तृभिर्मषिष्यति ॥ १०४ दिने दिने तुवै श्ाध्या तव श्वेत भविष्यति । याद्रशतं पूर्ण स्वमांसं खादतो तृप ॥ १०९ यदौ त्वगस्त्स्ते तेत काननं सुमहत्तरम्‌ । आगमिष्यति ुभरषं तदा इृच्छरादिमोश्यसे ॥ १०६ स हि तारयितुं शक्तः सेन्द्रानपि सुरासुरान्‌ । आहारं कुत्सितं बेदं राजे फं पुनस्तब १०७ सुरकार्यं महेन पुष्करस्थमहात्मना । उदि निर्मलं कृत्वा दानवाश्च विनाशिताः ॥ १०८ विन्ध्यश्राऽऽदिलयविदेषी व्षमानो निवारितः । मममाना मही चैषा गुरुत्येनावरम्बिता १०९ दक्षिणा दिष्दिवं याता प्रैलोक्यं विषमं स्थितम्‌ । मया गत्वा सुरैः सार परपितो दक्षिणां दिरम्‌ समां कुर महाभाग गुरुत्वे च जगत्समम्‌ । एवं च तेन मुनिना स्थित्वा स्वा धरा समा १११ करता राजेनद्र मुनिना एवमद्यापि इश्यते । सोऽहं भगवतः शरुत्वा देवदेवस्य भाषितम्‌ ॥ ११२ भुञ्े बीमत्समाहारं स्वशरीरमयुत्मम्‌ । पूर्ण वपैशतं चाय भोजनं शुतिसितं च मे ॥ १११ क्षयं नाभ्येति तैदधिम तृतषिश्वापि ममोत्तमा । ते पुनि कृच्छसंतक्षभिन्तयानो दिवानिशम्‌ ॥ ११४ कदा वै दुन महं स ुनिदौस्यते कने । एवं मे चिन्तयानस्य गतं वर्ैर्तं चिह ॥ ११५ सोऽगस्त्यो `हि गति्बहनयुनिमे भविता ध्रुवम्‌ । न गतिभेविता महम वै) ङम्भयोनिमृते दिनम्‌ ुतवेत्थं भाषितं राम दृष्टाऽऽहारं च कुत्सितम्‌ । [कृपया प्रया युक्तस्तं परं स्वगैवासिनम्‌ ॥ करोम्येनं सुधाभक्तं नाशयामि च इत्सितम्‌ ] । भरधोऽपयूचे दपं वाक्यमगस्ल्य; क्षि करिष्यति अहमेतत्ुत्सितं ते नाशयामि महामते । ईप्सितं प्रा्रयस्वास्मान्मनःपरीतिकरं परम्‌ ॥ ११९ स स्वगीं मां तदा माह कथं ब्रह्मवचोऽन्यथा । कर्त पुने मया श्क्यं न चान्यैस्तारापिष्यति ॥ ऋते वै कुम्भयोनिं तं मेत्रावरुणसंभवम्‌ । आपृष्टोऽसि मया ब्रह्मणमिष्ये तु पितामहम्‌ ॥ १२! एवं दुवाणं तं श्ेतगुक्तवानहमस्मि तम्‌ । आगतस्तव भाग्येनं तारयिष्ये न संशयः ॥ १२२ ततः स्वगीं तु माँ ङ्ञात्वा दण्डवत्पतितोऽग्रतः । तुत्थाप्य तदा रामाप्रवं किं ते करोम्यहम्‌१२१ राजोवाच-- आहरातुिसताद्रह्मस्तारयस्वाच दुष्कृतात्‌ । येन लोकोऽ्षयः स्वर्गो भविता त्वत्कृतान्ुने ॥ ततः भरतिग्रहो दत्तो जगदन्य नमोऽस्तु ते । भवान्मामनुशहवातु मतीच्छतु मतिग्रहम्‌ ॥ १२५ इदमाभरणं सौम्य तारणार् द्विजोत्तम । ब्रह भतिगृहीष्व भरसादं क्तमहैसि ॥ १२६ इह गावः सुवर्णं च धनं वज्ञपतुत्तमम्‌ । भ्यं भोज्यं च विमं ददाम्याभरणं तव ॥ १२७ सर्बान्कामान्मयच्छामि स्वन्भोगांश् ते द्विन । तारणे तु भवान्महं भसादं करमपि ॥ १९८ % धनुधिषान्तगेतः पाठः क. ख. घ. ड. च. पष. पृस्तक्स्थः । ठ -------- १क्‌.ख.ग.घ. ड. च. ज. विनोदने।२ज. वैस्नालातातेशवेः। ३क.ख.ग.घ.ड.च.ज, "दाऽ ति चागस््यःश्ेतारण्यं महातयाः । भगवानतिदुदैस्तदा । ४ क. ल. ग. इ. च. ज. लम्बमाना । , ५ ल ध. ङ, सुशं । ६ क. स. ग. घ. ड. च. ज. “शतद्वयम्‌ । तो"।५क..घ. ड. च. “स्तं तृषं स्वगेगामिन' । € श. "वोऽ 9 त° +॥, ५4* ऊर ° १ तै नृ" ।९क.ख.ग. घ. द. च. ज. ^न्यद्धावयिष्यति । १० क. स. ध. ड. च. ज, श्न हृषटोऽहं नात्र स॑" । | ६४ बहुिचोऽध्यायः ] पद्मपुराणम्‌ । १०१७ तस्याहं स्रगिणो वाक्यं श्रुत्वा दुःखसमन्वितम्‌ । तारणाय मति कृत्वा न लोभाद्रधुनन्दन १२९ एीते भूषणे राम ममर हस्तस्थिते तदा । +मानुषः पौधिको दहस्तदाऽभूत्स्य भूपते ॥ १३० नष्टेन शरीरेण राजपि; परया युदा । मयोक्तोऽसौ विमानेन गाम त्रिदिवं एनः ॥ १३१ तेनमे शक्रतुस्येन दत्तमाभरणं शरुभम्‌ । तस्मिन्निमितत काङुत्स्य द्तमदुतकर्मणा ॥ तो वैदर्भको राजा तदाऽपूदतकरमप; ॥ १३२ शति श्रीमहापुराणे पाद्म दष्िखण्डे रामागस्यसंवादो नाम त्रयक्निशोऽध्यायः ॥ ३३ ॥ आदितः शछटोकानां समश्चङ्ाः--२६२६६ अथ चतु्िशोऽध्यायः । पुलस्त्य उवाच- तदद्ुततमं वाक्यं शुतवाऽगर्त्यस्य राघवः । गौरवाद्विसयाचापि भूयः भं पचक्रमे ॥ १ श्रीराम उवाच-- भगव॑सतदवनं घोरं यत्रासौ दत्तवास्तव । घेतो प्रैद्मको राजा तददधुतमभूत्कथम्‌ ॥ २ विषमं तदन राजा शृन्यं मृगविषजितम्‌ । भविष्टस्तप आस्थातुं कथं वद्‌ महामुने ॥ र समन्ता्योजनदातं निम॑नुष्यमभूत्कथम्‌ । भवान्फं भरविष्ठोऽसौ येन कार्ण तद्रद ॥ ४ अगस्य उवाच- परा तयुगे राजन्मवुद॑ण्ठधरः प्रभुः । तस्य पुरोऽथ नान्नाऽऽसीदि्वक्‌ रुचिरयुतिः ॥ ५ ते पुत्रं पूजं राञ्ये निक्षिप्य युति संमतम्‌ । पृथिव्यां राजवंशानां भव रजेत्युवाचह॥ द तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव । ततः परमसंहृष्टः पुनस्तं भरलयभाषत ॥ ७ मनुरुवाच- भीतोऽस्मि प्रोदारकर्मणा ते न संदायः । दण्डेन च भना रक्ष न च दण्डमकारणम्‌ ॥ ८ अपराधिषु यो दण्डः पात्यते मानैरिह । स दण्डो विधिवन्ुक्तः खं नयति पाथिवम्‌ ॥ ९ तस्मादण्डे महाबाहो यत्नवान्भव पुत्रक । धर्मस्ते परमो रोके कृत एवं भविप्यति ॥ ` १० अगस्त्य उवाच- इति तं बहु संदिश्य मुः पूरं समाधिना । जगाम तरिदिषं हृष्टो ब्रह्मरोकमनुत्तमम्‌ ॥ ११ गनविष्ये कथं प्रागिति चिन्तापरोऽभवत्‌ । क्ैभिवहुरूपसत तैसौतुसुतो भवत्‌(म्‌) ॥ १२ तोषयामास पुत्रेण स तु देवस॒तोपमः। सरवेषौमुत्तमस्तषां कनीयान्पषुनन्दन ॥ १३ शूर कृतविधर्् गुरुश जनपूनया । नाम तस्य च दण्डेति पिता चके त इदिमान्‌ ॥ १४ भविष्यदण्डपतनं शरीरे तस्य वीक्ष्य च । संपरयभानस्तं दोष घोरं पत्रस्य राधं ॥ = १५ + इदम क्चित्नास्ति । १. ज. श्वेतो । २क.ख.ग. घ. ड. ध. ज. श्रोतुं । ३ क.ख. घ. ड. च. ज. त्तवांलपः। ४क.ग. घ. च, ज. 'हंवाकुरमितयु" ॥५ग. घ. ज. “मो देवकं । ६ स.ग. च. ज. धविरत्युप्रः स्व'। ७ क.ख.ग.ष.ड.च.ज. पमवर्तण । ८ क. ख. ग. घ. उ, च. ज. “व द्रूषजेन' । ९ क. ख. ड, च. र सुबु । ग. ब. ज. "कतिषु । १०.श्व। विन्श्यनीलमध्ये च राज्वम'। ख. ग. घ, ड. च. ज. व । स विन्ध्यनील्योरमध्ये राज्यम । १२८ त १०१८ | महायुनिशरीव्यासम्रणीतं-- ` [ + पृषटितण्डे- विन्ध्यस्य शृक्योगेष्येपुरमस्य ददौ प्रथुः। स दण्डस्तत्र राजाऽभूदरम्ये पयैतमूरषनि ॥ १६ पुरं चाप्रतिमं तेन निवेश्षाय तथा इतम्‌ । नाम तस्य पुरस्याथं मधुमत्त ह(मि)ति खयम्‌ ॥ १७ तथा देशेन संपन्न; शुरो बासमथाकरोत्‌ । एवं स राजा तद्राज्यं चकार सपुरोहितः ॥ १८ रृष्टमनुजाकीर्णं देवराजो यथा दिवि । ततः स दण्डः काकुत्स्य बहुवर्षगणायुतम्‌ ॥ २९ अकारयत धर्मात्मा राञ्यं निहतकण्टकम्‌ । अथ काले तु कस्मिशिद्राना भार्गवमाश्मम्‌ ॥ २० रमणीयमुपाकरामचैत्रमासे मनोरमे । तत्र भार्गवकन्यां तु सूपेणापभरतिमां भुवि ॥ २१ विचरन्तीं बनोदहेशे दण्डोऽपदयदयुत्तमाम्‌ । उसुङ्षीवरीं श्यामां चन्द्रविम्बसमाननाम्‌ ॥ २२ नासां चारुसवीङ्गी पीनोमतपयोधराम्‌ । मध्ये क्षामां च विस्तीर्ण दष्टा या कषरते युदम्‌॥२३ एकवस्रां वने चैकां थमे योवने स्थिताम्‌ । तं तां दृष्ट्रा त्वधर्मेण अनङ्गरशरषी डितः ॥ अभिग्म्ये स वै राजा कन्यां वचनमव्रवीत्‌ ॥ २४ दण्ड उवाच-- कुतस्त्वमति सुश्रोणि कस्य चाति सुशोभने । पीडितोऽहमनङ्गन पृच्छामि तवां सुशोभने ॥२५ ममर तया हृतं चित्तं दशनादेव सुन्दरि । इदं" वयस्ते परथितं मुनीनां विततहारकम्‌ ।।. २६ यदहं न लमे भोक्तु पृतं मामवधारय । व्वर्या(दा)यत्ता मम प्राणा मां जीवय सुलोचने ॥ दासोऽस्मि ते वरारोहे भक्तं मां भज सुन्दरि ॥ २७ अगस्त्य उवाच-- तस्यैवं तु वाणस्य मदोन्मत्तस्य कामिनः । भागवी भत्युवाचेदं वचः सबिनयं वृषम्‌ ॥ २८ अरजोवाच-- मां भागैवसुतां विद्धि शुक्रस्याश्िष्टकर्मणः । अरजां नाम राजेन्दर जयेष्ठामाश्रमवापिनः ।॥ २९ शुक्रः पिता मे राजेनद्र त्वं च शिष्यो महात्मनः । धमैतो भगिनी तेऽहं भवामि नृपसत्तम ॥ ३० एवंविधं हि मां वक्तं न त्वमसि पाथिव । अन्येभ्योऽपि दुष्टेभ्यो रक्याऽहं च सदा त्वया ॥ क्रोधनो मे पिता रोद्रो भस्पत्वं त्वां समानयेत्‌ । अथवा राजधर्मो वा सेषन्धं कुरे बलाद्‌ ३२ पितरं मे याचयख धर्मेन कमणा । वरयस्व कृपश पितरं मे महायुतिम्‌ ॥ ३३ अन्यथा विपुलं बुःखं भवेदरोराभिसंशितम्‌ । शद्धो हि मे पिता सर्प तैरोक्यमपि निर्दहेत्‌ ॥ १४ अगस्त्य उवाच-- तेतस्तु तं महाघोर शरुत्वा दण्डः सुदारुणम्‌ । प्रत्युवाच मदोन्मत्तः शिरसाऽभिनतः पुनः ॥ ३९ दण्ड उवाच-- | पसादं कुरु सुभरोणि कामोन्म्तस्य भौमिनि । त्वया रुद्धा मम प्राणा विशीर्यन्ते शुभानने ॥ १६ त्वां माप्यं वा वधो मेऽस्तु बैधादवाऽपि महत्तरम्‌। भक्तं भजस्व मां भीर मक्तोऽहं त्वयि सुन्दरि अगस्त्य उवाच-- एवयुक्त्वा तु तां कन्यां बलात्संगृ् बाहुना । भंतीते वाक्ये तेन विवशा सा तथा कता ३८ १क.ख.ग.घ. ठ. च. ज. च सप्रमत्त इति । २ सष. श्व । \ स. ड. सतां च्छा तु षर । न. घ, सतां त ष्््वाध।४क.खंग. घ.ङ, घ. ज. “भ्य सुविश्रान्तां क" । ५ स. ग. ङ. च. दं ते वद्नं रम्यं मु । ६ क. ठ. ग. घ.ङ. च. ज. "या दतता। ५. बुदुरखेभ्यो। ८क.ख.ग. घ. ङ. व. ज षन्धो विहितो ब" । ९ ल.ग.ध. ब. ज. तदा इुभ॑मः।१०फ.ख.ग. ध. ड.च. ज. कामिनि। ११ क.ल.ग.घ. ड, च. ज. श्वय श्रं मे वाऽ । $२अ. वधो वाऽपि महत्तरः । भ" । १३ क. स. इ, घ. अन्येन राहा इस्तेन । ग. घ. ज, अतीद राज्ञा भैकेन । ३४ बदर्िशोऽध्यायः] प्शपुराणम्‌ । व हदमङ्गे समाश्िषटा पुखं चैव मुस कतम्‌ । विस्फुरन्तीं यथाकामं पनायोपचक्रमे ॥ ` ३९ तमन महाघोरं दण्डः छृत्वा सुदारुणम्‌ । नगरं स्वं जगामाऽऽग पधुमत्तमनुत्तपम्‌ ॥ ४० भागेवी रुदती दीना आभ्रमस्याविदृरतः । मलयेयाय समुदा पितरं देवसंमितम्‌ ॥ ४१ स पृहूलोदुपस्पूश्य देवधिरमितमभः । स्वमाश्रमं शिष्यतः क्षपाः सश्यवरतत ॥ ४२ सोऽपश्यदरजां दीनां रनसा समभिषटुताम्‌ । अपदयद्नसंयुक्तां ज्योतलामिव च रञ्जिताम्‌ ४१ तस्य रोषः समभवत्धुषारतस्य महात्मनः । निर्दहन्निव रोकांबरीन्लरिष्यान्समुवाच ह ॥ ` ५४ भागेव उवाच-- पहयध्वं विपरीतस्य दण्डस्यादी्ैदाशिनः । विपत्ति घोरसंकाशं दीप्ामग्निशिखाभिवै ॥ ५५ क्षयं त्वधमेतः पराप्तः सानुगस्तु न संशयः । यस्तु दीपहुताशस्य अधिः संसपृष्टवानिह ॥ ४६ यस्मात्स कृतवान्पापमीदशं घोरसंमितम्‌ । तस्मात्माप्स्यति दुर्मेधाः पांडुवषेमनुततभम्‌ ॥ ४७ कुंज देशसंयुक्तः सथरत्यवरवाहनः । पापकर्मसमाचारो वधं पराप्स्यति दुर्मतिः ॥ ४८ समन्ताद्योजनक्षते विषये चास्य दुमेतेः । षते) पांसुवपेण महता पाकशासनः ॥ ४९ सरबसवानि यानीह जङ्गमस्थावराणि च । सर्वेषां पांसुवर्षेण क्षयः क्षिं मिष्यति॥ ५० दण्डस्य विषयो यावत्तावदुपवनाश्रमम्‌ । पांसुव्षमिवाकस्मात्सप्रा्रं भविष्यति ॥ ५१ अगस्त्य उवाच- इत्यक्त्वा क्रोधसंतपतस्तमाश्रमनिवासिनम्‌ । जनो जनपदस्यान्ते नीयतामित्युवाच ह ॥ ५२ उक्तपात्रे उक्षनसा आश्रमावसथो जनः । क्षिप्रं तु विषयात्तस्मात्स्थानं चक्रे स बाह्यतः ॥ स तथोक्त्वा युनिजनमरजामिदमव्रवीत्‌ ॥ ५४ भागैव उवाच-- | आश्रमे त्व सुदर्ेषे बस चेह समाहिता । [#इदं योजनपरयन्ते सरः सुरुचिरममम्‌ ॥ ५४ अरजे विरजा भूत्वा कारमत्र समाः शतम्‌ ] ॥ ५५ अगस्त्य उवाच - शरुत्वा नियोगं तस्यर्दररजा भागवी तदा । तथेति पितरं पाह भार्गवं भृशदुःखिता ॥ ५६ इत्युक्त्वा भागवो वासं तस्पादन्यमुपाक्रमत्‌ । सप्ताहे भस्मसद्धतं यथोक्तं ब्रह्मवादिना ॥ ५७ - तस्य दण्डस्य विषयो विन्ध्यरैरस्य सानुषु । शपो शुश्नसा राम तैसिन्वैधाभिके कृते ॥ ५८ ततःप्रति कादुत्स्थ दण्डकारण्यगुच्यते । एतत्ते सवैमाख्यातं यन्मां पृच्छापि राथव ॥ ५९ संध्यापुपासितुं राम समयो ह्यतिवतेते । एते महर्षयो राप पूर्णश्म्भाः समन्ततः ॥ ६० $तोदका नरव्याघ्र पूजयन्ति दिवाकरम्‌ । सवैरषिभिरभ्यस्तेः सोतरै्रह्मादिभिः कृतैः ॥ रषिरस्तं गतो राम गत्वोदकमुपस्पृश ॥ ६.१ पुलस्त्य उवाच- +ऋेवैचनमादाय रामः संध्यामुपासितुमू्‌ । उपचक्राम तत्पुण्यं स सरो रघुनन्दनः ॥ ६२ १क. ख. ङ. च. मदोन्मत्त इव द्विपः । मा" । ग, घ. ज. मधुमत्त इवोत्तमम्‌ । २ स. 'देग्धुमिव । ३ क. ख घ. इच. अ. “व! यत्नाशं दुर्मतिः सा । ग. व । परसवं दुमेतिः प्रा । ४घ. धक्ष्यते । ५ भ. तदाऽमृदधणे छते । ९ घ. इतोल्मुका । #एतचिडान्तगंतः पाठः क. ख. ग. घ. ड. च. ज, पुस्तकस्थः ।+एतचिहान्तगेतः पाठः क.ल. ग-घ. ड^्च.ज.पुस्तकस्यः। *एतचिषान्तगंतः पाठः क. ख. ग. ध. ड. च. ज. पुस्तकस्थः ।+एतचिहान्तगेनः पाठः कल" ग १०२० महामुनिश्रीग्यासपणीत॑-- ` [ ९ पृष्िणण्डे- अथ तस्मिन्वनोहेशे रम्ये पादपशोभिते । नदीतीरे गिरिवरे कोकिखाशतमण्डिते ॥ ६३ नानापक्षिरबोद्याने नानागगसमाकुरे । सिहव्याघरसमाकीरणे नानाद्विनसमाहते ॥ . , ६४ गभो भरवसितौ वदून्वपगणानपि । अथो टूक्स्य भवनं एधः पापनिनिश्वयः ॥ ६५ ममेदमिति त्वाऽसौ कलह तेन चाकरोत्‌ । राजा सर्वस्य लोकस्य रामो राजीवरोचनः ।६६ त प्पद्यावहे शीघं कस्यैतद्धवनं भवेत्‌ । गृधोलौ भपयेतां जातकोपावमर्षणौ ॥ ६७ रामं परपद तौ शीघ्रं कलिव्याङुलचेतसौ । तौ परस्परविदरेपौ सृदातश्चरणौ तद्‌ ॥ अथ दृष्ट्रा नरेन्द्र तं शधो वचनमव्रवीत्‌ ॥ ६८ गृध उवाच-- सुराणामसुराणां च त्वं पधानो मतो मम । बृहस्पतेश्च शुकराज सं बिरिष्टो महाधृते ॥ ६९ परावरज्ञो भूतानां मलयं चन्द्र श्वापरः । निरीक्ष्यो यथा सूर्यो हिमवानिव गौरवे ॥ ७० सागरशरासि गाम्भीर्ये छोकपालोपमो युधि । प्षान्त्यां धरण्या तुर्योऽसि शीघ्रे हनिरोपमः॥ गुरुस्त्वं सवैसंपन्नो विष्णुरूपोऽसि राघव । अमर्षी दुज॑यो जेता सवौस्रषिधिपारगः ॥ ७२ शृणु तवं मम देवे विज्ञाप्यं नरपुंगव । मयाऽऽरयं पुषकृतं बाहुवीर्येण वै पभो ॥ ७२ उको हरते राज॑स्तत्समीपे विशेषतः । इटशोऽयं दुराचारस्त्वदातन खोपको नृप ॥ भाणान्तिकेन दण्डेन एनं शासितुमर्॑सि ॥ ७४ पुटस्य उवाच-- एवयुक्ते तु शृभेण उल्क वाक्यमव्रवीत्‌ ॥ ७५ उक उवाच-- शृणु देव मम ज्ञाप्यमेकचित्तो नराधिष । सोमाच्छतक्रतोः सृयीद्धनदाच यमात्तथा ॥ ७६ जायते वै नृपो राम किंचिद्धवति मानुषः । सं तु सवैमयो देव नारायण इवापरः ॥ ७७ भोच्यते सौम्यता राजन्सम्यक्राले विचारिते । सम्यंकरसि मतुध्ये तेन सोमोपमो भवान्‌ ।॥ ७८ दोषे दण्ड; प्रजानाथ दाने पापभयापहः । दाताऽपहती गोपना च तेनेन्द्र ईब नो भवान्‌ ॥ ७९ अधृष्यः स्ैयोधेषु तेजसा चानलो भवान्‌ । [अभीक्ष्णं तपसे पापांस्तेन त्वं राम भास्करः ८० साघ्षाद्ित्ेशतुल्योऽसि अथवा धनदाधिकः । चित्तायत्ता तु पतनी श्रीनिलयं ते राजसत्तमे ॥८१ धनदस्य तु कोषेण धनदृस्तेन वै भवान्‌ ] । समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ॥ < शत्रौ मित्रे +च ते दृष्टिः समन्ता्याति राघव । धर्मेण क्रासनं निलयं व्यवहारिधिक्रमात्‌ ॥ ८? यस्य रुष्यति वरै राम मृ्युस्तस्याभिधीयते । गीयसे तेन यै राजन्यम इत्यभिविश्रुतः ॥ ८४ यथैष मानुषो भावो भवतो दृपसत्तम । आनृरस्यपरो राजा सर्वेषु ृपयाऽन्वितः ॥ ८९ र्बरस्य त्वनाथस्य राजा भवति वै बलम्‌ । अचक्षपो भवेचशुगतौ च गतिभेषेत्‌ ॥ ८६ अस्माकमपि नाथस्त्वं श्रुयतां मम धामिक । भवता तन्न मन्तव्यं यथैते कि पक्षिणः ॥ ८७ योऽस्मन्नायः स पीनो भवतैव विनिमितः । अस्वाम्यं देव नास्माकं संनिधौ भवतः भभो ८८ एतचिान्तमैतः पाटः ख. ग. ध. ड. ज. पुस्तकस्थः । + समा" इति क्षबितपुस्तके । १क.ख.ग.घ.ड.च.ज. दीपुण्ये गि ।२क.ख. ड, च. शक्र । ३. श्यालदूघको । ४ख.ढ. भ्यप्र क्षति पपिभ्यस्तमेघ्रो हि यतो मः । ग ध. ज. भ्पगरक्षसि चाऽऽदियस्तमेप्रो हि यतोभा। ५क. च. जानौ तं यतः पा ६क.ख.ग. घ. ड, च.ज. वेमूतेषु। ७ ग. ।सवीर्पूरकत्यं चघ'। ८ क. ख, म, घ. इ. च, ज. "रमत च मति। ६४ घतुश्िशोऽध्यायः ] पश्रपुराणम्‌ । १०२९ भवतैव कृतः पूव शरतग्रामतुभिधः । ममाऽऽखयं भविषटरतु शधो मां वाधते नृप ॥ त्वं हि देवमनुष्येषु शास्ता वै नरपुगवः॥ ८९ पुलस्त्य उवाच-- एतष्डतवा तु वैः रामः सचिवानाहयस्स्वयम्‌ । विष्िनैयन्तो विजयः "सिद्धार्थो राष्वर्षनः॥९० अशोको धर्मपालश्च स॒मन्तुशच महाबलः । एते रामस्य सचिवा राज्ञो दशरथस्य च ॥ ९१ नीतियुक्ता महात्मानः सवेशास्रविरारदाः। सुंशन्ता इुलीनाश्च नये मग्रे च कोबिदाः ॥९२ तानाहूयं स धमौरा पुष्पकाद्वरुहय च । श्भोटकौ विवदन्तौ पृच्छेति स्म रघत्तम: ॥ ९१ श्रीराम उवाच- कति बषीणि ते गध तवेदं निलयं तम्‌ । एतन्मे कारणं बरूहि यदि जानापि ततः ॥ एतच्छू्वा ठु वै गृधो बभाषे राधवै स्थितम्‌ ॥ ९४ शध उवाच-- इयं व॒मती राम मनुध्यैरूध्ववाहुभिः । ैत्थितेराता सरव तदा पथति मे शह ॥ उलकस्त्वत्रवीद्रामं पादपैरुपश्षोभिता । यदैव पृथिवी राजंस्तदा मथर मै एम्‌ ॥ ९५ पुलस्त्य उवाच- एतच्छरत्वा तु रामो वै सभासद उवाच ह ॥ ९६ श्रीराम उवाच-- नसासभायत्रन सन्तिद्द्वादृद्धानतेये न वदन्ति धर्मम्‌ ॥ नासौ हि धर्मो यत्र न सत्यमसि न तत्सल्यं यच्छरेनोपपन्नम्‌ ॥ ९७ ये तु सभ्याः सभां गत्वा तृष्णीं ध्यायन्त आसते । यथापाप्त न बुवते सर्वे तेऽनृतवादिनः; ९८ जानन्नविवबन्पृष्टः कामात््रोधात्तथा भयात्‌ । सहसा वारुणान्पाश्चानात्मनि प्रतिमुच्ति ॥ ९९ तेषां संवत्सरे पूरणे पाश्च एकः प्रमुच्यते । तस्मात्सत्यं तु वक्तव्यं जानता सत्यमञ्सा ॥ १०० एतच्छरत्वा तु सचिवा रामभेवाधस्तदा । उलूकः शोभते राजन्नतु गृधो महामते ॥ १०१ तवं रमाणं महाराज राजा हि परमा गतिः। राजमूलाः प्रजाः स्वी राजा धर्मैः सनातनः १०२ शास्ता राजा नृणां येषां न ते गच्छन्ति दुगतिमू । वैवस्वतेन युक्ता भवन्ति पुरुषोत्तमाः १०३ सचिवानां वचः चत्वा रामो चनमत्रवीत्‌ । धूयतामभिधास्यामि पुराणं यदुदाहृतम्‌ ॥ १०४ यौ; सचद्ाकनक्षत्रा सप्तमी दुमा; । सणिलाणैवसंम् ्ैरोक्यं सचराचरम्‌ ॥ १०६५ एकमेव तदा ह्यासीत्सर्ममेकमिवाम्बरम्‌ । पुनभूः सह लक्ष्म्या च विष्णोजैठरमाविशत्‌ ॥ १०६ [तानि शृ महातेजाः परविश्य सलिलाणेवे । युप्त्वा वारिकृतात्मा च बहुवर्ैशतानि च १०७ विष्णौ सप्ते ततो ब्रह्मा विवेश जठरं ततः । बहु्लोतं च तं ज्ञात्वा महायोगी समाविशत्‌] १०८ नाभ्यां विष्णोः सयुत्पननं पदं हेमविभूषितम्‌ । स तु नि्म्य वै ब्रह्मा योगी भूत्वा महापरयुः ॥ * एतशिहान्तर्मतः पाठः क. स. ग. घ. ड. च. ज. पु्तकस्थः । | । १क.ख.ग.घ.ड. च. ज. द्धारो । २क.घ.च. ज. सिद्धार्थो । ३ क.ख. ड. च. ज. सामन्ताश्च। घ, समनश्राथच । ४ स्न. "च्छयमरसत्त । ५ क. ख. ग. घ ड, च. ज. कौनुकं । ६ क. ख. ग. घ. ड. च. ज. 'ध्यैवैहुबा। ७क. ख.^ड, च. ज. उच्छ्रिते रचिता । ग. घ. उच्छतैरचिता। ८ स. अ. "स्ति सदयं न तथत्फटमभ्युपैति । ये । ५ क, 0 ९ न 4 ल.ग, घ. ड, च. ज. सहेलं । स. सहतं वारुणाः पाशाः प्रतिमुशन्ति तं नरम्‌ । ते । ५ १०२२ महामुनिभ्रीन्यासमणीतं-- ` { 4 पृष्टस सिदश्चः एथिवीं वायु पवैतांश्च महीरुहान्‌ । तदन्तरा भरनाः सर्वा भलुष्यां् सरीखफान्‌ ॥११० जरायुनाण्डजान्पर्वान्ससज स महातपाः । तस्य गा्रसयुत्य्नः कैटभो मधुना सह ॥ १११ दानवौ तौ महावीरौ घोरौ लन्धवरौ तदा । श्रा भनापति तत्र क्रोधाविष्टो बभुवतुः ॥ ११२ वेगेन महता भोक्त खयंभुवमधावताम्‌ । ष्ट्रा स्वानि सर्वाणि निःसरन्ति पृथक्पृथक्‌ ॥ ११३ [भबरह्मणा योदुकामौ ती विष्णुना हु तदा इतौ]। (ब्रहमणा संस्तुतो विष्णुहैत्वा तौ मधुकैटभौ पूथिवीं वर्धयामास स्थिखर्थ मेदसा तयोः ] । मेदोगन्धा तु धरणी मदिनीत्यभिधीयते ॥ ११९ तस्मान्न शभस्य शृहपुलूकस्य तदाऽमवत्‌ । तस्माभस्त्वसत्यो वै पापकर्मा पराटयम्‌ ॥ ११६ स्वीयं करोति पापात्मा दण्डनीयो न संशयः । अथाररीरिणी बाणी अन्तरिप्तात्ममाषते ११७ मा वधी राम शधं त्वं पं दग्धं तपोबलात्‌ । काठे गोतमदग्धोऽयं प्रजानाथो जनेश्वर ॥ ११८ ब्रह्मदत्तस्तु नामैष शूरः सलयत्रतः शुषिः । गृहमागत्य विमोऽस्य भोजनं लयाचत ॥ ११९ साग्रं वर्षशतं चैष युक्तवानृषिसत्तमः। प्रप्दसस्तु चै तस्य [भ्पाद्यमर्ष् खयं ततः ॥ १२० आत्मनेवाकरोत्तस्य भोजनार्थं महादुते । समाविरय शई तस्य ] आहारे तु महात्मनः ॥ १२१ पूरन) पयोधरं नारी८या) हस्तेनाय प्राण्रात्‌ । अथ छुदधन पनिना नापो दत्तोऽस्य दारुणः ग्रधत्वं गच्छ पै राजमसौ शपो हयथाव्रवीत्‌ । [+कृषां कुर महाभाग कदोद्धारो भविष्यति१२३ दयालुस्तदरचः श्चत्वा पुनराह नराधिपम्‌ | । उत्पत्स्यते रघुकुरे रामो नाम महायशाः ॥ १२४ इक्ष्वाकूणां महाभागो रामो राजीवलोचनः । तेन दृष्टो ऽपश्चापस्त्वं भविता नरपुंगव ॥ १२५ दृष्टो रामेण तच्छत्वा नरेन्द्रः पृथिवीपतिः । ग्रधत्वं ज्य तच्छीघ्रं गन्धमार्याुटेपनः ॥१२६ षो दिष्यदपोऽसौ मापे तं नराधिपम्‌ । साघु राधव धरमह तवतमसादाद ह विभो ॥ १२७ विपुक्तो नरकाद्रोरादपापस्तु त्वया तः । विज्य च तथा शृं नररूषी भरंहीपतिः ॥ १२८ उलूक प्राह धर्मं सवं विश कौशिक । अहं संध्यामुपासित्वा गमिष्ये यत्र वै युनिः ॥ १२९ अयोदकपुपसपृहय संध्यां कृत्वा तु पथिमाम्‌ । आश्रमं भाविराद्रामः कुम्भयोनेमेहात्मनः ॥१२० तस्यागस्त्यो बहुगुणं फलग्रूलं च सादरम्‌ । रसवन्ति च शाकानि भोजनारथमुपाहरत्‌ ॥ १३१ स भुक्तवा्नरव्याधस्तदस्नममृतोपमम्‌ । भीत परितुष्टश्च तां राति सपपाविशत्‌ ॥ १३२ ममाते करपमुत्थाय कृत्वाऽऽहिकमरिदमः । ऋषि समभिचक्राम गमनाय रपृत्तमः ॥ १३१ अभमिवायाव्रवीद्रामो महरि कुम्मसंभवम्‌ । आपृच्छे च स मां ब्रह्मनुतं त्वपर्सि ॥ १२४ भन्पोऽस्म्युगहीतोऽसि दरनेन महामुने । दर चैवाऽऽगमिष्यामि पावनार्थामिहाऽऽत्मनः १२५ एवं शुवति काकृतस्थे वाक्यमद्ुतद दनम्‌ । उवाच परमभीतो राघवं स तपोधनः ॥ †३६ अल्यदुतमिदं वाक्यं तव राम शुभाक्षरम्‌ । पावनं स्ैभूतानां त्वयोक्तं रघुनन्दन ॥ १५ हतमपि राम तव रमरेेन्त ये नराः । पाविताः सवभूत कथ्यन्ते तरिदिवाकसः ॥ _ सर्वभूतेषु कथयन्त त्रिदिवौकसः ॥ १२८ # एतशिहान्तर्गतः पाठो ग. पृस्तकस्यः । + एतशिहान्त्गतः पाठः क. ख. इ. च. पृस्तकस्थः । * एतचि" इन्तगेतः पाठः क. स. ग" ध, ङ, च. ज, ु्तस्यः । + पएतशिसनतः तः पाठः क ~ पाठः क. ख. ग. घ. ड. च. ज. पुस्तकस्थः । + एतचिहान्तगैतः पाठः क. ख. ड. घ. ज. पुस्तकस्थः ॥ रकल. ग.घ. ङ्च. च. रसतु वध्यो वै। रप. भी । गध. ज. पीडा । ३ कं. ख. च. "त्मा दरव नीतो महानखो । अ“ । ४ घ. भोजनार्थे । ५ छ. “शवरः । ब्र" । ६. विपरर्मोज' । ७ क. प्रयभाषत । ८ भ. री पयो ददाना ह' । ९ घ. विसित मया गार्य न^। १० म. विशां पतिः । ११ क.ख.ग. च. इः शच. ज. "तो बाष्यनत्रस्तपे । १२क.ग.प. च. ज, "वैपूलस्ते क । ४४ षिशोऽप्यायः ] पररुरणम्‌ 1 १०२९ ये च त्वां घोरच्ठुभिरीक्न्ते भाभिनो शुषि । ते हता ब्रह्मदण्डेन सद्यो नरकगामिनः ॥ १३९ {स्त्वं रघुभष्ठ पावनं सर्वदेहिनाम्‌ । कथयन्तश्च रोकास््वां सिद्धिमेष्यन्ति राघव ॥ १४० 7च्छ त्वमिममव्यग्रः पन्थानमङतोभयः । परशाधि राज्यं धर्मेण गतिरहि जगतो भवान्‌ ॥ १४१ एवमुक्तस्तु मृपतिः भाजञटिः(रि) मखतो(तै)तैव । अभिवादयितुं चक्रे सोऽगस्त्यशृषिसत्तमम्‌ ॥ अभिवाद्य मुनिश्रषठा॑स्तां च सर्वास्तपोधनान्‌ । अध्यारोहत्तदाऽग्यग्रो पुष्पकं हेमभूषितम्‌ ॥ १५२ त यान्तं युनिगणा आशीवादैः समन्ततः । अपूनयन्महनदराभं सहस्ाक्षमिवामराः ॥ १४४ ततोऽ्षदिवसे परते रामः सवरथकोविदः । अयोध्यां भाष्य काकुतस्येः सप्तकक्षमवातरत्‌॥ १४९ ततो विद्ध्य रुचिरं पुष्पकं कामवाहिनमू। ककषान्तराद्िनिर्गम्य द्ास्थान्राजाऽत्रवीदिदम्‌॥ १४६ रक्ष्मणं भरतं चैव गच्छध्वं रघुविक्रमाः । ममाऽऽगमनमाख्यातुं समानयत मा चिरम्‌ ॥ १४७ ्ुतवा तु भाषितं द्रास्था रामस्यािष्टकर्मणः । गत्वा कुमारावाषूय राघवाय न्यवेदयन्‌ ॥ १४८ ्रास्यैः इमारावानीती राघवस्य निदेशतः । दृष्टा तु राघवः भीतः मियौ भरतलक्ष्मणौ ॥१४९ पर्यष्वजत रामस्तौ वाक्यं बेदगुवाच ह । छतं मया यथा तथ्यं द्विनकायमनुक्तमम्‌ ॥ १५० प्ैरेतुमतो भूधः कतमिच्छामि. राघौ । भवद्यामादयभूताभ्यां राजसूयं कतृत्तमम्‌ ॥ १५१ सहितो यष्टुमिच्छामि तत्र धरषशच शाश्वतः । पुष्करस्थेनं चैवात्र ब्रह्मणा लोककारिणा ॥ १५२ शृतानि ्ीणि य्नानामिष्टा#) पषष्धिकानि च । [*इषटरा हि राजसूयेन सोमो धर्मेण धर्मवित्‌॥ प्रातः सर्वेषु रोकेषु कीरमिस्थानमयुत्तमम्‌ । ] इष्टा तु राजसूयेन भिमः शदुनिवरणः ॥ १५४ हतेन सृश्दधेन वरुणसयुपागतः । तस्मा द्वन्ती संचिन्तय कार्येऽसमिन्बदतं दितम्‌ ॥ १५९५ भरत उवाच- | त्वं ध्मः परमः साधो त्वयि सवा वसौधरा । प्रतिष्टिता महाबाहो यज्षश्वामितविक्रम ॥ १५६ महीपाराश्च स्व त्वां प्रजापतिमिवामराः । निरीक्षन्ते महारमानो लोकनाथ तथा वयम्‌ ॥१५७ प्रजाश्च पिदृवद्राजन्पह्यन्ति तवां महामते । पृथिव्यां गतिभूतोऽति प्राणिनामिह राघव ॥ १५८ एवंविधानां यज्ञानामाहर्तासि परंतप । परथिव्यां सर्वभूतानां विनाशो दश्यते यतः ॥ १५९ भूयते राजशाद सोमस्य मनुजेश्वर । ज्योतिषां स॒महयुदधं सङ्घामे तारकामये ॥ १६० तारा बृहस्पतेमांया हृता सोमेन कामतः । तत्र युद्धं महदृततं देवदानवनारनम्‌ ॥ १६१ व्रणस्य कतौ घोरे स्मे मत्स्यकच्छपाः । निटतते राजशादख सर्व क्षीणा जटेचराः ॥ १६२ हरिशनद्रस्य यज्ञान्ते राजसूयस्य राघव । आदीवकं महयुदधं सवैलोकषिनाशनम्‌ ॥ १६२ पिल्यां यानि स्वानि तिर्थग्योनिगतान्यपि । दिव्यानां पाथिवानां च राजमूये धुवं प्षयः॥ प्र तव पुरुषशार्दूल बुद्धा संचिन्तय पाथिव । माणिनां चिन्तय शुं पूर्त) धम समाचर॥ १६९ श्रीराम उवाच-- भीतोऽस्मि तव धर्मह वाक्येनानेन शुहन्‌ । निवतिता राजूयान्मति्मे धर्मवत्सल ॥ १६६ ----------- -------~ # एतश्विहान्तर्गेतः पाठः क. ख. ग. घ. ड. च. ज. पुस्तकस्थः । १ अ. मुनिना । २ म. "अरिपनपरहो नू" । ३ प. नृपः।४्स, ग. घ. उ. ज. "तस्यः पद्व्यां क । ५क. ^ लग घ.ङ, च. ज. नवै पूर्वत्र।६क.स.ग. घ. ड, च. ज, सुप्रीतेन । ७क. ख, इ, च. धरुतः। १०२४ | महामुनिशीग्यासमणीतं-- [ \ पृटके धूर्त धर्म करिष्यामि 4 च पामन्‌ । परतषास्याम्यहं पीर सा मे स्यातिरदिवं गता ॥ भविष्यति न संदेहो गङ्गा इव भगीरथात्‌ ॥ -१६७ इति श्रीमहापुराणे पातने मृशटखण्डे यज्ञनिवारणो नाम चतुरलिशोऽध्यायः ॥ ३४ ॥ आदितः छोकानां समष्वङ्ाः-२६४१२ ~~~ अथ पन्थि शोऽध्यायः । भीष्म उवाच-- । १ कथं रामेण ब्रह्मम कान्यकुञ्जे तु वामनः । स्थापितः $ च रब्धोऽसौ विस्तरान्मम कीर्तय |! हैया च मधुरा चैषा पावनी रामकीरैने । कीतिता भगवन्महं हृदि कर्णसुखावहा ॥ २ अनुरागेण तं लोकाः सेहात्पर्यन्ति राघवम्‌ । धह कृतश्च बुदा च परिनिष्टितः॥ ? भरशास्ते पृथिवीं सर्वौ धर्मेण सुसमाहितः । तस्मिन्पक्ासति परीं सवि च सफटा दुमाः ॥ ४ रसवन्तः भभूताश्च वासांसि विविधानि च । अकृष्टपच्या पृथिवी निःसपत्ना महात्मनः॥ ५ देवकायैकृते येन रावणो लोककण्टकः । सपुत्रामालयसहितो छीटयैव निपातितः ॥ ६ तस्य बुद्धिः समुत्पन्ना पणेत) धर्म द्विजोत्तम । तस्याहं चरितं सर्वं श्रोतुमिच्छामि वरै पुने ॥ ७ पुलस्त्य उवाच-- कस्यचित्तथ कालस्य रामो धर्मपथे स्थितः । यच्चकार हाराज श्णुष्वैकमना इहं ॥ ८ सस्मार .रोँधवेन््रस्तु कथं राज्यं विभीषणः । लङ्कायां संस्थितो राजा कथं कुर्वीत राक्षसः ॥ ९ गीवणेषु परातिकूरयं विनाशस्येति लक्षणम्‌ । मया तस्य तु तशत्तं राज्यं चन्द्रा्काणिकम्‌ ॥१० तस्याविनाशेन कीतिः स्थिरा मे शाख्वती भवेत्‌ । रावणेन तपस्तप्तं विनाशायाऽऽत्मनस्तवह १, विध्वस्तः समैपापिष्ठो देवकाये मयाऽधुना । तदिदानीं मयाञन्वेष्यः स्वयं गत्वा विभीषणः॥१२ संदेष्टव्यं हितं तस्य येन तिष्ठेत शाश्वतम्‌ । एवं चिन्तयतस्तस्य रामस्यामिततेजसः ॥ १३ आजगामाथ भरतो रामं दृषट्रौऽत्रवीदिदप्‌ । फं तवं चिन्तयसे देव न रहस्यं बदस्र मे ॥ १४ देवकायेऽथ पीरक्ये स्वकीये वा नरोत्तम । एवं ब्रुवन्तं भरतं ध्यायमानमवस्थितम्‌ ॥ १९ अब्रवीद्राघवो वाक्यं रहस्यं न तु मे तव । मवान्वषिशरः प्राणो रक्ष्मणश्च महायशाः ॥ १६ भवद्यां हितं नास्ति मम सं विधारय । एषा मे महती चिन्ता कथं देतैषिभीषणः ॥ १७ वतैते यद्धितार्थ तरै दशग्रीवो निपातितः । गमिष्ये तदहं वैरे यत्रासौ च विभीषणः ॥ १८ क्छ दृष एरीं तां तु क्षुत्वा तु राक्षसम्‌। आलोक्य सर्वो वसुधां सुग्रीवं चैव बानरम्‌१९ महाराजं च शा्ुघ्र भ्रातृपतरां् सैशः । एवं बदति काङुत्स्ये भरतः पाञ्जिः स्थितः ॥ २० उवाच राघवं वाक्यं गमिष्ये भवता सह ।[#एवं शुरु महाबाहो सौमित्रि चाऽऽह वै पुरे ॥ २! १ग. भगीरथम्‌ ।२क.ख.गध. ढ. च.ज. व्िप्रषं।३क.ख.ग.ड.च ज. कथा। ४क.ख.ग.घ.ड' च. ज. स्वकामफला । ५ ग. पुत्रौ भ्राठस" । ६ क. ग. ध. च. ज. महाबाहो । ७ क. ख. ग. ड. च. ज.. राक्षे तुका।८ग घ. तिष्ट योगवित्‌ । ए। ९फ.ख ग.घ. ड. च. ज. शवा प्रपीडितम्‌ । १० क. ख,ग. घ. ठ. ज. धरायां । ११ स. विदितं । १२क.ख.ग. घ. ड, च. ज, ठङ्को। १३क.ख.ग,घ. ड, च.ज. तं च। ५४क. स.ग.घ. ड; च. ज. काममु" । . " १९ पञ्चव्रिश्ोऽध्यायः ] पग्मपुराणम्‌ । १०२५ रा काया तवया बीर यावदागमनं हि नौ] । एषं रक्षमणमादिशय ध्यात्वा बै पुष्कं ३१।२२ आरुरोह स बै यानं कौशरयानम्दवधनः । पुष्पकं च ततः प्रा गन्धारमिषयो यतः ॥ २३ भरतस्य सुतौ शृष्ा राजनीति निरीक्ष्य च । पर्वा दिशं तो गत्वा कक्मणस्य सुतौ यतः ॥२४ रेड तषु षडाभपुषितवा रघुनन्दनौ । गतौ तेन बिमानेन दक्षिणामभितो दिशम्‌ ॥ = २५ गङायमुनसंभेदं भरयाग्षिसेवितम्‌ । अभिवाद भरदराजमतरेराभ्रममभ्यगात्‌ ॥ संभाष्य च गुनि तं तु जनस्थानयुपागतः ॥ | २६ श्रीराम उषाच- अत्र पर्ं हता सीता रावणेन वुरात्मना । हत्वा जटायुषं शृ योऽसौ पितृसखा हि नौ ॥ २७ अत्रास्माकं मह्दधं कबन्धेन कुडुदधिना । हतेन तेन दग्धेन भीताय रावणालये) ॥ = २८ फष्यमूके गिरिवरे सुग्रीवो व वानरः । स ते करिष्यते सख्य॑ पम्पायां व्रन सानुजः ॥ २९ पस्पासरः समासाद्य शबरीं तत्र तापसीम्‌ । संभाष्य दुःखितो वीर निराशो जीिते स्थितः ३० हयं सा निनी बीर यस्यां मै लकष्मणोऽवदत्‌ । मा कृयाः पुरुषव्याघ गोरं शश्ुमिनादान॥। ३१ आङ्वाकारिणि श्त्ये च मापि भप्स्यसि मेथिलीम्‌ । अत्र मे वापिका मासा गता वर्षशतोपमाः ॥ ग्रैव निहतो बाली सुग्रीवे परंतप । एषा सा हरये वीर किष्किन्धा वालिपालिता ॥ ३३ यस्यां बसति धर्मात्मा सुग्रीवो वानरेश्वरः । वानरैः सहितो वीर याषदासते सभां गतः ॥ ३४ तावत्त्राऽऽगतौ वीरो [पुर्या भरतराघवो । दृष्रा तौ भ्रातरौ प्राप्तौ परणिपलयाग्रबीदिदम्‌ ३५ ह युवां पस्थितौ बीरौ] सारय कि तु करिष्यतः । विनिवेश्याऽऽसने तौ च अर्ध दष्वाऽऽमना सह एषं समास्थिते तन्न धिषे रघुनन्दने । अङ्गदो ऽथ हनूमांश नलो नरश्च पाटलः ॥ ३७ गबो गवाक्षो गवयः पनसश्च महायशाः । मत्री पुरोधा तु(सतु) यो वै देवह्ञथ दधीमुखः ॥ ३८ वीरः शतबरी पेन्दो द्विषिदो गन्धमादनः । वीरबाहुः सुबाहुश बरिसेनो विनायकः ॥ ३९ सयौभः कुमुदथैव सुषेणो हरिग्रथपः । ऋषभो विनतथैव गवाक्षो भीमिक्रमः ॥ ४० क्षरा पूम्रश्च सहसैन्था उपागताः । अन्तःपुराणि स्रीणि स्मा तारा तथैव च ॥ ४१ अषरोषोऽ्ृदस्यापि तथान्याः परिचारिकाः । प्रहषमतुं प्राप्य साधु साध्विति च्ुबन्‌ ॥४२ वानरा महात्मानः सुप्रीवसदितास्तदा । बानर्य॑श्च महाभागास्ताराचास्तत्र राघप्रम्‌ ॥ ४३ अभिपरे्य साश्रुकण्ठाः प्रणिपयेदमनरवन्‌ । क सा देवी त्वया देव या तिनिजिल रावणम्‌ ५४ दधि कृत्वा हि ते बहौ पितुर उमापते; । त्वया नीता पुरीं राम न तां पयापि तेऽग्रतः॥ ४५ न बिना त्वं तया देव शोभसे रघुनन्दन । त्वया विनाऽपि सा साध्वी कतु तिष्ठति जानकी ४६ अन्यां भार्या न ते विश्रो भार्याहीनो न शोभसे । करोजयोरमिथुनं यद्रचक्रवाकयुगं तथा ॥ ४७ हसयोवाऽपि राजेनद्र तथा तं राम जानकी । पुष्पकस्थस्य ते देव दृश देवी पुरा मया ॥ ४८ गरुडासनसंस्थस्य लक्ष्मीरिव हेरेयथा । एवं तां ्ुवती तारां साश्रुनेत्रा नराधिप ॥ = ४९ निरीक्ष्य सुचिरं तारां(र) ताराधिपसमाननाम्‌ । [+्ाह प्रबचसांशष्ठो रामो राजीवलोचनः] ५० * धनुश्िहान्तगतः पाठः क. ख. ग. घ. ड. च. ज, पुस्तकस्थः । + धनुधिहान्तरीतः पाठः क. ख. ग, घ. ड. च. अ. पुस्तकस्यः । । ------------------------------------------- १ £. पुनः । २. "नै कैकेथ्यानः । ३ क. ल. ग. ध. ड. च. ज. जगतीति । ४ क. ख. ग. घ. ड, च. ज. मुना- सतत्र ज" । ५ स. सीताऽऽस्ते । ६ क. ग. समाग" । ७ क. ल.ग.ध.ड.च. न, नीलः। ८, ते। १०९६ । महापुनिश्रीव्यासपरणीत-- [ ५ सृष्टिसष्दे- मौ रदस्त्ं विकाराकषि कारो हि दुरतिक्रमः । सरवै कालकृतं बिद्धि जगदेतराचरम्‌ ॥ विरज्य ताः खयः सवौ; सुत्रीवोऽभिगृखस्थितः ॥ . ५१ सु्रीष उवाच-- कवयेण केन मवन्ताविहाऽऽयातौ नरेषरौ । तच्चापि वातां शीघं कृलकाखो हि बरैते ॥ ५२ हुवाणमेवं सुग्रीव .भरतो रामचोदितः । आचचक्षेऽथ गमनं ङ्ायां राधवस्य तु ॥ ५३ [+तौ चात्रवीच सुपरीयो भव्यां सहितः पुरीम्‌ । गमिष्ये रक्षसां दव रषं तत्र विभीषणम्‌ ॥ सुगरीवणेवसुक्ते तु गच्छखेत्याह राघवः] । सुग्रीवो राघवौ तौ च पुष्पके तु स्थितास्जयः ॥ ५४ तावतां विमानं तु समुद्रस्योत्तरं तम्‌ । अब्रवीद्धरतं रामो ह्न मे राप्षसेश्वरः ॥ . ५५ चतुभि; सचिवैः सार्थं जीविता विभीषणः । पासतो लश्मणेन लङ्ाराज्येऽमिषेवितः॥५६ अत्र चाहं समुद्रस्य परे पारे स्थितरत्यद्‌ । द शीनं दास्यते म हञातिकार्यं करिष्यति ॥ ५७ तावन दीनं महा दत्तेतेन शश्ुहन्‌ । तत्र कोपः समुद्ुतशचर्थऽहनि राघव ॥ ५८ धनुरानम्य वेगेन अख दिव्यं करे भरतम्‌ । दृष्टा मां शरणान्वेषी भीतो लक्ष्मणमाभ्रितः ॥ ५९ सप्रीबेणानुनीतोऽसि क्षम्यतां राधव त्वया । ततो मया शरः क्षिप्नो मरुदेशे मया कृतः ॥ ६० उक्तोऽहं सेतुबन्धेन लड तवं वरन राघव । लद्धयित्वा नरव्याघ्र वारिपर्णं महोदधिम्‌ ॥ ६१ एष सेतमहान्वद्धो समद्र वरुणालये । ब्िभिर्दनेः समाप त्रै नीतो वानरसत्तमैः ॥ ६२ चतुर्दश योजनानि भथमे दिवसे कृतः । दवितीयेऽहि ठ्‌ षटूभ्रिशततुतीये च दतं तथा ॥ ६१ इयं सा द्यते लङा खणेभाकारतोरणा । अवरोधो महांस्त कृतो वानरसत्तमेः ॥ ६४ अत्र युद्धं महत चैत्रे शुहत्रयोदीम्‌ । अष्टवतवारिशदिनं यत्रासौ रावणो हतः ॥ ६५ अत्र प्रहतो नीरेन इतो राक्षसपुंगवः । हनूमता वै धर्रा्षस्त्वतरैव विनिपातितः ॥ ६६ महोदरातिकायौ च सुग्रीवेण महात्मना । इतो मया कुम्भकर्णो लक्ष्मणनेनद्रजित्तथा ॥ ६७ मया चात्र दश्गीवो हतो राक्षसपुगवः । अत्र संमाधितु प्राप्नो ब्रह्मा लोकपितामहः ॥ ६८ पार्लया सहितो देवः शूरपाणिदषध्वजः । इन्द्रायाः सुरगणाः सव गन्धर्वश्च सराप्तसाः ॥६९ पिता मेऽत्र समायातो महाराजखिविष्टपात्‌ । एताप्सरसां संघेविद्याधरगणैसतथा ॥ ७० तेषां समक्षं समेषां जानकीशुद्धिमिच्छताम्‌ । अत्र सीता ह्यवाहं मविषश शुदधिमागता ॥ ७१ लक्काभिपैः सुरा गृहीता पितृशासनात्‌ । अथाप्युक्तोऽय राज्नाऽहमयोध्यां गच्छ. पुजक ॥ ५९ न मे स्वगो बहुमतस्त्वया हीनस्य राघव । तारितोऽदं त्वया एत्र प्रप्स्यामीन्द्रसछोकताभ्‌॥७२ लक्षमणं चात्रवीद्राजा पुण्यं पत्र त्वयाऽजितम्‌ । भ्राता सम्यगतुष्यातो लोकान्पाप्स्यासि चोत्तमान्‌ आहूय जानकीं राजा वाक्यं बेदमथाव्रवीत्‌ । न च मन्युस्त्वया कायं भतीरं भति सुरते ॥७५ ख्यातिरभरिष्यलेवारव्या भरैसते शुभरोचने । एवं दुवि रामे तु पुष्पके च व्यवस्थिते ॥ ५६ तत्र ये राक्षसवरास्ते गत्वाऽ विभीषणम्‌ । शीघमवेदयामायुदटा रा्षसपुगमे ॥ = ५ तत रभः सूरीवो तत्वानयसवादिषः । विपण तला एता रामः समुप्रीवो नरशरान्यस्तथावरिधः । विर्भ षण तच्छ्रत्वा रामागमनमन्तिके ॥ ५७८ + धनुधिदान्तगतः पाठः क. ख. ग. ध. ४. च. ज. पुस्तक्स्थः । * हदमध ष. पुस्तकस्थम्‌ । खग व्र ड चज. चारदर। २. विेषतः।३क.ल.ढ.य. हाते का । गध. | ग.घ. श्रत काः । ४क.ख.ग.ध. ड, च. ज.“मैयाषद्धो । ५ क.स.ग. ध. इ. च. ज. 'छचतुरदशी। ६ ग. ध. ज, भू्राख्यस्व। ७ वाप्रर। ८ क.स.ग.घ. ङ च 'प्रीवश्वारात्रास्य तथाऽचेद्न्‌ । वि" । ६१ -पश्चपरिशोऽध्यायः ] ` प्रपुराणम्‌ 1 , १०२७ चारास्वन्यूनयामास सर्वकामधनागमैः । अलंकृत्य पुरीं तां तु निष्कान्तः सचिचैः सह ॥ ७९ टा रामं विभानस्थं मेरानिव दिवाकरम्‌ । अषटाङगमाणिपातेन नत्वा राथवमब्रवीत्‌ ।॥ - . ८१ अ भे सफलं जन्म भाः सवे मनोरथाः । यषृष्टौ देवचरणौ जगदन्यौ च वन्दितौ ॥ ८१ कुतश्ाषो हि भगवाञ्शकादीनां दिवौकसाम्‌ । [#आत्मानमधिकं मन्ये त्रिदशेलात्पुरंदरात्‌ ]॥ देवस्य दशेना्तस्य स्पृहणीयो दिवौकसाम्‌ । अभिवन्य स रामं ८ ६ भरतं हरिम्‌ ८३ लङ्क परबेक्षयामास विरिशषयां तिविष्टपात्‌ । रावणस्य गृहे दीपे सवेरत्नोपशोभिते ॥ ८४ उपदिष्टे बु काकुस्थ अर्यं दसा विभीषणः । उवाच माञ्ञरिभूत्वा सुग्रीवं भरतं तथा ॥ ८५ इहाऽऽगतस्य रामस्य यदास्य न तदस्ति मे । इयं च लङा रामेण रिपुं तरटोक्यकण्टकम्‌ ॥ ८६ इत्वा ते पापकमणं दत्ता पूरं पुरी मम । इयं पुरी इमे दारा अमी पुत्रास्तथा हयम्‌ ॥ ८७ स्मेतन्मया दत्ते प्रतिग्रहं नमोऽस्तु ते । भकृतयस्ततः सवा लड्धावासीजनस्तथा ॥ ८८ आजग्म राघव द्रष्टं कौतूहलसमन्विताः । उक्तो विभीषणस्तेसतु रामं दशय नः मभो ॥ ८९ विभीषणेन कथिता राघवाय पहात्मने । तेषागुपायनं स भरतो रामचोदितः ॥ ९० जग्राह राक्षसेन्द्राणां धनरत्नोधसंचयान्‌ । एवं ततर व्यहं रामो धवसद्रक्षसाल्ये ॥ ९१ च चतुर्थेऽदनि संप्राप्ते रामे चापि सभास्थिते । स्केकेयी पुत्रमाहेदं रामे द्रष्यामि पुत्रक ॥ ९२ वधूमिः सहिता गत्वा त्वं विन्नापय पत्रक । दष्टे तस्मिन्महापुण्यं पराप्यते युनिसत्तमेः॥ ९३ विष्णुरेष महामागश्वतुूतिः सनातनः । सीता रक्ष्मींहाभागा न बुद्धा साग्रनेन ते ॥ ९४ पित्रा ते पूमाख्यातं देवानं संनिधौ गते । कुले रघूणां वै विष्णुः पुत्रो दशरथस्य तु ॥ ९५ भविष्यति बिनाज्ञाय दशग्रीवस्य राघवः ॥ ९६ विभीषण उवाच-- एषं कुरुष्व पै मातग शुद्ास्यरं नवम्‌ । पौत्रे च चन्दनं मुख्यं दधिकतोद्रं सहाक्षतैः ॥ ९७ धीभिः) सषपैः सार्धं कुर पत्रस्य दशनम्‌ । सरमामग्रतः कृत्वा याश्वान्या देवकन्यकाः ॥९८ व्रजस्व राघवाभ्यां तस्मादग्रे व्रजाम्यहम्‌ । एतमुक्त्वा गतो(तं) रक्षो यत्र रामो व्यवस्थितः ॥ उत्सा च जनान्सर्वान्रामं द्रष्ट समागतान । सभां तां विमलां कृत्वा रामं चाभिगुखं स्थितः॥ , , पिभीषण उवाच- विहञाप्यं शृणु मे देव वदतश्च बिं पते । दशग्रीवं कुम्भकर्णं या च मामप्यजीजनत्‌ ॥ १०१ श्यं सा देव माता नः पादौ ते द्रष्ुमिच्छति। तस्यास्त्वं तु कृपां कृत्वा दशनं दातुमहैसि॥ १०२ श्रीराम उवाच-- ० । अहं तस्या; समीपं तु माठृदशंनकाह्वया । गमिष्ये राक्षसेन्द्र तं सधं याहि ममाग्रतः ॥ १०३ भरतिद्वाय बु तदराक्यमुत्तस्थौ तु वरासनात्‌ । मधि चाञ्जरिमाधाय प्रणाममकरोत्पयुः ॥ १०४ * धनुविहान्तर्गतः पाठः क. ल, ग. घ. ड. च. ज. पुस्तकस्यः । + शृदमथै घ. पुस्तकस्यम्‌ । * ब्रह्माण्डपुराणेऽध्या- तणमायण उश्तरकाण्डे प्रथमसग ह्यं ^ कैकसी ” इति नात्रा प्रसिद्धा । मान १७. ख. ड, च. ज. ठर्वमक्षप्यमस्तु । २ क. ख. ग. ध. ड. च. ज. निकषा । ३ क. ख.ग.ध. ट. च.ज, नांदित्रिसंगः।४्कख.ग.चघ. ड, च ज. रक्षसः । ५ ग. 'म्वरत्रयम्‌ । ६ क.ख.ध. ड. च. ज. पात्रं चन्दनतधूक्त द ।"म. पैत्रं च जलसंयुक्तं द" ७क. ल. र. च. ज. "वादार्घ कुर वै राजपु । ८ ह, "र यत्तस्य मङ्गलम्‌ । १. विजनां । १० ख. ग. ध. ड. ज. शतेन सी" । । ` १०२८ . ` पहापुनिश्रीम्यासपणीतं-- [ ५ पृष्टिलण्डे- अभिवादयेऽहं भवतीं माता भवसि धर्मतः । पहता तपसा चापि पुण्येन पिषिषेन च ।॥ १०५ इमौ ते चरणो [*देषि मानवो यदि पष्यति । परणोऽस्मि तदहे पूतो मौ पुभवत्सके ॥ १५६ कौशषस्या मे] यथा माता भवती च तथा सि । कैकेयी चाव्रवीद्रामं चीरं जीव जैयस्व चै ॥ भ्रीं मे कथितं वीर विष्णुमानुषरूपषक्‌ । अवतीणों रघुखुखे हितार्थं च दिषोकसाम्‌ ॥. १०८ दकषप्रीवविनाज्ञाय भरति दातु विभीषणे । वािनो निधनं चैव सेतुबन्धं तु सागरे ॥ १०९ दशरथस्य वै ग्रः कृतयं स्व करिष्यति । इदानीं तवं पया ज्ञातः स्मृत्वा तद्ध्ैभाषितम्‌॥ ११० सति + तै वानरास्तथा । गमिष्यामि गहं एत्र स्थिरां कीतिमवाप्नुहि १११ सरमोवाच-- दष वत्सरं पृणेमक्षोकवनिकास्थिता । सेविता जानकी देवी ससं तिष्ठति ते भरिया ॥ ११२ नित्यं स्मरामि वै पादौ सीतायास्तु परंतप । कदा द्रष्यामि तां देवीं चिन्तयाना स्वहमिक्षम्‌ ॥ किमर्थं देवदेवेन नाऽऽनीता जानकी त्विह । एका नैव शोभां त्वं पाभोपि च विना तया११४ समीपे शोमते सीता त्वं तु तस्याः परंतप । एवं श्ववती भरतः काऽप्येषा राघवं बचः ॥ ११९ रते चेङ्गितविदरामो भरतं भाह सत्वरम्‌ । विभीषणस्य भार्या वै सरमा नाम नामतः ॥ ११६ परिया सखी महाभागा सीतायाः सुदं पता । सरे कालं पश्य न जाने ङं रिष्यति ११७ गच्छ त्वं सुभगे भरतहं पालय शोभने । मां क्त्वा हि गता देवी भाग्यहीनं निधिर्यथा ११८ तया विरहितः सुभू रतिं शिन्दे न किचित्‌ । शून्या इव दिशः सवाः परयापीह पितिभ्रमात्‌॥ विज्य तां तु सरमां सीतायास्तु भियां सतीम्‌ । गतौयामथ कैकेय्यां रापः माह बिभीषणम्‌॥ देवताभ्यः भियं कारय नापराध्यास्त्वया सुराः । आह्ञया देवराजस्य वतितव्यं त्वयाऽनध १२१ लङ्कायां मानुषो यो हि समागच्छेत्कथं त्विह । राक्षसेन च हन्तव्यो प्रष्टव्यः स यथा तवहम्‌॥ विभीषण उवाच- आङ्गया ते नरव्याघ्र करिष्ये स्वमेव तत्‌ । विभीषणे हि बदति वायू रामयुवाच ह ॥ १२२ इहाऽऽस्ते वेष्णवी पतिः पर्वं बद्धो बलिर्यया । तां नयख महाभाग कान्यकुजे प्रतिष्ठय॥ १२४ विदित्वा राधवमतं वायुना समुदाहृतम्‌ । विभीषणस्त्वलंृलय रलः सर्वैश्च वामनम्‌ ॥ १२५ आनीय चाऽऽपयद्रामे वाक्यं चेदमुवाच ह । यदा वै निजितः शक्रो मेथनादेन राघव ॥ १२६ तदा बै बापनस्त्वेष आनीतो जयलक्षणम्‌ । नयख त्वमिमं देवं देवदेव प्रतिष्ठटय ॥ १२७ तथेति रावः इत्वा पुष्कं तु समारुहेत्‌ । धनरःनमसंस्येयं वामनं च सुरोत्तमम्‌ ॥ १२८ श सुग्रीवभरतावारूढौ पुष्यके तदा । व्रजभेवाम्बरे रामसतषठिल्याह विभीषणम्‌ ॥ १२९ राधवस्य वचः श्रुत्वा भूयोऽप्याह स राघवम्‌ । करिष्ये सर्मेतद्धि यदाङ्प्रं बिभो त्वया १३० सेहुनाऽनेन राजेन्द्र पृथिव्यां सर्वमानवाः । आगम्य भतिबाधेयुराङ्गाधातो भयेत्तव ॥ १३१ # धनुश्िहान्तगंतः पाठः क. ख. ग. ध. ड. च. ज. पुस्तकस्थः । १क.श.ग.ध. ड. य. ज. "दनसयुक्तं मा" । २ क.ख.ङ.च. ज. निकषा । ३ क. ल. ग. घ. इ. च.ज. सुखी भव । ४ क. ख.ग.घ. द. व. ज. पूुणयैः। ५क.ख.ग. घ.ङ. च. ज. नं गतिः । ६ क. ख. ग.घ. ड, ` ज. पुनश्रेमन्‌ । ७क.ख.ग.घ. ङ. च. ज. "तायां निक्षायां तु रा। ८ क. स.ग. ध. ड. च. ज. राभगाजस्य । ९क.ख.ग. घ्र. र. ष. अ.“व्यो दर्टम्योऽतौ य" १०ग.घ.ज महाभागां । ११क. ख. ग. घ. इ. च. ज. जैलजेकेणः। १२ क. ङ. घ.द्च. ज. "दौ बाभनादनु । तर । | ~र ६९ पञ्त्रिशोऽध्यायः ] पश्रपुराणम्‌। १०२९ कोऽत्र मे नियमो देष कलु कायै मया विभो । शुत्वेतदराघवो वाक्यं रक्षसा तेन भाषितम्‌ १३२ कारभुकं ग्रह हस्तेन | सेह द्विधाऽच््छिनत्‌ । तरि्मिभज्य च वेगेन मध्ये वै दशषयोजनम्‌॥ १२३३ छिस्वा तु योजनं वेकमेवं खण्डशरयं कृतम्‌ । बेलावनं समासाय रामः पूजायुमापतेः ॥ १३४ कृत्वा रामेश्वरं नान्ञा देवदेवं श्िरोचनमू । भरतिषिद्धोऽयं रामेण सागरो नृपनन्दन ॥ १३५ दक्षिणोदपे त्वं चैवं मा गजे मा परवाहय । एवं च भतिषिध्यैनं तं च दैष्यं व्यसर्जयत्‌ ॥ अन्तरिषादभदाणी मेषगम्भीरनिखना ॥ १३६ श्द्र उवाच- भो भो राघव भद्रं ते स्थितोऽहमिह सांतम्‌ । यावज्गदिदं बौर यावदेषा धरा स्थिता॥१२७ यावदैव च ते सेतुस्तावत्स्थास्यामि राघव । शरत्वैतहेवदेवस्य गिरं तामफतोपमाम्‌ ॥ उबाष राषबः प्रीतो वाक्यं परतिमतां वरः ॥ १३८ श्रीराम उषाच- नमस्ते देवदेवेश भक्तानामभयंकर । गोरीकान्त नमस्तुभ्यं दक्षयङ्ञविनाशन ॥ १३९ नमः शर्वाय रुद्राय भवाय वरदाय च । पक्षुनां पतये नित्यमुग्राय च कपदिने ॥ १४७ महादेवाय भीमाय यम्बकाय बिक्षा पते । ईशानाय भगघ्राय नमोऽस्त्वन्धकधातिने ॥ १४१ नीरग्रीवाय भीमाय वेधसे वेधसा स्तुत । कुमारशश्विघ्राय कुमारजननाय च ॥ १४२ विलोहिताय ्र्नाय शिवाय क्रथनाय च । निलयं नीलशिखण्डाय श्रूशिने दिम्यशायिने ॥१४१ त्राय च त्रिनेश्राय हिरण्यवसुरेतसे । अचिन्त्यायाम्बिकाम्र सर्वदेवस्तुताय च ॥ १४४ अभिगम्याय काम्याय सथ्रोजाताय वै नमः । हषध्वजाय गुण्डाय जटिने ब्रह्मचारिणे ॥ १४५ तप्यमानाय सैखिरे ब्रह्मण्याय जयाय च । विश्वात्मने विश्वसृजे बिश्वमाहृत्य तिष्ठते ॥ १४६ नमो नमस्ते दिव्याय प्रपन्नार्तिहराय च । भक्तानुकम्पिने निलयं बिश्वतेजोमनोगते ॥ १४७ पुलस्त्य उवाच- एवं संस्तूयमानस्तु देबदेशे हरो शप । उवाच राधवं वाक्यं भक्तिनभ्नं पुरः स्थितम्‌ ॥ १४८ सद्र उवाच- भो भो राघव भद्रं ते हि यतते मनोगतम्‌ । यावदेव भयच्छामि नास्त्यदेयं मया हि ते॥ १४९ पुष्कराक्ष महादेव देवदेवः सनातनः । भवान्नारायणो सूनं गो मानुषयोनिषु ॥ १५० अबतीणों देबकार्य कृतं तच्च त्वयाऽनघ । इदानीं रन खस्थानं कृतकार्यो हि क्षश्ु्ने ॥ १५१ इह त्वया कृतस्थाने मदीये रघुनन्दन । आगत्य मानवा राम प्येयुरिह सागरे ॥ १५२ महापातकयुक्ता ये तेषां पापं बिनरुक्ष्यति । ब्रह्मबध्यारिपापानि वुष्टानि यानि कानिचित्‌ १५१ द्शेनादेव नयन्ति नात्र कायौ विचारणा । गच्छ त्वं वामनं स्थाप्य गङ्गातीरे रघू ॥ १५४ १क.ख.ग. घ. ड. च. ज. जनार्दनम्‌ । भ. जनार्दनः । २ क.ख.ग. घ. ड. च. ज. भू । अभिषिथ्याथ परमं नामनं रघुनन्दनः । दक्षिणमुदाभिं चैव आजगामाथ राघवः । अ" । “आजगामाथ राघवः” शयत्र क. ल. ड. च. पुस्तेषु “निजेगाम त्वरान्वितः” हते ग. ज. पुस्तकेषु च “आजगाम त्वरान्वितः” इति पठ्यते । ३ क. स. ग. प. ड. च. ङ. राम।४स. ड, च. हैयनारिने। ५ ष. उरगाय त्रि ६ ख.ग.घ.ड. च. ज. अनिन्याया"। ७ स. इ. च. ज.तप्याय । ग. ध. शाम्ताय । ८ ख. ग. ध. ड. च. अ, हरिम्‌ । ९ क. ख. ड. च. ^न्‌ । त्वया कृतं परं स्यानं मदीयं ₹*। १५ क, स. ग. छ. डः ख उ अआ सन्पशये° । १०३५ ` महापुनिश्रीष्यासणीतै-- ` [ ९ सृषटिण्ड+ पृथिव्यां बहुशः कृत्वा भागानषटौ प्रप । भेतदरीपं खक स्थानं वरन देव नमोऽस्तु ते ॥ १५५ ग्रणिप्य ततो रामः तीरं परास्तु पुष्करम्‌ । िमानं तु न यात्र वेष्टितं ततु राधवः ॥.१५६ किमिदं वेष्टितं यानं निरालम्बेऽम्बरे स्थितम्‌ । भवितव्यं कारणेन सूग्रीवेतल्िशामय ॥ १९७ सुग्रीवो रामवचनादवतीये धरातलम्‌ । तावत्पह्यति ब्रह्मणं सुरसिद्धसमन्वितम्‌ ॥ . १५८ रहमपिपूगसदहितं चतुर्वेदसमन्वितम्‌ । दृषटराऽऽगत्यात्रवीद्रामं स्ैलोकपितामहः ॥ . १५९ सितो रोकपारेश् वस्वादित्यमरु्रणैः । तेनैव पुष्पको देवं न द्यति पितामहम्‌ ॥ १६ अवतीय ततो रामः पृष्पकाद्धेमभूषितात्‌ । नत्वा िरिशजिनं देवं गायभ्या सह संस्थितम्‌ १६१ अ्टाङ्मणिपातेनं पञचाङ्गलिङ्गितावनिः । तुष्टाव मरणतो भूत्वा नत्वा दैवं विरिशविनम्‌ ॥ १६२ , श्रीराम उवाच-- नमामि लोककतारं भजापतिसुरा्ितम्‌ । देवनाथं लोकनाथं भजानाथं नगटपतिम्‌ ॥ १६१ नमस्ते देवदेवेश सुरासुरनमस्कृत । भूतमव्यभवम्नाथ हर पिङ्रलोचन ॥ १६४ ालस्तवं ृद्रूपी च नीलग्रीव महोद्र । [भतारणश्चाि देवस्त्वं बेरोक्यपरभुरीश्वरः ॥ १६५ हिरण्यगभं पगमे बेदग स्पतिभिय]। [*महासिश्च महापग्ी महादण्डी च मेखली ॥ १६६ कालश्च कालरूपी च नीलग्रीवो विदां रः] । बेदकतऽभैको नित्यः पनां पतिरब्ययः १६७ दर्भपाणिरसकेुरमोक्ता गोपा हरो हरिः । जरी गुण्डी शिखी दण्डी लगुदी च पहायत्चाः १६८ भूतेश्वरः सुराध्यक्षः सर्वात्मा सर्वभावनः । स्ैगः सर्वहारी च सृष्टा च गुरुरव्ययः ॥ १६९ कमण्डलुधरो देवः सुक्सुवादिधरस्तथा । [*हवनीयोऽैनीयश्च ओंकारो ज्येष्ठसामगः] ॥ १७० शत्युैवाएृतशनैव पारियात्रश्च सुव्रतः । ब्रह्मचारी व्रतधरो गुहावासी सुपड्जः ॥ १७! अमरो दशनीय बारमू्यनिभस्वथा । पद्मवासी च भगवान्सावित्रीपतिरच्युतः ॥ १७२ शररभदो दानवानां विष्णोरैग्धवरस्तथा । कमेकतीऽध्हरतां अभयहस्त एव च ॥ १७१ अभिगुखो ह्रिकेतुमनिरूपो दिशां पतिः । उत्सवो बेदस्ष्टाऽसि चतर्बगीधिपस्तथा ॥ १७४ [+दक्षिणे वामतश्वापि पत्नीभ्यामुपसेवितः। भिश्षशच भिशुरूपी च त्रिजटी" जयश्च यः १७५ चित्तहत्तिकरः कामो मधुमेधुकरस्तथा ।] वानपस्थो वनगत आभ्मेः पूनितस्तथा ॥ १७६ जगद्धाता च कतौ च पुरुषः शाश्वतो धुवः । धमाध्यक्षो विरूपाक्ष वैवत्मौ भूतभावनः १७५ तरिगेदो बहुरूपश्च सूर्यायुतसममभेः । मोहको बन्धकभैव दानवानां भिशेषतः ॥ १७८ देवदेवोऽतिदेवश्च पद्माङ्ितिजटस्तथा । हरिच्चमधर्धनुरधारी भीमो पर्मपराक्रमः ॥ १७९ एवं ४५ ब्रह्मा ब्रह्मविदां वर; । उवाच प्रणतं रामं करे शृह् पितामहः ॥ १८० बरह्मोवाच-- दिष्णुस्त्वं मानुषे देहे परया पर्वं पवेरितः । देवानां कायैकरणे अवतीर्णो महीतले ॥ १८१ # धनुशिहान्तगतः पाठः क. ख. ग. घ. ड. च. ज. पुस्तकस्थः । + धनुश्िहान्तगेतः पाठः क. ख. ग. घ. ड. च, ज. पुस्तकस्यः । * धनुशविहान्तगंतः पाठः क. ख. ग. ध. ङ. च. ज. पुस्तकस्य: । + धनुधिहान्तगैतः पाठः क. ख, ग. घ. ङ. च. ज. पुस्तकस्थः। । ॥ १क.ख.ग. ड. च. ज. शरपिसंधस'। २ क. कामश्च कामरू"। ३ ख. ड. १: । देवक" । ४ क. स. ग. घ. च. "केतुः कतो हतौ ह" ।५ग. ण्डी च भस्मी चलः ९ क. ख. ड. च. ज. टी लम्धनिश्वयः। ७ क. गध. चज. ्रिधर्मो । ८ सष. नृवेदो । ९ द. “भः । बोधको बन्धन" । १० ध. "देवच पगमाद्निनेश्रोऽष्यज" । ॥ त तदवता स्व देवार्थ तया पिमो । इं तु वामन स्ाप्य नाह्या दति तटे ॥ १८२ अयोध्या सव गत्वा इरकोकं बसव इ । विरो बरह्मणा रामः भणिपलय पितामहम्‌ ॥१८२ आरूढः पुष्पकं यानं परायद्वि ॑ुरां पुरीम्‌ । सभार्य पुत्रसहितं शवर शवुकर्षणम्‌ ॥ १८४ हतोष राघवः भ्रीमान्भरतः हरीश्वरः । शदो भरातरौ पपत शकरपिन्ाविवाऽऽगतौ ॥ १८५ भणिपत्य ततो परध पश्ाङ्लिङ्गितावनिः । उत्थाप्य चाङ्मारोप्य रामो भ्रातरमञ्जसा ॥ १८६ भरतश्च ततः पशचास्मुग्रीवस्तदनन्तरम्‌ । उपनिष्टाय रामाय अरष्पमादाय सत्वरः ॥ १८७ राज्यं निषेदयामास अष्टारं राघवे तदा । माप श्रुत्वा ततो रामं सर्वो बै वीयुरो जनः ॥ १८८ वणा ब्राह्मणभूयिष्ठा द्रं चैने समागताः । संभाष्य यकृतः सर्ाजगमान्ब्ाहमणैः सह ॥ १८९ दिनानि पश्च वै राम उष्य गं मनो दधे । शहध्रसतु ततो रामे वाजिनोऽथ गजांस्तथा॥ १९० कृताङढृतं च कनकं तत्नोपायनमाहरत्‌ । रामस्त्वाह ततः ग्रीतः सर्वमेतन्मया तव ॥ १९९ दत्तं पु चाभिषिश्च राजानौ माथुरे जने। एवमुक्त्वा गतो रामः मापने) मध्येदिने रबौ १९२ महोदयं समासाद्य गङ्गातीरे स वामनम्‌ । प्रतिष्ठाप्य द्विजानाह माविनः पाथिवांस्था ॥ १९ ३ कृतोऽयं धस्य मया सेतुभूतिविवर्भनः । भाते काले पारनीयो न च लोप्यः कथंचन ॥ १९४ भ्रसारितकरेणैवं भायैनेषा मया कृता । वपाः कृते मयाऽथितवे शहः संस्करियतामिति ॥ १९५ निधं सुनन्दिनी पूना कायौ सर्वैरतन्दितैः । प्रामान्द्वा धनं तच्च लङ्ाया आहतं च यत्‌१९६ षयित्वा तु किष्किन्धां सुग्रीवं वानरेश्वरम्‌ । अयोध्यामागतो रामः पुष्पकं तमथात्रवीत्‌ १९७ नाऽऽगन्तव्यं त्वया भूयसतिष्ठ यत्न धनेश्वरः । कृतकृत्यस्ततो रामः कतैव्यं नाप्यमन्यत ॥ १९८ परस्त्य उवाच- । एवं ते भीष्म रामस्य कथायोगेन पाथिव । उत्पत्तिवामनस्योक्ता किं भूयः श्रोतुमिच्छसि १९९ कथयामि च ते सर्वं यत्र कौतूहलं धप । सर्व ते कीतैयिष्यामि येनार्थी टृपसत्तम ॥ २०० इति श्रीमहापुराणे पाघरे सृाश्लण्डे वामनपरतिषठावर्णनं नाम पश्रभ्रिसोऽध्यायः ॥ ३५ ॥ आदितः शोकानां समण्यङ्ाः- २६६३३ भथ षटूत्रिशोऽध्यायः । भीष्म उवाच- कथितं रोमदेवस्य महारम्यं विस्तरेण वै । पुनस्तस्यैव माहातमयं विष्णोरेव वदखमे ॥ १ पद्रूपमभूदेतत्कथं हेममयं जगत्‌ । कथं च परणवी खष्टिः पद्ममध्येऽमवत्पुरा ॥ २ कथं पान महाकटपेऽभवत्पब्मयं जगत्‌ । जलाणवगतस्येह नाभौ जाते जलोद्भवम्‌ ॥ र पापं पद्मनाभस्य खतः सागराम्भसि । पुष्करे तु कथं जाता देवा ऋषिगणाः पुरा ॥ ४ एतदाख्याहि निखिलं योगं योगविदां बर । शृण्वतस्तस्य मे कीर्ति न ठपिरूपजायते ॥ ५ १. ध. मिथिलां । २ कष. द्ष्वा। ३ गे. घ. मैथिलो । जग. घ. स. न्तु महोदधिम्‌ । श'। कष. न्तु महोदयम्‌ । श।५ग्‌.ध.ज. महोदधि। ६क.ख.ध. ङ. च. ज. गर्म क्रियतामिह । नि" । ग. यत्करमं क्रियतामिह । नि' 1 ०क.ष्.ग. घ, इ. च. ^त्यं रैनदिनी। ज. त्यं वै नन्दिनीपू। ८ क.ख.घ. ड, च.ज.मम। ९क.ख. ग. ष. ₹. च. ज“वामनस्ैव । १० क. ख. ड. च. ज. 'देवं नाभौ येनाभवजग' । ग. घ. देवं कथं तेनाभवनग । ११ क. स. ग.ध, इ. च. ज. उतपातय + ०० ज उन ग न्न लः त त्व प्रमाय । १४३२ | महामुनिश्रीव्यासपरणीतं- [ ९ पृष्टिलण्डे- [कियता चैव काणेन शोभते पुरुषोलमः। कियन्तं वे स्वपिति च कति कालस्य संभवाः] ६ कियता वाऽथ कारेन उत्तिष्ठति महायशाः । कथं चोत्थाय भगवान्छजते निखिलं जगत्‌ ॥ ७ ङे पजापतयस्ताबदासन्पूे महामुने । कथं निमिततीैव चित्रं रोकं सनातनम्‌ ॥ ८ कथमेकार्णवे भन्ये नष्टे स्थावरजङ्गमे' । नष्टदेवासुरनरे परनषटोरगराक्षसे ॥ ४ = नष्टानलानिले शोके नष्टम महीतषे । केषरे गहरीभूते पहामूतविपर्यये ॥ १० विधुर्पतपतिः सा्ान्महातेजा मैलाङृतिः । सुः सुरवर्रषठो विधिमास्थाय योगवित्‌ ॥ ?१! भृण्वतः परया भक्तया प्रहममेतदशेषतः। वक्तमदपि परिष यशो नारायणात्मकम्‌ ॥ भद्धिनभोपविष्स्य भगवन्वकुमहसि ॥ १२ पुलस्त्य उवाच-- नारायणस्य यश्चसः श्रवणे या तब स्पृहा । सदरंशान्वयभूतस्य न्याय्यं शुरुकुलोद्रह ॥ १२ शृणुष्वाऽऽदिपुराणेषु देवेभ्यश्च यथाश्रुति । ब्राह्मणानां च वदतां शरुत्वा चैतन्महात्मनाम्‌ ॥ १४ यथा च तपसा दष्टा बृहस्पतिसपय्यतिः । पराशरसुतः भ्रीमान्गुरदपायनोऽब्रवीत्‌ ॥ १५ तत्तेऽहं कथयिष्यामि यथामति यथाश्रुतम्‌ । यद्ङ्ातं मया सम्य्ृपिमं तेण सत्तम ॥ १६ कः समुर्सहते हातुं परं नारायणात्मकम्‌ । विश्वं पिता यं ब्रह्माऽपि न वेदयति त्वतः ॥ १७ तत्क विश्वदेवानां तद्रहस्यं महपिणाम्‌ । [।तदिभ्यं स्ैयङ्गानां तत्त्वं स्वदशिनाम्‌ ॥ १८ तदध्यात्ममध्यात्मबिदां नरफं च विकमिणाम्‌ । अभिदैवं च तैवमधिदेवतसंक्ितम्‌ ॥ १९ अभिभूतं च तदप॑ परं च परमषिणाम्‌] । स यशो बेदनि दिष्टस्तत्तपः कवयो विदुः ॥ २० यः कतौ कारको ईृदिमनः केहन एष च । [+पणवः पुरुषः शास्ता एकेति विभाव्यते २१ पराणः पञथचविधश्चैव धूुवमक्षरमेव च] । कालः पाकश्च यज्ञ द्रष्टा चाधीत एव च ॥ २२ उश्यते विषिपैमाषैः स एवायं तु तत्परम्‌ । स एव भगवान्सर्वं करोति न करोति च ॥ २१ सोऽद्मान्कारयते शषंबानन्येऽपि ष्याढुलीढृताः । यजामहे तमेवाऽऽग्र'" तमेवेच्छामि निैतः ॥ यो बक्ता यश्च वक्तव्यं यथायं तटवीपि ते । शरूयते यञ् वै श्राग्यं यश्चान्यत्परिजरिपतम्‌ ॥२५ या कथा याश्च श्चतयो यो धर्मो धम॑तत्परः । विश्वं विश्वपति्थ स तु नारायणः स्मृतः ॥ २६ यत्सत्यं यदनृतमाद्यमध्य भृतं यशान्त्यं निरबधिकं च यद्भविष्यम्‌ । य्किचिक्वरमचरं यदस्ति वाऽन्यत्त्सर्व पुरुषवरः पधानमूतः ॥ २७ चत्वायाहुः सहस्राणि बरषाणां तत्कृतं युगम्‌ । तस्य तावच्छती संध्या द्विगुणा कुरुनन्दन ॥ २८ यप्र धर्मतुष्पादस्त्वधमेः पाद विग्रहः । स्वधमनिरताः शान्ता जायन्ते यत्र मानवाः ॥ २९ विप्राः स्थिता धर्मपरा राजते स्थिता नृषाः । कृष्यामभिरता वैश्याः शरुद्राः शु्ूषवस्तथा॥ २० # धनुश्िहान्तगीतः पाठो ग. घ. पुस्तकस्थः । † धनुशिान्तगंतः पाठः क. ख. ग. ध. ट. च. ज. पुस्तकस्थः। + धनुधिहान्तगीतः पाठः क. ख. ग. घ. ड, च. ज. पृस्तकस्थः। ~ न [कि व १क.ख.ग.घ.ड. च. ज. 'वास्तत्रचि'।२ ख. ड. च. भमे। भूगोलक प्रदग्धे तुग्र ग. घ. "मे । क्थः नकार्णवे दण्धेप्र। ३क.ख.ग. घ. ड. च. ज. महाबृतिः । ४ ग. घ. अस्ति । ५क.ख.ग.ध.ङ.च.ज. धर्म । ५क.ख.ग. ड. च. ज. "भू । सुनः सूप" । ७ क. स. ग. घ. ड. च. ज.मागेंण । ८ क. ल. ड. च. ज. ुदधियेतः। ग, घ, बृद्धिय॑तः । ९ क, स. ध. ड, च. ज. यष्टा । १० ग. घ, ज. सर्वान्साम्येन च कृतिः हृता । य" । ¶१ घअ यतामहे । १२ फ. ख, ड. च. शं स एवोत्थानानिदतः । ध. ज. "यै तमेवोत्थाननितः । ६६ षट्भिशोऽध्यायः ] पद्मपुराणम्‌ । १०२१ तदा सलं च कषौचं च धमेव विवर्धते । स्भिराचरितं क्म कियते कायते च यत्‌॥ ३१ ४ पाधिव । माणिनां धर्मशीलानां नराणां नीचजन्मनाम्‌ ॥ ३२ प्रीणि बेतायुगमिहोच्यते । तस्य ताषच्छती संध्या द्विुगा परिकीर्तिता ॥ ३३ ्राम्यामधमेः पादाभ्यां निमिभमो व्यवस्थितः । यतर सयं च शौचं च करियाधर्ो विधीयते ?४ बेतायां विकृति यान्ति कणा ोभेन संयुताः । चातुर्य °पर(बि)कृतया यानित दौवैस्यमाश्रमाः एषा ्तादुगगतिषिचित्रा देभनिभिता । द्वापरं दिसहसं तु वषीर्ण कुरुनन्दन ॥ ३६ तस्य तावच्छती संध्या द्वियुणं युगमुच्यते । तत्राप्यतीषाथपराः भाणिनो रजसा इताः ॥ ३७ रग नेष्टृविराः शृद्रा जायन्ते कुशनन्दन । द्वाभ्यां धभ; स्थितः पद्‌भ्यामधगैखिभिरत्थितः ॥ दिपयेयशते्षैः क्षयमेति कलौ युगे । भत्रह्मण्यभावो व्ययते तथाऽऽस्तिकये विते ॥ १९ ब्रतोपवासास्त्यज्यन्ते कलो वै युगपयैये । तद। वर्षसहस्रं तु वर्षाणां दे शते तथा ॥ = ५० संभ्यया सह संख्यातं शूरं कलियुगं तथा । यत्राधर्मशरतुष्पादः स्याद्धमः पादविग्रह ॥ ५१ रामिनस्वामसाः श्रा जायन्ते यत्र मानवाः । भधीतर साधकः कथिम साधुं च सत्यवाक्‌ ४२ नास्तिका ब्राह्मणाभक्ता जायन्ते तत्र मानवाः । अहंकारण्हीताश्च अक्नीणसेहवन्धनाः॥ ४३ विभाः शृद्रसमाचाराः सन्ति सवै करौ युगे । आश्रमाणां पिप्यासः कलौ संपरतिवपते ॥ ४४ वर्णानां चैव संदेहो युगानो इरनन्दन । एष दरादश्षसाहस्ी युगाख्या पूपैनिमिता ॥ ४५ एवं सहस्रपयन्तं तद हो ब्राह्म्ये । ततोऽहनि गते तसमन्स्ेपामेव नीविनाम्‌ ॥ = ४६ ्रीरनिटति दृष्ट कालः संहारबुद्धिमान्‌ । देवतानां च सर्वेषां ब्राह्मणानां महीपते ॥ ५४७ दैत्यानां दानवानां च यक्षराषसपक्षिणाम्‌ । गन्धर्वाणामप्सरसां भुजंगानां च पाथिव ॥ ४८ पव॑तानां नदीनां च पनां चैव सत्तम । तिर्थग्योनिगतानां च सवानां कृमि(मी)णां तथा ४९ महाभूतपतिः प्शच धत्वा मृतानि भरतछत्‌ । जगत्संहरणार्थाय ङुरूते वैशसं महत्‌ ॥ ५० भूत्वा सूरयश्चुषी चाऽऽददानो भूत्वा वायु; माणिनां भराणओौतम्‌ । भूत्वा वहिनिरददन्सर्वलोकान्भूत्वा मेषो भ्ये एवाभ्यवष॑त्‌ ॥ ५१ भूत्वा नारायणो योगी सर्ममूतिधिभावहुः। गभस्तिभिः मदीक्षाभिः(तैश) संशोषयति सागरान्‌॥ ततः पीत्वाऽणवान्सर्वादीः कृषां्तु सरपशः । पैतानां च सखिलं सरमेमादाय 'रंशिमाभः॥५३ पीत्वा सहस्रभिशैव (१) मही दृष्टा रसात । रातलात्समादाय पिवते रसमुत्तमम्‌ ॥ ५४ करे त(त)दन्यच्च यदस्ति भाणिषु धुवम्‌ । तत्सर्वमरबिन्दाक्त आदत्ते पुरुपोत्तमः ॥ ५५ वायुश बरवान्शरत्वा विधुन्वानोऽखिरं जगत्‌ । प्राणापानसमानाचव।य्‌(यू) क्रमते हरिः ॥५६ ततो देवगणानां च सर्वेषां चैव देहिनाम्‌ । पञ्चन्दियगुणाः सवे भूतान्येव च यानि च ॥ ५७ # इदमर्धं ज्ञ. पृस्तकस्थम्‌ । १क.ख.ग. ध. ड. च. ज. सत्व।२क.ख.ग.घ. ड. च. ज. "रितो धमी येन लोकः प्रवते ।ए।३ ख. ङ नियं । ग. घ. च. ज. सत्यं । ४क.ख. ग. घ. च. ज. तज्ञानं । ५ क. ख. ग. ड. च. ज. सत्वं । ६ग. च. ज, भैतेन । ७ क..ग. च. ज. वयं क्षान्तिदौल्यमेव च। ए" ८ क. ख. ड, चां तु चतुःरतम्‌। त। ९ घ. राजसत्तमाः। १०. द्वापरे । ११ ग. घ. ज.वावसायिकः। ५२ क.स. ग. घ. ङ. च. ज. बन्धूनां । १२ ख. ग. ध. ङ ज. जालम्‌ ।.१४क. छ.ग. घ. ड. च.ज. "य उप्रोऽभ्य"। १५क.ख.ग. घ. ड. च; ज. योगवित्‌ । १६ग. घ. ज. ` । भृत्वा सदश्रुतिशवे" । १७ क. ख. ग. घ. इ, च. ज. रमते जलमादाय । १८ स, "ना करितो द" । ¢ 9 ~ १०१४ ` महायुनिभ्रीम्यासप्रणीर्त-- { ५ पूिलण्डे- प्रेय धाणं शरीरं च पृथिवीसंभ्रिता गुणाः । निहा रसश्च सहश्च संश्रिताः सरिष्ठे गुणाः॥ ५८ रूपं चघुधिकारथ नेतरं ज्योतिःश्रिता गुणाः । स््चीः पाणश्च चेषा च पवनं संश्रिता गुणाः॥५९ शब्द रोते च श्रवणं गगनं संभ्िता गुणाः । लोकयात्रा भगवता पृषूतेन विनादिता ॥ ६० मनो बुद्धिश्च चित्तं च ेतरहभेति भंभरितौः । परेण परमेष्ी च हषीकेशमुपाभरितः ॥ ६१ ततो भगवतस्तस्य रदिमभिः परिवारिताः । वायुना*ऽऽक्रम्यमाणाश्चं दुमशाखागुपाभिताः ॥६२ तेषां संहरणोद्धतः पावकः शतधा ज्वलन्‌ । अदहभिखिलं विष्वं इतः संवतैकोऽनलः ॥ ६१ सपरवतदुमान्गुसमार्हतावह्टीस्तणानि च । विमानानि च दिव्यानि पुराणि विबिधानि च ॥ ६९ यानि चाऽऽश्रयणीयानि तानि स्वणि सोऽदहत्‌ । भस्मी त्वा ततः सरवाीका्टीर्कगरोगीरः स भूति धारयामास युगान्ते छोकसंभवाम्‌ । सहसदृष्टिः शतधा भत्वा कृष्णो महाधनः ॥ ६६ दिव्यतोयेन हविषा तपयामास मेदिनीम्‌ । ततः क्षीरनिकाशेन स्वादुना परमाम्भसा ॥ ६७ पििरेण च पुण्येन मही नि्णमागमत्‌ । तेन तोयेन 'ंछमा पयःसाधर्म्यतो धरा ॥ ६८ एकार्णवजलीमृता सपैसतरिवाभैता । महासर्वान्यपि विभ भविष्टान्यमितौनसम्‌ ॥ ६९ नष्टाकंपवनाकारे सृक्षमे जगति संहते । संशोषमात्मना कृत्वा समुद्राणां च देहिनः ॥ ७० दग्ध्वा संकोच्य च तथा स्वपित्येकः सनातनः । पौराणं रूपमास्थाय स्वपित्यमितविक्रपः ॥७? एकार्णवजलग्यापी योगी योगसुरधीसते । अनेकानि सहस्नाणिं ' युगान्येकार्णवाम्भासि ॥ ७२ न चैव किदव्यक्तं व्यक्तो बेदितुमति । कथैष पुरुषो नाम किं योगः कश्च योगवान्‌ ॥ ७१ असौ कियन्तं कालं च एकार्णवविषि विभुः । करिष्यतीति भगवानिति कथि बुध्यते ॥ ७४ न दरं नेवमभितो नैव पारे न चाग्रतः । तस्य न ब्ञायते कशि(किि)्तते देवसत्तमम्‌ ।॥७५ नभः कषितिं पवनमपः भकारं प्रजापतीन्धुवनवरं सुरेश्वरम्‌ । | पितामहं शरुतिनिख्यं मुनिः प्रशाम्य भूयः शयनमरोचयतमुः ॥ ७६ एवमेकाणेवीभूते रेते लोके महायुतिः । पच्छा सरिकेनोर्वी हंसो नारोयणायते ॥ = ५७७ महतो रजसो मध्ये महाणेवसमस्य वै । विरजस्को महाबाहुरक्यं ब्रह्म यदूविदुः ॥ , ७८ आत्मरूपभकाशेन तमसा संहतः भभु; । मनः साचिकमाधाय यत्र तत्सन्लरम हितम्‌ ॥ ५९ यथातथ्यं परं ज्ञानं भूतये ब्रह्मणो मतम । रहस्यारण्यतो दृष्टं यथोपनिषेदं स्मृतम्‌ ॥ ८० पुरुषो यद्ग इत्येव यत्परं परिकीतितम्‌ । यच्ान्यत्पुरुषाखूयं स्यात्स एव पुरुषोत्तमः ॥ ८१ ये च यज्ञकरा विमा य ऋत्विज इति स्सृताः। अस्मादेव पुरा भूतो(ता) यङ्गेभ्यः श्रूयते तथा॥ बराह्मणं परथमं वक्त्रादृहरातारं च सामगम्‌ । होतारं च तथाऽध्वरयु बाहुभ्यामजत्पभुः ॥ ८१ # कजित्यस्तके, भ्राम्यमाणा इति पाठः । १. सर्वेषां । २ घ्न. संस्ताः। ३ क्ष. ताः। तं वरेण्यं परमेष्ठि हः । ४ सष. श्रिताः । त । ५क. ख.ग. ध. इ. च. ज. "थ मूमिशा । ६ क.ख.ग. ध. ड. च. ज. ककरो गुरः । ७. ^. । स्वभूरमिर्वापयामास युगान्तेन च कर्मणा। स ८क.ख ड. च. "लबरृष्टिः। ९ क. स. संपृक्ता ¦ १० स."पासितः। अ ११ पष."णि शतान्य । १२ क. ख.ग.घ.ट.च.ज.नद्रष्टानैव माताचनैः। १३ क.स. ड. च. "तः । कश्च विज्ञायते कश्च दद्यते देवतत्तपः। मः । ग. "तः । कशचिद्धिज्ञायते कश्चिदते वै दे" । ध. ज. "तः । कश्च विज्ञायते कश्िषटते वै दे” । १४क. ट. इ. च. वारि" जाक्षो । ग. घ. ज. विरजाक्षो । १५ क. ख. ग. ध. इ. च. ज. "पस्वरूपेण त” । १६ कष. "मासते । य" । १७ क. बः ड. च. भरताय ह्मे तत" । ग, ध. ज, भूताय ब्रह्मणे म* । १८ म. "स्यं च ततोरष्टं । १९ म. दां स्प । ११ षटूत्रिशोऽध्यायः ] पद्मपुराणम्‌ । १०३५ ब्रह्माणं राह्णाच्छंपिमसलोतारो च सर्वः । मेदा मैत्रावरुणं मतिष्ठातारमेब च ॥ ८४ उदरात्मतितीरं पोतारं चैव पाथैव । पाणिभ्यामयवाऽीभुभेतारं च याजषम्‌ ॥ ८५ अच्छावाकमथोरुभ्यां सुब्रह्मण्यं च जौतुषु । एवमेवं स भगवान्पोडपताञ्जगतपंतिः ॥ ८६ लय॑भः सर्वयङञानाग्सिजोऽछजदु्मान्‌ । तदा स पै बेदमयः रुषो यद्गसंङ्गितः ॥ ८७ दद भेतेऽभयाः सर्वे" सदाङगोपनिषत्करियाः । खपिोकाशये चैव यदाश्वयैमूत्पुरा ॥ ८८ शरूयतां तत्तथा विभो मार्कण्डेयः इुतहलात्‌ । गीणों भगवतस्तस्य कु्नावासीन्महाुनिः ॥ ८९ भडुपषेसदलायुसस्यैव बरतेजसा । अटसतीधमस्ेनश्थिवीतीगोचरम्‌ ॥ ९० आश्रमाणि च पुण्यानि देवतायतनानि च । देशान्राष्माणि चित्राणि पुराणि विविधानि च ९१ नपोमपरः शान्तस्तपोरतिमयः सृतः । मारकण्डयस्ततस्तस्य शनैषक्रादवनिः खतः ॥ " ` ९२ निष्कामन्तं स चाऽऽत्मानं जानीते देवमायया । निष्क्रम्य तस्य वद नदेकाणैवमथो जगत्‌ ९३ सरवतस्तमतता छम माकंण्देयोऽनयैक्त । तस्योत्पन्नं भयं तीरं व्यत्ययं चाऽऽत्मजीवितम्‌ ॥ ९४ देषद्शैनसंहृष्ठो विस्मयं परमं गतः। सोऽचिन्तयत मध्यस्थो मार्कण्डेयोऽथ शङ्कितः ॥ ९५ रितु स्याचिसतमोहः कं तु स्वमोऽनुमूयते । व्यक्तमन्यतरो भाव एतयोभेषिता मम ॥ ९६ न हि स्वो श्यं सत्ययुक्तं यत्सतल्यमरहेति । नष्टचन्द्राकपवनो नष्प्वतप्रतलः ॥ ९७ कतमः स्यादयं लोक इति चिन्तामवस्थितः । ददत चापि परुषं स्वपन्तं पर्वतोपमम्‌ ॥ ९८ सरिलिऽपरमथोन्मप्रं जीमूतमिव सागरे । तपन्तमिव तेजोमिर्गोमुक्त मिव भास्करम्‌ ॥ ९९ नम्मीयात्सागरमिव भावहस्चपिवौनसा । देवं चन्दमिवाऽऽयान्तं को भवानिति विस्मयात्‌१०० तथैव च मुनिः कुक्षि एुनरेव पवेशितः । स पविष्ट; पुनः कुक्षि मार्कण्डेयः सविस्मयम्‌ ॥ १०१ तथेव च पुनर्भूयो बिजानन्स्वमः दीनम्‌ । स तथैव यथा पूरव पृथिवीमरते वनम्‌ ॥ १०२ पण्यतीथजलोपेतां विषिधान्थाश्रमाणि च । करतुभिर्यजमानां् समाप्तवरदक्षिणैः ॥ १०३ अपदयदेवकुकषिस्थान्यङगस्थाज्शतशो द्विजान्‌ । सवृत्तमास्थिताः स वणा ब्राहमणपरवकाः॥ १०४ चत्वारशाऽऽभ्रमाः सम्यग्यथोदिष्टाः पुरा मम । एवं वषशतं साग्रं माफण्डेयेन धीमता ॥ १०९ ` चता पृथिवीं सर्वा तत्पतौ हि समीक्ष्यते । ततः कदाचिदथ बै धनर्वक््ादिनिःखतः ॥ १०६ स न्यग्रोधश्ाखायां बारमेकं निरैक्षत । तथैषैकार्णवनले नीहारेण इतान्तरे ॥ १०७ अ्यक्तक्रीडने रोके सरवभूतविवभिते । स पुनिधिस्मयाविष्टः कौतूहलसमन्वितः ॥ १०८ बाटमादित्यस॑काश्चं न रक्रोत्यभिग्ीकषितुम्‌ । सोऽप्यविन्तयदेकान्ते स्थित्वा सछिलसंनिधौ ॥ ृषवृष्टमिदं मेने शङ्कितो देवमायया । अगाधे सलिले मेग्रो मारषण्डेयः सविस्मयः ॥ ११० एृतमथो दरषुमवजन्रस्तलोचनः । स तस्मै भगवानाह स्वागतं बाल योगवान्‌ ॥ १११ वभाषे मेघतुर्येन स्वरेण पुरूषोत्तमः । माकण्डेय न भेतन्यमागच्छस्व ममान्तिकम्‌+ ॥ ११२ + एतदप्रे ज्ञ. पुस्तके भा्वण्डेयस्तु तं प्राह वास्तं श्रमपीडितः” इयधंमधिकम्‌ । १. हाः । तौ भिघ्रावणौ नेष्टा प्रतिप्रस्तार।२ क. ख. ड. च. सामगम्‌ । ३ स्र. "तिः । ्रवत्यै सवैयज्ञा- नामृतिविजं प्रियमुत्तमम्‌ । त° । ४ क. च. तथा चैष महायोगी पु" । ख. न. घ. च. ज. तदा वैष महायोगी पु" । ५ श्ल. वे सामा" । ६ ग. ध. "भिरामु । ५ क. ख. ग. घ. ड. च. ज. "पगु । ८ क. स. ग. ध. इः च. ज. पनः कृ्षे- विनिः ^९ क.ख.ग. घ. ड, च. ज. रेते । - १०१६ | महापुनिश्रीष्वासमरणीत- [ ९ सृष्टसण्द- मार्कण्डेय उवाच-- को नान्ना कीतयति मां ङुमन्परिमवं मप । दिष्य वर्षसहस्राख्यं बषौणां चैवमेव यः ॥ ११३ न छेष च सदाचारो देषेप्वपि ममोचितः । मां ब्रह्माऽपि हि सस्नेहो दीषौयुरिति भाषते ११४ कस्तपो धोरमासाद्य ममाद्य लयक्तजीधितः । मार्कण्डेयेति मायुक्त्वा मृत्युमीकितुम्ईति% ॥११५ एवमाभाषितः क्रोधान्पार्ण्डेयो महापुनिः । तदैनं भगवान्भुयो बभाषे मधुसूदनः ॥ ` ११६ भगवानुबाच-- अं ते जनको वत्स हृषीकेशः पितामहः । आयुष्पदाता पौराणः कि मां स्वं नोपसपसि॥११७ मां पुत्रकामः भथमे +पिता तेऽङ्िरसो युनिः । प्रमारापयामास तपस्तीव्रं समभित; ॥ ११८ स तप्त्वा घोरतपसा प्रा्णोष्वां सुतेजसम्‌ । उक्तवांस्तमहं सतयं महपिममितौनसम्‌ ॥ . ११९ कः. समुत्सहे चान्यो यो न भ्रूतात्मकात्मकः । दृप्तवा वैकाणैवगतं ्ीडन्तं योगवत्मेना ॥१२० इतः प्रृष्टहृदयो षिस्मयोत्फु्टलोचनः । प्रि बद्धाञ्जलिपुटो माकंण्डेयो महातपाः ॥ १२ नामगोभरेण तलमोक्तो दीवायुर्छोकपूजितः । तस्मै भगवते भक्त्या नमस्कारान्पशुषैत(१) ॥ १२२ मैण्डेय उवाच-- इच्छामि ततो ज्ञतुमिपां मायां ततरानष । यदेकार्णवमध्यस्थः शेषे त्वं बाटरूपवान्‌ ।॥ १२१ कितेत्ञशरैव भगव विङ्गायसे भभो । तर्कये त्वां महात्मानं कोऽन्योऽवस्थातुमईति ॥ १२४ श्रीभगवानुवाच अहं नारायणो ब्रह्मन्पर्मभूतविनाशनः। अहं सहश्रशीर्षो यः पादसाहस्षसंङितः ॥ १२५ आदिलयवर्णः पुरुषो पुखे ब्रह्ममयो ह्यहम्‌ । अहमग्रिैव्यवाहः सप्तसप्षिभिरन्वितः ॥ १२६ अहमिनदरपदे शक्र ऋत्‌नां परिवत्सरः । अहं योगिषु सांख्याख्यो युगौन्तश्वान्त एष च ॥ १२७ अहं सर्वाणि सानि देवतान्यसिखानि च। उरगाणामहं शेषस्ताक्योऽह सरवपक्षिणाम्‌॥१२८ कृतान्तः सर्वभूतानां शरेः कारसंहितः । धं धमेस्तपशनाईं स्ाश्रमनिवासिनाम्‌ ।॥ १२९ . अदं द्यापरो षे पषीरोदोऽहं महाणैवः । यत्तत्सत्यं च परममहमेकः प्रनापतिः ॥ १२० अह सांख्यमहं योगप(स्त्व)हं तत्परमं पदम्‌ । अहमिज्या क्रिया चाहमहं विपराधिपः स्मृतः १३ अहं ज्योतिरहं बायुरहं भूमिरदं नभः। अहमापः समुद्रश्च नक्षत्राणि दिशो दक्ष ॥ १३२ अहं वमह सोभः पनैन्योऽहमह दैः । ीरोदसागरे चाहं समुद्रे डवागुखे ॥ १३२ प्रहिः संवरो भूत्वा पिब॑स्तोयमहं रविः । अहं पुराणं परमं तथैवा परायणम्‌ ॥ १२५ भविष्ये चापि सर्वत्र भविष्यत्सवैसंमवः । यस्किचित्पर्यसे विप्र यच्छरृणोषि च किंचन ॥१२५ यर्चुभपरसे रोके तत्सर्वं मामनुस्मर । विद्व ष्ट मया पूर्व जे चाद्यापि पश्य माम्‌ ॥ १२६ युगे युगे च रपामि मार्फण्डेयासिरं जगत्‌ । तदेतद खिलं सर्व मरकष्डेयावधारय ॥ १२५ रुश्रूषुरपि धमषु कुरौ चर सुखं मम । पम ब्रह्मा शरीरस्थो देवाश्च ऋषिभिः सह ॥ १३८ * एतदग्रे छचिसुस्तके “परं न परयामि तपस्तीव्रं समास्थितः । मार्कण्डेयेति च पुनर्बभाषे मधुसूदनः“ श शरकोऽधिकः । + पिता ते तु भगुनिरिति कचित्पाठः । हि १क.ख.ग. घ. ड. च. ज. न्ता गुरः। आः।.२भ. "तः तं ष्वा धोरतपतं त्रिद्शोल्तमते"। ६ क. स. ग ध. ड. च ज. “गान्तावर्तं एः। ४ ख. ङ. हं यजञस्त । ५ क्ष. हं हयिरो दिव्यं क्षी । ५ क.ख.ग. घ. द. च. किधाधिपः। ७म. घ. ज. रविःः। ८ ग. ध. ज शाऽऽस्मभरणे ले" । ॥ ` ६६१ षटूत्रशोऽध्यायः ] पत्रपुराणम्‌ । १०३७ वयक्तमम्यक्तयोगं मामवगच्छासुरादरिम्‌ । अहयेकाकषरो म्ररत्य्षरथ पितामहः ॥ =? ३९ परखषिगौदोकारः परमात्मा भद शंनः । एवमादि पुराणोऽसौ वदेव महामतिः॥ १४० वक्तमाहृतवानाशु माकण्डेयं महामुनिम्‌ । ततो भगवतः कुक्षि भविषटो युनिसत्तमः॥ १४१ *नेनासैमुखमेकान्ते शुश्रूषुं हंसमव्ययम्‌ ॥ १५२ यदक्षयं विविधमुपाभितं ततुं माणे व्यपगतचनदरभाखरे । शानेथरन्यभररथ हंससंश्गितः खजञगदविहरति कालपर्यये ॥ १४३ अथ एवं कुचित्वा चरयामास वै तपः । छाद्‌ पित्वाऽऽत्मनो दे पयसाऽम्ब॒नसंभवः ॥ १४४ ततो महात्म विमरो मतिं लोकविसर्जने । ईत्पाति चैव शतानां विश्वो विश्वमचिन्तयत्‌ ॥ १४५ तस्य चिन्तयमानस्य नियते संस्थितेऽणमरे । निराकाशे तोयमये सृष्षमे जगति गहरे ॥ ` १ ४६ शशः संक्षोभयामास अणवं सरिलं गरः । तथाऽन्तरादपां प्रक्ष्ममथ च्छिद्रमभत्ुरा ॥ १४७ शम्दं भति ततो भतो मारुतदिष्द्रसंभवः । सै सप्ता्णवमाक्नोभ्य व्यवर्धत समीरणः ॥ १४८ नभस्वता बवता वेगाद्ि्ोभितोऽ्णवः । तस्याणैवस्य न्धस्य तस्मिन्नम्भसि षुभ्यति ॥१४९ कृष्णवत्पी समभवत्धुश्वानरो महान्‌ । ततः संशोषयामास पावकः सकं बर्ह |॥ १५० हियमाणमिव च्छिद्रमभवद्विहतं नभः । आत्मतेजोद्धवाः पुण्या आपोऽगृतरसोपमा; ॥ १५ १ आकाशं दि्रसंभरतं वायुराकाशसेमवः । आभ्यां संघर्षसंभतं पावकं चास्य संभवम्‌ ॥ १५२ ष्ठा पितामहो देवो महाभूतविनाशनः । दृष्टा भूतानि भगवाीकमूश्र्थमुत्तमम्‌ ॥ १५३ ब्रह्मणो जन्म स हितं बहुरूपो शचिन्तयंत्‌ । [ततो युगानां संख्यात सहस्नयुगपर्यये ॥ १५४ यत्पृथिव्यां द्विजेन्द्राणां तपसा भावितात्मनाम्‌ । बहुजन्मविशुद्धात्मा +तरह्मणो हरिरुख्यते १५५ हीनं ष्ट्रातु विश्वात्मा योगिनां याति योग्यताम्‌ । तं ' धोगवन्तं ङ्य संपर्णे्यैमु्मम्‌ १५६ पदे ब्रह्मणि विश्वस्य नियोजयति योगवित्‌] । ततस्तस्िन्महातोये मरेशो हरिरच्युतः ।॥ १५७ जलक्रीडां च विधिमत्स चक्रे स्ैरोकढ़ृत्‌ । पदं नाभ्युदधवं चैकं समुत्पादितांस्तै्थां ॥ बहुवर्णं विराजत्तद्धास्कराभं हिरण्मयम्‌ ॥ १५८ ` हृताशनज्वछितिशिखोञ्ञ्वलप्रमं समुत्थितं शरदमलारकतेनसम्‌ (?) । विराजते कमलमुदार्वचंसं (१) महात्मनस्तनुरुहचारुरौवलम्‌ ॥ १५९ इति श्रीमहापुराणे पाने एष्टिखण्डे पष्मप्रादुभौवो नाम षटूधिशोऽध्यायः ॥ ३६ ॥ आदितः शोकानां सपष्यङ्ाः--२६७९२ # शदमर्थ कष. पुस्तकस्थमतंगतम्‌ । + कचितपुस्तके, अम्भः समेष्यतीति पाठः । * धनुशविहान्तर्गतः पाठोऽसंगतः । + ब्राह्मण इति क्चित्पाठः । १. श्र अक्ष ।२ ग. ध. ज. 'हं तपसा क्रमसं" । सर. हं तपसा कुश्सं । ३ भ, "ताऽतिवलो मलयो" । सष. म । ४ क.ख.ध. ड. च. अ. महतां । ५ क. ख. ड. च. संक्षये । ६क.ख. ड. च. "तः । अथ तेनो- रिणा सु" । ष. ज, "तः । अय भूरादिकान्सूक्ष्म' । ७ क. ज. ज. स ठब्ध्वाऽन्तरसंक्षोभं न्य । ८ क. ख. ग. घ. ठ. च. ज, ` ह । सनस्तजलभिच्छ" । ९ क. स. घ. ड. च. विसृतं । ग, 'दवस्तृतं । १० क. स. ड, च. विभावनः । ११ म. त्‌। बनुदमाणां संश्यातं सहसरं युग” । १२ कष. "नं प्रषु तु विश्वायै योगिनो यान्ति मोक्षताम्‌ । १३ स. भगवम्तं । १४ प. विशवेशं । १५ग. घर. ज. (स्तदा । ष" । १६ ग. घ. ज, “था । सहसा बभूव तरिरजं भास्क ' । १०१८ ` महामुनिशरीव्यासपरणीतं-- [ ९ ष्टण ` भथ सपतत्िंशोऽध्यायः। ~~~ पलस्य उवाच-- अथ योगवतां शष्ठमसृजद्धरिवर्चसम्‌ । सष्टारं सवैलोकानां ब्रह्मणे सवैतोपुसम्‌ ॥ तसिमन्दिरण्मये पश्च बहुयोजनविस्तृते । स्ैतेजोगुणमये पाथिवैरेक्षणेैते ॥ तच्च पशं पुराणङ्गा पृथिवीरूपपुत्तमम्‌ । नारायणसमुदधतं भवदन्ति महषयः ॥ या पञ्मसारता देव पृथिवी परिचक्षते । ये पद्मसारगुरवस्तान्दिग्यान्पवैतौन्विदुः ॥ हिमवन्तं च मेरं च नीलं निषधमेव च । कैलासे शृङ्गवन्तं च तथाऽद्रं गन्धमादनम्‌ ॥ पुण्यं त्रिशिखरं चैव कान्तं मन्दरमेव च । द्रं पिञ्जरं चैव विन्ध्यमस्तं च प्तम्‌ ॥ एते देवगणानां च सिद्धानां च महात्मनाम्‌ । आश्रयाः पुण्यशीलानां सर्वकामफलम्रदाः ॥ एतेषामन्तरे देशो जम्बुद्रीप इति स्मृतः । जम्बुद्रीपस्य संस्थानं यहिया यत्र वै क्रियाः ॥ तेभ्यो यद्रवते तोयं दिव्यागृतरसोपमम्‌ । दिव्यतीयेर्तायामाः सरस्यः सरितः स्एृताः ॥ ९ यान्येतानीह पस्य केशराणि समन्ततः । असंख्येयाः पृथिव्यां ते विषिधाभरैव पताः ॥ १० यानि पद्मस्य पर्णानि भूरि पकीणि पाथिव । ते वुगमाः रलचिता स्टेच्छदेशाः भकीतिताः॥ ११ यान्यधोभागपर्णानि ते निवासस्तु भागशः । दैलयानामसुराणां च पनगानां च पाथिव ॥ १२ तेषां मध्येऽन्तरं यत्तु तत्रास्येति संङ्गितम्‌ । महापातकक शणो मजन्ते यत्र मानवाः ॥ ११ पद्मस्य चान्तरे पद्म एकार्णवगता मही । पक्तासे दिक्षु संधाताशत्वारः सकिलाकराः १४ एषं नारायणस्यार्थे मही पुष्करसंभवा । परदुभावोऽप्ययं तस्माज्नान्ना पुष्करसंह्ितः ॥ १५ एतस्मात्कारणाघङञेपुराणेः परमधिमिः । यश्वियैरवेदश््टान्तैरयहेषु विचितिः ता ॥ १६ एवं भगवता तेन 'विद्वेयाऽथ धरा चिता । पर्व॑तानां दीनां च रचना चैव नि्िता ॥ १७ विश्वस्य यश्चापरतिममभावः भभाकराभो बरुणामितयुतिः। दानैः स्वयंप्र्यखजन्महात्मा जगन्मयः पद्मनिधि महार्णवे ॥ १८ वि्रस्तमसि संधरतो मधुर्नाम महासुरः । तथा रजसि संभूतो सुरो नामकेटभः॥ १९ ती रजस्तमसोद्धतौ संभूतौ तामसौ गुणैः । एकार्णवं जगत्सर्व 'क्षोभयेतां महाबरौ ॥ २० दिव्यरक्ताम्बरधरौ भेतदीप्त्ुगरष्रिगौ । किरीरमुष्रोदग्ौ केयूरवलयोज्ञ्यलौ ॥ २१ महाविहततान्ा्ौ पीनोरस्को महाथुजौ । महागिरेः संहननौ जङ्गमानिव पर्वतौ ॥ २२ नवमेधमतीकाशषावादितयमतिभाननौ । विभुदाभौ गदोग्ाभ्यां कराभ्यामरिकषिणौ ॥ २१ पादसंचारविन्यासैः भक्षिपन्ताभिवार्णवभ । कम्पयन्तौ हरिवरं शयानं मधुमूदनम्‌ ॥ २४ तो तत्र विचरन्तौ तु एष्करे विश्वतोएुखौ । योगिनां श्रष्ठमत्यन्तं दीप द्वातुस्तदा ॥ २५ # इदमर्धं श. पुस्तकस्थम्‌ । €$ @ ~ ~र न - ~ १क.ख.ग.घध. ड. च. ज. पराभूतं । २क. ख. ड. च. सष. स. देवीं । ३ ग. ध.तानिह। हि ४ भ. उदारं । ५ सष. आश्रमाः) ९ क. ख. ट. च. शतधराःस'ः। ७क.ख.ग. ध. ड. च. ज. सर्वतः। ८ सल. तेषामधोऽगीवं तथ तद्रसेयमिसंक्चितः । म"।९ क. स. ड च. विश्च व्याप्य" १०क.ख. ड. च. हदानां। ११क.ख.ध. ड. च.अज.च "रः । तेनैव च सदहोद्रूतो । १२ ग. ध. ज. लश्षयेतां । १२ क. ख. ढ. च. विपुराभोगकेयुरकराभ्यामतिमीषणौ, 4, 9१ ग, भ्‌ । वटपद्ौ ह । १५क. ल्ल. च. 'रिमिव श । ४ १७ पक्रिशोऽध्यायः ] प्चपुराणम्‌ । १०३९ नारायणं समाङ्गातं नन्तमखिलाः भ्रनाः । दैवतानि च विश्वानि मानसा शरुभानृषीन्‌ ॥२६ ततस्ताुचतुसतत्र ब्रह्माणमसुरोत्तमौ । दैप युयुत्सासंकुद्धौ रोषग्याकुकितेक्षणौ ॥ २७ कत परेषमध्यस्थः सितोष्णीपथतु्धूनः । आवामगणयन्मोहादास्ते त्वं िगतसृहः ॥ २८ एषठागच्छाऽऽवयोयुदधं देहि त्व कमलोद्धव । आवाभ्यां परमेशाभ्यामरक्तः स्थातुम्ेवे ॥ २९ तत्र कश्च भवे्ुभ्यं येन चात्र नियोजितः । कः सरष्टा कश्च ते गोप्ता केन नाज्नाऽभिधीयते ॥ १० ब्रह्मोवाच-- एकं इत्युच्यते रोके रविस्त्न्यः सदस्भुर्‌ । यत्तसंयोगवन्तं च करमनान्नाऽवगच्छते ॥ ३१ मधुकैटमावृचतुः-- नाऽऽबयोः परमं रोके किविदस्ति महायुने । आवाभ्यां छादितं विश्वं तमसा रनसा च बै ३२ रजस्तमोमयावावामृषीणामभिरम्बितो । छाद्यमानौ धमशीटौ दुस्तरौ सषेदेहिनाम्‌ ॥ ३२ आवाभ्यां दयते लोको वुष्कराभ्यां युगे युगे । आवाम कामश्च यज्ञः सर्वपरिग्रह ॥ २४ सुखं ५ युक्तं यत्र श्रीः कीतिरेव च । येषं यत्काृक्षितं किचित्तत्तदाबां विचिन्तय।। ३५ ब्रह्मोवाच- आवाभ्यां संहतौ दृष्टा युवां पव मया जितौ । त॑ समापाय गुणवत्सत््वे चास्मि समाभितः ३६ यः परो योगैपतीनां योऽश्षरः स्मेव च । रनसस्तमसश्रैव यः सषा विश्वसंभवः ॥ २७ ततो भृतानि जायन्ते साचिकानीतराणि च । स एव हि पुरां नाशं वासुदेवः करिष्यति ॥१८ स्वयमेव ततः श्रर्मन्बहुयोजनविस्तृतौ । बाह नारायणो ब्रह्मा ढृतवानात्ममायया ॥ २९ कृष्यमाणौ ततस्तस्य बाहुना बाहुशारिनौ । पेरतुस्तौ विगलितौ शकृनाचिव्‌ धीवरो ॥ ४० ततस्तावूचतुग॑त्वा ततो देवं सनातनम्‌ । पद्मनाभं हृषीकेशं परणिपत्य नतावुभौ ॥ ४१ जानीवस्तवां विद्वयोनिं त्वामेकं पुरुषोत्तमम्‌ । त्वन्मायाजातिहेतुखमिमौ तौ बुदधिकारणे ॥ ४२ [+आवयोर्शनं सत्यं यतरतवां मिस्मयान्वितम्‌ । ततस्त्वमभितो देव सया हितमरिदम| ॥ ४२ अमोधदर्शनं सिद्धं यस्त्वां विदश्च शाश्यतामू। [तृतस्त्वामभितो देव; काङ्क्षनि परसमीकषितुम्‌ | तपिच्छावो वरं देव त्वया हितमरिदम । अमोधद नोऽपि त्वं नमस्ते समि्तिजय ॥ ४५ श्रीभगवानुवाच-- +, किमर्थं तदनुश्रूतं बरं हसुरसत्तमो । गतायुषो युवं भूयोऽप्यहो जीवितुमिच्छथ ॥ = ५४६ मधुकेटभवृर्तुः-- यसिम्न कशिन्पृतवान्वासं तस्मिन्वरं पभो । इच्छावः पुत्रतां चैव भवतः सुमहातपः ॥ ४७ + धनूश्विहान्तगैतः पाठः घ. ज. पुस्तकस्थः। * धनुधिहान्तगैतः पाठः क. ख. घ. ड. च. ज. पुस्तकस्थः। १७क.ख.ङ.च.द्ष्टौयु। ग. घ. ज. दष्ट पन्चेसुसं । २ क. खः इ. च. पुष्करम । ३क.ख. ड. च.ज. के विष्णुश्वानन्त्चक्तेधक्‌ । घ. के विष्णुध्वानन्यदाक्तिधक्‌ । ग. “के विश्रात्माऽनन्यशक्तिधृक्‌ । ४ क. ख" ग. घ.ङ च.ज. युज्यते । ५क. ख. प्र. ह. च. ज. "षांदहि यश्च पिचिश्च तत्तदा । ६ क. ख. ड. च, पूरवमुपारजितौ । ७ क. ख. ड. च. "गयुक्षानां योऽश्वरः । ग. घ. ज. शयुक्तानां पौष्करः । ८ ग. घ. ज. "मानहं योजनव्िस्तृतः । व्यक्ति 1 ९क. व ङ च. देष काड्कषावः प्र । १०४. च. हनं सिद्धेन" । ग. "शनं शृदधंन'। ११क.ख. डच. मा । बध्वा मु एनमैवोऽ। ग्र, घ. -ज, “मौ । दतो मेक्षः पनभूयोऽ । १२ ध. ज. तुः --करिमस्तु कस्य चिद्‌दृतं वासे त । ११४१ । महायुनिशीष्यासणीते - [ ५ ृदिरणे- श्रीभगवादुवाच-- बादमेतयुथां तस्माद्धविष्यौ कलिसंभवे । भवरिष्येतां न संदेहः सलयमेतद्रबीमि षाम्‌ ॥ ५८ बरं प्रदायाथ पहासुराभ्यां सनातनो िश्वषरः सुरोत्तमः। | रजस्तमस्कौ च वैदाऽञ्जनोपभ ममन्थ ताबूरतटेऽपरमगुः ॥ ४९ इत्वा तौ तसिस्तुमुरे युद्धे ब्रह्मविदां वरः । उ््वैराहुमहातेजास्तपो घोरं समाधितः ॥ . ५५ पज्वरक्ििव तेनोभिभभास्रानिव तमोनुदः । बभाषे सत्यधर्मात्मा सहसनांदुरिवांुभिः ॥ ९१ अथान्यदूपमास्थाय शंनौरायणोऽग्ययः । आजगाम महातेजा योगाचायों हायक्षाः ॥ ५२ सांख्याचारय॑श्च मतिमान्कपिलो ब्रह्मणो वरः । उभावपि महात्मानौ पवतः क्षत्रतत्परौ ॥ ५१ तौ विपाबूचतुसततरब्रह्माणममितौजसम्‌ । परावरविशेषहौ पूजितौ च महपिभिः ॥ ५४ ब्रह्मा च दृदपादश्च विशालौ जगदास्थितौ । ग्रामणीः सवभूतानां ब्रह्मा प्ररोक्यपूजितः ॥ ५५ तयोस्तद्रचनं श्रत्वा विपहगतयाः परा । ब्रीनिमन्कृतर्ब्ोकान्ययेयं ब्रह्मणः श्रुति; ॥ ५६ पुत्र स्वसंभवं वेकं समुत्यादितवानृषिः । तस्याग्रे चाग्रतस्तस्य ब्रह्मा मानसममग्ययम्‌ ॥ ५७ सोत्प्नमात्रो ब्रह्माणयुक्तवान्मानसः सुतः । फि कुमो बद साहाय्यं व्रवीतु भगवानिति ॥ ५८ ब्रह्मोवाच-- य एष कपिलो ब्रह्मा नारायणपरस्तथा । वदते भावतस्तस्य तत्कुरुष्व महाधुते ॥ ५९ ्राह्यणश तैदर्थ तु तदा भ्रयः समुत्थितः । शरषुरसि युतयो; कं करोमि हृताज्ञशिः ॥ ६० ४. वाच-- यत्सत्यमक्रं ब्रह्म हष्ठाद शविधं तु तत्‌ । यत्सत्यममूतं त्न परं पदमनुस्मर ॥ ६? एतद्वो निशम्यैव ययौ च दिशम तराम्‌ । गत्वा तत्र च ब्रह्मल्रमगमज्ज्ञानवक्षेषा॥ ६२ ततो ब्रह्मा भुवनम द्वितीयमदजत्यभुः । संकरपयित्वा मनसा तमेव च महामनाः ॥ ६; ततः सोऽप्यत्रवीदाकयं किं करोमि पितामह । पितामहसमाङ्गातो ब्रह्माणं समुपस्थितः ॥ ६४ बराह्मणस्यापृतरसोऽनुधरतो भगत गतिः । मापन स परमं स्थानं संयोगः पाश्रतो गतः ॥ ६५ तस्मिन्नपि गते पुत्रे तृतीयमखजत्मभः । मोकषपत्तिकुशरं भभुवं नामतो विधुम्‌ ॥ ६६ सोऽपि त॑ धर्ममासाच तयेरेवागमद्रतिम्‌ । एव पत्राञ्चयोऽप्येते भक्ताः शंभो्महात्मनः ॥ ६७ तान्दहीत्वा सुतास्तस्य परथथौ स्वाभितां गतिम्‌ । नारायणश्च भगवान्कपिलश्च यतीश्वरः ॥६८ य॑ कालं तौ गतौ व्रहन्त्रह्मा ते कारमेव ह । तपो घोरतमं भ्रयः संभ्रितः परमं पदम्‌ ॥ ६९ र रेमे स ततो ब्रह्मा परभुरेकस्तपथरन्‌ । शरीराधौत्ततो भायामुत्पादयाति वा शुभाम्‌ ॥ ७० आत्मनः सदशान्पुत्रानशजदर पितामहः । विश्वे प्रजानां पतयो योगिनो रोकविश्ुताः ॥ ७! विषवेशं मथमं तांददेहात्तापसमात्मनः । समत्र सहितं षुण्यं नान्न धर्म स सृष्टवान्‌ ॥ ५२ ` उन.थ.ज. नवाङुनोपमो । २. भ मय ताबम्बुते सवप्रं । ३ क. ल. ड. च. पूजितौ कत्तं । *ग, ध. मोदं ग' । सर. "मेद्याहतयौः परम्‌ । श्री" । ५ क. ब्राह्मणानामपंमवः । ६ ख. ग. ड. च. ज. ब्रह्मणश्च । ७ ग. तदा भूयो द्वितीयश्च समृत्थितः । ८ ग. घ. ज. ब्रह्मन्‌ । ९ क. ख. इ. च. म, महामुनिम्‌ । ज. महामुनिः । १० ज्."तः। बरह्मणः सृजतः सोऽथ कुतश्च भ । ११ घ. सो मूतथ भ । १२ क. ल. ह. च.वतां गतः । प्रा" । ०३. प्त योगः प्रा्ितो। १४ क. स. इ च.म्‌। गोपतित्वं तमास्थाय त १५ क. ख. ड. घ. ययाव्‌[नि' १६ क.ख.ग.ध. इ.च. ज. न चर्त" स्ततो। १७ क. ख. ढ. च. “यो येभ्यो लोका विनिःपृताः । १८ क. ख. द. च. शन्महात्मा तपसाऽऽत्मजम्‌ । ष। १९ग. घ.ज, पुत्र । ॥ 1 १७ सत्रिशोऽध्यायः ] पद्मपुराणम्‌ । १०५४१ तं मरीचिमभरं च पुलस्त्यं पुरं तुम्‌ । वसिष्ठं गौतमं वेव भगुमङगिरसं निम्‌ ॥ १ 1 ॥ 1 ई भयैव तकृत्येन बेयास्ते तु महर्षयः । जयोदशगुणारम्भा ये वंशास्तु 4० ॥ भदितिदितिदंदुः काला अनायुः सिका नी । माची कोधाऽथ परमा विनता कटुरेव च ॥ ्स्यापतयमेतदे कन्या द्वादस पाधिष । नक्षत्राणि च वन्रस्य सपविशातिषूनिताः(१) ॥ ७६ पीवः कदयपः पुत्नस्तपसा निभितः किल । तस्मै कन्यादरादशकं दक्षस्ताशवान्वमन्यत ॥ ७७ सषत्ाणि च सोमाय तथा वे दत्तवानृषिः । रोरिण्यादीनि सर्वाणि पुण्यानि कुरुनन्दन || ७८ तयैव दश धर्माय दत्ता्ापि मनोरमाः । लक्ष्मीः सरस्वती संध्या परिरोषा च मता बुभा ॥ वी सरस्वती चैव ब्रह्मणा निभिता पुरा । एताः पश्च वरिष्ठा पै सरमा पाथिव ॥` ८० हा भमौय भदरं ते बरह्मणा दृष्टकर्मणा । या रूपा्धती पतनी ब्रह्मणः कामरूपिणी ॥ ८१ रमिः सहसा श्रृत्वा ब्रह्माणं समुपस्थिता । ततस्तामगमद्रहमा मथनं रोकपूजितः॥ ८२ रोकसर्जनहैतुहञो गवामर्थाय सत्तपः । जङ्ग चैकादश सुतान्विपुलान्धर्मसंकितान्‌ ॥ ८३ (क्तसंध्याभ्रसंकाशांस्तद हस्तिगमतेजसः । ते रुदन्तो द्रबन्तश्च गर्भवन्तः पितामहात्‌ ॥ ८४ रोदनाद्रबणार्ैव दद्रा इति ते स्मृताः । निरतिभरैव संघशच तृतीयथाप्ययोनिजः॥ ८५ एगव्याधः कपदीं च महाविन्वेशवरथ यः । अदिवुध्यश्च भगवान्कपाी चैव पिङ्गलः ॥ ८६ पिनानीश् महातेजा रद्रा एकादश स्मृताः । तस्यामेवं सुरभ्यां च गावो यङ्ग ज्ञाः) सरश्च परै ॥ आषृष्टाश्च तथा मार्षाः सुदृष्टा सुपुष्कराः । अजशरैव तु हंसश् तयैवासूत सत्तमः ॥ ८८ ओषध्यः प्रवरा यश्च सुरभ्यश्च समुत्थिताः । धरम लक्ष्मीं तथा सोमं संध्यां संध्या व्यजायत ॥ भवं च प्रमवं चैव कृशाश्व सुवै तथौ । अरुणं वरुणं चैव विश्वामित्रचल्धुवौ ॥ ९० हविष्मन्तं तनूजं च विधानाभिमतावपि । वत्सरं चैव भतिं च सर्वासुरनिपदनम्‌ ॥ ९१ पर्वाणं बृहत्कौभ्ति महालोकनमस्छृतम्‌ । वासवानुगता देषी जनयामास वै सुरात्‌ ॥ ९२ धरं वै पथमं देवं द्वितीयं करतुमग्ययम्‌ । विश्वावसुं तृतीयं च चतुर्थं सोममीष्वरम्‌ ॥ ९३ ततो वररूपमीयं च यमस्तस्मादनन्तरम्‌ । सप्तमश्च तथा वायुरष्टमं निक्रति वसुम्‌ ॥ ९४ पर्मस्यापत्यमेतदर सुरभ्यां तदजायत । बिश्वेदेवाश् विश्वायां धरमेजाता इति स्मृताः ॥ ९९ दैव मशाबाहुः पुष्कंरेथ नरेधरः । चाश मलुशात्न तथा ततर महोरगाः ॥ ९६ विश्वौतुगवसुबालो निष्क महायशाः । रुरुदशवातिसत्योजा भास्करः परमथुतिः ॥ ९७ बिश्वान्देषान्देवमाता विश्वेषां +जनयत्युतान्‌ । मरुत्वती मरुत्वतो देवानजनयत्सुतान्‌ ॥ ९८ ~ * शदमर्थं ग. पुस्तकस्थम्‌ । + अडभाव आर्षः । | १क.घ.ज. खता।ख. सष. ड, स्वसा । ग. शसा। २क.ख ट. च. प्राप कोपाच सरमा। ग. घ. प्राधा कोधाऽथ परमा । ३ क. ख. ड. च. तिमूरभितम्‌ । म'। ४ क. ख. घ. ड. च. च. विश्वेश च महायसाः । दे ५ न. गने. वन्तः । ६ क्ष. श्वाः सिकताप्रसयोक्ष च । अ“ । ७ क. ख. घ. ड. च. ज. सुरसान्ताः 1 ८ क. ड, च. धमाहृ्ष्मीस्तथा कामे षाध्यान्ताध्या । ज. धमीकक्ष्मीस्तथा काम । ९ ग. घ. ज. “था । गरुडं चैव त्रिनता कि । १० घ. ज. भूर्म । ११क. ल. ङ. च, “न्तं साध्यालो" । ग. °न्तं मध्यलो । घ. ज. “नतं मेष्यालो" । १२ ग. ज. बर । १३ क.ख.ग. इच्‌. ज. य॑ पूषम"। १४ क. ख. घ. ड. च. ज. "माथां च सम"। १५ क. ख. ड. च. रस्तन एव च । ख ।ग.घ. ज. = एव च । श्य" | १६९ क. च. "थच ततः प्रोनुस्तथा भदरमहोरगौ । वि" । ग. घ. ज. षथात्र च तया तत्र जातम । १७ ग, “शरात्मकवमुषौलो निकुम्भश्च । घ. ज. “ान्तकवसुबलो निकुम्भ । १८ क. ग. घ. न, ज. तििद्धौजा \ १३१ १०४४ । महामुनिश्रीव्यासप्रणीतं- { ५ दष्टिलण्डे- अशिथक्षरिति स्योतिः सावित्री मित्र एव च । अमरं श्रदृषटि च दुवर्प च पहाधुजम्‌ ॥ ९९ विराजं चेव राजं च विश्वायुं सुमतिं तथा । अश्वगन्धं चित्ररदिम तथा च निषधं दपम्‌ ॥१०० भूय एवं चाऽऽत्मविधि चारित्रं पादमान्रगम्‌ । बृहन्तं वै बृहदूपं तथा विष्णुसनाभिगम्‌ ॥१०१ मरुत्वती भजा भङ्ग एतं वै मरूतां गणम्‌ । अदितिः कयपाजह आदिदान्दरादकशेव हि ॥ १०२ इन्द्रो विष्णु्भगस्त्वष्ा वरुणोऽशोऽयैमा रविः । पूषा मितश्च वरदो धाता पर्जन्य एव च ॥१०३ इते द्वादशाऽऽदित्या वरिषठासिदिवौकसाम्‌ । आदित्यस्य सरस्वत्यां जहाते द्व सृतौ बरौ ॥ तपःमष्ठौ गुणशरेष्ठौ तरिदिवस्यापि संमतौ । दस्तु दानवाञ्ज्े दितिरत्यानजीजनत्‌ ॥ १०५ काला तु कालकेयांस्तु असुरान्राक्षसां स्तथा । अनायुषायास्तनयो मयो नाम महाषलः ॥ १०६ सिदिका ग्रहमाता बे गन्धैजननी शनी । मची तप्सरसां माता पुण्यानां भारतेऽभवत्‌॥ १०७ क्रोधायाः स्ैभूतानि पिशाचायाश्च पाथिव। नहे यक्षग्णांभैव राक्षसांश्च विकषां पते ।॥ १०८ घतुष्यादानि स्छानि एता गाशरैव सौरभीः । सुपर्णं पक्षिणभैव मायां विष्णुहैरिः भभुः॥ केथितस्तेऽनुपूर्वेण संस्तुतश्च पष्टषिभिः ॥ १०९ य्रदम्रयं भृणुारपुराणं सदा नरः पसु चेत्पठेत । अवाप्य लोकं स ह वीतरागः परत्र च स्वगफलानि भुङे ॥ ११० धशुषा मनसा वाचा कमणा च चतुधिधम्‌ । प्रसादयति यः टृष्णं तस्य कृणः प्रसीदति॥१११ राज्यं च लभते राजा अथनशोत्तमं धनम्‌ । क्षीणायुकैमते चाऽऽयुः पुत्रकामः सूतांस्तथा ११२ यङ्ञान्वेदां सथा कामांस्तपांसि विविधानि च । यदत्कामयते रिचित्तत््ोकेश्वराद्धवेत्‌ ॥ ११३ सरं विहाय य इमं पठेत्पौष्करकं हरेः । परादुमोवं नरश्रेष्ठ न तस्य शुम भवेत्‌ ॥ ११४ एष पौष्करफो नाम भ्रहुभीवो महामनः । कीतितस्ते महारान व्यासश्ुतिनिदशेनात्‌ ॥ ११५ विषुव ण पर पिष्णोदैरित्वै च ते युगे । वैकु्ठत्वं च देवेषु कृष्णत्वं मातुपेषु च ॥ ११६ द्रस्य हि तस्यैषा कर्मणां मंहना गतिः । सामतं भूतभव्यं च भृणु राजन्यथातथम्‌ ॥ ११ अव्यक्तो व्यक्तलङ्गिस्थो य एष भगवान्पभुः । नारायणो ्वनन्तात्मा भरभवोऽप्यय एव च ११८ एष नारायणो भूत्वा ैरिरासीत्सनातनः । ब्रह्म कामश्च धर्मथ वायुश्रैव बृहस्पतिः ॥ ११९ अदितेरपि पुत्रत्वमेत्य यादवनन्दनः । एष विष्णुरिति ख्यात इन्द्रस्यावरजः भयः ॥ १२० भरसादनं तस्य विभोरदितयाः पुत्रकारणम्‌ । वधार्थं सुरश्रणां दैलयदानबरक्षसाम्‌ ॥ १२१ भ्रपानात्मा पुरा हेष ब्रह्माणमखजत्मभुः । ससनीथ सुरान्कल्पे ब्रह्मा चैव पजापतीन्‌ ॥ ` १२२ असुजन्भौनवांस्ततर ब्रह्मवंशाननुत्तमान्‌ । तेभ्योऽमवन्महात्मभ्यः परं ब्रह्म सनातनम्‌ ॥ १२१ एतदाश्वयभूतस्य विष्णोः कमीनुकीतैनम्‌ । कीर्तनीयस्य ठोकेषु कीत्यैमानं पिबोध मे ॥ १२४ हे हत्रवधे भीष्म वतमाने डते युगे । आसीतरैरोक्यविख्यातः सङ्ममस्तारकामयः ॥ . १२५ १क.ख.म.ध. ड. च. ज. युकर्पै च महत्तरम्‌ । २ ग. ध. ज. शश्षन्धं । ३ क ख. ड. च. जज्ञे जयेषटान्तं म'। ध. ज. जिवगैस्याः । ५ क. सल. ड. च. अनायुपरायास्तनया व्याधयश्च म ग, घ. ज. अलम्बुषायास्तनयो मित्रो ना'। ६क.ख.ग.घ.ड. च. ज. मुनिः।७क.ख.ग.ङ.च.ज. प्राधा । <क.ख.ध.ड.च.ज. ^तेतराः। क्रो ।९ क. ख. च. “मीः । पुराणपुरषश्चैव मयावि"। ग. घ. ज. "मीः । पवैते पक्षिणं वैव । १० ज्ञ. विश्वत्र । ११ग.ध.ज, शमे । १२ग. ध. ज. सहजा । १३ स, "तिः । संपरख्यातां च धम्य च । १४ क. हरिः तक्षात्स' । १५ ग. थ. ज. वरयुश्च सोमश्च धर्मः शुको बु" । १६ क. ख. ड, च. -न्मानसांस्त' । १७ पप्तधरिशोऽध्यायः 1 प्पराणम्‌ । १०४३ यतर ते दानवा घोराः सर्वे सङ्गामदुजैयाः । न्ति 'दैवगणान्सरवान्तयक्षोरगराक्षसान्‌ ॥ १२६ ते बध्यमाना वियुलाः हषीणपहरणा रणे । त्रातारं मनसा न्वं नारायणं पैरम्‌ ॥ १२७ एतस्मभ्म्तरे भथा निर्वाणाङ्गार्च॑सः । सारफचन्र्रहगणं छादयन्तो नमस्तरमू्‌ ॥ १२८ चण्डबिधुद्रणोपेता घोरनिर्हादकारिणः ।, अन्योन्यवेगाभिहताः वदुः सङ मारुताः ॥ १२९ दीपतीयाः सनिषीतैः सह वजानलानिरैः । खैः सुधोरैरुत्पातेदै्यमानमिवाम्बरम्‌ ॥ १३० पतुरुस्कासश्स्राणि निपेतुः सचराण्यपि । वयुनानि च विमानानि प्पतन्तयुत्पतन्ति च ॥ १३१ तेषोयोगविपयासे लोकानां यद्यं भवेत्‌ । अरूपवन्ति रूपाणि तस्मिश्त्पातलक्षणे ॥ १३२ तस्ी्मभञ्जनात्सर् न भराज्ञायत किंचन । तिमिरौधपरिकिप्ता न रेच दिशो दश ॥ १३३ विषेश शपिणी काटी कालमेषावगुण्ठिता । रौन भातयभिभूताका घोरेण तमसाऽऽदता॥ १३४ तां घनौषां सतिमिरं दोभ्यमाक्षिप्य स पमुः। वपुः स्वं दशयामास दिव्यं कृष्णवपुररिः १३५ बराहकाञ्जननिभं बलाहकतसररुहम्‌ । तेजसा वैषा चैव कृष्णं कृष्णमिवाचलम्‌ ।॥ ५३६ दीप्षपीताम्ब चेव तप्तका्नपधरषणम्‌ । ध्रमान्धकारवपुषं युगान्ताभिमिबोत्थितम्‌ ॥ १३७ हत्द्विगृणपीनां सं किरीटच्छममू्धजम्‌ । वभौ चामीकरमस्यैरायुपरैरुपश्नोभितैः ॥ १३८ चनद्राककिरणोध्ोतं गिरिकूटमिवोच्छरितम्‌ । नन्दकानन्दुतकरं कौस्तुभोद्धासितोरसम्‌ ॥ १३९ शक्तिचिव्रहैलोदयरं शङ्कचक्रगदाधरम्‌ । विष्णुं क्षपागरलं शरीरकं शाङगशृङ्गिणम्‌ ॥ = १४० हर्य श्वरथसंयुक्तं सुपणध्वजसंयुतम्‌ । चन्द्राकंचक्ररचितं उदाराक्ष्तान्तरम्‌ ॥ १४१ अनन्तरदिमसंयुक्ते वु्दशं मेरभधरे । तारकावद्धुसुमं प्रहनक्षत्रबन्धुरम्‌ ॥। १४२ भयेष्वभयदं व्योति देवदैत्यापराजितम्‌ । त्रिदशोदारफल्दं स्वरस्ीचारुवह्टभम्‌ ॥ १४३ सवै्ोकं्गनोतीतं सरवस्लमनोहरम्‌ । नौनाविमानविरपं तोयदौघसमभमम्‌ ॥ १४४ विपाहकारमानाल्यं मह्ाभ्रतमरोहणम्‌ । विरेषपतरैनिचितं ग्रहनक्षत्रपुष्पितम्‌ ॥ १४९ दैललोकपरस्बन्धं मतयैलोकमकारितम्‌ । सागराकारनिहीदं रसातलतलाश्रयम्‌ ॥ १४६ नागेन्द्र विततं पकषिजन्तुनिषेवितम्‌ । शीखथैवहगन्धाल्यं सवैलोकमहहदम्‌ ॥ १४७ अग्यक्तानन्तस्लिलं व्यक्ताहंकारफेनिलम्‌ । महाभरतकरोधोषं प्रहनक्षत्बुदबुदम्‌ ॥ १४८ विमानवाहनै्या्ं तोयदाडम्बराकुलम्‌ । जन्तुमत्स्यगणागीर्णं शेलदाङगकुरेयुतम्‌ ॥ १४९ ्ैगुण्यविषयावरत स्ोकतिपिद्गिलम्‌ । वीर्षल्तागुसमं भुनगोत्छष्टरेवलम्‌ ॥ १९५० दरादशार्षमहाद्रीपं ररैकादशपत्तनम्‌ । वस्व्टपवैतोपेतं तरोक्याम्भोमहोदधिम्‌ ॥ १५१ संष्यासंध्योधिसलिलमापृणीनिशतेवितम्‌ । दे लययक्षगणग्राहं रक्नोगणङ्गपाडलम्‌ ॥ १५२ १क.ख.ग.घ्‌. ड. च. ज. देवामुरन्स' । २ क.ख.ग.ध.ड.च जः छिन्प्रहरणा। ३क.ख.ग.ध ङ, घ. ज. प्रयम्‌ । ४ स. देवा। ५. ज. ततेजाशन । ६. "तोयाशनिातावभवरेगानिलानकेः । ७ग.घ.जद्ैः। बै पुषेरिः सूपरोतेदछा दयन्त इवा" । च्ञ. 2: । समैः पुधोरमुत्ा। ८ क. ख. ड. च दैवानि । ग. युग्मानि । ९ क. ख. ग. घ. ङ. च. ज. चतुर्युगान्तसमये । १० क. ख. ग. घ. ड, च. ज. 'स्मादृष्प्रयितं सर्वं । ११क्ष. वेकरू । १२ क्ष. यशसा । १३ क. ख.ग. घ. ड. च. ज. चर. .;श ।१४ग. घ. ज. क्षमाशीलं । १५ क. ख. ड. च. "लं श्रीवत्स- शपाणिनम्‌ । ज. "छ श्रीवत्सा" । स. ठं एत । १६ क. स. ड. च. "रर्यरम्‌ । ठा । १७ क. स. इ, च. द्ुभगं भ्र ।१८क.स.ग.घ.ङ्‌.च. ज. मनःकान्तं स'। १९क.ख. ड. च. ज. माया्ेशालविच्पं । २० क. ख. ङः च. ववाह । ९१ ग,.घ. ज. 'हाधुन्धं म" । २२ क. ग. ख. ड. च. म्‌ । मूग" । २३ क. स. ङः 'लानाहान्ग । ष्क च.ग.घ. ड. च. ज. 'हाद्रुमम्‌ । २५ क.ख.ध.ड.च, ज. लदीमित' । १०९ । पहापुनिश्रीव्यासप्रणीतं-- [ ९ सृष्टिकण्डे- पितामहमहावीरयं दिष्यश्लीरत्नभूषितम्‌ । भ्रीकीिकान्तिलक््मीभिनदीभिर्पकोभितम्‌ ॥ १५३ कालयोगमहापरवर्ययोत्पातवेगिनम्‌ । तं संयोगंसमाधारं नारायणमहाणवम्‌ ॥ १५४ देषातिदेवं वरदं भक्तानां भक्तवत्सलम्‌ । अनुग्रहकरं देवं भशान्तिकरणं शिवम्‌ ॥ १५५ हर्यरवरथसंयुक्ते सुवणेध्वजशोभिते । दद्धुसते स्थितं देवं दिन्यलोकमये रथे ॥ , १५६ ते कृताञ्जख्यः स्वे देवाः शक्रपुरोगमाः । जयशब्दं पुरस्कृत्य कश्षरण्यं शरणं गताः ॥ १५७ स तेषां तां गिरं श्रत्वा विष्णुैवतदैषतम्‌ । मनश्चक्रे बिनाक्ाय दानवानां महामृधे ॥ १५८ आकारे तु स्थितो देव उक्तम वपुरास्थितः । उवाच देवाञ्शक्रादीन्सपतिङ्ञमिदं वचः; ॥ १५९ श्रीविष्ण॒रुबाच-- शान्ति व्रजत मद्रं बो मा मष्ट मरूतां गणाः । जिता मे दानवाः सरव त्रेरोक्यं परिग््ठताम्‌ १६० पुलस्त्य उवाच-- ते तस्य सत्यसंधस्य विष्णोरवाक्येन तोषिताः । देवाः ग्रीति परां जग्पुः भाश्याएृतमिवो्मम्‌ ॥ #ततस्तमश संहृ विनेशुश्च बलाहकाः । ववुश्च शिवा वाताः प्रसन्नाश्च दिशो दश ॥ १६२ शुद्धमायागि ज्योतींषि सोयं चकुः पदक्षिणम्‌ । न विग्रह ग्रहाश्कुः भसमाश्रापि सिन्धवः १६३ विरजाशथाभवन्मागा लोकाः स्रगादयख्लयः। ।यथार्थमा()हुः सरितो न वुश्ठुमे तथाऽणवः ॥ आसञ्जुभानीद्धियाणि नराणमन्तरात्मस । महैयो वीतशोका वेर्दातुबैरध्यैयत ।॥ १६५ येषु च हविष्पाकं शिवमाप ह पाक्कः । ्टत्तधर्मसंत्ता खोका मुदितमानसाः ॥ १६६ विष्णोः $तप्रतिङ्गस्य श्रत्वाऽरिनिधने गिरम्‌ । ततो भयं पिष्णुपुाच्छरूत्ा दैतेयदानवाः १६७ उद्योगं विपुलं चक्ुयद्धाय विजयाय च । मयस्तु काञ्चनमयं तरृदण्डाजरमक्षयम्‌ ॥ १६८ चुक्रं सुमिपुं विकरिपितमहाध्वजम्‌ । किङ्किणीजालनिरषोष द्रीपिचभैपरिष्छृतम्‌ ।॥ १६९ रुचिरं रदिमिनारैशच ौनारलैथ शोभितम्‌ । ईहामृगगणाकीर्णं पक्षिसंधविराजितम्‌ । १७० दिव्यास्हन्तृखचरं पयोधरविनादितम्‌ । स्वच्छं चाथ प्रोदारमुपस्थाय रथोत्तमम्‌ ॥ १७१ गदापरिषसंपूरण मूतिमन्तमिवानलम्‌ । हेमकषूरवलयं चन्दरपण्ड लकूवरम्‌ ॥ १७२ सपताकं ध्वजोपेतमादिलस्येव मण्डलम्‌ । गनेन्द्रामोगवपुषं शचित्केदारवर्चसम्‌ ॥ १७३ युक्तर्षसहसेण सुधाराम्बुदनादितम्‌ । श्दीप्तमाकाशकं दिव्यं रथे एररथारुजम्‌ ॥ १७४ अध्यतिषटदरणाकाह मरं दीपन इवांहुमान्‌ । तारस्तु कोधविस्तारो यानं सवेहरं रथम्‌ ॥ १७५ शैखाकाराभिसंकाशं नीलाञ्जनचयोपमम्‌ । काटलोष्टं च रत्नान सदेमाबद्धकूवरम्‌ ॥ १७६ तिमिराङ्गारकषिरणं गभैन्तमिव तोयदम्‌ । लोहजाटेन महता ईतिसख्येन दंशितम्‌ ॥ १७७ आयसैः परियैः पूर्ण क्षपणीयैश युहरैः । भारः पाशै विततैरसंयुक्तश्च कण्टकैः ॥ = १७८ ------ # इदमर्धं जञ. पुस्तकस्थम्‌ । † इदमर्थे स. ुस्तकस्थम्‌ । % दम स्न. पस्तकस्थम्‌ । १ क. ल. ड. च. ज. लसकुलम्‌ । २ क.ख. ड. च. ज. "भिश्च समाकुलम्‌ । २ क. स. ड. च. श्र । भक.ख.ग. च, महापारं ना। च. गसमाधानं ना । ५क.ख. ड. च. ज. युक्त उक्तशोमासमन्विते । ६ ध. ज. दारम्भोऽभिीयते । य" । ७ क. ख. ड, च. स्यप्रतिस्य । ८ प्.ष्णुमयं श्रुत्वा । ९ क. ख. घ. ड. च. ज. तरिनल्वान्तरमन्यय' । ११ क. ख. ग. घ. द. च. ज. हेमननाटैश्च । ११ क. ख. घ. ड. च. ज. वक्षसं । १२क.ब. शछरशज्ञरंचिर । १३ क. ख. ध. ड. च. ज. "मयुर । १४८ क. स. घ. इ. च. ज. शैलतूवरसं' । १५ कख. ग. ध. ड, च. ज. "नां रोहमा' । १६ क, स. ड़, च. समवक्षेण । १८. अष्ट्रिशोऽध्यायः | पग्रपुराणम्‌ । १०४५ षोभनं रासनीयेश् तोमर परश्धैः । उता द्विषतां हेतोदितीयमिव मन्दरम्‌ ॥ १७९ युक्तं लरसहसेण सोऽध्यारोह्रथोत्तमम्‌ । विरोचनस्तु संदधो गदापाणिरषस्थितः ॥ १८० रुख तस्य सैन्यस्य दीपशङ्ग इवाचलः । युक्तं हयसहसरेण हयग्रीवस्तु दानवः ॥ १८१ [*बयूहितं दानवं(व) स्यं परिचक्राम बीर्यवान्‌ । विभवित्तिसुतः श्वेतः श्रेतङुण्डलकरषणः ] ॥ स्यन्दनं बा्यामास परानीकस्य मदैनः । व्यायतं किष्कुसाहसं पनुषिस्फारयन्महान्‌ ॥ १८३ बराहः भयुखे तस्यो सपरोह इवाचलः । सरस्तु विक्षरन्दपौतनेनाभ्यां कोधजं नलम्‌ ॥ १८४ स्फुरदन्तौए्नयनः सङ्घामं सोऽभ्यकाहृत । त्वष्टा त्वष्टादशहयं यानमास्थाय दानवैः ॥ १८९५ गेतमेषपरतीकाशो युद्धायाभिमुखः स्थितः । अरिष्टो बरिपुत्रथ वरिष्रीऽद्रिशिखायुधः ॥ १८६ ुदधायाभिमुखस्तस्थो धराधरविकम्पनः । किशोरस्त्वतिसंहषाक्किदोर इव चोदितः ॥ १८७ अभवरैतमध्ये स ग्रहमध्ये यथा रविः । टम्बसतु रम्बमेधाभः परम्बाम्बरभरषणः ॥ १८८ हैत्यव्यूहगतो भाति सनीहार इवांशुमान । वसुंधराभस्तदनु दशनेषक्षणायुधः ॥ १८९ हसंस्तष्ठति दैत्यानां भपुखे स महाग्रहः । अन्ये हयगतास्तत्र गजस्कन्धगताः परे ॥ १९० सिषव्याघ्रगताश्वान्ये वराहृक्ंषु चापरे । केचित्खरोष्रवातारः केचित्पयोदवाहनाः ॥ १९१ पत्तयस्त्वपरे दैत्या भीषणा विकृताननाः । एकपदा द्विपाद ननतुयुद्काह्िणः ॥ १९२ आस्फोटयन्तो बहवः ध्वेडन्तश्च तथाऽपरे । हाक्चादूखनिर्घोषा नेदुदीनवपगवाः ॥ १९३ ते गदापरिषैरैः शिामंखलपाणयः । बाहुभिः परिषाकारैस्तजेयन्ति स्म देवताः ॥ १९४ पारौः प्रासैश्च खड्गैश्च तोमराङ्कशपषिशेः । चिक्रीदुस्ते शतघ्ीभिः श्तधारेश मुहर; ॥ १९५ खड्गैः श्ररेश् शेरेश्च परियेश्ोनतायुधैः । युक्तं बलाहकगणैः स्वेतः संतं नभः ॥ १९६ एवै तहानवं सैन्यं सर्वसत्वमदोत्कटम्‌ । देवताभिमुखं तस्थौ मेधानीकमिवोधतं ॥ १९७ तदुदकं दैलसहस्रगाहं वाय्वभनिदोलाम्बुदतोयकरपम्‌ । बरं रणौधाय समभ्युदीर्णं युगुत्सयोन्मत्तामिवावभासे ॥ १९८ इति श्रीमहापुराणे पाग सृष्टिखण्डे दैयसैन्यवणेनं नाम सप्तत्रिशोऽध्यायः ॥ ३७॥ आदितः शोकानां समश्यङ्ाः- २६९९० अथाष्टातनिशोऽ्ध्यायः । पुष्टस्य उवाच-- ` 1 भुतस्ते देत्यसैन्यस्य विस्तरः कुरुनन्दन । सुराणामपि सैन्यस्य विस्तरं वैष्णवं शरणु ॥ १ आदित्या वसवो रुद्रा अध्विनौ च महाबलो । सबलाः सानुगाश्चैव संन्यन्त यथाक्रमम्‌ ॥ २ परुदूतश्च पुरतो लोकपालः सहस्रदृक्‌ । ग्रामणीः सपैदेवानाभाररोह रिषं परम्‌ ॥ ३ # धनुधिहान्तगंतः पाठः क. ख. ग. ध. ड. च. ज, पृस्तकस्थः । _ १. क्तं रथस । २ ग. ध. ज. स्तु वीक्ष्य संक्रोधात्ने । ३ ख. ग. ध. ड. च. ज. वः । दिव्यगृदमर" । ४ क. त.ष. च. ज. शो दुर्रायु । ५ ग. घ. "विः । रथस्तु नवमे । ६ क.ख.ड-च. स्तु नवमे" । ७ग-घ.न्‌। ुग॑षरख्यस्तदनु द" । इ. न्‌ । स्वभौनुरथ योऽयोधि दश" । ८ ग. घ. ज. 'पादाधपा । न. _पादास्त्वपा । ५ म, स्वन. नतश्च । १० क.ख.ग.घ. इ. च. ज. पुद्रपाः । ११क.ख.ड.च. मू। रेने च तैय" । १२क.ख. ड. च, "लं बलोधाकुलम" । । १०४६ । महामुनिभीव्यासपणीतं-- ` [ ९ पृषिलण्डे- सैष्ये चास्य रथः पार्थ पक्षिभवरकेतनः । सचारचक्रचरणो रैपैवच्रपरिष्डृतः ॥ देवगन्धर्यक्षयैरनुयातः स्सदा; । दीधिपद्धिश स्वगैस्य्रहमपिभिरभिषटतः ॥ षजविस्फारितोद्धतेभियुदिन्द्रायुधमभैः। युक्त बराहकगणेः पैतेरिव कामगैः ॥ यमाखूढः स भगवान्पर्येति सकलं जगत्‌ । हविरदानिषु गायन्ति धिप्रा मखमुखे स्थिताः ॥ स्वगैसङ्घामयातेषु देवतूयंनिनादिर्ु । सदा ययुपनृत्यन्ति शतशो हृष्सरोगणाः ॥ केतुना गजराजेन राजमानो यथा रतिः । युक्तो हयसदसरेणं मनोमारुतरहसौ ॥ यः स्यन्दनवरो भाति गठो मातछिना दा । तलः परितो मेररभास्करस्येव तेजसा ॥ १० यमस्तु दण्डमुद्यम्य कालयुक्तं च मुद्ररम्‌ । तस्थौ सुरगणानीके दैत्या्नादेन भीषयन्‌ ॥ ११ चतुभिः सागरेयुक्तो टेकिहानिश् पञ्नगैः । शुक्त ङ्गदधरो विभ्र्तोयमयं वपुः ॥ १२ कारुपाशान्समाध्य हयैः शारिकरोपमैः । वाय्वीरितजलाकरः इुवटीलाः सहस्वः ॥ २३ €$ © -^ -# नल © पाण्डुगोदधतवसनः प्रवाछरुविराङ्गदः । मणिश्यामोत्तमवपुहारेभारापितोदरः ॥ . १४ वरुणः पारध्मध्ये देवानीकस्य संस्थितः । युद्धवेकामभिलपन्मिन्नमेल शवाणेवः ॥ १९ यक्तराक्षससेन्येन गुह्यकानां गणैरपि । युक्तश शङ्गपद्राभ्यां निधीनामधिषः प्रभुः ॥ १६ राजराजेश्वरः श्रीमान्गदापाणिरदृश्यत । बिमानयोधी धनदो विमाने पुष्पके स्थितः ॥ १७ स राजराजः शुशुभे युद्धार्थं नरवाहनः । #दक्षमाणः खसद्रामं साक्षादिव शिवः खयम्‌॥ १८ पुषैप्ते सहश्रा्षः पितृराजस्तु दक्षिणे । वरुणः पश्चिमे पक्ष उत्तरे नरवाहनः ॥ १९ चतुषै युक्ताशत्वारो खोकपाछा हावाः । स्वासु रिश्च चं रकषन्तस्तस्य देवषरस्य ते ॥ २० सूयः सप्ताश्वयुक्तेन रथेनानिर्गापिना । श्रिया जाञ्वस्यमानेन दीप्यमानैश्च रदमिभिः ॥ २१ उदयास्तमने चक्रे मेरुपर्यन्तगामिना । त्रिदिवद्वारचक्रेण तपसा रोकमव्ययम्‌ ॥ २२ सहस्ररदिमयुक्तन श्रीनमानेन्‌, तेनसा । चचार पध्ये देवानां द्वादशात्मा दिनेश्वरः॥ २३ सोमः श्वेतहयो भाति स्यन्दने शीतरदिमवान्‌ । द्ितोर्थसवर्णाभिर्माभियंडदयज्ञगत्‌ ॥ २४ तपृक्षयोगानुगतं शिशिरा दविजेष्वरम्‌ । शशच्छायाङ्किततनं नैशस्य तमसः क्षयम्‌ ॥ २५ श्योतिषामीश्वरं व्योज्जि रसानां प्रभुमव्ययम्‌ । ओपधीनां पवित्राणां निधानमपूतस्य च ॥२६ जगतः अधमं भागं सौम्यं सयमय रसम्‌ । द ृशुदनवाः सोमं हिमपहरणं स्थितम्‌ ॥ २७ यः प्राणः सर्वश्रतानां पञ्चधा भित रपु । सप्र्छन्धगतो 'टीकं ति च चचार यः ॥ २८ यमाहुररिकतीरं सर्वभभवमीश्वरम्‌ । सप्तसवरगता यस्य योनिमीभिरुदीयैते ॥ २९ %# इदमर्धं स. पुस्तकस्थम्‌ । १ ग. घ. ज सर्वोपस्कसयक्तं सरव ्रवरसंयुतम्‌ । सु। २ क. ख. घ. ड. च. ज..मच्छत्रप । ग."पक्षेत्रपः । २४. ज. 'विथोनमुखं याति वि" । सष. "विधीने' । ४ क. ख. ड. च. "पु । सेनं समु" । ग. घ. ज. वु । सेन्द्रा यमु" । ५ग. घ. ज. "ण युतो मा" । ६ क. स. ग.ध. ट. च. ज. “ता । सम्यप्रथत्रः । ७ ब. युक्तो । ८ र. सदा। ९ग. घ. ज. "फ नापि । १० घ. "तः । बुद्धे" । ११.ग. घ. "वः । पुष्कराक्षः स्वे । १२ घ. ज. प्रधानो । १३ क. ख. ह. च, चर न्तश्च तस्य । १४ इञ. सहयातेन । १५ ग. घ. ज. ने श्रेतर'। १६ क.ख.ग.ध ङ, च. ज. यग्रपूणो* । १७ग. घ. ज. 'रच्छाद १८ क. ख. ग. घ. ड, च. ज. परमं । १९ क. ख. ग. ध. ड. च. ज. सवेमयं । २० क. ख. इ. च. छोकाज्ञीन्दधार चकार च । य" । ग. ध, ज. लोकांल्ीनिदं वा चकार यः । २१ क. ख. इ. व. 'ते। य॑ बदन्यचले भू । ग. ध. ज. ते । पविश्रमुत्त' । ६८ अष्टाध्रिशोऽध्यायः ] पद्मपुराणम्‌ । १०४७ थे बदन्त्युत्तमं भू य॑ बदृन्तयशरीरिणम्‌ । यमाहुराकाशगमं शीघ्रगं शब्दयोनिनम्‌ ॥ ३५ सै वायुः सवैभूतायुरुद्धतः स्वेन तेजसा । वधौ भव्यथयन्दैलान्पतिर्मगतो हिसः॥ ३१ मैरुता देवगन्धवेविद्याधरगणैः सह । चिक्रीद रदिमभिः शुभरमिषुक्तेखि पन्नगैः ॥ ३२ छजन्तः सपैपतयस्तीव्रं रोषमयं विषम । शरभ्रता पिरप्ाश् चेर्यात्तानना दिषि ॥ ३९ पैताश्च शिलाशैः श्तशासेश्च पादपैः । उपतस्थुः सुरगणाः महत दाने बरे ॥ ३४ यः स देवो हृषीकेशः प्ननाभक्तियिक्रमः । युगान्ते कृष्णवत्मा यो विश्वस्य जगतः पयः ॥ ३५ [-सर्वेयोनिः स मधुषा हव्य॒क्करतुसंस्थितः। ्रम्यापोव्योमभूतात्मा श्यामः श्ान्तिकरोऽरिहा] भसोमाकभिमयं चतरयुधम्योत्तमतेनसम्‌ । अयिघर्मसुरादीनां वधं चक्रे गदाधरः ॥ ३७ सब्येनाऽऽलम्भ्य महतीं स्वासुरविनाशिनीम्‌ । करेण कालीं वपुषा शरवुकारपदां गदाधरं ॥ ३८ ेरयुनैः भदीपततांय॒धनगारिष्वनः मधुः । दधारंऽऽयुधमतानि शाङ्गादीनि महावै; ॥ ३९ स कडयपस्याऽऽत्मभवं द्विजं भूजगमोजनम्‌ । पवनाधिकरसंयातं गगनं कषोभितं खगम्‌ ।॥ ४० भुजगेन्द्रेण वदने निविष्टेन विराजितम्‌ । अगृतारम्भसंयुक्तं मन्दराद्रिमिवोच्छितम्‌ ॥ ४१ देवासुरविमदेषु बहुशो दृषटविक्रमम्‌ । महेनद्रेणागृतस्याथ वज्रेण कृतलक्षणम्‌ ॥ रे विचित्रपत्रवसनं धातुमन्तमिवाचलम्‌ । स्फीतकरोडावटम्बेन शीतांशुषमतेजसा ॥ ४३ भोगिभोगावसक्तेन मणिरत्नेन भास्वता । पक्षाभ्यां चारुपत्राभ्यामाहल दिवि लीलया ॥ ४४ युगान्ते सेन्द्रचापाभ्यां तोयदाभ्यामिवाम्बरम्‌ । नीललोहितेषीताभिः पताकाभिरलंदरतम्‌ ॥५९ ५ शपरिच््छिन्नं महाकायनिकेतनम्‌ । अरुणावरलं श्रीमानारुष समरे विभुः ॥ ४६ मु पुषा (षं) सुपर्णं सेचरोत्तमम्‌ । 'रवतानद्धनिर्घोपं संमदीप्हुताशनम्‌ ॥ ४७ विष्णोजिष्णोः सदिष्णोश् भ्राजिष्णोस्तेनसाऽऽदतम्‌ । बलं षल्वदुद्रकतं युद्धाय समवर्ैत।।४८ तमन्वयु्देवगणा मुनयश्च समाहिताः । गीभिः परममश्राभिस्तुषटवस्ते गदाधरम्‌ ॥ ४९ अतदैभवणसंश्चिषटं वेवसवतपुरःसरम्‌ । वारिराजपरिकषप्ं देवराजविराजितम्‌ ॥ ५० स्वस्त्यस्तु देवेभ्य इति बृहस्पतिरभाषत । स्वस्त्यस्तु दैत्येभ्य इति उशना वाक्यमाददे ॥ ५१ ताभ्यां बलाभ्यां संजहे दुमुलो विग्रहस्तदा । सुराणामसुराणां च परस्परजयैषिणाम्‌ ॥ ५२ दानवा दैवतैः सार्ध नानाप्रहरणो्ताः । समीयु्ुध्यमाना बै पर्वता इव पवैतैः ॥ ५३ तत्सरासुरसंयुक्तं युद्धमत्यद्धतं बभौ । धमौधमेसमायुक्तं दर्पेण विनयेन च ॥ ५४ ततो 'ैयैः परजवितेवीरणेश भचोदितैः । उत्पतद्धिश् गगनं सासिहस्तैः समन्ततः ॥ ५९ ्िष्यमाणैश युशखेः संपतद्धिश्च सायकैः । चापैपिर्फायंमाणेश्च पालयमानैः सुदारुणैः ॥ ५.६ + धनुचिहान्तगैतः पाठः क. ख. ग. घ. ड, च. ज. प्तकस्थः। # ददमर्थ स. पुस्तकस्थम्‌ । + इदमर्थे. पुस्त- कस्थम्‌ । + इदमर्धं क्ष. पुस्तकस्थम्‌ । # अयं शकः कचिन्नासित । ` १. जञ. ^तं प्रवदन्ति राः । ग. ततं प्रवदन्ति शरीरिणः । यः । २ ग. ध. ज. प्त हंसः सर्वभूतानां प्रञ्वलन्स्मेन । ३ ध. ज. वपुरव्यथयन्देवान्प्र । ४ क. ख. ग. घ. ड. च. ज. “लोम॑ सतोयरदः । म" । ५ म. मारुतो । ६ स. चिक्रीड । ७क. ष. गृ. घ. ड.च.ज. म्‌ । समू । ८क.ख. ड. च. 'ममरादीनां चक्रे चक्रग'। ९क.ख.घ. ङ्च. ज. ए । दर्ेणाऽऽरभ्य महती सर्वायुधवि'। १० क. ख. च. "म्‌ । प्ातभुजैः प्रदीप्तामिर्ु । ड. "म्‌ । परासर्मुजैः प्रदीप्ा- भिमः । ११. ज. राम्बुधिजा' । १२ क. ख. ड. च. "जालानि । १३अ. “लः । शक्रस्य पद्यतोऽद्राभं द्वि.1 १४. घः ज. "तपश्नामिः। १५ क, ख, ड, च. पवनाविद्धनिश्निशं सं । १६ क. ख. ग. ध. ड. च. ज. (स्तथा । सु" । १७. रथैः १०८ ` महायुनिश्रीव्यासप्रणीत-- [ + पृिलण्द तथुद्धमभवद्धोरं देवदानवसंकुलम्‌ । नगतल्ञासजननं युगसंवतैकोपमम्‌ ॥ ५७ खहस्तयु(यु)कतेः परिषैमुदररशैव पतैः । दानवाः समरे जघ्तरदेवानिनदरपुरोगमान्‌ ॥ ५८ ते वध्यमाना बरिभिदीनवैनितकाशषिमिः । विषण्णवदना देवा जग्भुरापि परां शरषे ॥ ५९ ते चास्चदूरमथिताः परिषेभिन्नमस्तकाः। भिन्नोरस्का दितिसुतैः सस्‌ रक्तं रणे बहु ॥. ६० सूदिताः शषरजारैशथ नियरैनाः समरे कृताः । प्रविष्टा दानी मायां न शेकुस्ते विचेष्ितुम्‌॥ ६१ उत्तम्मितमिवाऽऽमाति निष्माणसदशाढृति । [%वलं सुराणामसुरैनिष्पयत्नायुधं छृतम्‌] ॥ ६२ ैतयचापच्युतान्धोरांरिछत्वा वजेण ताञ्दारान्‌ । शक्रो दैतयवलं घोरं विवेश घहुरोचनः ॥ ६१ स दै्परुखान्सरान्हत्वा दैवबलं महदे । तामसेनास्लनाटेन तमोभ्रतमथाकरोत्‌ ॥ ६४ तेऽन्योन्यं नारभबुध्वन्तं देवानां वाहनानि च घोरेण तमसाऽऽबिष्टाः पुरुदूतस्य तेजसा ॥ ६५ मायापारषिमुक्तासतु यत्नवन्तः स॒रोत्तर्माः । बद्ध्वाऽथ दैत्यसेन्यानि तमोभूतान्यपातयन्‌ ॥ ६६ अपध्वस्ता विसंद्नाश्च तमसा नीखवच॑सः । पेतुस्ते दानवगणार्छिन्नपक्षा इवाद्रयः ॥ ६७ तत्राभिभरतद लेन््रमन्धकार इवाणैवम्‌) । दानय देहसदनं तमोभूतमिवाभवत्‌ ॥ ६८ तद्‌ाऽणजन्महामायां मयस्तां तामसीं दहन्‌ । युगा ्रेगजननीं खष्टामोर्ेण वहिना ।॥ ६९ सा ददाह च तां श्रीं मायां मयविकरिपता । दैत्याश्वाऽऽदिलयवपुषः सर्वं उत्तस्युराष््वे ॥७० मायामौवीं समासाद्य दह्यमाना दिवौकसः । भेजिरे चन्द्रविषयं शीतांशुसशिलं हदम्‌ ॥ ७१ ते दह्यमाना ओर्विण विना नषटचेतसः । जगमुसते वज्रिणं देवाः संत्रस्ताः शरणैषिणः ॥ ५७२ संते मायया सैन्ये हन्यमाने च दानैः । चोदितो देवराजेन वरुणो वाक्यमब्रवीत्‌ ॥ ७१ वरुण उवाच- पुरा ब्रह्मपिजः शक्र तपस्तेपे सुदारुणम्‌ । उः स पूप तेजस्वी सदृशो ब्रह्मणा गुणैः ॥ ७५ तं तपन्तमिवाऽऽदिलयं तपसा जगदव्ययम्‌ । उपतस्युधुनिगणा दिव्या देवधिभिः सह ॥ ५७५ हिरण्यकशिपुैव दानवो दानवेश्वरः । ऋपि विज्ञापयामास पुरा परमतेजसमू ॥ ७६ उयुत्रह्ैयस्तत्र वचनं मयसंमितम्‌ । ऋषिवंशेषु भगवंरिछममूलमिदं कुटम्‌ ॥ ७७ एकस्त्वमनपत्यश्च गोत्रायान्यो न विद्यते । कौमारं व्रतमास्थाय छेदमेवानुबतैसे ॥ ७८ बहनि विप्र गोत्राणि मुनीनां भावितात्मनाम्‌ । एकदेहानि तिष्ठनि विविक्तानि विना प्रजाः ॥ एवभृतेषु सर्वेषु पत्म नासि कारणम्‌ । भवांस्तु तापसश्रेष्ः परजापतिसमदुतिः ॥ ८9 तत्मवतैख वंशाय व्याऽऽत्मानमात्मना । समाधत्स्वोनितं तेजो द्वितीयां कुर वै तनुम्‌ ॥ ८! वरुण उवाच-- एवमुक्तः स मुनिभिभनिमेमसु ताडितः । जगं तादृषिगणान्वचनं बेदमग्रवीत्‌ ॥ ८२ उवं उवाच-- यथाऽयं विषितो धमो मुनीनां शाश्वतः पुरा । आर्ष हि केवलं कम वन्यमूलफलाशिनः ॥ ८२ * धनुशिहान्तगैतः पाठः क. ख. ग, घ. ड, च. ज, पुस्तकस्यः। + भडमाव आर्षः । १ग. ततः।२क.ख.ग.घ. ड. च. ज. खन्दिताः। ३ क.ल.ग.ध. ड. च. ज. ध्यैलाश्च शरैः इ ४ग. घ. ज. त्‌ । नागदैलान्न" । ५ भ. ^न्त दैयानां वदनाः । ६ क. ग. घ. च. ज. “माः । हिरांसि दैयसंघानां त । ५ ब. देबस' । ८ क. छ. ग. ध. ङ. च. अ. ^न्तोद्योतज' । ९ क. ख. भ. ड. च. ज. धमैसंहितम्‌ । ग. ध्ेसंकगितम्‌ । १०१. ध.ज. षिपूवे चभ" । ११क. ख. ड. च. वंतु च्छिननमूतेषु पुण । घ. ज. शभूतेन भूतेषु पु । १८ अष्टत्रिशोऽध्यायः] पद्मपुराणम्‌ । १०४६ ्ह्मपोनौ मसृतस्य आहमणस्थाऽऽतमवतिनः । बरहम सुरि ब्रह्मणापि सुराल्ये ॥ ८४ भानां दृतयसितसो भे एृहाभ्रमवासिनः । असमा च बने इतिः बनाभमनिवासिनाभू ॥ ८९ अम्बुमकता भायुभक्षा दन्तोकूसलिनस्तथा । असमकुटधादयो यत्र पञ्च पञ्चतपा ये ॥ ८६ एते तपति किष्नते बतैरपि सद्करः । बह्मच पुरस्कृत्य ार्ययन्ति परां गतिम्‌ ॥ ८७ ्हमययादाह्मणस्य बराहमणतवं विधीयते । एवमाहुः परे लोके ब्रह्मर्यविदो जनाः ॥ ८८ बरहम स्थितो भमो बरह्मच स्थितं मैनः । ये स्थिता बरह्मच तु ब्राह्मणा दिवि ते स्थिताः नासि योग बिना सिद्धिनासति सिधि बिना यशः । नास्ति लोके यदो मूं बरहमच्ालर तपः थो निगषेन्द्ग्रामं भूतग्रामे च पशचकम्‌ । ब्रह्मचर्यं समाधत्ते किमतः परमं तपः ॥ ९१ अयोगे केशधरणमसंकरपे बतक्रिया । अब्रह्मचर्य चया च त्रं स्याईम्मसंङ्गितम्‌ ॥ ९२ ह दाराः क च संयोगः क च भावनिपयैयः। नन्वियं ब्रह्मणा खषा मनसा मानवी भना॥९३ यच्यसि तपसो वीर्य युष्माकं विजितात्मनाम्‌ । खजध्व मानसान्पुत्रान्भाजापलयेन कमणा ॥ ९४ मनसा निभिता योनिराधीनं स्यात्तपखिभिः । नो दारयोगो बीजं च बतयुक्तं तपस्िनाम्‌॥९५ यदिदं लु्षमां युष्माभिरिह निर्भयैः । व्याहतं सद्धिरलथैमसद्धिरिव संमतम्‌ ॥ = ९६ वपुरदीान्तरात्मानमेष कृत्वा मनोमयम्‌ । दारयोगं बिना सक्षय पु्रमात्मतनूरुहम्‌ ॥ एवमात्मानमात्मा मे द्वितीयं जनयिष्यति । ९७ वरुण उवाच-- माजापल्येन विधिना दिधतेन्तमिव प्रजाः । उ्॑सतु तपसाऽऽबिष्टो निवेदयोरं हृताक्चने ॥ ९८ ममन्यकेन दर्भेण पुत्रस्य परसवारणिम्‌ । तस्योरं सहसा भिखा ज्वालामाली हमनिन्धनः ॥ ९९ जगतो दहनाकादश्ी पुत्ोऽभ्निः समपद्चत । उर्वस्योरं विनिभिद्य ओग नामान्तको ऽनलः १०० दिषक्षरिव लोकांलीञ्ञगे परमके।पनः । उत्पन्नमात्रः मोवाच पितरं दीनया गिरा ॥ १०१ कधा भे तेते तात जग्ध दिशस्व मामू । त्रिदिवारो्िभिज्वलिर्जम्भमाणो दिशो दश्ष॥१०२ निर्दहन्सषैशतानि वपे सोऽन्तकोपमः। एतस्मिनन्तरे ब्रह्मा ए नियर समागतः ॥ १०३ उवाच वायां प्रो जगतस्त्वं दयां ऽ । अस्यापत्यस्य ते बिभ करिश्ये स्थानपुत्तमभ्‌॥। तथ्यमेतद्वचः पुत्र शृणु त्वं वदतां वर ॥ १०४ उव उवाच- धन्योऽस्म्यनुष्टीतोऽस्मि यन्मे त्वं भगवाञ्शिशोः । मतिमेतां दृदासीह परमातुग्रहाय वै ॥१०९ भमातकाले संमते कारृक्षितव्ये समागमे । मगवंस्तपितः पुत्रः कैैवयेः पराप्स्यते सुखम्‌ ॥१०६ कुतर चास्य निवासः स्यादभोजनं तु किमात्मकम्‌ । िदधासीह मगवन्वीयैतुल्यं महोजसः १०७ ब्रह्मोवाच क ध डवायुखे च वसतिः समुद्रे वै भविष्यति । मम योनिजैलं विप्र तचामेयं बजत्वयम्‌ ॥ १०८ तत्रायमास्ते नियते पिबन्वारिमयं हविः । तद्वारि ` तव पुत्रस्य विषषं निख्य॑ च तत्‌ ॥ १०९ ततो युगान्ते भूतानामेष चाहं च पुत्रक । सहितौ विचरिष्यायो निष्पुराणकराविह ॥ ११० १क. ख. ड, च. ब्रह्माणमपि चालयेत्‌ । जः । २क.ख.धड.च. अ. स्थितं ैर्येत्रः।३क ख.घ.च. ज. तपः। ४ हइ. हासः । ५ स. "धात्या तप । ६ क. ख. ग. घ. ह. च. ज. वाप्रते । ७ ज. (द्व्षमे यजस्व । ८ क. क्ष. १.. ड. च. ज. "धे साष्यमु" । ९ क. ख. ड. च. रि विस्तरं पुत्र विसृजाम्यालयं च तमू । ततो । १३२ .१०८९० । पहागुनिश्रीव्यासप्रणीतं-- [ 4 पृषटिखष्टे- 'एपोऽपनिरन्तकारे तु सशिहाशरी मया कृतः । दहनः सर्वभूतानां सदेवायुररसाम्‌ ॥ १११ शवमस्त्विति ते सोऽग्निः संहतञ्वारमण्डितः । भविवेशार्णवमुसं नतो पितरं परुम्‌ ॥ ११२ भतियातस्ततो ब्रह्मा ते च सदे महर्षयः। ओवस्यामेः भभावङ्ञाः स्वां स्वां गतिमबाधिताः१ ५२ हिरणयकसिषुषटा तदा तन्मदृदद्ुतम्‌ । उं॑प्णतस्ाहो वाक्यमेतहढाच ह ॥ ११४ हिरण्यकरिषुर्काच- । भगवभदरुतमिदं संहत्तं लोकसाक्षिकम्‌ ! तपसा ते पुनिश्रष् परितुष्टः पितामहः ॥ ११५ अह तु तव पुत्रस्य तव चैव महाव्रत । भृत्य इत्यकन्तम्यः ाध्यस्त्वमिह कमणा ॥ ११६ सन्मां ष समाप तवैवाऽऽराधैनं भरति । यदि सीदेन्ुनिधेषठ रैस्यैव स्यात्पराजयः ॥ ११७ उवाच-- धन्योऽस्म्यनुगृहीतोऽस्मि यस्व तेऽहं गुङ्पतः । नासि ते तपसाऽनेन भ्यं चैवेह सुत्रत॥ ११८ तामेव मायां गरहवीष्व म पुत्रेण निमितायू } निरिन्धनामभ्निमयीं कुरस्य पावकैरपि ॥ ११९ एषा ते सस्य वशस्य वशमाऽरिषिनिगरैहात्‌ । रकषिष्यल्यात्मपक्षं च विपकतं च प्रधक्ष्यति ॥१२० घरण उवाच-- एषा दुधिषहा माया देवैरपि दुरासदा । ओंर्विण निता पर्थ पावकेनोर्वसूनुना ॥ १२१ तस्तु थिते दैत्ये " निवार्ेषा न संशयः । शापो स्याः पुरा दत्तः खष्टा येनैव तेनसा # यथ्ेषा मरतिहन्त्या कतैव्यो भगवान्सुखी । दीयतां मे ससा शक्र तोययोनिनिशाकरः॥ १२२ तेनाह सह संगम्य यादोभिश्च सप्राहतः । मायामेतां हनिष्यामि त्वत्मसादान्न संशयः ॥ १२४ पुरस्त्य उवाच-- एवमसितिति संहः शक्र्िदश्वधनः । संदिदेशाग्रतः सोम॑ युद्धाय शिरिरायुधम्‌ ॥ १२५ इन्द्र॒ उवाच-- गछ सोम साहाय्यं त्वं कुरु पाञ्चपरस्य वै । असुराणां विना्ञाय विजयार्थं दिवौकसाम्‌ १२६ स्वं मर्तः प्रतिवीरयश्च ज्योतिषामपि वेश्च: । धमौय स्वैलोकस्य रसानामधिदेवता ॥ १२७ +त्वया समो न लोकस्य विद्यते रिरिरायुधः । क्षयषद्धी तवाव्यक्ते सागरस्येव चाम्बरे॥१२८ परिषल्यं अशेरा्रात्कारं जगति मोयेः । खोकच्छायामयं लक्ष्म तवाङ्ः शशषविभ्रमः ॥ १२९ जै न ्रिहुः सोम देवापि ये च न्त्रयोनयः । तमादिलय(त्यो) यथापूव ज्योतिषोपरिसंस्थितः ॥ तमः भोतसार्यं सहता भासयस्यसिलं जगत्‌ । गरीतभातुिमतनुर्योतिषामभिपः की ॥ १३१ अपि तत्कारयोगात्मा इच्यो यह्गरसोऽव्ययः। ओषधीः क्रियायोनिरापो ज्योतिः सुमान शीताशुरमूताधारश्चपलः श्वेतवाहनः । स्वं कान्तिः कान्तिवपुषां त्वं सोमः सोमपायिनाम्‌ १३३ सौम्यसत्वै सर्वभूतानां तिषिरघ्रस्वमृ्षराद्‌ । तद्वच्छ तवं महासेन वरुणेन बूथिना ॥ कमयसवाऽऽसरी मायां दहमानां सुसंयुगे ॥ १३४ न ` + दम इ. पुततकस्थम्‌ । + संपिर । ` ` क {करर र रे सतम्‌ क, गव. ज. नो मान्‌ क नतः {जार थ प्ुषिते । ५क. स. इ. च. निर्वीरयेषा । ६ क. स. ङ. च. रः । तन्मया: सवैलोकेषु रसा वेदविदो विदुः । त" । ५. स.गध.ङ.च.ज. णरेचैव। ८क.स. ङ. च, विपरहः। न।९क. ल. ड, च. “निरपां योनिरनुषणुः । शी । १०. ग्यां यया दद्यामः । ,. १८ अषटात्रि्ोऽध्यायः , पम्रएराणम्‌ । १०८५१ जं ४५५८ वो बदति बुद्धाय देवराज बरमद्‌ 1 एष वषामि रिशषिरं दैतयमायावकर्पेणम्‌ ॥ २३५ एतान्य क्षीतनिदिरधान्पदयस्व हिमदेष्ितान्‌ । विमायान्विमदां यैव हैलसंघान्महाइवे ॥ २३६ ता रिषकरोत्छष्टाः समाया दिमदषटयः । वेष्टयन्ति च वीन्धोरान्देलान्मेषगणा इव ॥ २३७ तौ पाशश्षीतांशुपरो वरुणेन्दू महाबलौ । जघ्तुिमपातैश्च पाशपातैथ दानवान्‌ ॥ १३८ दराबम्ुनायो समरे तो पारहिमयोधिनौ । शपे बेरतुरम्भोभिः ङद्धामिव महारणवौ ॥ २३९ ताभ्वामापाबितं स्व तहानदबलं महत्‌ । जगतसंवतैकाम्भोरैः भा्पैरिव संतम्‌ ॥ १५४० लाबुधताम्बुनायौ तु श्ञाङ्वस्ण्ुभो । रमयामासतुसतां त्‌ भायां दैत्यन्द्रनिभिताम्‌ ॥ २४१ शीतांशुजारनिदैग्धाः पाञचरस्पन्दिता रणे । न शेकुरित दैत्या विशविरस्का इवाद्रयः ॥ १४२ शीतांशुना इतास्ते तु दैत्याः स्म `हिमादिताः । दिमषाषितसर्वाङ्ञ निरूष्माण इवा रयः॥ १४१ तेषां तु दिनि दैत्वानां दिपतन्ति पभाणि बैः। सगमानि विमानानि निषतन्त्युत्पतन्ति च १४४ लान्पाशदस्सभ्यवितां "छादिताञ्ीतरदिमिना । पयो ददश मायावी दानवान्दिवि दानवः १४५ स हैरुजारुविततां सरदगपरिशरासिनीमू । पादपोत्करकुटाग्रां कन्द राकीणंकाननाम्‌ ॥ १४६ सिहस्याघ्रगणाकीर्णा नददधिरदेवयूथपैः । ईहापृगगणाकीणा पवनाूणितदुमाम्‌ ॥ १४७ निभितां स्वेन पुत्रेण कूजन्तीं दिवि कामगाम्‌ । प्रथितां पीती मायां सजे स समन्ततः १५८ साऽसिंसेरबोपलगणैः संपतद्धिश्च पादपैः । निरते देवसंधांस्तान्दानवानभ्यजीषयत्‌ ॥ १४९ नैशाकरी शारूणी च माया साऽन्तदंपे ततः । [#अरमभिश्वापसंधातैः किरन्देषगणानरणे८१) ॥ साहयत्रायुषधनहूमपर्वतसंकटा] । अमवद्धोरसंचारा पृथिवी पर्मतैरि ॥ १५१ अद्मपहरणेनापि न शिलाभिर्वश्ीकृतः । न च रुद्धो दुमगणैदेबो ऽदृश्यत कथन ॥ १५२ तदपध्वस्तधानुष्कं भग्रमहरणाबिलम्‌ । निष्पयत्नं सुरानीकं वजेपित्वा गदाधरम्‌ ॥ १५३ सहि युद्धगतः श्रीमानीक्लोन स्म व्यकम्पत । सदिष्णुतवान्नगत्सागी न चुक्रोध गदाधरः१५४ कालङगः कालमेषामः समीपन्कालमाहै । देवासुरविमर्दं तु द्रषुकामस्तदा हरिः ॥ १५५ ततो भगवताऽऽदिष्टौ रणे पावकमारुतौ । चोदितौ विष्णुवाक्येन तौ मायां विचकष॑तुः ॥ १५६ ताभ्यायुद्रान्तवेगाभ्यां ्हद्धाभ्यां महाहवे । दग्धा सा पावती माया भस्पभूता ननाश्र ह १५७ -सोऽनलोऽनिलसंयुक्तः सोऽनिलश्वानलाङलः । दैत्यसेनां दुदहतयुगान्तष्विव गितो ॥ १५८ बायुः भधावितस्तत्र पश्वादभिश्च मारुतात्‌ । चेरतुदीनवानीके क्रीडन्तावनलानिरौ ॥ १५९ ०५५ च । दानवानां विमानेषु निपतरसु समन्ततः ॥ १६० पावके । मायावधे परवृत्ते तु स्तूयमाने गदाधरे ॥ . १६१ निष्पयतनेषु दैत्येषु त्रैलोक्ये युक्तबन्धने । संहटेषु देवेषु साधु साध्विति जलिपषु ॥ __ १६२ । * अयं शोको प. पुस्तफस्थः। १क. ख. ङ. च. सपाशा। ग. घ. ज. समाना । २ क. ख. ड. च. तान्दैयान्वायरमेघगणानिव । ३ क. ख. ग. घ. सच. ज. शेषस्य" । ४क.ख.ग.घ. ड. च. ज. निपातिताः। ५क.ल.ग. ध. ड. च. ज. 'वाहयः। ६क. ल. इ. च. वै । विमानानि बिनिश्राणि नि"। ७ ग. घ. ज. "संचारराविरणीम्‌ । ८ क. ल. ग. ध. ङ, च. ज. "कूटस्था क । ९९. ख. ङ. च. 'दधिरिवि यूथशः । ई" । १० ह. णो पातीं षू" । ग. घ. ज. "णा वायसापूणि" । ११ इञ. वधेनीं । १२. कग... ड. च. ज. सिशब्दैः शिलावपैः सं" । १३. घ. ज. "वे । तेषां तु सवैकाठेन महतां भगवान्हरिः । १४क. ख. इ. च. ज “ॐ तत्कालावनिटानलौ । ग. ध. "फे तत्करान्तावनिलानरौ । १०९२ । महायुनिभीष्यास्रणीति- ( ९ पृष्िलण्र ज्ञे ददश्षताकषस्य दैत्यानां च पराजये । दिश्च सासु शदधाइ़ षष्टे धयैषिस्लरे ॥ ` १६१ [#अपाद्रते चनद्रपथि स्वस्थानस्थे दिवाकरे] । पवृत्तिस्येषुं छोकेषु निषु चारितरबन्धुषु ॥ १६४ अंभिन्नवन्धने एृत्यौ यमाने हुताशने । यङ्शोभिषु देवेषु खगौ दशयत्सु च ॥ १६५ लोकपालेषु सर्वेषु दिश संपातवतिषु । भावे तपसि सिद्धानामभावे पापकपैणाम्‌ ॥ १६६ देवपक्षे मुदिते दैत्यपते विषीदति । निपादिग्रहे धमं अधमे पादविग्रह ॥ १६७ अपावृते महादरारे बतेमाने महोत्सवे । ोकवृत्तधर्मेषु स्वधमेष्वाभरमेषु च ॥ १६८ अरजारक्षणयुक्तेषु भ्राजमानेषु १ । प्रशान्तस्वैरोकेषु शान्ते तमसि दान्ते ॥ १६९ अप्निमारुतयोस्तस्मनतृत्ते सङ्कामकमेणि । तन्मया विमला ोकास्ताभ्यां जर्वधृतक्रियाः॥ १७० रव दैलमयं श्रत्वा मारुताग्निकृतं महत्‌ । कालनेमिरिति ख्यातो दानवः प्रलदृश्यत ॥ १७१ भास्कराकारयुषटः सिक्जिताभरणङ्गदः । मन्दराद्रिभतीकाशो महारजतसंवृतः ॥ १७२ शषतमहरणोदग्रः शतबाहुः शताननः । दातशीर्षः स्थितः श्रीमाञ्शतशृङग इवाचलः ॥ १७३ कते महति संद्धो निदाघ इव पावकः । धूम्रकेशो हरिच्छैमश्चः संदषटौष्पुटाननः ॥ १७४ ्ररोकयान्तरविस्तारं धारयन्विपुलं वपुः । बाहुमिस्तुखयन्व्योम क्षिपन्पश्यां महीपरान्‌ ॥ १७५ ईैरयन्युखनिश्वासेवष्टिमतो बलाहकान्‌ । ति्यगायतरक्ताक्षं मन्दरोदग्रवर्चसम्‌ ॥ १७६ दिषक्षन्तमिवाऽऽयान्तं सबान्देवगणगान्भूषे । तजैयन्तं सुरगणां श्छादयन्तं दिशो दक्ष ॥ १७७ संबतैकारे एषितं शं पृतयुमिवोप्थितम्‌ । सुतटेनोच्छरयवता विपुलाङ्कखिपर्वणा ॥ १७८ छम्बाभरणपूर्णेन किंचिच्रणितकर्मणा । उचतिनाग्रहस्तन दक्षिणेन वपुष्मता ॥ १७९ ्ुवन्तयुततिष्ठतेति दानवाभिहतान्पुरः । तं कालनेमिं समरे द्विषतां कारने(ना)मिनम्‌ ॥ १८० [+वीक्षन्ति स्म स॒राः सरवे मयविहटलोचनाः । तं वीक्षन्ति स्प श्रेतानि त्रसन्तं काटनेमिनम्‌ | त्रिविक्रमं विक्रमन्ते नारायणमिवामरम्‌ । सोऽभ्यच्छरयं पुनः पापो मारतीपूरिताम्बरः ॥ १८२ भाक्रामदस॒रो यों ्रासयन्सवंदेवताः । समेयिवान्सुरेनद्रेण परिव्यक्तक्रमे रणे ॥ १८३ कालनेमिबेभौ दैत्यः सषिष्णुरिव मन्दरः । अथ पिव्यथिरे देवाः सरवे शक्रपुरोगमाः ॥ १८५ काटनेमिनमायान्तं द्रा कालमिवापरम्‌ । दानवानां भियं मेप्युः कालनेमिमेहासुरः ॥ १८५ व्यवर्धत महातेजास्तपान्ते जलदो यथा । तं तरेरोक्यान्तरगतं दषा ते दानतरे्वराः॥ १८६ उत्तस्युसते परिश्रान्ताः पीत्वाऽ्ृतमनुत्तमम्‌ । ते वीतययसेत्रस्ता मयतारपुरोगमाः ॥ १८७ तारकामयसक्मे सतते जितकाशिनः । रेजुरायोपनगता दानवा युद्धकाङ्क्षिणः ॥ १८८ मन्रमभ्यसतां तेषां व्यहं च परिधावताम्‌ । पक्षतां चाभवत्पीतिदानवं कालनेमिनम्‌ ॥ १८९ ये तु तत्र पयस्याऽऽक्भमव्या युद्धपुरःसराः । ते तु सवै भयं मुक्ता हृष्टा योदुषुपागताः *९० * धनु्िहान्तगेतः पाठः क. ल. ग. घ. ड. च. ज.पुस्तकस्थः । + धनुशिहान्तेतः पाठः क.ख ग. ड. च.ज. पुस्तकस्थः । स.ग.ध इ. य. यकृतः । ष. "यपृतक्रिये । पू । ७ क.ख.ग. घ. ड. च. ज. “च्छभशुदन्ुरो विक्रटा। ८क. ख. ध. ड. च. ज, तापिता । ९ ग. घ. ज. ददं भ्रामय १. क.ल. ग. ध. ड. चं. अ. 'रिष्वक्तो भ्रमगणे ¶ ११ क. ल.ग.ध.ङ.च ज. बाननु पिप्रीषुः का । १२ क. ख. ग. घ्र. ङ. च, ज, 'न्मुख्या यु" । १८ अष्टात्िशोऽध्यायः। पश्रपुराणम्‌ । १०६५१ भयस्लारो बराह हयग्रीव वीयवान्‌ । विपरचि्तिसुतः भतः खरटम्बायुभावपि ॥ १९१ व किीराख्यस्तयैव च । स्रभौनुधापरभरूयो प्योदधा महासुरः ॥ १९२ एतेऽहवेदिनः स सर्वे तपति युस्थिराः । दानवाः कृतिनो जग्मुः कालनेमि समुद्धतम्‌ १९३ ते गदाभिः सरृवीमिशक्रेरय परश्वधैः । कारकरपैश युशरैः पेपणीषैष पुरैः ॥ १९४ अरमभिशवौद्िसषटरोस्तथा रैरैश्च दारैः । पषिशेभिन्दिपारैश्च परिथैधोत्तमायसैः ॥ १९५ धातनीभिश्र एवीभि्गदाभि् तथेव च । युगैयत्रेथ निर्ुक्तेमागणैरुग्रताडितैः ॥ १९६ दोभिश्वाऽऽयतमानाभिः भासैः पारः समृत्थितैः । भ॒जङ्गवकतैदरिहानी्सरपदिथ सायकैः १९७ वनैः मरहरणीयैभ् दीप्यमायैथ तोमरैः । विकोकैरतितीक्णशच शू रितनिर्रः ॥ = १९८ दलैः संदीप्यमानैश्च मणृदीतशरासनैः । ततः परस्त्य तदा कालनेमिनमाहे ॥ १९९ सा दी्षराद्मवरा दैत्यानां रुरुचे चमूः । चोनिमीलितसर्ङ्गा निदा बाम्बुदागमे ॥ २०० देवतानामपि चमूमुदे शक्रपािता । उपेता दरिशक्राभ्यां ताराभ्यां सूथचन्द्रयोः ॥ २०१ बायुवेगवती सीम्या तारागणपताङ्गिनी । तोयद॑वद्धवसना प्रहनक्षत्रहासिनी ॥ २०२ धमेनद्रवरुणेगुप्ना धनदेन च धीमता । सा प्रदीक्ौभ्रिवदना नारायणपरायणा ॥ २०३ पा समुदरौधसदशी दिव्या देवपहाचपूः । रराजाक्ववती भीमा यक्षौन्धर्शारिनी ॥ २०४ तयोश्वम्बोस्तदानीं तु बभूव स समागमः । द्यावापृथिव्योश्च यथा योगः स्यादयगपर्यये ॥ २०५ षयुद्धमभवद्धोरं देवदानवसंकुलम्‌ । क्षमापराक्रमपरं सदर्पं विनयस्य च ॥ २०६ निश्क्रयु्बलाभ्यां तु भीमाभ्यां तु स॒रासृराः । ए्रीपराभ्यां संरब्धाः सागराभ्यामिवाम्बुदाः॥ ताभ्यां बलाभ्यां संहृ्टाभेरस्ते देवदानवाः । वाभ्यां पार्वतीयाभ्यां पुष्पिताभ्यां यथा नगाः पमाजघरुस्ततो भेरीः शङकन्दध्युस्त्वनेकरंः । सर्वो युवं च खं चैव दिशश्च समपूरयन्‌ ॥ २०९ स्याघाततलनिर्घोषो धनुषां कूजितानि च । दुन्दुभीनां च निनदो दैयमन्तद धु; स्वनम्‌॥ २१० १ऽन्योन्यमभिसंपेतुस्तर्जयन्तः परस्परम्‌ । बभञ्बौहुभिवा हु द्दमन्ये युयुत्सवः ॥ २११ देवानामशनि(नींर्पोरान्परिषांशोत्तमायुषाः । निखिशान्पखज्नः संख्ये गदा गुषीश्र दानवाः ॥ दानिपातैभैम्राङ्ग बाणैश्च शकलीकृताः । परिपेतुभंसं केचित्पुनः केचित्तु जघ्निरे ॥ २१३ ततो रथैः सतुरगौषिमाैश्च गजादिभिः । समीयुस्तेऽपि संरब्धा रोषादन्योन्यमाहवे ॥ २१४ सवर्तमानाः समरे संदष्ष्ठुटाननाः । रथा रथेनिरभ्यन्ते पदाताश्च पदातिभिः ॥ २१५ एषां रथानां तुमुलः स शब्दः शब्द बाहिनाम्‌ । नभो नभस््ान्हि यथा नभस्ये जलदस्वनेः(१)॥ वभञ्जिरे रथान्केचित्रेचित्संमृदिना रथैः । संबाधमन्ये संप्राप्य न शेकुरित रथाः ॥ २१७ अन्योन्यमन्ये समरे दोभ्यामुल््षिप्य दंशिताः । संहादमानाः सबला जघुस्तत्रासिचर्मिणः २१८ १क.च. ्रथ्त्त। ख. ग. ज. स्ाश्स्तः ।ग घ. रोषतः । २ क. च. चक्योद्धा। ३ क. ख. इ.च. "श्वाल्रस' । ४ क. ख. ध. ड. च. ज. हशण्डशै" । ५ क. ख. ह. च. रर्वीभिः शतप्रीभिस्तथै' । ६ क. ख. ग. च. 'पुकेलीङ्गलैद' । ७ क. ख. ग. च. ज. शभिः पाशैश्च परिषादितैः । ग. घ. भिः पारीश्च परिभृकछितैः। ८ क्ष. तैः । दैः संदीप्तमनक्ः र । ९ स. ग. च, "वाङ्गी वनाली वा" । ग. घ. "वाही प्रनाली वा । ज. वाङ्गी घनाली वा । १५ क. च. प्पेतां शरिष्कृष्णाभ्यां । ग, ध. ज. "पेतरानन्ाभ्यां तोयदा मू" । इ. पेतवननैः कृष्णाभ्यां ते यमासू' । ११ क, ख.ग. य. 'दाविद्ध" । ग. ष. ज. '्दाविद्वरसः। १२क ख.ग. च. "पाभिषवना।ग. ता सुवद' । ११. ्षनक्ष- ध्रसा" । १४ ग, घ. ज. वृक्षाभ्यां । १५ क. ख. घर. च. ज. "शः । ब्रह्माण्डं च भुवं चे" । १६ क, च, भेनिगुध्य' । ग, ध. चैधवध्य" । ज. शवेधििध्य' । १०५३ महापुनिभ्रीव्यासपरणीतं-- ` [ ९ पृषटितष्दे- अद्ेर्ये विनिभिभा रक्तं वेता युधि । कषरलानां सद्शा जलदानां समागमे ॥ . २१९ तदस्शस्रपथितं क्षिप्ा्िप्रगदाधिलम्‌ । देवदानवसधु्ट संकु युद्धमाबमौ' ॥ २२० तदा नवमहामेषं देवायुधनिराजितम्‌ । अन्थोन्यबाणवर्पेण युद्धदुदिनमाबभौ ॥ २२१ एतस्मिसन्तरे कुद्धः कालनेमिः स दानवः । व्यवर्धत समुद्रौधैः पू्यमाण इवाम्बुदः ॥ २२२ तस्य बि्द्रनापीडाः परदीप्ताश्चनिवपिणः । गात्रैनौगगिरिमस्यैषिनिपेतुबलाहकाः ॥ २२१ क्रोषाभिश्वसतस्तस्य धभेद खेदवर्षिणः । साभिस्फुलि्ाः एतना शुखाभिष्येतुरधिषः ॥ २२४ तिगधं च गगने बधुस्तस्य बाहवः । प्वतादिव निष्क्रान्ताः पश्चास्या इव पगा; ॥ २२५ सोऽद्खजारुबेहुषिपैधतुभिः परिपैरिव । दिव्यमाकाश्षमायपर पतैरुच््तैरिव ॥ २२६ सोऽनिलोद्गतवसनस्तस्यौ सङ्कामलालसः । संध्यातपप्रस्तशिलः साक्षान्मेररिवाचलः ॥ २२७ उरूेगपमथितैः श्ङ्गरेलाग्रपादपैः । अपातयहेवगणान्वज्नेणेव महागिरीन्‌ ॥ २२८ बहुदिभ्यास्जनिसिरैष्षठिभमिभरिरोरहाः । न रेकुशलितुं देवाः कारनेमिहता युपि ॥ २२९ ुषटिभिनिहताः केचित्केचिच दविदलीकृताः । यकषगन्धेपतैः स्पन्दिताः शरषन्धनैः ॥ २१० तेन वित्रासिता देवाः समरे कालनेमिना । न शेकु्यत्नवन्तोऽपि यत्नं करतु विचेतसः ॥ २११ तेन शकः सहस्राक्षः सपन्दितिः शरवन्धनेः । निष्मयत्नः कृतः संख्ये चरितुं न शक्चाक ह २१२ नि्जैलाभ्भोदसदशो जलाणैवसमपभः । निन्यौपारः कृतस्तेन विपाशो वरुणो भूपे ॥ २३१ रणे वैश्रवणस्तेन परियैः काटनेमिना । विलपटटीकपाटेकास्त्याजितो धनदक्रियाम्‌ ॥ २१४ यमः सबैहरस्तन ृतयु्रहरणो रणे । याम्यामवस्थां संत्यज्य भीतः स्वां दिशमाविज्चत्‌ ॥ २१५ स लोकपालानुत्सायै हत्वा तेषां च कमं तत्‌ । दिषु सवाय देहं स्व॑ चतुर्धा विदधे तदा॥२३६ स नक्षत्रपथे गत्वा दिव्यं स्वमीदुदकितम्‌ । जहार लक्यीं सोपस्य तच्चास्य विषयं महत्‌॥ २१७ चालयामास दीप्रं धरमदारा स भास्करम्‌ । श्षासनं चास्य विषयं जहार दिनक च ॥ २१८ सोऽग्निं देवमुखं जित्वा चकाराऽऽत्मसुखाभ्रयम्‌ । वायुं च तरसा जित्वा चकाराऽऽत्मबशानुगम्‌ समुदरान्तः समानीय सवौश्च सरितो बटात्‌ । चकारांभिगुसं बीयदिहभूता् सिन्धबः ॥ २४० अपः स्वशगाः कृत्वा दिविजाताशच प्रमिजाः । छादयामास जगतीं भगु धरणीधर; ॥२४१ स स्वव॑भरिवाऽऽभाति महाभूतपतिर्महान्‌ । सबैलोकमयो दैत्यः सर्वलोकभयावहः ॥ २४२ स लोकपारेकवपुनद्रमूरयग्रशासवान्‌ । पाचकानिरसंजातो रराज युधि दानवः ॥ २५२ पारमेष्ठ्ये स्थितः स्थाने शोकानां परमवोपमे । तं तषुर्ैत्यगणा देवा इव पितामहम्‌ ॥ २४४ पञ तं नाभ्यवतंन्त विपरीतेन कमणा । वेदो धर्मः क्षमा सलं श्रीश्च नारायणाभ्रया ॥ २४५ स तेषामनुपस्थानात्सक्रोधो दानवेश्वरः । वैष्णव पदमनििच्छन्स गतो देषैभन्यतः ॥ २४६ स ददश सुपणैस्यं शङ्खचक्रगदाधरम्‌ । दानवानां विनाशाय भ्रौरयन्तं गदां भाम्‌ ॥ २४७ सजलाम्भोदसद्शं बिदयुत्सद्चसम्‌ । आरूदं स्णपत्राठयै शिखिनं काश्यपं खगम्‌ ॥ २४८ १स.ग. घ. ठ. ज. मौ । ते दानवा महामेधा देवायुधविराभिताः । अ। > क. ख. ग. च. ज ुदगतापीं । १ क. ख. ग. च. लिङ्गा अतता मु" । घ. ज. लिकः प्रतता मु" । ४क.ख.ग. ड. च.ज. ^न्‌.। बाहुभिश्च सनि” । ५क ख. ङ. च. पेतुः। ६ ग. ध. ज. निराशो । ७ क. ख. ड. च. परीतः कालरूपिणा । वि" । ग. ध. परिथः कालहपिणा । परि+ < स.ध.ड. च. ज. कृत्वा। ९क.ख.ध. ङ. च. ज, "पदं ग । १० जञ. रराऽऽत्ममुखञे वी"। ११ ग. घ. ज. स्वगु । १२क.ख.ग. ड. च. ज..वता यतः। १ ३क.ख.ग.धघ. ञ्च. ज, प्रामयन्तं । १४ ख.घ.स्. शब्‌. ञ्‌, मशवाम्‌। १५ च स्वणपत्राख्यं । ज, स्वभपत्रस्थं । , १८ अश्िश्षोऽध्यायः ] पशरपुराणम्‌ । १०५५ शा दैलविनाक्ञाय देवं स्वस्यमिव स्थितम्‌ । दानवो विष्णुमयं बभाषे शुम्धमानसः २४९ । त अय॑ स रिपुरस्माकं पूर्वेषां पाणनाशनः । अणवावासिनोश्ैव मधो कैटभस्य च ॥ २५० अयं सबिग्रहऽस्माकमेन्यायः किल कथ्यते । येन नः संयुगेष्व दानवा बहवो हताः ॥ २५१ अमं स निशचैणो लोके स्रीवालनिरपत्रपः । येन दानवनारीणां सीमन्तोद्धरणं कृतम्‌ ॥ २५२ अर्यं स विष्णरदेवानां वेषण्ठश्च दिवौकसाम्‌ । अनन्तो भोगिनां मध्ये स्वयंभू स्वयंभुवः २५२ अव॑ स नाथो देवानामस्माभिर्विमङृष्यते । अस्य क्रोधं समासा हिरण्यकरिपुर्तः ॥ २५४ अस्य चछायामुपाभरित्य देवा मखमुखे स्थिताः । आज्यं महविमिरत्मश्चवन्ति त्रिधा हृतम्‌ २५५ अयं स निधने हेतुः सर्वेषाममरद्विषाम्‌ । यस्य चक्रे प्रविष्टानि कुलान्यस्माकमाहवे ॥ २५६ अय॑ स किर युद्धेषु सुराय त्यक्तजीवितः । मत्पितुस्तेजसा तुर्यं चक्रं क्षिपति कशरुषु ॥ २५७ अं स कालो दैत्यानां कालमूते मथि स्थिते । अतिक्रान्तस्य कारस्य फलं प्यति केशवः ॥ दिष्वेदानीं सूम मे विष्णुरेष समागतः । अग मद्वाणनिष्यष्टो मय्येव प्रणमिष्यति ॥ २५९ यास्याम्यपचितिं दिष्पा पूर्वेषामद्य संयुगे । इमं नारायणं हत्वा दानवानां भयावहम्‌ ॥ २६० क्षिप्रमेव हनिष्यामि रणे नारायणानुगान । जात्यन्तरगतोऽप्येष बाधते दानवान्भृषे ॥ २६१ एषोऽनन्तः पुरा भूत्वा प्ननाभ इति श्रुतः । जघानैकाणेवे घोरे तावुभौ मधुकैटमौ ॥ २१२ दिधाभूतं वपुः कृत्वा सिहस्यार्पं नरस्य च । पितरं मे जघानेको हिरण्यकरिपुं पुरा ॥ २६३ य॑ सतं गर्भमाधत्त अदितिर्देवतारणिः । ब्री्ीकानानहारेकः क्रममाणस्िभिः क्रमेः ॥ २६४ भूयस्त्विदानीं संपाते सङ्ामे तारकामये । मया सह समागम्य स देवो विनशिष्यति ॥ २६५ पुलस्त्य उवाच-- एवमुक्त्वा बहुविधं क्षिपं नारायणं रणे । वाभभिरपतिरूपाभियुंद्मेवाभ्यरोचयत्‌ ॥ २६६ क्िप्यमाणोऽसुरे्रेण न चुकोप गदाधरः । क्षमावरेन महता सस्मितं चेदमब्रवीत्‌ ॥ २६७ नारायण उवाच- अन्यहपैबलं दैत्य स्थिरमक्रोधजं बलम्‌ । हतस्त्वं दप॑जेदोपरित्वा यो भाषसे क्षमाम्‌ ॥ २६८ अध्ैस्त्वं मम मतो भिगेतैत्तव बाग्बलम्‌ । फे तत्न पुरुषाः सन्ति यत्र शन्ति योषितः ॥ २६९ आईं त्वा रै पश्यामि पूर्वेषां मा्गगामिनम्‌ । प्रजापतिं सेतुं सैक्त्वा कः स्वस्तिमान्भयेत्‌ ॥ अद्य त्वां नाक्षयिष्यामि देवव्यापारघातकम्‌ । स्वेषु सवेषु च स्थानेषु स्थापयिष्यामि देवता५२७१ पुलस्त्य उवाच--~ एषं छवति गाक्ये(कयं) तु मूषे श्रीवतसधाशेणि । जहास दानवः करोधाद्धस्तां धके च सायुधान्‌ स बाहुश्षतमुचम्य सबोन्रथगणान्रणे । क्रोधाद्धिगुणरक्ताक्षो विष्णोवतस्यतादयत्‌ ॥ २७३ दानषाश्वापि समरे मयतारपुरोगमाः । उद्यतायुधनिचिशा विष्णमभ्यद्रवन्रणे ॥ २७४ स ताख्यमानोऽतिषरैर्दैतयैः सर्वायुधोधतैः । न चचाल ततो युद्धे कम्प्यमान इषाचलः ॥ २७५ १क.ग.घ.ब. ज. स्वेषां । २ स्न 'मताम्थः कि । ३ घव. "गिनामप्पु स्वः । ४ ज. "स्य ववत्प्रं । ५क. ख. रष. "तः । स विभुस्तेजसा युक्तं च" । ६ ख. ग. घ. ड. ज. पस्यति केशव । दि । ५ क. ख. ग. ध. कं च" ज. तः । निष्पिष्टो बाहुना संख्ये म" । ८ क. स. ङ. च. *णे सुरगणानहम्‌ । जा" । ९ क्ष तपु बलाबल । १० क. स. ड, च. गजेन्ति । ११ ग. घ. मिवा । १०५६ | यहामुनिश्रीन्यासपरणीतं-- [ ९ पृष्टिखण्डे- सैयुक्तशच सुपर्णेन कालनेमिर्महासुरः । सर्वमाणेन महतीं गदामुद्यम्य बाहुभिः ॥ २७६ धोरां ऽवलन्तीं मुमु संरब्धो गरुडोपरि । कर्मणा तेन दैत्यस्य विष्णुपिस्मयमागमत्‌ ॥ २७७ यदा तेन सुपर्णस्य पातिता पृथि सा गदा । सुपर्ण व्यथितं दृष्टा क्षतं च वपुरात्मनः ॥ २७८ ोधसंरक्तनयनो वेकुण्ठश्चक्रमाददे । व्यवधैत च वेगेन सुपर्णेन समे विभुः ॥ २७९ भुजाशरास्य व्यवधन्त उ्याप्तवन्तो दिशो दश । षिदिक्षशैव खं चापि गां चैव भत्यपूरयत्‌॥।२८० बहम स पुनलोकान्करान्तुकाम इवौनसा । जयशब्दे सुरेनद्राणां वधमान नभस्तले ॥ २८१ ऋषयः सहगन्धरवीस्तुषुमेधुसूदनम्‌ । स धां किरीटेन श्खिभ्डिरसा भासुरेण च ॥ २८२ पद्धधामाक्रम्य वसुधां दिशः परच्छाद्य बाहुभिः । स सूर्यकरतुरयाभं सहस्रारमरिक्षयम्‌ ॥ २८३ दीप्रापरिसद्शं घोरं दर्शनेन सृदशनम्‌। सुवणरेणपयन्तं वज्॑न्या सभयावहम्‌ ॥ ५८५ मेदोस्थिमनारुषिरः सिक्तं दानवसंभवैः। अदिती यपरहरणं षुरपरयन्तमण्डलम्‌ ॥ २८५ सष्दाममारौनिचितं कामगं कामरूपि च । स्वयं स्वयंभुवा खषट भयदं सवैविद्विषाम्‌ ॥ २८६ महषिरोषेराविषटं नित्यमाहवद पितम्‌ । क्षेपणाच्स्य मुद्चन्ति लोकाः सस्थाणुजङ्गमाः ॥ २८७ क्रम्यादानि च भूतानि तृप्ति यान्ति महामे । तदपतिपकरमाणं ८?) समानं सूर्यव्चसा ॥ २८८ सक्रपुद्यम्य समरे कोपदीप्तो गदाधरः । स नष्दानवतेजाः समरे स्वेन तेजसा ॥ २८९ विच्छेद बाहथकरेण समरे कालनेमिनः । तख पक्त्रशतं घोरं साभिचूर्णाटृहासि बै ॥ २९१ तस्य दैत्यस्य चक्रेण परममाथ बराद्धरिः । स च्छिस्रवाहुषििरा न भराकाशत दानवः ॥ २९१ कबन्धावर्थतः संख्ये विशाख इव पादपः । (तं दैतेयमहापुक्ं वायोः कृत्वा सम जवम्‌ २९२ उरसा तादयामास गरुडः काटनेमिनम्‌ । स तस्य देहो विमुखो भिबाहुः खात्परिभ्रमन्‌॥।२९१ [निपपात दिवं त्यक्त्वा क्षोभयन्धरणीतलम्‌ ]। तस्मििपतिते दैत्ये देवाः सषिगणास्तथा२९४ साधु साध्विति वैकुण्ठं समेताः प्रत्यपूजयन्‌ । अपरे ये तु दैत्या वै युद्धे ृ्टपराक्रमाः ॥ २९५ ते सर्वे बाहुभिव्यीप्ता न शेकुश्रितुं रणे । कांधित्केशेषु जग्राह कांशितकष्टेष्वपीडयत्‌ ॥ २९६ चकत कस्ययिद्रकत्रं मध्येऽगृहणादथापरम्‌ । ते गद चक्रनिर्दग्धा गतसत्वा गतासवः ॥ २९७ मगनाद्षसवांङग निपेतुर्धरणीतले । तेषु सर्वेषु दैत्येषु हतेषु पुरुषोत्तमः ॥ २९८ शक्रभियं ततः ढृत्वा कृतक्रमां गदाधरः । तरिमन्विमर्दे संहतते सद्प्रामे तारकामये ॥ २९९ तं च देशं जगामाऽशु ब्रह्मा छोकपितामहः। सर्वब्रह्यपिभिः सार्पं गन्धर्वाप्सरसां गणैः ॥ देवदेवं हरिं देवः पूजयन्वाक्यमव्रवीत्‌ । ३०० ब्रह्मोवाच- छृतं देव महत्कमै सुराणां शर्यगुदधतम्‌ । निधनेन च दैत्यानां बयं च परितोषिताः ॥ ३०१ योऽयं त्वया हतो विष्णो कानेमिमैहासुरः । त्वामेतस्य ऋते ्यस्मिञ्शास्ता कशिन्न विद्यते ॥ एष देवान्परिभरवे्ोकांश्च सचराचरान्‌ । ऋषीणां कदनं त्वा मामपि भतिगर्भ॑ति ॥ ३०९ तदनेन त्वदीयेन परितुष्टाः स्म कर्मणा । यदयं कालकल्यस्ते कालनेमिनिपातरितः ॥ २०४ तदागच्छस्व भद्रं ते गच्छामि दिवगुत्तमाम्‌ । ब्रहमरषयस्त्वां तत्रस्थाः मतीकषन्ते सदो गता; ३०५ ` [ _ जभ्नुभिन्त्तः पठः क. ख. च. एसतकस्यः। १४. “अजनां भः । २ ग. "टाविततं । घ. "ठाधिततं । ३ ष. तत्सपत्नश । ४ क. स. ड. अ. ज. तं वरितय महापक्षौ वा" । ६९ एकोनचत्वारिशोऽध्यायः ] पश्नपुराणम्‌ । १०९५७ कं चाहं तव दास्यामि बरं वरशतां वर । स्वस्थानस्थेषु देवेषु तेषां च वरदो भवान्‌ ॥ ३०६ नियौतेतननखोक्यं स्थितं निहतकष्टकम्‌ । असिनेव एषे पिष्णो शक्राय सुमहात्मने ॥ ३०७ परस्त्य उवाच-- एवगुक्तो भगवता ब्रह्मणा हरिरव्ययः । देवाञ्शक्रमुखान्सवीयुवाच शुभया गिरा ॥ ३०८ विष्णुरुवाच- शरूयतां त्रिदशाः से यावन्तोऽत्र समागतां; । श्रवणावहितैः स्तोभो तैः पुरस्कृत्य पुरंदरम्‌ ॥ अस्माभिः समरे सर्वे कालनेमिगुखा हताः । दानवा विक्रमोपेताः शक्रादपि महत्तराः ॥ ३१० अस्मन्महति सद्र दरविव तु विनिःतो । विरोचनस्तु दैतेयः खमीनुश्च महाषलः ॥ ३११ स्वां दिशं भजतां शक्रो दिशं वरुण एव च । याम्यां यमः पारूयतायुत्तरां च धनाधिपः ३१२ ऋः सह सदा योगे गच्छतां चन््रमास्तथा । अयमूतुपुखं सूर्यो भजतामयसैः सह ॥ ३११ आज्यभागाः भवर्तनतां सैदस्यैरभिपूनिताः । दूयन्तामग्रयो वितररवेदद्छेन कर्मणा ॥ ३१४ देशाश्च क्रुहोमेन स्वाध्यायेन महषयः । श्राद्धेन पितरशैव तुष्ट यान्तु यथासुखम्‌ ॥ २१५ बायुशरतु मगिस्थक्जिषा दीप्यतु पावकः । त्रयो वर्णाश्च टोकांसी सतषयन्तवातमनैगगैः ॥ ३१६ कतवः संभवतैन्तां दीक्षणीयेद्धिनातिभिः । दक्षिणाश्रोपपयन्तां याह्विकैश पृथकपृथक्‌ ॥ २१७ गा च सूर्यो रसान्सोमो वायुः भाणांश्च भराणिषु । तपैयन्तः परवर्तन्तामेतैः(ते) सौम्यैः स्वकर्मभिः॥ यथावद नपूर्वेण मरैन्रमख्योद्धवाः । परलोक्यमातरः सर्वाः समुर यान्तु सिन्धवः ॥ ३१९ ैत्येभ्यस्त्यज्यतां भीश्च शान्ति वजत देवताः । स्वस्ति बोऽस्तु गमिष्यामि ब्रह्मलोकं सनातनम्‌ स्वे स्वगलोके वा सङ्कामे वा पिरेषतः। विश्वसौर्वा न गन्तव्या नित्यं शद्रा हि दानवाः३२१ छद्रिषु प्रहरन्त्येते न तेषां संस्थितिशंवा । सोम्यानां निजभावानां भवतामार्जवं मनः ॥ ३२२ परस्त्य उवाच-- एवगुक्त्वा स॒रगणान्विष्ण़ः सत्यपराक्रमः । जगाम ब्रह्मणा सार्ध ब्रह्मलोकं महायशाः ॥ ३२३ देवानां महतीं प्रीतिुत्पा्च भगवान्पयुः । एतदाश्यैमभवत्सङ्कामे तारकामये ॥ दानवानां च विष्णोश्च यन्मां त्वं परिपृच्छसि ॥ ३२४ इति श्रीमहापुराणे पाश्च सृष्टिखण्डे पद्यप्रादुभोवो नामाष्ट्िशोऽध्यायः ॥ ३८ ॥ आदितः शोकानां समश्यङ्ाः--२७३१५ अथकोनचत्वारिंशोऽध्यायः । भीष्म उवाच-- धेत प््मोद्धवो ब्रह्मन्विस्तरेण त्वयेरितः । समासाद्धवमाहारम्ययुत्यत्ति च गुहस्य च ॥ भोतुमिच्छामि ते ब्रह्मन्यथा भूतः कृतं च येत्‌ । तारकश्च कथं भूतो दानवो बलवत्तरः ॥ फातिकेयेन स ब्रह्मन्कथं ध्वस्तो महासुरः । कथं रुद्रेण नयः मेषिता मन्दरं गिरिम्‌ ॥ कथं लब्धा उमा तन्न रुद्रेण परमेष्टिना । एतदाख्याहि मे सरं यथाभूतं महामुने ॥ १. नियमेनैत। २ क. ख. ड. च. "ताः । सुपणसदितैस्तत्र पु" ३ सष. सदा नरेर' । ४ घ. "दनद्रादयाः सुलोपमैः। बै" । ष. 'हेन्द्रायाः सुखोद्ध । ५ क. ख. ध. इ. य. ज. मन्दरं गिरेः । क" । १३३ व्ल - द; छ १२५८ महामुनिश्रीव्यासभणीतं-- [ ५ सृषटिकष्दे- पुलस्त्य उवाच-- कश्यपेन पुरा भोक्ता दिति्दैल्ारणिः शुभा । वज्ञसारमयैशवङ्गैः पुत्रो देषि भविष्यति ॥ ५ बजाङ्गो नाम पुत्रस्तु भविता धर्मवत्सलः । सा च रब्धवरा देवी सुषुवे वजवुदिछदम्‌ ॥ ` ६ स जातमात्र एवाभूरसर्वशास्ाथेपारगः । उवाच मातरं भक्त्या मातः किं करवाभ्यहम्‌ ॥ ७ तश्योवाच ततो हृष्टा दितिरदैत्याधिपस्य तु । बहवो मे हताः पुत्राः सदस्नाक्षेण पुत्रक ॥ ` ८ तेषामपचिति कर्तु गच्छ दाक्रवधाय तु । बाढमित्येव तां चोक्त्वा जगाम त्रिदिवं बली ॥ ९ बद्ध्वा ततः सहस्राक्षं पाशेनामोधत्रचेसा । मातुरन्तिकमागच्छ्याधंः शुद्रमृगं यथा ॥ १० एतस्मिनन्तरे ब्रह्मा करयपश्च महातपाः । आगतो तत्र यत्राऽऽस्तां मातापत्राव्रभीतकौ ॥ ११ ष्टा तु तावुवाच ब्रह्मा क्यप एव च । गु्ैनं पुज देवेन्द्रं किमनेन प्रयोजनम्‌ ॥ १२ अषपानो वधः प्रोक्तः पुत्र संभावितस्य तु । अस्मद्राक्येन यो मुक्तस्त्वद्धस्तान्मृत एव सः॥१३ प्रस्य गौरवान्मुक्तः शश्रणा शदुराह्ये । स जीवन्नेव हि मृतो दिवसे दिवसे पुनः ॥ १४ एरच्छूत्वा तु वजङ्गः प्रणतो वाक्यमव्रवीत्‌ । न मे कृत्यं मनागस्ति मातुराह्वा छता हि मे १५ स्व॑ सुरासुरनाथो बै मान्यश्च प्रपितामहः । करिष्ये तद्वचो देव एष युक्तः शतक्रतुः ॥ १६ तपसे मे रपि्देव निरधिघ्रं तच मे भवेत्‌ । त्वर्मसादेन भगवन्नित्युक्त्वा विरराम इ ॥ तरसिमस्तुष्णीं स्थिते दैत्ये भोवाचेदं पितामहः ॥ १७ ब्रह्मोवाच तपस्त्वं र माऽऽपन्नः सोऽस्मच्छासनसंसिथितः। अनया चित्तहुद्धा हि पैयाप्रं जन्मनः फलम्‌ इत्युक्ता पद्मः कम्यां ससर्जीऽऽयतरोचनाम्‌ । तामस्मै मदद देवः पलयर्थ पद्मसंभवः ॥१९ बराङ्ीति च नामास्याः कृत्वा यातः पितामहः । जाङ्गोऽपि तया सार्धं जगाम तपसे वनम्‌ ॥ उर्वाः स दैतये्रोऽचरदषैसहस्तकम्‌ । कालं कमलपत्राक्षः शुद्धबुद्धिममहातर्पाः ॥ २१ तावच्वाधोमुखः कालं तावत्पश्चाभनिमध्यगः । निराहारो घोरतपास्तपोराशिरजायत ॥ २२ ततः सोऽनतर्जलं चक्रे वासं वषैसहश्रकम्‌ । जलान्तरं परविष्स्य तस्य पत्नी महाव्रता ॥ २३ तस्यैव तीरे सरसः स्थिताऽसौ मौनमाभरिता । निराहारं तपो घोरं परविवेश महाधुतिः ॥ २४ तस्यां तपसि वतेन्त्यामिन्द्रशकरे विभीपिकाम्‌ । गत्वा तु मकंटाकारस्तदाभ्रमपदं महत्‌ ॥ २५ बृषीं चकष वलवानन्धा्रचीकरण्डकम्‌ । ततस्तु सिंहरूपेण भीषयामास भामिनीम्‌ ॥ २६ ततो भुर्जगरूपेणाप्यद शचचरणद्रये । तपोब्वशात्सा तु न वध्यत्वं जगाम ह ॥ २७ विभीषाभिरनेकौभिः केशयन्पाङशासनः । विरराम यदा नैव वज्नङ्गमहिषी तदा ॥ २८ हरस्य दुष्टतां मत्वा शापं दातुं समुद्ता । तां शापाभिगुखीं दृटा रोलः पुरुषविग्रहः ॥ उध्राच तां वरारोहां वराङ्गी भीतलोचनः ॥ २९ गख उवाच-- नारं महाव्रते दृष्टः सेग्योऽहं सरदेहिनाम्‌ । विभियं ते करोत्येष रुषितः पाकशासनः ॥ ३० एतसिन्नन्तरे जातः कारो वैसदस्रकः । तस्मिज््ञातवा तु भगवान्कारे कमलसंभवः ॥ तुष्टः भोषाच वजाङ्गं तदाऽऽगत्य जलाशयम्‌ ॥ ३१ १ग.घ. ज. पली। २ग.ध.ज. धः कुद्धो षः । ३ग. घ. ज. "तज्ज्ञात्वा । ४ग. ध. ज. “स्स क्रूरमां । ५ग. वृप्राघ्ठं। ६ ग. घ. ज. "पाः । तपसाऽधोमुखः काठेऽमवत्प' । ७ घ. ज. 'काभिश्वकषे पाक" । ६९ एकोनचत्वारिंशोऽध्याय; ] पद्मपुराणम्‌ । | १०५९ ब्रह्मोवाच-- ददामि सवका त उक्ष दितिनन्दन । एवुक्तस्तदास्याय स दैतयेर्तपोनिषिः ॥ उवाच पाञ्जखिर्वाक्यं सर्वलोकपितामहम्‌ ॥ ३२ वजाङ्ग उवाच-- आसुरो माऽस्तु मे भावः सन्तु लोका ममाक्षयाः । तपस्यभिरतिर्मेऽस्तु शरीरस्यास्य विनः ३३ एवमस्त्विति तं देवो जगाम स्वकमालयम्‌ । दजङ्गोऽपि समाप्ते तु तपसि स्थिरसयमः ॥ ३४ आगन्तुमिच्छन्स्वां भाया न ददशौऽऽ्रमे स्वके । श्वधाऽऽयिष्टः स तरस्य गहनं भरयियेश ह ॥ आदातुं फलमूलानि स च तस्मन्व्यलोकयत्‌ । रुदतीं सां भियां दीनां तरुभच्छादिताननाम्‌॥ तां विलोक्य ततो दैत्यः प्रोवाच परिसान्त्वयन्‌ ॥ ३६ वजाङ्ग उवाच-- केन तेऽपकृतं भद्रे यमलोकं यियासुना । कं वा कामं प्रयच्छामि शरं भ्र्रूहि भामिनि ॥ ३७ वराङ्ग्युवाच ्ासिताऽस्म्धपविद्धाऽस्मि ताडिता पीडिताऽस्मि च । रौद्रेण देवराजेन नष्टनाथेव भूरिशः॥२८ दुःखस्यान्तमपरयन्ती भरा्णास्त्यकतं व्यवस्थिता । पुत्र मे तारकं देहि तस्माहुःखमहाणेवात्‌ ॥३९ एवगुक्तस्तु दैत्येन्द्रः कोपव्याङुललोचनः । शक्तोऽपि देवराजस्य परतिकर्म महासुरः ॥ ५० तप एव पुनः करतु व्यवस्यत महाबलः । ज्ञात्वा तस्य तु संकसपं ब्रह्मा क्रूरतरं पुनः ॥ आजगाम त्वरायुक्तो यत्रासौ दितिनन्दनः ॥ ४१ ब्रह्मोवाच-- किमर्थं पुत्र भूयस्त्वं करत निरयेमु्तः । तदहं ते पुनर्दगि काङ्क्षते पुत्रमोजसा ॥ ४२. वज्राङ्ग उवाच- उत्थितेन मया दषा समाधानाखदाङ्गया । ्रासितेन्द्रेण मामाह सा वराङ्गी सुताधैनी ॥ पतरं मे तारकं देष तुष्टोऽसि त्वं पितामह ॥ ४२ ब्रह्मोवाच -- अरं ते तपसा वीर मा ङेशे दुस्तरे विश । पुत्रस्तु तारको नाम भविष्यति महावलः ॥ ४४ देबसीमन्तिनीनां तु धम्मिल्यकषिमोचकः । इत्युक्तो दैत्यनाधसतु प्रणम्य प्रपितामहम्‌ ॥ ४५ गत्वा ताँ नन्दयामास महिषीं कपितान्तराम्‌ । तौ दंपती कृतार्थो तु जग्मतुः खाश्रमं तदा ४६ आहितं तु तदा गभ वराङ्गी वरबणिनी । पर्णं वषसह तु दधारोदर एव हि ॥ ४७ ततो बसदल्ान्ते वराङ्गी सा त्वसूयत । जायमाने तु दैलये तु तस्मि्ठोकमयंकरे ॥ ४८ चचाल सवा एृथिवी भोदधताश्च महार्णवाः । चेलुभराधराश्ापि वबुवोताश् भीषणाः ॥ ४९ नेपरमप्यं मुनिवरा नेदुव्यीलमृगा अपि । जहौ कान्तिन्द्सर्यो नीहारैधादेयन्दिशः ॥ ५० जाते महासुरे तस्मिन्स्व चापि महासुराः । आजग्मुैषितास्तत्र तथा चासुरयोषितः ॥ ५१ -जगुहैषसमाविष्टा नलतुधाप्सरोगणाः । ततो महोत्सवे जाते दानवानां महते ॥ ५२ विषण्णमनसो देवाः सहेर अभव॑स्तदा । वराङ्गी तु सुतं दृषा ह्ण पूरिता तदा ॥ ५१ ९. वसेन्‌ । २ग. घ. ज. 'व-कामिताऽ' । ३ ग. घ. ज. त्रासिता । ४. ष्यप्र । ५ग.घ.ज. री त्मुरान्दष्रवा । १०६० महामुनिश्रीव्यासप्रणीतं-- [ ९ पृषटिसण्दे- बह मेने च दैलेनद्रो विजातं तं तदा तु सा । जातमाप्रस्तु दैयेनद्रस्तारकथयोग्रिक्रमः ॥ ५४ अभिषिक्तोऽपुरुखयैः कुजम्भमहिषादिभिः । सर्वासुरमहाराञ्ये पएृथिवीतुलनषेमैः ॥ ५९ स तु प्राप्रमहाराञ्यस्तारको दृपसत्तम । उवाच दानवश्रेष्ठ युक्तियुक्तमिदं वचः ॥ ५६ तारक उवाच-- शृणुध्वमसुराः सर्वे वाक्यं मम महाबलाः । वंशश्षयकरा देवाः सर्वेषामेव दानवाः ॥ ५७ अस्माकं जातिधर्मेण विरूढं वेरमक्षयम्‌ । बयं तपश्चरिष्यामः सुराणां निग्रहाय बु ॥ ५८ खशाहुबरमाभित्य स्वे एव न संदायः ॥ ५९ पुटस्त्य उवाच-- तच्छत्वा संमतं कृत्वा पारिया ययौ गिरिम्‌ । निराहारः पश्वतपाः पतरभुग्वारिमोजनः ॥ ६० शतं शतं समानां तु तपा स्येतान्यथाकरोत्‌ । एवं तु करते देहे तपोराशित्वमागते ॥ ६१ ब्रह्माऽऽगत्याऽऽह दैलेनदरं बर वरय सुव्रत । स वव्रे सर्वभतेभ्यो न मे भृत्यु्भवेदिति ॥ ६२ तपुबाच ततो ब्रह्मा देहिनां मरणं धुवम्‌ । यतस्ततोऽपि षरय मृत्युं यस्मान्न शङ्से ॥ ६३ ततः संचिन्तय दैत्येन्द्रः शिशो सप्तवासरात्‌ । त्रे महासुरो मृत्युं मोहितो हवरेपतः ॥ ६४ जगामोपित्युदाहृत्य ब्रह्मा दैत्यो निजं हम्‌ । अथाऽऽह मत्रिणसतर्ण बलं मे संयुज्यताम्‌॥६५ यदि बो मत्मियं कार्ये निग्राह्याः सुरसत्तमाः । निर्हीतिषु मे ग्रीतिजौयते चातुलाऽुराः ॥ ६६ तारकस्य वचः शृत्वा ग्रसनो नाम दानवः । सेनानदित्यराजस्य सन्नं चक्रे बरं च तत्‌ । ६७ आहत्य भेरीं गम्भीरां दैत्यानाहूय सत्वरः । दशकोटीश्वरा दैत्या दैत्यानां चण्डविक्रमाः॥६८ तेषामग्रेपरो जम्भः कुजम्भोऽनन्तरोऽसुरः । महिषः कुञ्जरो पेयः कालनेमिनिमिस्तथा ॥ ६९ मन्थनो जम्भकः शुम्भो दैत्येन्द्रा दश नायकाः । अन्ये च शतशस्तत्र पृथिवीतुखनक्षमाः ॥ ७० गरुडानां सहस्रेण चक्राष्टकवि भूषितः । सकूवरपरीवारथतुर्योजनविस्तरतः ॥ ७१ स्यन्दनस्तारकस्याऽऽसीग्ाप्रसिहखराषैभिः । युक्ता रथास्तु ग्रसनजम्भकौजम्भकुम्मिनाम्‌ ७२ मेषस्य द्रीपिभिर्युक्तः कृष्माण्टैः काठनेमिनः । पर्वताभतुरषटरो निमेभरैव मष्ागजः ॥ ७२ श॒तहस्ततुरेगस्थो मन्थनो नाम दैत्यराट्‌ । जम्भकस्ृष्मारूढो गिरीन्द्राभं पहाषछः ॥ ७४ शम्भो मेषं समारूढोऽन्येऽप्येवं चित्रवाहनाः । पचण्डाश्चित्रवमांणः कुण्डरोष्णीषभूषिताः॥ ७५ तद्वलं देत्यसिहस्य भीमरूपं व्यजायत । भमत्तमत्तमातङ्गतुरङ्रथसंकुलम्‌ ॥ ७६ म्रतस्थेऽमरयुद्धाय बहुपत्तिपताकिकम्‌। एतस्मिनन्तरे वायुरदेववूतोऽसुरालये ॥ ७७ ष्ट्रा तु दानवबलं जगामेनद्रस्य शंसितुम्‌ । स गत्वा तु सभां दिव्यां महेन्द्रस्य महातनः ॥ ७८ शर॑स मध्ये देवानामिदं कायैमुपस्थितम्‌ । तच्छत्वा देवराजस्तु निपीठितविशोचनः ॥ ७९ धृहस्पतिमुवाचेदं वाक्यं काले महाभुजः ॥ ८० इन्द्र उवाच-- संमराप्नोति विमर्दोऽयं देवानां दानवैः सह । कार्यं किमत्र तद्घ्रहि नीत्युपायोपबरंहितम्‌ ॥ ८१ एतच्रतवा तु वचनं महेनद्रस्य गिरां पतिः । इत्युवाच महाभागो बृहस्पतिरुदारधीः ॥ «८२ १ग.ध. ज. भुखमैगेजाश्वमः । २ प्न. ्षमे। स। ३ग. घ, तत्र घटिष्या"। ज. तत्र चरिष्या । रमु, ध. ज, प्रहुणो ¦ ५ ख, ड, मेषः । ३९ एकीनचत्वारिशोऽध्यायः ] पग्रपुराणम्‌ । १०६१ बृहस्पतिरुवाच सामपूर्व ता नीतिशचतुरङ्गा पताकिनी । भिगीषतां सुर्रेष्ठ स्थितिरेषा सनातनी ॥ ८१ साम भेदस्तथा दानं दण्डशाङ्गचनुष्टयम्‌ । न सान्त्वगोचरे लुव्था न भयास्तेकभिणः ॥ ८४ न दानमत्र संसिद्धे मसहैवापहारिणाम्‌ । एकोऽभ्युपायो दण्डोऽत्र भवतां यदि रोचते ॥ ८५ एवयुक्तः सहस्राक्ष एवमेतदुत्राच ह । कर्तव्यतां च संचिन्त्य भोवाचामरसंसदि ॥ ८६ इन्द्र उवाच-- अवधानेन मे वाच॑ शृणुध्वं नाकवासिनः । भषन्तो यज्भोक्तारो दिव्यात्मानो हि सान्वया;८७ खे मदिन्नि स्थिता नित्यं जगतः पालने रताः । क्रियतां समरोोगः सैन्यं संयोज्यतां मम ॥ आहियन्तां च शस्ञाणि पूज्यन्तां शल्देवताः । वाहनानि विमानानि योजयध्वं ममेश्वराः ॥८९ यमं सेनापति कृत्वा शीघमेव दिवौकसः ॥ ९० पुलस्त्य उवाच-- इत्युक्ताः समनह्यन्त देवानां ये मरधानतः । वाजिनामयुतेनाऽऽजौ हेमषण्टापरिष्ठृतम्‌ ॥ ९१ नानार्यगुणोपेतं समाप्तं देवदानवैः । रथं मातलिना युक्तं देवराजस्य दुर्जयम्‌ ॥ ९२ यमो महिषमास्थाय सेनाग्रे समवतत । चण्ड किंकरटन्देन स्थतः परिवारितः ॥ ९३ कल्पकालोद्रतञ्वालापूरिताम्बरगो चरः । हुताशनस्त्वनारूढः शक्तिहस्तो व्यवस्थितः ॥ ९४ पवनोऽङ्कशहस्तश्च विस्तारितमहाजवः । मुजगेन्द्र॑पमारूढो जटेशो भगवान्स्रयम्‌ ॥ ९५ नरणुक्ते रथे देवो राक्षसेशो `बियचरः । तीक्णबाहुयुतो भीमः समरे समवस्थितः ॥ ९६ महासिहरथे देवो धनाध्यक्षो गदायुधः । चनद्रादियावभिनौ चै चतुरङ्गबलान्विताः ॥ ९७ तर्ना सा देवराजस्य दुजैया भुवनत्रये । कोरटयस्तास्ञयसिरदेव देवनिकायिनाम्‌ ॥ ९८ हिमाचलाभे सितचारुचामरे युवणेपग्रामलसुन्दरस्रमि । कृताभिरामोञ्ज्वलकुङ्कमाङ्करे कपोललीर्लालिकदम्बसंकुले ॥ ९९ स्थितस्तदेरावणनाककुञ्जरे महाबलधित्रविधरषणाम्बरः। विश्षाखवजेांडुवितान भरषितः परकीणकेयर भुजङ्गमण्डलः ॥ १०० सहखहग्बन्दितपादपलवस्िविष्पेऽशोभत पाकशासनः । तुरमातङगश्लोधसंकुला सितातपत्रध्वजश्ञारिनी च ॥ १०१ बभूव सा दुज॑यपत्तिसंततिर्षिभाति नानायुधयोधदुस्तरा ॥ १०२ 7तोऽध्विनौ च मरुतः ससाध्याः सपुरंदराः । यक्षराक्षसगन्धवां दिव्यनानाञ्लपाणयः ॥ १०३ षै लेश्वरं स्मे संभूय तु महाबलाः । न चाञ्ञाण्यस्य सन्ते गात्रे वज्ञाचलोपमे ॥ १०४ भथो रथादव्ुत्य तारको दानवाधिपः । जघान कोटिशो देवान्करपाष्णिभिरेव च ॥ १०५ हतशेषाणि सैन्यानि देवानां विपदुदुवुः । दिशो भीतानि संत्यज्य रणोपकरणानि च ॥ ष तान्विहुतान्देवांस्तारको वाक्यमत्रवीत्‌ ॥ १०६ १ग.घ.ज. श्व-यामेपूरवश्रु।२ग. घ. ज. ननद्रथारू*।३ ग. घ. ज. विमत्सरः। ४ग. ध. ज. "केणवे- षु ।५ग. घ. ज. च रसातलमधिष्टितौ । से । ६ स. नान्यो दे । ७ ग. घ. ज. "टयोऽष्टादश र्चिश । ८ क. ख. ष. "लुकिल देवसंकुठे। ग. ध. ज."लािनिमुक्तचाठके। स्यि ९ ग. घ. ज.आङ्गविमान'। १० ग. घ. ज..नः। भुजङ्ग ॥ 1१ ग. कृकुलाकुलाकु। घ. कृवलौ्ः। १२ ग, ध. ज. जग्पुदे। १३ ग. श्वा तांशासुरो दरवा । घ.्वा तांस्तु पुगो देवाँ । १०६२ | महामुनिश्रीव्यासप्रणीतं - [ 4 पृषटिलण्डे- तारक उवाच-- मा वधीः सुरानदैत्या वजाङ्गाय च मन्दिरे।भआनीय ृश्य(दश्य)तां शीर बद्धान्पद्यतितु सुरान्‌ पुलस्त्य उवाच-- । छोकपालांस्ततो दैत्यो बद्ध्वा चेनद्रुखान्रणे । सकेरवान्द्ः पारः पदुपालः पशूनिव ॥ १०८ स भयो रथमास्थाय जगाम स्वकमालयम्‌ । सिद्धगन्धर्वसंधुषट विपुलाचलमस्तकम्‌ ॥ १०९ स्तूयमानो दितियुतैरप्सरोभिः सुसेवितः ॥ ११७ इति श्रीमहापुराणे पाचने सृषिखण्डे सुरतारकसङ्कामे तारकजयो नामिकोनचत्वारिंशतमोऽध्यायः ॥ ३९ ॥ आदितः शोकानां सम्ङ्ाः--२७४२५ ~ --~ > अथ चत्वारिशोऽध्यायः । पुलस्त्य उवाच- प्रादुरासीततीहारः शुभ्रचीनांगुकाम्बरः। स जानुभ्यां महीं गत्वा पिहितास्यश्च पाणिना ॥ १ उवाचानाप्रिरं दाक्यमरपाक्षरपरिष्कृतम्‌ । दैत्येन्द्रमकन्दाभं बिभ्रतं भास्वरं वपुः ॥ २ प्रतीहार उवाच-- कालनेमिः सुरान्बद्ध्वा प्रादाय द्वारि तिष्ठति। स विङ्गापयति स्थेयं क बन्दिनि(कभिः सहोमया प्रभो पुलस्त्य उवाच-- तभिरम्याव्रवीदैत्यः भतीहारस्य भाषितम्‌ ॥ ४ दैत्येन्द्र उवाच-- यथेष्टं स्थीयतामेमि् मे युवनत्रयम्‌ । केवलं वासवं त्वेकं गुण्डयित्वा विमुच्यताम्‌ ॥ ५ सितवल्ञपरिच्छनं शुनः पादेन चिहितम्‌ । कृत्वाऽड खरपादेन ग्रीवायां क्षिप्यतां बदिः ॥ ६ पुस्त्य उवाच-- । एवं कृते ततो देवा दूयमानेन वेतसा । जगपर्जगहुरे द्रष्टं शरणं कमलो द्धवम्‌ ॥ ७ विनिर्िण्णास्तमासाच्र रिरोभिधैरणीं गताः । तुष्टवुः युषुबणाव्येषचोभिः कमलासनम्‌ ॥ ८ देवा उचुः-- - नम ओंकाराङ्करादिमसूत्यै वि्वस्थानानन्तभेदस्य पूर्वम्‌ । संभरतस्यानन्तरं सप्रे संहारेच्छोस्ते नमः सच्पूर्पं ॥ ९ व्यक्तीनां त्वामादिभूतं मदिज्ना चास्मादस्मानभिधानाद्रिचिन्य । द्ावापृथ्व्योरूध्व॑लोकांस्तथाऽधशाण्डादस्माच्ं विभागं चकार८!) ॥ १० व्यक्तं चैत्ज्ञरायुस्तवाभूदेवं षिग्रस्त्वत्पणीतोऽवकाशः। ग्यक्तं देषा जक्ठिरे यस्य देहदिहस्यान्तश्वारिणो देहभाजः ॥ ११ द्यौस्ते मूधा लोचने चन्द्रमरयो व्याराः केशाः श्रर्ररनपरे दिश्षसते । गात्रं यकः सिन्धवः संधयो वै पादौ भरूमिस्तूदरं ते समुद्राः ॥ १२ प क १ ग. भद्रकमैदान्तानां विशतां भागुरं। ध शन्दरकमेवृततानां विशन्तं चासुरं । ज. "न्कर्मश्तानां विक्रान्तं भागुर । २ग. ध्‌. मू । वृतं चाप्सणृन्देन । ज. म । वृतं वा खर दन्देन । ३ स. रेक्षोस्ते । ४ ग्‌. ध. ज. 'क्रवकत्े दि" । ४० षत्वारिशोऽध्याय; ] प्रपुराणम्‌ । १०६१ मायाकारः कारणं त॑ प्रसिद्धो वेदैः शान्तो ज्योतिरर्स्त्वमुक्तः । वेदार्थेन त्वां विदण्बन्ति बुद्धा हृत्पदान्तःसंनिविषं पुराणम्‌ ॥ १२ त्वां चाऽऽत्मानं लब्धयोगा गृणन्ति सांस्यैर्यास्ताः सक सृक्ष्माः प्रणीताः । तासां हेतुयौऽषटमी चापि गीता ताखन्तःस्थो जीवभ्रतस्त्वमेव ॥ १४ - दृष्टा र्ति स्थूलसूक्ष्मां चकार ये वै भावाः कारणे केचिदुक्ताः। संभूतास्ते त्वत्त एवाऽऽदिसर्ग भरयस्तास्त्वा (सत यै, वासनान्तेऽभ्युपेयाः ॥ १७ त्वत्सङ्केतस्त्वन्तरा यो निगूढः कालोऽमेयो ध्वस्तसंख्याविकरपः । भावाभावव्यक्तिसंहारहेतुः सोऽनन्तस्त्वं तस्य कता निदानम्‌ ॥ १६ स्थूलः सवोनथमूतस्ततोऽन्यः सोऽर्थः सृष्मो यो हि तेभ्योऽपि गीतः । स्थला भावाश्राऽऽहतार(तो य) तेषां तेभ्यः स्धूलस्त्वं पुराणे मणीतः ॥ १७ भूतं भूतं भूतिमद्तभावं भावे भावे भावितं त्वं युनक्षि । युक्तं युक्तं ग्यक्तिमावाभनिरस्य स्थाने स्थाने व्यक्त्ति करोषि ॥ ` इत्थं देवो भक्तिभाजां शरण्यस्राता गोपा भाषितोऽनन्तमू्तिः ॥ १८ पुलस्त्य उवाच-- विरेुरमरा; स्तुत्वा ब्रह्माणमिति कारणम्‌ । तस्यु्मनोभिरिषटाथसैमा्षिमा्भनास्ततः ॥ १९ एवं स्तुतो विरिञ्जिस्तु प्रसादं परमं गतः । अमरान्वरदोऽप्याह वामहस्तेन निदिश्न्‌ ॥ २० ब्रह्मोवाच- नारीवाभवकाऽकस्माद्धस्तसंतयक्तभूषणा । न राजसे यथा(कुतः) शक्र म्टानवक्त्रसरोरुहा॥२१ हुताशन वियुक्तोऽपि धूमेन न विराजसे । तृणोयेन परतिच्छमो दग्धदावश्चिरोषित;ः ॥ २२ पपाऽऽपयक्शरीरेण ह्विष्टो नाद्य विराजसे । दण्डेनाऽऽलम्बनेनैव छिष्टो येन पदे पदे ॥ २३ (जनीचरनाय त्वं किं भीत इव भाषते । रा्षसेनदर कृतादाने(१) त्वमरातिक्षतो यथा ॥ २४ तस्ते वरुणोच्छुष्का परीतस्येव वह्विना । वियुक्त रधिरं' चाथ पदं तवं विलोकय ॥ २५ यो भवान्िचेतस्कः सदगग्रेरिव निष्कृतः । ष वं नोऽसि धनद संत्यञ्यैव कुवेरताम्‌ २६ दवाचधिषूलिनः सन्तोऽवदध्वं बहुशरूरताम्‌ । भवतां केन चाऽऽकषिप्ना तीव्रता नस्तदटुच्यताम्‌॥२७ भरकिचित्करतां याता हृता केन विभासता । वरनीरोत्पलाभेन चक्रेण मधुसूदन ॥ २८ कै च स्यात्मूदरारीनभुबन भविलोकन । कायेऽस्मिन्निरपकषेण भवता विश्वतोमुख ॥ २९ पुटस्त्य उवाच- 1 (मुक्ताः सुरास्तेन ब्रह्मणा ब्रह्मवा्तिना । वाचां परधानभूतत्वात्ते मारुतमचोदयन्‌ ॥ ३० १ विष्णुयुसरदषैः पवनः मतिचोदितः। भाह देवं चतुषेकतरं भवान्वेत्ति चराचरम्‌ ॥ २१ वायुरुवच-- ह पुरुहूतमुखाः सबलानिमिषा विजिताः प्रसभं किल दैलक्षतैः । क्रतवो विहिता भवता स्थितये जगतां च महाद्भतचिर्गुणाः ॥ ३२ ग गध. ङ. सू्याः।२क्ष. ^रं पाशं प।३ध. ज. तं बिमेषि ध । ४. फ चास्यप्तूद्‌"। ५ घ. ^यसुतैः । ६ ध. । श्रगणाः । १०६४ । गहापुनिश्रीव्यासपरणीत-- . , [ ९ पृष्टिवण्ड- अपि यद्चकृतः श्रुतकामफला विहिता ऋषयस्तत एव पुरः । अपि नाकममूरिकल यज्ञभुजां भवतो विनियोगवनात्सततम्‌ ॥ १३ अपहृत्य विमानगणं स कृतो दनुजेन महाकरभूमिसमः। कृतवानसि सर्वगुणातिकश्षयं यमर्ेषमहीधरराजतयां ॥ ३४ मखभूषितमंहुमतामवपि सुरधामगिरि गगनेऽपि सदा । अधिवासबिहारषिषावुचितो दनुजेन परिष्टृतशङ्गतटः ॥ १९ भविलम्वितरत्नगुहानिवहो बहुरैत्यसमाश्रयतां गमितः । असुरस्य च तस्य भयेन गतं सषिषादश्रीरनिमित्ततया ॥ १६ उ॑योग्य(गि)तयाऽधिकृते सुचिरं विमरुचुतिपूरितदिग्वदनम्‌ । भवतैव विनिमितमादियुगे सुरहैतिसम्हवरं कुलिशम्‌ ॥ दितिजस्य शरीरमवाप्य गतं शतरथो न विभेद भवान्यदिदम्‌ ॥ ३७ बाणैश्च युधि विद्धाङ्ग दवारि दरास्थैनिदशिताः । न्धपरवेशाः च्छरेण वेयं तस्यामरद्िषः ॥ १८ सभायाममरा देव शृष्योपनिवेदिताः । वेतरहस्तैरजत्पन्तस्तथोपहसिताः पैरेः ॥ ३९ महाथौः सिद्धसर्वाथी भवन्तः खलपभापिणः । शाखयुक्तमथ रुत माऽमरा बहुभाषिणः ॥ ४० सभेयं दैलसिहस्य न शक्रस्य विभृङ्ृला । बदद्धिरिति दैत्यस्य परेष्यैषिष्टसिता बहु ॥ ४१ ऋतवो मतिमन्तश्च उपासते अहा्िदाम्‌ । कृतापराधं सत्नासं न यजन्ति कथंचन ॥ ४२ तन्रीयनयोपेतं सिद्धगन्धरमकिनरः । सुरागमुपधाविष्टं गीयते तस्य वेम ॥ ४३ कृताकृतोपकरणैमित्दिगुरुखाघवः । शरणागतसंत्यागी दक्त सत्यमतिश्रयः ॥ ४४ इति निःशेषमथवा निःशेषं केन शक्यते । तस्याविनयमास्यातुं सरष्टा तत्र परायणम्‌ ॥ ५४५ पुलस्त्य उवाच-- इत्युक्तवा भ्यरमदरायुः शनैरदेवधिवेष्ितम्‌ । सुरागुबाच भगवांस्ततः स्मितुखाम्बुनः ॥ ४६ ब्रह्मोवाच-- अवध्यस्तारको दैत्यः सर्वैरपि सुराघुरैः । यस्य वध्यः स नाधापि जातल्धिभुवने पुमान्‌ ॥ ४५ मया स वरदानेन च्छन्दयित्वा निवारितः । तपसः सांरतं राजा त्रैरोक्यदहनात्मकः ॥ ४८ स हु तरे बधं दैः रितः सक्तवासराद्‌ । स तु सपतदिनो बालः शंकरायो भविष्यति ॥ ४९ तारकस्य निहन्ता स भास्कराभो भविष्यति । सांप्रतं चाप्यपत्नीकः शंकरो भगवान्धभुः ॥ ५० हिमाचरस्य दुहिता या च देषी भविष्यति । तस्याः सकाराः सूतुररण्याः पावको यथा॥५१ जनयिष्यति तं प्राप्य तारो न भविष्यति । मयाऽभ्युपायः कथितो यथैव हि भविष्यति ॥५२ षं चाप्यस्य विभवं विभजध्वमनन्तरम्‌ । स्तोककालं परतीक्षध्वं निविशङ्केन चेतसा ॥ ५ पुलस्य उवाच-- इतयुक्तासिदकषस्तेन साक्षात्कमल्योनिना । जग्पुस्ते पणिंपैत्येहं यथायोगं दिवौकसः ॥ ५४ ~ ~ -- १ग.घ. ज. श्या । नख" । २ ग. 'सुरेनद्रसुत'। ३ ष. "पभोग्य' । ४ प्त. अ. "था मतिभेदमिवाल्यविदः । वा । ५ ग, वसन्यस्या" । ६ ग प्रविपवे" । ७ ग. परम्‌ । घ. ज. परे । ८ ग. ध. ज. वथाः पुरस्तेऽन्योन्यभा । ५४. श्वाधिगुः । १० ग. ^तं सोऽप्य । ११ ग. घ. ज. कालेन ते सन्तो नि" । १२९ ग. ज. 'पत्याऽऽसन्यथां । घ "पत्याऽ" हुयंथा' । ४० चत्वारिशोऽध्यायः ] पद्मपुराणम्‌ । १०६५ ततो यतिषु दवेषु बरह्मा लोकपितामहः । निशां सस्मार भगवंस्तं देवं पषसंमवाभ्‌ ।॥ ५९ ततो भगवती रात्ररुपतस्थे पितामहम्‌ । ता वियिक्ते समालोक्य ब्रह्मोवाच विभावरीम्‌ ॥ ५६ ब्रह्मोवाच- विभावरि महत्कार्यं देवानां समुपस्थितम्‌ । ततकरत॑व्यं त्वया देवि शणु क्यस्य निश्चयम्‌ ॥५७ तारको नाम दैतये्रः सुरफेतुरनिभितः । तस्याभावाय भगवाञ्ञनपिष्यति वेन्वरः॥ `` ५८ सुतं स भविता तस्य तारकस्यान्तकः किल । शंकरस्याभवत्पत्नी सैती दक्षसुता तुया॥ ५९ सा पितु; कषिता देवी कस्मिधित्कारणान्तरे । भवित्री हिमशैलस्य दुहिता छोकभाविनी ॥ ६० विरहेण हरस्तस्या मत्वा न्यं जगत्रयम्‌ । स तस्य हिमरटस्य कन्दरे सिद्धसेभिते ॥ ६१ भतीक्षमाणस्तजन्म कंचित्कालं निवत्स्यति । तयोः सुतप्ततपसोमविता यो महान्मतः ॥ ६२ भविष्यति स दैत्यस्य तारकस्य बिनाशिता । जातमात्रा च सा देवी स्वर्थसंज्ेव भामिनी।।६३ विरहोत्कण्ठिता गाढं हरसंगमलालसा । तयोः सुत्षतपसोः संयोगः स्याच्छुमोवहः ॥ ६४ ततस्ताभ्यां तु जनितः स्वर्पो वाकलहो भवेत्‌ । ततस्तु संशयो भृयस्तारकस्थं च दृयते ॥६५ तयोः संयुक्तयोस्तस्मात्सुरतासक्तेकारणे । विघ्रं त्वया विधातव्यं यथा ताभ्यां तथा शृणु ६६ गभेस्थमेव तन्मातुः सेन रूपेण संज्ञया । पतो विहस्य शरषस्तां विषण्णो नरम॑ूर्वकम्‌ ॥ ६७ भत्सेयिष्यति तां देवीं ततः सा कुपिता सती । भयास्यति तपश ततः सा तपसा युता ॥ ६८ जनयिष्यति तं शवदमितदयुतिमण्डलम्‌ । स भविष्यति हन्ताऽसौ सरारीणामसंशयम्‌ ॥ ६९ स्य॑।ऽपि दानवा देवि हन्तम्या लोकदुर्मयाः। यावत्सरेश्वरीदे हसैक्रान्तगुणसंचया ॥ ७० तत्संगमेन तावं दैत्ान्हन्तु न शक्यसे । एव कृते तपस्तप्त्वा त्वया सर्वं करिप्यति ॥ ७१ समा॑नियमा देवी यदा चोमा भविष्यति । तदा स्वमेव सा रूपं हरजा प्रतिपत्वते ॥ ७२ तदा त्वयाऽपि सहिता भवानी सा मव्रष्यति । सूपां रेन तु संयुक्ता उमायास्त्वं मरिष्यसि ॥ एकाऽनंशेति लोकस्त्वां वरदे पूनयिष्यति । मेदेषहु्रिधाकारैः सभगा कामसाधिनीम्‌ ॥ ७४ आकारवक्त्रा गायत्री त्वमिति ब्रह्मवादिभिः । आक्रानतरूजिताकार। राजभिश्च महाभुजैः॥७५ लव भररिति विशां माता रैः शेवेति पूजिता । क्षानिति्ुनीनामकषोभ्या दा नियमिनामपि ॥७दे चवं महोपायसंदेहा नीति्नयविसपिणाम्‌ । परिचितिस्तमर्थानां त्वमीहा भाणिहूच्छया ॥ ७७ चं युक्तिः समैभूतानां सं तिः स्ैदेहिनाम्‌ । रतिस्तव रक्तचित्तानां भीतिं हृदि देहिनाम्‌ व कीर्तिः सेंलभूतानां तवं शान्तष्कर्मणाम्‌। तवै त्रान; सर्वभूतानां ल गति; करेहुयाजिनाम्‌ १ग.घ. ज. स्वाथैस्य ।२ग. घ. ज. ^तुविनिर्मितः। ३ग. घ. ज. शमा। ४ग.घ. ज. सा च त्वत्कथिता । \ध. ज. "म्‌ । तपस्यति स शै । ६ ग. ज. (ल्पसंमेऽपि भाः । घ. ल्यस्वर्मऽपि भा । ७ ग. घ. भानने। तः। ८घ. प्य भविष्यति । त ९ ग. घ. ज. वश्नयन्‌ । १० ग. घ. ज. तयोतरिवाहः सर्वेषां विषण्णानामपूवकम्‌ । तच्रयि°। ११ ग. ज. 'या पीडा तदा देवि करैव्या लोक्दुजैया । या । १२ ग. घ. ज. तदा तप्त्वा तपो माता विपूषया। स"। १३ ग. “ ज. “तबिषया दे । १४ घ. ते । न तु तवापि सहजाऽसौ कन्यासु भः । १५ ग. ध. ज. ^ति । देवैव । १६ग., ध. 1 'तिनियप्मिनामति । प" । १७ ग. घ. ज. 'स्तवनाथानां । १८ घ. मतिः। १९ ग. ध्र. ज. स्तं कीतिद्िना"। २० ग, ॥ ज. कृतमृषाणां । २१ ग. ध. ज, रात्रिः । २२ ग. घ. ज. क्रमयाजिनाम्‌ । १३ -१०६६ महागुनिश्रीव्यासरणीर्व-- [ 4 धृष्िखण्डे- जरभीनां महवेा स्वै च लीलां ्िछासिनाम्‌। संपतिस्ं पदाथानां स्थितिर्त्ं खोकपाखिनाम्‌ त्व कारराजिनिःशेषभुवनावटिवासिनी । भियकण्ठग्रहानन्ददायिनी त्वं विभावरी ॥ «८१ इत्यनेकविपैदेवी रूपैछोफे त्वमा्थिता । ये त्वां स्तोष्यन्ति वरदे पूजयिष्यन्ति चापि ये ॥ ८२ ते सर्वेफामानाप्स्यन्ति नियता नात्र संशयः । इत्युक्ता तु निंशा देवी तथेत्युक्ता कृता्जलिः८३ जगाम त्वरिता तूर्ण शं हिमगिरेष॑हत्‌ । तत्नाऽऽसनिं महारम्ये रत्नमित्तिसमाश्रयाम्‌ ॥ ८४ ददश 'मेनामापाण्डुच्छविवक्त्रसरोरुहाम्‌ । किंचिरक्नामां मखोदग्रस्तनभारावनामिताम्‌ ॥ ८५ महोषधिगणावद्धम्रराजनिषेषिताम्‌ । उदरहत्कनकोमद्धजीषैरकषां मनोरमाम्‌ ॥ , ८६ मणिदीपगणज्योतिम॑हालोकभकारिते । भकीणैबहुसिद्धाथेमनोङ्गपरिचारके ॥ ८७ रुद्ध चीनांगुकच्छत्रभ्रशय्यास्तरणोज्ञ्वले । धरूषामोदमनोरम्ये सननसर्वोपयोगिके ॥ ८८ ततः क्रमेण दिवसे गते दूरं विभावरी । बिजम्मिर्तसुखोदके ततो मेनां महाण ॥ ८९ पसुप्तमायषुरूषे निद्राभृतोपचारके । स्फुटालोके शशभृति भरान्तरात्रिविहगमे ॥ ९० रजनीचरसंचारभूतैरादतचत्वरे । गाढकण्ठग्रहालमे' शुभगोषठनने ततः ॥ ९१ किचिदाकुरूतां भ्रा मेनानेराम्बुजद्रये । आगिवेश पुखे रात्रिः यखमद्भतसंगमा ॥ ९२्‌ इन्ादाय जगन्मातुः क्रमेण जंठरान्तरे । आविवेश्ातुटं जन्म मन्यमानां क(तोदा तु वै ॥ ९१ अरञ्जयबृहं देव्या गुहारण्ये विभावरी । ततो जगलयनिर्वाणेतुिमगिरिभिया ॥ ९४ राह्म मुहूत सुभगे प्रासूयत गुहारणिम्‌ । तस्यां तु जायमानायां जन्तवः स्थाणुजङ्गमाः; ।॥ ९५ अभवन्सिनः स्वै सवैरोकनिवासिनः । नारकाणामपि तदा सुखं खगसमं महत्‌ ॥ ९६ अभवत्करूरसखानां चेतः शान्तं च देहिनाम्‌ । ज्योतिषामपि तेजस्तु सुतरां चाभवत्तदा ॥ ९७ वनाश्चिताश्रोषधयः खावूनि च फलानि च । गन्धवन्ति च माल्यानि विमलं च नभोऽभवत्‌ ॥ मारुतश्च युखस्पशों दिशश्च सुमनोहराः । करद्धतफलायोगपरिपाकगुणोज्ज्वखा ॥ ९९ अभवत्पूथिवी देवी शारिमाराषुलाऽपि च । तपांसि दीर्षचीणानि मुनीनां भाबितात्मनाम्‌ ॥ तस्मिन्गतानि साफ्यं काटे मिमंखचेतसाम्‌ । विस्ृतानि च शाख्राणि प्रदुर्माय प्रपेदिरे १०१ अभावस्तीरथुख्यानां तदा पुण्यतमस्त्रमूत्‌ । अन्तरिक्षेऽपमराश्वाऽऽसन्विमानेषु सहस्रशः ॥ १०२ समहेनरहरित्रहमवायुव्रहिपुरोगमाः । पूष्पषटि पमुमनुस्तस्मस्तुदिनभूधरे ॥ १०३ जगुगैन्धर्वमुख्याश्च नरेतुशवाप्सरोगणाः । मेरूपश्तयशापि मतिमन्तो महाचराः ॥ १०४ "` तस्मिन्पहोत्सवे पप्ने दिव्याः प्रूतपाणयः । सागराः सरितभरैव समाजगमुश सर्वशः ॥ १०५ िमिरोलोऽभवहोके तदा सर्वेशराचरैः । संसेव्यश्राधिगम्यश्च साभ्रयश्राषलोत्तम;ः॥ १०६ अतुमूतोत्सवा देवा जग्पुः स्वानालयांस्तदा । देवनागेन्दरगन्धर्वशैटलीटावतीगणैः ॥ १०७ हिमरैखसुता देवी तहैपूषिकया ततः । क्रमेण बुद्धिमानीता रक््मीश्रानरसेबुषैः ॥ = १०८ कमेण रूपसौ भाग्यपोपैर्ुवनतरय य । संपृणैटक्षणा जाता हिमाख्यस॒ता तथा ॥ १०९ एतस्मिन्नन्तरे शक्रो नारदं देवसंमतम्‌ । देर्वापिमथ सस्मार काथसा्नैतत्परः ॥ ११० १ ग. घ. ज. 'तिष्त्वतपक्नानां । स. तिस्तं प्रदानानां । २ ग. घ. ज. मेनां पाण्डुं त पुष्ट" ३ ग, घ. ज.वचकां म" ।४ग. घ. ज. ^तमुखो” । ५ ग. घ. ज. शर सुभगे पूज" । ६ ग. घ. ज. जन्मदाथं । ५ ग. घ. ज. “ना क्षमाः । भ" 1 ८ ग, “दा । प्रभूतीषधयः स स्वा" । घ. ज. "दा । प्रसूताशवौषधयः सं सत्रा । ९ क्ष, मूतिमन्तो । ,१० ग. ध. ज. प्रोचे" । ११ ग. “ये । गीतवचैप्तथा नृखय्िमरीलमुता स्तुता । ए" 1 १२ ग. घ ज. "नपुत्वरः । ` स तु शक्रस्य विज्ञाय कवितं भगवांस्तदा । आजगाम मुदा युक्तो महेन्धस्य निबेशनम्‌ ॥ १११ त॑ तु श्रा सहन्तासषः सयुत्थाय महासनात्‌ । यथार्हेण तु पायेन एजयामास वासवः ॥ ११२ शक्मणिदितां पूजां अतिश्व यथाविधि । नारदः कुशलं देवमपृच्छत्पाकशासनम्‌ ॥ पृष्टे चं कुशले शक्रः प्रोवाच वचनं भयुः ॥ ११३ इन्द्र उवाच-- कुशलस्याङ्कुरस्तावत्सं्तो भुवनत्रये । तत्फलोद्धवसंपततौ त्वै मया विदितो मुने ॥ ११४ वश्स्येव तत्समस्तं त्वं तथाऽपि परिचोदितः । निति परमां याति निवेयार्थ सुहूलने ॥ ११५ तथा शैलजा देषी योगे यायातिनाकिना । घरे तथोचमः संवैरसत्पतेविधीयताम्‌ ।॥ ११६ पुरस्य उवाच-- अवगम्यायमखिलं तत आमन्भ्य नारदः । श्ीप्रं जगाम भगवान्हिमेलनिकेतनम्‌ ॥ २१७ ततर द्वारे स विमन्दरधित्रवेत्ररताकुरे । वन्दितो हिमशेटेन निर्गतेन पुरा मुनिः ॥ ११८ सह भरषिश्यु भवनं भुवो भूषणतां गतम्‌ । नितरेदिते स्वयं हैमे ठि विस्तृते ॥ ११९ महासने पुनिवरो निषसादातुखचुतिः । यथार्म््यं पाय॑ च शैटस्तसै न्परेदयत्‌ ॥ १२० युनिः स भरतिजग्राष्ट तमध्यं विधिवत्तदा । गृहीतं तु मुनिश्रेष्ठमपृच्छर्छटक्ष्णया गिरा ॥ १२१ कृशरं तपसः शैलः शनैः फाननाम्बुनः । युनिरप्यद्विराजानमपृच्छत्ुशं तदा ॥ १२२ नारद उवाच-- अहो धर्मोचितंस्यास्य संनिवेशो महागिरेः । पृथुलं मनसा तुर्ये कंदराणां तवानघ ॥ १२३ गुरुत्व ते गुणौधानां स्थावरादतिरिच्यते । भरसन्नता च तोयस्यं पुनिभ्यश्वाधिका तव ॥ १२४ न लक्षयामः शैलेन्द्र कु्राविनयता स्थिता । नार्नतपोभिथनिमिजञ्येलनारकसममभैः ॥ १२५ पावनैः पारितो निलयं त्वं कंदरसमाश्रयेः । अवमत्य विमानानि स्वगैवासविरागिणः ॥ १२६ पितुहमि(₹ इ)वाऽऽसन्त देबगन्धर्किनराः । अहो धन्योऽसि रैदेनदर यस्य ते कंद्रं हरः ॥ अध्यास्ते लोकनाथो हि श्रमध्यानपरायणः ॥ १२७ ` पुरस्त्य उवाच- इत्युक्तवति देवर्षौ नारदे सादरं गिरा । दिमरैटस्य मषी मेना मुनिदिषक्षया ॥ १२८ - अनुयाता दुहितरा तु स्वल्पाटिपरिचारिका । ललापरणयनम्राङ्गी भविवेश निकेतनम्‌ ॥ १२९ यत्र स्थितो भुनिवरः देन सहितो वक्ष । तं दृष्ट्रा तेनसो रां युनि शेरभिया तदा ॥१३० षवन्दे गूढबदना पाणिपद्मकृताञ्जलिः । तां विोक्य महाभागां देवपिरमितयुतिः ॥ १३१ आरीभिरृतोद्वाररूपाभिस्तां व्यवर्भयत्‌ । ततो चिस्मितचित्ता तु हिमवह्िरिपत्रिका ॥ ११२ उदैश्षभारदं देवी मुनिमद्ुतरूपिणम्‌ । एदि वत्सेति साप्युक्ता ऋषिणा लिग्धया गिरा॥ १३२ कण्ठे शृत्वा पितरमङ्क सा त॒ समाविशत्‌ । उवाच माता तां देवीमभिवन्दय पुरक ॥ १३४ भगवन्तं तैपोषन्यं पतिं भाप्स्यसि संमतम्‌ । इत्युक्त्वा तु ततो मात्रा वस्ञेण पिहितानना॥ १३५ किचित्कम्यितमूर् तु वाक्यं नोवाच फिचन । ततः पुनरवाचेदं वाक्यं माता सुतां तदा॥ १३६ बरे वन्द्य देवपि ततो दौस्यामि ते शुभम्‌ । रत्नक्रीढनकं रम्यं स्थापितं यचिरं मया ॥१३७ ११. घ. ज. तद्रहरैः सरैलेनैधित्रधातुसमाकुरैः । ब" । २ इञ. "तस्वस्य , न. "तस्थस्य । ३ग. ध, ज. श्य मनसाः । ४ ग, घ, अ, "नावचोभि' । ५ स घ. ड. ठतो ध" ।.९ ग. घ. ज. दस्यति । १०६८ महागुनिभरीग्यासप्रणीतं - [ 4 पृषटिखण्डे- इत्युक्ता पु ततो वेगादुद्रलय चरणौ तदा । ववन्दे परध संधाय करपङ्जकुदमलम्‌ ॥ १३८ कृते तु बन्दन तस्या माता ससिगुखेन तु । चोदयामास शनकैस्तस्याः सौ भाग्यदकषिताम्‌ १२९ शरीरटक्षणानां च परिङ्गानाय कोतुकात्‌ । सरीस्वभावात्स्वदुितुशिन्तां हृदि समुदरहन्‌॥ १४० ज्ञात्वा तदिङ्गितं शेरो महिष्या हृदयेन तु । अनुदरीणातिर्ेने रम्यमेतदुपस्थितप्‌ ॥ १४१ चोदितः शेटमहिषीसख्या युनिषररस्ततः । स्मिताननो महाभागो वाक्यं प्रोवाच नारदः॥ १४२ नारद उवाच-- न जातोऽस्याः पतिभेदे रक्षणैश्च विव्रजितः । उत्तानहस्ता सततं चरणेव्य॑भिचारिभिः ॥ १४३ सुच्छायाऽस्या भविष्येयं किमन्यद्वहु भाष्यते ॥ १४९४ पुखस्त्य उवाच-- श्रसैतत्संभ्रमाविषटो ध्वस्तधेयों दिमाचरः । नारदं प्रत्युवाचाथ साश्रुकण्ठो महागिरिः ॥ १४५ हिमवानुबाच-- संसारस्यातिद)षस्य दृधिङ्ञेया गतिर्यतः । स्या चावद्यभाविन्या केनाप्यतिश्रयात्मना ॥१४६ कत्र पभरणीता मयादा स्थिता संसारिणामियभू। यो जायते दि यद्वीजाजने(नि)तु; सोऽथसाधकः जने(नि)ता अपि जौतस्य न किदिति च स्फुटम्‌ । स्वकमेणैव जायन्ते तरिविधा प्रूतजातयः ॥ अण्डजो द्ण्डजान्नातः पुनजीयेत मानवः । मानुषोऽपि सरीषप्यां मानुषतमेन जायते ॥ १४९ तत्रापि जातौ रायां धेस्योत्कषणेन तु । अपुत्रजन्मनः शेषाः प्राणिनः समवस्थिताः ॥१५० मनुजास्तत्न सुर्परां नयेनं सह धपिणः । क्मेणाऽऽश्रमसंमरािर्ह्यचारिवतादनु ॥ १५१ तस्य क्नियोगेन संसारो येन वधितः। संसारस्य हि नोत्पत्तिः सवै स्युदि {निगदाः १५२ कत्री तु शेषु सदा सुतलामः प्रदंसितः । पाणिनां मोहनाधीय नरकत्राणकारणात्‌ ॥ १५३ सिया धिरहिता खषटिजन्तूनां नोपपद्यते । स्रीजातिस्तु कृत्येव पणा दैन्यभागिनी ॥ १५४ शाञ्चालोचनसामथ्याद्ूपितं तास कर्तैणा । तस्था चोपरि साऽवज्ञा मदिति च वेधसा ॥१५५ शावेपूक्तमसंदिरभे बहार महाफलम्‌ । दृशपुतरसमा कन्या ध स्याच्छीलवती श्रुभा ॥ १५६ वाक्यमेतत्फटभ्रष्ठं पुसां ग्छानिकरं परम्‌ । कन्या हि कृपणा शोच्या पितुदुःखविवरधिनी॥ १५७ याऽपि स्यात्पू्णस्र्था पतिपुत्र्मन्विता । किं पुनदमेगा हीना पतिपुत्रधनादिभिः ॥ १५८ त्वं चोक्तवान्सुताया मे शरीरे दोषसंग्रहम्‌ । अहो मुह्यामि ष्यामि शग्लामि सीदामि नारद ॥ अयुक्तमपि वक्तव्यमपाप्यमपि साप्रतम्‌ । अमु्रहाय मे छिन्धि दुःखं कन्याश्रयं मुने ॥ १६० परिच्छिमनेऽप्यसंदिर्धे मनः परिभवाश्रयात्‌ । तप्णा पुष्णाति निप्णातं फललोभाश्रयात्ुनः ॥ सीणां हि परमं जन्म कुलानामुभयात्मनाम्‌ । इहामुत्र सृखायाोक्तं सत्पतिप्रापषिसंकषितम्‌ ॥ १६२ दुरभत्वात्पतिः द्वीणां विगुणोऽपि पतिः करि । न प्राप्यते तिना पुण्यैः पतिनौयां कदाचन ॥ यक्षो निःसाधनो धर्मः परिणामोत्थिता रतिः । धनं जीषितपयन्तं पती ना(तिना)यीः प्रतिष्टितम्‌ % आः शन्ठुक्‌ । १ ग. श्वि दकधितुं तदा । जञा । २ष.अ. 'दर्णो हरिमृने। ३. जातश्च । ह्व. न्तरानः। ५ग.ध. नन गृहधर्भिणाम्‌ । क्र" । ज. “न सहधरमिणाम्‌ । ° । ६ ग. घ. ज. "णाऽऽकम' । ७ क. निग्रहात्‌ । ८ स. शत्यां नोप॑ । ९. "स्मावः। १०, भ. याऽपि स्यार्च्छलवजिता । वाः । ११ग. घ. ज, ¶निप्रकोपनप्‌ । १२१. ज्ञ, ततो। १३ग. ध. ज. ततो । ४० चत्वारिश्ोऽध्यायः ] पद्मपुराणम्‌ । १०६९ निर्धनो दु्युखो र्यः सर्मलक्षणवाभितः । देवतं परमं नायाः पतिरक्तः सदैव हि ॥ १६५ स्वया देवर्षिणा मोक्तं न जातोऽस्याः पतिः किल । एतदोमाग्यमतुलमसख्यं च दुरुद्हम्‌॥ १६६ चराचरे शरत॑सगे चिन्ता सा व्यापिनी मुने।स न जात इति श्रुत्वा ममेदं व्याकुटं मनः॥ १६७ मनुष्यदेवजातीनां श्ुभाशुभनिवेदकम्‌ । लक्षणं हस्तपादाभ्यां लक्षणं विहितं किल ॥ १६८ सेययृत्तानहस्तेति त्वयोक्ता मुनिपुंगव । उत्तानहस्तता भोक्ता याचतामेव निलयता(का) ॥ १६९ शुभोदयानां धन्यानां न कदाचित्मयच्छतामू । सुच्छाययाऽस्याश्वरणौ त्रयोक्तौ व्यभिचारिणौ तत्रापि श्रेयसी ह्याशा यने न प्रतिभाति नः । शरीरावेक्षणाचान्ये पृथक्फलनिवेदिनः ॥ १७१ पुरस्त्य उवाच-- । इत्युक्तवा विरते शरे महादुःखवरिचारिणि । स्मितपूषमुबाचेदं नारदो देवपूजितः ॥ १७२ नारद उवाच-- हषैस्थानि च महति त्वया दुःखं निरुच्यते । अपरिच्छिन्नवाक्यार्थे मोहं यासि महागिरे ॥ १७३ इमां शृणु गिरं मत्तो रहस्यपरिनिष्िताम्‌ । समाहितो महाशैल मयोक्तस्य विचारिणीम्‌ ॥ १७४ न जातोऽस्याः पतिर्देव्या यन्मयोक्तं हिमाचल । स न जातो महादेवो भ्रतभव्यभवो द्ववः १७५ शरण्यः शाश्वतः शास्ता शंकरः परमेश्वरः । ब्रह्मविष्ण्वन्दरमुनयो गभभ॑जन्मजरादिताः ॥ १७६ तस्य ते परमेशस्य सर्वे कीडनका गिरे । ब्रह्माण्डतस्तदिच्छातः संभूतो युवनपरभुः ॥ १७७ विष्णुयुगे युगे जातो नानाजातिरमहातसुः । मन्यसे मायया जातं विष्णुं चापि युगे युगे ॥ १७८ आत्मनो न विनाश्चोऽस्ति स्थावरान्तेऽपि भरर । संसारे जायमानस्य भ्रियत वाऽपि देदिनः॥ नश्यते देह एवात्र नाऽऽत्पनो नाश्च उच्यते । व्रह्मादिस्थावरान्तोऽयं संसारो यः प्रकीितः ॥ स जन्ममू्युदुःखातों ह्निं परिवतेते । महादेवोऽचटः स्थाणुनं जातोऽजनकोऽजरः ॥ १८१ भविष्यति पतिः सोऽस्या जगन्नाथो निरामयः । यदुक्तं च मया देवी लक्षणेवभिता तव॥ १८२ शृणु तस्यापि वाक्यस्य सम्यक्त्वेन विचारणाम्‌ । रक्षणं देवको ङः शरीरावयवाश्यः १८३ स चाऽपयुर्पनसौभाग्यपरिणामपकाशकः । अनन्तस्यापमेयस्य सौम) भगत्वस्य भूधर ॥ १८४ नैवाङ्खो लक्षणाकारः शरीरे संविधीयते । अतोऽस्या लक्षणं गात्रे रेल नास्ति महामते १८९५ यचाहमुक्तवानस्या उत्तानकरता सदा । उत्तानो वरदः पाणिरेष देव्याः सदैव तु ॥ १८६ सुरासुरमुनिव्रातवरदाग्री भविष्यति । यच्च परोक्तं मया पादौ सखच्छायौ व्यभिचारिभौं ॥ १८७ मततः शृणु त्वमस्यापि व्याख्योक्ति शौटसत्तम। चरणौ पमसंकाशौ स्वच्छाव्स्या नखोज्ज्ली मुराञ्वराणां नमतां किरीटमणिकान्तिभिः । विचित्रैः पर्याद्धः सवां छायां परतिबिम्वितैः ॥ एषा भायी जगद्धौषाङुस्य महीधर । नननी सबैटोफस्य संभूता भूतभाविनी ॥ १९० शिवेयं पावनायैव त्वत्त पावनघुतिः । तद्यथा शरीघरमेतरैपा योगं यायात्पिनाकिनः ॥ १९१ तथा विधेयं विधिव्वया रैलेन्द्रसत्तम । अस्त्यत्र हि महत्काय देवानां दिमभूधर ॥ १९२ . परस्त्य उवाच-- व एवं श्रुत्वा तु रेखेनद्रो नारदात्सैमेव हि । स्वमात्मानं पुनजातं मेने मेनापतिस्तदा ॥ १९३ १ग. घ. ज. 'तिरेव सः । २ग.घ.ज. ^तमर्गे।३ग. पजन मल्क रन च ज मतले ३ ग. च. ज. ग्लान्तो ह्य । ४ ग. ध. ज. सतिः सौम्य ज। ५ ग. "णौ.। तस्याः शरु मयाऽत्रापि वाण्यो क्ति । घ. ज. "णौ । तस्याः शुणु मयाऽतरापि वाचोक्त । ६ ग. घ. ज..वभह- स्यद्धिः। ७ ग, ध. च. °ति विस्मितैः । १०७० महायुनिभ्रीव्यासपरणीतं-- { $ पृष्टिकण्डे- उवाच चापि संहृष्टो नारदं तु हिमाचलः । दुस्तरामरशाद्रोरादुखुतोऽस्ि त्वया विभो ॥ १९५ धाताखादहमुडल सप्तलोकाधिपः ढृतः । हिमाचखोऽस्मि विख्यातस्त्वया युनिवराधुना॥ १९५ हिमाचराच्छतगुणां भापितोऽसिि समुख्रतिम्‌ । आनन्ददिवसाहारि हृदयं मे म्ामुमे ॥ १९६ नाध्यवैस्यति कृत्यानां विभागपारिचारणाम्‌ । भवद्विधानां नियतममोधं दर्चनं पुने ॥ १९७ मवद्धिरेव हि भक्तं गिवा(रा)सायाऽऽत्मरूपिणाम्‌ । युनीनां देवतानां च सयं त्वा तु करमष्‌ तथाऽपि वस्तुन्येकस्मिननाज्ञा मे संमदीयताम्‌ । इत्युक्तवति रणेन स तदा हरषनिर्भरः ॥ १९९ उवाच नारदो वाक्यं तं सवंमिति प्रभो । सुरकार्ये स एवाथस्तवापि सृमहत्तरः ॥ २०० इत्युक्त्वा नारदः शीध्रं जगाम तिदिषं ततः । स गत्वा देवभवनं महेन्द्रं सददश्ै ह ॥ २०१ ततोऽनुरूपे स मुनिरुपविष्टो पहासने । पृष्टः शकेण भरोवाच हिमजासंश्रयां कथाभ ॥ २०२ नारद उवाच॑- यन्महमयुक्तं कर्तव्यं तन्मया कृतमेव हि । $ तु पश्चशरस्येषुगोच॑रं सयुपस्थितम्‌ ॥ २०१ इत्युक्तो देवराजस्तु निना कायैदशिना । चृताङ्करासरं सस्मार भगवान्पाकशासनः ॥ २०४ स स्मरतस्तु तदा क्षिं सहस्राक्षेण धीमता । उपतस्थे रतियुतः सिरासो एषध्वनः ॥ भादुभूतं च तं दृष्ट्रा शक्रः भोवाच मन्मथम्‌ ॥ | २०५ शक्र उवाच-- उपदेशेन बहुना कि त्वां प्रति रतिमिय । मनोभवोऽसि तेन स॑ बेरिसि भूतमनोगतम्र्‌ ॥ २०६ वद्यथाऽनुक्रमेण त्वं कुरु नाकसदां भियम्‌ । शेकरं योजय क्षिमं गिरिपुत्रया मनोभव ॥ २०७ संयुक्तो मधुनाऽनेन गच्छ रत्या सहायवान्‌ । इत्युक्तो मदनस्तेन शक्रेण स्वार्थसिद्धये ॥ ओोवाच पश्चवाणोऽथ वाक्यं भीतः शतक्रतुम्‌ ॥ २०८ काम उवाच- अनया देव सामग्या युनिदानवभीमया । दुःसाध्यः शंकरो देवः किं न वेत्सि जगत्ममो २०९ तस्य देवस्य वेत्सि तवं कारणं पदमव्ययम्‌ । भायः भसादे कोपेऽपि सर्वे हि महतां महत्‌ २१० सर्वोपभोगसारं हि सौन्दर्य स्वगसंभवम्‌। विरोषं कादृस्षतां(मा) दक्र सामान्यं दशितं फरात्‌॥ शु्वेतद्रचनं शक्रस्तमुवा चामरेयुतः ॥ २११ शक्र उवाच-- वयं पमाणं ते तत्र रतिकान्त न संश्चयः । संदंशेन विना शक्तिरयस्कारस्य नेष्यते ॥ २१२ कस्यचि इवि साम्यं न तु स्तः । इत्युक्तः पयय कामः सखायं मधुमाशितः ॥ २१३ रतियुक्तो जगामाऽऽ्रु भस्थं तुहिनभूभरतः । स तु प्राप्याकरोचिन्तां कायंस्योपायपूथिकाम्‌ २१४ महात्मान हि निष्कम्पा मनस्तेषां सुदुर्जयम्‌ । तदाद वेव संक्षोभ्य नित्यं तस्य जयो भवेत्‌ ॥ संसिद्धिः पभायदशैव पूर्वं संशोध्य मानसम्‌ । कथमेवेविपैभौवदर(दो)षानुगमनं विना ॥ २१६ क्ीषक्रतरासङ्गाद्वीषणेप्यामहासखी । चापट्यान्पूमि विध्वस्तपैयौधारमहाबखा ॥ १७ तामस्य विनियोक्ष्यामि मनसो विकृतिं पुरः । पिधाय पेवद्राराणि संतोषमपकृष्य च ॥ २१८ १ ग. ध. ज. "वत्स्यति हयानां विभागप्रविधारिणा" । २ ग. घ. ज. "च--समे भूय तु कतंब्यं यन्म । ३ ग. ध. ज. “चरो दिमवान्स्यितः । १" । ४ ग. ज. “न्याद्मलं फ" । ५ग. घ. ज. “नो पिनिष्तम्या मः । ६न्म. करभः क । ¢ ० अवारिशोऽध्यायः | प््रपुराणम्‌ । १०७१ भवमन् हि मां तत्र न कश्चिदिह पण्डितः । विकस्पमातरसंस्थानं विरूपाक्षं मनोभवः ॥ २१९ विष्याय क्रियारम्भी गम्मीरावतेदस्तरः । भविष्यामि हरस्याहं तपस्थस्य स्थिरात्मनः २२० ्दिग्रापमाहलयं रम्यसाधनसंविधिः । चिन्तयित्वेति मदनो मूतमस्तदाश्रमम्‌ ॥ २२१ गगम जगतीसारं सरलुमवेदिकम्‌ । शातससवसमाकीणंमचलं पाणिसंकुलम्‌ ॥ २२२ नानापुष्पलताजाङं सानुसंस्थगणेश्वरम्‌ । निव्यैग्ररषभायुषटं नीरशाद्ररसानुकप्‌ ॥ २२३ [्रापदयज्रिनेन्नस्य रम्यं कंचिंदितीयकम्‌ । वीरकं वीरलोकेकमीशानसद्शयतिम्‌ ।॥ २२४ एकुद्छुमकिञ्ञस्कपुजपिङ्गनटासटम्‌ । वेत्रपाणे तमव्यग्रयग्रतामद्रभूषणम्‌ ॥ २२९ तो निमीरितोलनिद्रप्मपतरान्तरोचनम्‌ । पेक्षमाणमृुस्थानं नासावंशाग्रगोचरम्‌ ॥ २२६ भतीवरम्यसिहिनद्रचमलम्बोत्तरीयकम्‌ । श्रवणाहिफणोन्युक्तनिःधासानखपिद्गलम्‌ ॥ = २२७ ेर्खत्कपोरपयेन्तचुम्विलम्बिजटाचयमू । कृतवासुक्षिपयन्तनाभिमूटनिषेरितम्‌॥ २२८ ब्रह्माञ्ञरिस्थिरा(र)सा््रनिवद्धोरगभूषणम्‌ । ददश शंकरं कामः क्रमपापनान्तिकः शनैः ॥२२९ पतो ्रमरहकारमादैम्न्य दुमसादुकम्‌ । मिष्टः कणेरन्धेण भवस्य मदनो मनः ॥ २३० शैकरस्तमथाऽ व मदनाश्रयम्‌ । सस्मार दक्षदुहितां दयितां रन्तुमानसः ॥ २३१ ततिः सा तस्य शन (म्‌) । समाधिभावना(नां) तस्थौ खक्ष्यपलक्षरूपिणी पतस्तन्मयतां यातः भरत्यूहपिहिताशयः । विवेश विब्रुधाधीशो विकृति मदनातिमिकाम्‌ ॥ २३३ [षत्कोधसमाविष्ठो पैयैमाटम्न्य धूर्जटिः । निरस्य मदनं स्थित्वा योगमायासमाहतः ॥ २३४ पतया माययाऽऽविष्टठो जज्वार मदनस्ततः । इच्छाशरीरो दुर्यो दोषावासो मदाश्चयः २१५ ह्दयाभिगैतः सोऽथ वासनाग्यसनात्मकः । बहिःस्थटं समासाच्र उपतस्थे श्षषध्वजः ॥ २३६ अनुयातो हि साघ्येन() मित्रेण मधरूना सह । सहकारो मन्दमारूतनिधुंतम्‌ ॥ २३७ प्तबकं मदनो रम्यं हरवक्षसि सत्वरम्‌ । युमोच मोहनं नाम मागण मकरध्वजः ॥ २३८ पत तस्य हृदये शुद्धे नामशाटी पहाश्रः । पपात परुषः पराः पुष्यवाणो विमोहनः ॥ २१९ ततः करणसंदोहे विद्धे तु हृदये भवः । बभूव भरेतपोऽकम्पोऽैर्योऽपि मदनोन्युंः ॥ २४० ततः पभुत्वाद्धाधानामावेशं स्वमपर्यत । वाक्यं वहु बभापेऽथ प्रत्यूदमसवात्मकम्‌ ॥ २४१ ततः कोपानलोद्ूतघोरहंकारभीषणे । ब्रव वदने नेत तृतीयभनलकुलम्‌ ॥ २४२ शद्रस्य रौद्रवपुषो जगत्संहारभैरवम्‌ । तदन्तस्थे मदने व्यस्फारयत धूरजैटिः ॥ २४३ ेननेभविस्फुलिङगेन क्रोशतां नाकवासिनाम्‌ । गमितो भस्मतां तूर्णं कंदपैः कामदधेकः ।॥ २४४ स तु त भस्मसात्कृत्वा हरनेत्रोद्धबोऽनटः । व्यजृम्भत जगद ह्ात्वा हुकारघस्मरम्‌ ॥२४५ ततो भवो जगद्धेतोव्यभजज्जातवेदसम्‌ । सहकारे मधौ चन्दर सुमनःखपरेष्वपि ॥ +, २४६ शेषु शोकिलास्ये च विभागेन स्मरानलम्‌ । स वाद्माभ्यन्तरे विद्धो हरोऽथ स्ररमागेणेः २४७ भगेष्येतेषु संविष्टं वीक्षतीव हुतादनम्‌ । विभक्तं लोकसंक्षोभकरं दुवौरजृम्मितम्‌ ॥ = २४८ ¶ग.घ.ज, “गन्तुमिमं त" । रग घ. ज नं नासावंदाग्रलोचनम्‌। प्रविवेश स सिंदेनद्रचमम॑लम्बोदरीयकम्‌ । रह ध्यमिव तस्याहं रहस्यस्य स्थि" । ३ ग. घ. ज. "य यस्य साधमसंृतः। चि" । ४ ग. घ. ज. 'चिततृतीं । ५ ग. घ. ज. “म्बत सज । ६ ध. रपीनोभ्तविभू" । ज. श्रपीनोश्तपयोधरम्‌ । ७ ग. घ. ज. 'लम्नयाऽऽश्रममाशरक' । ८ ग. घ. ज. 'यितारक्तमा” । ९ घ्व, "तः रिवस्य । १० ग, ध. ज. 'िर्दयः सो” । ११ ग. घ. संदेहे । १२ ग. ध, अ. “खः । उतपद" तकातुरो नाम आयासः स्वयमुच्यते । बा" । १६ घ, ज. “मपराकु' । १४ घ. णेः । रगे" । १०७ महागुनिश्रीव्यासप्रणीतं-- [ ९ पृष्टिखण्डे- तत्पातिसेहसंपूणकामेन हृदये किल । उ्यलम्हनिशं भीमो दुःखस्य पागोऽमवत्‌ ॥ २४९ विखोक्य हरहकारज्वालाभस्मीकृतं स्मरम्‌ । षरिरुलाप रतिः कूरं बन्धुना मधुना सह ॥ २५० ततो षिप्य बहुशो मधुना परिसान्त्विता । जगाम शरणं दैवमिनुमौ छि ब्रिरोचनम्‌ ॥ २५१ शृङ्गानुयातां संगृ पुष्पितां सहकारजाम्‌ । छतां पतरहुमाच्छन्नां जातां परभां ससीम्‌ ॥ २५२ निवध्य तु जटाजूट कुटिरैरलकै रतिः । उचृल्य(दल्य) गात्र शुभेण हयेन स्मरभस्मना । | २५३ जानुभ्यामवनीं गत्वा भोवाचेननुिभूषणम्‌ ॥ २५४ रतिर्ाच-- नमः शिवायास्तु मनोमयाय जगन्पयायादुतवत्मने नमः। नमः रिवायास्तु सुराचिताय तुभ्यं सदा भेक्तङृपापराय ॥ २५५ नमो भवायास्तु भवोद्धवाय नमोऽस्तु ते ध्वसतमनोमवाय । नमोऽस्तु मायागहनाश्रयाय नमो निसगौमलभूषिताय ॥ २५६ नमोऽस्त्वमेयाय गुणायनायं नमोऽस्तु सिद्धाय पुरातनाय । । नमः शरण्याय नमो गुणाय नमोऽस्तु ते भीमगणाटुगाय ॥ २५७ नमोऽस्तु नानामुरवेनद्धिक् नमोऽस्तु भक्तामिमतप्रदाय । नमोऽथ कमेपसवे नमः सदा अनन्तरूपाय सैव तुभ्यम्‌ ॥ २५८ असह्यकोपाय रदेव तुभ्यं शशाङ्चिहयय नमोऽस्तु तुभ्यम्‌ । असतीमटालापरमस्तुताय दृषेन्द्रयानाय पुरान्तकाय ॥ २५९ नमः प्रसिद्धर्य मदह्यैषधाय नमोऽस्तु नानाविधरूपकाय । नमोऽस्तु कालाय नमः कलाय नमोऽस्तु ते काटकलातिगाय ॥ २६० चराचराचारविचायेवर्यमाचायुसेकषितभूतसर्म्‌ । त्वामिन्दुमौटि शरणं भपन्ना पियाप्तयेऽहं सहसा महेशम्‌ ॥ २६१ भयच्छ मे कामयशाःसभूद्धि पतिं विना तं भगवम जीवे । प्रियः प्रियाया; पुरूषेश निलयस्ततोऽपरः को यृवनेषिहासिि ॥ २६२ पथः पभावी भवः भियाणां भरवीणप्यीयपरापरं तपः । त्वमेव नाथो भवनस्य गोप्ता दयाटुरुन्पीलितमक्तभीतिः ॥ २६३ पुरस्य उवाच-- इत्थं स्तुतः शंकर इन्दुम टिषेपाकपिमैन्मथकान्तया तु । | तुतोष दोषाकरखण्डधारी उवाच चैनां मधुरं निरीक्ष्य ॥ २६४ श्रीशंकर उवाच- भविष्यति च कमोऽयं काठे कान्तेऽचिरादथ । अनङ्ग इति लोकेषु स षिख्याति गमिष्यति ॥ पुलस्त्य उवाच-- इत्युक्ता रिरसाऽऽवन्य गिरीशं कामबला । जगामोपवनं चान्यदरतिस्तुहिनपर्वते ॥ २६६ -------~ १ ग. भक्तिप्रियापः । घ. ज. भक्तिक्रियाप' । २ घ. स्तुते कामकलातिगाम। ३ ग. घ. ज. "थ सर्वजञकार्यथे- महद्धिकाय । ४ ग. घ. 'वनापिक' । ५ ख. ग. ड. सदैव । ६ ग. ज, “य नमो भवाय । घ..य मनोभवाय । ४७ गु. घ. ज. वर्यं समस्तपुग्यक्षितभृतसङ्गम्‌ । ८ ग, घ. ज, प्रियं विना तं पु । ४० चत्वारिशोऽध्यायः | पद्मपुराणम्‌ । १०७३ रुरोद चापि बहुशो दीना रम्ये स्थरे स्थरे । मरणव्यवसायाऽपि निषत्ता च शिवाज्ञया २६७ अय्‌ नारदवाक्येन चोदितो हिमभुधरः । कृताभरणसंस्कारां कृतकोतुकमङ्गलाम्‌ ॥ २६८ खगेपुष्यडतापीडां शुभचीनाश्काम्बरम्‌ । सखीभ्यां संयुतं शैलो श्रहीत्वा खसतां ततः२६९ लगाम सुमगे योगे तदा संपूणैमानसः । स काननान्ुपाकम्य वनान्युपवनानि च ॥ २७० ददं रुदतीं नारीमपतक्या महौजसम्‌ । न रूपेणेदशी छोङ रम्येषु बनसानुषु ॥ २७१ कौतुकेन परास्ता दृष्टा सुदतीं गिरिः । उपदधप्य ततस्तस्या निकरं सोऽप्यपृच्छत ।॥ २७२ हिमवानुबाच- काऽसि कस्यासि करयाणि किमर्थं चापि रोदिषि । मैतदरपमहं मन्ये कारणं लोकसुन्दरि २७३ सा तस्य वचनं धुत्वा उवाच मधुना सह । रुदती शोक्वचनं शपतती दैन्धवर्धनम्‌ ॥ २७४ रतिरुवाच-- कामस्य दयितां भाया रतिं मां विद्धि सुव्रत । गिरावस्िश्च भगवानिगरीश्चस्तपसि स्थितः २७५ ` तेन प्रतयहरुेन करोधादिस्फायं लोचनम्‌ । विुच्यामिरिसाज्वाणां कामो भस्मावेषितः २७६ अहे तु शरणं"याता तं देवं भयविहृला । स्तुतवत्यथ संतुष्टस्ततो मां गिरिशोऽत्रचीत्‌ ॥ २७७ टोऽ कामदयिते कामोत्पत्तिभविष्यति। त्वत्सुति चाप्यधीयानो नरो भक्तया मदाश्रयः २७८ लप्स्यते काङक्षितं कामं निवतं मरणादपि । भरतीक्षन्ती च तदवाक्यमाशवेशवशादहम्‌ ॥ २७९ शरीरं परिरक्षिष्ये किंचित्कालं यष्ाघुते । इत्युक्तस्तु तया रला शरः संभ्रमभीपणः ॥ २८० पाणावादाय दुहितां गन्तुमेच्छत्स्वकं पुरम्‌ । भाषिनोऽवर्यभावित्वाद्धवित्री भूतभाविनी ॥ लज्नमाना सखिगुलैरुवाच पितरं गिरिम्‌ ॥ २८१ दोटपुत्युवाच- दुभेगेण शरीरेण किं ममानेन कारणम्‌ । कथे च ताश पप्र) सुखं वा मे पतिभषेत्‌॥२८२ तपोभिः भाप्यतेऽभीषटं नासाध्यं तु तपस्यतः । वुभगतव था लोको बहते सति साधने ॥ २८३ तपसि श्रष्टसंदेहा ततः स्राथैजिगीषया । एवं तपः करिष्येऽहं गच्छेतयक्तवतीं सुताम्‌ ॥ उवाच वाचा बररेद््रो गद्वदस्वरवणंया ॥ २८४ हिमवानुवाच- उ मेति पला पुत्रि न क्षमे तावकं वपुः । सोहुं ढैशानुरूपस्य पपसः सौम्यदहेने ॥ २८५ भविष्यन्ति च कार्याणि पदा्थानि(नां) सदैव तु। भाषिनोऽथा भवन्त्येव बहवोऽनिच्छतोऽपि ह तस्मान्न तपसा तेऽस्ति बारे किचिस्मयोजनम्‌ । भवनं चैव गच्छामि चिन्तयिष्यामि तत्र वै ॥ इत्युक्ता तु यद! नेव शृहमन्वेति शेकजा । ततोऽद्विशिन्तयाऽऽब्रिष्टः खलतां पशशंस च ॥२८८ ततोऽन्तरिक्षे दि्या च वागभदधुवनत्रये । उ मेति चपला पुत्रि तयोक्ता तनया यतः ॥ २८९ उमेति नाभ तेनास्या भुवनेषु भविष्यति । सिद्धिभूतिमती तेषा साधयिष्यति चिन्तितम्‌॥ २९० इति शरुत्वा तु बचन॑ स तदाऽऽकाशमण्डले । अनुङ्ञाय स तां शेो जगामाऽऽु स्वमन्दिरम्‌ ॥ १ग. ध. ज. °न्यदर्शन° । २ ग. घ. कामोध्यं ते भवरिः।.३ ग. ध्र. "एष्यामि यदहं प्रप्य दुर्लभात्‌ । भविष्यामि न संदेहो नियमे; शोषये तनुम्‌ । इत्युक्तः शैर्णजस्तु ददिवृजेहविषठवः । उ । ४ ग. घ. ज. च परा पु" । ५ पञ, "ष्ट नान्विच्छ* । ६ ग. च पर । घ. परमा । १३५ १०७५ । महायुनिभ्रीग्यांसपरणीतं - [ ९ पृिकण्डे- पुरस्य उवाच-- दौटजाऽपि ययौ शैलमगम्यमपि दैवतैः । सखीभ्यांमनुयातीं तु नियंता नगराजजा ॥ २९२ ङ्गं हिमवतः पुण्यं नानाधातुविभूषितम्‌ । दिव्यपुष्पंरताकीरणं ्रमरोद्ुष्टपादपम्‌ ॥ २९१ दिव्यपरस्लवणोपेतं मनोरथशतोञ्ज्वलम्‌ । नानापरक्षिसमायुक्तं चक्रवाकोपदोभितम्‌ ॥ २९४ जलजस्थरजैः पुण्यैः भफुलैरुपदोभितम्‌ । चित्रकैदरसंगुश्ं दिव्यगेहसमन्वितमू ।॥ = ` २९९ नानावि्ैगसंषुष्टं करपपादपसंकटम्‌ । तत्रापदयन्महाश्षाखं शाखिनं हरितच्छदम्‌ ॥ २९६ सवैतकुसुमोपेतं चक्रवाकोपशोभितम्‌ । नानापुष्पशताकीर्णं नानाविधफलान्वितम्‌ ॥ २९७ त्यक्तं सूयस्य रुचिभिभिन्रतहतपटवम्‌ । तत्राम्बराणि संत्यज्य भूषणानि च शैलजा ॥ २९८ संवीता वरकरैदिव्यद म॑निर्भितमेखला । त्रिः साता पाटलाहारा बभूव शरदां शतम्‌ ॥ २९९ शतमेकेन पणनावर्तयत हिमात्मजा । निराहारा शतं साऽभूत्समानां तपसो निधिः ॥ ३०० तत उदरेजिताः सरवे प्राणिनस्तपसोऽभ्निना । ततः सस्मार भगवान्मुनीन्सप्त शतक्रतुः ॥ २०१ ते समागम्य गदिताः स्वे समुदिताससथा । पूमितास्ते महेनदरेण पच्छुसतं प्रयोजनम्‌ ॥ ३०२ ऋषय उचुः-- किमर्थं हि सुरश्रेष्ठ संस्मृतास्तु बयं त्वया ॥ | ३०३ पुलस्य उवाच-- शक्रः प्रोवाच शुण्यन्तु भगवन्तः भरयोजनम्‌ । हिमाचले तपो घोरं तप्यते भूधरात्मना ॥ २३०४ तस्या(द)मिमतयोगेन भवन्तः कर्महथ । तपःसमापनं देग्या जगदर्थे त्वरान्विताः ॥ ३०५ पुलस्त्य उवाच-- तथेत्युक्त्वा तु तं शैलं सिद्धस॑घातसेवितम्‌ । उदरागम्य मुनयस्तामथो मधुराक्षरम्‌ ॥ ३०६ ऋषय उचुः-- पत्रि कसते व्यवसितः कामः कम्लोचने ॥ ३०७ पुलस्त्य उवाच- तानुवाच ततो देवी सादरं गोरवान्युनीन्‌ ॥ ३०८ देव्युवाच- तपस्यन्तो महाभागाः हठ(ज्स्य) मौनं भवादशाम्‌। बन्दनाय नियुक्त धीयीचयल्यषिकरिपता॥ सुपरसश्नमुखा गयं गदीत्वाऽऽसनमादितः । उपविष्टाः श्रमं युक्सवा ततः पृच्छथ मामनु ॥ ३१० पुलस्त्य उवाच-- | इत्युक्ता ततशवकुसत्राऽऽसनपरिग्रहम्‌ । सा च तान्विधिवत्ू पूजयित्वा विधानतः ॥ ३११ उवाचाऽऽदिव्यसकाशान्पुनीन्सप्न ऋषीञ्शयैः। त्यक्त्वा वतात्मकं मौने" नत्वा च पिधिवन्युनीन्‌ मगवन्तोऽपि मौनान्ते तस्याः सपषेयोऽप्यथ । गौरवाधारतां भाता पपच्छुसतां पुनस्तथा ॥२११ साऽपि गौरवगर्भेण पनसा चारुहासिनी । पुनीन्सवीनथाऽऽरोक्य भोय चापोह्य वाग्यमम्‌२१४ १ग.ध. ज. शुदं ।२ग. घ. ज. 'ष्पफलाकी' । ३ न्नम्‌ । दिव्यकं"। ४ घ. ज.म्‌। विहंगसंघसंपु्टं । ५ क. ख. ध. इ. घ. ज. “न जीर्णेन प्णेनावतेयतदा । नि" । ६ क. स्तदा । पृ” । ग. ध. स्ततः । पू । ७ ग. ध. ज. प्रोच्यमाना भवादृशाः । व" । ८ १, ध, ज, (क्ताङ़ी याच । ९५ग. घ. ज. "नं जग्राह बिः। १०ग. विविधान्पु। ११. “वाव हितवाख्पयम्‌ । । ४० चत्वारिदोऽध्यायः ] प्रपुराणम्‌ । द्युवाच-- भगवन्तो विजानीय भाणिनां मनसेप्सितम्‌ । शरीरादिभिरत्यथ कदथन्त 1ह दहिनः ॥ ३१९ कविषु निपुणास्त्र घटन्ते पिविधोचमेः। उपायैदैमान्भावान्मापुवन्ति तन्द्रिता; ॥ ३१६ अपरे ठु परिच्छिद्य नानाकारानुपक्मान्‌ । देहान्तराथमारम्भमाश्रयन्ति हि तदूत्रतम्‌ ॥ ३१७ मम त्वाकाशसंभूतङुसुमसरग्विभूषितम्‌ । विनधयगुगं स्पटकामो हस्तः पसरते गुहु: ॥ ११ ८ अहं कि भवं देव पतिं प्रापु समुद्यता । प्रत्येव दुराराध्यं तपस्यन्तं च संमति ॥ ३१९ सुरासुरैरनिणीतं परमायेक्रियाश्रयम्‌ । सामतं चापि निर्दग्धो मदनो बीतरागिणा ॥ ॑ १०७५. कथमाराधयेदीशं माद्षी तादशं शिवम्‌ ॥ ३२० पुलस्त्य उवाच-- इत्युक्ता मुनयस्ते तु स्थिरतां मनसः स्थिताः । ङ्ञातुमस्या वचः भोचुः पक्रमात्मङृता्थकम्‌ २२१ मुनय ऊचुः द्विषिषं तु सुखं तावत्पुभ्रे लोके विभाव्यते । शरीरस्यास्य संयोगधेतसशापि निरतिः ॥ ३२२ प्रकृत्या तु स. दिग्वासा भीमो भस्मास्थिभूषणः। कपाली भिक्षको नमरो विरूपाप्ोऽस्थिरक्रियः भ्रमत्तोन्मरकाकारो बीभत्सकृतसं ग्रहः । पतिना तेन नास्तयर्थो मृतीनर्थेन काङ्क्षितः ॥ ३२४ यदि खस्य शरीरस्य सुखमिच्छसि शाश्वतम्‌ । तत्कथं ते महादेवाद्तभानो ज्गुप्सितात्‌ ३२५ सरवसरवसात्सास्थिकपालढृतभूषणात्‌ । श्वसदुग्रभुजंगे्रकृतमूषणभूषणात्‌ ॥ ३२६ समशानवासिनो रौद्रममथानुगतादपि । सुरेनद्रमु्टत्रातनिच्रष्टचरणोऽरिहा ॥ ३२७ हरिरस्ति जगद्धाता श्रीकान्तोऽनन्तमूतिमान्‌ । नाथो य्नभुनामास्त तथेनद्रः पाकशासनः २९८ देवतानां निधिश्वास्ति ऽ्वलनः सथैकामधुक्‌ । वायुरस्ति जगद्धाता यः प्राणः सवैदेहिनाम्‌१२९ तथा तैश्रवणो राजा सवी्महिमा पथुः। एभ्य एकतम कस्मा न संाप्तुमिच्छसि ॥ ३३० उतान्यादि(न्यदे)हसंमराप्त्या सुखं ते मनसेहितम्‌ । एवमेतत्तथा एत्र पभावो लोकसंपदाम्‌ २३१ अस्मिन्देहे परे वाऽपि कल्याणमाप्षये तव । पितुरेवास्त ते सर्व सुरेभ्यो य्निेदितम्‌ ॥ ३३२ वरस्तु रपय शः स चाप्यत्राफलस्तरः । भायेण प्राथितो वथः समर्थी हतिदुलभः ॥ खस्थानदिनियोगित्वात्पुत्ि तत्रापि लभ्यते ॥ ३३३ पुलस्त्य उवाच- इतयुक्तवत्मु कुपिता पुनिव्यषु रोजा । उवाच क्रोधरक्ताप्ी स्फुरद्धिदंशनच्छदैः ॥ २३४ वाच-- क नीतिव्यैसनस्य क यश्रणा । विपरीतारथबोद्धारः सत्पथे केन योजिताः ॥ ११५९ एवं मां वित्थ दुष्यहञामस्थानसद्धहमियाम्‌ । न मां भरति विचारोऽस्ति यदैकारमानिन। १३६ प्रजापतिसमाः सर्वे भवन्तः सर्मद्षिनः । न सूनं वित्थ तं देवं शाश्वतं जगतः मुम्‌ ॥ ३३७ अजमीक्ञानमव्यक्तममेयमहिमोदयम्‌ । आस्तां तत्कमंसद्धावै(वः) संमोधं ता(धस्ता)वदाषतम्‌(तः) विदुस्तं न हरिग्रहमुला अपि सुरेश्वराः । यत्तस्य 'ि(व)भवं स्वोत्थं भुवनेषु विजृम्भितम्‌ ११९ प्रकटे स्ैभूतानां तदप्यथ न वित्थ किम्‌ । कस्यैतद्वगनं ५ कस्य मारुतः ॥ ३४० कस्य भूः कस्य वरुणः कथन्द्ाकंषिोचनः । कस्याचैयन्ति लोकेषु लिङग मक्ला सुराराः ॥ १८. शं मामात्थ । २ग. घ. ज्‌. नासंपरह । ३ ग, घ. ज. व ज ननाद (२ ग. च. ज. गिनः । पर । ४ म, घ. भुवनं । ०७द महामुनिभ्रीव्यासप्रणीतं-- | [\ सृषटिलण्ड- च व्रह्मश्वरा देवाः विष्णिनद्राया महैयः । भावं प्रभवं चापि तेषामपि न वित्य मिम ॥ (दितेः कर्यपााता देवा नारायणादयः । मरीचेः क्यपः पुत्रो शि तिर्दषपुिका ॥ २४१ रीविश्वापि दकष पुत्रौ तौ ब्रह्मणः किल । ब्रह्मा हिरण्मयं त्वण्ं दिष्यसिद्धिषिरेतिकम्‌ १४४ स्य परादुरभरद्धानात्माकृतः प्ृतांशकः । कृतौ च तृतीयायामबुद्धिजननी क्रिया ॥ ३४५ 1तः ससर ओयन्मागीनुद्धिपवान्सकर्मनान्‌ । अजातः कोऽभवदेवो ब्रह्मणोऽव्यक्तजन्मनः ॥ स्वयोगेन संप्ोभ्य भतिं कृतवानिदम्‌ । सिदधगन्धरमैधर सर्वं तलोककतै(कारि)णः ३४७ तन विष्वादयः ष्टाः खमरिन्ना सदैव हिं । छृतवाऽन्यं देहमन्याहृक्तं तं कृत्वा पुनरि, ॥ (रुते जगतः कृत्यपुत्तमाथममध्यमम्‌ । एवमेव हि संसारो जन्मादिमरणौन्तकः ॥ ३४९ -वकर्षणः फले हेतत्सतनोरनुरूपतः । अथ *नारायणेनैव स्वकीयेच्खासमाभ्रयात्‌ ।॥ ३९० मसेरितः भयात्येष जन्म नारायणात्मकम्‌ । सोऽपि कमेण एवोक्ता मरणा विवशात्मनाम्‌ २५१ पथोन्पादादिदुष्स्य मतिरेव दि सा भेत्‌ । इष्टानेव पदाथौन्वै बिपरीतान्डि मन्यते ॥ ३५२ लोकस्य व्यवहारेषु षु हसते सदा । धमाधमफलमापतौ विष्णुमेव निबोधत ॥ ३५३ तथाऽनादिखमस्पास्त सामान्यं तु तदात्मनाम्‌ । त(क)स्य वा जीवितं दीर्ध देह तु कृ्रचिद्‌ भवद्धिस्य नो चं भावमन्तमथापि वा । देहिनामेक एवैष [*कचिजनायेन्घ्रयेत्तचित्‌ २५५ [+ कचिदर्भगतो न स्यात्कविन्नीवो नरामराः । कचित्समाः तं जीमेत्कचिद्राक्ये विपर्ययः॥३५६ शतायुः पुरुषो यस्तु] सोऽनन्तः खर्पजीवितः | जीवितो यो भियलयग्रे तस्मात्सोऽमर(१) उच्यते अदृष्टजन्मनिधनेष्वेवं विष्वादयो गताः । एतच्तष्तमेश्वयः संसारे को भवेदिह ॥ ३५८ तत्यायोदितो योगो दौनान्याशयैरूपिणः । तस्मादनीशषरान्स(त्स)वीनन्यत्क(न्यः क)शिद्ध- विष्यति ॥ ३५९ मुनय उचुः- भवत्मसादामख्वारिसेषिताफटेन(?) कथित्त धनाद्विषुद्यते । जगत्यसौ धन्यतमो हिमावरस्त(स्त्व)दाश्रयं यस्य सता तपस्यति ॥ २३६० स ैलवराजोऽपि महाफलोदयो विमूकिताशेषसुरोऽपि सत्वरः । त्वदीयमंशं भविलोक्य करमपात्स्रकं शरीरं परिमोध्ष्यते हि सः ॥ ३६१ स धन्यधी्टोकपिता चतुर्मुखो हरिश्च यः सं्रमवहिदीपितः । त्वदरूपियुगपं हृदये न विधरत्मयाति पाप॑ प्ररमेकरेतुकम्‌ ॥ ३६२ त्वमेव एको विबिधाकृत(ति)क्रियः किठेति वाचा विबुधषिभूष्यसे । अथान्य एकस्त्वमनाथ्मन्यथा जगत्तथा नि्ैतिकं च न स्पृशेत्‌) ॥ , २६१ न वेत्सि वा दुःखमिदं भामं निहन्यते तत्वलुसवैतः क्रियाः । श्पेक्षसे वेज्नगतामुपद्रवं दयासमत्वं तव केन दश्यते ॥ २६४ पुलस्य उवाच-- [#इ्युक्तवा मुनयस्तस्मादाजगुन बै शिवः । नमस्कृत्य च ते भक्तया भगवन्तं समूचिरे १६५ # षण्मागौनिति कचित्पाठः । + नारायणं चित्त इति पाठः क्रचित्‌ । + घतुभिहान्तगतः पाठो ग. पुस्तकस्थः + तदावायमिति कवित्पादः । * धनुिहान्तगेतः पाठो ज. पएस्तकस्थः । _________ १ ग. शूषितम्‌ । २ ज. दि । यदाज्ञया देहमन्यं तै तं । ३ ग. `णात्कः । ४ य. "धु देषु सहते,। ५१ शरैराश्नः । ४५ चत्वरि ऽध्यायः ] पग्रपुराणम्‌ । १०७७ ` ऋषय उचुः-- नाकनाथ दयादेव तपस्यन्ति तुवा (ति सुता)गिरेः।सक्वात्तदीप्सितं जञात्वा त्वत्सकाशमिहाऽऽगताः] सथोगमायामहिमागुणाश्रयं न विद्यते निरमलभूतिगौरषम्‌ । वेयं च धम्य; सुतरां शरीरिणां यदीदं त्वां भविलोकयामहे ॥ २६७ त्वहर्शनावैव मनोरथो यथा पयाति साफरयतया मनोऽनघम्‌ । जगद्विषानैकमिधौततन्युसे करिष्यसे केवलसत्वरा बयम्‌ (१) ॥ ३६८ पुरस्य उवाच-- विधेयुरित्थं मुनयोऽसङृच तां गिरां गिरीश्रुतिभूतिसंनिधौ । । उत्ष्टकेदार इवावनीतरे सुबीजमुष्ट सुफटाय कर्पकाः ॥ ३६९ तेषां धा हितां रम्यां भक्रमार्करमक्रियाम्‌ । वाचं वाचां पतिभ्यः भोषाच स्मितयन्दरः ॥ शवे उवाच-- जाने रोकविधाने तु सद्यं तत्कारयपुत्तमम्‌ । भायः प्रारेयरौलस्य शङ्के तत्कालरूपिणः ॥ ३७१ सत्यमुत्कण्ठिताः सव ये ये कायौथैमुद्यताः । तेषां त्वरन्ति चेतांसि किं नु नाम महात्मनाम्‌ ॥ लोकयान्नाऽनुगन्तव्या विशेषेण विवक्षितैः । यतस्तद्धममेधन्ते तत्पामाण्यं परे धृताः ॥ ३७३ पुलस्त्य उवाच-- इत्युक्ता मुनयो जग्युस्त्वरितास्तुहिनाचलम्‌ । तत्र ते पूजितास्तेन दिमरैखेन सादरम्‌ ॥ उुधनिवराः प्रीताः स्वल्पकं तु त्वरान्विताः ॥ ३७४ मुनय उचुः- देवो दुहितरं साक्षात्पिनाकी तव मागते । तच्छीघ्रं पा्रयाऽऽत्मानमाहंति चानरेऽपिताम्‌(धैय) कार्यं हि तच्च देवानां सुचिरं परिवतैते । जगदुद्धारणायेष विधातम्यः समुमः ॥ २७६ पुलस्त्य उवाच-- इत्युक्तस्तु तदा शेरो ईषावेशवशान्युनीन्‌ । असमर्थो ऽभवद्रुमुततरं परायैयभिव ॥ ३७७ ततो 8 मोवाच सेहविक्ृवा । दुहितुस्तान्पुनींशैव वचनं खयमथेवत्‌ ॥ ३७८ -- यदर्थ बुहितुर्जन्म चेच्छन्त्यपि महाफलम्‌ । तदेवोपस्थितं स्थ क्रमेणैव सांमरतम्‌ ।॥ ३७९ कुलजन्मवयोरूपविभुतयैरयु(त्वैः सहि)तोऽपि यः । वरस्तस्यापरि नाऽऽदूय सृता देया हययाचतः दिग्वासा जटिः शृखी दग्धकामोऽपि कामदः । स तु मत्युतया घोरः कथं नाम उपास्यते ॥ मुनय उतुः-- एेशयमवगच्छस्व शंकरस्य सुरासुराः । आराध्यमानपादालयुगछाश्च सुनिैताः | ३८२ यस्योपयोगि यदं तेन तस्पाध्यैते चिरम्‌ । घोरं तपस्यते बाला तेन रूपेण नैति; ३८३ यत्सा व्रतानि दिव्यानि नयिष्यति समापनम्‌ । तदज्राविता तावदस्मास्वेव भविष्यति ॥३८४ - परस्य उवाच- श इत्युक्त्वा शिरिणा सार्पं ययुर्यत्रास्ति रैना । ज्वटनजञ्वाखा तपस्तेजोमयी शमा ॥ ` ङ कत्क रद य नलाऽथता । = न. ङ्लतय सेतं यतं गच्छतं सतमाः । स ५ स. "हुखेषामले हुतम्‌ । ६ ग. हषैविस्फारितान्मु" । ७ ग, घ. ज. “गि तद्रूपं सैव यतमा । १०७८ महागुनिभरीष्यासप्रणीतं-- [ 4 पृषटिलण्डे- भोक्ता लिग्धं मानिन्याह वचोऽथवत्‌ ॥ ३८९ उमोवाच-- नारं शुद्राकिलेच्छामि ऋते शवौत्पिनाकिनः । स्थितं च तारतम्थेन पाणिनां पैरमचिदम्‌१८६ धीरतेश्वयकायीणि ममाणमतुरं महत्‌ । यस्माश् फिविदपरं यच यस्मात्मवतैते ॥ ३८७ तसैशवयमनाधन्तं तमहं शरणं गता । समः सम्यवसायशच दीरथेण विपरीतकः() ॥ १८८ पुरस्य उवाच-- एवं निक्षम्य ते वाच देव्या मुनिवरास्तदा । आनन्दाशरुपरीताकषाः शश॑सुस्तां तपखिनीम्‌ ॥ उचुश्च परमभीताः शैलजां मधुरं वचः ॥ ३८९ ऋषय उचुः-- अत्यद्ूतमहो एत्र ज्ञानमूतिरिवामा । प्रसादयसि नो भावं भवभावपतिभ्रयात्‌ ॥ ३९० नलु विशो वयं तस्य देवसयशर्मद्ुतम्‌ । त्वभिश्वयस्य दृढतां वेषं वयमिहाऽऽगताः ॥ १९१ अचिरादेव तन्वङ्गि कामसतवेष भविष्यति । आदिद्यस्य भभा याति रलेभ्यः का शतिः ¶थक्‌ कोऽ बणौन्खकास्त्क्तां तथा त्वं गिरिश विना । यामोऽनेकाम्ुपायेन तमर्यथपितु वयम्‌ अस्माकमपि वैषोऽधः सुतरां हदि वपते । अतस्त्वमेव सा बुद्धितो नीतिस्त्वमेव हि ॥ अतो निःसंशयं कार्य क्षंकरोऽपि विधास्यति ॥ । ३९४ पुलस्त्य उवाच-- इत्युक्त्वा पूमिताः सरे मुनयो गिरिकन्यया । प्ययुशिरिशच द्रुं परस्थं हिमवतो महत्‌ ॥ १९५ गङ्काम्भःपएावितात्मानः पिङ्गा बद्धनरासगः । भृङ्गासुयातपाणिस्थमन्दारङुमुमस्रजः ॥ २९६ संपाप्य तु गिरेः स्थं ददशः शंकराश्रमम्‌ । परशान्ताशेषसन्वौधं पयंस्तमितकाननम्‌ ॥ २९७ निःशब्दक्षोभसरिकमयाते स्ैतोदिश्म्‌ । तत्रापदय॑स्ततो दवारि वीरकं वेतरपाणिनम्‌ ॥ ३९८ तमेते मुनयः पूज्या विनीताः कायैगोरवात्‌ । उचुभधुरभापाभिस्ते वाचं वा्ममिनां बराः॥१९९ मुनय उचुः ५ द्रं बरमिहाऽऽयाताः शंकरं गणनायकम्‌ । त्रिलोचनं विजानीहि सुरकाथपचोदिताः ॥ ४०० तमेव नो गतिस्तत्र यया कालानतिक्रमः । स्यातमाधनैषा प्रायेण प्रतीहारमयी प्रभो ॥ ४० पुलस्त्य उवाच-- इत्युक्तो मुनिभिः सोऽथ गौरबातानुबाच ह ॥ ५०२ भरतीहार उवाच- सवनस्यापरां संध्यां लातु मन्दाकिनीजले । क्षणेन भाविता विरास्तत् दर्थ शरूखिनम्‌॥४०१ पुलस्त्य उवाच-- इत्युक्ता भुनयस्तस्युयैतनात्कायैविचक्षणाः । गम्भीराम्बुधरप्राहृर्वषिताश्वातका यथा ॥ ४०४ तथा क्षणेन निष्पन्नः समाचारक्रियाविधिः । वीरासनङ़ृतोदेशं ृगचर्मनियामितम्‌ ॥ ४०५ ततो विनीतो जानुभ्यामवलम्म्य पहं युदा । उवाच वीरको दैवं प्रणयैकसमाश्रयम्‌ ॥ ४०६ वीरक उवाच-- संमा गयः स रला दतेरम्‌। विमो समदि द्रई लो भ्यानमिहारि ॥ ५०५ १ ध. परमत्विषम्‌ । २ घ. ज. “कत्वा कयं वाणी रसाद्धिना । ३ घ. ज. “भ्यवैधि' । * स. इ. हि सवका" । ४० धत्वारिरोऽध्यायः पपरएराणम्‌। पुलस्त्य उवाच-- लुक्तो भूजंदिसतेन बीरकेण महात्मना । भूमङगसंहया तेषां वेधाश ददौतदा॥ ४५८ षैः कम्पेन तान्स वीरकोऽपि महापुनीन्‌ । आजुहाव विदूरस्यानदशनाय पिनाकिनः | ४०९ सवराषद्धनटास्ते च लम्बृष्णानिनाम्बराः । पिविहुेदिकां दिव्यां गिरीशस्य विधातिभिः ॥ शद्धपाणिषूटाि्नर्कपुष्पोतकरास्ततः । पिनाकपाद युगलं बन्ध नाकनिवासिनः ।। ५११ ततः ८१०५५ सन्तो युनयः शूलपाणिना । गिरीं तु ततो दृषा ते समं तुषा ॥ ४१२ अहो ठृताथी वयमेव सांमतं सुरवरर्वन्दितपाद्पटवम्‌ । विरोकयामो गुणगोरवद्धिभिः समादिश्तकार्मरेष्रकषणम्‌ ॥ ४१३ पलस्य उवाच- ततः अहस्य सर्वज्ञ उवाच मुनिसत्तमान्‌ ॥ ४१४ शंकर उवाच-- भवेतां यद्धदि शते कार्य तत्कुरुताधुना ॥ ४१५ पुलस्त्य उवाच- इत्युक्ता युनयसतूर्णं ययुर्यत्र च रौलजा । बभाषिरे विभागङ्गा गिरिजां गिरिगहेरे ॥ ४१६ मुनय उतुः-- रम्यं प्रियं मनोहारि मा रूपं तपसा दह । परातस्ते शंकरः पाणिमेष प्रतिग्रदीष्यति ॥ ४१७ बयर्मथितवन्तस्ते पितरं पूवैमागताः । पित्रा सह गृहं गच्छ [+वयै यामः खमन्दिरम्‌ ॥ ४१८ पुलस्त्य उवाच-- इत्युक्ता तपसः सत्यं फटमस्तीति चिन्त्य सा । त्वरमाणा ययौ वेदम] पितुरदिव्यं सुशोभितम्‌॥ सा तत्र रजनीं मेने वषयुतसमां सती । हरदर्शनसंजातसमुत्कण्ठा हिमाद्रिजा ॥ ४२० ततो पुदत ब्राह्चे तु तस्याश्करुः सुहत्कियाम्‌ । नानामङ्गलसंदोहान्यथावमपूवकम्‌ ॥ ४२१ दिव्वमङ्गलसंयोगोन्मन्दिरे बहुमङ्गले । उपासत गिरिं मूती ऋतवः सवैकामिकाः ॥ ४२२ वायवः सुखदाश्चाऽऽसन्संमाजेनविधौ गिरेः । हर्म्येषु श्रीः स्वयं देवी कृतनानापसाधना ॥४२३ कन्तिः सर्वेषु भावेषु ऋद्धिश्च भरणाकुखा । चिन्तामणिपरभृतयो रत्नाः(!) शरं समन्ततः ४२४ उपतस्युश्ताश्वापि करपकामा महादुमाः । ओषध्यो मूतिमलश्च दिव्यौषधिसमन्विताः ॥ ४२५ रसाश्च धातवश्रैव सवशस्य च किंकराः । किंकरास्तस्य रीरस्य व्यग्रा्ाऽऽभरमवतिनः ॥ ४२६ नधः सयुदरा निखिलाः स्थावरं जङ्गमं च यत्‌ । ते सर्वे दिमशलस्य महिमानमवर्धयन्‌ ॥ ४२७ अभवन्मुनयो नागा यक्षा गन्धवक्षिनराः,। शंकरस्यापि विबुधा गन्धमादनप्वैते ॥ ४२८ सजमण्डनसंभारास्तस्युनिभिलमू्तयः । शवस्याथ जटाजूटे चन्द्रखण्डं पितामहः ॥ ४२९ १०७९ + धनुश्विहान्तगतः पाठो ग. ध. ज. पृ्तक्थः । ~~ १. भुः । दुरा घ. ज. "नः । दुरा*। २ ग. घ. ज. (स्तेन ल । दे ग. “म्बविज्वालिताम्ब" । ४ ग. ज. "कम~ स्फोटकास्द्" । ५ ग. "वतामीदितं । ६ ग. घ. ज. "मारयेत । ७ ग. ध. ज चद्धेम। ८ ख. ड. कीर्तिः। ९ग.घ. व शैलस्य करि" । १० ग, घ. "वस्य प्रकटे कूटे । ज. 'ैस्याविकटे कूटे । १०८० महापुनिश्रीन्यासपरणीतं-- [ ५ मृटितष्े- बबन्ध प्रणयोदारविर्फ।रितविलोचनः । कपारमारां विपुलां चपुण्डा पूर्धि बधरती ॥ ४३० उवाच गिरिशं काली पुत्रं जनय शंकर । यो दैयेन्द्रकुलं हत्वा मां रकतैस्तषयिष्यति ॥ ५३१ शौरिर्तंसिकारत्नं कण्ठाभरणगुज्ज्वलम्‌ । भुजगाभरणं ह सेजं शंभोः पुरोऽभवत्‌ ॥ ४३२ शक्रो गजाजिनं तस्य वसाभ्यक्ताग्रपषम्‌ । दे सरभसं खिदिस्तीणैमुखपङ्जम्‌ ॥ ४१३ वायवश्च ववुस्तीषणास्ती्णे हिमगिरिमभम्‌ । हषं वरिभूषयामासुहैरयानं मनोजवम्‌ ।॥ ` ४२४ किरेजुर्नयनान्तस्याः शंभोः सूर्यानरेन्दवः। स्वां दुतं लोकनाथस्य जगतः कर्मसाक्षिणः ॥४३५ दिताभस्म समाधत्त कपाले रजतम्‌ । मनुनास्थिमयीं मालां निवबन्ध च पाणिना ॥ ४३६ ताभिः पुरो दूरे समयः समवतैत । नानाक।रमहारत्नभूषणं धनदाहूतम्‌ ॥ ४३७ विहायोदीक्सप्कटकेन स्वपाणिना । करणो्तंसं चफारेशस्त्वमलं तक्षकं स्वयम्‌ ॥ = ५३८ निष्पन्नाभरणं चैव भसाध्येदां प्रसाधने; । तत्राप्येषां नियमतो ह्भवन्वयप्रमूरतयः ॥ ४३९ युमोचाभिनवान्सरवरम्यशणिरसौपधीत्‌ । व्यग्रा तु पृथिवी देष सर्वभावान्मनोरमा ॥ ४४० शीत्वा वरुणः सक्षद्रत्नौन्याभरणानि च । पुष्पाणि च विचित्राणि नानारतनमयानि तु ४५१ तस्थौ साभरणो देवः सैकः सरवदेहिनाम्‌ । उ्वलनश्वापि दिव्यानि हैमान्याभरणानि च ४४२ जातरूपपवित्राणि पयतः समुपस्थितः । वायुत्ैव सुरभिभिः सुखपंस्पशनो वियम्‌ ॥ ४४१ छत्रं चन्द्रकरोदामं हासितं८१) च शतक्रतुः । जग्राह मुदितः श्रीमान्वाहुमिर्व भूषणः ॥ ४४९ जगुगैन्र्वपुरयाश्च नलतुश्वाप्सरोगणाः । वादयन्तोऽतिमघुरं जरुरगन्धकिनराः ॥ ४४५ दूती ऋतवस्तत्र जगुश्च नन्रतश्च वे । चपलाश्च गणास्तस्ु्छोडयन्तो हिमाचलम्‌ ॥ ४४६ डेपबिष्टः कमाद्धाता भिश्वष्द्धगनेहा । चकारौद्रािकं कलं पन्या सह यथोदितम्‌ ॥ ५७ दतता्ध्यो गिरिराजेन सुरषन्देधिनोदितः । अवसत्तां क्षपां तत्र पत्या सह पुरान्तकः ॥ ४४८ ततो गन्धैगीतेन दृलेनाप्परसामपि । स्तुतिर्भिरदकौलयानां विबुद्धो विबुधाधिपः ॥ ४५९ आमड़य हिमरैलेन्दरं भर्भति जायया सह । जगाम मन्दरगिरिं बायुतरेगेन शृङ्गिणा ॥ ४५० ततो गते भगवति नीरलोहिते सहोमया रतिमतु(न)भूत भूधरः । सवान्धको(वो) भवति हि कस्य नो मनो विद्र जगति हि कन्यकापितुः।। ४५१ पुरोद्यानेषु रम्येषु विविक्तेषु वनेषु च । सुरक्तहदयो देव्या विन्हारं भगाक्षिहा ॥ ४५२ ततो बहुतिथे काटे पुत्रनाज्ना गिरेः सुता । सखीभिः सहिता क्रीडां चकर कृत्रिमपप्रकैः ५५१ कदाचिहन्धतेलेन गातमभ्यज्य शैलजा । चृणैरदतैयामास मरेनाऽपूरितां तनुम्‌ ॥ = ५५४ तवदर्तनकं शह नरं चक्रे गजाननम्‌ । पुरुषं डती देवी तं सा्ेपयदम्मसि ॥ ४५५ जाहग्याः शिवया सल्या ततः सोऽमद्बृहत्नुः । कायेनातिषिशारेन नगदाप्रयत्तदा ॥ ४५६ तरसयु्ाच तं देवी पत्रत्यू्े च जाहवी । गाङ्गेय इति देवैस्तु पूितोऽभूदनाननः ॥ ४५७ विनायकराधिपलयं च ददाव्रस्य पितामहः । पुनः सा क्रीडती चक्रे तरं च वरवणिनी ॥ ४५८ मनोङगमङ्करं रुढमशोकस्य शुभानना । वर्धयामास तं चापि कृतसंस्कारमङ्गलम्‌ ॥ ४५९ १ग. घ. सद्यः। २ग घ. ज. विनेतुनैयनान्तस्थाः सूर्यश्चवाननेन्द' । ३ ग. घ. ज. समादाय । ४ ग.ध,.ज. देव॑ ।५ग. घ. ज. लनयाभ । ६ ग. सदः । ७ ग. उपतस्थे । घ. ज. उपातिष्ठक्रमा" । .८ ग, ध, "भात उमया । ९ग॒ध. ज. ससाधको । १० ग. ध. ज. विसंष्टुलो । ११ ग. ध, ज," एरःसरः । त“ । १२ द्ध, तं चाप्यक्षिपद्‌" । १३ ग. ध. ज, सेव्ये । १४ ज. ^? काषमासेव्यं च शु" । ४० च्रत्वारिशोऽध्यायः ] पद्मपुराणम्‌ । १०८१ त । ततो देवैः समुनिभिः भोक्ता दैवी विदं वचः ।। ४६० अधुना दिते माग मयादा कर्ुमदैसि । फलं फ भविता देवि करिपतैस्तर्पुत्रकैः ॥ ४६१ पुरस्त्य उवाच-- इत्युक्ता शपृणीङ्गी भोवाचातिष्भां गिरम्‌ ॥ द्य पावैत्युवाच-- एकं निरुदके ग्रामे यः कूपं कारयेहुधः । विन्दौ विन्दौ च तोयस्य स वसेदतसरं दिवि ॥ ५६३ दश्कूपसमा वापी दशवाषीसमो हदः । दशहदसमा कन्या दशकन्यासमो दमः ॥ एषा वरै धुभमर्यादा नियता लोकभाविनी ॥ ् ४६४ पुलस्त्य उवाच-- इत्युक्तस्तु ततो विभा बहस्पतिएुरोगमाः । जग्मुः स्वमन्दिराण्येव भवानीं वन्य मातरम्‌॥ ४६५ गतेषु तेषु देवोऽपि क्ंकरः पर्वतात्मजाम्‌ । पाणिनाऽऽलम्ग्य पादेन स्वमावासमगच्छत ॥ ४६६ वित्तमसादजनुनमासादाद्रालगोपुरम्‌ । रम्बमौक्तिकदामोनं मालिकाकुपरेदिकम्‌ ॥ ५४६७ यैनद्धलधौतं च क्रीडाग्रहमनोगतम्‌ । प्रकीर्णकुसुमामोदमत्ताछिकुलकूजितम्‌ ॥ ४६८ ्िनरोदीतसंगीतण्हान्तरितभित्तिकम्‌ । सुगन्धिधूपसंघातं मनःपराप्यमलक्षितम्‌ ॥ ४६९ क्रीडामयुर्नरीभी रतितो रमसापितम्‌ । दंससंघातसंदिषटस्फटिकस्तम्भेतोरणम्‌ ॥ === ४७० अर्नापिमसंभ्रान्त्या ८?) बहुशः किनराडुलम्‌ । दुेत्राभिदृस्यन्ते ¶द्मरागविनिमिताः। ४७१ भित्तयो जातिसंभ्रान्त्या प्रतिषिभ्बितमोक्तिकाः । तत्रापः भियया देषो विहतुपुपचक्रमे ॥४७२ खच्छेन्द्रनीलक्रभागे कीडन्तौ यत्र संस्थितौ । वपुःसहायतां भाप्रौ विनोदरसनि्ैतौ ॥ ४७३ एवं पक्रीडतोस्तत्र देवीशंकरयोस्तदा । भादुभूतो महाशब्दः पतितोऽम्बरगोचरः ॥ ४७४ तच्छत्वा कोतुकादेवी किमितदिति शंकरम्‌ । पर्यपृच्छत्सुरवरं हरं बिसितपू्वैकम्‌ ॥ ५७५ उवाच देषो नैतत्ते दषपर्व शुचिस्मिते । एते गणेशाः क्रीडन्ति शैलेऽस्मिन्मत्पियाः सदा ॥४७६ तपसा ब्रह्मचर्येण नामभिः कषेत्रसेवनैः । यैरहं तोषितः पूरव त एते मनुजोत्तमाः ॥ ४७७ मत्समीपमनुपराप्ता मम हाः शुभानने । कामरूपा महोत्साहा महारूपगुणान्विताः ॥ ४७८ क्मभिविस्मयं त्वेषां प्रयामि बलरारिनाम्‌ । सामरस्यास्य जगतः ष्टिसंहरणक्षमाः ॥ ४७९ ्हमचनदेनरगन्धर्वैः सकिनरमहोरगैः । विवभितोऽप्यहं नित्यं नेभिधिरहितो रमे ॥ ४८० हया मे चारुसर्वाङ्गि त एते ऋीडन्ते गिरौ । इत्युक्ता तु तदा देवी त्यक्त्वा तं विस्मयाङ्ला ॥ गवाक्षान्तरमासा् भेकषते चकरितानमीं । यावन्तस्ते कृशा दी हस्वाः स्थूला महोदराः ॥४८२ वधौमेमवदनाः केचित्केविन्मेषाजरूपिणः । अनेर्कभाणिरूपाश्च ज्वालास्याः कृणपिङ्गलाः ४८१ सौम्या भीमाः स्मितमुखाः दृष्णपिङ्गनगसगः । नानाविहेगवदना नानाविधसुराननाः॥ ४८४ , १ग. घ. ज. मनुमर्यादा । २ ग. “मानं नकुलकुं" । घ. ज. "मानमाकुलाकुः । ३ ग. घ. ज. सुनिधोतिकधौतं । ४३. “नातीभिरमितो । ५ ग, घ. ज. ्मकेतनम्‌ । ६ ग. घ. ज. नावलम्बय सं । ७ ग. घ. ज. 'कैयुतामि" । ८ ग. घ. म. मयूरा्ृविनिभिताः । ९ ग. घ. ज. 'च्छतपुरहरं । १० इ. महारूपगणान्विताः । ११ क, ल. घ. ड. च. ज. बरह्म विषिनद्र" | ग, बर्मादिचन्द्र" । १२ ग. “ना । प्रायो मुक्ताः कृ" । घ. ज. ना । पापमुक्ताः ह । १३१. जः न्यारा स्वं । घ. व्याघ्रस्य व । १४ ग. ज. “कल्पा नीरूपा बिडालास्याः सुपि । (9 £ १३६ नि, १०८२ महापुनिश्रीव्यासप्रणीतं-- [ ९ पुष्ण्डे- कौेयचर्मबसना नगराश्वान्ये विरूपिणः । गोकर्णा गजकणीश बहुवक्तेक्षणोदराः ॥ ५८५ ब्हुपादा बहुभुजा दिब्यनारना्पाणयः। अनेककुसुमापीडा नानाग्यालविभरषणाः।। ४८६ कृतनानायुधपरा नानाकवचभूषणाः । विचित्रवाहनारूढा दिष्यरूपा षियश्चराः ॥ ४८७ बीणावाय्रवोदर्टा नानास्थानकनतैकाः । गणेदांस्तांस्तथा द्रा देवी भोवाच शंकरम्‌ ॥ ४८८ देग्युवाच- गणेशाः कति संख्याताः किंनामानः किमातङ्गाः । एकेकदो मम श्रूह्पिष्टिता ये पृथक्पृथक्‌ ॥ शंकर उवाच-- कोटिकोटिश्च संख्याता नानाविख्यातपौरुषाः । जगद्‌ापुरितं सर्भमेभिभीमेैहाबरैः ॥ ४९० सिद्धकषनेष रथ्यासु जीगोदयानेषु वेश्मसु । दानवानां शरीरेषु बारेषुन्मत्तकेषु च ॥ ५४९१ ते चैवं सएुदिता नानाहारविहारिणः । उष्मपाः फेनपाशैव परूमपा मधुपायिनः॥ ४९२ मेदोहारा रुधिरपाः सैभक्षा भोजनाः । देवादास्तापसाहारा नानाबादरतिभियाः ॥ न षां बै अनन्तत्वाहुणान्वरत हि शक्यते ॥ ४९३ देव्युवाच-- नागत्वगुत्तरासङ्गः शुद्धाङ्गो पुञ्ञमेखटी । मानःरिखेन कल्केन चपटो रञिताननः ॥ ४९४ भृङ्दंपरोदषठो)त्पलानां च सग्दामा मधुराङ़तिः । पाषाणशकलोत्तानकांस्यतालभवर्तकः ॥ ४९५ असौ गणेश्वरो देव कनामा किनरानुगः । य एष गणगीतेषु दत्तको पहुयहुः ॥ ४९६ श्वे उवाच-- स एष रको देवि सदा मे हृदयपियः । नानाश्रयगुणाधारो गणेश्वरगणाधितः ॥ ४९७ देव्युवाच-- शशस्य 4. ममोत्कण्ठा पुरान्तक । कदाऽहमीदशं पतर द्र्याम्यानन्ददायकम्‌ ॥ ४९८ दवै उवाच-- एष एव सृतस्तेऽस्तु नयनानन्दकारकः । त्वया मात्रा कृतार्थो हि वीरकोऽपि सुमध्यमे ॥४९९ पुलस्त्य उवाच- इत्युक्ता प्रेषयामास विजयां हरषणोतपुकाम्‌ । वीरकानयनायाऽऽशु दुहिता प्रशतः सखीम्‌ ॥ साऽवरु्च त्वरायुक्ता परासादादम्बरस्पृशः ॥ ५०० विजयोवाच-- गणपं गणमध्यस्थं गणकोटिमवतिनम्‌ । एहि वीरक चापरयासया देवी भतोषिता ॥ ५०१ त्वामाहयति चेतयुक्तस्तयक्त्वा पाषाणखण्डकम्‌ । देव्याः समीपमागच्छप्िजयानुगतः शनै; ५०२ भरासादशिखरोत्मुलरक्ताम्बुजनिमदुतिः । तं दष्टा प्रस्थिताऽनस्पस्वादुक्षीरपयोधरा ॥ ५०३ गिरिजोवाच- पिष क्षीरमिदं वत्स सुतं पिष यथेच्छकम्‌ ॥ ५०४ पुलस्त्य उवाच-- उवाच देवी सस्नेहं गिरा मधुरवणैया ॥ ९०६ ¢. 9 ह ~ ववमष्कनी १ग. ध्‌. ज. 'नासिपाः। २ ग. घ. ज. 'नावपुषौरा.। ३ ग. ध. ज. पु तीयैषु सुतीर्णोदानेः। ४ स. "ते विश सिम ।५ग.घ.ज. धूमास्यमः । ६ ग. घ, “नाः । वेदक्रतापहाराश्च ना'। ज, नाः । वेदत्सकतापहाराश्च ना^। ५ ग, ध, अ. देवः प्रकोपितः । लाः । ४० बत्वारिशोऽध्यायः ] पश्रपुराण्‌ । १०८१ उमोषाच- #एहि सयो हि जातोऽसि पे पुत्रको देवदेषेन दत्तोऽधुना वीरक । उक्तवत्यङ्कमाधाय पर्यष्वजत्तं कपोले चुचुम्बागराण्नन्दिनी ॥ ५०६ मुध्नयुपाघ्राय संमाञ्यै मात्राणे संभूषयामास दिव्यैः स्वयं भूषणैः । किङणीमेखलातपुरेः सन्मणिक्याठ्थकेगररहररमृल्ैगुणेः ॥ ५०७ कोमटैः पटटैधितरितेधारुभिरमङ्गरै; कङ्णेदिव्यमब्रोद्धयैः । तस्य शुद्धैस्ततो भूरिभिशाकरोन्मिभ्रसिद्धा्थकेरङरक्ापरिधिम्‌ ॥ ५०८ एवमादाय चोवाच कृत्वा सज पप्रिं गोरोचनापत्रभङ्गोञ्ज्वरैः । वत्स बरसाधुना क्रीड सार्पं गणेरममत्तो व्रज श्वभ्रवजं शनेः ॥ ५०९ व्याटमाराक्खाः शेटसानुहुमा दन्तिभिभग्रसाराः परे भङ्गिनः । जाहवीमण्डलं घुग्धतोयाकुलं मा विशेथा बहुव्याप्रजु्टे बने ॥ ५१० बत्स संख्येषु दर्गषु यदीरक पुत्र भावाय॑तां स्वस्थाचित्तो जनः । , ्राधितं भव्यमायाति भाविन्यसौ माग्यतां सोऽपि नित्यं सरवैगणिः ।। ५११ पुलस्त्य उवाच-- एवमुक्तोऽम्बया वीरको मातरं स स्मयन्नाह टीछारसाविष्धीः ॥ एष मात्रा स्वये मे तः कड्णः पत्रकधितरितः पाटरेविन्दुभिः ॥ ५१२ चारुपषयैरियं मालतीभिः कृता मालिका मे शिरस्याहिता कोमला । तोषयामीश्वरीमिलययं सत्वरं चिन्तयित्वाऽत्रजद्वाह्यतः क्रीडनम्‌ ॥ ५१३ खेगणैः संयुतो वीरको हर्षितो दक्षिणात्पश्िगं पथिमादृत्तरम्‌ । उत्तरात्पैमभ्येत्य सख्या युता पक्षती तं गवाक्षान्तराद्रीरकम्‌ ॥ ५१४ चलपुत्री बहिः क्रीडतां यज्गत्लेहनः पत्र न्धो यतस्त(ना न्धे पुत्रो ॥ ह्यतो नात्र कैः । मोहमायाति यः सखरपचेता जदो मांसविणप्रसंघातदेहोदहः ॥ ५१५ दषट्षभ्यन्तरं नाकवासेश्वरेचिन्दुमौणि प्रविष्टेषु कक्षान्तरम्‌ । बाहनान्यध्यरोहदणेयुतो लोकपालास्पगं मदूतदयम्‌ ॥ ५१६ खदग एषोऽविषदरा(तिसद्ाकरो निलः कृन्तकः कस्य नाऽऽ श्रत नः। नो भवे्ोऽस्ति दण्डेन रं दुःसहो भीमूङ्गणे नासि कृत्यं गिरो ॥ ५१७ पाश्च एषोऽस्ति तेनात्र को भैञ्च्यते मा था टाक्पालनगा विदुतः(्‌) । एवमेमैतदिलहुव॑सते तदा वीय देवालुगे वीरकं रक्षण (कम्‌ ॥ ५१८ † । ` + सरिवणीकृतम्‌ । न न 3 क ध, सस्र ४ कृतो भषणो दस्त १ज. मतिभिः! २ ज. न्तो नगश्व ।३ज. य तुष्टाऽकरोचतिषट स्वस्थचित्तो जनः। ४ ग. धर. कृत 6 एष प्रदः पा" । ज, कृतो भूषणे प ५ ग. घ. "भिः । तिन्ुवा्सव षयरियं मालती विस्तः मद्िका । ज. मिः । लिन्दु वारस्य पुष्यैरियं माठतीमिशविता । ६ घ. "मयन्त' । ७ क. च. दिषदाकरो नि । ख. ड निषद्धाकरो निः । ग. “विर द्गावतिको नि" । घ. 'विवखड्गावतिको नि । ज. नविषाङकवन्तिको नि" । ८ ग. ध. ज. "मूयोनले ना । ^ ग, चः ज. बध्यते ^` १०८१ महाषनिश्ीष्यासमणीतं -- [ ५ मषितष्- भ्ाह देषी बने प्ते निजराध्यप्निदारामुखे भरते भरतपाः। निर्जराम्भोनिषातेषु नो मल्लतातुष्पजाखावनद्धेषु धामस्वपि ॥ ५१९ परोचनानाद्विकुञ्ञावगाहेष्वथो मार्तास्फोदसंरक्षणे कामतः। काश्वनोत्ङ्गशङ्गावरोहक्षितौ दैमरेणूत्करासङ्गपिङ्गयुतिः ॥ ५२० सेचराणां बने चापि रम्ये च ध्ररूपसंपत्मकारो गणो बासितुपम्‌(गच्छतात्‌)। मन्दरे कंदरे चार्वापीते कुन्दमन्दारपुष्पप्रवालाम्बुने ॥ ५२१ सिद्धनारीभिरापीतरूपामृतं पिस्त्तेनेत्पात्रैरुन्मेषिभिः । वीरकं शैलपुत्री निमेषान्तराद स्मरतुतरगष्ठविनोदाधिनी ॥ ९२२ सोऽपि ताबत्सषणाबाश्च(त्माप)ुण्योदयो यो हि जन्मान्तरस्याःऽऽत्मजत्वं ततः । ऋ्रीडतस्तस्य त्षिः कथं जायते योऽपि भावाजगद्रेधसा तेनसा ॥ ५२३ कसियितः मेक्षणं दिव्यगीतक्षणं मृत्यलोलैरगणेरौ भ(रनलयक्ष(लकष)णम्‌ । सिहनादाङ्खे गण्डशैले ऽवलद्दुपनाे ब्हत्सारतारेक्षणे ॥ ५२४ फु्टनानातमालाटिकालेक्षणं इषम विखोरो मरालेक्षणम्‌ । स्वरपपङ्के जले पड्जाङक्षणं(णो) मातुरङ शमे निष्कलङ्क्षणम्‌ ॥ ५२५ परिक्रीडते बालीलाविहारी गणेश्ाधिपो देषतान॑न्दकारी । निकु्चेषु विध्राधरोदरीतशीटः पिनाङीव लीटाविखासैः सलीलः ॥ ५२६ अकार्य युषनं गोभिस्ततो दिनकरे गते । देशान्तरं तदा पश्रादूरस्थो धरणीधरः ॥ ५२७ मित्रत्वमस्य सृष्टं हृदये योतयन्ञि् । नित्यमाराधितो विपैः श्रीमाम्िखनसः*# सुतः ॥ ५२८ नाकरोत्सितुरमरुरुपकारं पतिष्यतः । जनेष्येषा व्यवस्थेति श्रयते स्खखतो हयः ॥ ५२९ दिनेमानुगतो भानुः स्वजनं परिपरयन्‌ । संध्याबद्धाञ्जटिपुटा शनयोऽभिगुखा रिम ॥ ९३० याघ्रदध्यासते शीघ्र निवार्योष्णाभिभाविताम्‌ । व्यनुम्भताथ लोके ऽसिमिन्क्रमादेभावरं तषः५३१ कुटिलस्येव हृदये काटुष्यं दूषयन्मनः । ज्वलत्फणिफणारत्नदीपोश्रोतितभित्तिके ॥ ५३२ शयने शरिसंघातरत्नवस्रोत्तरच्छदे । नानारत्नयूतिलसच्छक्रचापविडस्वके ॥ ५३१ रत्नैः किङ्किणिजाटेन लखन्मुक्ताकलापके । कमनीयचर्छीरबितानाच्छादिताम्बरे ॥ ५३४ मन्दिरे मन्दसंचारं गते गिरिसुतायुतः ! तस्थौ गिरिमुताबाहुरुतामिटितकंधरः ॥ ५३५ श्कषिमौणिः सितज्योत्लास्फारपूरितगोचरः । गिरिजाऽप्यसितापाङ्गी नीरोत्परदरच्छबिः ॥ दिभावयी च संपृक्त बभ्रवातीव गोमयी । तामुवाच ततो देवः क्रीडकेशिकलायुताम्‌ ॥ ५३७ इति श्रीमहापुराणे पाञ्च खषटिखण्डे गौरीविवाहवर्णनं नाम चलार्शत्तमोऽध्यायः ॥ ४० ॥ आदितः शोकानां समघ्डाः--२७९६२ अभैकचलतवारिरत्तमो ऽध्यायः । शर्वं उवाच-- शरीरे मम तन्वङ्गि सिते भास्यसितयुतिः । भुनंगीवातिता दभर संश्चिष्ठा चन्दने तरौ ॥ ! __ # धृथुनस हति पाठः ` ॥ न ----- ~~ --*-- ----- ~ १४. ज, भने शातसं। ४१ एकचत्वारिंशोऽभ्यायः ] पद्मपुराणम्‌ । १०८९ चददरातपेन संपक्ता रुधिरम्बरजा तथा(संहता) । रजनीवासिते पक्ष दृष्टिदोषं ददासिमे॥ २ पुलस्त्य उवाच- इत्युक्ता गिरिजा तेन पुक्तकण्डा पिनाकिनम्‌ । उवाच कोपरक्ताप्री शरकुटीविङृतानना ॥ > देव्युवाच -- स्वङृतेन जनः सवो जाच्येन परिभूयते । अवश्यमथीं प्रामोति खण्डनं शरिमण्डन ॥ ४ तपोमिदीरधेचरितेयैचां माथितवल्यहम्‌ । तस्या मे नियतस्त्वेषो अ्मानः पे पटे ॥ ९ नैवास्मि कटि शै विषमा न च ध्रूभटे । सविषस्त्वं नगतख्यातो व्यक्तदोषाकराश्रयः ॥ ६ त्व हि पुष्णासि द्शनामेजहन्ता भगस्य च । आदिव्यस्त्मां विजानाति भगवानद्रादशात्मकः॥ ७ पमि शलं जनयसि स्वैदोभांमधिकषिपन्‌ । यस्त्वं मामाह ्रष्णेति महाकारोऽसि बिश्ुतः ॥ ८ यास्याम्यहं परिलक्तमात्मानं तपसा गिरिम्‌ । जीवन्त्या नास्ति मे कदं धूर्तेन परिभूतया ॥ ९ ` कापालिके शषु्ेण इमराने नित्यवासिना । भूत्या षिलिश्नखङ्गेन मातृमध्यस्थचारिणा ॥ १० पुलस्त्य उवाच- निशम्य तस्या. वचनं कोपतीष्णाक्षरं हरः । उवाचा विष्सं्रान्तमणयेनेन्दुमौणिना ॥ ११ शवं उवाच-- अगात्मनाऽसे गिरिजे नाहं निन्दापरस्तव । चाक्तिुद्धा खनया मत्वा होन्पत्तसंश्रयम्‌॥ १२ विकल्पः (सवै) स्वस्थचित्त तु गिरिजेषजे त्वै) मम करमात्‌। यथेव कुपिता भीर तत्तवाहं नवै पुनः नर्मवाही भविष्यामि जहि कोपं शुचिस्मिते । शिरसा परणतेनैष रचितस्ते मयाऽञ्ञलिः ॥ १४ हीनो हप्यपमानेन निन्दितेनेति विक्रियाम्‌ । असतां तु सतां न स्यान्पर्मसपृष्ठो नरः किल ॥१५ परस्त्य उवाच-- अनेकषश्वाटुभिर्देवी देषेन अित्ोधिता । कोपे तीव्रं न तत्याज सती मर्मणि प्िता॥ १६ अषटम्धमथाऽऽच्छि्य वासः शंकरपाणिना । विप्थस्तारका वेगानतुमैच्छच शेलजा ॥ तस्या व्रनन्त्याः कोपेन पुनराह परान्तकः ॥ १७ शवे उवाच-- सत्यं सरदैरवयवैस्तनोषि सदशं पितुः हिमाचलस्य गैसतु मेषनालकुटं म(रेषीनः ॥ १८ तथा दुरवगा्चभ्यो गहनो हि तवाऽऽदायः। काटिन्यमरमसारेभ्यो वनेभ्यो बहुधां गताः(धाऽऽगतमू) कुटिलत्वं निक्नगाभ्यो दुः सेवयत्वं हिमादपि । संक्रान्त स्वमेवेतत्तन्यङ्गि हिमभुधरात्‌ ॥ २० पुलस्त्य उवाच-- इत्युक्ता सा पुनः पाह गिरीश शैलजा(पर्ता)त्मजा । कोपकम्ितपूषो ना(वै) भरस्रदरन खदा उमोवाच-- (24 सयात दोदानेन निन्दायां गुणिनो जनात्‌ । तवापि दुषटसंपकात्ं कान्तं सर्वमेव दि॥ २२ व्याेभ्योऽनेकनिहत्वं भस्मनाऽसेत्तिका । हत्काुष्यं शशाङ्कत्थं दुबाधत्वं विषादपि॥ २२ किंचात्र बहुनोक्तेन अं वाचां श्रमेण ते । दमशानवां साननिभीस््वं नषत्वात्तव न त्रपा ॥ निधरणत्वं कपालित्वादया ते विगता चिरम्‌ ॥ ए, ९ न्तव । रग. ज. "नं रिखिम"। ३ ग, घ. ज. "ला ग्ेवि" । ४ ग. ध. ज. अनात्म' । ५ ज. ततवै- दोपमाने" 1 ९ श्च, 'षमाने" । ५.ग. घ. "वासिनीमिस्त्वं नमश्च विचरिष्यति । नि" । १०८६ महामुनिभ्रीव्यास्रणीतं-- (१ सण पुलस्त्य उवाच-- ~ इत्यक्त्वा मन्दिरात्तस्माभि्नगाम हिमाद्रिजा । तस्यां बजन्तयां देवेदां गणैः किलकिला छता § मातगगच्छसीत्युक्त्वा रद द्विषाते पुनः । विष्टभ्य चरणौ देग्या वीरको वाक्यगहदः ।॥२६ भोवाच मातः किं सेतत यासि $ुपिताऽऽतुरा । अह त्वामनुयास्यामि व्रजन्तीं सेहवेनिताम्‌॥ नो चेत्तिष्ये शिखरादविरेरस्य त्वयोज्ङरितः । उन्नाम्य वदनं देवी दक्षिणेन तु पाणिना ॥ २८ उवाच वीरकं माता सं शोकं पत्र मा कृथाः । शेखाग्रात्पतितुं नेव न च गन्तुं मया सह ॥ २९ युक्तं ते पुत्र वक्ष्यामि येन कार्येण तच्छृणु । कृष्णेत्युक्ता हरेणाहं सम्मिताऽप्यवनापि(मानि) ता साऽहं तपः करिष्यामि येन गौरीत्वमाष्याम्‌ । एष सरीटम्पटो देवो यातायां मग्यनन्तरम्‌ ॥ ३१ द्वाररक्ा त्वया काया निलयं रन्धान्वयेक्षणम्‌ । यथा न काचित्मविरोग्यो पित्त हरान्तिकम्‌ ३२ ष्टा परल्चियं चापि वदेथा मम पुत्रक । शीघ्रमेव करिष्यामि यथायुक्तमनन्तरम्‌ ॥ ३३ परस्य उवाच- ध एवमस्त्विति देवेशीं बीरकोवाच सांप्रतम्‌ । मातुराज्ञामृताहारएाविताङ्गो गतज्वरः ॥ ३५ जगाप रक्षां स दषं भरणिपलय तु मातरम्‌ । देवी चापर्यदायान्ती सखीं मातुधिभूषिताम्‌ ॥ ३५ कुसुमामोदिनीं नाम तस्य शैलस्य देवताम्‌ । साऽपि दृष्टा गिरिसुतां सेहविह्छवमानसा ॥ ३६ क पुति गच्छसीत्युचैरालिङूग्योवाच देवता । सा तस्याः सवेमाचख्यौ रंकरात्कोपकारणम्‌ ३७ पुनश्चोवाच गिरिजा देवतां मातृसंमिताम्‌ ॥ ३८ उमोवाच- निदं शैखाधिराजस्य देवता त्वमनिन्दिते । स्वतः संनिधानं ते मनसाऽतीव वत्सला ॥ ३९ अतस्तु ते परवक्ष्यामि यद्विषेयं त्रयाऽम्बिके । अन्यस्रीसंमवेशस्तु त्वया रक्यः प्रयत्नतः ॥ ४० स रहस्ये प्रयत्नेन निषेव्यः सततं गिरौ । पिनाकिनः परविष्टायां वक्तव्यं मे त्वयाऽनपे ॥ ततोऽहं संविधास्यामि यत््षमं तदनन्तरम्‌ । ५१ पुलस्य उवाच-- इत्युक्ता तां तथेत्युक्त्वा जगाम सा गिरिं शुभा । उमाऽपि पितुरुधानं नगामाद्रिसुता दुतम ४२ अन्तरिक्षं समाविहय मेषमालाधिलपभम्‌ । भूषणानि ततो न्यस्य दक्षवल्कल्धारिणी ॥ ४१ ग्रीष्मे पञ्चाभिसंतप्ना वर्षासु च जरोषिता । वन्याहारनिराहारा रष्फस्थण्डिलशायिनी ॥ ४४ एवं साधयत्री तत्र तपसा संव्यवस्थिता । हात्वा गतां गिरिसुतां दै तयस्तत्रान्तरे बरी ॥ ४५ अन्धकस्य सुतो हृष्टः पितुर्वधमनुस्मरन्‌ । देवान्सवांन्िजिलयाऽऽजौ बैक भ्राता रणोत्कटः ॥५६ आडिनामान्तरपेक्षी सततं चन्द्रमोखिनः । आजगामामररिपुः पुरं जिपुरातिनः ॥ ४७ स तत्राऽऽगत्य ददे वीरकं द्रायैवस्थितम्‌ । विचिन्तय सोऽपि च वरं दत्तं क्मर्योनिना॥४८ हते किंखान्धके दैत्ये गिरिशेनासुरद्रिषा । आडिश्वकार विपुलं तपः परमदारुणम्‌ ॥ ५९ तमागत्याव्रवीद्रह्या तपसा परितोषितः । किमाडे दानवश्रेष्ठ तपसा प्रापुमिच्छसि ॥ ५० अष्माणमाह दैत्यस्तु निगरत्युखमहं इणे ॥ ५१ + संधिरार्षः । # इदम्मसंगतम्‌ । १न, को बाष्पगः। २ग. घ. बलघ्राः। ३ग, "तः कि फलं दाः घ. ज, तः, कि मतो दा ४१ एकषत्वारिोऽध्यायः ] पद्मपुराणम्‌ । १०८७ ब्रहमोवाच-- जातानामिह संहारे षिना शृतयं न युज्यते । यतस्ततोऽपि देये गृलयुः पाप्य शरीरिभिः ॥ परस्त्य उवाच-- | इत्युक्तो दैत्यसिहस्तु भोवाचाम्बुनसंभवम्‌ ॥ ५य्‌ आडिरूवाच- रूपस्य परिवर्तो मे यदा स्यातयद्मसंभव । तदा सृतयुमम भवेदन्या त्मरो शम्‌ ॥ ५३ परस्त्य उवाच- इत्युक्तस्तु तथोवाच तुष्टः कमलसंभवः । यदा द्वितीयो रूपस्य पिवते भविष्यति ॥ ५४ तदा ते भविता शृत्युरन्यथा न भविष्यति । इत्युक्तोऽमरतां मेने दैत्यमूलुमहाबलः ॥ ५९ तस्मिन्काले त्वसंसमृत्य तद्रथोपायमात्मनः । मतीयं वीरकस्याभवत्तदा ॥ ५६ सुजंगरूपी रन्धेण भविवेश दशः पथम्‌ । परिहृत्य गणेशस्य दानवो रो ्रदुर्जयः ॥ ५७ अलक्षितो गणेशेन भविद्याथ परां तनुम्‌ । युजंगरूपं संत्यज्य जग्राहाथ महासुरः ॥ ५८ उमारूपी रमघ्ितुं गिरीशं मूढचेतनः । कृत्वा मायामयं रूपमपतक्थं मनोहरम्‌ ॥ ५९ स्वरवयवैः पूरणं सवाभिज्ञानब्रंहितम्‌ । कृतवा भ॑गान्तरे दन्त दैत्यो वजमयं दृढम्‌ ॥ ६० तीक्ष्णाग्रं बुद्धिमोहेन गिरीशं हन्तुमुद्यतः । कृत्वोमारूपसंस्थानं गतो दैत्यो हरान्तिकम्‌ ॥ ६१ पापो रम्याकृतिच्ित्रभूषणाम्बरसंयुतः । तं दृषा गिरिशस्तुषटस्तमारिङ्गय महासुरम्‌ ॥ ६२ मन्यमानो गिरिसुतां सर्वैरषयवान्तरेः । अपृच्छत्साधुमावं ते गिरिषु न कृत्रिमम्‌ ॥ ६३ यां त्वं मदाशयं ज्ञात्वा रनद वरबणिनी । त्वया भिरहितं शून्यं मम स्थानं जगत्रयम्‌ ॥ ६४ पराप्ता प्रसश्नवदने युक्तमेवंविधं त्वयि । इत्युक्तो दानवेन्द्रस्तु तमभाषंस्स्थितं शनैः ॥ ६५ स चादुध्यदभिङ्ञानेः माह तरिपुरधातिनम्‌ ॥ ६६ देल उवाच- याताऽस्मि तपसे बाला वरं लब्धुं तवातुलम्‌ । रतिश्च तत्र मे नाभूत्ततः पापना त्वदन्तिक्‌॥६७ पुटस्त्य उवाच-- श्युक्तः शंकरः शङ्कां कांचित्पाप्नो विचारयन्‌ । हृदयेन समाधाय देवः प्रहापिताननः ॥ ६८ कुपिता कुपितं बुद्ध्वा प्रदृत्या च दृढव्रता । अपरा्तकामा संमाप्ता किमेतत्संबिजानती ॥ ६९ इति चिन्त्य हरस्तस्या अभिज्ञानं विचारयन्‌ । नापद्यद्रामपार्े तु तदङ्क पश्रलक्षणम्‌ ॥ ७० लोल्नामावर्तरचितं ततो देवः पिनाकध्क्‌ । बुदध्वा तां दानवीं मायामाकारं गृहय॑स्ततः ॥ ७१ ददशज्नमादाय दानवं तमसादयत्‌ । न चाबुध्यत तद्ततं वीरको द्राररक्षकः ॥ ७२ कुमामोदिनौदिष्टवायुना प्रतिबोधिता । दुतेन मारूतेनाऽऽश्ुगामिना दिमैरजा ॥ ७३ भुत्वा बायुमुखादेवी क्रोधरक्ताविरेक्षणा । अपर्यद्रीरकं पुश हदयेनेव दूयता ॥ ७४ देव्युवाच-- # क्षतितुस्तके, साधुभावेन गिरिपुत्रि न मे कृतमिति पाठः । १. भागान्तरे । २ सष. सा। २ अ. %पस्स्मितं । ४ इ. मेद दश्ाऽल्ञ' । ५ घ. “नी दष्ट्वा ल्लीरूपं दानवेश्वरम्‌ । भपरिच्छिन्नततवार्थ शैलपुत्री न्यवेदयत्‌ । द्‌" । १०८८ महामुनिभ्रीष्यासमणीते-- = . {१ सृषटिलष्डे- मातरं मां परित्यज्य यस्मा सेहविहवाम्‌ । बिहितावसरः ब्रीणां शंकरस्य रहोबिधौ ॥ ७५ तस्मात्ते मानुषे रुक्षा जडा हृद यवजिता । गणेशाकारसदशा शिला माता भविष्यति ॥ ७६ निमित्त एष विख्यातो बीरङस्य सुतादरात्‌ । भे पक्रमे चैव विचित्राख्या न संशयः(,७७ पुटस्तय उवाच- एवमुत्छषटशापाया गिरिपुश्यास्त्वनन्तरम्‌ । निजैगाम पुखात्कोधः सिहरूपी महाबलः ॥. ७८ स तु सिहः करालास्यः सटाजटिलकंधरः । उर्वमोद्धतलाद्गूो दंष्ोकटएुखावटः ॥ ७९ उ्यादितास्यो रम्बनिहः क्षामः कृक्षिगलादिषु। अस्याऽऽस्ये वतितुं देवी व्यवस्य(ि)तवती तदा जञात्वा मनोगतं तस्या भगवां तुराननः । आजगामाऽऽश्रमपदं संपदामाश्रयं यतः ॥ आगम्योवाच देवेशो गिरिजां स्पष्टया गिरा ॥ ८१ ब्रह्मोवाच - कि पुनः प्ाष्ठकामाऽसि किमलभ्यं ददामि ते । विरम्यतामतिषटेशात्तपसोऽस्मान्मदाङ्गया ॥ ८२ पुलस्त्य उवाच तच्त्वोवाच गिरिजा गुरोगौरिवयत्रितम्‌ । वाक्यं वाचा हरोही्णवणेनिर्गमबाञ्छितम्‌ ॥ ८३ देव्युवाच-- । तपसा दुष्करेणाऽऽप्ः परति शंकरो मया । स मां श्यामलवर्णेति बहुशः भरोक्तवान्रहः ॥ ८४ तस्मादहं का्नाभवणा तन्नामसंयुता । भदैूतपतेरङगमेकतो निधिषं भवेत्‌ ॥ पुरस्य उवच-- तस्यास्तद्धापितं श्रुत्वा प्रोवाच जगदीश्वरः ॥ ८९ ब्रह्मोवाच-- एवं भव त्वै भूयश्च भवदेहाषचारिणी ॥ ८६ पटस्य उवाच-- ततस्त्य तां कृष्णां फुष्टनी लोत्परत्वचप्‌ । त्वक्च साऽप्यभवद्धीमा पण्टाहस्ता तिरोचना नानाभरणसंपू्णी पीतकौरेयधारिणी । तामत्रवीत्ततो ब्रह्मा देवीं नी राम्बुजसि्वषम्‌ ॥ ८८ ब्रहमोवाच-- ध निशे भरषरनदिहसंपकाक्ं मदाज्ञया । संभापना कृतङृलयतमेकाऽनैशा पुरो सि ॥ ८९ य एष तिहः प्रोदरतो देव्याः करोधाद्ररानने । स तेऽस्तु वाहनं देषि केतौ चास्तु महाबलः॥९० गच्छ विन्ध्याचरं तत्र सुरकार्यं करिष्यसि । पालो नाम यक्षोऽयं क्षयक्षपदानुगः.॥ दत्तस्ते किंकरो देवि मया मायाशतैयुतः । ९१ पुलस् उवाच-- इत्युक्ता कोरिकी देवी विन्ध्यश्ैरं जगाम ह । उमाऽपि प्राप्रसंकल्पा जगाम गिरिशान्तिकप्‌९२ भरविश्न्तीं तु तां द्रारादपहूलय समा्ितः । रुरो वीरको देषीं हेपवे्रताधरः ॥ ९१ तागुवाच च कोपेन रूपत्वग्यभिचारिणीम्‌ ॥ ९४ + एकान्तां शेति कचित्पाटः । १ग.ध. ज. स्रमे। २, भेक निशा षृ । ४१ एकचत्वारिरोऽभ्यायः ] पर्पुराणम्‌ । वीरक उवाच- श्रयोजनं न तेऽत्रासि तनुं यावन्न तयो देष भरषिष्टो न-च शृष्टोऽसो च र । क ५8 1 हारे त्वनवधानं ते यस्मात्पदयापि वै ततः ता तः । भविष्यसि न मे दवास्यो वर्षपूगाननेकङः ॥ ९७ अतस्ते नात्र दास्यामि भवेद गम्यतां दुतम्‌ । एकां भुक्तवा गिरिसुतां मातरं सेहयत्सराम्‌॥ वेश्च छभते नान्या नारी कमललोचने ॥ ४ पुरस्य १५५ < इत्युक्ता तु तदा देवी चिन्तयामास चेतसा । नारी नैव स दैतेयो वायु यैव वीरकः शप्तो मया क्रोधपरीतया । अकार्य क्रियते क पायः तित । । | १ करोषेन नश्यते कतिः क्रोधो हन्ति स्थिरां श्रियम्‌ । अपरिच्छिसतस्ारथा पुत्र शापितवल्यहम्‌ ॥ विपरीताथैबुदधीनां सुलभो विपदोदयः । संचिन्तयेवमुबा चेदं बीर भरति शैलजा ॥ १०२ सजट्ल्ाविकारेण वदनेनाम्बुजलिषा ॥ १०३ देव्युवीच-- अह वीरक ते माता न तेऽस्तु मनसो भ्रमः । शंकरस्यास्मि दयिता सता तुषहिनप्रभृतः ॥१०४ मम गात्रच्छविश्रान्त्या मा शङ्कां पुत्र धारय । तुन गोरता दत्ता ममेयं पद्मजन्मना ॥ १०५ मया शप्नोऽस्यविदिते वृतान्ते दैत्यनिभिते । हात्वा नारीपेशं तु शंकरे रहसि स्थिते ॥ १०६ न निवर्तयितुं शक्यः शापः कितु प्रवीमि ते । शधिमेष्यासि मानुष्यात्संमकामसमन्वितः ॥१०७ १०८९ पुलस्त्य उवाच- शिरसा तु ततो बन्ध मातरं पूणमानसः । उवाच साध्वीं पूर्णनदुुतिं तु हिमैलजाम्‌ ॥ १०८ वीरक उवाच-- नतयुरासुरमौलिलसन्पणिप्रचयकान्तिकरालिनखाङ्पिके ॥ नगते शरणागतवत्सले तब नमोऽवनतातिविनाशिनि ॥ १०९ तेपनमण्डलमण्डितकंधरे पृथुयुव्णनगचुतिहारिके । विषमभङ्कविषंगमभीषितो गिरिसुते भवतीमहमाश्रये ॥ ११० जगति का प्रणताभिमतां ददो क्षटिति सिद्धिमृते भवतीं यथा । जगति कां प्रणमेच्छरशिशेखरो युवनथन्युनयो भवतीं यथा ॥ १११ विमलयोगविनिभितदुभयस्वतनुतुरयमहैश्वरमण्ड ली । विदितान्धकबान्धवसंहतिः सुरवरैः थमं त्वमभिष्टुता ॥ ११२ सितसटापटलोद्धतकंधरा भवमहामृगराजरथस्थिता ॥ विमलक्षक्तिगुलानरपिङ्गलाऽऽयतभुजोघनिपिषटमहासुरा ॥ ११३ निगदिता भुवनैरतिचण्डिका जननि दुम्भनिशुम्भनिषूदनी । प्रणतचिन्तितदा भवदानवपररमनेकरतिस्तरसा भुषि ॥ ११४ वियति बायुपये ज्रनाकुरेऽवनितले तव देवि च यद्वपुः । तदजितेऽपरतिमे प्रणमाम्यहं भुवनभाविनि ते भववहभे ॥ ११५ १अ.त्सत्वंकाः। १०९४ मरापुनिभम्यासमणीतं | | [ 4 दृहिलण्दे- नरधयो रङितोद्धतवीशयो हुतवहयुतिदग्धषराचरम्‌ । फणसहस्रशतश्च भुजंगमास्त्वमभिभास्यति मामभयंकरा ॥ ११६ भगवति स्थिरभक्तजनाश्रये परिगतो भवतीचरणाभ्रयम्‌ । । करणजातमिहास्तु ममाय वे तव विलाससुखानुभवास्पदम्‌ ॥ ` ११७ पुलस्त्य उवाच-- सुप्रसन्ना ततो देवी वीरकस्येति संस्तुता । पविवेश द्रुमं भर्भवनं भरषरात्मना ॥ ११८ द्रास्योऽपि वीरको देवान्हरद्ंनकाङ्क्षिणः । व्यसज॑यत्स्वकानेव शृहानाद रपरमम ॥ ११९ नास्तयत्रावसरो देवा देव्या सह वृषाकपिः । *निश्ृतः कीडवीत्यक्ता ययुस्ते च यथागतम्‌१२० गते बपेसहसे तु देदास्त्वारितमानसाः । ज्वलनं चोदयामासु्तं शंकरवचेष्टितम्‌ ॥ १२१ भविश्य पक्िरन्धेण शुकसूपी हुताशनः । दद शयने शर्धं रतौ गिरिजया सह ॥ १२२ ददेश तं च देवेशो हृतां शुकरूपिणमर्‌ । तयुवाच महादेवः वरिचित्कोपसमन्वितः ॥ १२३ शब उवाच-- निषिक्तमर्धं देव्यां मे वीर्यं च शुकविग्रह । लल्या पिरतिश्वास्य त्वमर्थं पिब पावक ॥ १२४ यस्माचु त्वत्कृते विघ्रं तस्मात्वय्युपपं शते ॥ । । १२५ पुस्त्य उवाच-- इत्युक्तः पराञ्जलिर्विरपिबदरीयैमाहितम्‌ । तेनाऽऽशटृतास्ततो देवास्तन्युखा ऋभवो यतः॥ १२६ िपाव्य जठरं तेषां वीर्यं माहेश्वरं ततः । निष्कान्त तस्नहेमाभं वितते शंकराश्रमे ॥ १२७ तस्मिन्सरो महन्नातं बिमल बहुयोजनम्‌ । मोत्फुेमकमलं नानाविषगनादितम्‌ ॥ १२८ तच्छत्वा तु सरो देवी जातं हेममहाम्बुनम्‌ । जगाम कौतुका विष्टा तत्सरः कनकाम्बुजम्‌॥। १२९ तत्र कृतवा जलक्रीडां तदम्जकृतशेखरा । उपािषटा ततस्तस्य तीरे देवी सखीहता ॥ १३० पातुकामा च तत्तोयं स्वादुनिरमलपडनम्‌ । अपदयत्कृत्तिकास्ताः सा षडरब॑युतिसंनिभाः ॥ १३ पद्मपत्रे तु तद्वारि ीत्वा मस्थिता हम्‌ । हषात्सोवाच पर्यामि पद्मपत्रे स्थितं पयः ॥ १३२ ततस्ता उचुरसिलाः कृचिका हिमरोखजाम्‌ ॥ १३३ छृत्तिका उचुः-- दास्यामो दयिते गभ संभूतो यो भविष्यति । सोऽस्माकमपि पुप्रः स्यादस्मन्नाता च एसिमान्‌ त्रिषु छोकेषु विख्यातः सर्वेष्वपि श्रुमानने ॥ १३४ पुलस्त्य उवाच-- इतुक्तोवाच गिरिजा कथं महाप्रसंभवैः । सैरवयवैयक्तो भवतीभ्यः युतो भवेत्‌ ॥ १२५ ततस्तां कृत्तिका ऊचषिधास्यामोऽस्य वै वयम्‌ । उत्तमान्युततमाङ्गानि येवं तु भविष्यति १३६ उक्ता वै ेजा भराई मवत्वेवमनिन्दिताः । ततस्ता हर्षसपूर्णाः पद्मपत्रस्थितं पयः ॥ १३१७ तस्यै दुस्लया चापि तत्पीतं क्रमशो जलम । पीते तु सलिरे चैव तस्मिनेव क्षणे धरः ॥१३८ विपाव्य देव्याश्च ततो दक्षिणं कुक्षिगतः । निश्वक्रामाद्धतो बालो रोगक्षोकविनाश्नः ॥ १२९ # निभृतमिति कवित्याठः । ------------------~------------------------. - १. म. पच्यते । २ग.ध. ज. वी टुत हेममहाजलम्‌ ४१ दक्षतवारिदोऽ्यायः ] पशरपुराणम्‌ । १०९१ भमारकरतरातमकारमकरमभुः । गृीतनिर्मरोदग्रशकति्ाङशोऽनलः ॥ १४० हीति मारयित दैत्यातुत्थितः कनकच्छविः। एतस्मात्कारणादेव कुमारथापि सोऽभवत्‌॥ १४१ वामं विदायै निष्कान्तस्ततो देग्याः शुभः रिः %स्कन्दोऽथ बदनादरहेः शुभ्रात्षदषदनोऽरिहा कृत्तिकासरिरादेव शाखाभिः स विशेषतः। शाखा; शिवाः समारूयाताः षड्वक्तरेषु च विस्ठ्ताः यतस्ततो विक्षाखोऽसौ रुयातो लेकेषु षण्युवः। स्कन्दो विश्षाखः षदवक्तः कातिकेयश विश्रुतः वस चै्रस्य बहुटे पश्वदश्यां महावरौ । सं मूतावरक॑सदशौ विशाले शरकानने ॥ १४५ सिति पक्षे हु पम्पां तथेतौ पीवकाननः। बारकाभ्यां चकारैकैः सन्ध्यायामेव भूतये ॥ १४६ तस्यमिवं ततः षष्ठयामभिषिक्तो गुहः पथुः। सर्वरमरसंघातेवरह्मपिनदेनद्रमास्करः॥ १४७ गन्धमाल्यैः ुभैशरपैस्तथा ऋीडनकेरपि । छत्ैामरजारैश भूषणैश पिलेपनैः ॥ १४८ अभिषिक्तोऽवधानेन यथावत्पण्युलः भभुः । सुताभस्मै ददौ शक्रो देषसेनेति विश्वताम्‌ ॥ १४९ पल्य देवदेषस्य ददौ विष्णुरथाऽऽयुधम्‌ । यक्षाणां दशलक्षाणि दद्‌वस्य धनाधिपः ॥१५० ददौ हृताकनस्तेजो ददौ वायु बाहनम्‌ । ददौ क्रीडनकं त्वष्टा कुष्टं कामरूपिणम्‌ ।॥ १५१ एवं यरासतु ह स परिवारमनन्तवम्‌ । ददुपैदितचेतस्काः सकन्दायाऽऽदित्यवचसे ॥ १५२ जानुभ्यामवनी स्थित्वा सुरसंधास्तमस्तुवन । स्तोत्रेणानेन वरदं षण्युखं मुख्यशः सुराः १५१ देवा उचुः-- नमः कुमाराय महाप्रभाय स्कन्दाय चाऽऽस्कन्दितदानवाय ॥ नवार्वबिम्बपरतिपप्रभाय नमोऽस्तु ते षण्मुख कामरूप ॥ १५४ पिनद्धनानाभरणाय तुभ्यं नमो रणोदारमुदारसाय({) । नमोऽस्तु तेऽकमतिममभाय नमोऽस्तु गुहाय गृहाय तुभ्यम्‌ ॥ १५५ नमोऽस्तु ते लोकभयापहाय नमोऽस्तु ते लोकटूपापराय । नमो विशालामरछोचनाय नमो विशाखाय महात्रताय ॥ १५६ नुमो नमस्तेऽस्तु रणोत्कटाय नमो मयु रोज्ञ्वलवाहइनाय । नमोऽस्तु केयूरधराय तुभ्यं नमो शरतोदग्रपताकिने ते ॥ नमः परभावभणताय तेऽस्तु नमोऽस्तु षण्टोधर धैश्ालिने ॥ १५७ . . कुमार उबाच-- ध ङ वः कामं भयच्छामि भवतां भूत निता । यथप्यसाध्यं कृतयं बो हदये चिन्तितं चिरप्‌ ॥ पषटस्त्य उवाच-- इत्युक्तस्तु सुरास्तेन भोचुः परणतमोलयः। स एव महात्मानं गुहं मुदितमानसाः ॥ १५९ वे्ा ङषुः- - । हल्रसलारको नाम सर्वामरकुलान्तङृत्‌ । बलबान्दु्जयसतीरणो ुराचारोऽतिकोषनः ॥ १६० तमेव जहि दुर दैत्यं स्वविनादनम्‌ । उपस्थितः ृत्यशेषो अस्माकं च भयावहः ॥ १६१ --------~“ ---------- % सूल्लावेति कतरिताठः । ------------- १३ ध ^रप्रमाकाणपर।२ ग ध. ज. पात्रकान भूतले । ५ क. ण्टाद्र। “ लौ । ३ ग. घ. म. "कं मद्रवोऽमरमू्‌ । षग. घ. भूपते । म्‌. - , , (४ १०९द्‌ महायुनिशरीष्यासमरणीतं-- [ ९ पृष्टलण्डे- दिरण्यकरिपुश्ोग्रो अवध्यो देवतागणैः । यद्घ्ः पापकमा पै येन ब्रह्माऽपि तापितः ॥ एतौ हरस भद्रं ते तावकं च महाबलम्‌ ॥ १६२ पुरस्त्य उवाच-- । एवयुक्तस्तयत्युकत्वा स्ामरपदाुगः । जगाम जगतां नाथः स्यमानोऽमरेषवरैः ॥ १६३ तारकस्य वधाथौय जगतां कण्टकस्य च । ततश्च मेषयामास शक्रो लम्भसमाश्रयः ॥ १ ६४ वूतं दानवसिदस्य परुषाक्षरवादेनम्‌ । स तु गत्वाऽत्रबीरैलममयो भीमदश्चनम्‌ ॥ १६५ वत उवाच-- शक्रस्त्वामाह देवेशो दैत्यकेतुं दिवस्पतिः । तारकासुर तच्छक्त्या घटयस्व यथेच्छया ॥ १६६ यन्जगञ्ञ्यलनो हीं किखिबिषं च त्वया कृतम्‌ । तस्याहं सादस्तेऽच राजाऽस्मि भृवनश्रये ॥ ध पुलस्त्य उवाच-- भुत्वेतदद्भतं वाक्यं कोपसंरक्तरोचनः। उवाच दूतं दृष्टात्मा नष्मायविभृतिकः ॥ ११८ तारक उवाच-- टं ते पौरुषं शक्र शतशोऽथ महारणे । निसपत्वासन ते शान्तिषियते शक्र दुत ॥ १६९ पुलस्त्य उवाच-- । एवमुक्तं गते दूते चिन्तयामास दानवः । नालन्धसंश्रयः शक्रो वकतमेवमिहारदति ॥ १७० जातः स्कन्दोऽधृना शक्राञ्जञायते सयुपाश्रयात्‌ । निमित्तानि च दुष्टानि +सोऽपर्यन्नाशवेदिनः पांडुव्षमहक्पातं गगनादवनीतले । वामने्भकम्पं च वक्त्रो मनोभयम्‌ ॥ १७२ स्वकानां वक्रपद्मानां म्खानतां चावलोकयत्‌ । वृष्टं पाणिनो रौद्ान्सोऽपरयदृष्टवादिनः १७३ तदचिन्तयेव दितिजो न्यस्तचित्तोऽभवत्षणात्‌ । यावद्रनघटाषष्टाक्षणत्काररबोस्कटामू ॥ १७४ तद्चुरंगसंघातदेषोत्साहविभूषिताम्‌ । सैन्यैः सेनाबरोदग्रध्वनराजिषिराजिताम्‌ ॥ १७५ विमानेशवादरताकरे्णितामलचामरैः । विभूषणविनद्धां च मिनरोद्धीतनादिताम्‌ ॥ १७६ नानानाकतर्त्फुटकुसुमापीडधारिणीम्‌ । विशोकाञ्लपरिस्फारवर्मनिपैलदकिनीम्‌ ॥ १७७ विधु्ुष्युतिधरां नानावाद्यविनादिताम्‌ । सेनां नाकसदां दैत्यः पासादस्थो व्यलोकयत्‌ १७८ संचिन्तयामास तदा िचिद्वि्ान्तमानसः । अपूर्वः को मवेद्योद्धा यो मया न षिनिभितः ॥ क दैत्यः श्राव कटुकाक्षरम्‌ । सिद्धबन्दिभिरुवुुष्टमिदं हद यदारुणम्‌ ॥ १८० बन्दिनि उचुः-- जयातुलशक्तिदीपितिपञ्जरभ॒जदण्डमषण्डतररभस युरवदनङुमुदधिकाश्चन बिकासनेग्र कुमारवर ॥ १८१ जय दितिजकरुलमहोदधिवडवानल मधुररव मधुरमूररथ सुरमुकुटकोटिकुञितघरणन- ल्लाङृछुर पहासेन ॥ ` १८२ जय चितलक्तचरूढाकलाप नवविमलकमखदलकान्त दैतयेशव॑शदुःसहदानवान १८१ + सोऽपद्यश्नादावेदित इति क्षित्पाठः । १ग. ध. "विद्रा । जय विशाख विमो जय बाख सप्रवासर भुबनावणिशोकशषमन भय सकरलोक दिति- सुतधरेपरनाशक स्कन्द ॥ १८४ क पु्स्त्य | श ; समेुदृपुषटं देवबन्दिभिः । सस्मार ब्रह्मणो वाक्यं बधं बालादुपस्थितम्‌ ॥ १८५ स्यस्व ध्मोधविध्व॑सी पदा वीरपदायुगः । मन्दिराक्निजेगामाऽऽश शोकग्रस्तेन चेतसा ॥ १८६ कालनेमिषुखा दैत्याः संत्रस्ता भ्रान्तचेतसः । सेष्वनीकेषु च तदा त्वराविद्ितचेतसः ॥ हिरण्यकशिपुं पाह दानवानां पुरधरः। १८७ तारक उवाव- भपाकरं भवेनमहं बालस्यास्य पलायनम्‌ । यथह हन्तवे(ुमा)यामि सोऽपि बै कमलाभितः ॥ इत्वाऽहं बालकं चैनं दुःस्पवीः स्यामकारणम्‌ । यात धावत शृ्वीत योजयध्वं वरूथिनीम्‌ १८९ पुलस्त्य उवाच- कुमारं तारको दृष्टा बभाषे भीषणाकृतिः ॥ १९० तारक“उवाच-- कि बार योदुकामोऽसि क्रीड कन्दुकलीलया । 'येनाऽऽतपो निग्ष्स्ते सत्संगरबिभाषक ॥ बारत्वादथ ते बुद्धिरेवं स्वल्पायदिनी । १९१ पुरस्त्य उवाच-- । कुमारोऽपि तमग्रस्थं बभाषे हषैवत्तरम्‌ ॥ १९२ कुमार उवाच-- श्णु तारक शास्ञायमि(₹)ह वे न निरूप्यते । शसैरथा नु षृर्यन्ते समरे निर्भरं भये ॥ १९३ शिष्यत्वं माऽवमंस्था मे शिष्यः कष्टो भुजंगमः । वुष्ेष्यो भास्करो बालस्तथाऽहं दुर्जयः रिः अर्पाक्षरो न मच्रः किं सस्फुरो दैत्य हृश्यते । १९४ पुलस्त्य उवाच-- मारे पोक्तबत्येवं दैत्यधिक्षिप युद्ररम्‌ । कुमारस्तं निरासोग्र चकरेणामोधवर्चसा ॥ १९५ ततधिक्षष दैलयन्द्रो भिन्दिपालमयोमयम्‌ । करेण तं च जग्राह कातिकेयोऽपरारिहा ॥ १९९ गदां मुमोच दैत्याय समुत्थाय खरस्वनीम्‌ । तया हतस्ततो दैत्यश्वकम्पेऽचरराडिव ॥ १९७ मेने च दुभयं दैत्यस्तदा बालं सुदुःसहम्‌ । चिन्तयामास बुद्धया वै पाष्ठः कालो न संश्षय १९८ कम्पितं च समालोक्य कालनेभिपुरोगमाः । सवे दैलेशवरा जघ; कुमारं रणदारुणम्‌॥ १९९ स तैः पहारैरसपृष्टस्तथा रोशातिः । स बालो बकिभिर्ेगैरयुध्यहानवान्रणे ॥ = २०० रणशौण्डाश्च दैयेन्द्राः पुनर्भशुः शिखीमुखैः । कुमारं समरे दैत्या बक्िनो देवकण्टकाः ॥ २०१ कुमारस्य व्यथा मा भृहैलाञ्लनिहतस्य तु । पाणान्तकरणं जातं देवानां दानवाहवम्‌ ॥ २०२ देवाभिपीटितान्हष्टा श्टुमारः(र) कोपमा(आ)विशत्‌ । ततोऽरदारयामास दानवानामनीकिनीम्‌ तैरतैनिष्यतीकारैसताडिताः सुरकण्टकाः । कारनेमिगुखाः सवे रणे ध्ासन्पराश्युखाः ॥ २०४ १ घ. ज, 'त्वाऽधर्मोधध्वस्ताङ्गः ष" । २ ग. येन तन्वोर्मिमृ्टस्ते सत्संगरविभीषकाः । बा" । ध. येनानयो निसृषटस्ते ९त्सगरविभीषकाः । बा" । छ. येना ऽऽतपो निपट तत्ंगरशिभीषिकः । वा" । १०९४ | महापुनिभरीव्यासप्रणीतं-- . [. 4 ्टिखण्डे- बिहुतेषु च दैदयेषु परहतेषु समन्ततः । विनरोद्वारगीतैश हास्यसंन्यस्तचेतनः ॥ ` २०५ जघ्रे कुमारं गदया निष्पकनकत्विषा । शरैमैयूरं चित्रश्च चकार षिगुखं रणे ॥ २०६ षट पराश्यखं देवो मुक्तरक्तं खधाहनम्‌ । जग्राह शक्ति विमलां रणे कनकभूषणाम्‌ ।॥ २०७ बाहुना हेमकेयूररुचिरेण षडाननः । ततोऽब्रवीन्महासेनस्तारकं दानवाधिषम्‌ ॥ २०८ महासेन उवाच-- (म तिष्ठ तिष्ट सुदुबुंदे जीवठोकं विरोकय । हतो हसि भया शक्त्या स्मर त्वं दैत्य चेष्टितम्‌२०९ पुरस्तय उवाच-- | इत्युक्त्वा तु ततः शक्ति मुमोच दितिजं परति । सा कुमारथुनोत्छष्टा तत्केयूररवानुगा ॥ २१० बिभेद दैतयहृदयं वजरैरेन्द्रककंराम्‌ । गतासुः स पपातो्यो रलये भूधरो यथा ॥ २११ विकीणंसुकुटोष्णीषो विसस्ताखिलभूषणः । तस्मिन्विनिहते दैत्ये दानवानां धुरंधरे ॥ २१२ नाभूत्कशित्तदा दुःखी नरकेष्वपि पापढृत्‌ । स्तुवन्तः षण्मुखं देवाः पाक्रीडल्लागतस्थृताः ॥२१३ जग्युः स्वानेव भुषनानिरस्याऽऽसं(धीं)स्वथोत्य॒काः । ददुश्रापि वरं सवे देवाश्च षण्मुखं प्रति ॥ तुष्टाः संाप्तसवांथाीः सह सिद्ैस्तपोधनेः ॥ ` २१४ देवा उचुः- । यः पटेत्स्न्दसंबन्धां कथामेतां महामतिः । श्चणुयाच्छरावयेद्राऽपि स भवेत्कीतिपाभ्रः ॥२१५ बहायुः समगः श्रीमान्कान्तिमाञ्शुभदर्शनः । भूतेभ्यो निर्भयश्वापि सर्वदुःखविवजितः ॥२१६ संध्यापुपास्य यः पूर्वो स्कन्दस्य चरितं पठेत्‌ । स युक्तः किंनरैः सरवेमहाधनपतिर्भवेत्‌ ॥ २१७ इति श्रीमहापुराणे पाद्ने सृष्टिखण्डे तारकवधनिरूपणं नामैकचत्वारिंशत्तमोऽध्यायः ॥ ४१ ॥ आदितः छोकानां समश्यङ्ाः--२८१७९ अथ द्विचत्वारित्तमोऽध्यायः । भीष्म उवाच-- हानी भोतुभिच्छामि हिरण्यकरिपोषैषम्‌ । नरसिहस्य माहात्म्ये तथा पापविनाशनम्‌ ॥ ! पुलस्त्य उवाच-- पुरा कृतयुगे राजन्हिरण्यकरिपुः मुः । दैतयानामादिपुरुषश्चकार सुमहत्तपः ॥ २ दश्च वर्षसहस्राणि दश्च वपेदतानि च । जल्वासी समभव॑त्लानमोनशतव्रतः ॥ 8 हृतः श्रमदमाभ्यां च ब्रह्मचर्येण चैव हि । प्रमा भरीतोऽभवक्तस्य तपसा नियमेन च ॥ ४ ततः स्वय॑मूर्मगवान्स्वयमागत्य तत्र हि । विमानेनाफैवर्णेन हंसयुक्तेन भासवता ॥ . ५ आदिदर्वसुभिः साध्यैमरुधिरदेवतैः सह । रविश्वसषहायेशच यक्षराक्षसपन्नः ॥ ६ दिग्मिनैव विदिग्मिश्च नदीभिः सागरैसतथा । नकषत्रेथ पुहतै् खषरेध महाप्ररः॥ ७ देषर्बह्मपिभिः सार्पं सिद्धैः सप्नपिभिस्तथा । राजपिभिः पूण्यढृनधिर्गन्धरबाप्सरसां गणैः ॥ ८ चराचरगुरुः श्रीमाम्हतः. सदिवौकसः । ब्रहम ब्रह्मविदां भेष्ठो दैत्यं ब्नमव्रबीद्‌ ॥ ९ १ ग, ज. जीबठोकं। २ ग. ध. 'व्स्थान। ४ र.द्विचत्वारिरोऽध्यायः ] प्मुराणम्‌ । १०९९ ब्रह्मोवाष- प्रीतोऽस्मि तव भक्तस्य तपसाऽनेन सुव्रत । बरं वरय भद्रं ते यथेष्टं काममापुहि ॥ १० दिरष्यकर्िपुरुवाच-- न देषासुरगन्धवा न यक्षोरगराक्षसाः । न मानुषाः पिशाचाश्च हन्ुमा देवसत्तम ॥ १९१ ऋषयो मानवाः शपनं शपेयुः पितामह । यादि मे भगवान्भीतो बर एष तो मया ॥ १२ न क्षेण न चाक्चेण गिरिणा पादपेन बा । न शृष्केण न चाऽररेण न स्याचान्येन मे बधः १३ भवेयमहमेवाकेः सोमो वायुटताशनः । सरिं चान्तरिप्ं च नक्षत्राणि दिषो दश॥ १४ आईं क्रोषश्च कोम वरुणो वासवो यमः । धनदश्च धनाध्यक्षो यक्षः किपुरुषाधिपः ॥ १९ ब्रह्मोबाच- एष दिष्य बरस्तात मया दततस्तवाद्भतः । सर्वकाममदो वत्स मा्स्यसि त्वै न संशयः ॥ १ | पुलस्ल उवाच-- एवमुक्त्वा स भगवाञ्जगामाऽऽकारमेव हि । वैराजं ब्रह्मसदनं ब्रह्मपिगणसेवितम्‌ ॥ १७ ततो देवाश्च गन्थिव ऋषिभिः सह चारणाः । वरदानं श्रुतैवं पितामहमुपस्थिताः ॥ १८ देवा उचुः- वरमदानादगवन्वाधिष्यति स नोऽसुरः । तत्मसादश्च भगवन्वधोऽप्यस्य विचिन्त्यताम्‌ ॥ १९ पुलस्त्य उवाच-- भगवान्सभतानामादिकर्ता स्वयं भुः । सषा च हव्यकव्यानामव्यक्तः परति (तेः) परः २० समैरोकषितं वाक्य भुत्वा देवः भजापतिः । आश्वासयामास तद सुरीतिचनाम्ब॒भिः ॥ २१ ब्रह्मोवाच-- अवश्यं ्रिदशानेन प्राव्यं तपसः फलम्‌ । तपसोऽन्तेऽस्य भगवान्स्वयं विष्णुः करिष्यति ॥ पुरस्त्य उवाच- तच्छ्रत्वा विबुधा वाक्यं सर्वे पैड्जजाननात्‌। खानि स्थानानि दिव्यानि विप्रनममर्ुदाऽन्विताः ठम्धमात्े बरे सौऽथ सर्वा अबाधत भरजाः । दिरण्यकशिपु्देयो वरदानेन गितः ॥ २४ आश्रमेषु महामागान्पुनीन्वै संरितव्रतान्‌ । सत्यधमपरान्दान्तान्धर्षयामास दानवः ॥ २९ देवांस्षिुवनस्थां् पराजित्य महासुरः । मैलोक्यं वशमानीय स्वर्गे वसति दानवः ॥ २६ तदा षरमदोत्सिक्तशोदितः +कालधमिणा(१) । यङ्ियानकरोरैत्यानयङ्गीयां च दैवतान्‌ ॥ २७ यथाऽऽ(दाऽऽ)दित्याश् साध्याश्च विश्वे च बसवस्तथा। रुद्रा देवगणा यक्षा देवद्विनमहर्षयः२८ शरण्यं शरणं विष्णुमुपतस्थु्महाबरम्‌ । देवदेवं यज्ञमय वासुदेवं सनातनम्‌ ॥ २९ उचुः- त देवास्त्वा शरणं गताः । जायस्व जहि दैलेनद्रं हिरण्यकशिपुं भमो ॥ ३० तवै हिनः परमो घाता त्वं हि नः परमो गुरुः । त्वं हि नः परमो देवो ब्रह्मादीनां सुरोसमः॥ वि १. घ. कालश्च । २ ध. पङ्कजजन्मनः । विष्णुरुबाघ-- भयं त्यजध्यममरा अभयं बो ददाम्यहम्‌ । तथैव भिदिवं देवाः मरतिपद्यत मा चिरम्‌ ॥ ३२ 9 १०९६ । महामुनिभ्रीम्यासप्रणीतं-- [९ पृिखण्डे- एनं हि सगणं दैत्यं वरदानेन गधितम्‌ । अवध्यममरेन्राणां दानवेन्द्रं निहन्म्यहम्‌ ॥ ३१ पुलस्त्य उवाच-- । एवमुक्त्वा तु भगवान्विश्वपो विष्णुरव्ययः । हिरण्यकरिपुस्थानं जगाम हरिरीश्वरः ॥ ३४ तेनसा भास्कराकारः शी कान्त्येव चापरः । नरस्य कृत्वाऽ्धतनु सिहस्याधेततुं तथा ॥ १५ नारसिहेन वपुषा पाणी संगृ पाणिना । ततोऽपर्यत विस्तीर्णा दिष्यां रम्यां मनोरमाम्‌॥ १६ स्वैकामयुतां शरां हिरण्यकशिपोः समाम्‌ । विस्तीर्णां योजनकतं शतमध्येमायताम्‌ ॥ ३७ वैहायसीं कामगमं पश्चयोजनमु्क्रिताम्‌ । जरारोकक्षमापेतां निष्यकरमम्पां शिवां सुखाम्‌ ॥ १८ बेदमासनषतीं रम्यां ज्वलन्तीमिव तेजसा । अन्तःसशिलसंयुक्तां पिहितां विश्वकमेणा ॥ ३९ दिव्यवर्णमयैटेतैः फलपुष्पमदे यंताम्‌ । नीटपीतासितरयामैः शेतैलोंहितकैरपि ॥ ४० अवेदातैस्तथा गुरमे रक्तमञ्जरिधारिभिः । सिताभ्रधनसंकाां एवन्ती चाभ्यदरयत ॥ ४१ रदिममती स्वभावेन दिव्यगन्धमनोरमा । न सुखा न च दुःखा सा न श्रीतान च धर्मदा॥४२ न क्षुतिपासे ग्लानि वा प्राप्य तां पराप्नुवन्ति ते । नानासूपैरुपट़ृतां सुकित्रिश दम(सुभा) स्वैः अति चन्द्रं च सूर्यं च क्िखिनं च स्वयंप्रभा । दीप्यते नाकपृषस्था भासयन्ती च भासुरा॥४४ सर्वे चकासिरे तस्यां युदिताशैव मानुषाः । रसवन्तः प्रभूताश्च भक्ष्यभोज्याशनगुत्तमम्‌ ॥ ४९ पुण्यगन्धाः सखजशापि निलयकारफलदुमाः । उष्णे शीतानि तोयानि शीते चोष्णानि सन्ति वै॥ पुष्पिताग्रान्महाशाखान्पवालाङ्कुरधारिणः । रतापितानसंछमनान्कलपयामास स प्रथः ॥ ४७ गन्धवन्ति च पुष्पाणि रसवन्ति फलानि च । तानि श्चीतानि चोष्णानि तत्र तत्र सरसि च५८ अपश्यद तीथौनि सभायां तस्य स परभुः । नरिनेः पृण्डरीकैशच शतपत्रः सुगन्धिभिः ॥ ४९ रक्तैः कुवल्यैशरैव कडारैरुत्परेस्तथा । नानाश्र्यसमोपेतैः पुष्यरन्यैशच सामियैः ॥ ५० कारण्डवेश्वक्रवाकैः सारसैः कुररैरपि । विमलर्फटिकाभानि पाण्डुरच्छदनेद्रिनैः ॥ ५१ बहुह॑सोपगीतानि सारसानां रुतानि च । गन्धवत्यो छतास्तत्र पुष्पमञ्जरिपारिणीः ॥ ५२ द्वान्भगवान्हृष्टः सदिरान्वेतसायँनान । चृता निम्बा नागषक्षाः कदम्बा बदला धवाः ॥ ५१ पिय॑गवः पाटलाख्याः श्रारमट्यः सहरिद्रगाः । श्षारस्तालास्तमालाश्च चम्पका मनोरमाः ॥ तैयेवान्ये उ्यराजन्त सभायां पुष्पिता दुमाः । एलाककुभकङोटलवलीवीजपूरकाः ॥ ५५ मधुकाः कोविदाराश्च बहुतालसमुच्छरयाः । अञ्जनाशोकप्णांसा बहवथित्रका दरुमाः ॥ ५६ बरुणाश्च पलाशश्च पनसाः सह चन्दनैः । नीलाः सुमनसश्चैव नीपाश्वाश्वत्थतिन्दुकाः ॥ ९७ पारिजाताश्च तरवो मिका भद्रदारवः । अटरूषाः पीटुकाश्च तथा वै चैखबाङ्काः ॥ ५८ भन्दारकाः कुरबकाः पतङ्गा; कुटजास्तथा । रक्ताः कुरवकाश्वैव नीलाश्वागुरुभिः सह ॥ ५९. किंशुकाश्चैव भग्याश्च दाडिमा बीजपूरकाः । कारीयका दुकूलाश्च हिङ्गवस्तेरवतिकाः ॥ ६०. खयैरा नारिकिराश्च हरीतकमध्रककाः । सप्तपर्णाश्च बितवाश्च सयावाश्च श्रावताः ॥ ६! असनाश्च तमालाश्च नानागुस्पसमाहृताः । छताश्च विभिधाकाराः पृष्पप्रफलोपमाः ॥ ६२ एते चान्ये च बहवस्तत्र काननजा दरुमाः । नानापुष्पफलोपेता व्यराजन्त समन्ततः ॥ ६१ चकोराः शतपत्राश्च मसकोकिरसारिकाः । पुष्वितान्पुष्पिताप्र् संपतन्ति महाहुमान्‌ ॥ ६१ रक्तपीतारुणास्तत्र पादपाग्रगता; खगाः । परस्परमवेकषन्त प्रष्टा जीवजीवकाः ॥ , ६५ १ ग. ध. ज. 'वतानैस्त । २ ग. यद्रपः । ४९ द्विचत्वारिशोऽध्यायः ] पद्मपुराणम्‌ । १०९७ स्वां सभायां दैलेन््रो हिरण्यकशिपुस्तदा । आसीन आसने चित्रे दशनल्वपरमाणतः ॥ ६६ दिवाकरनिभे दिव्ये दिव्यास्तरणसंसकते। दिरण्यकशिएैख आस्त ज्वलितङकण्डलः ॥ ६७ उपाचेरुभहादैत्या हिरण्यकशिपु तदा । दिग्यतालानि गीतानि जगुगैन्ध्मेसत्तमाः ॥ ६८ विश्वाची सहजन्या च प्रम्लाचेति च बिश्रताः | दिव्याऽथ सोरभेयी च समीची पुञ्चिकस्थटः मिश्रकेशी च रम्भा च चित्रमा श्रुतिविश्रमा। चरनेत्रा धृताची च मेनका चोधशी तथा| ७० एताः सहस्लरश्चान्या तनृत्यगीतविक्ञारदाः । उपातिष्ठन्त राजानं हिरण्यकशिपुं भभुम्‌ ॥ ७१ उपासते दितेः पुत्राः सरवे रब्धवरास्तथा । वरविरो चनिस्नत्र नरकः प्रयिवीुतः ॥ = ७२ मदो बिपचितिश्च गणि महासुरः । सुरहन्ता दुःखकर्ता सुमनाः सुमतिस्तथा ॥ ७३ धटोदरो महापार क्रथनः पिठरस्तया । विरूपः सुरूपश्च विशवकायो महावलः ॥ ७४ दशग्रीषश्च वाटी च मेषवासा महाघुरः । चैटाभो विटरूपर्थं ज्वलनध्रे्रतापनः ॥ ७९ दैयदानवसंधास्ते सर ज्वकितकुण्डलाः । सग्विणो विण सर्वे स्व च चरितव्रताः ॥ ५७६ सवे खज्यवराः शूराः स्वे षिष्ठितशृलयवः । एते चान्ये च वहवो हिरण्यकरिषुं प्रभुम्‌ ॥ ७७ उपासते महात्थानं सये दिग्यपरिच्छदाः । विमनिवििधाकारे भ्रा नमानेरिवाप्निभिः ॥ = ७८ महे्वपुषः स्वे भिचित्राङ्गदवाहवः । भूषिताङ्गा दितेः पत्रास्तमुपासत सरत; ॥ ७९ [तस्यां समायां दिव्यायाममुराः सर्वतोत्तमा; । हिरण्यकशिपोः सरव दिवाकरसमपभाः। न श्रुतं नैव नो छं हिरण्यकरिपो्ेथा ]। रेष दैलयषिहस्य यथा तस्य महात्मनः॥ न श्तं मैव षटं च कस्यापि भवनत्रये ॥ ८१ रजतकनकचिन्रवेदिकायां परिङृतरत्नविचित्रबीथिकायाम्‌ । स ददु मृगाधिपः सभायां सुरुचिरनाचगवाक्षशोमितायाम्‌ ॥ ८२ कनकवलयहारभरपिताङगं दितितनयं स मृगाधिपो ददश । दिवसकरकरममं उवटन्तं दि तिजसहस्रदातेनिधेव्यमाणम्‌ ॥ ` «३ ततो दृष्टा महाभागं काटचक्रमिवाऽऽगतम्‌ । नारसिहवपुष्छमनं मस्मच्छन्नमिवानलम्‌ ।॥ ४ हिरण्यकशिपोः पत्र भरहादो नाम बीयेवान्‌ । दिव्येन वपुषा सिहमपहयदेवमागतम्‌ ॥ ८५ त ष्टा रुक्मरौलाभामपूर्वी तुमारितम्‌ । वरिस्मिता दानवाः सव हिरण्यकरिपुश्च सः ॥ ८8 ए ४४ 1 ५ न, ० „४ ^ अ ~ 9 | महाराज महाबाहो दरैत्यानामादिसेभव । न श्रतं नेव मे द नारसिहमिद वपुः ॥ ८७ अव्यक्तं परमं दिव्यं किमिदंरू मागतम्‌ । दैलयान्तकरणं घोरं शंसतीव मनो मम ॥ ८८ अस्य देवाः शरीरस्थाः सागराः सरितस्तथा । हिमवान्पापियिनधर ये चान्ये कुटपर्वताः ॥ ८९ चददरमाश्च सनक्षत्ैरा(् आ)दिल्या रदिमभिः सह । धनदो वरुणशरैव यमः शक्रः शचीपतिः ९० प्ररतो देवगन्धवी ऋषयश्च तपोधनाः । नागा यक्षाः पिशाचाश्च राक्षसा भीमवितर्माः ॥ ९१ बरह्मा देवाः पदुपतिर्छलाटस्था भ्रमन्ति हि । स्थावराणि च सर्वाणि जङ्गमानि तथेव च ॥९२ „ . .--- --------- ~" -~-~ १ द्ग. 'ज्िकीस्थ' । २ ग. घ. ज. चारमन्द्रा । ३ग.घ.ज. घण्टामो। ग. घ. ज, शध मयात्र । ५ ग. प, जञ. वार्गिमिनः । ६ स. म.च त्वरि" ।७ग.घ. ज अब्यक्तप्रभवे दि'। ८ ग. माः। वीरो देवः प*। ९. देवः। १३८ €८ महाघुनिशीव्यासमणीते - [ ९ पृष्िलण्डे- भवां सहितोऽस्माभिः स्वेरैतयगणेवृतः । विपानशतसंकीणी स्वा या भवतः सभा ॥ ९३ सर्व त्रिभुभनं राजटीकधरमश्च शादयतः । दृश्यते नरिषेऽिमस्तथेदं निखिरं जगत्‌ ॥ ९४ प्रजापतिश्वात्र मुममहात्मा ग्रहाश्च योगाश्च मही नभश्च । | उत्पातकालश्च धरतिभैतिश्च रतिश्च सत्ये च तपो दमश्च ॥ ९९ सनस्ुमारश्च महानुभावो षिख्वे च देवा ऋषयश्च सर्वे| । क्रोधश्च कामश तथेव हषो दपैशच मोहः पितरश सरमे ॥ ९६ पुलस्त्य उवाद-- परहादस्य वचः श्रत्वा हिरण्यकशिपुः भरुः । उवाच दानवान्सर्वानाणांश्च सगणाधिप! ॥ ९७ दिरण्यकरिपुरू्ाच-- मृगे््रो ए्ठताम॑ष अपूवा तमास्थितः । यदि वा संशयः कथिदरभ्यतां वनगोचरः ॥ ९८ पुरस्य उवाच-- ते दानवणाः सवे मृगेन्द्रं भीमविक्रमम्‌ । परिक्षिप्तो एदिताख्लासयापासुरोनसा ॥ ९९ सिंहनादं बिगुच्य।थ नरसिंहो महाबलः । बभञ्ज तां समां सर्वा व्यादितास्य इवान्तकः॥ १०० सभायां भज्यमानायां हिरण्यकशिपुः स्वयम्‌ । चिक्ेपास्राणि सिंहस्य रोषव्याङुललोचनः १०१ सवोस्राणापथ भष दण्डमस्रं सुदारुणम्‌ । कालचक्रे तथा घोरं विष्णुचक्रं तथाऽपरम्‌ ॥ १०२ पैतामहं तथाऽद्य ्रलोक्यनिपितं महत्‌ । विचिन्रामशानं चैव शुष्कद्र चाशनिद्रयम्‌ ॥ १०१ सोदरं तथोग्रशूं च हकारं युं तथा । असनं ब्रह्मरिरथरैव ब्राह्ममस्नं तयैव च ॥ १०४ नारायगाद्धमनद्रं च आप्रेयं चरिरं तथा । वायव्यं मन्थन चैव कपारमथ किंकरम्‌ ॥ १०५ तथाऽप्रतिहतां शक्ति क्रौश्चमस्ं तयैव च । [*असनं ब्रह्मिरभ्रैव सोमास दिर तथा] ॥ १०६ मोहनं शोषणं चैव सेतापनविलापनम्‌ । कम्पनं शातनं चैव महास चैव रोधनम्‌ ॥ १०७ कारेयुद्ररमघतोभ्यं तौपनं च महावटम्‌ । संवतैनं मोहनं च तथा मायाधरं वरम्‌ ॥ १०८ गान्धवंमल्ं द यितमसिरत्नं च नन्द्कम्‌ । प्रस्वापनं प्रमथनं वारुणं चासमुत्तमम्‌ ॥ १०९ अस्र पाशुपतं चैव यस्याप्रतिहता गतिः । एतान्यज्ञाणि दिव्यानि हिरण्यकशिपुस्तदा ॥ ११० अदटनभ्रतिहस्य दीपस्यामरेरिवाऽऽहुतिम्‌ । अक्षैः प्रज्वखितैः सिंहमावृणोदसुरोत्तमः ॥ १११ िवस्वान्धरमसमये हिमवन्तमिवांशुभिः । स ्षमषीनिलोद्धूतो दैत्यानां सैन्यसागरः ॥ ११२ प्षणेनाऽऽठावयत्सर्य मैनाकमिव सागरः । मासैः पाशेथ खदगेथ गदामि्ुसरेस्तथा ॥ ११३ वजैरकनिमिशैव बहुशासेमहादुमैः । पुरैः कूटपारेश्च शिरो टूखल्पवैतैः ॥ ` । दात्रीभिश्च दीप्ताभिरदण्डैरपि सदारूगे;। ११४ ते दानवाः पाशगरहीतस्ता महेन््रतुल्याशनितुस्येगाः । समन्ततोऽभ्युदयतबाहुकायाः स्थिताः सश्ीषा हव नागपोताः ॥ ११५ सुवर्णमाला्टभूषिताङ्गाः सुतीक्ष्णदंराुलवक्त्रगतीः । स्फुरत्मभासे च सशुङ्गदेहाश्ीनांधुका() भान्ति यथैव हंसाः ॥ ११६ सोऽषटजहानवो मायामप्नि बायुसमीरितम्‌ । तमिनद्रस्तोयदैः सार्घं सहस्राक्षो महापतिः ॥११७ # धनृश्विहान्तगंतः पाठो ग. घ. पुस्तकस्थः। त १. ज. पू सरवमागतम्‌ । य° । २ श्र. आ. टवागुर" । ३ ध. ज, मावनं । ~-----~ ४९ द्विचत्वारिरत्तमोऽध्यायः ] पश्रपुराणम्‌ । १०९९ महता तोयवर्षेण समपामास पावकम्‌ । तस्यां मतिहतायां तु मायायां युपि दानवः ॥ ११८ अटजदधोरसंकाशं तमस्तीव्रं समन्ततः । तमसा संहते लो दैतष्ात्तायुपेष च ॥' ? १९ स्वतेनला .परिवृतो दिवाकर इवो्तः । तरिरिखां शकं चास्य द्युदनवा रणे ॥ १२० रुलाटस्यां विकूटस्यां गङ्ग तिपथगामिव । ततः सवासु मायासु हतास दितिनन्दनाः ॥ १२१ हिरण्यक दैत्या विषण्णाः शरणं ययुः । ततः प्व्वणितः करोधातदहभिव तेनसा ॥ १२२ तस्मिन्दधे इ दैत्ये तमोभूतमभून्गत्‌ । आयः परवहयैव विबहोऽथ समीएणः ॥ = १२३ परावहः संवह उदर महाबलः । तथा परिवहः श्रीमानुत्पातभयशंसिनः ॥ १२४ हत्येवं श्वमिताः सप्त मरतो गगनेचराः । ये ग्रहाः सर्वलोकस्य कषये पादुर्भवन्ति हि ॥ १२५ ते सवे गगने हृष्टा व्यचरं यथासुखम्‌ । अयोगतश्वाप्यचरवोगं निशे निशाचरः ॥ १२६ सग्रहः सह नकषत्स्तारापतिररिंदम । रिव्णेतां च भगवान्गतो दिषि दिवाकरः ॥ १२ कृष्ण; कबन्धश्च तदा रक्ष्यते सुमहान्दिवि । अजचासितां सूर्यो धूमवर्ति मिभावसुः ॥ १२८ गगनस्थश्च भगवानभीर्ष्णं परिविष्यते । सप्त धूमनिभा घोराः सूर्या दिवि समुत्थिताः ॥ १२९ सोमस्य गगन्थस्य प्रहासिष्रन्ति शृङ्गा । वामे च दक्षिणे चैव स्थितौ शुक्रबृहस्पती ॥१३० शनैश्चरो लोहिताङ्गो रोदिताङ्गसमद्तिः। सम॑ समधिरोहन्त सवे प गगनेचराः ॥ १३१ शृङ्गाणि शनकै्धीरा युगान्तावतनग्रहाः । चन्द्रमा सनक्षत्रो ग्रहैः सह तमोवुदः ॥ १३२ सराचरविनाशाय रोहिणीं नाभ्यनन्दत । गृदीतो राहुणा चन्द्र उत्काभिरभिहन्यते ॥ १३३ उल्काः परञ्विताश्न््े व्यचरन्त यथासुखम्‌ । देवानामधिपो देवः सोऽप्यवर्षत शोणितम्‌ १३४ अपतद्रगनाुल्का विद्दुपा महास्वना । अकारे च दुमा; सरव पुष्प्यन्ति च फलन्ति च॥ {३५ लताश्च सफलाः सवौ या आहरदेत्यनाशिकाः । फे फलान्यजायन्त पुष्पे पुष्पं तथैव च १३६ उन्भीरन्ति निमीरनति हसन्ति प्ररुदन्ति च। विक्रोशन्ति च गम्भीरं प्रूमायन्ते अटन्ति च ॥ प्रतिमाः सर्षदेवानां कथयन्त्यो महद्धयम्‌ । आरण्यैः सह संखा ग्राम्याश्च पृगपक्षिणैः ॥ १३८ चष्ुर्भरवं तत्र मृगयुद्ध उपस्थिते । नयश प्रतिकूलानि वहन्ति कटुपोदकाः ॥ १३९ न प्रकाशन्ति च दिशो रक्तरणप्माकुलाः । वानस्पत्या न पूज्यन्ते पूननाहाः कथंचन ॥ १४० वायुवेगेन हन्यन्ते भज्यन्ते भणमन्ति च । तथा च सर्वभूतानां छाया न परिवतैते ॥ १४१ अपरेण गते सूर्ये सरोकानां युगक्षये । तदा दिरण्यकशिपोदैत्यस्यो परिवेदमनः ॥ १४२ माण्डागारे युधागारे निषिष्टमभवन्मधु । असुराणां विनाशाय सुराणां विजयाय च ॥ १४१ हरयन्त विबिधोत्पाता घोरा घोरनिदशैनाः । एते चान्ये च बहमो घोररूपाः समुत्थिताः १४४ ैतयेन्धस्य विनाशाय द्यन्ते रणरंसिनः । मेदिन्यां कम्पमानायां दैसयन््रेण महात्मना ॥१४५ महीषरा नागगणा निपेतुरमितौजसः । विषज्वालाङुरैवेकत्रषिमु्न्तो हतारानम्‌ ॥ १४६ सतुःशीषाः पश्चरीषाः सहदीषीशच पतगाः । वासुकिसतक्षकथैव कके टकथनंनयौ ।॥ १४७ एलायुखः काश्यश्च महापद्म वीयैवान । सहस्रशीर्षः शुदधाङ्गो हेमतालध्व॒जः भुः ॥ १४८ षोऽनन्तो महानागो कषमकम्पश्च कम्पितः । दीप्यन्तेऽन्तजैलस्थानि पृथिवीमिवराणि ३।१४९ स दतये्द्कोपेन कम्पितानि समन्ततः । नं।नतिजोधरा्ापि पातारलचारिणः ॥ _ १५० ` इन.च ज. कुन्ता गगने भ । २. गगने प्रः! २ ग.च ज. नैव। ३ ग. ध.ज. वीधारणानिवै। षग. ष. ज. १०० महाएुनिभ्रीव्यासप्रणीतं-- [ ^ मृष्टिलण्डे- पाताटे सहसा क्न्धे दुष्कम्प्याः प्रकम्पिताः । दिरण्यकरिदत्यस्तदा संरपृष्टवान्महीम्‌॥ १९१ संदष्टष्पुटः करुद्ध वराह इव पूर्वैनः । गङ्गा भागीरथी चैव कोशिकी शरथूरपि ॥ १५२ यमुना चाथ कावेरी कृष्णा वेणा च निन्नगा । तुङ्गभद्रा महावेगा नदी गोदावरी तथा ॥ १५३ चमेण्वती च सिन्धुश्च तथा नदनदीपतिः । मेलकप्रभवश्रैव शोणो मणिनिभोदकः ॥ १५४ नर्मदा च श॒भस्रोता तथा वेत्रवती नदी । गोमती गोदधुलाशणी तथा पूत्री सरस्वती ॥ .१५५ महाकालमही चैव तमसा पुष्पवाहिनी । जम्बदपं रत्नवन्तं) सर्बरत्नोपशोभितम्‌ ॥ १५६ सुबणपुटकं चैव सुवणौकरमण्डितम्‌ । महानदश्च लौहिः शैलः काश्चनशोभितः ॥ १५७ पत्तने कोषकारणां कचि च रजताकरम्‌(१) । मगधाश्च महाग्रामाः पण्डा उग्रास्तयैव तु ॥१५८ सुह्या महा विदेहाश्च मालवाः काशिकोशलाः । भवनं वैनतेयस्य दैत्येन््रेणापि कम्पितम्‌ १५९ केासकशिखराकारं यत्कृतं विश्वकमेणा । रत्नतोयो महाभीमो लौहित्य नाम सागरः ॥ १६० उदयशथ महाशैल उचितः शतयोजनः । सुवर्णवेदिकः श्रीमान्मेधपङ्किनिषेषितः ॥ १६१ ्राजमानोऽफैसदरोजोतरूपमयेदैः । श्ाटेस्तारैस्तमारैश्च कणिकारेथ पुष्पितैः ॥ १६२ अयोगुखश्च विख्यातः स्ैतो धातुमण्डितः । तमालवनगन्धश्च पैतो मलयः शुभः ॥ १६३ सुराष्राथ सवाहीकाः श्द्राभीरास्तयैव च । भोजाः पाण्ड्याश्च वङ्गाश्च कलिङ्गासाम्ररिप्तकाः ॥ तथैव पौण्ड्‌: -शुभ्राश् बामचडाः स्केरखाः । क्षोभितास्तेन दैन देवाश्राप्सरसां गणा; १६५ अगस्त्यभवनं चैव यद्गस्त्यकृतं पुरा । सिद्धचारणसंपैश्च विकीर्णं मनोहरम्‌ ॥ १६६ विचित्ननानाविहगं सुष्पितमहादुमम्‌ । जातरूपमयः शृङ्ैरप्सरोगणसेबितम्‌ ॥ १६७ गिरिः पुष्ितकशरैव छक््मीवान्पियदशंनः । उत्थितः सागरं भित्वा विश्रामशनद्रूर्ययोः ॥१६८ रराज स महाशङ्गैगेगनं विरिखनिव । चन्द्रसूरयोशुसंकारैः सागराम्बुसमादरतैः ॥ १६९ विचुद्रासो यतः श्रीमानायतः शतयोजनः । विद्युतां यत्र संपाता निपात्यन्ते नगोत्तमे ॥ १७० ् [4१ + [1 तऋषभः पर्वतश्चैव भ्रीमानूपरसंस्थितः । कुंजरः पर्वतः श्रीमानगस्त्यस्य गृहं शुभम्‌ ।॥ १७१ बिमटाख्या च दुध॑षां सपाणां मारती पुरी । तथा भोगवती चापि दैत्यन्धेणाभिकम्पिता १७२ महासेनगिरिथैव पारिया पर्व॑तः । चक्रवां श गिरिश्रेष्ठो वाराहश्रैव पर्वतः ॥ १७३ भागज्योतिषपुरं चापि जातरूपमयं शुभम्‌ । यस्मिष्वास दृष्टात्मा नरको नाम दानवः ॥ १७४ मेघश्च पवैतश्रष्ठो मेधगम्भीरनिस्नः । षष्टिस्तत्र सहस्राणि पयैतानां विशां पते ॥ १७५ तरुणादित्यसंकाशो मेरुधैव महागिरिः । यक्षराक्षसगन्धर्वेमित्यं सेवितकंदरः ॥ १७६ हेमगभो महासेनस्तथा मेघसखो गिरिः । कखासश्रैव शैखेन्द्रो दानचेन्द्रेण कम्पितः ॥ १७७ हेमपष्परसच्छन्नं तेन वैखानसं सरः । कम्पिते मानसं चैव दैसकारण्डवाकुलम्‌ ॥ १७८ तरिभृङ्कः पर्वतश्रेष्ठः कुमारी च सरिद्ररा । ठुषारचयसंछन्नो मन्दरश्वापि पवतः ॥ १७९ उक्ीरबीजशथ गिरिमभद्रमस्थस्तथाऽद्विराद्‌ । मजापतिगिरि परैव तथा पृष्करपर्वतः ॥ १८० देवाभः पथैतश्ैव तथा वै बाङुकागिरिः। कौशः सक्षपिरेलशच धूम्रवर्ण पर्वतः ॥ १८१ एते चान्ये च गिरयो देशा जनपदास्तथा । न्यः ससागराः सवाः सोऽकम्पयत दानवः १ ८२ | > शूरा्चेति कचिलाठः । 9) १ ग. ध. ज. गदी खड्गी रथी चैकः कौरिकी शरपूथिका । य । २ क. च. "र्णा काशं च रजतारृकम्‌ । म । ग. 'णामूषीणां रजनाकसम्‌ । म" । घ. 'राणासषिपरीन्नजनाकपम्‌ । म" । २ ग, घ. ज, सुद्यमाला वि" । ४१ त्रिचत्वारिंशत्तमोऽध्यायः ] पद्मपुराणम्‌ । ११०१. कपिश्च महीपु्ो व्याघवांथ परकम्पितः । खेचराश्च निशापुत्राः पाताखतल्वासिनः ॥ १८३ गणस्तथा परो रोद्रो मेषनामाऽदकुशायुधः । उ््पगो भीममेगश्च सर्य एतेऽभिकम्पिताः ॥१८४ गदी शी करालश्च हिरण्यकशिपुस्तथा । जीमूनघनानिर्घोषो जीमूत इव वेगवान्‌ ॥ १८५ देवारिदितिजो हप दसिदं सपुपाद्रबत्‌ । स तु तेन ततस्तीकष्णेमृगेन्द्रेण महानसः ॥ तदौकारसहायेन विदायं निहतो युधि ॥ १८६ मही च कालश शशी नभश्च ग्रहाः ससूर्याश्च दिशश्च सर्वीः। नद्यश्च शैखाथ महाणेवाश्च गताः भरसादं दितिपुत्रनाक्ञात्‌ ॥ १८७ ततः भमुदिता देवा ऋष पश्च तपोधनाः । तुषटुनीममिदिव्येरादिदेवं सनातनम्‌ ॥ १८८ देवा उनचुः-- यत्वया विधरतं देव नारसिंहमिदं वपुः । एतदेवाच॑पिष्यन्ति परापरविदो जनाः ॥ १८९ ब्रह्मोवाच-- भवान्ब्रह्मा च रुद्र महेन्द्रो देवसत्तम । भवान्कता विकर्ता च छोकानां प्रभवोऽव्ययः ॥ १९० “परां च सिद्धि च परं च सख॑ परं रहस्यं परमं हविश्च । परं च धर्म परमं यशश्च त्वामाहुरण्यं परमं पुराणम्‌ ॥ १९१ धरं च सत्यं परमं तपश्च परं पवित्र परमं च मागीम्‌ परं च यज्ञं परमं च होत्रं स्वामाहुरग्यं परमं पुराणम्‌ ॥ १९२्‌ परं शरीरं परमं च ब्रह्म परं च योगं परमां च वाणीम्‌ । परं रहस्यं परमां गति च त्वामाहुरप्यं परमं पुराणम्‌ ॥ १९३ पुलस्त्य उवाच-- एवमुक्त्वा तु भगवान्स्ैलोकपितामहः । स्तुता नारायणं देवं ब्रह्मलोकं गतः पभुः ॥ १९४ ततो नदत्सु तूर्येषु टृत्यन्तीष्वप्सरःसु च । क्षीरोदस्योत्तरं कूरं जगाम हरिरीश्वरः ॥ १९५ नारमिहवपुर्देवः स्थापयित्वा सुदीपिमान्‌ । पौराणं रूपमास्थाय मयय गरुडध्वनः ॥ १९६ अष्टचक्रेण यानेन भूतियुक्तेन भास्वता । अव्यक्तप्रकृतिर्देवः स्वस्थानं गतवान्प्रभुः ॥ १९७ इति श्रीमहापुराणे पाश्च मृष्टिखण्डे नरसिदप्रादुरभावो नाम द्विचत्वारिशत्तमो ऽध्यायः ॥ ४२ ॥ आदितः शोकानां समश्ङ्ाः--२८३७६ अथ तरिचत्वारिशत्तमोऽध्यायः । भीष्म उवाच- [#अतीवाद्धुतमेतद्धि नारसिह[स्व]रूपिणः । माहात्म्यं त्वन्पुखाद्रद्यञ्धुतं परममद्भुतम्‌ ॥ १ .यथा हिरण्यकशिपुं जघान प्रभुरीश्वरः । यद्धयादिवि देवानां हृदयानि किकम्पन्ते ॥ २ यद्धयाद्वाति वातोऽपि मन्दं मन्दरयो रविः । नातिप्रतापं रुते प्रजासंयमनो यमः ॥ ३ यत्मजाभ्यो बिभ्यतीव तथेन्द्रो वरुणोऽपि च । तदात्नायां स्थितौ [सेन्‌ दरदेवाश्रायन्तपीडिताः भवन्ति लोकतरितयै यदरशे निखिलं स्थितम्‌ । एवंबिधोऽपि यो दैत्यो हिरण्यकरि महान्‌ ॥ ५ # धनुधिहान्तगंतः पाठो घ. पृरस्तकस्थः । ११०२ महामुनिश्रीव्यासप्रणीतं-- । [ ५ पृषटिखंण्डे~ ` विदारितो नखाग्रै नारसिदहेन बिष्णना । ] नरसिंहस्य माहात्म्यं विस्तरेण त्वयेरितम्‌ ॥ समासाद्धवमाहरस्यं भेरवस्याभिधीयताम्‌ ॥ ६ पुलस्त्य उवाच-- । तस्यापि देवदेवस्य शुणु त्वं कपे चोत्तमम्‌ । आसीदैत्योऽन्धको नाम भिमाञ्जनचयोपमः ॥ ७ तपसा महता युक्तो अवध्यक्षिदिवौकसाम्‌ । स कदाचिन्महादेवं पावेत्या सहितं वियम्‌ ॥ ८ क्रीडमानं तदा दृष्टा हरतु देषीं परचक्रमे । एतां देषीं हराम्यद्य वियोगे मृत्युमेष्यति ॥ ९ ततः स्थिरा भवित्री मे भायैषा लोकसुन्दरी । बिम्बोष्ठं चारदनं चारुकएततरं युखम्‌ ॥ १० यथेषा न भवेद्भार्या जीषिते कं भयोजनम्‌ । एतां मतिपथाऽऽस्थाय मत्रिभिः सह मन्य च॥ चक्रे योगं स सैन्यस्य सेनापतिमभाषत ॥ ११ अन्धकासुर उवाच- आनयस्व रथं महं जेर देवनिपातिनम्‌ । जयिष्ये त्रिदशान्स्ांविष्णुरुद्रपरोगमान्‌ ॥ १२ हरिष्ये प्ैतयुतां तया मेऽपहूतं मनः ॥ १३ पुलस्त्य उवाच-- मत्रिणा तस्य चाऽऽख्यातः कनकस्य वधः सुरैः । परभायानुरक्तस्य कृतो देवैः सवासैः॥ १४ ततः कोपपरीतात्मा हन्मि देवान्सशंकरान्‌ । तं हत्वा दानवं शफरो भयादन्धासुरस्य च ॥ १५ जगाम शरणान्वेषी कैलासं शंकरालयम्‌ । दृष्ट्रा परणम्य देवेशे चन्रर्धकृतशेखरम्‌ ॥ भीतो विङ्गापयामास सहस्रधृतरोचनः ॥ १६ इन्दर उवाच-- अभयं देहि मे देव दानवादन्धकादहम्‌ । भिमेमि तस्य पुत्रोऽग् पया युधि निपातित; ॥ १७ तद्यावन्न स जानाति हतं पुत्रं महासुरः । तावत्तरस्थ एवाऽऽनयु हन्यतां मद्धयावहः ॥ १८ खीलैस्यादानवः क्रः परभार्यापहारकः । सवथा धातनीयस्ते भवता सुरसत्तम ॥ १९ पुलस्त्य उवाच- शक्रस्यैवं वचः श्रत्वा शरण्यः शंकरस्तदा । ददावभयमेवासौ मा भैरिति शतक्रतो ॥ २० दत्ताभयोऽथ कैलासादाजगाम कुशस्थलीम्‌ । हतो भूतगणेसंशो वधाथेमन्धकस्य तु ॥ २१ छृत्वा रूपं महाकायं विश्वरूपं सभैरवम्‌ । सपैज्यरद्धिषावद्धि भीमे भीमथुनंगवत्‌॥ == २२ जटासटाभिराकाश्चं फाणिरत्नशिखाविषा । ज्वल्नतीव तेजोभिः कालाभ्रिरिव संक्षये ॥ २३ मैर्दष्करारैथ द्वितीयेन्दुकटोज्ज्वरैः । पातालोद्ररूपामिभभैरवारावनादिभिः ॥ - २४ भुैरनेकसादसैषैहुशस्तत्छृतग्रहः । बहाभरणमूषाढ्ये रणद्धोरनिनादिभिः ॥ २५ सिहचर्मपरीधानं व्याघ्रत्वगुत्तरीयकम्‌ । गजाजिनकृताटोषं पतङ्गरवाकुलम्‌ ॥ ६ इदृधरपे विधायेशो.ददुदैलयभयावहम्‌ । अवातरन्महीं भीमो दनूनां क्षयकारकः ॥ २७ अन्धासुरोऽपि दयुजः पुत्र श्रत्वा हतं युधि । कोपेन तमसाऽऽविष्टो रणतूर्याण्यचोदयत्‌ ॥ २८ संहत्यावहितः भाप यत्र ते त्रिदशाः स्थिताः । महत्या सेनया सार्धं रथवारणयुक्तया ॥ २९ १ ग, श्लथं हरस्याप्यभिः । घ. ज. '्ठम्यं हररेरस्या" । २ ग. निरि युगक्षः । ध. ज, "भित्र युगक्ष । ४६ त्रिच्वारिशत्तमोऽध्यायः 1] प्रपुराणमर्‌। ११०३ त देवा दानवान्वीकष्य महाहवकृता दरान्‌ । व्यपयाततवुत्राणाः शं शरणमन्वयुः ॥ २० मा भैरिति च तान्देवो देवादुक्त्वा त्रिलोचनः । शृहीत्वा शूलमातिषद्ारवभरो रुषा ॥ ३१ अन्धकेनाथ रुष्ट श्षतकोटिशरेगणाः । निहताशोपदेवानां बहूनामेकताङ़तीः ॥ ४२ सस्फुलिङ्गाविषो वहेयुश्मानः पिनाकधृक्‌ । शरेः समाहतं चक्रे अन्धकं रथगं ततः ॥ ३३ दज्नाथो रथस्थोऽथ शिथिलः रिथिलायुधः । निमन्त्य दानवान्सवौन्स योदुमुपचक्रमे ॥ ३४ बडुभा तदलं भगं विदुपायुधयोधिमिः । युधि बीरे दषः स्थाणुना सख्यमाशरितैः ॥ ३५ दानवशान्धकः सैन्यं भिन्न दृष्टा कृतं सुरैः । आत्मानं च महेशेन निरुद्धं बाणकोधेभिः ॥ ३६ विषली तदे होऽसो धेयेमालम्ब्य वलम्‌ । पिनाकं चैव द्रस्य गर रुद्रमताडयत्‌॥ ३७ पिनाकस्याभिधातेन रुद्रो भूमिमधागमत्‌ । भमौ निपातिते दे चलितं भुवन्रयम्‌ ॥ ३८ तत्यजुः सागरा वेलां प्ताः शिखराणि च । नक्षत्राणि बियोगीनि जममुरमक्तान्यन्येकशः ॥ ३९ पतिते भुवि देवेशे अन्धको गदया पुनः । जघान रुषितो नागे हत्वा तं ^पातयद्धुवि ॥ ४० शिवं ल्यक्त्वा नागराजः भरपलाय्यान्यतो गतः । मुदूताचितनां लब्ध्वा उत्थितः परमेश्वरः ॥४१ एत्वा परशु .दिव्यं दानवं नैव परयति । कृत्वा तु तामसीं मायां मायाश्तविशारदः ॥ ५२ तया तु रि देष इ ठु बै दानवो रतः । शंभोर्भयमथो माप्य भित पापः करिष्यति ॥ ४३ तमसा छादिता यावदेव व्याकुलतां गताः । संश्रान्तमानसानीकास्तदोचुः कार्यगौरवात्‌ ॥ ४४ एतस्मि्न्तरे सूर्स्तेजोरूपो व्यवस्थितः । उत्तस्थौ नररूपेण कुर्न्वितिमिरा दिश्षः॥ ५४५ ष्टे तमसि दृष्टा खद्योते प्रकटे स्थिते । देवा युदमबापुस्ते स्यषटानवविरोचनाः ॥ ४६ उ्प्तास्तु सुराः सर्वे गणाः न्द पुरोगमाः । स्तुवन्ति विविधैः स्तोतैनररूपं दिवाकरम्‌ ॥ ४७ भनोपम्यं जगद्धयापि ब्रह्मविष्णुरिवात्परम्‌ । सिग्धयिदुमसच्छायं सिन्दूरारुणसपभम्‌ ॥ ४८ पभासन्तं तदा ष्षटर पचाङ्गालिङ्गितावनिः । पुनः मणामप्रवणं प्रणिधानपुरःसरम्‌ ॥ ४९ भालोक्य क्लिग्धया द्या देवदेवं त्रिलोचनः । उवाच लिग्धगम्भीरवाचा देवं तिरः ॥ ५० हर उवाच- [रयन्निब तेजोभिर्भगवान्भुवनत्रयम्‌ । दैत्यमायाभिपन्नानां दशैनाुलचेतसाम्‌ ॥ ५१ 7णिनामिदमेषैकमविसंबादि दैवतम्‌ । अयमेव च संसारसागरात्सकलादपि ॥ ५२ त्तरानुत्तारयन्देवः कणेधारायते परभुः । यजन्तो जन्तवो भक्त्या यँ देवं विविधाः सदा ॥ नःभेयसाय कस्थन्ते तं नतो भास्करं पिभुम्‌ ॥ ५३ यस्तूदयाद्रिशिखरे मुकुटायमानलीलागभस्तिभिरलं कुसुमभकारौः । व्याप्य स्वदीधितिगणेः परदिशो दिशश देदीप्यते स सविता विभवाय रोके ५४ बरह्मन््रुद्रमरुदय्युतवहिपाथोनाथपमयोगनिपुणे् ऋषीनदरसंषैः । श्रेयोभिः प्रतिदिनं दिवसाङ्गरागेिव्याङ्गरागपरिरिप्तसमस्तदेरैः ॥ ९९ पूज्यं वपुस्तव सदा प्रलये हि बेदैगीभि्रिचित्रपदमण्डलमण्डिताभिः । ये त्वां (न)सतुवन्ति परसब्मनि सब्महमना नित्यं प्रसारितकरा भुवि ते भवन्ति ॥ ये दुष्ठकुष्पिविकादिभिरदिताङ्गाः शीणेत्वचः कुनसिनइच्युतकेयनासाः । # अडभाव आपः । १ इ, दैत्यराट्‌ । २ ग. ध. ज. देवैकलोचनम्‌ । उ“ । ३ ध ज. शीणायुषः । ११०४ महामुनिश्रीन्यासमणीतं-- [ ९ पूृष्टिखण्डे- देवश्च तेऽपि तव पादनता भवन्ति सोद्िरष्शषरदाढृतयो मनुष्याः ॥ ५७ सामेति सामगगणा हि मखा्थकं त्वामध्वर्यवः ऋगिति बद्चमुख्यपूगाः । त्वामेवमार्यमि(म)तिकार्थविदोऽधिगन्तुं नागाश्च बेति(?) पितरोऽप्यथ स्गन्धम्‌॥ मायेति चोपनिषदकं षडेव देवा मत्यांस्तथा वयमिह उपासतेऽमी । गन्धभ्रिनरगणाः सह चारणैस्तु रूपं तथा च भगवन्पतिपश्से त्वम्‌ ॥ ` ५९ ये ना्ैयन्ति सततं भवतोऽच्यैमाधिस्तेऽचिष्पतापितदिगम्बरवित्तदीनाः । ुलक्नामकण्ठजठरा घटखधरेण भिक्षामटन्ति परबेऽमसु तेऽथदीनाः ॥ ६० उत्फुटकोकनद कोषविदालनेत्रमीषद्विलासरटितालकपो लतारम्‌ । कामं प्रकस्ततरसुन्दरहाररम्यमुतङ्गपीवरपयोधरभारसिन्नम्‌ ॥ ६१ रम्भोपमोरपृथुपीननितस्बरविम्बानद्धकणन्मणिरणद्रसनाकलापम्‌ । चन्द ख्लाटतटकोटिपटान्तछम्बिहेमाचराधितमुखं कुलपाटिकानाम्‌ ॥ ६२ कान्तं ग्रहेषु कलगदरदभाषितानां श्कारतरूपुररबेण विराजितानाम्‌। तेषां छृशानुकरमिन्दुसमानकान्तं यैरवितोऽसि भगवन्भवमोचनस्त्वम्‌ ।॥ ६३ ब्रह्मा त्वमेव हरिरस्यनिरोऽनखोऽसि श्दरोऽन्तकोऽसि वरुणोऽस्यमराधिपोऽसि । सोमोऽसि वायुरसि भररसि वेश्वरोऽसि यज्ञोऽसि वित्तपतिरस्यपराजितोऽसि ६४ ये सक्तसषिसुरवाहरणेन युक्ता भ्रमावथेति तरसोरतरं तरीताः । व्योमैतदन्तरदितं परितो हि गत्वा गच्छन्ति न श्रमपदं हि मनागपीमे ॥ ६५ ध्यानैकयोगनिरताश्र समाधिभावाद्धात्वा पदं तव तुरीयमनन्तमूर्ते । मुक्तामयास्तनुभरतो न भियाऽभियुक्तास्तद्रह्य शाश्वतमचिन्त्यमनाधथनन्तम्‌ ॥ ६६ जन्माधिरोगरहितं परमं पुराणमीङं जरामरणशोकभयातिरिक्तम्‌ । स्थूलाुभावनगणागणितं विशुद्धं वेदान्तवादभिरलं परिपठ्यते यत्‌ ॥ ६५ त्वामग्निपुञ्वपुषं तपसां निवासं याता दिवं सचिरकाल्मुपास्य भक्ताः । भानो सुरासुरसमृहशिरोनिधृष्टपादारविन्दयुगुलामलचारुपूत ॥ ६८ भूतेश धतवरदास्रदव्ययात्मन्ब्योमाद्रहाससवितथभुवनेकदीप । ऋक्साममन्रयज्ञषामधिवास नामसखष्टिस्थितिपरलयकारण लोकपा ॥ ६९ दीनस्य देष कृपणस्य भरे भवेह मग्रस्य चारुदविचारमनोरथानि(नीः)९) । दान्बयतीन्वर शरी(ससीःकरकङ्घोरोत्पातो ज(ैज)रामरणशोकरूगा(ग)न्तरस्य॥ यः प्रातः सायमिदं मध्याहे वा पठेच दीप्तांशोः । सालोक्यं याति रेः परा्नोति धर्माधेकामांध ॥ ७१ निलयं तस्माच सृयीच मनसोऽभिहिते च यत्‌ । नमस्ते देवदेवेश भक्तानामभयंकर ॥ ७२ सब्रह्मण्य नमस्तेऽस्तु सैदेवनमस्छृत । तिग्मांशो वे नमस्तुभ्यं जगतश्चष्चषे नमः ॥ ७३ अमाकर नमस्तेऽस्तु भानो जय जगत्पते । अनेन दुमुरुयेन पीडितोऽहं जगत्पते ॥ कि करोमि कथं चैनं घातयामि दिवाकर ॥ ७४ सूर्यं उवाच- | जहि श्रलेन पापिष्ठ मायाश्षतविशारदम्‌ । जयं परामुहि देषेश हसा शठेन चान्धकम्‌ ॥ ५५ दु-तरिषतारिशोऽध्यायः 1 पदमुराणम्‌ ! पुस्त उवाच-- `. षठ शूरं ततो षूरमाकषिप्य हरतेनसा(पततेनसा हरः) । ततोऽन्धकलिकूटेन पापिष्ठः पापकृत्‌ ७६ तस्मिन्युद्धे तदा श्दरो अन्धकेनाभिपीडितः । मुमोच बाणमल्ुग्र नाप्ना पाशुपतं हि यत्‌ ॥ ७७ ११०५ पिनाकमानम्य दोभ्या पिनाकी दोकरः स्वयम्‌ । रुदरवाणतिनिरभेदादुधिरादन्धकस्य तु ॥ ७८ ` अन्धकाश्च सयुत्यञ्ाः शतशोऽथ सहस्रशः । तेषां बिदार्यमाणानां रुधिरादपरे पुनः ॥ ७९ ््रूवुरन्धका घोरा यैग्या्मसिटं जगत्‌ । तं तु मायाविनं द्रा देबदेवस्तदाऽन्धकम्‌ 1 ८० पाना्ैमन्धकस्यास्य सखजे मातर(ठका)स्तदा । माहेश्वरीं तथा ब्राह्मी शौर वा बाडवीं तथा सौपणीमथ वायव्यां शङ्विनीं तेततिरीं तथा । सौर सौम्यां शिषदूती चरुण्डामय वारुणीम्‌ ८२ वाराहीं नारि च वैष्णवीं च विभावरीम्‌ । शतानन्दां भगानन्दां पिच्छिलां भगमारिनीष्‌ ` बलामतिबलां रक्तां सुरभीं युलपण्डिताम्‌ । मातनन्दां सुनन्दां च बिडालं शकुनी तथा ॥८४ रेवतीं च महापु तथैव रिखिपध्चिकाम्‌ । [+शरखेन च ततो दरैलयं बिभेद तिपुरान्तकः ॥ ८५ नितं शुषिरं तस्मात्पपुस्ता मातरस्तदा । नीरक्तो हि तदा दैत्यः दष्कतां भाप भूपते ॥ ८६ शरे भोतस्तर्दा दैत्यो दिव्यं वपैसहस्रकम्‌ । महाबलेन रुद्रेण विष्टतोऽपि शृतो नि ॥ ८७ सतुतस्तेन तदा श्ंुभ॑क्तया दैत्येन सुत्त ॥ ८८ अन्धक उवाच-- नमोऽस्तु शंभो भवनाश्चहेतो नमोऽस्तु ते देववर प्रसीद । त्वं भूजलाभ्रीरनभोकैसोमयज्वाष्टमूतिभैव भावनोऽलम्‌ ॥ ८९ त्वां तै बाणो बाहुवावेन तोष्य भप्तश्ैषयं से पुरे त्वत्युरप्यम्‌ । रक्तोधीशो बाहुभिस्तोरय शैटं युष्पत्कान्तिष्टरूपो हनीषीत्‌ ॥ ९० भाप्नोऽप्यैदयं सर्वरक्षोगणानां पुत्रे चापि प्ोभितं शक्रवन्धम्‌ ॥ ९१ भवभयहर हर परम उदार ममर सुखकरण निखिलसुरसार । जितमरूदभिमतवितरणपार तव पदकमलमिहारणमार ॥ ९्‌ तवेश पादपङ्कजं करोति यी नरो हृदि सदश्च तस्य वान्छितं ददाति भक्तिभावितः ॥ मुनीश्वराः पुरा हरं भवन्तमेव पादरा- त्मपूज्य शिद्गरूपिणं समापिता मनोरथान्‌ ॥ ९३ भवोद्धवैकरपिणं परपश्चपश्चकाकृति विचिन्तय दक्षकोटरस्थ एष जीवजीवनम्‌ । भवेद्धवाङ्परिचिन्तनाप्तसर्वकाम ईश्वर त्वदीयकिंकरान्विते(तः) पदे पदे शमागतः ॥ ९४ पूोऽह नाभिजानामि तवां स्तोतुं भक्तवत्सल । सदीश्वरेण मनसाऽप्यनुक्प्यो रणं गतः ॥९५ + षनुबिहान्तगंतः पाठः क्चित्पुस्तके नास्ति । कितु, एततस्थाने निपीतरुधिराेषः क्षयं यातस्तु दानवः । देवा मुदं समायाता दानवे विनिपातिते" शति शोको वतेते । १ द्ध, भ. "ण्डिकाम्‌ । २ ग. घ. ज. दिनिष । १३५ ११०६ महामुनिभीव्यासमणीतं -- ५२ [ + सृष्टिसण्डे- परस्त्य उवाब-- इति स्तुतो मरैशस्तु भक्त्या दैत्येन सादरम्‌ । गणेशतां ददौ तस्मै नाम भङ्किरिटीति च ॥ ९६ एष ते महिमा भूष हरस्य भवहारिणः । कथितो विघ्रविघ्रा्यस्तत्पराणां सुखावहः ] ॥ ९७ भीष्म उवाच- ` अनुष्यस्यापि देवत्वं युखं राञ्यं धनं यक्षः । जयं (यो) भोग्य तथाऽऽरोग्यमायुषि्यां भियं सुतम्‌ (चा च श्रीसुती) । बन्धुवरगशिवं सर्व शरि मे विपसत्तम ॥ ९९ पुलस्त्य उवाच- एभिर्युणेरयुतः श्रीमान्सदैव ब्राह्मणो भुवि । त्ररोक्ये तु सदा मेध्यो विपदेव युगे युगे ॥ १०० पूजयित्वा द्विजान्देवाः स्वर्ग भुञ्जन्ति चाक्षयम्‌ । धरामवन्ति राजानो लोका वित्तं सुखं शिवम्‌ लोके विभसमो नास्ति देवानामपि दैवतम्‌ । स च धर्ममयः साक्षाद्धि पुक्तिमदो धशम्‌॥ १०२ लोकानां स गुरः पृज्यस्तीर्थभूतोऽनधो जनः । सर्वदेवारयः सत्वो निभितो ब्रह्मणा पुरा १०३ इममर्थं पुरा पृष्ठो नारदेन पितामहः । कस्मिस्तु पूजिते ब्रह्मन्भसन्नो माधवो भवेत्‌ ॥ १०४ ब्रह्मोवाच-- यस्य विप्राः प्रसीदन्ति तस्य विष्णः प्रसीदति । तस्मराह्ाह्मणशुश्रुषुः परं ब्रह्माधिगच्छति १०५ विष्ण॒ब्रीह्मणदेहेषु सदा वसति नान्यथा । तस्माद्राह्मणपूनायां विष्णुस्तुष्यति ततक्षणात्‌॥ १०६ विभान्यः पूजये[+भित्यं दानमानार्चनादिभिः । कृतं क्रतुशतं तेन विध्युक्तं भियदक्षिणम्‌ १०७ ब्राह्मणस्य मुखं केत्रमनूपरमकण्टकम्‌ । वापयेत्सर्मैबीजानि सा कृषिः] सार्षकालिकी ॥ १०८ अभिगम्य तु यदानं यच दानं मनोरमम्‌ । विद्यते सागरस्यान्तो दानस्यान्तो न विद्ते॥ १०९ मनसाऽपि न हसन्ति भरदेवमाततायिनम्‌ । मनोनुङ्ूकतां यान्त देवैरपि च दुंभाम्‌ ॥ ११० रहे यस्याऽऽगतो विदरा्नैराद्यं नोपगच्छति । सभपापक्षयस्तस्य चाक्षयं स्वगमश्ते ॥ १११ काठे देशे च पात्रे च िपरे यच्ार्येद्रसु । तद्धनं चाक्षयं विद्धि जन्मजन्मसु तिष्ठति ॥ ११२ न च दारि्तामेति नाऽऽतुरो न च कातरः । मनोनुकूलां मद मचैयित्वा द्विजार्हैभेत्‌ ॥११३ त्वा साहसकमाणि दचयाद्विभाय पर्वसु । शोधनैकगुणं परोक्तमभयं लाभ एव च ॥ ११४ विभरपादतलोद्भषि्षती भवति यः करः । स करः श्रीकरो नाम अन्यः कमैकरः करः ॥ ११५ विप्रपादरजःपूतास्तयैव जलबिन्दुभिः । विपद्धिश्च सदा पापैुक्ता यान्ति त्रिविष्टपम्‌ ॥ ११६ विपरपादरजःपृताः शुचयो शृहचत्वराः । पुण्यकषेतरसमास्ते स्यु; पशस्ता यज्ञकर्मसु ॥ ११७ आदौ ब्रह्ममुखाद्रिमः समुद्ूतः पृराऽनैष । वेदास्तत्ैव संजाताः खृष्टिसंस्थितिदेतवः ॥ ११८ तस्माद्विभमुखे बेदाश्वापिताः पुरुषेण दि । पूजार्थं सथैरोकानां सर्वयज्ञा्थतो श्वम्‌ ॥ ११९ पितयङ्ञे विवाहे च वहिकार्येषु शान्तिषु । प्रशस्ता ब्राह्मणा नित्यं सवैस्वस्त्ययनेषु च ॥ १२० देवा युञ्जन्ति हव्यानि बि मरतादयोऽसुराः । पितरो हव्यकव्यानि विप्रस्येव मुखाद्‌ धुवम्‌ ॥ देवेभ्य पिदृभ्यश्च यो दचाचक्ञकर्सु । दानं होमं बि चैव षिना विमेण्‌ निष्फलम्‌ ॥ १२२ भुञ्जन्ति चासुरास्ततर मेता दैत्याश्च राक्षसाः । तस्माद्राह्मणमाहूय तेषु कमणि कारयेत्‌॥ २१ काले देशे च पात्र च रकषकोटिगुणं मवेत्‌ । भरदधया च द्विजं दष्टा मकयादभिवाद्नमू ॥ १९५ द्विजं टरा प्रङ्यीदभिवादनम्‌ ॥ १२४ + _____ _ _ + षतुषिन्तनेतः पाठो श. व. पत्तकत्वः। __ _. ---- पाठो ग. घ. पुस्तकस्थः । १ख. ड, "यिनः । मः। २ग. घ. ज. 'मध्रयं। ३ ख. ड. नघः। वे" । ४९ त्रिचत्वारिशोऽध्यायः] पद्मपुराणम्‌ । ११०७ दीषायुस्तस्य वाक्येन चिरजीवी भवेश्नरः । अनभिवादनाष्टिरेषादश्रद्धयाऽपि च ॥ १२५ आयुः क्षीणं भवेत्पुंसां भूतिनाशश्च दुर्गतिः । आयुदैद्धिर्यशोदिषद्धिषियाधनस्य घ ॥ | पूजयित्वा द्विजाऽभेष्ठो भवेनास्त्यत्र संशयः ॥ १२६ न विभपादोदककदमानि न बेदशाञ्चपमतिधोपितानि । स्वाहास्वधासखस्तिविवभितानि इपशानतुल्यानि गृहाणि तानि ॥ १२७ नारद उवाच- कश भ विप्रो पूज्यो वाऽथ को भवेत्‌ । विप्रस्य लक्षणं बरहि याथातथ्यं गुरोरपि १२८ | -- एष्य: भोत्रियको नित्यं सदाचारसमन्वितः । सद्रतः कटुषेगक्तस्पीथेमूतो जनोऽनघः ॥ १२९ नारद उवाच- जातः कः शओतरियस्तात सत्छृरे बाऽप्यसल्छुे । सदसत्करमकती वा कः पूज्यो भुवि वाडवः॥ ब्रह्मोवाच-- सच््रोत्रियङ्कखै जातो अक्रियो नैव पूजितः । असते्रकुले पूज्यो व्यासपैमाण्डकौ यथा १३१ षत्नियाणां कुले जातो विश्वामित्रोऽस्ति मत्समः । वेश्यापुतरो वापिष्ठश्च अन्ये सिद्धा द्विजातयः तस्मात्सच्छरोत्रियादीनां शृणु पुत्रक लक्षणम्‌ । धरायां तीथेभूतानां सवेपापहराय च ॥ १३१ जन्मना ब्राह्मणो हेयः संस्कारे्िन उच्यते । विद्या याति विप्रलं त्रिभिः भरोत्रियलक्षणम्‌ ॥ विग्रापृती मत्तौ वेदुपूतस्तथैव च । तीथेसानादिभिर्मेध्यो विभः पूज्यतमः स्मृतः ।॥ १३५ नारायणे सदा भक्तः शद्धान्तःकरणस्तथा । जितन्द्ियो जितक्रोधः समः सथैजनेषु च ॥ १३६ गरदेवातियेभक्तः पित्रोः शुश्रूषणे रतः । परदारे मनो यस्य कदाचिन्नैव मोदते ॥ १२७ पुराणकथको नित्यं पमीरूयानस्य सैततिः । अस्यैव दशेनीमित्यमश्वमेषादिजं फलम्‌ ॥ १३८ संलापे गतिमे(रेतस्य भागीरथ्या जलस्य च । व्रतैश्च विविधैः प्रतो निलस््लानद्िनाचैनेः १३९ मितरामितरे दयाः स्यात्समः सर्वजनेषु च । परस्वं न हरस्तु दृणमप्यटवीगतम्‌ ॥ १४० कामन्ोधादिनिक्त इन्धियैरनितः एमान्‌ । परदारान्न यहाति मनसाऽपि यृहागतान्‌ ॥ १४१ [गायत्रीं च जपेन्नित्यं त्रिपदां यजुरप्यगाम्‌ ¢) । वतुर्वेदमथीं शां चतुर्विशतिव्णकाम्‌ ॥ अस्या भेदं च संहनात्वा(य) ब्रह्मण; पदवीं वरनेत्‌ ॥ | १४२ नारद उवाच-- त गायत्र्या लक्षणं किंवा परत्यकाक्षरजं गुणम्‌ । गोत्राणां तस्या ब्रूहि सुनिश्वयम्‌॥ १४१ ब्रह्मोवाच- छन्दो गायत्री गायत्याः सविता देवता श्रवम्‌ । शक्षवणौ अग्निमुखा विश्वामित्र ऋषिस्तथा ॥ ब्रह्मणः शिरसा ख्ढा(रद्र) शिखा विष्णि स्थिता।उपनयने नियोगः स्यात्सांख्यायनसगोत्रजा ैरोक्यचरणा हेया पृथिवीषुक्षिसेस्थिता । चतुविशतिस्थाने च पादादौ मस्तकान्तकम्‌ ॥१४६ धतर्विशत्क्रं न्यस ब्रह्मलोक स विन्दति । मत्यणेदेवतां ज्ञात्वा पिष्णुसायुज्यतां लभेत्‌ १४७ ५ पनुधिहान्ततः पाठो ग. घ. पुस्तकस्थः । १ ग. घ. ज, श्नातः। २ ध. ्धान्यजातयः ! ३. मजस रय न्ख । २ घ. तो देवसू । ४ ग. नादेव सतीं कमेत । ५ म. नल सर्तलं ठमेत्‌ । सं । घ. "नादेव तीथैदरानजं । ५ सष. 'णगात्रा" । ११०८ बहाषुनिभीष्यासयणीतं-- [4 पृषत. अपरं च प्रवशष्यामि गायत्या रक्षणं श्रवम्‌ । सप्त पश्च तथा षट्च यनुरष्टादक्षाक्षरम्‌ ॥ २४८ स्वलनादि हकारान्तं जरे स्थित्वा शतं जपेत्‌ । उपपातककोय्यास्तु तथाऽतिपातकस्य च १४९ ब्रह्महत्यादिभिः पापैयुक्ता यान्ति ममाऽऽलयम्‌। ॐ#पर्वाक्पंसिं यजुर्वेदेन जुष सों पिष स्वाहा विष्णामनघ्रं मामन्नं तथा मादेश्वरस्य च । देवीसूरयगणेशानां तथा क्रतुभुलां खैत ॥ १५१ यस्य) तस्य कुरे जातो गुणवानेव तेणैः । साक्षाद्रह्ममयो विभः पूजनीयः भयत्नतः॥ १५२ ` दानं दध्ाश्च विधिवत्सदा पर्वेणि पर्वणि । अक्षयं लभते दाता जन्मकोटिशतान्पति(नि )१५३ स्वाध्यायनिरतो विमो यः पठेत्पागयेत्परान्‌ । धर्म च भ्रावयेष्टोके सदाचारं श्रुति स्मृतिम्‌ १५४ पुराणसंहितां सूनं तथैव धमेसंहिताम्‌ । श्रावयित्वा तु ोकेषु श्रावयित्वा द्विजातिषु ॥ १५५ उर्व्या विष्णुसमः सोऽपि पूजनीयो नरैः सुरैः । येद्रलं चाक्षयं तस्य तीर्थभूतानघस्य च| १५६ समानमर्चने कृत्वा नरो यात्यच्युताख्यम्‌ । कदावित्करियते पापं विभः पाचैन रिप्यते ॥ १५७ चाण्डाटस्य गहे तिष्ठन्भास्करज्यलनो यथा । याजनाध्यापनाथौनात्तथेवासत्मतिग्रशात्‌ ॥ १९८ विप्राणां न भवेहोपो ज्वटनार्कसमा द्विजाः । तान्मतिग्रहनान्दोषान्ाणायामग्यवस्थिताः १५९ नाशयन्ती पापानि वायुर्मेयमिवाम्बरे । गायत्रीं यो जपेनित्यं माणायामसमन्विताद्च्‌ ॥ १६० त्यक्षरामरेयक्तां साङ्गे विन्यस्य तामपि । सर्मपापाद्िनिरुक्तो जन्प्रकोरिकृतादपि ॥ १६१ ब्रह्मणः पदवीं प्राप्य स गच्छेत्मकृतेः परम्‌ । प्राणायामयुतां तस्मराद्रायत्रीं जप नारद ॥ १६२ नारद उवाच-- भाणायामाः कथं ब्रह्मन्पत्येकाक्षरदेवताः । तेषां न्यासं तथाङगेषु वद्‌ तात यथाक्रमम्‌ ॥ १६३ ब्रह्मोवाच-- | गुददेशे त्वपानः स्याद्धदि भागोऽस्ति देहिनः । तस्माुदं समाकुश्य भाणेन सह योजयेत्‌ १६४ पूरकेण तदा पुत्र कृत्वा कुम्भकमुत्तमम्‌ । प्राणायामत्रयं कृत्वा गायत्रीं संजयेद्िजः ॥ १६५ अनेनैव जपे्यस्तु महापातकसंचयः । सछ़ृदु्रितेनेव क्षयं यात्यन्यपातकम्‌ ॥ १६६ भतिवर्णसखरं ज्ञात्वा िन्यस्य च कलेवरे । स जनो ब्रह्मतामेति फल क्तं न शक्नुमः ॥ १६७ भत्यक्रस्य यदेवं शृणु पुत्र वदाम्यहम्‌ । यज्जप्त्वा च पुनरभातुः स्तन न पिवति दिनः ॥ १६८ आगेयं प्रथमं जञेयं वायव्यं तु द्वितीयकम्‌ । ततीयं सूयदैवत्यं चतुर्थ वैयतं तथा ॥ १६९ पश्चमं यमदैवत्यं वारुणं षमुच्यते । सप्तमे वारैस्पत्यं तु पाजेन्यं चाष्टमं विदुः ॥ १७० एद च नवमं जञेयं गान्धर दशमं तथा । पौप्णमेकादशं विद्धि पैत्रं द्वादशकं स्थतम्‌ ॥ ९७१ त्वष्रं बयोदशं हेयं वासवं तु चतुदंशम्‌ । मारुतं पद शकं सौम्यं षोडदाकं स्मृतम्‌ ।॥ १७२ आङ्गिरसं सप्तदशं वैश्वदेषमतः परम्‌ । आशिनं चैकोनविशं माजापत्ये तु विशषकम्‌ ॥ १७३ सबैदेवमयं ेयमेकविरशकम्षरम्‌ । रौद्र द्विकं जयं ब्राह्मं बेयमतः परम्‌ ॥ १७४ वैष्णवं तु चतुर्विरमेता अक्षरदेवताः । जपकाले तु संचिन्त्य तासु सायुज्यतां वनेत्‌ ॥ १७९ हात्वा तु देवतास्तस्य बवाखजयं विदितं भेत्‌ । स्ेपापविनिरभक्तो ब्रह्मणः पदवीं जेत्‌ ॥ १७६ # अभ्िरिति कचित्पाठः । १. शक्षरा। ज्व" २क््‌.म्‌."सिसयः। ३ स्न, म. "स्तोमं । ४न. च. ज. तथा।५घ. यदृतं । $ ग, °दिशता० । ७ ग. "च्छेत्परमं पदम्‌ । ८ चष. ° । प्रजः । ९ ग, ड, वैष्णवं ! ध. वजयं । १० ग. शांभवं । ४९ तरिचत्वारिंशोऽध्यायः ] प्मुराणम्‌ । 4 मापी विन्यसेलपवं ्रीरे चाऽऽत्मनो बुधः । चतुिशतिस्ानेष आपादमस्तकेषु च ॥ १५७७ तकारं विनयसेयोगी पादाङख् विचकषणः । सकारं शलफदेशे तु विकारं जङ्ययोन्य॑सेत्‌॥ १७८ तकारं भानुमध्ये च भकारं चारदशतः । रकारं गदश तु ण्यकारं षणे न्यसेत्‌ ॥ १७९ मकारं कटिदेशे तु भकारं नाभिमण्डले । गोकारं जठरे न्यस्य दकारं स्तनयोन्यसेत्‌ ॥ १८० वकारं हृदये न्यस्य स्यकारं करदेशतः । धीकारं वदने न्यस्य मकारं तालुके न्यसेत्‌ ॥ १८१ हकारं नासिकाग्रे च धिकारं चश्षोन्य॑सेत्‌ । योकारं तु शुवोपधये योकारं च ललाटके ॥१८२ - नःकारं बु मुखे परं भकारं दक्षिणायुे । चोकारं पश्चिमे न्यस्य दकारं चोत्तरे न्यसेत्‌ ॥ १८३ यात्कारं मधि विन्यस्य सभैव्यापी व्यवर्थितः। एतानिन्यस्य धर्मात्मा बरह्मविष्णुशिवात्मकः महायोगी महाज्ञानी परं निवोणकं वरेत्‌ । संध्याकाे पुनन्यासं शृणु त्वं तु यथार्थतः ॥ ॐ भूरिति हृदये नयस्य ॐ भुवः शिरि न्यसेत्‌ ॥ १८९५ ॐ खः शिखायै तत्सवितुररेण्यमिति कखेवरे । ॐ भगो देवस्य धीमहीति नेयो । ॐ पियो यो न; प्रचोदयादिति करयोन्य॑सेत्‌ । ॐ आपो ज्योतीरसोऽतं बह्म मूर्ृषः स्वरोम्‌ । इत्युदकस्पदवमनत्रिण पापात्पूतो बनेद्धरिम्‌ । ॐ भः ॐ भुवः ॐस्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं ॐ व परेण्यं भर्गो देवस्य धीमहि । भियो यो नः पचोदयात्‌ । ॐ ओमापो ज्योतीरसोऽमृतं ब्रह्म भूमुवः स्वरोम्‌ । शति सव्याहूतिसम्रणवद्राद शोकारां संध्याकाले कुम्भकेन वारत्रयं जप्त्वा सूरयोपस्थाने सावित्रीं चतुर्विशत्यक्षरां जप्त्वा महाविद्याधिपो भवति । ब्रह्मत्वं लभते ॥ ४५ गायत्रीं शृणु यत्नतः । यां ज्ञात्वा तु परं ब्रह्मस्थानं गच्छति वै दिनः १८६ + † भगो देवस्य धीमहि । धियो यो नः पचोदयात्‌ ॥ अथ गायत्रीपश्चशीरषलक्षणम्‌ । ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सलं ॐ तत्सवितुररेण्यं भगो देवस्य धीमहि । धियो यो न; भचोदयात्‌ ॥ सव्याहृतिं बु गायत्रीं पुनन्यसं तु कारयेत्‌ । सर्वेपापविनिशक्तो षरिष्णुसायुज्यतां व्रनेत्‌॥ १८७ ॐ भूः पादाभ्याम्‌ । ॐ भुवः जानुभ्याम्‌ । ॐ स्वः कव्याम्‌ । ॐ महः नाभौ । ॐ जनः हृदये न्यसेत्‌ । ॐ तपः करयोः । ॐ सत्यं ललाटे। ४ तत्सवितुषैरेण्यं भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयादिति रिखायाम्‌ ॥ एवं विमो न जानाति स एव ब्राह्मणाधमः । न तस्य क्षीयते पाप्मा भवेदधरिपरतिग्रहः ॥ १८८ इमां यो वेत्ति गायत्रीं स्ैबीजसमन्विताम्‌ । स वेत्ति चतुरो बेदान्योगङ्ञानं जपत्रयम्‌ ॥ १८९ य एनां नैव जानाति स शरू्रात्परतः स्मृतः । तस्यापूतस्य विभस्य न देव॑ पितृपारषेणम्‌ ॥१९० न स्ञानफल्द कशित्सर्वं च निष्फलं भवेत्‌ । विद्या वित्तं तथा जन्म द्विजत्वं कारणं यतः ॥ निष्फलं सकलं तस्य मेध्यं पुष्पं यथाऽ्ुचौ । चतुरवेदाश्च गाय पुरा वै तुलिता मया ॥१९२ च््वेदात्परा गुवीं गायधरी मोक्षदा स्मैता । दशषभिजैन्मजनि(भिजौ)तं शतेन च पुरा कृतम्‌ ॥ ्िुगं बु सहस्रेण गायत्री हन्ति किखिषम्‌ । गायत्रीमक्षमालायां सायं भातश्च यो जेत्‌॥ १९४ सौमि वेदानां फलं भामोलसंशयम्‌ । ध्यं यो जनिय गाय हानं दिनः ॥१९५ | ॐ वक।रमिति क्वचित्पाठः । १ग्‌. घ. कण्डे। २ घ. देवपितृतपैण । ३ ग. बलं । ४ निमिता । ५ ग. घ. दुभा । १११० महामुनिश्रीव्यासप्रणीतं-- [ ५ पृष्टिखण्डे- तस्य पापं क्षयं याति जन्मकोटिसमुद्धवम्‌ । गायत्युारमात्रेण पापकूटात्पुनाति च ॥ १९१६ स्वर्गापवर्गपा्मोति जप्त्वा निलयं द्विजोत्तमः । वासुदेवस्य मच्राणितरांश्) जपेचस्तु दिने दिने॥ अणमेच हरेः पादौ स गच्छेदपर्वाशताम्‌ । वासुदेवस्य स्तोत्राणि मुखे चापि कथोत्तमा ॥ १९८ पङ्कस्य खवमातरं तु तस्य देहे न तिष्टति । वेद शाख्लावगाहेन तरिस्रोतःलानजं फलम्‌ ।॥ १९९ कर्मपाठङ(क)तां लोके यज्ञकोटिफलं लभेत्‌ । एवं विपरगुणान्वक्तु न शक्नोमि द्विजोत्तम २०० - विश्वरूपश्च को देही स मूर्तो हरिरेव च । यस्य श्षापाद्विनाशः स्यादायुविद्ा यशो धनम्‌ २०१ वरदानात्समायान्ति सवाः सेपत्तयस्तथा । विष्ण्रह्मण्यतामेति सदा विप्रभसादत; ॥ २०२ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ २०३ मन्रेणैवं हरिं यस्तु पूजयेत्सततं नरः । भरसादी च हरिस्तस्य विष्णुसायुज्यतां ब्रजेत्‌ ॥ २०४ य ददं शृणुयादुण्वपाख्यानं धर्मविग्रहम्‌ । तस्य पापं क्षयं याति जन्मनन्महृतं च यत्‌ ॥ २०५ यः पेत्पाठयेदराऽपि युपदे जनस्य च । न तस्य पुनरा्त्तिः स्वगेमक्षयमश्चते ॥ २०६ धनं धान्यं लभेदत्र राज्यभोगानरोगिताम्‌ । सत्सुतं च शुभां कीर्ति देववद्रमते दिवि ॥ २०७ इति श्रीमहापुराणे पा्च सृ्टेखण्डे ब्रह्मणसेस्कारकथनं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥ ४२ ॥ आदितः शोकानां समश्वक्ा;ः--२८५९४ अथ चतुश्चत्वारिशोऽध्यायः । नारद उवाच- तव प्रसादतो ज्ञातो विप्रः पुण्यतमश यः । यथा जानामि देवेदा क्रियया ब्राह्मणाधमम्‌ ॥ बूहि शीघ्रं सुरश्रेष्ठ यदि भीति मयीच्छसि ॥ १ बह्मयोवाच-- सानैरद॑शषवियैषुक्तस्तयैव तपणादिभिः। संध्यासंयमदहीनश्च स एव ब्राह्मणाधमः ॥ २ देवपूजावतर्क्तो बेदविद्ादिभिस्तथा । सतयजञोचादिभिभ्रैव योगङ्गानाम्नितर्पणेः ॥ ३ पश्च स्रानानि विप्राणां कीतितानि महषिभिः । आत्रेयं वारुणं ब्राह्मं वायव्यं दिव्यमेव च॥४ आग्नेयं भस्मना स्ञानमद्धिवीरुणमुच्यते । आपो दष्टेति वै ब्राह्मं वायव्यं गोरजः स्मृतम्‌॥ ९ अद्धिरातपवषीभि्दैव्यं खानमुदाहृतम्‌ । एतैस्तु मनत्रतः खलानात्तीथीनां फलमाश्ुयात्‌ ॥ ६ तुलसीपत्रसंरग्रं शालग्रामाशिकाम्बु च । गवां शृङ्गोदकं चैव विभपादोदकं च यत्‌ ॥ ७ गुरूणामेव युख्यानां पूतातपूतमिति स्शृतिः । त्यागतीर्थादिमिरङवेतहेमादिभिस्तथा ॥ . «८ यत्फलं लभते धीरः सनरतैस्तु तत्फलं । तपंणैथ विनिमक्तः पितृणामेव नित्यशः ॥ ९ पिदा नरकं याति संध्याहीनस्तु विभरहा । मत्रवरतविहीनश्च वेद विदां गुणेरपि ॥ १० यह्ञदानादिभिगक्तो ब्राह्मणश्राधमाधमः । यज्ञाथका देवलका नाक्षत्रा ग्रामयाजकाः ॥ ११ परदाररता नित्यं पशचैते ब्राह्मणाधमाः । मच्रसस्कारदीनाश्च शुचिसंयमवजिताः ॥ १२ मोधारिनो दुरात्मानो बराह्मणाश्चाधमाधमाः । अँपि स्तेयरता मूढाः सर्ैषमेिवभिताः ।। ११ * धर्मेपाटकृतादिति क्चित्पाठः । १ ग. घ. “यागमैर' । २ ग. शसव्ये च र । ४४ चलुशवत्वारिंशोऽध्यायः ] प्पुराणम्‌ । ११११ उन्मारीगामिनो नित्यं ब्राह्मणाशाधमाधमाः । शराद्धादिकर्मरहिता गुरसेवाविवाजिताः ॥ १४ अन्ना भिभ्ममयोदा एते सर्वेऽधमाधमाः । असंभाष्या इमे दृष्टाः से निरयगामिनः ॥ १५ अमेध्यास्ते दुराचारा अपूज्या समन्ततः । खदगोपजीविकाः प्रेष्या गोवाहनरता द्विजाः॥ १६ कारटस्युपजनीवाश ऋणवाधषिका् ये । बालापण्याभिचाराश्र अन्यजाभ्रयमाभरिताः ॥ १७ कृताश्च गुरुघ्ाश्च एते स्वाधमाः स्पृताः । ये चैवान्ये हताचाराः पाखण्डा धर्मनिन्दकाः॥ १८ दूषका देषभेदानामेतेब्रमदविष द्विनाः । तथाऽपि ब्राहमणशैव न हन्तव्यः कदाचन ॥ १९ एनं हत्वा द्विजश्रेष्ठ ब्रह्महा पुरुषो भवेत्‌ । अन्लजातिपु स्टेच्छेषु तथा चण्डाटजातिषु ॥ २० पतितो वाऽक्नयोनिभ्यां न हन्तव्यः कथंचन । सवैजातिसतियं गत्वा स्वीभ्ष्यस्य भक्षणात्‌ ॥ ह्िजत्वं न विनश्येत पुण्याद्विपो भवेत्पुनः ॥ २१. नारद उवाच- हसं ०. कृत्वा पश्वादपुण्यं समाचरेत्‌ । कां गति यादस विपः सर्वलोकपितामह ॥ २२ ब्रह्मोवाच-- तला सबीणि पापानि पथाचयस्तु जितेन्धियः । गुच्यते स्ैपापेभ्यः पुनर्हमत्वमरैति ॥ २१ भृणु पुत्र कथां रम्यां विचित्रां च पुरातनीम्‌ । कस्यविद्राह्यणस्यापि योवनादथः सुतोऽभवत्‌ ततो योवनसंपततर्मोहाच पूथैकमेणः । चाण्डाखीमगमतसद्स्तस्याः भियतरोऽमवत्‌ ॥ २५ तस्यात्पादितास्तेन पुत्रा दुहितरस्तथा । स्वकुटुम्बं परित्यज्य शे तस्याश्चिरं स्थितः ॥ २६ अन्याभक्ष्यै न चाश्नाति घृणया च सुरां त्यजत्‌ । युवाच सदा सा च भक्षस्वान्यतरां सुराम्‌ तापुवाचं तदाऽशौचं गदितुं नाहीसे भिये । उत्कारो जायते तस्याः श्रवणात्सतत मम ॥ २८ एकदा स गान्ेषाच्छान्तः सुप्तो शहे दिवा । गीत्वा सा सुरां तस्य दइसित्वा च पसे ददो॥ ततो विभमुखादभिः भजज्वाल समन्ततः । ज्वाला तु सकुटुम्ब तामदहच षृ वु ॥ २० हाहा कृत्वा समुत्थाय विलकाप तदा द्विजः । विरापान्ते च जिज्ञासा समारब्धा च तेन दि॥ ुतशराभिः समुद्धत शदे दाहः कथं मम । ततः से तमुवाचेदं तेजस्ते ब्राह्मणस्य च ॥ ३२ कथिते तथाते ब्राह्मणो विस्मयं गतः । विमृश्याथमुवाचेद पदे शितं वचः ॥ ३३ ब्राह्मण उवाच-- विप्र नट सुतेजसते तस्माद्धमैचरो भव ॥ ३४ ब्रह्मोवाच-- ततो पुनिवरान्गत्बा पच्छाऽऽत्महितं द्विनः । तमूचुर्मुनयः सरवै दानधर्मं समाचर ॥ ३५ ऋषय उचुः-- पूयन्ते स्पापेभ्यो बराह्मणा नियमैः । नियमाज्यासदषं च पूततार्थमुपाचर ॥ ३६ घानद्रायणां थ डच्च तप्रच्छान्युनः एनः । भाजापलयां् दिव्यांश दोषशोषाय सत्वरम्‌ ॥ गच्छ तीथीनि तानि गोषिन्दाराधने दर । क्षयमेष्यन्ति पापानि नचिरेणाऽऽसमन्ततः ॥ ३८ पण्यतीथममावाच्च गोविन्दस्य प्रभावतः । ्षयमेष्यन्ति पापानि ब्रह्मत्वं भास्यते भवान्‌ ॥ ३९ शृणु तात यथादत्तं कथयामः पुरातनम्‌ । आहाराथी पुरा वत्स गरुडो विनतासुतः ॥ ४० ५ "चछ । र्‌ घ. ण्डु सदाः ॥ शर्य | ~ महामुनिश्रीव्यासमरणीतं-- ` [ १ पृषठिलण्दे- , पतङ्ञोऽपि बिः साक्षादण्डाभिःखत्य शावकः । शुषाथीं मातरं भाह भ्यं मे दीयतामिति ॥ ॥ ततः पर्मतसंकाशषं गरुडं च महाबलम्‌ । दृष्ट्रा माता महाभागा तनयं हृष्टमानसा ॥ ४२ विनतोवाच- नि धां ते बाभितु पुत्र न शक्नोमि समन्ततः । तव तातस्तपसेपे छौहित्यस्योत्तरे तदे ॥ ५१ क्यपो नाम धमीत्मा साक्ना्टोकपितामहः । तत्र गच्छस्व पितरम काम यथा तव ॥ ` अस्योपदेश्षतस्तात श्चधा ते शममेष्याति ॥ ४५ ऋषय उचुः-- । ततो मातुर्वचः शरुत्वा वैनतेयो महाबलः । अगमतिपतुरभ्याशं स पुदूर्तान्मनोजवः ॥ ४९ ष्टा तातं मुनिभ्षठं ज्वलन्तमिव पावकम्‌ । मरणम्य शिरसा वाक्यगुवाच पितरं खगः ॥ ४६ वैनतेय उवाच- क्ुधाथी समलुपाप्ः सुतो ऽहं ते महात्मनः । श्ुषया पीडितो नाय भक्ष्यं मे दीयतां भभो ॥ ४७ ऋषय उचुः-- ततो ध्यानं समारभ्य ज्ञात्वा तं विनतासुतम्‌ । पुत्रलेहाद्रचशेदं भोवाच मुनिसत्तमः ॥ ५८ कडयप उवाच-- अनेकशतसाहस्रा निषादाः सरितां पतेः । तीरे तष्ठन्ति पापिष्ठास्तास्त्वं भक्ष सुखी भव ।४९ तीर्थपुत्सादयन्ति स तीकाका दुरासदाः । चिना विप्रं निषादेषु वस त्वै हयविलक्ितम्‌ ॥ ५० ऋषय उतुः-- इत्युक्तः प्रययौ पक्षी भक्षयामास तांस्ततः । अलक्ष्यभावो विभोऽपि गिरितस्तेन पक्षिणा॥ ५१ स तस्य गलके गां रारपी(गी)ति द्विजस्तदा । वभितुं गिरिं चापि न शशाक द्विजोत्तम;५२ गत्वाऽथ पितरं पाह विः त्वेतदिति मे पितः । खगं मे गलके सच परतिकतुँ न शक्नुयाम्‌ ॥ ५३ ऋषय उचुः-- तस्य तद्रचनं शरुत्वा कश्यपस्तमुवाच ह ॥ ५४ कश्यप उवाच-- मयोक्तं ते पुरा वत्स ब्राह्मणोऽयं न बध्यसे ॥ ९५५ ऋषय उचुः-- इत्युक्त्वा च पृनिधींमान्दिजं पराह स धार्मिकः ॥ ५४ कश्यप उवाच- | आगच्छतां ममाऽऽसन्नं हितं ते भवदाम्यदम्‌ ॥ ५७ ऋषय उतुः-- तमुवाच तदा विप्रः क्यप मुनिषपुगवम्‌ ॥ ५८ विप्र उवाच-- ममैते सुहदो निलयं सर्वे संबन्धिनः भियाः । शहुराः श्यारकाश्वाऽऽप्राः सवाराश्च तथाऽपरे ॥ एतैः सह भरयास्यामि निरयं वाऽपि वा शिवम्‌ ॥ ५९ ऋषय उचुः- ` तस्य तद्रचनं श्चत्वा विस्मितः कश्यपोऽब्रवीत्‌ ॥ ६० "दु ४४ शतुश्रत्वारिशोऽध्यायः ] पर्पुराणम्‌ । ध कश्यप उवाच॑-- । द्विजानां च कुरे जातशाण्डाठे पतितो भवान्‌ । पुरुषास्ते प्रतिष्ठन्ति घोरे । र नेत घोरे च निरये धवम्‌ ६१ चिराय मिष्छृतिस्तेषां नैवास्तीति कथंचन । सर्वश्चैव दुराचारांधाण्डालान्पापकरारिणः ॥ ६२ दोषास्त्यक्त्वा नरः पशात्सुखी भवति नान्यथा । अङ्गानाद्यदि वा मोहात्छृत्वा पापं स॒दारुणम्‌ ततो धप चरेवस्तु सोऽपि गच्छेत्परां गतिम्‌ । पापङ़ृम्न चेद्ध पापे कूर्यान्मतिं पुनः ॥ ६४ शषिलानावं यथाऽऽरूढः सागरे संनिमज्ति । कृत्वा सर्वाणि पापानि तथा दुर्गतिसेचयम्‌ ॥ १९१३ उपक्षान्तो भवेत्पश्वात्तं दोषं शमयिष्यति ॥ ६५ ऋषय उचुः-- ध तमुवाच महाप्राह्ं द्विजं मुनिवरोत्तमम्‌ ॥ ६६ विप्र उवाच-- यदि मां न नहातीति खगः सवीन्दि बान्धवान्‌ । [ततः प्राणं च त्यक्ष्यामि खगे ममावधातिनि नो वेत्यजतु मे बन्धून्परतिङ्ना मे ददात्मनः ॥ ६७ कषय उचुः-- ततसताक्युवादेदं पुनिवै्मवधाद्िया] ॥ ६८ ` रकेहयप उवाच- उदमैतान्सविभां च म्डेच्छानेतान्समन्ततः ॥ ६९ ऋषय उचुः-- वनेषु पर्वतान्तेषु दि तान्पतगेश्वरः । उद्ववाम ततः शी दोपङ्ः पितुराज्ञया ॥ ७9 ततः पूर्वेऽभवन्ग्यक्ता अकेशाः इमश्रुवभिताः । यवना भोजनमीताः किचिच्छमशयुताच ये॥७१ म्नौ च नग्रकाः पापा दक्षिणस्यामवाचकाः । घोराः प्राणिवधे प्रीता दुरात्मानो गवारिन;७२ ते दुवदाः पापा गोत्राह्मणवधोदयताः । सपरा पिमे पूर्वै निवसन्ति च दारुणाः ॥ ७१ वायव्यां च तुरुष्काश्च इमशुपूणा गवारिनः । अशवषृष्ठसमारूढाः भरयुद्धष्वनिवतिनः; ॥ ७४ उत्तरस्यां च गिरयो म्लेच्छाः प्रैतवासिनः। सर्वभक्षा दुराचारा वधबन्धरताः किल ॥ ७५ रेशान्यां निरयाः सन्ति कणां इपषवासिनः । एते म्लेच्छा स्थिता दिषु धोरास्ते शस्रपाणयः एषां च स्प्मातरेण सचैलो जलमानिरोत्‌ । एतेषां च कलौ शेषेऽप्यकारे धर्मबजिते ॥ ७७ संसपदी च भुवन्तिवित्तलोभात्समन्ततः । म्डेच्छांसतान्मो चयित्वा तु ईषया प्रिषीडितः ७८ पुनराह द्विनस्तात कषुधा मे बाधतेतराम्‌ । अवदद्रुदं तत्र कदयपः कृपयाऽद्ुतम्‌ ॥ ७९ करयप उवाच-- तिषनतौ बिषलौ तत्र जिधामू गजकच्छपौ । अममे महासस्वौ सागरस्यैकदेशतः ॥ तावप्सु च दतै वत्स ुधां ते वारयिष्यतः ॥ ८० ऋषय उचुः-- स श्रुत्वा तत्र गतवाऽभिप्च तौ । नलैभिचवा कूर्मगजौ म्ासत्लो महाजवः ॥ ८१ ~ ~~ ~ ~-~ * धनुधिडान्तमतः पाठः कं. स, ग घ. ड, च, पल्तकस्थः। १४. ज, कवरदाः । १४० १११४ सहापुनिश्रीष्यासभभीत-- [ 4 पृदठिषषण्डे- खयुत्यपात तौ रत्वा विधुदरेगो महाबलः । आधारतां न गच्छन्ति नगा मन्दरादयः ॥ ८२ तैत योजनरक्े दरे गत्वा मारुतरंहसा । पहयां जम्बुशखायां निपपात महाबलः ।॥ ..८१३ भ्रा सा सहसा शाखा तां पतन्तीं खगेश्वरः । गोब्राह्मणवधाद्धीतो दधार तरसा षष्टी ॥ ८४ धृत्वा तां सुचिरं वेगाद्रबन्तं खे मष्टाबलम्‌ । गत्वा विष्णुरुवाचेदं नररूपधरो हरि; ॥ ८५ विष्णुरुवाच-- क कस्त्वं भ्रमसि चाऽऽकाशे किमर्थं पतगेश्वर । विधरत्य महतीं श्षाखां महान्तौ गजकच्छपौ ॥ ८६ लमुबाच द्विजस्तसिमररूपधरं हरिम्‌ । गरुढोऽहं महाबाहो खगरूपः स्वकर्मणा ॥ ८७ कदयपस्य मुनेः सुटुषिनतागभ॑संभवः । पद्यैतौ च महासत्व भक्षणार्थं मया श्तौ ॥ ८८ न धरा च मयाऽऽधारो न दक्षा न च प्ताः । अनेकयोजनान्यु्वं दष्टा जम्बूमहीरुषटम्‌ ॥ ८९ अपतं तस्य शाखायां सहेमौ भक्षितुं भरति । भग्ना सा सहसा श्राखा तां च धृत्वा भमाम्यहम्‌॥ कोटिकोरिसहस्राणां ब्राह्मणानां गवां वधात्‌ । भयं तत्र विषादो मे सहसा भाविशदूषुभ ॥ कि करोमि कथं यामिकोमे वेगं सष्िष्यति॥ ९१ ऋषय उचुः- इत्युक्ते पतगशरष्ठं भोवाचेदं हरिस्तदा ॥ | ९२ विष्णुरुवाच - - अस्मद्वाहुं समारुह्य भक्ेमौ गजकच्छपौ ॥ ९३ गरूड उवाच-- पमाऽऽधारं न गच्छन्ति सागराश्च नगोत्तमाः । अथ चैवं महास कथं त्वं धारयिष्वसि ॥९४ क्ते नारायणादन्यः को मां धारयितुं क्षमः । ैरोक्ये कः पुमांस्तष्ेधो बेग मे सहिष्यति ९५ हरिरुवाच-- स्वकारयबुदधरेमाह्ः स्वकार्यं कुर सांप्रतम्‌ । त्वा कार्यं खगश्रेष्ठ विजानीषे. च मां भुवम्‌ ॥९६ ऋषय उचुः-- महासत्त्वं च तं हृष्टा विगृह्य मनसा खगः । एवमस्त्विति चोक्त्वा स पपात ह पहाभुजे ॥९७ न चचार भुजस्तस्य संनिपाते खगेश्वरे । तत्र स्थित्वा च तां शाखां भुमोच पवैताष्टये ॥ ९८ शाखापतनमात्रेण सचराचरकानना । चचाल वसुधा चैव सागराः प्रचकम्पिरे ॥ ९९ ततश्च खादितौ सत्यौ सहसा नागकच्छपो । तृ नो माक्वान्सोऽपि श्ृधा तस्य न शराम्यति॥ एतज्छवात्वा सु गोविन्दस्तमुवाच खगेश्वरम्‌ ॥ १०० विष्णरुवाच-- भुजस्य मम मांसं तु भक्षयित्वा सुखी भव ॥ १०१ ऋषय उखः- 9 , ७, 4 इत्युक्ते भ्रञरं मांसं भजस्य तस्य तेन हि । खादितं क्षधया प्र व्रणं तस्य न विधते ॥ तयुवाच महामाह्ृ्वराचरगुरं हरिम्‌ ॥ १०२ उषाच-- । कस्त्वं किंवा भियं तेऽद्य करिष्यामि च सांप्रतम्‌ ॥ | १०१ १ग. घ. दृश्यते | ४६ चहुभत्वारिरोऽप्यायः ] पद्मपुराणम्‌ । ११९५ नारायण उवाच-- िदि नारायणं मां शि त्वतियार्थ समागतम्‌ ॥ १०४ ४ उचुः- सूं स्वं दशयामास भत्ययार्थं च तस्य पर । पीतव यनदयामं चतुभनमनोरमम्‌ ॥ १०९ शङगवकगदापदमधरं सवैमुरश्रम्‌ । तं च दृष्टा गरुत्मांश परणम्य परिरसा हरिम्‌ ॥ १०६ ` , मैनतेय उवाच- भरियं कं ते करिष्यामि वद नः पुरुषोत्तम ॥ १०७ ऋषय उचुः-- तमव्रवीन्महातेजा देवदेवेश्वरो हरिः ॥ - १०८ विष्णरुवाच- भव मे बाहनं शूर सखे सव सा्षकालिकय्‌ ॥ १०९ ऋषय उचुः-- तमुवाच खगश्रष्ठो धन्योऽहं बिवुपेश्वर । सफलं जन्म मे नाथ त्वां च दषटाऽ्य मे प्रभो ११० भा्थयित्वा च पितरावागमिष्यामि तेऽन्तिकम्‌ । प्रीतो विष्णुरुषाचेदं भव त्वमजरामरः ॥ १११ अवध्यः सर्वभूतेभ्यः करम तेजश्च मत्समम्‌ । सर्वत्र ते गतिशास्तु निखिलं तु सुखं वमर्‌ ११२ संमित हुतं सर्वं यत्ते मनसि वतैते । यथे श्ीतिमाहारमकषटेन पलप्स्यसे ॥ ११३ व्यसनान्मातरं स्यो मोचयिष्यसि नान्यथा । एवयुक्त्वा हरिः सचस्त्रैवान्तरधीयत ॥ ११४ ता्योऽपि पितरं गत्वाऽकथयच्वाखिरं ततः । स तच्छत्वा महृष्टात्मा तनयं पुनरब्रवीत्‌ ॥११५ कश्यप उवाच-- धन्योऽहं च खगश्रेष्ठ धन्या ते जननी शिवा । धन्यं कषेत्रं कं चैव यस्य पुत्रस्त्वमीद्शः १११ यस्य पुत्रः रे जातो वैष्णवः पुरुषोत्तमः । इलकोटि सयुदतय विष्णुसायुज्यतां ब्रजेत्‌ ॥ १ १७ विष्णुं यः पृजयेभिलं विष्णुं ध्यायेत गायति । जपन्मन्रं सदा विष्णोः स्तोत्रं तस्य पटिष्यति' माद च भजेकित्यमुपवासं हरेदिने । [#क्षयाच सर्वपापानां युच्यते नात्र संशयः ॥ ११९ यस्य तिष्ठति गोविन्दो मानसे च सदैव हि । स एव नरशार्वूलो विष्णुलोके महीयते ॥ १२० नडे .दिष्णुः स्थितो नित्यं रम्पस्थाने च सत्पथे । गवि विमरे सदा स्वगे ब्रप्मागारे शषेशहे ॥ एतेषु च जयेधस्तु स पुण्यः पुरुषोत्तमः । जन्मकोटिसहसरेभ्यः कृत्वाऽसत्र्मसंचयम्‌ | ॥ १२२ याश्च सर्ैपापानां विष्णोः किकरतां व्रञेत्‌। धन्योऽसौ मानो रोके विष्णोः सादृश्यतां प्रजेत्‌॥ नित्यः सुरवरैः पुज्यो लोकनाथोऽच्युतोऽग्ययः । सुपरसमो भवेचस्य स एव पुरुषोल्मः॥ १२४ तपोभिबहुभिरपमेमेसेनीनावियैरपि । विष्णुम लभ्यते देवैस्स्वयाऽसौ विभलमभ्यते ॥ १२५ सपत्नीग्यसनादवोरान्मातरं ते भरमोचय । ततो यास्यसि देवेशं कृता मातुः मतिक्रिामू्‌ ॥ १२६ गीत्वा जनकस्याऽऽ्ं लब्ध्वा विष्णोर्वरं महत्‌ । अम्बापार् गतो हृष्स्तां मणम्याग्रतः स्थितः भगी हृष्टः पिताऽपि च । किमर्थं वा विलम्बस्ते चिन्तया व्यथिता हम्‌ ॥ र ४) धनुिहान्तगंतः पाठो घ. ज. पुस्तकस्थः । १ ज. 'ति । पर्णमम्बु भः । २ ध. प्रणामं कुरते निद" । १११६ महायुनिशीम्यासमणीतं-- [ + पृडे ऋषय उचुः- । स मातुषैचनं शरुत्वा गरुडः प्रहसभिव । कथयामास इतान्तं सा शरुत्वा विस्मिताऽभवत्‌ ॥ १२९ विनतोवाच-- । कथं च दुष्करं कमं रिग्रुभावा्या कृतम्‌ । धन्याऽहं मे कुलं धन्यं यस्त्वं विष्णुसखोऽभवः ॥ लब्ध्वा रं महात्मानं दृष्ट्रा मे हृष्यते मनः । पौरुषेण त्वया वत्स उद्धतं मे ङुलद्रयम्‌ ॥ १३१ सुपण उवाच-- मातः किं ते करिष्यामि प्रियमेव तदुच्यताम्‌ । कार्यं कृत्वाऽथ यास्थामि पां नारायणस्य च ऋषय उचुः-- एतच्छ्त्वा तु सा पाह गरुडं विनता सती । महुःखं च मे चास्ति कुरु तात प्रतिक्रियाम्‌ १३३ भगिनी .मे सपत्नी सा भणिताऽहं तया पुरा । तस्या दास्यमहं पराप्ता कस्तारयति मामितः १३४ कृष्णं कृत्वा विषैरद्वं तस्याः पुतरमहोरगेः । उषःकारेऽवदत्सा च अश्वोऽयं कृष्णतां व्रनेत्‌ ॥ ततोऽहमवदं तत्र सदाचारमिवाऽऽहिता । मिथ्या ते वचनं मातः प्रतिज्ञेति तदा मया ॥ १३६ यदीं कृष्णताऽभ्येति हरर इ्वमहं तदा । कृता भवामि ते दासी हयहमेतत्तदाऽबदम्‌ ॥ १३७ ततस्तस्मिन्हरेरण्वे ठते दृष्णे च कृत्रिमैः । तस्याः पुत्रे पूर्तेध दासीत्वमगमं तदा ॥ १३८ यस्मिन्काले श्वभीष्ं च तस्या द्रव्यं ददाम्यहम्‌ । तस्मिन्काठे ह्यदासीत्वं यास्यामि कुलनन्दन ॥ गरुड उवाच-- पृच्छ शीघ्रं च मातस्तां करिष्यामि प्रतिक्रियाम्‌ । भक्षयिष्यामि तान्नागान्पतिङ्गा मे यथार्थतः॥ ऋषय उचुः-- ततः कटूमुवाचेदं विनता दुःखिता सती ॥ १४१ विनतोवाच- अभीष्टं वद कल्याणि येन पुच्येऽथ ङच्छरतः ॥ १४२ ऋषय उचुः-- अतब्रवीत्सा दुराचारा पीयुष दीयतामिति । एतच्छत्वा तु वचनमभवरसा च निष्पभा ॥ ततः शनैरुपागम्य तनयं प्राह दुःखिता ॥ । १४३ विनतोवाच-- अतं प्राथयेत्पापा तात किं वा करिष्यसि ॥ १४४ ऋषय उचुः-- श्रुत्वा वाक्यं गरुत्मांश रुषा क्रोधसमन्वितः ॥ १४५ गरुड उवाच-- अगतं चाऽऽनयिष्यामि मातमा विभुखी भव ॥ १४६ ऋषय उचुः-- एवगुक्त्वा तु तरसा गतोऽसौ पितुरन्तिकम्‌ ॥ | १४७ गरुड उवाच-- । ४ , अभृतं चाऽऽनयिष्यामि मातुरर्थेऽधुना ऽनघ ॥ १४८ ४४ चतुश्वत्वारिशोऽध्यायः ] प्मपुराणय्‌ । १११७ ऋषय उतुः-- स त॑स्य वचनं शरुत्वा युनिः पाह सगेश्वरम्‌ ॥ १४९ सतयलोकस्व चाध प श्वकमैविनिमिता । पुरी चास्ति देवानां सत्थखोकस्य वै चोध्वे विश्व 1 । पुरी चास्ति सभा रम्या देवानां हितहेतवे ॥ १५० बहिमाकारदुरछभ्या दुधेषा चासुर; सुरैः । रकार्थ निभितो देवः सरस्तत्र महाबलः ॥ यं यँ पश्यति वीरः स स एव भस्मतां व्रजेत्‌ ॥ १५१ सुपणे उवाच-- नारायणाद्ररो लब्धो मया च मुनिसत्तम । भयं नास्तीति मे तात सुरासुरगणादपि ॥ १५२ ऋषय उचुः-- एवमुक्त्वा गरुत्मान्स उद्धत्य सागराललम्‌ । जगामाऽऽकाश्माविहय खगश्वायं मनोजवः १५३ पक्षवातेन तस्यैव रजः समुदवतं बहु । तस्यान्तिकं न च त्यक्तमगमत्स्य तचयम्‌ ॥ १५४ गत्वा चश्ुजलेनापि वहं +निर्वापयद्वली । रजोभिः परिपुणौ्तो न सुरस्तं च परयति ॥ १५५ जघान रक्षिवर्गास्तानमृतं चाऽऽदहरद्ली । आनयन्तं च पीयूषं खगे गत्वा शतक्रतुः ॥ देराबतं समारूढो वाक्यमेतदुवाच ह ॥ १५६ इन्द्र उवाच- खगरूपधरः कस्त्वं पीयुषं हरसे बखात्‌ । अभियं सपैदेवानां त्वा जीेरितः कथम्‌ ॥ विरिसैरभिसंकाशेनयामि यममन्दिरम्‌ ॥ १५७ ऋषय उचः- । रत्वा वाक्यं हरेस्तस्य चुकोप च महाबलः ॥ १५८ गरुड उवाच-- नयामि तव पीयूषं ददीयस्र पराक्रमम्‌ ॥ १५९ ऋषय उचुः-- एतच्छरत्वा महाबाहुजेषान विरिसैः शितैः । यथा मेरुगिरेः शूं तोयवर्षेण तोयदः ॥ १६० नसैरशनिसंकाशेषिमेद गरुडो गजम्‌ । मातरि च रथं चकं तथा देवान्पुरःसरान्‌ ॥ १६१ न्यथितोऽसौ महाबाहूर्मातलिगेजपुंगवः । विमुखाः पक्षवातेन सर्वे देवगणास्तथा ॥ १६२ ततस्तु कोपितो निष्णु्जघान कुलिशेन तम्‌। कुलिशस्यावपातेन न च धुग्धो महाखगः ॥ १६१ स्वं मोघं भिवुरं दृष्टा हरिभीौतोऽभवक्तदा । संनिहत्य ततो युद्धा्तरैवान्तरीयत ॥ १६४ सुतरामपि गच्छन्तं बेगादूतलमागतः । अत्रश्रीत्त सुरश्रेष्ठः स्ैदेषगणाग्रतः ॥ १६५ शक्र उवाच-- यदि दास्यसि पीयूषमिदानीं नागमातरि । भुजंगाश्रामराः सर्वे क्रियन्ते हि धरुवं तया ॥ १६६ भतिङ्ञा ते भवे न फं जीवितस्य ते । तस्मादिदं हरिष्यामि संमतेन तवानघ ॥ १६७ गरुत्मानुवाच-- यसिन्काठे शदासी सा माता मे दुःखिता सती । विदिता स्ैरोकेषु हरेऽगरतं हरिष्यति ॥ + अडभाव आषैः । १११८ महामुनिशरीष्यासम्णीते-- =. { ५ भृशिष्डे- ऋषय उचुः- । एवयुक्त्वा महावीर्यो गत्वोवाच प्रसं तदा ॥ ` ` १६९ गरुड उवाच- | । आनीतममतं मातस्तस्या एव प्रदीयताम्‌ ॥ - १७० कषय ऊचुः- । भोत्फुलदह्दया सा च दष्टा पुत्रं सहागृतम्‌ । तामादूयाएृतं द्वा शदासीतां गता तदा ॥ १७१ वणकाष्ठानि भूतानि पशवश्च सरीख्पाः । दृष्टा सविस्मयाः स्वे देवा महर्षयस्तदा ॥ १७२ मोचयित्वा तु तामम्बां गरुडः सुष्टुतां गतः । एतस्मिषन्तरे शक्रो जहार सहसा सुधाम ॥ १७३ ततश्च गरं दत््ा तया चानुपरक्षितः। परहृषहृदया कूः पुत्राना संश्रमात्‌ ॥ १७४ तेषां युखे ददौ हृष्ट क्वेदं चागृतलक्षणम्‌ । तालुवाच पसू; पत्रान्युष्माकं च कुरे सदा ॥ १७९ मुखे तिषटन्त्वमी देवा विन्दवश्ास्य निता; । महषयस्ततो देवाः सिद्धगन्धरवमायुषाः ॥ १७६ उचुः सन्तु के मातरस्माकं च भसादतः। नागैविसभिता देवाः ससिद्धा मुनयस्तथा ॥ १७७ जगुः खमाख्यं हृष्टा नागाः प्रमुदिताः स्थिताः । एतस्मिनन्तरे नागां खाद गरुडो बरात्‌ ॥ दिक्षु पलायिताः शेषाः पैतेषु वनेषु च । सागरेषु च पाताछे बिलेषु तरुकोटरे ॥ १७९ निशतेषु निङञ्ञेषु स्थिताः सपोश्च निरताः । भुजगां मैव भश्यां थ सदेव विधिनिभितान्‌॥१८० स खादयित्वा नागांश्च संभाष्य पितरावथ । विब्रुधान्पूजयित्वा तु जगाम हरिमव्ययभ्‌ ॥ १८१ यः पठेच्छृणुयाद्राऽपि सुपणेचरित शुभम्‌ । सवैपापविनिधक्तः सुरलोके महीयते ॥ . १८२ इति श्रीमहापुराणे पाघ्ने रुष्टिखण्डे गरुढोत्याततिनांम चतुश्लवारिरत्तमोऽध्यायः ॥ +४1॥ आदितः शछोकानां समण्यङ्ाः-- २८७७६ भथ पश्चषत्वारिशत्तमोऽध्यायः । ब्रह्मोवाच ( ऋषय उचुः )-- अतः परं तु विपर्चे चाण्डारुपतितो द्विजः । भरलप्य च बहूम॒श्ोकाञ्जगाम कश्यपं निम्‌ ॥ ! गत्वोवाच मुनिश्रेष्ठं वदास्माकं हितं वचः । यथा पापादियुच्येऽहं मुनिश्रेष्ठ तथा कु ॥ तमुवाच महातेजा ईषद्धास्यसमन्वितः ॥ २ कदयप उवाच-- [ि | संदशैनाच स्टेच्छानागुपशान्तोऽसि बै स्वयम्‌ । गायत्याश्च जपोमैवतबान््रायणादिभिः ॥ १ स्मर निलयं हरेः पादमुपोष(ष्य) हरिवासरम्‌ । अहनि हरेष्यनं परणामं डर तं परथुष््‌ ॥ ४ तीर्थज्ञानेन मत्रेण पडस्यान्तं गमिष्यसि । ततः पापक्षयादेव ब्राह्मणत्वं च ठप्प्यसे ॥ ्रत्षादिवं मोक्षं नाशयन्करमषं द्विन ॥ ५. ऋषय उचुः-- । | ुनेस्तस्य वचः श्रुत्वा कृतटृत्योऽभवत्तदा । पुण्यं स विषिधं कृत्वा पुनब्स्वमाँ पवान्‌ ॥ ६ ततस्तप्त्वा तपस्तत्र स्वर्लोकं चिरमभ्यगात्‌ । सवृत्तस्यालिलं पाप॑ क्षयं याति. दिने दिने ॥ ७ १२.घ्‌. म्‌ । शेतं चगः। २ग.ध.ज. मुदा । ३क.ग.घ. ड. ज. “माघ्ुयात्‌ । त" । ४४ -वद्वषत्वारिशोऽध्यायः ] पद्मपुराणम्‌ । १११९ असषृतस्य पुण्यं हि प्यं यायञ्जनोपमम्‌ । अनाचाराद्धतो विपः पराचारास्मुरतां ब्रजेत्‌ ॥ ८ ` ततः ५ प्ाणेराचारं कुरुते द्विजः । कमणा मनसाऽङ्रेन सदाचारं सदा र ॥ १ ९ | -- कंरयपस्योपदेषेन स विनीतोऽमवद्धिनः । पुण्यात्पापक्षयं इत्वा तपस्तत्प्वाऽय स्वर्गतः ॥ १० इतावारी हतो विपः स्वगटोकेषु गितः । आचारं तु पुनः छता सुरोके महीयते ॥ ११. ` नारद्‌ उवाच-- ०. लोका; पूजयित्वा द्विजोत्तमान्‌ । द्विजानां पीडनं कृत्वा गति गच्छन्ति कां प्रभो ` ब्रह्मोवाच हुषा संतषदेहानां बराह्मणानां महात्मनाम्‌ । नार्चयेच्छक्तितो भक्त्या स याति नरकं नरः ११ पड्षेण करोशषयित्वा क्रोधायस्तु विसर्जयेत्‌ । स याति नरकं घोरं महारौरवङ़ृच्छ्रकम्‌ ॥ १४ संनिटचस्ततः कीरादन्तयजातिषु जायते । ततो रोगी दरदरसतु श्वुषया परिपीडितः ॥ १५ नावमन्येक्तो विर धया ग्रहमागतम्‌ । न ददामीति यो व्रयादेवाभित्राह्मणेषु च ॥ १६ ति्ैग्योनिदषतं शत्वा चाण्डाखत्वं स गच्छति । पादयुधम्य यो विं हन्ति गां पितरौ गुरुम्‌ १७ सौरे नियतं बासस्तस्य नास्तीति निष्कृतिः । यदि पुण्याद्वेललन्म स एव पङ्खतां बजेत्‌ ॥१८ अतिदीनो विषादी च दुःखश्षोकाभिपीडितः। एवे जन्मत्रयं माप्य भवेत्तस्येव निष्कृतिः ॥ १९ ृष्िवर्षटकीरैशच हन्याद तु यः पुमान्‌ । तापने रौरषे पोरे क्षान्तं सोऽपि तिष्ठति ॥ २० अथ जन्म समासा ङुक्ुरः करवण्डकः । अन्तयचातिषु जातोऽपि ददरः $ुकषिशूलवान्‌ ॥ २१ पादपु(द उःधम्यते वाचा तस्य पादे शिलीपदः। लञ्ञो वा गृदुजङ्ो बा खण्डपादो मवेभर पक्षवातेन चाङ्गानि भकम्पन्ते सदैव हि । मातरं पितरं विं खातकं च तपस्विनम्‌ ॥ २१ इत्वा गुरुगणं कोधातछम्भीपाके चिरं वसेत्‌ । उपिवा चैव जायेत कीटजातिष तत्परम्‌ ॥ २४ दिरुदरं परूषं वाक्यं यो बदेद्धि द्विजातिषु । अष्टौ ष्ठाः भनायन्ते तस्य देहे ददं सुत ॥ २५ विचधिकाऽथ ददु मण्डलाः शुक्तिसिष्मको। काठि(लः)§ठस्तथा शस्तरुणश्वातिदारुणः २६ ततो मिषक्पयोगे च पापातपुण्यं पलायते । अपुण्याजलरेखेव तेनैव निधनं ब्रनेत्‌ ॥ = २७ एषां मध्ये महादुटास्चय एव पकीतिताः । काि(लः)कुषस्तया शुङ्ृस्तरुणशातिदारुणः ॥ २८ महापातकभायानां ह्ञानातसंस्गतोऽपि बा । अतिपातकगिनामेव रयो देहे भवन्ति वे ॥ २९ स॑सगौत्सह संबन्ाद्रोगः संचरते दृणाम्‌ । दरात्परिलनेद्धरः सृष्टा लानं समाचरेत्‌ ॥ २० पतितं कुषठयुकतं चाण्डालं च गवारिनम्‌ । श्वानं रजस्वलां मिद्धं स्पृष्टा लानं समाचरेत्‌ ३१ दरितस्यायुरूपेण देहे शषा व्धवस्थिताः । इह लोके परतरैवाप्यत्र नासि तु संशयः ॥ ३२ नयायेनोपालितां इति ब्रहम्ं हरते तु यः । अक्षयं नरकं भाप्य पुननेन्य न बिद्यते ॥ १ प्िहुनो यस्तु बिप्ाणां रनधान्वेषणतत्यरः । तं द्राऽप्यथ वा सद्वा सचैलो जलमाविशेत्‌ ॥ ३४ बह्म भणयादधततं वत्वा) दहत्यासप्तमं लम्‌ । विक्रमेण ठ युजानो दश परन्दशापरान्‌ ॥ न विषं दिषमिलयाहु्क्सवै विषमुच्यते । विपमेकामिनं इन ब्रह्मसव पत्पीतकम्‌ ॥ । १९ रोच मोहर गता ब्राह्मणी च गुरोः सियम्‌ । पतित्वा रे पोरे नरुतिदुरुमः ॥ १७ १ख. ड. फलायते । १ ११२० महापुनिभीष्यासमणीत-- [ ५ पृष्टिलण्डे- , पतन्ति पितरस्तस्य कुम्भीपाफेऽथ तापने । अवीचिकालमूत्रे च महारौरबरौरषे ॥ ३८ कदाचिदपि वा तेषां निष्कृतिर्नावमेनिरे । भाणे इत्वा द्विजातीनां स्वय यातयपुनमेषम्‌ ॥ पतन्ति पुरुषास्तस्य रौरवे च सहस्रशः ॥ -३९ नारद उवाच- सर्येषामेव विभाणां वधे च पातकं सममू । विषमं वा कुतसतष्टे्तत्वतो वक्तुमपि ॥ ` ४० ब्रह्मोवाच- इत्वा विमं धु पुत्र पातकं यदुदाहृतम्‌ । लभते ब्रह्महा घोरं वक्तव्यं चापरं शुणु ॥ ४१ लक्षकोटिसदस्राणां ब्राह्मणानां वधो भेत्‌ । बेदशाह्धयुतं हत्वा भोत्रियं विजितन्दरियम्‌ ॥ ४२ हवं च वैष्णवं हत्वा तस्मादशगुणोत्तरम्‌ । खवंशान्पातायेत्वा तु पुनर्जन्म न विधते ॥ ४३ भिबेदं खातकं हत्वा बधस्यान्तो न वियते । श्रोत्रियं च सदाचारं तीथेमत्रभपूतकम्‌ ॥ ४४ ईशं ब्राह्मणं हत्वा पापस्यान्तो न विद्यते । अपकारं समुदिश्य द्विजः प्राणान्परिष्यनजेत्‌ ॥४५ हदयते यत्र चान्वैस्तु ब्रह्महा स भवेन्नरः । वचोभिः परुषैः पीडितस्ताडितो द्विजः ॥ ४६ यगुदिर्य लयजेतपाणांस्तमाहब्रह्यधातिनम्‌ । ऋषयो मुनयो देवाः सर्वे ब्रह्मविदस्तथा ॥ ४७ देशानां पाथिवानां च सा च वध्या भवेदिह । अतो ब्रह्मवधं पाप्य पिठ्भिः सह्‌ पच्यते ॥४८ भायोपेशकं विप्र बुष संमानयेद्‌ धुवम्‌ । दोपैश्वापि विनिर्क्तमुदिश्य भाणयुत्छजेत्‌ ॥ ४९ स प्ररिकनो क्र्म तु यं परिकीर्येत्‌ । आत्मथातं दुमारोहं कोटैरुपजीवनम्‌ ॥ ९० यः कुयीदात्मनो घात वशे ब्रह्महा भवेत्‌ । भरणं च घातयेद्यस्तु शिँ वा आतुरं गुरुम्‌॥ ५१ ब्रह्महा स्वयमेव स्यात्न तु य॑ परिकीर्तयेत्‌ । मारयेच्च सगोत्रं यो ब्राह्मणं ब्राह्मणाधमः ॥ ५२ तस्यैव तद्धमेत्पापं न तु यं परिकीर्येत्‌ । पीडयित्वा द्विजं श्रूदरः स्वकार्यं चापि साधयेत्‌ ॥ ५२ तत्रापापे च शरुदरस्य पातकं नान्यथा भवेत्‌ । तात्कािकवधं इत्वा हन्तारमाततायिनम्‌ ॥ ५४ न च हन्ता च तत्पापैिप्यते द्विजसत्तम । आततायिनमायान्तमपि चेदार्तके रणे ॥ ५५ नि्पांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत्‌ । अग्निदो गरदश्चैव धनहारी च सुप्रषः ॥ ५६ ््रदारापहारी च षडेते ह्याततायिनः । खल राजवधोध्ोगी पितृणां च वधे रतः ॥ ५७ अनुयायी पो राज्ञशत्वारशाऽऽततायिनः । तत््षणान्न गतं विमं पुनरदन्तु न युज्यते ॥ ५८ पुनरैत्वा वधं घोरं ज्ानात्माोति निश्चितम्‌ । रोके बिभसमो नासि पूजनीयो जगहर ॥ ५९ इत्वा तं यद्धयेत्पापं तत्परं च न वियते । देववत्पूननीयोऽसौ देवासुरगणेनेरः ॥ | ब्राह्मणस्य समो नास्ति त्रिषु रोकेषु निधितम्‌ ॥ 7 ६० नारद उवाच-- | कां इत्ति समुपाश्रित्य जीयित्यं द्विजेन हि । अपायेन सुरश्रेष्ठ तस्वतो वक्मरसि ॥ ६! ब्रह्मोवाच- अयाचिता च या भिघ्ा रस्ता सा भकीतिता । उञ्छवृक्तिस्ततो भद्रा सुभद्रा सवैवृत्तिषु॥६२ यामाभितय मुनिश्रेष्ठा गच्छन्ति बरह्मणः पेदम्‌ । दक्षिणा यहशेषाणां ग्राह्या यङ्गगतेन हि ॥ ६१ त ५क.ल.ग. घ, ङ. च. ज. शवधिसैः। २ क. च. नयं । ज. शननु यं । "नयं । ६ क. स. चज स्ववंशं । ग. घ. स्वयं स त्रः । ४ स. तत्र पा।५ स. ङ. पथम्‌ । ४६ भृश्धतवारिशोऽप्यायः ] पद्मपुराणम्‌ । ११२१ पठनं याजनं कृत्वा ग्रहीतव्यं समा) द्विजैः । पाठयित्वा पटित्वा च कृत्वा स्वस्त्ययनं शुभम्‌ ब्राह्मणानामिदं जीग्यं शिष्टा वृत्तिः प्रतिग्रहः । श स्रोपजीषिनो धन्या धन्या वृक्षोपजीषिनः ॥ धन्या वृक्षषटताजीव्या वादीसस्योपजीविनः । अन्नजन्तुवपे पापं तस्य दोषोपशचान्तये ॥ ६६ नव धान्यानि शस्तानि विपेभ्यः संरदापयेत्‌ । न चेत्माणिवभे तर क्षीयन्ते चाऽऽयुषो() धवम्‌ तस्माश्यास्युबहूनि पिददेवद्रिनातिषु । अभावासन्निया वृत्तित्राह्मणरूपजीम्यते ॥ ६८ न्याययुद्धेषु योद्धग्यं चरेद्रीरत्रतं शुभम्‌ । स तया च द्विजो वृत्या यद्धनं लभते कृपात्‌ ॥ ६९ पिदयह्ादिदानेषु मेध्यं तद्धनरच्यते । समभ्यसेद्धसुषिय्यां बेदयुक्तां सदाऽनघः ॥ ७० शक्तिकुन्तगदाखडुपरिधाणां समन्ततः । अश्वारोह गजारोहमेन््रनाटममानकम्‌ ॥ ७१ रथश्रमिगतं युधं युक्तं स्त्र कारयेत्‌ । द्विजेवश्चवाणां च द्ीणां वृत्तं तपस्विनाम ॥ = ७२ साधसाध्वीरुरूणां च एेपाणां रक्षणादरधुषम्‌ । यत्पुण्यं लभते शूरः कथं तद्रह्मवादिभिः ॥ ७३ सर्वपापक्षयं त्वा अक्षयं स्वगेमश्वते । संयुते न्याययुद्धे च पतन्ति ब्राह्मणा रणे ॥ ७४ ते परन्ति पर स्थानमगम्यं ब्रह्मवादिनाम्‌ । धरमुदधस्य यदत्तं शृणु पण्यं यथार्थतः ॥ ७९ संपुखेन युध्यन्ते न च गच्छन्ति कातरम्‌ । न भग्र पृषतो घ्रन्ति निःशसं मपलायितम्‌ ॥ ७६ अयुध्यमानं भीरं च पतिते गतकटमषम्‌ । असच्छ्रं सतुतिभीतमाहवे शरणागतम्‌ ॥ ७७ हत्वा च नरकं यान्ति दर्ता जयकाद्िणः । एषा च क्षत्रिया त्तिः सदौचारेस्तु गीयते ॥७८ यामाभिल् दिवं यान्ति सरवक्षत्नियङज्ञराः । धर्मयुद्धे मो शृरतयुः संमुखे क्षत्रियस्य च ॥ ७९ अत्र पूतो भवेत्सोऽपि स्ैपापैः अषुच्यते । स किषटतसवगेटोके च मासादे रतनभूषिते ॥ ८० जाम्बूनदसमस्तम्भे रतनभूषितमूतले । इष्ट्व्येः सुसंपूर्णं दिव्यवस्रोपशोभिते ॥ ८१ पुरतः करपटक्षाथ तिष्ठन्त सर्बदायिनः । वापीकूपतडागावैरुधानेरपशोभिते ॥ ८२ यौवनाब्याश्च सेवन्ते तं देवपुरकन्यकाः । तस्याग्रतो मदा निदं गरखन्लप्सरसां गणाः ॥ «८१ ओतं गायन्ति गन्धर्व देवाश्च स्तुतिपाठकाः । एवं क्रमेण कट्पान्ते सावैभोमो भवेधूपः ॥ ८४ सर्मोककता च नीरुन्मगिग्रहः । तस्य पलन्यः भरूपाढ्याः सदैव योवनान्विताः ॥ ८५ धर्मशीलाः सुताः दुभराः सगृद्धाः पितसंमताः। एवं क्रमेण भज्ञन्ति सप्नजन्मसु कषत्रियाः ॥८६ अन्यायेन हु योद्धाररितष्ठनति नर चिरम्‌ । एवं च ष्या हतिर््ाह्मणेरपजीय्यते ॥ ८७ दयैः तथाऽन्ये अन्तयजैम्च्छनातिभिः । ये च योधाः भ्रयुधयन्ते न्याययुद्धेन सर्वदा ॥ तेऽपि यान्ति परं स्थानं सै वणा द्विजातयः । न शूरो यो द्विनो भीररस्रशस्रविवाजतः ॥८९ रियतो पद्यद्सि च कारयेद्रिनसत्तमः । वेदयति वणिगभावं कृषि चैव तथाऽपरैः ॥ ९० कारयेत्छृषिवाणिल्यं बिमक न च तयेत्‌ । वणिग्भावान्पृषाऽतयुक्तौ दुरति मायाद्विनः ९१ ओद्र्व्यं परित्यज्य ब्राह्मणो लभते शिवम्‌ । समुत्पाच् ततो हति दययाद्िभाय सर्वज्ञः ॥ ९२ पितुयहे तथा चाप्र जुहुयाद्विधिवद्धिनः। हुलेऽसत्यं न कतेन तुला धर्ममतिष्िता ॥ ९३ छलमा तुखे कृत्वा नरकं भतिपद्यते । अतुरं चापि यद्वयं ततर मिथ्या प्रिलजेत्‌ ॥ ९४ एवं वि्क्न न कर्न्या एृषा पापमसूतिका । नासि सत्यात्परो ध नायृतातयातकं परम्‌। ।९५ अतः श्र कायेषु सत्यमेव बिरिष्यते । असवमेधसहसं तु सलं च टया चतम्‌ ॥ । ५९ अश्षमेधूसहसाद्धि सदयमेव विशिष्यते । यो वदत्स्वकारयेषु सत्यं मिथ्या परित्यजेत्‌ ॥ ९७ {मनर न्त ह ग. दा रि।३घ.ज. रणे । ४ ष. ्राह्यं । ५. विततं । १४१ ११२२ महायुनिश्रीव्यासप्रणीतं- [ ९ सृषटिखण्डे+ सं निस्तरति दुर्गाणि स्वगेमक्षयमश्वते । बाणिज्यं कारयेद्विपो पिथ्याऽवहयै परित्यजेत्‌ ॥ ९८ द्धि च निक्षिपे्तीय स्वयं शेषं तु भोजयेत्‌ । देहष्ेशात्तत्सहस्रगुणं भवति स्वेदा ॥ ९९ अथाीर्मनविधौ मतया विशन्ति विषमे जके । कान्तारमटवीं चैत्र इवापदै; सेवितां तथा ॥ १०० गिरि गिरिगुहां दुगान्म्टेच्छानां शस्रपातिनाम्‌ । गं प्रतिभयं स्थानं धनलोभात्समन्ततः १०१ सुतदारान्परित्यञ्य दूरं गच्छन्ति खोभिनः । स्कन्धे भारं वहन्त्यन्ये त्या च केनिपातनेः(कैः)॥ ्षपणीभिर्महादुःखैः सदा भाणव्ययेन च । अथस्य संचयः पुत्र प्ाणासियतरो महान्‌ ॥ १०३ एभिर््यायाभितं वित्तं बणिग्भावरेन यत्नतः । पितुदेवद्विजातिभ्यो दत्तं चाक्षयमश्चते ॥ १०४ एतौ दोषौ महान्तौ च वाणिज्ये लौमकमणि । छोभानापपरित्यागो मृषाग्राह्मथ विक्रयः १०५ एतौ दोषौ परिलयज्य कुयोदथीजनं बुधः । अक्षयं रभते दानाद्रणिग्दोषैनं छिप्यते ॥ १०६ पण्यकधैरतो विभः कृषि हि परिकारयेत्‌ । बाहयेहिवसस्यार्थं बलीव्चतुषटयम्‌ ॥ १०७ अभावाश्रितयं चैव अविश्वासं न कारयेत्‌ । चारयेच् तृणेऽच्छिनने चौरव्यौघ्रविवजिते ॥ १०८ दश्राद्रसं यथे च निलयमातिष्ठयेस्रयम्‌ । गोष्ठं च कारयेत्तत्र कफिंचिद्विघविवभितम्‌ ॥ १०९ सदा गोमयमूत्ाभ्यां ‡विध्व॑सैश्च षिवरभितम्‌ । न मलं निक्षिपेदोष्े सवैदे वनिकेतने ॥ ११० आत्मनः श्षयनीयस्य सदशं कारयेद्‌ बुधः । समं निर्ापयेव्यत्नाच्छीतवातरजस्तथा ॥ १११ पराणस्य सदृशं पयेदां च सामान्यविग्रहम्‌ । अस्य देहे सुखं दुःखं तथा तस्थेव कल्पते ॥ ११२ अनेन विधिना यस्तु कृषिकर्मणि कारयेत्‌ । स च गोवाहनैदोपषिने शिष्येत धनी भवेत्‌ ॥ १११ र्वं पीडयेद्यस्तु तथेव गद संयुतम्‌ । अतिबालातिषदधं च स गोहयां समालभेत्‌ ॥ ११४ विषमं बाहयेचस्तु दुर्वञेन बलेन च । स गोहलयासमं पापं परामोतीह न संशयः ॥ ११५ यो बाहयेद्धिना सस्यं खादन्तं गां निवारयेत्‌ । मोहातृणं नलं वाऽपि स गोहा समारभेत्‌ ॥ अमावास्यां च संक्रान्त्यां पौर्णमास्यां तथेव च । हरस्य बाहनात्पापं गवामयुतहत्यया ॥ ११७ अग्रूषु पूनयेचस्तु सितैधित्रादिभिनैरः । कल्कैः कुसुभेसेरैः सोऽक्षयं खगेमश्वुते ॥ ११८ घासमुष्टिं परगवे यो ददाति सद्‌ाऽऽदिकम्‌ । सरवैपापक्षयस्तस्य स्वर चाक्षयमश्ुते ॥ ११९ यथा विपभरस्तथा गौश्च द्रयोः पूजाफलं समम्‌ । विचारे ब्राह्मणो पुख्यो वृणां गाव; पशौ तथा नारद उवाच-- विभो ब्रह्ममुखे जातः कथितो मे त्वयाऽनघ । कथं गोभिः समो नाथ विस्मयो मे विधे शवम्‌ ब्रह्मोवाच- शृणु चाज यथातथ्यं ब्राह्मणानां गवां यथा । एफपिण्ड(रेकपि ख्यं ्रियैक्यं तु परुषैनिर्भितं एरा पुरा ब्रह्ममुखोद्धुतं कूटं तेजोमयं महत्‌ । चतुभौगपरजातं तद्रेदाभिद्विन(जागोस्तथा ॥ १२२ भराक्तेजःसंभवो वेदो बहिरेव तथैव च । परतो गौस्तथा विरो जाताश्रैव पृथक्पृथक्‌ ॥ १२४ तत्र खष्टा मवा चाऽऽदौ वेदाश्चत्वार एैकशः । सथिलयर्थं सषैलोकानां भुवनानां समन्ततः १२५ अभ्निरैव्यानि भुज्जीत देवरेतोस्तथा द्विजः । आज्यं गोप्रमवं विद्धि तस्मादेते भसूतकाः ॥ १२६ न सन्ति यदि लोकेषु चत्वारोऽमी महत्तराः । तदाऽखिलं च भुवनं नष्ट स्थावरजङ्गमम्‌ ॥१२७ एमिर्ताः सदा लोकाः भ्रतिषटन्ति स्वभावतः । स्वभावो ब्रह्मरूपोऽसापेते ब्रह्ममयः स्मृताः ॥ १६्‌. ज. निपातितैः । २४. ज. टोभकमणि। ३ ज. °व्यावि" घ. विद्तैः। म. विधते ५ग. ध. एकतः । ४९ पृश्चचत्वारिशोऽध्यायः ] पग्रपुराणम्‌ । ११२ तस्याह पूजनीयोऽसौ विदेवामुररपि । उदारः सर्कायैषु जातस्तथ्यो गुणाकरः ॥ १२९ सषदेवमयः साकात्स्सवरुकम्पकः । अस्य काय (यो) मया घृष्टो) पुरेव पोषणं प्रि १३० ४8 न मया दतं षरं चातिशोभनम्‌ । एकजन्मनि ते मोकस्तवासतिति षिनिभितम्‌ ॥१३१ ब ये मूता गावस्ते गच्छन्ति मभाऽऽलयम्‌ । पापस्य कणमा्र त तेषां देहे न तिष्ठति॥। १३२ देवी गो्भतुका देषेाश्ाऽऽदिदवािशक्तिकाः । प्रसादायस्य यज्ञानां भमो हि विनिकरितम्‌ः गवां सबैपवित्ाणि पुनन्ति सकलं जगत्‌ । पूष गोगोमयं पीर दधि सपिसतयैव च ॥ १३४ अमीषां व न तिष्टति कलेवरे । तस्मादृतं दापि परं निलयं खादन्ति पाधिकाः॥ १३५ विरिष्टं सबद्रवयेषु ग्यम पर शुभम्‌ । यस्यास्य भोजनं नास्ति तस्व पतिस्तु एतिका । १३६ असा पञ्चर्रेण सङ्रात्रेण पे पयः । दधि व्शतिरा्रेण रतं स्यान्मासमेककम्‌(१) ॥ १२७ अगब्ययथ यदके वै मासमेकं निरन्तरम्‌ । भोजने तस्य मर्लस्य पेर्तोदन्ति(१) तमव हि ॥ १३८ परमाश्नं परं षदं सिनं चाऽऽतपतण्डुटेः । भक्त्वा तु यत्कृतं पण्यं कोटिकोटिगुणं भेत्‌ १३९ अन्यदापि च.यद्रव्यं हविष्यं शास्रनिमितम्‌ । तदधक्त्वा यतकरते कम सर्वं लक्षगुणं भवेत्‌ १४० निरामिषं च यत्किचित्तस्माव्रद्त्फलं रमेत्‌ । तस्माद्नौः स्वकार्येषु शस्त एको युगे युगे ॥ सवेदा सकलेषु धमेकामा्थमोक्षदः ॥ १४१ नारद उवाच-- केषु कि वा (कस्य) मरयोगेण परं पुण्यं मी तितम्‌ । वद ततस्रे यथा जानामि त्तः॥ बरह्मोवाच-- सटृत्दक्षिणं कृत्वा गोधनं चाभिवन्दयेत्‌ । स्पपिधिनिगुक्त स्वग चाक्षयमश्चुने ॥ १५३ सुराचार्यो यथा बन्धः पज्योऽसो माधो यथा । सप्तपदकषिणं कृता चैश्व्यास्पाकशासनः १४४ कल्य उत्थाय गोमध्ये पातर गृह सहोदकम्‌ । निषिशवेवो गवं शृङ्गं मस्तकेनेव तलम्‌ ॥ १५५ प्रतीक्षेत निराहारस्तस्य पुण्यं निबोधत । श्रूयन्ते यानि तीर्थानि रषु रोकरेषु नारद ॥ १४६ सिद्धचारणयुक्तानि सेवितानि महभिः । अभिषेकः समस्तेषां गवां गुङ्गोदकस्य च ॥ १४७ प्रातरुत्थाय यो मत्यः सपृशेदां च घृतं मधु । स्पा पि॑गृच कस्पषात्मतिगुच्यते ॥ १४८ धृतक्षीरमदा गावो धृतयोन्यो प्रतोद्धवाः । धरृतनयो धृतावतस्ता मे सन्तु सदा ग्रहे ॥ १४९ धृतं मे स्ैगातरेषु घृतं मे मनसि स्थितम्‌ । गावो ममाग्रतो निलयं गावः पृषत एव च ॥ १५० गावश्च स्गात्रेषु गवां मध्ये वसाम्यहम्‌ । इत्याचम्य जपेनमन्रं सायं भातरिमं युचः ॥ १५१ सरपपापक्षयस्तस्य स्वलोक पूजितो भवेत्‌ । यथा गौश्च तथा विपो यथा तिरस्तथा हरिः॥१५२ हरिया तथा गङ्ग एते न हषा स्मृताः । गावो बन्धुम॑ुष्याणां मनुष्या बान्धवा गवाम्‌ १५३ गौस्तु यस्मनपहे नासि तद्वनयुरहितं गरम्‌ । गोमुख चाऽऽभरिता बेदाः सषडङ्गपदक्रमाः १५४ शक्योश स्थितौ निं सदैव हरफेरवौ । उदरे च स्थितः स्कन्दः वृष बरह्मा स्थितः सदा ॥ हषष्वजो रुलाटे च शृङ्ग हनद्र एव च । कणयोरनिनौ देवौ चशरुषोः शिभास्करो ॥ १५६ दन्तेषु मरुढो देवो जिक्ायां च सरस्वती । अपाने ५ सावे चैव जाइबी ॥ १५७ ऋषयो रोयश्ेषु मुखतः पृष्ठतो यमः । धनदो वरुणश्चैव दक्षिणं पाश्वमाभिती ॥ १५८ एन ऋ त्र रन ज नानि परमबन्तिविः। ३ इ. य पूरपूतिका । ४ ग. घ. ता.सः सदैव । ५,भ. करौ धृतेन । ६ ठ. न. सहैव । ११२४ महामुनिश्रीव्यासमणीतं-- ` [4 सृषिशण्डे- वापपा्ये स्थिता यक्षास्तेजस्वन्तो महाबलाः । मुखमध्ये च गन्धवा नासाग्रे पक्गास्तथा॥ १५९ खुशणां पश्चिमे पावे अप्सराश्च समाभिताः । गोमये वसते लक्षमरगोपूत्रे सवेमङ्गखा ॥ १६० पादाग्रे खेचरा वेद्या हम्भशब्दे प्रजापतिः । चत्वारः सागराः पूणा धेनूनां च पयोधरे ॥ ९१६१ गां च स्पृशति यो नित्यं सातो भवति नित्यश्षः । अतो मलयैः पपुषटैस्त॒ स्ेपापैः भुच्यते १६२ गवां खुरोद्धतरनः शिरसा यस्तु धारयेत्‌ । स॑ च तीयैजले सातः सर्वपापैः भमुच्यते ॥ १६३ नारद उवाच- गवां च दश्वणीनां कस्य दाने च रि फलम्‌ । ध्रूहि त्वं गुरभ्ेष्ठ परमेष्टिन्पियं यदि,॥ १६४ बह्मोवाच- वेतां गां ब्राह्यणे द्वा मानवशरेश्वरो भवेत्‌ । भासादे वसते नियं मोगी च सुखमेधते ॥१६५ धूम्रा तु स्वगकान्तारसंसारे पापमोक्षिणी । अक्षयं कपिखादानं इणां द्वा न सीदति ॥१६द पाण्डुरा दुरभा लोके गोरी च कुलनन्दना । रक्ताक्षी रूपकामस्य धनकामस्य नीकिका॥१६७ एकां च कपिलां दा सर्पपापैः परमुच्यते । यत्तु बाल्यकृतं पापं यौवने वार्षके कृतम्‌ ॥ १६८ वाचा कृतं कमढृतं मनसा यत्मचिन्तितम्‌ । अगम्यागमनं चैव मित्रद्रोहे च पातकम्‌ ॥ १६९ मानकः तुक्‌ कन्यारते गरत्‌ । स्व च नाशयेल्किमं कपिलां यः भयच्छति ॥ १७० दरयोजनविस्पीणा महापारा महानदी । नाराचजलकान्तारे प्रत उदकाणैवे ॥ १७१ याव्रदत्षस्य द्रौ पादौ मुं यावन्न जायते । तावद्यः पृथिघ्री देया याव्रदर्भं न युश्चति ॥ १७२ सुवर्णशृङ्गीं वसराव्यां सर्वीटंकार भूषिताम्‌ । ताम्रषृष्ां रौप्यखुरां तथा कांस्योपदोहनाम्‌ ॥ १७१ शोभितां गन्धुष्यश्च सवीलंकारमभूषिताम्‌ । ईदृशीं कपिलां द्राद्विजाती वेदपारगे ॥ १७४ सभरपापक्षयस्तस्य विष्णरोकेऽच्युतो भवेत्‌ । तस्यां तु द्टमानायां भूमी पतन्ति बिन्दबः॥ १७५ आरामा दिवि जायन्ते बहुपुष्पफलोत्तमाः । यत्र कामफला क्षा नद्यः पायसकर्दमाः ॥ १७६ प्रासादाश्वापि सौवणीस्तज गच्छन्ति गोषदाः । दशेत च(नूध) यो दल्रादेकं चैव धुरंधरम्‌ ॥ समानं तु फं पोक्तं ब्रह्मणा समुदाहृतम्‌ । एकं च दकशभिदैग्रात्सहस्रांणि शतं फलम्‌ ॥ १७८ तस्यानुसारतो वें फलं नारद यत्ततः । पित्ुदिइय यः पुत्रो षं च मोक्षयेद्ुवि ।॥ १७ पितरो विष्ण॒रोकेषु महीयन्ते यथेप्सया । चतस वत्सतयश्च एकस्यैव षस्य च({)॥ १८० मोक्ष्यन्ते स्ैतः पुत्र विधिरेष सनातनः । यावन्ति चैव रोभाणि तस्य तासां च सर्वशः॥१८१ तावदर्षसहस्राणि स्वर्ग भञ्जन्ति मानवाः । लाद्गटेन षो यच्च जटं चोर््िपति ्वम्‌॥ १८२ तत्तोयं तु सहस्राब्दं पितृणाममृतं भवेत्‌ । खुरेण कषयेद्धमि ततो लोष्टं च दैः ॥ १८३ पितृभ्यश्च स्वधा तत्र लक्षकोरिगुण(णा) भवेत्‌ । विद्यमाने च जनके यदि माता विनश्यति१८४ चन्दनेनाङ्खिता पेनुस्तस्याः स्वगोय दीयते । दाता चैव पित्णां च ऋणं चैव मुञ्चति ॥ १८५ अक्षयं खमते स्वगं पूरितो माधवो यथा । सवैटक्षणसंयुक्ता तरुणा गौः पयस्विनी ॥ १८६ समामसूतिका [शद्धा] सा च गौः पृथिषी स्मृता । तस्या दानेन मच्रस्य(वे पुत्र) पृथ्वीदानसमं फलम्‌ दातक्रतुसमो मत्यः कुमुद्धरते शतम्‌ । गवां च हरणं त्वा मृते गोरथ बत्सके ॥ १८८ कृमिपरणे सकूपे च तिषठेदाभूतसंषवम्‌ । गवां चेव वधं कृत्वा पितृभिः सह पच्यते ॥ १८९ रौरपरे नरके घोरे तावत्कारं प्रतिक्रिया । गोपरचारममग्रशच खण्डवाहनबन्धनः ॥ =. १९० १ द्ध. तर्वैती । २ म. 'स्तीरणे मः। ३अ. 'लाणां शः । ४६ षरद्षत्वारिरोऽध्यायः ] प्मपुराणम्‌ । । ११२५ अक्षयं नरकं भायात्पुनर्जन्मनि जन्मानि । सकृ भावयेद्स्तु कथां पुण्यतमामिमाम्‌ ॥ १९१ समैपापक्षयस्तस्य देवै सह मोदते । य इदं श्रणुयादराऽपि परं एण्यतमं महत्‌ ॥ सक्रजन्महतात्पापान्युच्यते तत्षणेन हि ॥ १९२ , इति श्रीमहापुराणे पावने खष्िसण्डे गोमादाम्यं नाम पञ्चचत्वारिशत्तमोऽध्यायः ॥ ४५ ॥ आदितः शोकानां समघ्वङ्ाः-२८९६८ --__-~ भथ षटूचत्वारिदत्तमोऽध्यायः । नारद उवाच-- केनाऽऽचारेण विमस्य ब्रह्मतेजो विवर्धते । ेनाऽऽचारेण तस्यैष ब्राह्मं तेजा विनदति ॥ १ ब्रह्मोवाच- शयनीयात्समुत्थाय रात्यंशे द्विनसत्तमः । देवांत्रैव स्मरेनिलयं तथा पुण्यवतो धषम्‌ ॥ गोविन्दं माध्वं कृष्णं हरिं दामोदरं तथाः । नारायणं जगन्नाथं वासुदेवमजं विभुम्‌ ॥ । सरखतीं महारक्ष्मीं सावित्रीं वेदमातरम्‌ । ब्रह्माणं भारं चन्द्रं दिक्पा ग्रहां स्तथा ॥ 9 शंकरं च रिवं शंयुमीश्वरं च महेदवरम्‌ । गणेशं च तथा छन्दं गौरीं भागीरथीं शिवाम्‌ ॥ ५ पुण्वश्छोको नलो राजा पुण्य शलोको जननः । पुण्यश्छोका च पैदेही पुण्यश्लोको युधिष्ठिरः ॥ अश्वत्थामा बलिर्व्यासो हनूमांश विभीषणः । कृपः परशुरामश्च स्तते चिरजीविनः ॥ ` ७ एतान्यसतु स्मरेनित्यं मातरुत्याय मानवः । ब्रह्महत्यादिभिः पैषुच्यते नात्र संशयः ॥ ८ सष्दुचारिते तात स्ेयङ्गफलं रभ्‌ । गवां शतसहस्नाणां दानस्य फलमश्चते ॥ ९ ततश्चापि शुचौ देशे मलमूर परित्यनेत्‌ । दक्षिणाभिपुखो रात्रौ दिवा कुयौदुदद्छखः ॥ १० परतो दन्तकाष्ठं च एृणेरुदुम्बरादिभिः । अतः परं च संध्यायां संयतथ विनो भगेत्‌ ॥ ११ वहे रक्तवर्णा त॒ मध्याहे शुद्वाभकाम्‌ । सायं सरस्वतीं कृष्णां द्विजो ध्यायेद्यथानिषि ॥ १२ पतः समाचरेत्सानं यथाज्ञानेन यत्नतः । अङ्गं भक्षालपिला तु गृद्धिः सकेपयेत्ततः ॥ १३ शिरोदेशे रखाटे च नासिकायां हृदि श्ुबोः। बाहोः पां तथा नाभौ जान्वोरङधिद्ये तथा ॥ एकाः शिषे गुदे तिञ्लस्तथा वामकरे दरा । उभयोः सप्र दातव्या मृदः शद्धिमभीष्ठता ॥ १५ भष्वक्रान्ते रथक्रान्ते विष्णुकान्ते वसुंधरे । मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम्‌ ॥ १६ भनेनैव तु मघ्रेण मृत्तिकां यस्तनौ क्षिपेत्‌ । सर्भपापक्षयस्तस्य शुषिभैवति मानवः ॥ १७ तस्तु बेदधू्वेण खानं कुयाद्रिचक्षणः । नदे न्यां तथा कृपे पुष्करिण्यां तडागके ॥ १८ गखराश्ची च कमे च घटसानं तथोत्तरम्‌ । कारयेद्विधिवन्मत्यः सर्भपापक्षयाय च ॥ . १९ तः सानं महापुण्यं सवैपापमणाशनम्‌ । यः कु्यात्सततं बिभो विष्णुलोके महीयते ॥ २० गतःसंध्यासमीपे च यावदण्डचतुष्टयम्‌ । तावत्पानीयममृतं पितृणापुपतिषएते ॥ २१ रतो ६ मं यावद्यामैकमाहिकम्‌ । मधुतुसयं जरं तस्मिन्ितृणा प्रीतिवर्धनम्‌ ॥ २२ तिस्तु स्पा जलं क्षीरमयं स्मृतम्‌ । क्षौरमिभ्रं जलं तावद्यावदण्डवतुष्टयम्‌ ॥ २३ ॥ # आर्षो यभावः । १्ञ. च दणै"। २. "पुन ज्ञा । ३, म्‌, तरे । का" । = + ११२ महारुनिश्रीव्यासप्रणीत-- ` [ ^ सृिखण्डे- अतः परं च पानीयं यावच प्रहरत्रयम्‌ । तत्परं लोहितं भोक्तं यावदस्तं गतो रविः ॥ २४ चतुर्थपरहरस्नाने रात्रौ वा तथैयेपिपत्न्‌ । तत्तोयं रक्षसामेव ग्रहणेन विनाशितम्‌ ॥ २५ पानीयं सर्पड्छर्थ पुरैव नितं मया । रक्षार्थं तस्य तोयस्य यक्षाश्रैव धुरंधराः ॥ ` २६ न भा्रुन्ति पितरो ये च ठोकान्तरं गताः । दुष्प्राप्यं सिलं 'तेषागृते खान्मल्यवासिनः २७ तसाच्छष्यैशच पुत्रैश्च पौत्रदौहित्रकादिभिः। बन्धुवर्गेस्तथा चान्यैस्तपैणीयं पितृत्रतैः ॥ २८ नारद उवाच-- जलस्य दैवतं ब्रहि त्णस्य विधिं मपि । यथा जानामि देवेश त्वतो वक्ुमरद॑सि ॥ २९ ब्रह्मोवाच- जलस्य देवता विष्णः सर्परोकेषु गीयते । जल्पतो भ्रेचस्तु षिष्णस्तच्छंरो भवेत्‌ ॥ ३० जले गण्डुषमात्रं तु पीत्वा पूतो भवेनरः । विहेषे कृशसंसगौत्पीयूषादधिकं जलम्‌ ॥ ३१ सप्देवाखयो दर्भो मयाऽयं निभितः पुरा । कुशगरटे भवेद्रह्मा कुशमध्ये तु केशवः ॥ ३२ कुसाग्रे शंकरं विद्धि कुश एतैः परतिष्ठितः । कुशहस्तः सदा मेध्यः स्तोत्रं मत्रं पठेद्रदि ॥ ३३ सर्व शतगुणं भोक्त तीर्थे साहसरमुच्यते । कुशाः करास्तथा दूब यवपत्राणि व्रीहयः ॥ ३४ ब॑सवजाः पुण्डरीकाश कुशाः सप्त परकीतिताः। आनुपूर्व्यण मेध्याः स्युः कुशा लोके भतिष्ठिताः ५ विना म्रेण यत्सानं सर्वं तमिष्फलं भवेत्‌ । अमृतात्स्वादुतामेति संस्पशौच्च पिरस्य च ॥३६ तसाच तरपयेभिलयं पितुंस्तिकजलेुधः । दशभिश्च तिरैस्तात पितृणां भीतिरुत्तमा ॥ ३७ अशरिस्तम्भभयादेव अनिच्छन्नतिषिस्तरम्‌ । खात्वा यस्तरपयेन्निटयं 'तिरमिभ्रोदकेः पितृन्‌ ॥ ३८ [भस याति ब्रह्मणः स्थान समुदधुलयोभयं कुखम्‌। विरे वा युगाद्यासु +त्वमावास्यां तथैव च अक्षयं स्वगीमश्नाति तपैयित्वा तिखैः पितृन्‌ ।] नीलखण्डविमोक्ेण त्वमावास्यां तिलोदङः॥४० वपासु दीपदानेन पितृणामदृणो भवेत्‌ । वत्सरैकममावास्यां तर्येदयस्विैः पितृन्‌ ॥ ४१ बिनायकत्वमामोति सर्वदेवैः परप्यते । युगाग्रायु च स्ीसु यस्तिरैस्तपयेसितन्‌ ॥ ४२ उक्तं यद्राऽप्यमावास्यां तस्माच्छतगुणाधिकम्‌ । अयने विषुवे चैव राकामायां तथैव च ॥ ४१३ तपैयित्वा पित्र सवलोके महीयते । तथा मन्वन्तरारूयायामन्यस्यां पण्यसंस्थितो ॥ ४४ ग्रहणे चन्दरसूर्यस्य पुण्यतीर्थे गयादिषु । तर्पयित्वा पितन्याति माधवस्य निकेतनम्‌ ॥ ४५ तस्मात्पुण्याहकं माप्य तयेतिपितृसंचयम्‌ । तपैणं देवतानां च पूर्व कृत्वा समाहितः ॥ ४६ अधिकार भबेत्पश्चातितृणां तर्पणे बुधः । श्राद्धे भोजनकाले च पाणिनेकेन दापयेत्‌ ॥ ४७ उभाभ्यां तपणे दव्रादरिधिरेष सनातनः । दक्षिणाभिमुखो भ्रतवा शुचिस्तु तष॑येित॒न्‌ ॥ ४८ तृप्यतामिति वाक्येन नामगोत्रेण वा पुनः । अकृष्णय॑स्तरैरमोहात्तयेतिपतृसंचयम्‌ ॥ ४९ रम्यां यद्यापो दीयन्ते दाता चैव जले स्थितः । था तदीयते दानं नोपतिष्ठति कस्यचित्‌ ५० स्थरे स्थित्वा जरे यस्तु भयच्छेवुदकं नरः । नोपतिषेपितणां तु सखिलं तन्निरथैकम्‌ ॥ ५१ आ््रवासा जले यस्तु र्यादुदकतपंणम्‌ । पितरस्तस्य तृप्यन्ति सह देवैः सदाऽनघ ॥ ५२ रजकैः क्षालितं वस्रमशुदधं कवयो विदुः । स्तमक्षालने चैव पुनर्वस्रं च शुध्यति ॥ = ५२ ` + भलुधिहानत्मतः पाठी घ. परतकस्यः । + अत्रामावासीशष्दः सम्य क द्वितीया कल्पनीया । एवमरेऽपि । १ ग. घ. ज. तेषां सुतानां मर्यवासिनाम्‌ । त । २ ध. वित्वजाः । ग. वष्ठजाः । ३ ध. ज. कुशस्य । % ध. ज. तिङः कुशोद" । ५ ग. घ. “नः । कायस्थे * । ४१ षट्चत्वारिंशोऽध्यायः ] पदपुराणम्‌ । 0 शृष्कवासाः शुचौ देशे स्थाने यस्तपयेपितृन्‌ । ततो दशगुणेनैव तुष्यन्ति पितरो शैवम्‌ ॥ ५४ जञानं संध्यां च पाषाणे खड्गे बा ताभ्रभाजने । तर्णं कुरुते यस्तु भतयेकं च शताधिकम्‌ ५९ रौष्याङ्करीयं तजैन्यां श्रता यस्तरषयेतिपतृन्‌ । सर्वं च शतसाहस्रगुणं भवति नान्यथा ॥ ५६ तथेवानामिकायां तु धत्वा स्रणाङ्कलीं बुधः । त्पयेतितृसंदोहं क्षकोविगुणं भवेत्‌ ॥ - ५७ अङ्कुष्देरिनीमध्ये सव्यहस्तस्य खद्गकम्‌ । धृत्वाऽनामिकरया रत्नमज्ञलेर्तयं फलम्‌ ॥ ९८ साना्थमभिगच्छन्तं देवाः पितृगणैः सह । वायुभूताऽनुगच्छन्ति तृषातौः सटिलार्धनः ॥ ५९ निराक्ास्ते निवर्तन्ते वस्निष्पीडनेन च । तस्मान पीडयेदरसरमकृत्वा पितृतपंणम्‌ ॥ ६० तिः कोथ्योऽधैकोटी च यानि ोमानि मानुषे । स्रवन्ति सवैतीथौनि तस्पामन परिपीडयेत्‌ ॥ देवाः पिबन्ति शिरसः इमश्रुतः पितरस्तथा । चश्ुषोरापि गन्धर्वा अधस्तः सर्मैजन्तवः ॥ ६२ देवाः पितृगणाः सर्वे गन्धव जन्तवस्तथा । सानमात्रेण तुष्यन्ति सञानात्पापं न विधते ॥ ६१ निस्यस्नानं च यः कुयौत्स नरः पुरुषोत्तमः । स्ैपापैधिनिथुक्तो कोके महीयते ॥ ६४ लान त्पणपर्य्॑तं देवा महयो विदुः । अतः परं च देवानां पूजनं कारयेद्बुधः ॥ ६५ गणे पूजयेगयस्तु विघ्नस्तस्य न जायते । आरोग्यार्थं च सूर्यं च ध्ममोक्षाय माधवम्‌ ॥ ६६ शिवं च त्यकामार्थं सर्वकामाय चण्डिकाम्‌ । देवांस्तु पूजयित्वा तु वरटि शवं तथा चरेत्‌ ६७ वहिकार्यं ततः कृत्वा यं ब्राह्मणतर्पणम्‌ । देवानां सवैसच्ानां पुनखिविष्पं त्रनेत्‌ ॥ ६८ गतागतं स्थिरं कृत्वा कामान्मोपं सुखं दिवम्‌ । तस्मात्सैभयतनेन नित्यं कमीणि कारयेत्‌ ६९ नारद उवाच-- किमर्थं च जं तात देवाः पितृगणैः सह । न भराषुवनिति सर्वज्ञ लभन्ते मानवा यथा ॥ ७० ब्रह्मोवाच- पुरा खट मया तोयं सदेवमयामृतम्‌ । तस्यैव रक्षणाय च रप्रोयक्षा धनुधेराः ॥ ७१ रन्ति ते पितरं देवमस्मदराक्यान्न मानुषम्‌ । पशवः पक्षिणः कीट मत्येलोके व्यवस्थिताः ॥७२ मत्वनाताश् देवाः ये तथैव मानुषा शरुवम्‌ । त्यित्वा गुरं नित्यं सुरलोकान्पतिष्ठिताः ॥ ५७३ अलञायी च मल भके अजवी पूयशोणितम्‌ । अकृत्वा त्ेणं नित्यं पितृहा चोपजायते ॥ ७४ ब्रह्महत्यासमं पापं देवानामप्यपूजने । सेध्याकृत्यमकृत्वा च सूरय हन्ति च पापकृत्‌ ॥ ७५ नारद उवाच-- ब्राह्मण्यस्य सदाचारं क्रमं ब्रूहि च कपैणाम्‌ । इतरेषां च वणोनां महत्मैसिरं षद्‌ ॥ ७६ ब्रह्मोवाच-- आचाराल्लभते चाऽऽयुराचाराहमते धनम्‌। आचारात्स्वगमो्षं च आचारो हन्त्यलक्षणम्‌ ॥७७ अनाचारो हि एरुषो रोके भवति निन्दितः । दुःखभागी च सततं व्याधितोऽ्पायुरेव च ७८ नरके नियतं वासो हनाचारामरस्य च । आचारा परं छोकमाचारं श्णु तत्वतः ॥ ७९ गोमयेन शृ नियं भकुर्यादुपरेपनम्‌ । भक्षारयेत्ततः पीठं काष्ठं पतर शिलातलम्‌ ॥ ८० भस्मना कांस्यपात्रं तु ताम्नमम्टेन बुध्यति । रिलापातरं तु तैरेन फालं गीवारकेन तु ॥ ८१ स्वणसेप्यादिपानरं तु जलमात्रेण शुध्यति । अग्निना लोहपात्रे तु पाकभक्षारनेनतु॥ ८२ "~~~ क 1.1 १. रक्तमः । २ स. नाग्लोः। ३ग. घ. ज. परे! षग. घ. चूष्य रक्ञाध । हन यक्षरक्षाधः । ५ ग, घ, ज. मुल । ६ घ. गोपा" । ११२८ म्ापुनिश्रीव्यासमणीतं-- | [ 4 सृषिलण्डे- - खननाहाहनाचैव उपटेपनधावनात्‌ । पञन्यवषणाश्चैव भूरमेध्या विशुध्यति ॥ ८३ ्ैनस्कानां मणीनां च सर्मस्यारममयस्य च । मस्पभिरयेत्तिकामिश्च शुद्धिरुक्ता मया पुरा ॥ ८४ शयया भार्या रिदुशज्ञपुपवीतं कमण्डलुः । आत्मनः कथिता शुद्धिने परेषां कदाचन"॥ ८९ न युज्ञीतैकवल्ेण न सायादेकवाससा । न धारयेत्परस्यैव लानवसं कदाचन ॥ ८ संस्कारं केदन्तानां भातरेव समाचरेत्‌ । गुरुणां च नमस्कारं निलयमेव समाचरेत्‌ ॥ ८७ हस्तपादं पुखं चैव पश्चा््रो मोजयेद्‌वुपः । पञचाकस्तु भुञ्ञानः शतवषांणि जीवति ॥ ८८ देवतानां गुरोराज्ञां ातकाचार्ययोरपि । नाऽऽ करामेर्कामतदछायां विप्रस्य दीक्षितस्य च ॥ ८९ मोगणं दैवतं विमं घृते मधु चतुष्पयम्‌ । प्रदक्षिणं भरकुर्वीत भर्यातां् वनस्पतीन्‌, ॥ = ९० गोविमावभिषिमौ च विभौ द्रौ दंपती तथा । तयोपध्ये न गच्छेत स्वगेस्थोऽपि पतेद्धुवम्‌ ॥ ९१ उच्छिष्टो न स्पृशेदग्निं ब्राह्मणं दैवतं गुरुम्‌ । स्वश एष्पदक्षं च यहदृक्षपधान्यकम्‌ ॥ ९२ जरीणि तेजांसि नोच उपसीकषेतकदाचन । सूर्याचन्द्रमसामेव नक्षत्राणि च सर्वैश्ः ॥ ९९ नेषि रं देवं राजानं यतिनां वरम्‌ । योगिनं देवकर्माणं धमीणां कंयकं द्विजम्‌ ॥ ९४ नदीनां च भ्रतीरे च पत्युश्च सरितां तथा । यज्ञक्षस्य पटे च उद्याने पुष्पवायिके ॥ ९९. शरीरस्य मरुल्यागं न कुर्या जीवने तथा । विभस्याऽऽयतने गोष रम्ये राजपथेषु च ॥ ९६ न रूक्षं कारयेद्धीरः कैचाङ्भ्रिं च कराननम्‌ । मलं न धारयेदन्ते नखं न वदने क्षिपेत्‌ ॥ ९७ तैलाभ्यङ्गं न कुर्वीत वासरे रविभौमयोः । स्गात्रासनयोवायं गुरोरेकासनादनमू ॥ ९८ न हरेच्छरोत्रियस्वं च देवस्यापि गुरोरपि । राङगस्तपसििनां चैव पङ्गोरन्धस्य योषितः ॥ ९९ पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च । रोगिणे भारतप्ताय शुभिण्य दुषैखाय च॥ १०० विवादं न च कुधौत टृपपिमर्वित्सकः । ब्राह्मणं गुरुपत्नीं च दूरतः परिवजंयेत्‌ ॥ १०१ पतितं कुष्ठसंयुक्तं चाण्डालं च गवरारिनम्‌ । निर्धूतं जञानहीनं च दूरतः परिवर्जयेत्‌ ॥ १०२ चयं दृष्टं च द्तामपवादरदायिनीम्‌ । छुकर्मकारिणीं दंशं सदैव करदभियाम्‌ ॥ = १०३ अर्लामविशङ्का च निजां बैह्यचारिणीम्‌ । व्ययशीलामनाचारां दूरतः परिवर्जयेत्‌ ॥ १०४ मरिनां नाभिवन्देत गुरुपत्नीं कदाचन । न स्पृशेत्तां च मेधावी रपृषटठा लानेन शुध्यति ॥१०९ स तया सह कटि च वर्मयेच सदैव हि । छणुयाच वचो नून न पर्येच गुरोः स्ियम्‌ ॥१०६ वध पुत्रस्य भ्रातु सपुत्रं युवतीं धुवम्‌ । अन्यां च गुरुपत्नीं च नकषेत्स्पश्चं न कारयेत्‌॥१०७ ताभिः सह कथालाप॑ तथा भरभङ्गदशेनम्‌ । कलहं निचा वाणीं सदैव परिवज॑येत्‌ ॥ १०८ न दया सदा पादं तुषाङ्गारास्थिभस्पस । कापौसास्थिष निमास्ये पितिकषठ चितौ गरौ ॥ शष्कमीन न भक्षेत पूतिगन्धिममेध्यकम्‌ । विघसं चान्यदुच्छट पाकार्थं च परस्य च-॥ ११० न स्थातव्यं न गन्तव्यं क्षणमप्यसता सह । न तिषठ क्षणं धीरो दीपच्छाये कलिद्ुमे ॥ १११ असृहयैः सह चाऽऽलापं पतितः कुपितैः सह । न ढ्यारणमात्रं तु कृतवा गच्छेच रौरवम्‌ ॥ कनिष्टं नाभिवन्देत पितृव्यं मातुर तथा । उत्थाय चाऽऽसनं दच्रा्कृताज्ञस्यग्रतः स्थित; ११३ तैखाभ्यक्तं तथोच्छिष्टमा्वद्ं च रोगिणम्‌ । पारावारगतोद्ि्ं बहन्तं नाभिवादयेत्‌ ॥ ११४ यदस्यान्तगतं नष्ट क्रीडन्तं जीजनैः सह । बालक्रीडागते चापि पुष्ययुक्तं कृतम्‌ ॥ = ११५ ~ ~ ----------~--~--------------------~~---------- १क.ख.ग. घ. ड. च. ज. ^तेद्रव। २ ख. घ ड. कथनं । ३. कचाहिच।४ग. ध. स्वगोज्ना ५ कुष्ठा । म. क्रष्टा । ६ ग. 'मत्तामः। ७ ग. खाद्यचारिणीम्‌ । ॥ ४७ सप्तचत्वारिशोऽध्यायः ] पद्मपुराणम्‌ । ११२९ शिरः प्राहत्य कर्णं वा अप्सु युक्तशिखोऽपि बा । अता पादयोः पूजां नाऽऽचामे दकषिणायुखः उपवीतविदीनश्च नपरको युक्तकच्छकः । एकवल्ापिधानश्च आचान्तो मैव शुष्यति ॥ ११७ मध्यमाभिलं पूं पिभिः समुपसपृरत्‌ । अङ्के पिनीभ्यां च नासां च तदनन्तरम्‌ ॥ ११८ अङ्ष्टानामिकाभ्यां च चङ्षी सयुपसपृशेत्‌। कनिष्ठाङ्गष्योः (पराभ्यां) भोजे नाभिमङ्कष्टकेन तु वेन हदयं न्यस्य सबाभिः शिरसोपरि । बादर चाग्रेण संस्पृश्य ततः शुद्धो भे्नरः ॥ १२० अनिनाऽऽचमनं कृत्वा मानवः भयतो भवेत्‌ । सर्मपापेधिनिधुक्तः स्वर्ग चाप्तयमश्चते ॥ १२१ #प्राणसिपुटशचङ्गया च व्यानोऽपानशच मुद्रया । समानस्तु समस्ताभिरुदानस्तजनीं विना १२२ नागः कुम छकरो देवदत्तो धनंजयः । उपभीणन्ु ते भीता येभ्यो भ्रमौ भदीयते ॥ १२३ श्षयनं चाऽऽदरपादेन श्वष्कपादेन भोजनम्‌ । नान्धकारे च शयनं भोजनं नैव कारयेत्‌ ॥ १२४ भगे दक्षिणे चैव न ृयौदन्तधावनम्‌ । उत्तरे पिमे चैव न स्वपेद्धि कदाचन ॥ १२९ खमादायुः क्षयं याति ब्रह्महा पुरुषो भवेत्‌ । न कुवीत ततः स्वभ्र शस्तं च ूर्वदक्षिणम्‌।। १२६ आयुष्यं भाद्छुखो शुङ्के यशस्यं दक्भिणापुख; । भियः भल्यद्ुसो भङ्गे यशो भृङ्ग उदच्युसलः ॥ माच्या नरो दभिदायुयाम्यां मेतत्वमश्रुते । वारुणे च भवेद्रोगी आयुधित्तं तथोत्तरे ॥ ` १२८ देवा्नमेकथुक्ं तु द्विक्तं स्याननरस्य च । त्िभुक्तं मरेतदैतयस्य चातुरथं कोणपस्य तु ॥ १२९ निरामिषं हविर्वा मत्स्यमांसादि मातुपाः । पृतिप्युषितं वुष्मन्ये युञ्जन्नावृताः ॥ १३० स्वगीस्थितानामिह जीवलोके चत्वारि तेषां हृदये वसन्ति । दानं परशस्तं मधुरा च वाणी देवाचैनं ब्राह्मणतर्पणं च ॥ १३१ का्पण्यवृत्ति; स्वजनेषु निन्दा कुचैलता नीचजनेषु भक्तिः । अतीव रोषः कटुका च वाणी नरस्य चिदे नरकागतस्य ॥ १३२ नवनीतोपमा बाणी करुणा कोमलं मनः । धमेवीनपसतानामेतत्मलक्षलक्षणम्‌ ॥ १३३ दयादरिद्रहृदयं वचः क्रकचकरकैराम्‌ । पापवीजमसूतानमितत्मलक्तटक्षणम्‌ ॥ १३४ भावयेच्छृणुयाद्राऽपि सदाचारादिकं नरः । आचारादेः फलं लब्ध्वा पापात्पृतोऽच्युतो दिषि॥ इति शध्रमहापुराणे पाच्च सृष्िखण्डे सदाचारो नाम षटूचल्वारिंशोऽ्ध्यायः ॥ ४६ ॥ आदितः शोकानां समघ्यङ्ाः-२९१०३ अथ सप्तचत्वारिंशोऽध्यायः । भीष्म उवाच-- यत्पुण्यमधिकं रोके समदा सर्वसंमतम्‌ । तदरदस्ेच्छया विम यत्कृतं पूरवपूर्कैः ॥ १ पस्त्य उवाच-- ् ठ एक्दा तु द्विजाः स्वे व्यासशिष्यः सहादराः । व्यासं परणम्य पपच्छुधर्म मां च यथा भवान्‌ ` दिना उुः- र । ुण्यात्पुण्यतमं रोके सर्वधर्मेषु चोत्तमम्‌ । पि कृत्वा मानवाः स्वर्गं भजन्ते चाक्षयं पैदम्‌ ॥ ? # एतदादिश्चोकद्वयं क्चितृस्तके नास्ति । १. पुरुः । २ घ. ज. नन्यभीष्टतः । स्व" । र क. ख. ग. ड. च. ज. वद । १४३ ११३० : महामुनिश्रीव्यासमणीतै-- ` [ ९ मूषठिरण्ड- छभ्यं चाकष्टकं शुद्धं बणीनां मत्यवासिनाम्‌ । गुरुणां च ठघूनां च साध्यमेव क्रतुं षद्‌ ॥ ४ यत्कृत्वा च देवानां पूज्यो नाके भवेभरः । तत्तदरद च नो बह्मन्मसादी भव धमतः || ५ व्यास उवाच-- । १. पश्चाख्यानं प्रथिष्यामि शृणुध्वं तत्र पूैतः । पञ्चानामेककं त्वा विन्धान्मोकषं दिवं यश्च; ॥ ६ पित्रोरचाऽथ पत्युश्च समः(साम्यं) व च । मित्राद्रोहो विष्णुभक्तिरेते पश्च महामखाः ७ अ्राक्पित्रोर्या विभा यदधर्म साधयेखरः। न तत्करतुशतैरेव तीरथयात्रादिभि्षि ॥ ८ पिता धर्म; पिता स्वग; पिता हि परमं तपः । पितरि भीतिमापमे परीयन्ते सवैदेवताः ॥ ९ पितरो यस्य तृप्यन्ति सेबया च गुणेन च । तस्य भागीरथीसलानमहन्यहनि वतेते ॥ १० सर्वतीर्थमयी माता स्देवमयः पिता । [मातरं पितरं तस्मात्स्ैयत्नेन पूजयेत्‌ ]॥॥ ११ मातरं पितरं चैव यस्तु कुयत्मदक्षिणम्‌ । प्रदक्षिणीकृता तेन सपतद्रीपा वसुषरा ॥ १२ जानुनी च करौ यस्य पित्रोः मणमतः हिरः । निपतन्ति पृथिव्यां च सोऽक्षयं रभते दिवम्‌ ॥ तयोश्वरणयोयीषद्रनिहं तु मस्तके । भतीके च विलप्रानि तावत्यः सुतस्तयोः ॥ १४ पादारविन्दाचः जलं यः पित्रोः पिवते सुतः । तस्य पापं क्षयं याति जन्मकोटि्ञताजितम्‌ ॥ १९ धन्योऽसौ मानवो रोके पूतोऽसौ सर्वकरमषात्‌ । विनायकत्वमामोति जन्मनैकेन मानवः ॥ १६ पितरौ लङ्घयेद्यस्तु वचोभिः पुरुषाधमः । निरये च वसेत्तावध्ावदाभूतसं एवम्‌ ॥ १७ पित्रोरनर्भनं कृत्वा भुङक्ते यस्तु स॒ताधमः । कृमिकूपेऽथ नरके कल्पान्तमपि तिष्ठति ॥ १८ रोगिणं चापि बरदधं च पितरं हत्तिकशितम्‌ । विकलं नत्रकणौभ्यां त्यक्ता गच्छेच्च रौरवम्‌ १९ अन्त्यजातिपु म्ेच्छेषु चाण्डारेष्वपि जायते । पित्रोरपोषणं कृतवा सरवपुण्यक्षयो भवेत्‌ ॥ २० नाऽऽराध्य पितरौ पुत्रस्तीदेवान्भजमपि । तयोर फलमामरोति कीटवद्रमते महीम्‌ ॥ २१ कथयामि पुराटततं विमा शृणुत यत्नतः । यच्छरत्वा न पुनरमोदं पयास्यथ पुनथवि ॥ २२ पुराऽऽसीच द्विनः कथित्नरोत्तम इति स्फृतः । स्वपितरावनाहत्य गतोऽसौ तीर्थसेवया ॥ २१ ततः स्ीणि तीर्थानि गच्छतो ब्राह्यणस्य च । अलं तत्छ्लानचेखानि प्रशुष्यन्ति दिने दिने २४ अहकारोऽविशषततस्य मानसे ब्राह्मणस्य च । मत्समो नास्ति वै कथिरपुण्यकमी महायशाः ॥२५ इत्युक्ते चाऽऽनने तस्य अहद् षकस्तदा । क्रोधाचैवेरितस्तस्य स शाप द्विजो बकम्‌ ॥ २६ पपात च बकः पृथ्व्यां स भस्मीभूतयिग्रहः । भो द्विजेन्द्र महामोहः माविशग्न्तकर्मणि ।। २७ ततः पापाचच विप्रस्य चरं खं च न गच्छति । विषाद्मगमत्सग्स्ततः खे तमुवाच ह ॥ २८ देववागुवाच- गच्छ बाडव चाण्डालं मूकं परमधाभिकम्‌ । तत्र धरम च जानीषे क्षेमं ते तद्रचो भवेत्‌ ॥ २९ व्यास उवाच-- लाश तद्रचनं श्रत्वा गतोऽसौ मूकमम्दिरम्‌ । शुश्रूषन्ते च पितरौ स्वारम्भाददशं सः ॥ ३० ददते शीतकाले च सम्यगुष्णं जलं तयोः । तैरतापनताम्बूटं तथा तूखवतीं पटम्‌ ॥. २१ नित्याक्षनं च मिष्टान्नं दुग्धखण्डं तथैव च । दापयन्तं वसन्ते च मधुमालां सुगन्धिकाम्‌ ॥ २२ अन्यानि यानि भोग्यानि त्यानि विविधानि च । .उष्णे च वीजयेत्सोऽपि नित्यं च पितरावपि # धनुधिहान्त्गतः पाठो ग. घ. ज. पुस्तकस्थः। ॥ १ ग, 'त्पूतः सुरालये । पा" । घ, 'लूज्यः सुरालये । पा । ततस्तयोः भचरयो च त्वा भृङक्तेऽ सर्वदा । भ्रमस्य वारणं कु्यातसंतापस्य तयेव च ॥ ३४ एभिः पृषयै व विष्णुस्तस्य गेहोदरे चिरम्‌ । अन्तरिक्षे च ्रीडन्तमाधारस्तम्भवाभिते ॥३५ तस्यापि भवने निलयं स्थितं त्रिभुवनेश्वरम्‌ । विपरुपथरं वान्तं ननयैभूतं च संत्परम्‌ ॥ ` ३६ + शोभयन्तं च मन्दम्‌ । दा विसयमापननो विभः मोवाच मूककम्‌ ॥ ३७ .; विप्र उवाच-- क 0 त्वयि पृच्छामि शाश्वतम्‌ । हितं मे स्ैलोकानां त्वतो वक्तमर्हसि १८ -- पित्रोर्चौ फरोम्यच कथमायामि तेऽन्तिकम्‌ । अर्चयित्वा तु पितसै दृत्यं ते करवाणि ब ॥ तिष्ठ मे द्वारदेशे च आतिथ्यं ते करोम्यहम्‌ ॥ ३९ व्यास उवाच- इत्युक्ते चैव चाण्डारे चुकोप ब्राह्मणस्तदा । ४० विप्र उवाच-- ब्राह्मणं मां परित्यज्य किं ते कार्याधिकं तदा ॥ ४१ मूक उवाच-- १ किं कुप्यसि था विप्र न बकोऽहं तवाधुना । कोपः सिध्यति ते तात बके नान्ये कथचन ॥४२ गगने ानशादी ते न शुष्यति न तिष्ठति । वचनं खात्ततः श्रुत्वा मदरहं चाऽऽगतो भवान्‌ ४३ तिष्ठ तिष्ठ वदिष्यामि नो चेद्रच्छ पतिव्रताम्‌ । तां च दृष्ट्रा द्विजश्रेष्ठ दयितं ते फरिष्यति॥४४ व्यास उवाच-- ततस्तस्य शरहाद्रिष्णुद्रिनरूपधरो विभुः । विनिःखत्य द्विज भाह गेहं तस्याः पयाम्यहम्‌ ॥ ४५ स विगृह्य द्विजशरेष्स्तेन सार्धं चचार ह । गच्छन्तं तमुवाचेदं हारे विभोऽतिषिस्मितः ॥ ४६ विप उवाच- किमर्थं च त्वया विप्र चाण्डालस्य ग्रृहोदरे । सदा संस्थीयते तात योषाजनहते गुदा ॥ ४७ हरिर्वाच- इदानीं मानसं शुद्धं न यूतं भवतो धुवम्‌ । पतित्रतादिकं दृष्ट्रा पश्वाञ्जञास्याति मां किल ॥ ४८ पिष उवाच- पतिव्रता च का तात किं वा तस्माच्छरतं महत्‌ । येना तत्र गच्छामि कारणं वद्‌ मे दिन ॥४९ हरिरषाच- वि नदीनां जाहवी शरेष्ठा भरमदानां पतिव्रता । मनुष्याणां मजापालो देवानां च जनार्दनः ॥ ५० पतिव्रता च या नारी पतयुनिस्यं हिते रता । कुदरयस्य पुरुषालुदधरेत्सा रातं शतम्‌ ॥ ५१ स्वगं भनक्ति तावच्च यावदाभूतसंवम्‌ । खगौ दष्टो भवेदाऽस्याः सावैभौमो दपः पतिः ॥ ५२ अस्यैव महिषी भूत्वा सुखं विद्यादनन्तरम्‌ । पुनः पुनः स्वराज्यं तस्य तस्या न संशयः ॥ एव जन्मदातं भाप्य अन्ते मोक्षो भवेद्धुवम्‌ ॥ ५१ दिम उवाच- पतिव्रता भवेत्का वा तस्याः किं बा च रक्षणम्‌ । शरहि मे द्विजशादूल यथा जानामि तत्वतः॥ ~ `__------------------(--((-(-[-(-(--(- १ ग, ध. सुन्द्रम्‌ । २ ग. शत्वं सामवेदश्च मध्यमम्‌ । घ, “त्व श्रीभवदिश्च मध्यमम्‌ । ३ ग. ते नात्र शप्तकाले क" । ११३२ मरहामुनिश्रीव्यासपरणीत-- [ ५ सूृिवण्डे- हरिराच- पत्राच्छतगुणं खेहाद्राजानं च भयादथ । आराधयेत्पतिं शौरिं या पयेत्सा पतिव्रता ॥ ५९ कार्ये दासी रतौ वेश्या भोजने जननीसमा । विपत्सु मन्रिगी भतः सा च भायां पतिव्रता ५६ भर्वुराहां न लङ्पेद्या मनोवाक्रायकमेभिः । भुक्ते पतौ सदा चात्ति सा च भाया पतिव्रता ५७ यस्या यस्यास्तु शय्यायां पतिः स्वपिति यत्नतः । तत्र तत्र च सा भरर्चा करोति नियशः॥ यैव मत्सरतां याति न कापण्यं न मानिनी । मानेऽमाने समानत्वं या पदयेत्सा पतिव्रता ॥ ५९ सुषेष या नरं दृष्ट्रा ्रातरं पितरं सतम्‌ । मन्यते च परं साध्वी सा च भायां पतिव्रता ॥ ६० ऋतां गच्छ द्विजक्षादूल बद कामं यथा तव । तस्य पलन्योऽ्ट तिष्ठन्ति तन्मध्ये वरबणिनी।। ६९ रूपयौवनसंपन्ना दयायुक्ता यशसिनी । शुभा नामेति विख्याता गत्वा तां पृच्छ ते हितम्‌ ६२ व्यासं उवाच- एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत । तस्यैवादृरयतां दृषटरा विस्ितोऽभूद्िजस्तदा ॥ ६३ स च साध्वीर्हं गत्वा परच्छाथ पतिव्रताम्‌ । अतियेर्वचनं श्रुत्वा शृहानिःखत्य सेभरमात्‌॥६४ ष्टमा द्विज सती तत्र द्वारदेशे स्थिताऽभवत्‌ । तां च दृष्टा द्विजश्रेष्ठ उवाच वचनं मुदा ॥ ६५ विप्र उवाच-- | मियं मप हितं ब्रूहि यथां त्वमेव हि ॥ ६६ पतिव्रतोवाच-- सांपतं पत्युरचाऽस्ति न चास्माकं स्वतन्रत्ा । पश्चात्कार्यं गमिष्यामि आतिथ्यं शृ सामतम्‌ ॥ विप्र उवाच- मम देह क्षुधा नास्ति पिपार्सांऽ न च श्रमः। अभी वद कल्याणि नो चेच्छप्स्यामि त्वामितः व्यास उवाच-- ` तष्ुवाच तदा साऽपि न बकोऽदं द्विजोत्तम । गच्छ धर्मतुखाधारं पृच्छ तं ते हितं द्विज ॥ ६९ इत्युक्त्वा सा परहाभागा प्रययो च शृहोदरम्‌ । तत्रापदयद्धिजो विभ यथा चाण्डारबेहमनि।७० विदय विरमयापन्नः सरथं(मीपं) च ययो द्विजः । तिष्ठन्तं च द्विजं तं च सोऽपश्यचृष्टमानसम्‌ अथोवाच मुदा विपंद्षट्रातंतां स्तींचसः॥ ७१ विप्र उवाच-- देशान्तरे च यदत्तं तया च कथितं किट । कथं जानाि(ति) तदष्त्तं चाण्डालोऽपि पतिव्रता ॥ अतो मे विस्मयस्तात किमाश्चर्यं परं महत्‌ ॥ ७र हरिरुवाच-- हायते कारणं तात सर्वेषां भूतभावनः । अतिपुण्यात्सदाचाराश्रतस्ते विस्मयो गतः ॥ किमुक्त तया त्वं च वद्‌ तसापरतं मुने ॥ ७३ विप्र उवाच- श्र धमेतुकाधारं सा च मामुपदिश्यति ॥ ७४ [1 * अयं शरेको नातीव संगतः क्चित्पुस्तके च न दर्यते ! १६्‌.सादन। ४७ पपतचत्वारिरोऽध्यायः ] पश्षुराणम्‌ । १११३३ हरिरुवाच- आगच्छ युनिशादंर अहं गच्छामि त॑ भति ॥ ७९ यास उवाच-- गच्छन्तं च हारि भाह तुलाधारः ₹ तिष्टति ॥ ७६ हरिर्वाच- जनानां निकरे टे बहुदरव्यसुविक्रये । विक्रीणाति च क्रीणाति ¦ तुलाधारस्ततस्ततः ॥ ७७ [*बिक्रियां नाकरोरि कमेण गिरा । न मृषा न च दौर्जन्यं सर्लोकहिते रतः ७८ समः सर्वेषु ससेषु स(म)लोष्टारमकाश्चनः] । जनो यवात्रसं स्नेहं कूममस्य संचयम्‌ ॥ ५७९ सर्वं तस्य मुखादेव शृ्वाति च ददाल्पि । सलं लक्त्वाऽटृतं किबित्ाणान्ते समुपस्थिते ॥ नोक्तं नरवरश्रेष्ठ तेन धर्मतुखाधरः ॥ =! ८० व्यास उवाच- इस्यते तु तपद्राकीदवि्ीणन्तं रसान्वहन्‌ । मलपङ्कधरं मर्य दन्तकुडमरपङ्किलम्‌ ॥ ८१ तन्न वस्तुधनोत्थां च भापन्तं विबिधां गिरम्‌ । हतं बहुवि; सीभिः पुंभिश्च स्तः ॥ कथं कथमिति प्राह स तं मधुरया गिरा ॥ ८२ विप्र उवाच- धर्मस्य मे समुहेशं बद भाप्रोऽन्तिकं हि ते ॥ ८३ तुलाधार उवाच- यावल्लनाः प्रतिष्ठन्ति मैव संनिधौ द्विज । तावन्मे स्वस्थता नासि यात्रच रात्नियामकः ।८४ तञ्ओपदेशमादाय गच्छ धर्माकरं भति । बकस्य मरणे दोषं से च वल्रावशोषणम्‌ ॥ ८५ सर्वं तत्र च जानीषे सन्ञनाद्रोहकं बज । तत्र तस्योपदेशेन तव कामः फरिष्यति ॥ ८६ व्यास उवाच- इत्युक्त्वा त॑ तुलाधारः करोति क्रयविक्रयम्‌ ॥ ८७ विप्र उवाच- तथा तात गमिष्यामि सन्ननाद्रोहकं परति । तुलाधारसमुदेशा्न जानामि तदालयम्‌ ॥ ८८ . - हरिरुवाच- एद्यागच्छ गमिष्यामि त्वया सार्धं च तवम्‌ । अथ वत्मनि गच्छन्तमुवाच ब्राह्मणो हरिम्‌ ८९ विप्र उवाच- । तुराधारस्य न खानं न देवपितृतर्पणम्‌ । मलदिग्धं च गात्रं तु सर्व चैरमलक्षणम्‌ ॥ ९० कथं जानाति मवत देशान्तरसगुदधवम्‌ । अतो मे षिस्मयस्तात सर्वे त्वं वद कारणम्‌ ॥ ९१ , हरिरुवाच- सत्येन समभावेन जित तेन जगत्रयम्‌ । अतुप्यतां च पितरौ देवा मुनिगणैः सह ॥ ९२ भूतभव्य च तेन जानाति धापिकः । नास्ति सल्यात्परो धमो नानृतात्पातकं परम्‌ ॥ ९१ विशेषे समभावस्य पुरुषस्यानधस्य च । अरिमित्रेऽप्युदासीने मनो यस्य सम॑ ब्रजेत्‌ ॥ ९४ + धनुधिहान्तगैतः पाठो नास्ति क्चितपुस्तके । 11 ११३६ महायुनिश्रीव्यासमणीतं-- [ + पूशिन्ण्ड- सर्पैपापक्षयस्तस्य विष्णुसायुज्यतां व्रजेत्‌ । [*समो धमः समः स्वर्ग; सम॑ हि परमं तपरः] ९९५ [यस्यैव मानसे नित्यं समः स पुरुषोत्तमः । विशेषे सर्ैरोकेषु स्वयोमे (समो योगि)ष्वलोडपः] ॥ एवं यो वैते निलयं कुलकोटिं समुदधरेद्‌ । सलयं दमः शमश्रैव धेय स्थैयैमरोभता ॥ ९७ अनाश्वयैमनालस्ये तस्मिन्स्व प्रतिष्ठितम्‌ । तेन बै देवोकस्य नरणोकस्य सेशः ॥ . ९८ हृत्त जानाति धभस्तस्य देहे स्थितो हरिः । कोके तस्य समो नास्ति समः सयाजैवेषु ष ` स॒ च धर्ममयः साक्षात्तेनैव धारितं जगत्‌ । ९९ द्विज उवाच-- । हात मे त्वत्मसादाच तुलाधारस्य कारणम्‌ । अद्रोहकस्य यदत्तं तवृनरहि त्वं यदीच्छसि ॥१०० हरिरुवाच-- परेव राजपुत्रस्य लसी नवयौवना । रतीव कामदेवस्य शचीव वासवस्य च ॥ १०१ तस्व भाणसमा भाया सुन्दरी नाम सुन्दरी । अकस्मात्पाथिवस्यैव कार्ये गन्तुं समुद्यतः ॥१५२ मनसाऽऽलोचितं तेन प्राणेभ्योऽपि गरीयसीम्‌ । कस्मिन्स्थाने स्थापयामि यतो रक्षा मवेदूधुवम्‌॥ इत्यालोच्यैव सहसा आगतोऽस्य शह भ्रति । उक्तं च तादा वाक्यं श्रुत्वा स विस्मयं गतः ॥ अद्रोहक उवाच-- । न तातस्ते न च भ्राता न चाह तव बान्धवः । पित्माठ्कुलस्यैव तस्या न हि सुदलनः ॥ कथं च मद्रहे तात स्थित्या खस्थो भविष्यति । १०५ हरिर्वाच- एतस्मिन्नन्तरे तेन उक्तं वाक्यं यथोचितम्‌ ॥ १०६ राजपुत्र उवाच-- रोके त्वत्सदृशो नासि धरमजञो विनितिन्दरियः। १०७ हरिरवाच-- । स चाऽऽह तं च सरङ्गं वक्तं नाईसि दूषणम्‌ । तैटोक्यमोहिनीं मार्या कः पुमात्रपितुं क्षमः ॥ राजपुत्र उवाच-- धरण्यां परिषिङ्गाय आगतोऽहं तवान्तिकम्‌ । एषा तिष्ठतु तेऽगारे व्रजामि निजमन्दिरम्‌ १०९ हरिरषाच-- इत्युक्ते स पुनः प्राह नगरेऽस्मिन्परो मने । बहैकामुकसंपूरगं कथं र्षा मवेत्ल्ियाः ॥ ११० , स चोवाच पुनस्तं च कुरु रपां व्रजाम्यहम्‌ । गृहस्थः संकटादाह धर्मस्य राजपुत्रकम्‌ ॥ १११ अद्रोहक उवाच-- करोमभ्यतुचितं कार्थ खदास्यमुचितं हितम्‌ । सदा वै चेदशी भार्या स्थातव्या म(तिष्ठतान्म)्रे पितः अरक्षार्षेणे देव वदाभीष्टं कुरु भयम्‌ । मम तल्पे मया सार्धं शयाना भाया सह ॥ मन्यसे दैवतं खं तु नो वा तिष्ठतु गच्छतु । , १११ हरिरुवाच- क्षणं विमृद्य तं प्राह राजपुत्रः पुनस्तदा ॥ ११४ # धनुश्िहान्तगंतः पाठो ग, घ, पुस्त कस्थः । + धनुश्िहान्तगेतः पाठो ग. पुस्तकश्यः । १ ध. सवैश्ञो । २ ग. 'टुयुत्रक' । ३ सर. शकणादेवं ब" । ४७ तप्तचरत्वारिशोऽध्यायः ] पद्मपुराणम्‌ । ११ १९ ध व उवाच-- बादमेतद्रचस्तात यथाऽभीषटं तथा कुर । ४ ` इरिर्वाच- ततो भार्य जगादाथ अस्य वाक्याच्छिवाशिवम्‌ । कर्मव्यं च नते दोष आज्ञया मम सुन्दरि॥ एतदुक्त्वा गतः सोऽपि भरपतेः सासनाप्पितुः । अनन्तरं क्षपायां च यदुक्तं च त॑था कृतम्‌ ११७ योषितोमध्यगः सोऽपि नित्यं खपिति धाधिकः। धमी लभते सोऽपि स्वभार्यापरमार्ययोः ॥ ससपशीच सियाथास्य कामाभिरुपितं मनः । तस्याः संसगत्ैव दुहितव भ्रमन्ते ।। ११९ सनी तस्यास्य पष च रगतसतु एनः एनः । वारस्य च पुत्रस्य स्तनौ मातुः स मन्यते १२० तस्याङ्गानि तु चाङ्गेषु खगन्ति च पुनः एनः । ततो मातु मातु स चामन्यदिने दिने ॥ १२१. तस्य योषा संसर्गो निषटत्तस्तु भवेदथ । एवं संबत्सरस्याभे पतिस्तस्या गतः पुरम्‌ ॥ १२२ अपृच्छत्तं च छेकषु तस्या हत्त यथोदितम्‌ । केचिद्धि बोध्यन्ते युवानोऽपि विसिस्मिरे ॥ केषिदाहुस्त्वया दत्ता तया साधं स्वपित्यसौ । स्ीपसोरेकेसगीच्छान्तता तु कयं भवेत्‌ १२४ तस्यां यस्यार्भलाषोऽस्ति न पृष्ठधोच्यते युवा । लोकानां कुश्ुतिर्वाता तेन पुण्यवलाच्छरता १२५ जनापवादमोक्ार्थ बुद्धिस्तस्याभवच्छुभा । दारूणि स्वयमाहूय जज्वालाभ्निमयं महत्‌ ॥ १२द्‌ एतस्मिन्नन्तरे तात राजपुत्रः पतापवान्‌ । अगमत्तद्हं स्यः सोऽपदयत्तं च योपितम्‌ ॥ १२७ भोत््छवदनां नारी भविषादगतं नरम्‌ । अनयोमीनसं ज्ञात्वा राजयुत्रोऽवददचः ॥ ` १२८ राजपुत्र उवाच-- किं न संभाषते मां च मित्रकं चिरमागतम्‌ ॥ १२९ इरिर्वाच- अप्रवीत्सोऽपि धमौत्मा राजपुत्रमनष्टधीः ॥ १३० अद्रोहक उवाच- यत्कृतं बुष्कृतं कमं मया त्वद्धितकारणात्‌ । सर उ्य्थमहं मन्ये जनानां च भवादतः ॥ अय बहिमहं यास्ये मरपदयन्तु नराः सुराः ॥ १३१ हरिरुवाच- इत्युक्त्वा-स महाभागः भविवरेश हुताशनम्‌ । विशतस्तस्य बहौ च कुसुमं चिक्युरालये ॥ १३२ नाङ्गमस्यानखोऽधाक्षीन्न च वसं न कुन्तलम्‌ । से च देवा मुदा सर्वे साधु साध्विति चावदन्‌१३३ अपतन्युष्पवर्षाणि तस्य गूथ समन्ततः । यैश्च दुःशरुतं वाक्यं गदितं च तयोः प्रति ॥ १३४ तेषां मुखे परजायन्ते कुष्ठानि विविधानि च । तत्राऽऽगल्य च देवाश वहेराट्ृष्य तं मुदा ॥१३५ अपूजयन्खयुष्पैशच मुनयो विस्मयं गताः । सर्वैयनिेररव मरुष्यैषिविधैस्तदा ॥ १३६ अच्यते तु महतेजाः स च स्ान््पूनयेत्‌ । सजनाद्रोहकं नाम कतं देवासुैटभिः ॥ १३७ तस्य पाद्रजःपूता सस्यपूणी धराऽभवत्‌ । सुराश्वाऽऽहुश्च तं तत्र भार्या ते संमगृह्ताम्‌। १३८ एतस्य सदश्षो रोके न भूतो न भविष्यति । नास्तीति सामतं पृथ्व्यां कामरोभाजितः पुमान्‌॥ देवासुरमदुष्याणां र्सां मृगपक्षिणाम्‌ । कीटादीनां च सर्वेषां काम एष स॒दुजैयः ॥ १४० कापाद्धोभाक्षथा कऋरोधान्निलयं स्वेषु जायते । संसारबन्धकः कामो ह्कामो न कचिद्धयेत्‌ १४१ ~~ ~~~ न्‌ ह ~ १ग. तया।२ ख. ड. कुखुति' । ११२३९ | महाुनिभीष्यासमणीतं-- ` {१ पूष्िसण्य- अनेनैव जितै सर्व भुवनानि चतुरद्च । अगष्य हृदये निलयं ५ बो पदा स्थितः ॥ १५२ एवं सपृष्वाऽय दृषा ते मनुष्याः सरवेकटमषात्‌ । पूयन्ते छनधाश्वैव लभन्ते चाक्षयं दिवम्‌॥ १४१ एवमुक्त्वा गता देवा विमानैश्च दिवं युदा । मनुष्याः भययुस्तुष्टा दं पती खण तथा ॥ १४४ दिव्यं चश्षुस्तदा तस्य स च देवान्मपश्यति । त्रोक्यस्यैव वार्ता च जानाति लीरेया शृषम्‌॥ व्यास उवाच- ततस्तस्य च वीथ्यां च टै तेन द्विजेन ह । स पमच्छ युदा तं च धमोिशं हित षंहु ॥ १४६ सलनाद्रोह उवाच-- । गच्छ वाडव धर्मज्ञ वैष्णवं पुरुषोत्तमम्‌ । तं च द्रा त्वभीष्टं ते सामतं च फरिष्यति ॥ १४७ बकस्य निधनं यद्वा वल्ञस्याशोषणं तथा । जानीषे चापरं यच्च कामं तेऽस्ति हृदि स्थितम्‌ १४८ व्यास उवाच-- एतच्छत्वा तु वचनमागतो वैष्णवं भति । विष्णुरूपदरिजेनैव साध तेन घुदा ययौ॥ १५९ अपदयत्पुरुषं शुद्धं ऽवछन्तं च पुरः स्थितम्‌ । सभ्ररक्षणसंपू्णं दीप्यमानं स्वतेजसा ॥ १५० अब्रवीत्स च धमीत्मा ध्यानस्थं च हरेः प्रियम्‌ ॥ १५१ विप्र उवाच- । बद्‌ नो यथवृत्ं वै दूरा््वां चाऽऽगतो हदम्‌ ॥ १५२ वैष्णव उवाच-- समस्ते सुरश्रेष्ठो दानवारीश्वरः सदा । दृष्ट्रा त्वां च मनोऽस्माकं हृष्यतीवाधुना द्विज ॥ १५३ कल्याणं चातुलं तेऽ फरिष्यति मनोरथः । सुरवत्म॑नि ते निलयं चैलं शुष्यति नान्यथा ॥ दृष्ट्रा देवं सुरश्रेष्ठं मम गेहे हरिं स्थितम्‌ ॥ १५४ | व्यास उवाच-- इत्युक्ते वैष्णवे त्र स तु ते पुनरब्रवीत्‌ ॥ १५५ विप्र उवाच-- कासौ विष्णुः स्थितो निं दश्शयाद्य प्रसादतः ॥ १५६ वैष्णव उवाच-- अस्मिन्देवशहे रम्ये भविरय परमेश्वरम्‌ । तें दषटरा किस्विषाद्वोरान्पुच्यसे जन्मवन्धनात्‌ ॥ १५७ व्यास उवाच-- तस्य तद्रचनं शरुत्वा भविदय सदनं भरति । अपद्यत द्विनं षिष्णुं तिष्ठन्तं पद्मतरपके ॥ १५८ शिरसैव भवन्धाथ जग्राह चरणौ मुदा । भरसादी भव देवे न ज्ञातस्त्वं पुरा मया ॥ १५९ शृहामुत्र च देवेश तवाहं किंकरः प्रभो । अनुग्रहश्च मे दृष्टो भवतो प्रधुसूदन ॥ | रूपं ते द्रष्परच्छामि यदि चासि कृपा मम ॥ १६० विष्णुरुवाच- असति मे त्वयि भूदेव भियत्वं च सदैव हि । सेहात्पुण्यवतामेव दशने कारितं वैया ॥ १६१ द्दीनात्सप्शनाद्छानात्वीतैनाद्धाषणात्तथा । सङृत्पुण्यवतामेव स्वर्ग चाक्षयमश्चुते ॥ १६२ १्ञ.स.वद्‌। २.ज. “त्वं वो गच्छामिप्रः। ३. त्वया। ४५ अतचस्वारिषोऽध्यायः ] प्राणम्‌ । १११७ 0 व वेत्‌ त क्तवा सुखमनन्ते च मदेहे प्रविलीयते ॥ २६१ । सवतः । दृष्टा पुण्यवतां देशञान्मम देह कथयित्वा कथा पण्यां रोकानाम्रतः सदा । स चैव र महेहे न ध उपोष्य बासरेऽस्माकं शरुता मचरितं धुवम्‌ । रात्रौ जागरणं कृतवा मदेहे भरविलीयते ॥ १ अलन्तधोषणो निलयं गीतवाध्ादिकानि च(कैरपि) । नाम स्मरि १६६ स्मरन्धिनशरष [#सद गुरुजने यस्य मनश्वद्रोहतां वजेत । तपस्विनि तथा राशि महेह अ द मदक्तसीवभूत त्वमेव वकमारणात्‌ । यच्छापं त(द्पितस्त)स्य मोक्षाय यत्र स्थित्वा उवाच गच्छ एं महासानं तीरथ पुण्यवतां षरम्‌। परकस्य दशेनात्तात सर्व दृष्टं मपूननम्‌ ॥ १ ध तेषां च दशैनादेव तथा संभाषण न्मम । मम संपकंभावाच महं चाऽऽगतो भवान्‌ ॥ १७१ जन्भकोटिसहसेभ्यो यस्य पापक्षयो भेत्‌ । स मां परयति धमजञो यथा तेन भसन्नता ॥. १७२ ` ममेवानु्रशदररस अहं दृषटस्त्वयाऽनध । तस्मान्मत्तो बरं शह यत्ते मनसि वतते ॥ १७ विभ उवाच-- अस्माकं सर्वथा नाय मानसं त्वयि तितु । तहे सरोकेश कदाचिनरातुरोचनम्‌ ॥ १७४ माधव उवाच-- यस्मादेतादशी बुद्धिः स्फुरते ते सदाऽनघ । तस्मान्मत्सदशान्भोगान्मदवेहे संभ्ररप्प्यते ॥ १७५ कतु तौ पितरौ पूज्यौ ममास्तीति तवानघ । पूजयित्वा तु पितरौ पशचाव्ास्यि मतुम्‌ १७६ तयोनिःश्वासवातेन मन्युना च भरौ पुनः 1 तपः क्षरति ते नित्यं तस्मात्यूनय तौ द्विन ॥ १७७ मनयुभिपतते यस्िुत्रे पित्रोश्च निलशः । तन्निरयं न बाधेऽहं न धाता न च शंकरः ॥ १७८ तस्मास्य पितरौ गच्छ ङुर पूजां प्रयत्नतः । ततस्त्वं हि तयोरेव भरसाद्‌ान्मत्पदं ब्रन ॥ १७९ व्यास उवाच- इत्युक्ते तु द्विजश्रेष्ठः पुनराह नगहुरुप्‌ ॥ १८० विप्र उवाच--- प्रसन्नो यदि मे नाथ रूपं स्वं दशेया्युत ॥ १८१ व्यास उवाच-- ततो द्विजपरणयतः प्रसमहृदयो वशी । सूपं खं द््ीयापास ब्रह्मण्यः पुण्यकर्ैणे ॥ १८२ शङ्खवक्रगदापदरभारिणं पुरषोत्मम्‌ । स्रोकैककतोरं तेजसा पूरितं जगत्‌ ॥ १८३ प्रणम्य दण्डवद्धिपर उवाच पुनर च्युतम्‌ । अद्य म्र सफलं जन्प अद्र मे चक्षुषी शिषे ॥ १८४ अद मे च करौ श्ठाध्यौ धन्योऽहं नगदीश्वर। अचर मे पुरुषा यानि ब्रह्मलोकं सनातनम्‌ १८५ नन्दन्ति बान्धवा मेऽ तलसादाज्नार्दन । इदानीं च प्रसिद्धा मे सवै चैष मनोरथाः १८६ कतु मे बिस्मयो नाय पूकाद्ञीनिनो भृशम्‌ । कथं जानाति मदत देशान्तर्‌ उपस्थितम्‌ १८७ तस्य गेहोदराकाशे स्थितो विभोऽतिशोमनः । तथा पतिव्रतेहे तुखाधारकिरोपरि ॥ १८८ तथा पित्ा्रोहकस्य त्वे च बैष्णवमन्दिरे । अतुपरह च मे मिम ततो बक्तमरईसि ॥ १८९ = भ ------------ # धनुश्विहान्तगेतः पाठो घ. पुस्तकस्थः । + आपम्‌ । १ग.घ्‌. "णाघ्रुप। म ।रग.घ. शहादेव अ । १४३ ११३८ | महानिभीष्यासमणीतं -- . {५ मृषि भीभगवानुबाच-- (क पिष्रोभक्तः सदा पकः पतिव्रता श्ुभा च सा । सत्यवादी ; समः सवैजनेषु च ॥१९० लोभकामनिदद्रोहो मद्भक्तो वेष्णधः स्यतः । संभीतोऽहं गरं तिषठम्यावसये षुदा ॥ . . ` भर्तीकमलाभ्यां च सहितो द्विजसत्तम ॥ .१९१ विप्र उवाच- । महापात॑किसंसगासराभरैवातिपातकाः । इति जल्पन्ति धर्माः स्पृतिरासेषु सर्वदा ॥ ` पुराणागपेदेषु कथं त्वं तिष्ठसे हे ॥ १९२ श्री मगवानुवाच-- कटयाणानां च सर्वेषं कती मको जगन्नये। [भदरतस्थमपि चाण्डालं तं देवा ब्राह्मणं विदु; १९२ मूकस्य सदृशो नास्ति लोकेषु पुण्यकरमतः । पित्रोक्तिपरो नित्यं जितं तेन जगश्नयम्‌ ]॥ १९५ तैयोभैक्त्या त्वहं तुष्टः सर्षदेवगणैः सह । तिष्ठामि द्विजरूपेण तस्य गेहोदरे' च खे ॥ १९५ तथा पतिव्रतागेहे तुलाधारस्य मन्दिरे । अद्रोहकस्य भवने वैष्णवस्य च वेश्मनि ॥ १९६ सदा तिष्ठामि धर्मज्ञ मृदू न यजाम्यहम्‌ । ये च पश्यन्ति मां नित्यं न चान्ये पापट़ृजनाः ॥ पण्यत्वाश्च त्वया दृष्टो ममानुग्रहकारणात्‌ । पित्रोभेक्तिपरः श्ुद्धशवाण्डारो देवतां गतः ॥ १९८ तस्मात्तेन सह प्रीत्या तिष्ठामि तस्य मन्दिरे । पुनः पुनः कथालापं करोमि द्विजनन्दन ॥ १९९ तस्य वै मानसे नित्यं वतैते भूतभावनः । सोऽपि जानाति त्वदुतं तथा पतितव्रतादयः ॥ २०० तेषां ततं मथिष्यामि शुणु त्वं चानुपूर्वशः । यच्छुत्वा स्था मतयो पच्यते जन्पबन्धनात्‌ २०१ पितुमातुः परं तीर्थं देवदेवेषु नेव हि । पित्रोरचौ छता येन स एव पुरुषोत्तमः ॥ २०२ पिोराङ्ना च देवस्य गुरोराज्ञा समं फलम्‌ । आराधनाहिषो राज्यं बाधया रौरवं ब्रनेत्‌॥२०३ स चास्माकं हृदिस्थोऽपि तस्याहं हृदये स्थितः । आवयोरन्तरं नास्ति परन्ेह च मत्समः २०४ भदगर मत्पुरे रम्ये स्पश बान्धवैः सह । भजेत्स चाक्षयं भोगमन्ते च खीयते मयि ॥ २०५ अत एव हि गरूकोऽसौ वार्ता तरैटोक्यसंभवाम्‌ । जानाति नरशादूर एष ते विस्मयः कुवः२०६ द्विज उवाच- मोहादज्ञानतो वाऽपि न त्वा पितुर्चनमू । ब्ात्वा वा किं च कर्तव्यं सदसज्लगदीश्वर॥२०७ श्रीभगवानुवाच -- दिनैकं मासपक्षं वा पकषार्धं वाऽथ वत्सरम्‌ । पित्रोभक्तिः कृता येन स च गच्छेन्ममाऽऽखयम्‌ ॥ कारयित्वा मनः कृष्णमवरयं नरकं व्रजेत्‌ । न कृता बा ता बाऽपि पित्रोस्वा परं परा ॥ हृषोत्सर्ग नरः कृत्वा पितृभक्तिफलं लभेत्‌ ॥ २०९ अन्न वसं तथा गव्यं मधु मांसादे सत्कृतम्‌ । ददादकुत्सितं श्राद्धे इषोत्सर्गफलं भवेत्‌ २१० [+श्राद्धं दव्ाद्विजाग्रयाय बेदशाच्लानुभाविने । शान्ताय वीतरागाय हषोत्सर्गफशटं रमेत्‌ ]२११ अमरं पानं तथा गव्यं सामिषं च निरापिषम्‌ । सर्व रक्षगुणं परोक्तं हातिभ्यो यत्मदीयते २१२ सर्वस्वेन तं श्राद्धं येन पत्रेण धीमता । जातिस्मरत्वमा्नोति पितृभक्तिफलं लभेद्‌ ॥ २१२ # धनुधिहान्त्गतः पष्ठी ग. घ. पृस्तकस्थः। + धनुधिहान्तगेतः पाठो घ. पुस्तकस्थः ॥ १ ग, घ, ज. "तकसं । २ स. "पा पृतमेव ज" । ३ ग. घ. तया मक्या। ४. रे सदा तः। भग. ध. वं सुरेषु च न विते । पि । । ४अ्रतवारिशोऽध्यायः ] पद्मपुराणम्‌ । ११ गङ्गाजे गयायां चे प्रयागे ष्करे तथा । वाराणस्यां सिद्धकुण्डे गङ्गासागरसंगमे ॥ २१६ पितरस्तस्य तुष्यन्ति स्वै समायुतं मति । आश्चिषं दयितं दखा मोग्यं चानन्तमात्मने ॥ २२ १ त्तः परवेणि पुत्रे करव्यं पारणं मुदा । पिवरर्यहमिपे डरता मुच्यते सर्ैबन्धनात्‌ ॥ २२२ अहन्यहनि यच्छ्राद्धं निलश्राद्धमिति स्पृतम्‌ । श्रद्धया कारयेचसु सोऽक्षयं लोकमश्वते॥ २२३ तथेवापरपे च काम्यशराद्धं विधानतः । कृत्वा कामं स चाऽऽभोति यद्रा मनसि वतैते ॥२२४ आषाढीमवधिं ढृत्वा यस्तु पक्षस्तु पञ्चमः । तत्न श्राद्धं भुवत कन्यां गच्छतु वान वा॥२२९५ कन्यागते सवितरि यान्यहानि तु षोडशा । क्रतुभिस्तानि तुल्यानि समाप्तवरदक्षिणैः ॥ २२६ काम्यश्राद्धं महापुण्यमिदं तस्याऽऽगतं शिवम्‌ । अमावात्कृष्णपक्षादौ तुलायां कर्ुमति॥ २२७ अमी हथिकमा(आ)याते निराशाः पितरो नैताः । पुनः स्वमवनं यान्त शापं दता सुदारुणम्‌ पितृश्ापेन पुरस्य न सवैमिति स्मृतम्‌ । धनं पुत्रे यशः काम्यमभीष्टमायुरेष च ॥ २२९ सबीण्येतानि रभ्यन्ते जन्मजन्मसु मानवैः । पितृणां च वरेणैव तस्मान्नैनं परित्यजेत्‌ ॥ २३० विषाहवतयङ्षादी कृत्वा नान्दीमुखं द्विनः । अक्षयं कमते पुण्यं गोत्रं तस्य पवर्षते ॥ २३१ एतद्विपथैयो यस्व स याति नरकं नरः । कुलक्षय भवेत्तस्य स जीवेहुःखितो भवि ॥ २३२ ततस्तु पूजयेदग्रे गणेशं शंभुनन्दनम्‌ । रं षोडशमात्श्च ततपशातितुसंचयम्‌ ॥ २३३ नान्दीमुसेषु सर्वेषु प्रपितामहपर्वकम्‌ । नान्दीमुख ्विनान्स्ान्स्थापयेतमा्ुलान्सुषीः ॥ २३४ उकशारयेश्नमोवाक्यं स्वधा चान्यत्र योजयेत्‌ । ग्रहणे चनद्रभुयस्य दत्वा ॥ ॥ २३५ अक्षयं छभते स्वर्ग पित्णां पुषटिवधेनम्‌ । तत्र सानं न यायः शक्त्या पिण्डोदकं नरः ॥२३६ न ददाति पितृणां तु चाण्डारत्वं स गच्छति । सर्व 4 दानं स्व व्याससमा द्विनाः२३७ सर्वै गङ्गासमं तोयं राहु्रसते निशाकरे । इन्दोर्षगुणं भोक्तं दशरुक्ं तु भास्करे ॥ २३८ गङ्गातोये बु संमते इन्दोः कोटी रमेदंश । गवां शतसहसस्य सम्यग्दत्तस्य यत्फलम्‌ ॥ २३९ तरफ जाहवीसाने राह्रस्ते निशाकरे । चनद्रसरग्रहे चेव अवगाहति जाहषीमू्‌ ॥ २४० स ज्ञातः सर्वतीर्थेषु किमर्थमदते महीम्‌ । सूर्यग्रह सू्॑वारे सोमे सोमग्रहस्तथा ॥ २४१ चृढामभिरिति रूयातस्तत्रानन्तफलं स्पृतम्‌ । समुपोष्य तयोः पर्व पष्यतीयं तु यः एमान्‌॥ दषा पिण्डोदकं दानं सत्यरोके परतिष्ठितः ॥ भ ` दिन उवाच- क कर्यं पुरेव चो भद्ध च भवतेरितम्‌। तौतापशचिमकालादौ किं कतैव्यं सुतेन हि ॥ २४६ ङि त्वा च प्रं भरेयो जन्मजन्मसु लभ्यते । पत्रेण धीमता देष यत्नतो वकमरसि ॥ २४५ | ष स्तु स मेषं लभते नरः । त २ ग. च. भतो । ३ ध. मताः । ४ ग. घ. ज. परे । ५ग. ष.. तात ११४७ | महामुनिश्रीग्यासमणीत॑-- [ ९ सृषठिखण्डे श्रीभगवानुवाच- । एवे वयसि समाप्ते पिता एत्र इति स्तः । उत्तरे च सुतस्तातः पालना तु पूजनात्‌ ॥ २५५ देवत्पृजये्ताते सेहं कुयौच्च पत्रवत्‌ । न लद्घयेद्चस्तस्य मनसाऽपि कदाचन ॥ २४६ आतुरस्य पितुः पुनो यस्तु कुयोत्मतिक्रियाम्‌ । सोऽक्षयं लभते स्वगं सदा देवैः भपू्यते॥२५७ ुपूरषारपि तातस्य मृत्युलक्षणं पर्यतः । त्वां च यजनं पुत्रो देवानां तुरयतां व्रजेत्‌ ॥ २४८ पिधिनाऽनशनेनैव पितुः स्वर्गं ददाति यः । पत्रस्य तस्य धीरस्य शृणु वक्ष्यामि यदुणम्‌॥२५९ अश्वमेषहस्राणि राजसूयशतानि च॑ । भवेदनशने पुण्यं तीथेकोटिगुणं तयोः ॥ २५० भागीरथ्या जरे चैव यो मृतः पुरुषोत्तमः । पयोधररसं मातुनँ पिबेन्मोकषितां व्रजेत्‌ ॥ २५१ वाराणस्यां त्यने्यस्तु भराणांश्रैव यद्च्छया । अभीष्टं च फलं भुक्त्वा महेह भ्रविरीयते ॥२५२ या गतिर्योगयुक्तानां मुनीनामृध्वरेतसाम्‌ । सा गतिस्यजतः प्राणान्त्रह्मपुत्रेषु सघ्सु ॥ २५३ लोहितस्य शिदेषेण तीरोत्तरसमाभितः । विधिना यस्त्यजेमाणान्स च मत्समतां व्रभत्‌ ॥२५४ तस्यैव चोषशीकेशे ण्यतीये द्विजो तमैः । मृतोत्पमः समामोति र्व दोषन र्यते ॥ २५५ गरहस्याभ्यन्तरे यस्य माणत्यागो भवेदुवम्‌ । यावद्धन्थिशृहे तिषठत्तावदवन्धो भवेचनी ॥ २५६ हायने हायने चापि एकैकं परिहीयते । पदयतां पुत्वन्धूनां बन्धने नास्त निष्कृतिः ॥ २५७ पर्वते कानमे दुगे स्थाने बा जेखवनजिते । मृतो दुगैतिमामोति कीटादौ जायते पुनः ॥ २५८ संस्कारश्च भवेद्यस्य मृतस्य परवासरे । षष्टिवषसहस्राणि कुम्भी पाके प्रतिष्ठति ॥ २५९ असपृर्यस्पदानादेव उच्छिष्टपतितो मृतः । सुचिरं नरके स्थित्वा म्टेच्छनातिषु जायते ॥ २६० तथैष बहुकीटेष (#जायते सच्वजातिषु । तस्मान्न चिरकार्षु| जानीयात्पुण्यपातकम्‌ ॥ २६१ ुण्यात्पुण्यमयोगैथ सर्वेषां मल्यंबासिनाम्‌ । मरणे या मतिः पुंसां गतिभेवति तादृशी ॥ २६२ ुण्यतीथे मृतो यस्तु विष्णोर्नामानि चिन्तयन्‌ । पापातपूतो बजेत्सगं सर्वदोषैनै रिष्यते २६३ पितुपैतस्य दें तु बहेवस्तु स॒तो बली । पदे पदेऽख्वमेषस्य फं प्रामोल्यसंशयम्‌ ॥ २६४ आक्चितो च पितुर्ेहे मुखाथि कारयेत्सुतः । प्रिधिना मच्रपूतेन पश्चादहं दहैत्युन;ः ॥ २६५ लोभमोहपमायुक्तं पापपुण्यसमाहतम्‌ । दहेयं सवेगात्राणि दिष्या्टीकान्स गच्छतु ॥ २६६ दग्ध्वा च लद्ृधयेतपुत्रोऽप्यस्थिसंचयनं भति । दशाहे समतुमाप्े चाऽऽप्रवल्ं परित्यजेत्‌ ॥२६७ छिखा च लोहितं चैरं हौ चाथ जछे पिपेत्‌ । ततश्रैकादशाहे च श्राद्धं कुयाद्विचक्षणः॥२६८ मेतस्य देहपुश्यर्थ ब्राह्मणेकं तु भोजयेत्‌ । दानं दद्याच्च विधिबद्रलं पीठं च पाठुकाम्‌ ॥ २६९ सर्गोपकरणेस्तुरयं परादि गजवाजिकम्‌ । कृष्णां गां च पदासु सभैपापविगुक्तये ॥ २७० चतुथा भिपले च पण्मासे चाऽऽच्दिके तथा । दरादकच प्रतिमास्यानि श्राद्धन्येतानि षोडदा२७१ यस्यैतानि न सन्तीह यथाशक्त्या च श्रद्धया । पिशाचत्वं स्थिरं तस्य द तैः श्राद्धशतैरपि २७२ अब्दमम्बुघटं द्द चाऽऽमिषसंयुतम्‌ । नित्यानिल्यमभावाच क्षणन्मासं समापयेत्‌ ॥ २७१ सपिण्डीकरणश्राद्धं गते संवत्सरे बुधः । पार्वणस्य विधानेन कारयेद्िजसत्तमः ॥ २७४ पितुरग्दमश्ौचं स्यान्मातुः षण्मासमेष च । त्रिमासं तु िया्ैव तदर्प तृपुत्रयोः ॥ २७५ # धनुधिहान्तरगंतः पाठो घ. पुस्तकश्यः । + श्नाद्धमेकं दिनद्वये ) सपिण्डीकरणादुध्वौमिति क्चित्पाठः । ~ = ~ १ ज्‌. “नाच्च प्रप । २ ध. ज. "्लराऽन्वउजलं पु ।३ स्‌. "मः । मत्तो । ण्स.सच रदो ॥५गन्ध्‌. जनव। ६ घ. धनादि। ७ ष. म. क्षमापय । ४9 व ] प्राणम्‌ । ११४१ सपिण्डानामशौचं सयायावेहे स तिति । पत्रस्य यभिषिदधं तु शरु तात वदाम्यहम्‌ ॥ २७६ ब्रह्मचारी सदाचारी न गच्छेच खयं कचित्‌ । सक्षव्या परं चैव नवधव्याश पूतः ॥ २७७ त कालः कृतो हेयः पितृणां दत्तमक्षयम्‌ । शराद्धे ्रीणि पवित्राणि दौहित्रं कुतपस्तिलाः ॥ भ्ीणि चात्र जो सल्यमक्रोधमत्वरा । साय॑सध्यां परान्नं च पुनरभोजनेथुनम्‌ ॥ २७९. ष चैव शराद्धं कृतवा विवजयेत्‌ । अकतेव्यवातं कृता श्राद्धं कुयौदिचक्षणः ॥ २८० तब यतामेति स्वयथक्तं पिरथिना । शु पुत्र रावत दूनां च वदाम्यहम्‌ ॥ २८१ गुरोगोहननं कृत्वा शराद्धं ददुयुदिवम्‌ । तेषां च कीर्तनादेव श्राद्धं भवति चाक्षयम्‌ ॥ २८२ वसिष्ठस्य युनेः रिष्या ब्राह्मणा; सप्त सुव्रताः । पितृश्राद्धं समायाते होमधेतुं गुरोः भिया ॥ भायेयित्वा शह नीत्वा सप्तभिभौतृभिषदा । गव्यां पितरे तं धतु हत्वा विदय च॥२८४ दथु्मासं च विमे च शेषं विमांर्भोनयन्‌ । समाप्य पितृकमाणि वत्तं सं ते दिनाः २८९ गुरौ समप॑यामासूर्धुवयाप्ेण भक्षिता । ततस्तपोवलादेव ज्ञात्वा तेषां च कारणम्‌ ॥ २८६ स शशाप ततः शिष्यां धाण्डालाश्च भविष्यथ । वेपमानास्ततो विप्राः कृताञ्जरिपुटाः स्थिताः भेनोर्मासं प्रदातारः पितृदे सदाऽनघ ॥ २८७ शिष्या उचुः- अकर्तव्यसहस्राणि महान्ति पातकानि च । कुन्तः पितृकार्येषु पापात्पूता दिवं गताः ॥ २८८ वतं बहुविधं नाथ युत्ते च पुरातनम्‌ । कष्तुमदसि धर्मज्ञ शापस्यान्तो विधीयताम्‌ ॥ २८९ वसिष्ठ उवाच- ्षापो बोऽथ यथापाप्म न तु धर्मत्रिचारणात्‌ । चाण्डालादौ सपुत्पन्नाः पुरावृत्तं स्मरिष्यय ॥ न च वो ब्ञानलोपश्च स्मृतिशास्लमनष्टकम्‌ । पापयोनिं सरुत्तीयै पश्चान्ोक्षं गमिष्यथ ॥ २९१ ततः भ्राणान्परिलज्य गुरुशापातत ते द्विजाः । जाताश्राण्डालयोनौ तु सवैज्ञानसमन्विताः २९२ स्तन्यं तैस्तु न पीतं पर स्मरदधिः पूषन तत्‌ । एृता जाता एृगाः सरव चक्रवाकाः पुनरवने २९३ हेसास्तु मानसे तीर्थं शृङ्षा जाताः पुनद्रिनाः । मूषो महाभागा वृत्तान्ते तैरकारणात्‌(१)२९४ तस्मिन्काले महाराजो धर्मकेतुरिति स्मृतः । ययौ सातु ततस्तीयं सदारः सपरिच्छदः; ॥ २९९ ततो ह्ेसाज्ञयो मोहाद्राज्यं भोग्यं तु योषितः । म्ष्याणि चिन्तयन्तश्च लोकान्तरमयुस्तदा २९६ राता बेदं च वेदाङ्ग मोक्षं यास्यामहे वयम्‌ । चिन्तयन्तो गताः सव ततो लोकान्तरं प्रति२९७ अथ जाताद्धयो राङ्ञश्वत्वारो विप्रसत्तमा; । ङरु्षत्े ततो बेदान्वेदाङ्गानि समन्ततः ॥ २९८ तपोबलाद्विदन्ति स्म वाती चायुत्र चेह च । त्रयो राजकरे जाता राजानो मदमोहिताः॥२९९ हानलोपात्यरं रोकं न जानन्ति हितादितम्‌ । ते च विमा संदेहादादय चेटकं स्वकम्‌ ॥३०० विप्रा उचुः- राज्ञो गच्छस्व कापेण्यं पत्रं देहि च संभ्रमात्‌ । सप्त व्याधा दक्षेषु मृगाः कालंजरे गिरौ ॥ चक्रवाकाः शरदीपे हसाः सरसि मानसे । तेऽपि नाता; कुरपत्र ब्राह्मणा वेदपारगाः ॥ अर्थिता दी्धमध्वानं यूयं किमवसीदथ ॥ । भगवानुवाच-- , ला क. र् समद्‌ । च्रं राजान रा लवि १६्‌. "तहि कषः । २. गयाथ । ३ग.ध.जं. व्यं तेभ्योऽव'। एग. घ. ज, मण्डं } ११४२ महापुनिभीव्यासमणीते-- = {५ मृष्ये, त्वा वाक्यं ततस्तेषां गतास्ते च तपोधनाः । अचिरेणैव कारेन मोक्षं याता तैः स।१०४ य इदं शृणुयाच्छराद्धे सप्तव्याधादिकं द्विज । अक्षय्यं चाशमपाने च पितृणामुपतिष्ठति ॥ -१०५ दविज उवाच-- 9: विसहीनस्य विभरस्य पितृकार्यं कथं भवेत्‌ । तपस्विनो वनस्थस्य एहस्थस्य च कैश्च ॥ ३०६ श्रीमगवानुवाच- , ' वृणकाष्ठाजनं कृत्वा भराथयित्वा वराकम्‌ । करोति पितृकार्याणि ततो लक्षगुणं मवेत्‌ ॥ .१०७ अकरत॑व्यशतं कृत्वा पितृश्राद्ध करोति यः । सर्ैपापक्षयस्तस्य स्वर्ग याति च मानवः ॥ ३०८ सर्वाभावे पितृतिथौ गोभ्यो घासं ददाति यः। फलं च पिण्डदानस्य संमामोत्यधिकं नर; १०९ पुरा वैराटबिषये रुरोदातीव दीनकः । पितृतिथो स्वयं भके सवौभावा्च रोदिति ॥ रुदित्वा सुचिरं सोऽपि पप्रच्छ कोविदं द्विजम्‌ ॥ ३१० दीन उवाच-- बरह्न्पितृतिथावद्य किसित्कृत्वा हितं भवेत्‌ । वराटकथ मे नास्ति धनं ब्रह्मबिदां बर ॥ उपदेशं च मे देहि येन धे स्थितो हम्‌ ॥ १११ द्विज उवाच- गच्छ शीप्रं वने तात मुहूर्त कुतपेऽधुना । घासं पितरमुदिष्यं गवे देहीति सत्वरम्‌ ॥ ११२ श्रीभगवानुब्राच-- ततस्तस्योपदेरेन गहीत्वा घासपूलकम्‌ । गवे दक्वा यथा हृष्टः पुष्यं पितुरेव च ॥ ३१३ एततपुण्यपरसादेन गतोऽसौ सुरमन्दिरम्‌ । सुचिरं च खयं भुक्त्वा उत्पम्मो धनिनां कुरे॥ ३१४ भनवान्त पुरापुण्यादितुयङ्गस्य कारणात्‌। स ददाति पितुः पिण्डं सवैस्वेन धनेन च ॥ ११५ तत्रैकजन्मनोऽभ्यासाद्वतोऽपौ विष्णुमन्दिरम्‌ । युक्काऽनन्तसुखं तत्र सार्वेभोमोऽमवभुपः ३१६ पितृयङ्गास्परो यस्माद्धरमो नास्ति कथैचन । तस्मात्सर्वभमयत्नेन शक्त्या ङुयदमत्सरः ॥ ३१७ यः प्ठेदधभसंतानं जनानामग्रतो नरः । विष्णुपद्या जे सानं पतिरोकं च रभ्यते ॥ ३१८ जन्मजन्म ङतो येन महापातकसंचयः । स सर्वैः परलयं याति सद्टुबरिते शरुते ॥ ३१९ इति श्रीमहापुराणे पाग खषिखण्डे पञ्चाख्याने पितृभक्तिनिरूपणं नाम सप्तचत्वारिरत्तमोऽध्यायः ॥ ४७१ आदितः शोकानां समष्यङ्ाः--२९४२२ भयाशाचत्वारिंशत्तमो ऽध्यायः । नरोत्तम उवाच- | -. निदशानां च देवानामन्येषां जगदीश्वरः । भभुः कत च हता च गोका भर्ता पिता भसूः ॥ ? अरमाकं वाकश्रमो विष्णोः कथने नैव युज्यते । कितु कौतूहरं मेऽस्ति पिपासा वा श्ुषाऽपि वा छतं पृच्छति येनैव वक्तव्यं तल्ियेण हि । अतीतं चैव जानाति कयं नाथ पतिव्रता ॥ . किवा तस्याः पभावं च वक्ुमहस्यशेषतः ॥ | .१ ४. दुमे! . +. नि. " "4: 11 $ न्भावत्ारिशोऽध्यायः ] प्मपराणम्‌। १ न | पुरा षत्स पुनः कतृं द्विज । कथयिष्यामि तत्स्व यत्ते मनसि वकते ॥ । पतिव्रता पतिप्राणा सदा परयु्िते रता । देवानामपि साऽऽराध्या मुनीनां ब्रह्मवादिनाम्‌ ॥ ध भवस्यकस्य या नारी लोके प्यतमा स्पृता । तस्यासंमानने गुवीं निभृता न भविष्यति ॥ ९ मध्यदेशे पुरा तात नगरी चातिशोभना । तस्यां च ब्रह्मनातीया सैव्यानान्नी पतिव्रता ॥ ७ धवस्तसर्याभवलुध्ी पूर्कीविरोधतः । गरुदूत्रणस्य पयु निलयं चर्यापरायणा ॥ ८ यचनम (यो यो मनोरथं त [स्तस्य शक्त्या सा कुर्ते धुवम्‌ । अभैयेदेवयभिलं सेहं ुयी- मत्सरा ॥ व ९ कदाचित्पयि गच्छन्तीं वेदयां परमसुन्दरम्‌ । दषटराऽतीवाभवन्मोहान्मन्मथाविष्टवेतनः ॥ १० निःश्वस्य सुतरां दीधे ततस्तु *विमनाऽभवत्‌ । शरुत्वा शृहाद्विनिःखल साध्वी पमच्छ तं पतिम साध्व्युवाच- । उन्मनास्त्वं कथं नाथ निःश्वासस्ते कथं विभो । बरूहि मे यश्च कर्वव्यमकरवव्यं च यस्मियम्‌॥ १२ दयितं ते करिष्यामि मे त्वमेको गुरुः भियः। अभीष्टे वद मे नाथ यथाशक्त्या [क्ति] करोम्यहम्‌ इत्युक्ते तायुवाचेदं था पि भाषसे भिये । न शक्ता सं न चैवाहं मोधं वकुं न युज्यते ॥ १४ मई नाधिकरोषीति यथा दीर्थतरोः फलम्‌ । भ्रमौ स्थित्वा तु खवौतमा समुद्धर्तुं वाञ्छति ॥ य(त)था मे रमणीदोषान्मोहायदभिवाज्छितम्‌ । दंपल्योरपि दुःसाध्यमपयानं वदाम्यहम्‌ ॥ १६ प्रतित्रतोवाच- ्ात्वा तु ५) शक्ताऽहं कायंसाधने । आदेशं रु मे नाथ कर्तव्यं येन केनचित्‌ ॥ १७ यदि ते दुरम कायं कर्तु शक्नोमि यत्नतः । तदा मे त्वतिकस्याणं फरिष्यति परे इह ॥ १८ भगवानुवाच - इत्युक्ते परमभीतः स्थितो वचनमब्रवीत्‌ । पापाभ्यासाच् पाप्मानं मेच्छतीति विनिशवयः ॥ १९ कुष्ठडुवाच- पथ्यस्मिन्संमगच्छन्तीं वेश्यां परमसुन्दरीम्‌ । समैतथानवयादगीं दृष्टा मे द्यते मनः ॥ २० यदि तां तवत्मसादाश्च माभरोमि नवयौवनाम्‌ । तदा मे सफलं जन्म कुरु साधि हितं मम॥२१ यदि भां ङुष्िनं दीनं पूतिगन्धं नवव्रणम्‌ । न गच्छति वरारोहा तदा मे निधनं हितम ॥ २२ भगवानुवाच-- श्रत्वा तेनेरितं वाक्यं साध्वी वचनमब्रवीत्‌ ॥ २३ पतित्रतोवाच-- यथाश्चक्त्या(क्ति) करिष्यामि स्थिरी भव पभोऽधूना ॥ २४ ` भगवानुवाच- मनसाऽथ समालोक्य क्षपान्तऽप्ुषि इतम्‌ । गोमयं शरोषनीसार्थ शदीत्वा सा ययौ युदा २५ संभाष्य गणिकागेहं शोधयित्वा च चत्वरम्‌ । मतोरीं बीथिकां चैव गोमयं भददौ शुदा ॥ २६ सा तूणमागता गेह जनस्याऽऽलोकने भयाद्‌ । एवं क्रमेण सा साध्वी चरन्तीति दिनत्रयम्‌२७ + संधिराषैः । + संधिराषैः। 1 1 ११४९ महायुनिश्रीव्यासपरणीतं-- [ 4 पृष्िक्डे- अथ सा वारमुख्या च चेटिकाभरेटकानपि । अषृच्छत्कस्य कर्माणि ोभनानि च चत्वरे ॥ २८ मथा नोक्तेऽप्यपःकाले कस्य मत्मियकारणात्‌। रुच्यकर्मणि(गा) दीप्यन्ते र्याचत्वरवीयिकाः परस्परेण संचिन्त्य वारमुख्यां च तेऽयुवन्‌ ॥ २९ चेटका उचुः- अस्माभिस छते भद्रे कमे चैतत्ममार्जनम्‌ ॥ १० भगवानुवाच-- अथ सा(ै) विस्मयं गत्वा संचिन्तय रजनीक्षये । तया च दृर्यते८ऽवलोकिता) सा च तथैव पुनरागता ॥ ३१ ष्टा तां महतीं साध्वीं ब्राह्मणीं च पतिव्रताम्‌ । दधार चरणे तस्या हा क्षमस्वेतिभाषिणी १२ गणिकोवाच-- आयुरदेहं च संपततिथशोऽथ कीपिरेव च । एतासां मे विनाशाय स्फुरसीति पतिव्रते ॥ ३१ यद्यत्मा्थयते साध्वि निदं दास्यामि तदृढम्‌ । सुवर्णं मणिरत्नं बा चैलं वा यन्मनोरथ(गत)ष्‌ भगवानुवाच-- तामुवाच ततः साध्वी न मे चार्थ प्रयोजनम्‌ । असि कार्ये चते किचिद्रदामि कुरुषे यदि ॥ तथा मे हृदि संतोष[षः] छृतं सर्व त्वयाऽधुना ॥ ३५९ गणिकोवाच-- सलयं सलं करिष्यामि दतं वद्‌ पतिव्रते । कुर मे रक्षणं मातर्हुतं छदं च ते बद ॥ ३६ भगवानुवाच-- अपया निकृतं वाच्य तया चोक्तं वरं भियम्‌ । क्षणं विमृश्य सा वेश्या कतैम्यं चातिमेव च ॥ ुष्ठिनः पृतिगन्धस्य संपर्क दुःखिता भरम्‌ ॥ ३७ । गणिकोवाच- दिनैकं च करिष्यामि यद्यागच्छति महहम्‌ ॥ ३८ पतित्रतोवाच-- आगमिष्यामि ते गेम रात्रौ च सुन्दरि । युक्तभोग्यं पतिं हृं पुननैष्यामि मदम्‌ ॥ २९ गणिकोवाच-- गच्छ शीं महाभागे सगृहं च पतिव्रते! पतिस्ते चारथरात्री च आगच्छतु च मबरृहम्‌ ॥ *° बहवो मे भियाः सन्ति राजानस्तत्समा्च ये । एकैको मुहे निलयं तिष्टतीति निरन्तरम्‌ ॥ ४१ अद्याहं मे शई शुन्यं करिष्यामि च तद्धयात्‌। स चाऽऽगच्छतु ते भती स चास्मान्भाप्य गच्छतु भगवानुवाच-- एतच्छरत्वा च सा साध्वी गताऽसौ सगदं तदा। पत्यौ निवेदयामास छलं ते फलितं प्रभो ४१ अद्य रात्रौ च तदेदं गन्तु [ख्याति करोति सा । प्रभूताः पतयस्तस्यास्तव कामो न विधते] विप्र उवाच-- कथ यास्यामि तद्ेहं मया गन्तुं न शक्यते । एतज्ज्ञात्वा कृतः क्षान्तिः कृतं कार्यं कथं भवेत्‌४५ ~~~ ` [1 # कृवितपस्तवेः धनुश्चिहान्तग॑तः पाठो नास्ति कितु तःस्थाने तव भविष्यतीयेव पाठः । $क्तारिशोऽध्यायः ] पद्मपुराणम्‌ । ` । १९१४६ व कृत्वा नेष्यामि तदहं परति । सिद्धे छ्य नयिष्यामि पुनस्तेनैव बत्मना ॥ ५६ कस्याणि त्वत्तेनैव सर्व मे ठृत्यमेष्यति । इदानीं यत्तं कं सरीजनेरपि दुःसहम्‌ ॥ ४७ ~ भगवानुबाच- तसिश्च नगरे रम्ये निलयं च धनिनो शे । चौरे पञरं वितं हृतं राह्ना श्रुतं तदा ॥ ४८ ुत्ा(आह) सवाभिशाचारानाषय दृपती रुषा ॥ ४९ , वृपतिरवाच- जीवितुं यदि वो बाञ्छा चौरं माम दास्यथ ॥ ५० भगवालुबाच-- गृहीत्वा तु नृपस्याऽआं यातां निघृक्षयाऽऽङुलाः । चरैशरौरो ृरीतसरवलाचैव नृपाह्या ५१ नमरोपान्तदेकषे च वृक्षूरे घने वने । समाधिस्थो महातेजा माण्डव्यो मुनिगवः ॥ ५२ व्यातिषट्हिसरकादो योगिनां भवरो पुनिः । अन्तनाडीगतो वायुः किंचिन्न मतिमाति च ॥ ५३ त ब्रह्मसदटशं तत्र षट दृष्टा महामुनिम्‌ । चोरोऽयमद्ताकारो धूतैस्तष्ठति कानने ॥ = ५४ एवमुक्त्वा तु त पापा बबन्धु्ूनिसत्तमम्‌ । नोक्तं च नेतं तेन पृरुषान(न््ोति दरुणान॥ ५५ ततो राजा उवाचेदं संभराप्तसतस्करो मया । उपान्ते च पथि द्वारे चोरदण्डं कुरुष्व तम्‌ ॥ ५६ माण्डव्यश्च मुनिस्तत्र पयि शले च कीलके । पायुदेशे च तेत्तः श्ररमामस्तकं गतम्‌ ॥ ५७ व्यथां स॒ च न जानाति शुखुषिद्धतनुयमात्‌ । अन्येषां बिृतो दण्डः कृतसतेस्तु मनोहितः॥ ५८ एतस्मिनन्तरे राप्ाबन्धकारे घनोम्मते । पतिव्रतायां गच्छत्या कृतवा बर पृष्तः पतिम्‌ ॥ ५९ माण्डव्यस्य तनौ तत्र कुष्ठिनो काग तत्‌ । भपरः समाधिस्तस्य कुषटिसंसगतो धुवम्‌ ॥६० माण्डव्य उवाच-- येन मे चाधुना च्छ कारितं गाढवेदनम्‌ । स एव भस्तां यातु परोदिते च विरोचने ॥ ६१ भगवानुवाच-- इत्युक्ते स च माण्डव्ये पपात धरणीतले । ततः पतिव्रता चाऽऽह ब्रघो नोदयतु ध्रवम्‌ ॥ &२ दिनज्रयं शं नीत्वा शापादेदमगता ततः । शयनीये स्थितं रम्ये ध्रताऽतिषत्पतिव्रता ॥ ६२ हत्वा तं च मुनिश्रेष्ठो गतो देशमभीष्ठम्‌ । सूरो नोदयते रोके यावच्ैव दिनत्रयम्‌ ॥ ६४ निधिं व्ययितं दृष्टा तररोक्यं सचराचरम्‌ । शतक्रतुं पुरस्कृत्य गता देवाः पितामहम्‌ ॥ ` र न्यदेदयन्रव पद्मयोनौ दिवौकसः ॥ ६५ देवा उबुः- ॥ कारण च न जानीमस्तवं तु योग्यं विषेश नः ॥ ६६ ` , अह्मोवाच (भगवानुवाच)-- पतिताया यदत माण्डव्यस्य मुनेश्च यत्‌ । यथा नोदयते ब्रभो धाता ेवेषवेदयत्‌ ॥ ६७ ततो हैषा मानै पररय भजापतिम्‌ । गतासतस्यान्तिकं विर तूणं सें च मूतलम्‌ ॥ ६८ ~ र अर १ १. ध, "ता दिषु मयार्बु। ` १४४ ११४६ महादुनिभरी्यासमणीते-- | [ ९ पृष्टिवण्डे> तेषां भिया विमानानां पुनीनां किरणेस्तथा । शतमूर्य इवाऽऽभाति नान्यभ्र च ृहोदरे ॥ ९९ | - पतित्रतोवाच- हा हताऽस्मि कथं सूरो मबरहे समुपस्थितः ॥ ७० भगवानुषाच-- अददयन्त १ देवा बिमानैर्ससंनिभैः । एतस्मिन्नन्तरे युपा तामु(्रह्मो) वाच पतिवताम्‌ ७१ ब्ह्मोवाच-- अखिलानां च देवानां द्विजानां च गवबादिनाम्‌ । यथैव निधनं तेषां कथं ते परिरोचते ॥ मातः क्रोधं त्यजस्वाद्य सूर्यस्योदयनं प्रति ॥ ७२ पतित्रतोवाच-- । सर्षलोकानतिक्रम्य पतिरेको गुरुम । अस्य मृ्युुनेः शापादुदिते च विरोचने ॥ ७३ तेनेव १ मया शप्तो दिवाकरः । न कोपान्न च पोषाच रोभात्कामान्न मत्सरात्‌ ॥ ७४ ब्रह्मोवाच-- \ एकस्य निधनेनैव ैलोक्यस्य हिते भवेत्‌ । सतस्ते चाधिकं पुण्यं मातरेव भविष्यति ॥ ७९ भगवानुवाच-- । सा चोवाच विधि तत्र देवानामग्रतः सती ॥ ७६ पतिव्रतोवाच- पति त्यक्त्वा च मे सत्यं शिवं ते नानुरोचते ॥ ७ बह्मोवाच-- उदिते च खगे सोम्ये पत्यौ ते भस्मतां गते । स्रस्थे भूते च भैरोक्ये करिष्यामि हित तव ७८ भस्मनः पुरुषो भाव्यः कामदेवसममभः । गुणैः सयते भती रतिवखं च सर्वदा ॥ ७९ यथा पृज्यो हरिर्दैषैषेथा लक्ष्मीश्च पूजिता । तथैव दंपती स्मे तस्मान्दरचनं कुरु ॥ ८० पतिव्रतोवाच- पतये निधने ब्रहमन्विधवा लोकनिन्दिता । कास्तु रछोकानगमिष्यामि भप्नाचारा मलीमसा ॥८१ ब्रह्मोवाच-- अतस्ते नासि दोषो परै न मृतस्ते धवोऽधुना । अस्माकं पचनेनेव कुष्ठी मन्मथतां ब्रजेत्‌ ॥ ८२ भगवानुबाच-- एवमुक्ते तु विधिना विशृश्य क्षणमेव च । षादयुक्तवती सा च ततः सूर्योदयोऽभवत्‌ ॥ ८३. अभवद्धस्म एवासौ गुनिश्ापेन पीडितः । भस्मनो मध्यतो जातो द्विजो मन्मथपीडितः ॥ ८४ दष्टा विस्मयमापनाः सर्वे ते पुरवासिनः । मुदिता देवहन्दाश्च जनः स्वस्थतरोऽभवत्‌ ॥ ८५ विमानेनार्कवर्णेन खर्लोकादागतेन च । पतिना सह सा सोध्वी सुरैः सार्धं गता दिवम्‌ ॥ ८६ एवं पतिव्रता या च शुभा चैव तु मत्समा । तेन त्तं च जानाति भूतं भव्यं मवर्तनम्‌ ॥ ८७ य हदं श्रावयेष्टोके पण्याख्यानमनुकत्तमम्‌ । तस्य पाप॑ क्षयं याति जन्मजन्मकृतं च यत्‌ ॥ , ८८ अक्षयं लभते स्वर्ग विबुधैः संमयुज्यते । ब्राह्मणो लभते वेदं जन्मजन्मसु वाडघ ॥ ८९ ~ , १ ग. ध. जातः। २ ग. सप्रपूज्यते । ४९ एकोनपश्ादात्तमोऽध्यायः ] पद्मपुराणम्‌ । ११४७ \ १ न ४ सकृच्छृगोति यः पूतो दुषकृतौषादिुच्यते । सुरार्यमवामोति खरगादषठो नी भवेत्‌ ॥ ९० इति श्रीमहापुएणे प्न सृषिखण्डे पतिव्रतोपाख्यानं नामाष्टाचत्वारिशततमो ऽध्यायः ॥ ४८ ॥ । आदितः शोकानां समष्पङाः--२९५१२ ~~~ अगरैकोनपक्चाशत्तमोऽध्यायः । द्विज उवाच-- माण्डव्यस्य पुनेररिष्णो श्रलाघातंः कथं तनौ । पत्युः पतिव्रतायाश् कथं कुषं कलेवरे ॥ १ हरिरुषाच- शिष्धुभावाच्च माण्डग्यो श्रिद्िकायाम(भ)मानतः। बस्तिदेशे तृणं दत्वा मोहात्स च मुमोच ताम्‌ तेनापवाददोषेण धमैस्याऽऽङ्ातुरेव च । अहोरात्र व्यथा कृच्छ्रा भुक्ता तेन द्विजन्मना ॥ ३ वितु समाधिना तेन न ज्ञातं शरटसंभवम्‌ । कृच्छं च मुनिना इत्लं योगाभ्यासाद्श्ादपि ॥ ४ कुष्ठिनो ब्रह्मणो घातादजितेन्द्रियकारणात्‌ । परतिगन्धं तनौ कुषं संजातं द्विजसत्तम ॥ ५ पुरा बिभाय तेनैव दत्तं गौरीचतुष्टयम्‌ । कन्यकात्रितयं विर तेन तस्य पतिव्रता ॥ ६ अस्यास्तु कारणादेव स च मत्समतां व्रजेत्‌ । अत्र ते विस्मयः द्र वेद कर्मं पुरातनम्‌ ॥ ७ द्विन उवाच- कृत्या नारी न यस्यैव तस्य खर्गो भवेद्‌ ध्रुवम्‌ । यथेतचरितं नाथ सवेषां शिदमिष्यते ॥ ८ हरिराच-- सन्ति कृत्याः ज्ञियः काधित्पंसः सवैस्वदस्य च । तत्राप्यर्षणीयां च मनसाऽपि न धारयेत्‌ ९ न स्रीणामभियः कश्चित्मियो वाऽपि न विद्यते । गावस्तृणमिवारण्ये भाथयन्ति नवं नवम्‌ ॥१० पुमांसं वित्तहीनं च षिरूपं गुणवजितम्‌ । अकुरीनं च भृत्यं च कामिनी भजते ध्रवम्‌ ॥ ११ भतरं च गुणोपेतं कुलीनं च महाधनम्‌ । सुन्दरं रतिदक्षं च त्यक्वा नीचं भद्रः ॥ १२ उमानारदसंबादमाख्यानं बेद भूसुर । यत्स बेद स्ियाशरेष्टा विद्यते कषतो द्विजः ॥ १३ स्वभावान्नारदो विप्र विश्वानिज्गासको पुनिः । स्वान्ते षिगृश्याथ गतः कैलासं गिरिमुत्तमम्‌ १४ "षकेतुसदार्यानं संभविषटे हिमे गिरौ । प्रणिपत्य महात्मा वे पम्छ पातीं मुनि; ॥ १५ नारद उवाच- देबि सीमन्तिनीनां तु दुशरेष्टं ज्ातुमत्सहे । कौतुकेन त्वयाऽऽशरयं बहूनां संपयुज्यते ॥ १६ सर्कीसामपि नारीणां स्वान्तं जानासि त्तः । तन्मे कथय सर्वेषु विनीतमह्गमेव च ॥ १७ देव्युबाच-- युषतीनां सदा चित्तं पुस तिष्ठत्यसंशयम्‌ । अस्मिन्योनौ सुस॑योग्ये संगते वाऽप्यसंगते ॥ १८ छुवेषं पुरुषं श्रा भ्रातरं यदि बा सुतम्‌ । योनिः क्िद्यति नारीणां सत्यं सत्यं हि नारद्‌ ॥१९ स्थानं नासि क्षणं नास्ति नास्ति भार्थीयिता नरः । तेन नारद नारीणां सतीत्वुपनायते॥२० दृतङम्मसमां नारी तपा्गारसमः पमान्‌ । तस्मादु च वाहि च नैकस्याने च धारयेत्‌ ॥ २? ~ 4 = ध. बु पं- ॥ --* ११४८ महायुनिभरीष्यासपणीते-- =. [^ सृहिलण्डे- यथेव मत्तमातङ्ग खणिमुद्ररयोगतः । स्वबशचं कुरुते यन्ता तथा ब्जीणां परक्षकः ॥ . ` ` -ग> पिता रक्षति कौमारे भती रक्षति यौवने । पुत्राश्च स्थाविरे भावे न ज्वी स्वातन्त्यमरति ॥ १९ ततः स्वातन्त्यभावा्च सेच्छया च वराङ्गना । पुरुषेणाधिता धीरा प्रेरणादिचरी भवेत्‌ ॥ २४ अरक्षणाद्यथा पाकः श्वकाकव्रशगो वसेत्‌ । [+तयैव युषती नारी स्रच्छन्दादृष्टतां जेत्‌ ॥ २५ पुनरेव कुलं दृष्ठं तस्याः संसगैतो भवेत्‌] । परबीजे नरो जातः स च स्यादरणैसंकरः ॥ २६ जारजः संकरः पापो नरके नियतं वसेत्‌ । कीटजाती गता जाताः पुनः सर्वे महीतछे ॥ ` २७ ततो म्हेच्छगुपानीतं कुलं स्याद्विजनन्दन । कुरक्षयो भवेचस्मात्तस्पादुष्टां न धारयेत्‌ ॥ २८ ज्ञासैव योषितां दोषे क्षमते यो नराधमः । स तिष्ेभिरये घोरे ररे पितृभिः सह ॥ २९ काचित्पातयते नारी काचिदुद्धरते लम्‌ । तस्मात्सर्बपयत्नेन कुखजायुदेद्बुधः ॥ ३० कुरद्रयं समा नारी समयित्वा तु तिष्ठति । साध्वी तारयते व॑शान्ुष्टा पातयते शवम्‌ ॥ ३१ दारिष्वधीनं स्वर्ग च कुं पड यश्षोऽयज्ञः । एतं दुशितरं मित्रं संसारे कथयन्ति च ॥ ३२ तस्मादेका द्वितीयां वा वामामुदराहयेदबुधः । संतानाथानुकामाच् बहुदोषाभ्चिता च सा (1) ३२ रजस्वलां च वनितां नावगच्छति यंः पतिः । ब्रह्महा भूणहा सोऽपि दुर्गतिं चाधिगच्छति ३४ यो मोहादुर्भगां कृत्वा साध्वीं त्यजति पापडत्‌ । तस्या वेन यत्पापं तद्भुक्त्वा नरकं भेत्‌ ३५ [#परदारान्बलाद्वत्वा धनवा संप्रोभयेत्‌ । स याति नरकं घोरं पेदयेह च कलब्रहा ॥ ३६ कियद्भुक्तं च भोक्तुं च भुञ्ञते चाति सांभतमू्‌। योषितं विघसं तस्य भक्त्वा चोच्छिष्टा वरनेत्‌| वनिताहरणं कृत्वा चाण्डालकुखतां वजेत्‌ । तथैव परिघसाहारात्पतितो जायते नरः ॥ ३८ रामां विन्यस्य स्कन्धे च चिरं यमपुरे वसेत्‌ । मूत्र रिरोदेशे नित्यं तस्य च संपतेत्‌ ॥ ३९ एवं वर्षसहस्राणि भारं वहति दुर्मतिः । पुनर्यावन्ति लोमानि तावत्स रौरवं व्रजेद्‌ ॥ ४० पुनः कीटेषु संतीरभे तदा मानुषतां व्रजेत्‌ । ततश्च कलहं शोक भामोति पूषैकर्मषात्‌ ॥ ४१ एवं जन्पत्रयं भाप्य मुच्यते पातकाञ्मरः । तत्कालं नर भुक्त्वा सा तु काकी तु वश्चकी ॥५४२ उच्छिष्टं पूतिकं भुक्त्वा मानुषे विधवा भवेत्‌ । यः पुनश्वान्त्यजां गच्छेनम्डेच्छां वा पुक्षसां नरः ्विभरचतुगणं भुक्त्वा तत्र संची्णवश्चकः । मातरं गुरमार्यो च ब्राह्मणीं महिषीं तथा ॥ ४४ अन्यां वा भरभुपत्नीं च गत्वा याल्युनर्भवम्‌ । भगिनीं तत्ुत्रभार्यां तथा दुहितरं षाम्‌ ॥ ४५ पित्व्यां मातुलानीं तु तथैव च पितृष्वसाम्‌ । मतष्वस्रादिकामन्यां गत्वा नासि च निष्कृतिः ब्रह्महा स भवेदन्धो वचसा जडतां व्रजेत्‌ । कणयोबंधिरो जातः स्रवते नासि निष्कृतिः ॥ उक्त्वा अश्छीलमलयथेमखिखं स्ीकृतेन हि ॥ ४७ द्विज उवाच- ग एतदुष्टृतमासाय्य कथं मोक्षो भवेत्पुनः । तत्समा वक्ष्व भगवजश्रोतुमिच्छामि तस्वतः ॥. ४८ भगवानुवाच-- । तासां च गमनं कृत्वा तक्षं शोहस्य पुतलीम्‌ । समाणिङ्गथ तयनेतमाणं शरुचिर्छोकान्तरं ब्रनेदं ॥ यो प गरहाभ्रम लक्त्वाः मध्िसो जायते नरः । नित्यं सरति गोविन्दं समेपापक्षयो भषेत्‌॥ ९० ब्रह्महत्यायुतं तेन छतं गुधङ्नागमः। शतं दातसदस्रं च वैषठीमधस्य भक्षणम्‌ ॥ ____ ५! + एतधिहान्तग॑तं ग. घ. ज. पृस्तकस्यम्‌ । * धनु्ि्ान्तगंतः पाठो घ. पुस्तक्थः। १ग.ध.अ. रे कारणं यशः। त" ।२न.यां\३ग.घ.ज.^त्‌। नो नक लन क कष्व्- _ । 9 न ४९ दकोनपशवारात्तोऽध्यायः ] पद्मपुराणम्‌ । ११४९ खणदिररणं चैव तेषा संसगीकशिरम्‌ । एतान्यन्यानि पापानि महान्ति पातकानि च॥ ५ , अरं माप्य यथौ तूलं तृणमाञ भणरयति । तस्मान्मन्नामगोषिनदं स्तवा पूतो भवेमरः ॥ ५३ बोः वा ग्रहाभ्रमे तिषेभित्यं गोषिन्दघोपणम्‌ । कृत्वा च पूजयित्वा च स पापात्संतरो भवेत्‌५४ भीगीरथीतट रम्ये खगस्य प्रहणे रिषे । गवां कोटिमदानेन यत्फलं लभते नरः ॥ ५५ तत्फलं समवामोति सहसरं चाधिकं च यत्‌ । गोविन्दकीरने तात मत्पुरे चाक्षयं वसेत्‌ ॥ ५६ कामात्स मवने स्थित्वा सावेभोमो मयेभ्गरः । पुराणे मत्कथां शरुत्वा मत्साष्दयं रमेभ्गरः ॥९७ कथयित्वा पुराणं च विष्णुसायुज्यतां व्रजेत्‌ । तस्मान्निलय च श्रोतव्यं पुराणं धर्मसंचयम्‌ ॥५८ आवितव्यं भयत्नेन रोके विष्णुतनुं वजेत्‌ । अन्यदा द्वीङृते दोपे यथायोगं भवेदधुवम्‌ ॥ ५९ निक्ञामय मवश्ष्यामि तत्वतो द्विजनन्दन । सरववीजस्य दानेन साम्बुकु्मं महाफलम्‌ ॥ ६० दाद्विमाय पृण्याहे सद्यः पूतो भवेतणात्‌ । सर्व धान्यादिकं बीजं काले दचराद्विनातये ॥ ६१ सर्वपापक्षयं कृत्वा अक्षयं सगमत । गुणं वक्ष्यामि विपे सतीनां यादं दम्‌ ॥ ६२ छृ्बशो भवेत्तस्या नित्यं रक्ष्मीः मवतेते । उमयोशयोः स्वगो ररात्मन एव च ॥ ६३ पतित्रतागुणं विम विस्मृतं पृच्छतस्तव । पुनर्वक्ष्यामि योषाणां सेरोफहितं शुभम्‌ ॥ ६५ उषित्वा एवकालं च पुष्या पण्येन योषितः । पशात्यतित्रता या ताथ गच्छन्ति महतिम्‌ ६५ षण्मासं वाऽथ वर्प वा अधिके च मास्यते । पतिव्रता भवेया च यावतपूता वरजेदिवम्‌ ॥ ६६ खरां विपरहन्तारं स्ेपापयुतं पतिम्‌ । पडात्पूतं नयेत्खर्ग भतीरं याऽनुगच्छति ॥ ६७ [+पशान्मृतं पतिं गच्छेत्तस्याः स्वगस्य निश्वयम्‌(यः)। तिस्रः कोव्योऽधकोरी च यावल्लोमानि मानुषे तावत्कारं वसेरस्वगें तारं याऽतुगच्छति]। कंदपसदशो भत सा रतीष मनोरमा ॥ ६९ जिष्णोरेव चिरं रके भेङ्गेऽनन्तमयं सुखम्‌ । पतिव्रता बलाया च विदूरे स्वामिपातने ॥ ७० विहं लग्ध्वा एता बही पापादुद्धरते पतिम्‌ । पतिव्रता च या नारी देशान्तरे भृते पतौ ॥ ७१ सा भतुंधिहमादाय बहौ सुपा दिवं ब्रजेत्‌ । या स्री ब्राह्मणजातीया यूतं पतिमुव्रजेत्‌ ॥ ७२ सा स्वर्गमात्मातेन नाऽऽत्मानं न परं नयेत्‌ । न भ्रियेत समं भत्र ब्राह्मणी ब्रह्मशासनात्‌ ॥ भ्रव्रज्यागतिमाग्रोति परणादात्पघातिनी ॥ ७३ नरोत्तम उवाच-- सर्वासामपि जातीनां ब्राह्मणः शस्य इष्यते । पुण्यं च द्िजयुख्येन अत्र किंवा विपभरयः ॥ ७४ भगवानुवाच-- ब्राह्मण्याः साहसं कमे नेव युक्तं कदाचन । निःरेषेऽस्या वधं कृत्वा स नरो ब्रह्महा भवेत्‌ ॥ तस्मराद्राह्मणजातीया विप्र याच व्रतं चरेत्‌ | वक्ष्यामि यथातथ्यं शृणु विप्र यथार्थतः ॥ ७६ आपणान्तरमापिष्यं भक्षये कदाचन । अद्वमेधसदहस्राणां हायने फटमाष्यात्‌ ॥ ७७ अरणं वेषटेवस्य हरेतमनुत्तमम्‌ । स्वामिनोऽप्यञ्लि पिण्डं सेषदश्रादमत्सराद्‌ ॥ ७८ युगकोटिसदस्राणि युगकोटिशतानि च । पतिना सह सा साध्वी विष्णुलोके युता भवेत्‌ ॥ ७९ ततो मषात्रतं भाष्य निरये ब्राह्मणीवधः । उद्धरेदुभयोर्श्ाञ्ातशोऽथ सहस्रशः ॥ ८० अततो बन्धुजनैरेव पुत्रैर जादिभिश्पैः । विनियम्य सदा तस्या वरतलोपं न कारयेत्‌ ॥ ८१ । * ° + धनुधिहान्तग॑तः पाठो ध. पु्तकस्थः । १ ग. ध. ज. तृणं बुष्कं भ्र । २ क्त. न, गत्वा । 4 ११५० महारुनिश्रीम्यासमरणीत-- | [ $ मृ्िखण्डे- हेरे वासरं भाष्य विधवा न व्रतं चरेत्‌ । पुन्वधव्यतामेति जन्मजन्मनि दुभेगा ॥ ८२ भोजनान्मत्स्यमांसस्य व्रतानां बिभरयोगतः । चिरं निरयमासाय शुनी भवति निशितम्‌ ॥ ८१ दुष्टा या मैथुनं गच्छेद्विवा कुलनाक्षिनी । ४४५५ थ श्धिणी दश्नजन्मसु ॥ १, द्विजन्मफेरवा भूत्वा ततो मानुषतां प्रजेत्‌ । तथेव बाखवेधश्याहासीत्वमुपगच्छति ॥ ८९ द्विज उवाच- कन्यादानफलं श्हि वद दास्याः फलं च यत्‌ । विधानं च यथोक्तं च यदि तेऽनुग्रहः भरभो ८६ भीभगवानुवाच- रूपाव्ये गुणसंपन्ने कुरीने योषनान्विते । समृद्धे वित्तसंपरणे कन्यादानफलं भुणु ॥ ८७ सबौभरणसेयुक्तां कन्यकां यो ददाति च । तेन दत्ता धरा सव सशैटवनकानना ॥ ८८ अर्षाभरणदानेन फलं दातु्भवेदृध्रवम्‌ । अनाभरणकन्यायाः पादैकस्य फं भवेत्‌ ॥ ८९ यः पुनः शुट्कमश्नाति स याति नरके नरः । विक्रीत्वा चाऽऽत्मजां मूढो नरकाम् निवरैते ॥ लोभादसदृशे पुंसि कन्यां यस्तु प्रयच्छति । रौरवं नरकं प्राप्य चाण्डारत्वं च गच्छति ॥ ९१ अत एव हि शुल्कं च जामातुनं कदाचन । शृह्णाति मनसा माह्नो यहत्तं तस्य चाक्षयम्‌ ॥ ९२ भूमि गां च हिरण्यं च धनं वसै च धान्यकम्‌ । जामातुर्योतफ दत्ता सर्व भवति चाक्षयम्‌॥९२ विवाहसमये वत्स सगोत्रपरगो्रनैः । यौतुकं दीयते किंचित्तत्सवेमक्षयं भवेत्‌ ॥ ९४ दाता न स्मरते दानै प्रतिग्राही न याचते । उभौ तौ नरकं यातरिछमरज्जुधैटो यथा । ९५ अवश्यं यौतकं दानं दातव्यं साचिकरेन हि । अदा नरकं प्राप्य दासीत्वमुपगच्छति ।॥ ९६ अत्यश्ने विदरस्थे अल्याव्ये चातिदु्जने । कुहन च पूते च षटसु कन्या न दीयते ॥ ९७ अतिषद्धे चातिदीने रोगिणे देशवासिनि। अतिकुद्धेऽप्यसंतुष्टे षटसु कन्या न दीयते ॥ ९८ एतेभ्यः कन्यकां दा नरकं चाधिगच्छति । रोभात्संमानलाभाक् कन्यकापरिवर्तनात्‌ ॥ ९९ मुनीनां प्रेयसीं नारीं युवती रूपशाणिनीम्‌। सालंकारां सक्षय्यां च दस्वाऽनन्तफलं लभेत्‌ १०० अनयोश्च फलं तुरयं युवतीकन्ययोरपि । एका वराय दातव्या अपरा ब्राह्मणाय तु ॥ १०१ क्रीता देवाय दातव्या धीरेणाह्िषटकर्मणा । करपकालं भवेत्स्वगो नृपो बा कौ महाधनी ॥१०२ जन्मजन्पानि स लमेत्सुपत्नीं वरबाणिनीम्‌ । य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम्‌ ॥ १०३ सर्षपापक्षयस्तस्य सर्मशाच्ाथेपारगः । लभते चाक्षयं स्वर्ग नारीणां बहलमो भवेत्‌ ॥ १०४ क्षत्रियो रिजयं प्राप्य रोकनाथो भवेव्‌धुवम्‌ । श्रुतं हरति पापानि जन्मजन्मकृतानि च ॥ सौभाग्यं लभते लोके तथैव च वराङ्गनाः ॥ ,. १०५ हति श्रीमहापुराणे पारे सृष्टिखण्डे पञ्चाख्यनि ज्ञीणामाख्यानं नामिकोनपन्नारत्तमोऽध्यायः ॥ ४९ ॥ ; , .: आदितः शोकानां सम्ङ्ाः- २९६१६ अथ पञ्चाशत्तमोऽध्यायः । द्विज उवाच- पो चमसेन | तुलाधारस्य चरितं भभावमतुरं पभो । वक्तम्‌ यदि पय्यप्यनुग्रहः ॥ . १ख.ध. ड. लभेत्‌ । ५० प््ारात्तमोऽध्यायः ] प्पुराणम्‌ । ११९१ भगवारुषाच- सल्यभावादलोभाष् दथादेवं (थो वै) त्वमत्सरात्‌ । निलयं यङ्गशतं तरप सुनिष्पं सल्येनोदयते सूरो बाति वातस्तयैव च । न लस्घयेतसमुदरसतु जन वो । क सत्येन लोकासिवषठन्ति सरवे च वसुधाषराः। सव्ाद्रष्टोऽथ यः सत्वोऽप्यधोवासी मबेदृ्वम्‌॥ सत्यवाभि रतो यस्तु सत्यका्रतः सदा । स गररीरेण सर्लोकमागस्या च्युतां वरेत्‌ ॥ ५ सत्येन सुनयः सर्वे मां च गत्वा स्थिराः स्थिताः । सत्यायुधिष्टरो राजना सश्षरीरो दिवं गतः सर्व शश्गणं जित्वा लोको धर्मेण पाठितः । अकरोच मखं शुद्धं राजसूयं सुदुभम्‌ ॥ ७ चतुरशीतिस्स्राणि ब्राह्मणानां च नित्यशः । भोजयेदुक्मपात्रेषु राजोपकरणेषु च ॥ ८ भोभयित्वोपकरणां स्तेभ्यो दश्वा पिसजैयेत्‌ । यद भीष द्विजातीनामतोऽन्यहापयेद्धनम्‌ ॥ ९ अददिद्रं ततो वात्वा द्विजब्यूहं परित्यजेत्‌ । तयैव खातकानां तु सहस्राणि तु षोडश्च ॥ १० नित्यं संभोजयेद्राजा सैस्येनैव त्वमत्सरः । अतिष्ठन्त गृहे पर्वं चिरं तस्य भिगीषया ॥ ११ जितं तेन जगत्सर्व प्राणानुग्रहकारणात्‌ । सत्येन चासुरो राजा बरिरिन्द्रो भविष्यति ॥ १२ पातालस्यस्य तस्यैव भृयस्तिष्ठामि वेदमनि । निरन्तरं च तिष्ठामि स्वान्ते पुण्यैककर्मणः ॥ १३ यद्रा मया पुरा बद्धो दैत्ययोनेषिमोक्षणात्‌ । तटं चैवामरत्वं हि शक्रत्वं भददाम्यहम्‌ ॥ १४ हरिशन्द्रो वृपः सत्यात्सवाहनपरिच्छदः । स शरीरेण शुद्धेन सत्यलोके प्रतिष्ठितः ॥ १५ राजानो बहवश्चान्ये ये च सिद्धा महर्षयः । ज्ञानिनो येक्गियाश्रैव सर्वे सत्येऽ्युता भवन्‌ १६ तस्मात्सत्यरतो छोके संसारोद्धरणक्षमः । तुलाधारो महात्मा त सत्यवाक्ये भतिष्टितः ॥ १७ लोके तत्सदृशो नास्ति सत्यवाक्यस्य कारणात्‌ । अश्वमेधसहल्ेण सत्येन तुलया धूतम्‌ ॥ १८ अदषमेधसहस्ाद्धि सत्यमेव विशिष्यते । सर्वं सत्यं भवेच्छोध्यं सत्यो हि दुरतिक्रमः ॥ १९ सत्यवाक्येन सा धेनुर्षहुखा स्वरगगामिनी । सर्वराषरं समादाय पुनरावृत्तदुरेभा ॥ २० तथाऽयं सवदा साक्षी पूषा नास्ति कदाचन । बह स्वरपम् च क्र यविक्रयणे सुधीः ॥ २१ सत्यवाक्य परशस्तं च विशेषे साक्षिणो भेत्‌ । साक्षिणः सत्यमुक्त्वा च अक्षयं स्वगेमाययुः ॥ वावदूकः सभां आप्य सत्यं बदति वाक्पतिः । स याति ब्रह्मणो गेह यक्रन्य् दुरेभम्‌ ॥२२ समायां यो बदेत्सत्यमवमेधफल लभेत्‌ । छोभाद्ेषान्फषोक्त्वा च ररव नरकं वरनेत्‌ ॥ २४ स्ैसाक्षी तुराधारो जनानां दूर एव सः । विशेषे लोभसंलागामाके निजैरतां जेत्‌ ॥ २५ किदो महाभागो न लोभे करते कचित्‌। वृत्तिः शाकेन दुःखेन तथा िलोभ्छया भषम्‌ ॥ जरभरं बलयुगमं च रौ पाते च सर्वदा । सेदाऽपि छामबिरहो न परस्तं गृहीतवान्‌ ॥ २७ तस्य निङ्कासनायेति(भेनाहैगृीतवा वसयुग्मकम्‌। अवकोणे नदीतीरे स्थित्वा(तः) संस्थाप्य सादरम्‌ स ट्र षह्युग्म तम लोभे कुरुते मनः । इतरस्य परिञाय तलञान्त्या स्वगृहं ययौ ॥ २९ ततो. हि चिन्तयित्वा तु हृदा स्वर्पमिति द्विजः । उदुम्बरं हेमगरभ मया तत्रैव पातितम्‌ ॥ ३० कौकटे च नदीतीरे विकोणे जनषाजिते । तस्य यातस्य देशे तु टं तेन तद्‌ दुतम्‌ ॥ ३१ #* अडभाव अः । ,. _ ^ जव्मवना-' ---------------- १७. क्षमो वाधरणी य । रग. घ.ज.गां। रग. घ. सदये । ४ ग. इत्तं। ५ग. घ यतयश्च । ६ ख. शचं सु" । च. वैच्छीप्रं स" । ७ क.ग.घ. च. शूर । भ. पुर। ८ ज. कटौ गात्रे । ९ घ. तथाऽपि। च. मेषावी । ३० ग, घ. "पि लोभ । ११ ह. ज. कोटे न । १२ क.ख.ग.ध.ङ.च.भ, किकरे । = ११५२ ` पहायुनिभीष्यासप्रणीत-- ` {भमिति अलं विधानमेतत्तु कृभिमं चोपलक्ष्यते । ग्रहणे षाऽधुना चास्य अलोभ नष्टमेष^पे ॥ ` ˆ ३२ अस्यैव रक्षणे कष्टमहेकारपदं त्विदम्‌ । यतो खाभस्ततो लोभो राभाद्ठोभः प्रवते ॥ : ` ३१ लोभग्रस्तस्य पुंस शाश्वतो निरयो मत्ेत्‌ । यदि नो विगुणं वित्तं यदा वेश्मनि पिष्टेति ॥३४ तदा मे दारपुत्राणापुन्मादो श्युपपद्यते । उन्मादात्कामसंजातविकारान्मतिविश्रमः ॥ ` ३५ श्रमान्मोहोऽप्यहंकारः कोपलो भावतः परम्‌ । एषां भरञरभावाच् तपः प्यं गमिष्यति ३६ षणे तपसि वतैन्ते पड्ाश्ित्तममोहकाः । तेश्च शङूखलयोगेश्च बद्धो तेवोद्धति व्रजेत्‌ ॥ ` १७ एतद्विमृश्य श्द्रोऽसौ परित्यक्त्वा शृं गतः । स्वस्था देवा मुदा तत्र व धधिषत्‌ | निश्न्थिरूपमादाय तस्यान्तिकग्हं तथा । गत्वाऽहं दैवसंबादमवदं ॥ ३९ ततोऽभ्यासमसङ्गाच्च जनानां च परिषवात्‌ । तस्य योषा तदाऽऽगलय पप्रच्छ दैषकारणम्‌ ॥४० ततोऽहमवदं तस्य यद्वा चेतोगतं हृतम्‌ । निभरतोऽथ निनादस्य कारणं कथितं पया ॥ ४१ हृद्रतं पतिना तेऽ विधिना दत्तमह्ञवत्‌ । परित्यक्तं महाभागे एुननीस्तीति ते वसु ॥ ४२ याबल्नीवति दौिध्यं तस्य भोक्ता न संशयः । गच्छ मातग तूरणमरन्धं तत्मपृच्छ तम्‌ ॥ ४१ त्वा तद्र शिवे सा च वचनं पत्युरन्तिकम्‌ । गत्वा भोवाच दुतं तच्छत्वा विस्मयं गतः ४४ स विचिन्तय तया सार्धमागतोऽसौ ममान्तिकम्‌ । निशेतं मामुत्राचेदं क्षपण त्वं च कीतैय ॥४५ क्षपणक उवाच-- चाक्षषं चिरसंशुद्धं हेखया ठणवत्कथम्‌ । त्वया तयक्तं यतस्तात नास्ति भोग्यमकण्टकम्‌ | ४६ रेश्वयैमतुलं शोर्यं श्य(शीयै)ते भुकं पुनः । स्वबन्धूनां महहुःखमाजन्ममरणान्तिकम्‌ ॥ ४७ दरप्यसे चाऽऽत्मना निलयं मृतानां या गतिधवम्‌। तस्माततरृ्तां तूर्णं युदकष्व भोग्यमकण्टकम्‌ ॥ रेशव्यमतुं शौय लोकानां विस्मयं परम्‌ ॥ ४९ रद्र उवाच-- न मे वितते स्पृहा चास्ति धनं संसारवागुरा । तद्विधौ पतितो मर्त्यो न पनर्मोक्कं व्रजेत्‌ ॥ ५० श्रुणु वित्तस्य यो दोष इह ोके परत्र च । भयं चौराच ज्ञातिभ्यो राजभ्यस्तस्करादपि ॥५१ सर्वे जिधांसवो मत्या पडुमत्स्य विविष्किराः । तथा धनवतां निलयं कथमर्थाः सुखावहा; ॥ ५२ मराणस्यान्तकरो हयर्थः साधको दुरितस्य च । कालादीनां भियं गेहं निदानं बुगेतेः परम्‌ ॥ ५२ क्षपणक उवाच-- यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः) कुरं शीं च पाण्डिलं रूपं मोग्यं यक्षः सुखम्‌ धनेन तु विहीनस्य पुत्रदारोञ्छितस्य च । कथं मित्रं कथं धर्म दीनानां जन्मनः कथम्‌ ॥ ५९ सखादिक्रतुकार्यं च पुष्करिण्युपकरारकम्‌ । दानं छोकस्य सोपानं निःस्वस्य च न सिध्यति ५६ व्रतकार्यस्य रक्षा च धमीदिश्रवणं भृशम्‌ । पितृयज्गादि तीर्थं च निवित्तस्य न सिध्यति ॥ ५७ तथा रोगपरतीकारः पथ्यमौषधसचयम्‌ (यः) । रक्षणं विग्रहस्यैव शरभरणां विजयो श्ुब्रम्‌ ॥ ५८ ख्ीणां च जन्मना धाती वसुयोगेन रुभ्यते । भूतभव्यग्रहतानां सुतं दुष्त च यत्‌.॥ ५९ तस्माद्हु बसु यस्य तस्य भोग्यं यदृच्छया । स्वर्ग वितरणादेव रप्स्यसे ना(न)चिरादित॥६० शूद्र उवाच-- | अकामा व्रतं सर्भमक्रोधात्तीर्थसेवनम्‌ । दया जप्यसमा शुद्धं संतोषो धनमेवं च ॥ ६१ १. अ. “स्तिभाग्यः। २ग.ध. ज. नकंश्य । चैकतपारातमोऽधयायः ] एपुराणम्‌ । ११९१. ऋसा परमा सिद्धिः शिणोञ्छटरततिरुत्तमा । शाकाहारः सुधातुल्य उपवासः परं तपः ॥ ६२ हर्षो मे महाभोगं महादानं वराटक । माट्वत्परदारा परद्रव्य । श परद्रव्यं च लोष्टवत्‌ ॥ श्रदासा बुनंगाभाः सर्वे यज्ञ इदं मम । तस्मादेनं न शरहामि सलं सलं गुणाकर ॥ ४ वमो भक्षारनात्यङक बूरादस्पशनं वरम्‌ ॥ ६४ :‡ भगवानुवाच- इत्यक्त ठ नरश पुष्पवर्षं पपात ह । पधि देशे तनौ तस्य स्देरितं दिन ॥ ६९ 7 नेदुरलयन्त्यप्सरसां गणाः । जगुगन्धपतयो विमानं चापतदिवः ॥ ६६ उंुर्देबगणास्तत्र विमानमिदमारुह । सत्यरोकं समासाव भङ्क्ष्व भोग्य भदक्ष्व भोग्यं महेन्द्रवत्‌ ॥ ६७ संख्या ते नापि वर्तेत भोग्यकारस्य धाभिक । इत्युक्तेषु च देवेषु श्रो वचनमव्रवीत्‌ ॥ ६८ ` शद उवाच-- क निप्रन्थिकस्यास्य जञानं वेष्टाऽस्य भाषणम्‌ । वा हरिहरौ बरह्मा विवा शक्रो बरहस्पतिः॥ किं वा मच्छलनादेव साक्षाद्र्ं इहाऽऽगतः ॥ ६९ श्रीभगवविुवाच- इृत्पक्ते क्षपणश्वासौ स्मितो वचनमन्रवीत्‌ ॥ ७० क्षपणक उवाच-- विवा चेव बो धर्ममहं विष्णरिहाऽऽगतः । विमानेन दिवं गच्छ सकुग्बो महायुने ॥ ७१ मत्मसादाच युष्माकं सदेव नवयौवनम्‌ । भविष्यति महापाङ्ग भाग्यानन्लं भरलप्थ ॥ ७२ श्रीमगवानुवाच- दिव्याभरणसंयुक्ता दिव्यवल्नोपशोभिताः । गतास्ते सहसा नाकं समषन्धुनने्ैताः ॥ ७३ एवं द्विजवरशेष्ठ ठोभत्यागाययुरदिवम्‌ । तुखाधारस्तथा धीर्मान्सलयधर्ममतिष्ठिः ; ॥ ७४ तेन जानाति तदृतं देशान्तरसमुद्धवम्‌ । तुखाधारसमो नास्ति सुरोके मतिष्ठितः ॥ ७५ तस्मात्वमपि भूदेव स(श)मं गत्वा दिवं वरन । य इमं शृणुयान्मत्यः सर्धर्मतिष्टितः ॥ ७६ नन्मजन्माजितं पापं तत्शषणात्तस्य नश्यति । सषृत्पठनमात्रेण सर्वयज्ञफलं लभेत्‌ ॥ लोकानां पुरतो निम्र देवानामच्य॑तां बजेत्‌ ॥ ७७ इति श्रीमहापुराणे पाद्रेसृषटिखण्डे पञ्चा्याने [ क्षपणकसंवादे ] शृदरस्यालोभाख्यानं नाम पश्वारस्तमोऽध्यायः ॥ ५० ॥ आदितः शोकानां समश्यङ्गाः--२९६९३ अथैकपश्वारत्तमोऽध्यापः । ` आमेगवानुवाच- भदरोहफस्ये चाऽऽखूयातो महिमा रोकदुःसहः । एकतस्पे गतां वामां क्षान्त्वा स्वैभितोऽभवत्‌॥ निनामपि हुःसाध्यं युनीनां ब्रह्मवादिनाम्‌ । सुरासुरमवुष्याणां पञूनां पक्षिणां तथा ॥ > लमाषाद्विषमं कामं जेतुं कः पुरुषः क्षमः । अद्रो हकमूते विभ स एव भवजित्ुमान्‌ ॥ + , १ग. च. "मन्मधः । २ ग. "स्य वेत्तव्यो म । ३ सष. भ. कन्यां । १४५ ११५५ | भहायुनिभरीम्यासमणीत-- = [ ९ सृषिखण्ड. अहट्याहरणादेव सुरेशस्य भगाङ्ता । पुनदष्याः प्रसादाच्च सहस्राक्षेति विश्रुतः ॥ भिदितं सर्भलोके च तैरोक्ये सचराचरे ॥ (] दिनि उवाच-- । कथं च देवदेवस्य अहर्याहरणं प्रभो । भगाङ्त्वं च संप्राप्य सहस्राक्षः सुराधिपः ॥ ५ नगाङ्ञोऽपि भगाङत्वं संमाप्य(प्ः) सुरराट्‌ कथम्‌। दुःशरुतं सुरवैकरयं भोतुमिच्छामि त्वतः ६ श्रीमगवानुबाच-- पुरा स्वान्तोद्धवां कन्यां छोक्ेशस्य महात्मनः । गौतमाय ददौ धाता लोकपााग्रतो दा ॥ ७ ततस्तु रेकपालानां मन्मथाबरषटचेतकषाम्‌ । शचीपतेस्तु संमोहो हृदि शस्य इव स्थितः ॥ ८ लोकपालानतिक्रम्य सुवेशा वरबणिनी । द्विजाय रत्नभूतैषा दत्ता किं वा करोम्यहम्‌ ॥ ९ इति संवि तस्यास्तु वपैमाने च यौवने । पुनश्च मायया षटं रूपं तस्याः सुशोभनम्‌ ॥ १० पुनः संचिन्त्यमानोऽपौ गौतमाध्याप(स)नं गत॑ः । पागत्सातत्यगमना्दृ्तं तच्छृणुष्व मे ॥११ एकदा गौतमः स्नातुं गतोऽसौ पुष्करं भति । साध्वी च गृहशौचं च शहवस्तृनि तत्परा ॥ १२ भत्ता देवास्तां बहि वैश्वायेतत्परम्‌ । इन्धनं वहिकार्थ च नित्यकमीयुसंचयम्‌({) ॥ १२ एतसिन्नन्तरे शक्रो मुनेस्तस्य महात्मनः । रूपमास्थाय गात्रेण परथिवेशोटजं मुदा ॥ १४ पतिव्रता पति दृष्टा श्रद्धया परया सती । देवस्थाने च वस्तूनां सेचयं कतैमु्ता ॥ ततस्तामन्रथीदार्तो मुनिवेषधरो हरिः ॥ १५ इन्द्र उवाच- अदयुश्नवरक्षगो वामे देहि मे चुम्बनादिकम्‌ ॥ १६ भगवानुबाच-- ॐ एतसिमन्नन्तरे सां च त्रपायुक्ताऽत्रवीद्धिजम्‌ ॥ १७ अहट्योवाच- देवकार्यादिकं त्यक्त्वा वक्तं नासि मे ममो । सर जानासि धर्मज्ञ पण्यानां निशरयं पुने ॥ अयथार्थो ह वेटायामधुनेब न युज्यते ॥ १८ भगवानुवाच- ततस्तां चारुपर्वागीं दृष्ट्रा मन्मथपीडितः। १९ इन्द्र॒ उवाच- अलं प्रिये न वक्तव्यं हृच्छयो मे परजायते । कतैव्यं चाप्यकरतैव्यं पतयु्वैचनसेमतम्‌ ॥ २० करोति सतते या च साच नारी पतिव्रता । डधयेश्ा च तस्याऽऽङ्ञां सुरते च विशेषतः ॥ पण्यं तस्या भत्रे दुगेतिं चाधिगच्छति ॥ ११ भगवानुवाच- साऽतरषीदेषवस्तूनि सन्ति देवार्थतो सुने । निलकर्माणि चान्यानि किं बा तेषु विपयेयः ॥ २२ स चोवाच सतीं तत्र देश्चाछिङ्गादिकं मम । मनसा भयगुत्छञ्य मया दत्तानि तानि च ॥ २? इत्युक्त्वा तां परिष्वञय कृतस्तेन मनोरथः । एतस्मम्न्तरे विप मुनेहैथं च करिपतम्‌ ॥ २४ १, "तः । पश्ासु तस्यग'। रग. घ. ज. बवस्तूनिब। दग.घ. ज, गवीहर चः । दै" । $ { एकपञ्चाशत्तमोऽध्यायः ] पद्मपुराणम्‌ । ११५९ ततो ध्यानं समारभ्याजानादृत्तं शचीपतेः । तू्मेव द्वारदेशे गत्वा च समुपस्थितः ॥ २९ शको मुनिं तु संलक््य चाऽऽसु(चौतुदेहं विवेश ह । गच्छतो हषदंशस्य पद्धतौ चचाल ह ॥ घनिसतत्रायदत्तं बे कस्त्वं माजाररूपधृक्‌ । भयात्तस्य पुनेर शकरः भाञ्ञलिरा स्यितः ॥ मवन्तं पुरो द्रा कोप पुनिपुगवः। २७ मुनिरुवाच-- पत्या चदं कम भगत्वाच्छ गाथं छोकपाहसम्‌ । तं तसातं तु सहस्भगमुचमम्‌॥ २८ भवत्विह तु पापिष्ठ ङ्गं ते निपतिष्यति । गच्छ मे पुरतो पढ सुरस्थानं दिवौकसः ॥ २९ परयन्ति युनिशादूला नराः सिद्धाः सहोरगाः ॥ ३० भगवानुवाच-- एवमुक्त्वा मुनिश्रेष्ठो रुदतीं तां पतिव्रताम्‌ । पप्रच्छ किमिदानीं ते करम दारुणमागतम्‌ ॥ ह्युक्ते वेपमाना सा भीता पतिमुवाच ह । ३१ अहस्योव्राच- अङ्गानाय्यत्कृतं कमे ` ्षन्तुमहसि बै भमो ॥ ३२ मुनिरूवाच- परेणाभिगताऽसि त्वममेध्या पापचारिणी । अस्थिचर्मसमाविष्टठा निर्मोसा नखर्वाजिता ॥ चिरं स्थास्यसि चैकाऽपि त्वां परयन्तु जनाः स्ियः ॥ ३३ श्रीभगवानुषाच-- दुःखिता तमुवाचेदं शापस्यान्तो विधीयताम्‌ । इत्युक्ते करुणाविष्टो मन्युनाऽक्षिपरिषरुतः ॥ ३४ जगाद गौतमो वाक्यं रामो दाशरथिर्यदा । वनमभ्यागतो विष्णुः सीतालक्ष्मणसंयुतः ॥ ३५ षटरा तवां दुःखितां शुष्कां निर्दहां पथि संस्थिताम्‌ । गदिष्यति चवे रामो वसिष्स्याग्रतो हसन्‌ किमियं शरुष्करूपा च प्रतिमाऽस्थिमयी शिवा । न दष्टं मे पुरा ब्रह्मनरूपं छोकविपयैयम्‌ ॥ ३७ ततो रामं महाभागं विष्णु मादुपविग्रम्‌ । वसिष्टः कथयामास(पिष्यति) यदृत्तमसिलं च तत्‌ ३८ वसिष्टवचनं श्तवा एनराह स धमेवित्‌ । अस्या दोषो न चैवास्ति दोषोऽयं पाकशासने ॥ १९ एतदुक्ते तु रामे तु लयक्तवा रूपं जुगुप्सितम्‌ । दिव्यं रूपं समास्थाय मद्रं चाऽऽगमिष्यसि ४० ` भगवानुवाच-- | [र शप्त्वा तु गौतमोऽहल्यां तपस्तप्तुं गतो बनम्‌ । ततोऽल्यन्तं शरष्करूपा तथैष पथि संस्थिता ४१ रामस्य वचनादेव गौतमं पुनरागता । गौतमोऽपि तया साधमयैव दिि तिति ॥ 0 २ इनद्ोऽपि त्रपया युक्तः स्थितशान्तैलं चिरम्‌ । स्थित्वा चान्ते दवीमस्तदिनद्रा सुभरसश्ना ततो देवी स्तोत्रेण परितोषिता । गत्योषाच ततः सा च वरोऽस्मत्तो विश्हताम्‌ ॥ ` ततो देवीमुवाचेदं शक्र; पर पुरंनयः ॥ ४५ . शक्र उवाच- । | | तत्मसादाश मे देवि वैरप्य मुनिशापजम्‌ । संत्यञ्य देवराज्यं च रन्ध्वाऽहं ठु एरा तथा॥४६ तुषा ततो देवी पापं तु पुनिशापजम्‌ । हनुं ्रह्मादयो देवाः रक्ता नाई इरेषर ॥ ५४७ नाहं सुरेश्वर ॥ ४७ ११५६ | महामुनिभीग्यासपणीतं-- : [१ शृशि्िणेर कितु बुद्धि जाम्य्य येन शोकै लक्ष्यते । योनिमध्यगतं दृष्टिसहसं ते भविष्यति ॥ . :: ४८ सहस्राक्ष इति ख्यातः सुरराज्यं करिष्यसि । मेषाण्डं तव रिभ च भविष्यति च दरात्‌ ४९. इत्युक्त्वा सा जगन्माता तत्रैवान्तरधीयत । शक्रो देवैः पूज्यो हय्यापि दिवि षते ॥ इन्द्रस्येतादशी कामादवस्था द्विजनन्दन ॥ ५० इति श्रीमहापुराणे पान्न सृष्टिखण्डेऽहल्याहरणं नामैकपन्नारा्तमोऽध्यायः ॥ ५१ ॥ आदितः छोकानां समष्यङ्ाः--२९७४१३ अथ द्विपञ्चाशत्तमोऽध्यायः । श्रीमगवानुवाच-- अतः परं प्रवक्ष्यामि कामेनाधिष्टितस्य च । पुरा भागीरथीतीरे द्विजः परमहंसकः ॥ १ उपदेष्टा सहस्राणां द्विजानां शान्तिदः परः । एकदण्डधरः साक्षाककूर्मोऽयं धरणीस्थितः ॥ २ एकाकिनः सतस्तस्य देवागारे विनिष्कृते । पत्युहात्परं गेहं गन्तुं सायं समुद्यता ॥ ३ अकस्पाचयुवती नारी मिता रूपशालिनी । दृष्टा तां भगवान्विभो मन्मथस्य भयादतः ॥ 9 अगारजटरे कृत्वा स चैनां भाक्षिपतक्षपाम्‌ । आलं तु हृदं ठृत्वा देवागारे सुशोभने ॥ ५ कदाचिदपि तं द्वारं सा गन्तुं न ददाति ह । एवंभतः समाधिस्थः क्षपां स्थित्वा विष्य सः॥ चिन्तय॑स्तां वरारोहां द्रारि किं वा कृतं परम । एवं संचिन्त्य तामाह द्वारं देहीति नः प्रिये ॥७ पैतयुश्च वशगं कान्ते दयिते ते भविष्यति । ततस्तं मुण्डितं विर द्धं कागपरखरसू॥ ८ नायुवाच- अनन्विता गिरस्तात वक्तं त्वं नासि भमो ॥ ९ भगवानुवाच- अथासौ भगवानाह प्रचुरं चास्ति मे वसु । तव दास्यामि कस्याणि पररफोटय कपाटिकाम्‌ १० विप्रमा पुनः साच तंव मे धमतः पिता। मा गच्छ पुतनिकां मां च परयोषां च धाभिक ॥ मनसोऽ समालोच्य सुषिरेण पथा हान्‌ । बाहुनोद्धाव्य तेनैव गन्तं चैव समुद्यतः ॥ १२ गच्छतशार्पमरर उत्तमाङ्गं कण्ट । मिष्टं न पुनश्चेति पञ्चत्वमगमत्तदा ॥ १३. उषःकाले समायाता रक्षिणो ये च किंकराः । अद्भुतं त॑ शवं दृष्टा तामूचुस्ते च बिसिता॥ १४ रक्षिण उचुः-- कथं च निधनं त्वस्य संभूतं श्रि स॒न्दरि ॥ ` ३५. भगवारुवाच-- कथयित्वा तु तवृत्तमभीषटं देशमागता । एवं कामस्य महिमा दुर्निवारो जनेषु च ॥ १६ सर्वेषामपि जन्तूनां सुरासुरनृणां भवेत्‌ । ृष्टाऽमोधां वरारोहां स्ोकपितामषः ॥ १७ ~~~ १क.स ग.घ. ड. ज. अपरे चपर ।२ग.ध.ज. क्षणं) ३ क्ष. ज. पतिश्च वशगः कान्ते दयितस्ते भ। ४ध.म्‌ । विनीता त्ववदत्तात वक्तु त्वं नाते पुनः । अ" । ज.“मू । विना तास्त्वा गिरस्तात वक्तं त्वं नाते पूतः । भ" ५ग.ताचरष। च. साऽ्थस'। ६ ग. घ. ज, कान्तार । ७ क. च. सुतैक्टे। स. ड. सकण्टके। _ . ५६ दविताशत्तमोऽभयायः ] पशरपुरणम्‌ । ११५७ श्युतवीजोऽभवततत्र लोहित्यसंभवः स्मृतः । पुनाति सकराटीकान्पर्वतीर्थमयो हि सः ॥ यमाभित्य नरो याति ब्रह्मलोकमनामयम्‌ ॥ ॥ १८ द्विज उवाच- कर्थं च ब्रह्मणो मोहोऽप्यमोपा का वराङ्गना । उद्धवे तीथराजस्य श्रोतुमिच्छामि त्वतः ॥१९ भगवानुवाच-- ्िरदेवैः समाराध्यः पश्मयोनिसमपभः । शान्तनुश्रेति विख्यातः पत्नी तस्य पतिव्रता ॥ २० | अप्रोपेति समाख्याता रूपयौवनशालिनी । अस्याश्च पतिमन्वेषुं यातो बरह्मा च तदहम्‌ ॥ २१ संस्मिन्काे मुनिश्रेष्टः पुष्याधर्थं घनं गतः । सातं दृष्ट्रा सुरभ्रेष्मध्यपाध्रादिकं ददौ ॥ २२ वुरेऽभिवादनं हृत्वा सा गरं भविवेश ह । तां च दृषट्ाऽनवचाङ्गी धाता कामवशं गतः ॥ २३ सष्ाऽऽत्मानं समाधाय चिन्तय॑स्तां पुरोगताम्‌ । बीजं पपात खट्वायां ब्रह्मणः परमात्मनः २४ ततो ब्रह्मा गतख्स्तस्त्वरया परिपीडितैः । अथाऽऽयातो मुनिर्भह शुक्रं पीठे ददश ह ॥ २५ तामपृच्छद्ररारोदयौ कशचाप्यत्राऽऽगतः पुमान्‌ । तमुवाच ततोऽमोधा ब्रह्मा हत्राऽऽगतः पते ॥२६ त्वामेवान्वेषितुं नाथ मया दत्तोऽतर पीटकः । शुक्रस्य कारणं चात्र तपसा बगातुमर््सि ॥ ततो ध्यानात्परिहातं तेनैव च द्विनन्मना ॥ २७ शान्ततुरुषाच-- बरहमरेतः प्रं साध्वि पाछयस्व ममाऽऽहया । उत्पचते सुतस्ते तु सवैलोकैकपावनः ॥ आवयोः सर्वकल्पाणं भविष्यति मनोगतम्‌ ॥ २८ भगवानुवाच-- ततः पतिव्रता तस्य आज्ञामाश्ह् संभवात्‌ । पपौ रेतो महाभागा ब्रह्मणः परमात्मनः ॥ २९ आव इव संजहवेसोद्रगभभ ईति स्फुरन्‌ । पसो नैव शक्ता सा शान्तु चात्रवीत्ततः ॥ ३० अमोघोवाच-- गर्भं धारयितुं नाय न राक्रोम्यधुना मभो । फं करिष्यामि ध्न भाणो मे संचलल्यपि ॥ आद्कापय महाभाग गर्भं लक्षयामि यत्र च ॥ ३९ भगवानुवाच- पलयुाङां समादाय मुक्तो गभों युगंधरे । पयस्तेजोमयं शुद्धं सवैधर्ममतिष्ठितम्‌ ॥ १२ तन्मध्ये पुरुषः शुद्धः किरीटी नीखवाससा । रतनदान्ना च विद्धाङ्गो दृष्येक्ष्यो ज्योतिषां गणः ततो देवगणाः स्वगासुष्पवर्षमवािरन्‌ । मसूतः सवैतीयेषु तीथराज इति स्मृतः ॥ = ३४ › ततो राम इति ख्यातः परनातोऽहं भृगोः कुले । पत्रियान्पिवहनतस्तु ससैन्यबलवाहनः ॥ ३५ इत्वा युद्धगतान्भीतान्पडः स्तो हम्‌ । ब्रह्महत्यासमं घोरं मद्ेहे समुपस्थितम्‌ ॥ ३६ पयुक्तं कटार मे क्षारं नैव शुध्यति । ततः खे चामवद्राणी राम मद्रचनं कुरु ॥ ३७ ` ¶ च. "तः । शान्तनुः स्वगृहं वेत्य प्राहामोघां यति शाध्च विधिर समागतः । तवा । २ क. ल. ड. च. ज. 'णं॑फरिष्य' । ग. घ, "णं एरिष्यति परत्र च । त । ३, छव स्मरः । ४ घ. तच्वज्ञ! ` ११९८ | महामुनिश्रीव्यासमणीत- [ 4 सृष्विण्डे जनानां तत्र सर्वेषां हितार्थ तिष्ठ मानद । चपलं गच्छ तीर्थानि सवौणि सुमहान्ति च ॥ ३९ तेषां मध्ये महातीयं पशशुद्धिभवेधदि । तच जानीहि तीर्थेषु पुक्तिदं परिकीतितम्‌ ॥ ` ४०. भगवारुवाच-- तच्छत्वा जामदग्न्यस्तु तीर्थानि भययौ तदा । गङ्गां सरस्वतीं श्ुशरां कावेरीं सरयं तथा ॥ ४१ गोदावरीं च यमुनां कदं च बाहुदां तथा । अन्यां च पुण्यदां रम्यां गौरीपुर स्थितां शुभाम्‌ गच्छतस्तस्य धीरस्य सदागतिसमस्य च । क्षालितः सवेतीरथेषु न पुननिरमंलोऽभवत्‌ ॥ ५३ ततो गिरिगुहां दुर्गा महारण्यं च पर्थतम्‌ । गिरिकूट च दुरुभ्यं ययौ तीर्थमसौ हरिः ॥ ४४ न च निभैलतामेति कठारस्तस्य तेन च । विषादमगमत्तत्र रामः परपुरंजयः ॥ ४५ हा हेति विविधं त्वा चोपविश्य धरातले । परचित्तमागमदरीरस्तमुवाच पुनस्तथा ॥ ४६ देववागुवाच-- पू्स्यां दिरि देवेश तीर्थ चास्ति गुहोदरे ॥ ७७ भगवानुवाच-- तच्छत्वा नरभारको गत्वा कुण्डं ददशे सः । मदकषिणं जलावुत शुभ्रं पापहरं शभम्‌ ॥ ४८ तल्ललस्पश्मात्रेण कुढारः शरुद्धतां गतः । ततो रामोऽभिषेकं तु कृतवान्पमुदाऽन्वितः ॥ ४९ शुद्धात्मनस्त्वपापस्य बुद्धिजाता परपाविनी । स रामः सुचिरं स्थित्वा तीर्थराजं पसा तम्‌ ५० स चात्र वाऽचलं प्राप्य पुरं बेगसमन्वितः । रुयातं कृत्वा ततशो्व्य गतोऽसौ ख्वणार्णवम्‌५१ अयं तीयैवरः साक्षात्पितामहकृतो भुवि । सुखदः स्तः शुद्धो युक्तिमागमदः क्रिल ॥ ५२ एवं कामप्रभावं च विद्धि दुवौरदुःसहम्‌ । कामान्नातं षं पापं(१) पुण्यं पुण्यपरयोगतः ॥ ५३ स जातश्चैव रहितो विरिशेश्रैव चौरसः । शान्तनोः कषे्रसंजातस्त्वमोधागभसंभवः ॥ ५४ विरिशिना जितः कामः श्ान्तनोरप्यमत्सरात्‌ । तस्याः पतिव्रतात्वाज्च तीथौत्तीर्थवरो हि सः॥ एवं यस्तु पठेनिलयं एण्याख्यानमिदं शिवम्‌ । बुणुयाद्वा मुदा पृथ्व्यां मुक्तिमार्ग स गच्छति५६ इति श्रीमहापुराणे पाश्चे खु्िखण्डे पश्चाल्याने रौहियोतपत्तिनांम द्विपशारत्तमोऽध्यायः ॥ ५२ ॥ आदितः शोकानां समण्यङ्ाः--२९७४९ अथ च्निपश्वारत्तमोऽध्यायः । श्रीमगवानुवाच- पुरा शर्मः दियो दृष्टा युवती रूपकश्षाछिनीः । गन्धयैकिनराणां च मलुष्याणां च सर्वतः ॥ मत्रेण ताः समाकृष्य त्वतिदूरे विहायसि । तपोग्याजपरो देवस्तायु संगतमानसः ॥ अतिरम्यां कुटीं कृत्वा ताभिः सह महेश्वरः । क्रीडां चकार सष्टसा मनोभवपराभवः ॥ एतस्मिमन्तरे गोयाधित्तयुद्ान्ततां गतम्‌ । अपदयद्धानयोगेन क्रीडन्तं जगदीश्वरम्‌ ॥ क्गीभिरन्तमैतं कात्वा रोषस्य वशगाऽभवत्‌ । ततः कषेमेकरीरूपा भूत्वा च परविवेश सा ॥ व्योमेकान्तेऽतिदूरे च कामदेवसमपभम्‌ । षामातिमध्यगं शुभ्रं पुरुषं पुरुषोत्तमम्‌ ॥ सीभिः सह समारिङक्रय भक्रीडन्तं मुहुः । चुम्बन्तं निभेरं देवं हरं रागमपीडितम्‌ ॥ १. वीरस्य । @© > 6» 5 -@ .%) ~< ५.१ त्िपश्चारात्तमोऽध्यायः ] पग्रपुराणम्‌ । ११५९ तं मकरी दृटा निपपाताग्रतस्तदा । तासां केरोषु चाऽऽकृष्य भकार चरणाहतिम्‌ ॥ ८ शपया पीडितः शवः पराख्ुलमवस्थितः । केषनाङृष्य रोषात्ताः पातयामास भृते ॥ ९ सयः सवा धरां भाष्य सहसा विकृताननाः । उमाशापमदग्धाङग म्लेच्छानां वशमागताः॥ १० ताशाण्डालस्षियः ख्याता अधवा धवसंयुताः । अद्याप्युमाकृतं शापं सर्वास्ता समश्वयुः॥ ११ अथोमा शतधा रूपं कृत्वेशं संगता यदा । एवं भमाषं जानीहि कामस्य सततं दिन ॥ १२ ततधिरं तया सार्धं गतः कैरासमन्दिरम्‌ । अतः केमैकरीं षट येऽभिवन्दन्ति मानवाः॥ १४ तेष वित्तद्धिमिभवा भवन्तीह परत्र च । कुङ्कुमारक्तस्वाङि नदनुधवलानने ॥ = २१४ सरवमङ्गलदे देवि सेम॑करि नमोऽस्तु ते । योगिनीसाम्यं तेनैव संमुखा विमुखाऽ्पि षा॥ १५ षट तां नाभिवनदेदस्तस्य युद्धे पराजयः । राजश्ेषु विचायं नमस्काराजयो भेत्‌ ॥ १६ एवं कामस्य माहात्म्यं भवो मोहवरो गतः । ममैव याददो मोहः सर्वलोकैः प्रगीयते ॥ १७ परलरीहरणे दोषान्मम दुरगेतिसंचयम्‌ । यथोदूतं भवक्ष्यामि जनेषु विदितं द्विन ॥ १८ गोपी पतिहिता काचित्काचिद्भाखा तपस्विनी । भौढा कालयायनी दृद्धा काचित्सबन्धिनी वधूः आसां हरणदोषाच्च यदृतं तच्छृणुष्व मे । रणे पराजयं दैन्यं शोकं एुत्रमिनादनम्‌ ॥ २० सारथ्यं ज्ञीजने पापं चण्डालादेव विषठवम्‌ । शृङ्ग ्षयटृद्धि च कल्ये शाश्वतमामुयात्‌(्‌) २१ अयं देवासुराणां च क्षमया भ्रमुतां गतः। अस्यैव सदृशो रोके न भूतो न भविष्यति ॥ २२ रामामहस्थितां रम्यां क्षमातल्पगतेन च । त्यक्त्वैव साधिता टोकाः सुरासुरपदुकभाः ॥ २३ एवं वेषवयुख्यश्च सुरासुरगणाचितः । यो नो ददाति ुक्लय॑शं शेषं च स्वयमश्ते ॥ २४ एवमभ्यासधेरयेण दीर्धकालं स सेगतः। पाक्तंगमात्स भार्या च दृष्टा मां प्रददौ मुदा ॥ २५ द्ादशषाब्दभसंकल्पं भराग्भोग्यं मयि वेरितम्‌ । तेन तस्य गृहे निलयं तिष्ठामि गृहरक्षणात्‌ ॥ २६ तथा धात्रीफरस्यापि सदा स्वरसमीहते । तस्मादुक्तो मयाऽन्येषां वैष्णवानां च वैष्णवः ॥ २७ पुरा ये विप्र मे भक्त्या सुरा मत्पथगामिनः । तैरेव न कृतं यच्च तदनेन कृतं परम्‌ ॥ २८ तस्पद्ेष्णवसर्वखं नाम रम्यं मया कृतम्‌ । अस्य वेश्मनि तिष्ठामि पुदूर्तं न चलाम्यहम्‌ ॥ २९ अतो ये चैव मद्धक्तासतेष्वहं सुलभो द्वि । अस्माकं पदवीं तेभ्यश्चाव्र दभि सकारणम्‌ ॥ ३० आवयोधिमर सौजन्यं खमभोज्यादिकं समम्‌ । सायुज्यं च सखित्वं च पर्य भूदेव नान्तरम्‌ ३१ व्यास उवाच-- ततो पूकादयः से स्वागता हरिमीश्वरम्‌ । गन्तुकामा दिवं पुण्याः सदाराः सपरिच्छदाः ॥ २ ये च तेषां श्हाभ्यासेऽप्यात्मानो एहगोधिकाः । नानाकीरादयो ये च तेषामनुययुः सुराः ३३ +व्यास उवाच-- एतस्मिभन्तरे देवाः सिद्धाश्च परमपयः । भरचकृः पुष्पवषीणि साधु साध्विति(लय)नादयन्‌॥ ३४ देवदुन्दुभयो नेदुषिमानेषु बनेषु च । समारुह रथं सं स्वं हरिवीथीपुरं ययुः ॥ ३९ तदद्धुतै समालोक्य विभोऽप्याह जनार्दनम्‌ । उपदेशं च देवेश ब्रूहि मे मधुसूदन ॥ ३६ + इदमधिकम्‌ । ॐ ॥। १४. ज. नयने। २ क. ग. घ. ज. मुक्याऽग्वयं । २ ध. सदीश्वरसमीहसे । त" । ज. सदीश्वर' । ४ क. "ते पाप्मानो । ११६० त महापुनिश्रीष्यासप्रणीत- भगवानुवाच-- हि गच्छस्व पितरौ तात शोकविष्वमानसौ । समाराध्य भयस्नेन मग्रं भाष्स्यसेऽचिरात्‌ ॥. ३७ मातापिवसमा देवा न तिष्ठन्ति सुराख्ये । याभ्यां से्गाहितं देहं ५४ त्वे पालित सदा ॥ १८ अङ्ञानदोषसदहितं भपुषटं चापि बधितम्‌ । याभ्यां तयोः सम॑ नासि ोक्ये सचराचरे ॥ ३९ व्यास उवाच- । ततो देवगणाः सार्थं पञ्चभिस्तैषदाऽन्विताः । माधवं संस्त॒बन्तशच गतास्ते हरिमन्दिरम्‌ ॥ ` ४० .सचितां च पुरीं रम्यां विश्वकमबिनि्मिताम्‌ । रत्नाढ्यामिष्टसंपूर्णा कसयडक्षादिभियुताम्‌ ॥ ४१ शातङुम्भमयैेहेः सैरः सुकर्ुराम्‌ । वजवैदधसोपानां स्व्णदीतोयसंयुताम्‌ ॥ ४२ गीतवायादिसंपू्णा सर्वदुगसमाकुलाम्‌ । कोकिलालापवहुलां सिद्धगन्धर्वसेविताम्‌ ॥ ४१३ रूपाढ्यैः सजनैः परमौ क्रामन्तीमिव से पुरीम्‌ । ततः स्थित्वाऽच्युताः सव सर्वलोकाच्युता भृशम्‌ द्विजोऽपि पितरौ गत्वा समाराध्य परयत्नतः । अचिरेभेव कारेन सकुटुम्बो हरिं ययौ ॥ ५५ पश्चाख्यानमिदं पुण्यं मया ते समुदाहृतम्‌ । यः पठेच्छणुयाद्वापि तस्य नास्तीति वुगतिः ॥४६ ब्रह्महत्यादिभिः पायै शिष्येत कदाचन । गवां कोटिमदानेन यत्फलं लभते नरः ॥. | ४७ तत्क समवामोति पञ्चाख्यानादगाहनात्‌ । स्नानेन पुष्करे निलयं भागीरथ्यां च स्वेदा ॥४८ यत्फलं समवाभोति स्च्छरवणगोचरात्‌ । दुःखम नारयेस्सिभं तथाऽऽरोग्यं भयच्छति ॥ लक््यारोम्यकरं चैव तस्माच्छरोतम्यमेव हि ॥ ९९ इति श्रीमहापुराणे पाच्च सृष्टिखण्डे पत्राख्यान नाम त्रिपञ्नारात्तमोऽध्यायः ॥५३॥ आदितः शोकानां सम्ङ्ा;--२९७९८ अथ चतुष्पश्चारत्तमोऽध्यायः । द्विना उवुः- कीतिपरमोऽय लोकेषु सवीणि मवराणि च । वद नो युनिशादूल यादि नोऽस्ति त्वनुग्रह ॥ ? व्यास उवाच-- यस्य खातने गावस्ठष्यन्ति मासमेव च । तावरप्तदिनात्पूतः स्ैदेवैः प्रपूजितः ॥ ुष्करिण्या विशेषेण पूताया यज्ञकर्मणः । यत्फलं नलदानेन सर्वपम्नस्य तच्छृणु ॥ शायने हायने चैव करप कल्यं विधीयते । दे{ता खगैमवाभोति तोयदः सर्वेतो मुबि ॥ . मेषो वष॑ति खाते च जायन्ते ये तु शीकराः । ताबदरषसहस्राणि दिवमश्नाति मानवः ॥ तोयैरमादिपाकैथ भसन मानयो भवेत्‌ । भागानां च बिना .तैश धारणं नेव जायते ॥ पिह्णां तपैणं शौचं रूपं परगन्ध्यनासनम्‌ । बीजं सिहानिते सरव सर्व तोये भतिषठितम्‌ ॥ व्स्य धावनं रुच्यं भाजनानां तथेव च । तेनैव सर्वकार्ये च पानीयं मध्यमेव च ॥ . तस्मात्सर्भूमयतेन वाषीकूपतडागकम्‌ । कारय चैव वरैः स्वस्तथा सवैषनेन च ॥ _ ततो विनिर्जञे देशे यो ददाति जलाशयम्‌ । वासरे वासरे तस्य कस्पखग विनिर्दिशेद्‌ ॥ ! _ ~~~ ® © 6 @ ® 5, न् -& 4) १२. घ. स्वाचितां। २. ध. ्देहसः। ३ग. ध. णौ दसन्तीमि'। ४, दानात्तवमै' । द वतपचाशत्तमोऽध्याय 1 । पषपराणम्‌ । ११६१ 1 भिविश्पश्युतो विमो देदशाञार्थपारगः । रोकबन्धुः स धर्मात्मा तपस्तप्त्वा दिवं ब्रनेत्‌॥ ११ षं लम्माष्कं माप्य एकस्याक्षयमिष्यते (१) । क्षत्रियाणां कुले जातः सारवेभौमो भवेभृषः ॥१२ विष्ोऽकषयं धनं विद्यां जन्मजन्मसु यत्मियमू । भृद्रादयोऽन्तनाश्रान्ये लभन्ते स्वर्गति मुहुः १३ धतुरेसपरमाणं वु कूपं खनति ४२५ त्‌ । परोपकारकं निलयं कस्पं स्वर्ग तु हायने ॥ १५ (५ द्विगुणं विद्यौच्छते चैव () । दिशक्किष्कुभमाणां तु दव्ात्पुष्करिणीं तु यः ॥ विषोषम रूभेत्सोऽपि दिव्यभोगं तयैव च । अनन्तरं दप जातो धनी वागीश्वरो भवेत्‌॥ १९ एव दत्रिचतुबीऽपि (९) गुणतो भोग्यमिष्यते । विस्तीर्णे सुरं मद्धि सहसतेणाच्युतो दिवः १७ संस्ािगुणेनैव सुरपूज्यो भवे्भरः । जन्तवस्तत्र ये सन्ति यावन्तो जीवनं ययुः॥ १८ तत्सैख्याका जनास्तत्र किंकरा यद्विलग्रकाः । भवन्ति सततं गेहे पुरे जनपदेषु च ॥ १९ विहाय पितरं भोग्या] धने क्षीणे यथावनम्‌(१) । पक्षिणः सूकरथैव मदिषी करिणी तथा ॥ उपदेष्टा च कतां च षडेते खगेगामिनः । दिव्यं च पक्षिणां चेव शतं खरग विनिर्दिशेत्‌ ॥ २१ श्ोढो वभेसषसं तु महिष्ययुतहायनम्‌ । देवरूपं समावाप्ता करिण्या लशक्षमुच्यते ॥ २२ कोव्येकयुपदेषुश्च कदुर्षयमेव च । पुर धनिसुतेनैव इतः ख्यातो जरारयः ॥ २३ अयुतथनव्ययेनैव प्राणेनैव बेन च । स्ैसखोपकाराय रिवः श्रद्धायुतेन च ॥ २४ काशन कियता सोऽपि क्षीणवित्तोऽभवत्किछ । कचिदथी धनी तस्या मूल्यदानाय चोदत; ॥ विश्य धनिना चोक्तं व्याहारं शृएताधुना । दीनारस्यायुतं बा ते दास्याम्पस्याश्च कारणात्‌॥ ठरते पुष्करिण्याश्च पुण्यं ला(खो)भात्ममन्यसे । शक्तया द्वाऽथ मूल्यं च स्वीयां कर्त व्यवस्थितः एवमुक्ते स तं भाह वासरेऽप्युतं पुनः । फं भवति वै निलयं पुण्यं पष्यविदो विदुः ।॥। २८ एतस्मिभिर्भरे देशे शिवं खातं कृतं च मे । ानपानादिकं कं सरवे कुमन्मीष्टतः ॥ २९ तस्मौन्येऽप्ययुताथेस्य नैत्यकं फलमिष्यते । ततस्तस्याभवद्धास्यं तथैव च सभासदाम्‌ ॥ ३० हिया च पीडितः सोऽपि वाक्यमेतदुवाच ह । सत्यमेतद्रयोऽस्माकँ परीक्षां कुरु धमेतः ॥ ३१ मत्सरात्स ततः माह शृणु मे वचनं पितैः । दीनारायुतमेतत्ते दत्वा चाऽऽनीय प्रस्तरम्‌ ॥ रर पातयिष्यामि ते खति यथायोगालममन्नतु । उन्मज्ञति च यत्काले भरस्तरः संतरत्यपि ॥ ३१३ क्षयं यास्यति नो वित्तं नो चेन्मे धर्मतो हि सा । बाढुक्त्वाऽयुतं तस्य श्रीत्वा स्ह गतः ३४ साक्षिणामपरतस्तेन भस्तरः पातितस्तथा । पष्करिण्यां महत्यां च छ नरसुराघुरैः ॥ ३५ ततो धर्मतया तु तुरत धर्मसा्षिणा । दीनारायुतदानस्य पृष्करिण्या जलस्य तु ॥ २६ न समं तु दिनैकस्य जल(दान)स्य धैतो शृश(तः फर)म्‌। धनिनो मानसं दुःखं मोधार्थं च परेऽहनि धरिोषयोऽमवततीर्णो दीपव् जलोपरि ॥ ३७ ततः शोशाहलः शब्दो जनानां समुपस्थितः । तच्छरत्वाऽद्ुतवाक्यं च मुदा तौ चाऽऽगतौ ततः ष्म ढं तथाभूतं छत तेनायुतं तथा । ततः खाताभिपेनैव शैलं वूरे निपातितम्‌ ॥ १९ । त धनुधिहान्तैतः पाठो म. पुस्तकस्थः। द्ध जं गलत; २ म्यम । २९. वयुतं । न. ्ाचछूत चै" । ४ स, ॐ. 'तो मोक्षम । ५ज. “रा निवत्ते" । घ. भ निस्ते" । ६ ग. ध. $द्धासनेन । ज. दशनेन । ५ ग. घ, ्माततऽगययुतं तात रिति कफ । ८ ह्च, ज. वी हसितं यद्ध” । ९ ग. ध. ज. "तः । पवैतायु" । १० ग. घ. ज. “णा । पुराणायु" । ११ स. “तैकं ज । । ध , १५ ११६२ । महामुनिशरीष्यासमणीतं-- ` ` ` [ १ सष्टिलण्डे~ ण्यं खातस्य चोत्खाते प्रु्तस्य तु तेन हि। सोऽपि नाकँ समार जन्मजन्मसु निरहेत ॥ ४०५ गोभमातृगगानां च नृपाणां सुहृदां तथा । सखीनां चोपकतृणां खातं सात्वाऽ्षयं फलम्‌॥ ४१ तपखिनामनाथानां ब्राह्मणानां भिशेषतः । खातं तु जनयित्वा तु स्वगे चाक्षयमश्चते ॥ ५२ तस्मात्वातादिकं विप्राः शक्तितो यः करिष्यति । सवैपापक्षयात्पुण्यं मोक्षं यायान संषरयः १३ य शं श्रावयेहोके परमाख्यानं महोत्करम्‌ । सप्रखातपरदानस्य फलमश्नाति धामिकः ॥ -५४ ग्रहणे भास्करस्येव भागीरथ्यां तटे वरे । गवां कोटिपदानस्य फलं श्रुत्वा लभेन्नरः ॥ ५५ न च दारिद्तामेति न शोकं व्याधिसंचयम्‌ । असंमाने महदुःखमुभयोर्नाधिगच्छति ॥ ५६ एति श्रीमहापूराणे पामे सुशटिखण्डे खातादिकीर्तनं नाम चतुष्यशरारत्तमोऽध्यायः ॥ ५४ ॥ आदितः शोकानां समण्यङ्ञाः-- २९८४४ अथ पश्चपन्नाशत्तमोऽ्ध्यायः । व्यास उवाच-- श्राखिनामेव सर्वेषां फरं वक्ष्यामि यादृशम्‌ । तच्छृणुध्वं महाभागा रोपणे च पृथक्पृथक्‌ ॥ १ यस्तु रोपयते तीरे प्यद्कतान्समन्ततः । तस्य पुण्यफलं जातं कथितुं नैव शक्यते ॥ २ अन्यत्र रोपणं कृत्वा शाखिनां यत्फलं छमेत्‌ । ततो जलसमीपे तु लक्षकोविगुणं भवेत ।॥ ३ स्वये पुष्करिणीतीरे त्वनन्तं फलमश्रुते । तस्माच्छतगुणं ब्रूमः शाखिनां पुण्यकारिणाम्‌ ॥ ४ अइ्वत्थयोपणं ढृत्वा जलाश्चयसमीपतः । यत्फलं रभते मर्त्यो न तत्क्रतुशतैरपि ॥ ५ पतन्ति यानि पत्राणि जके पतीणि पैणि । तानि पिण्डसमानीह पितृणामक्षयं ययुः ।॥ ६ खादन्ति पतगास्तत्र फलानि कामतो धुवम्‌ । ब्रह्ममक्ष्यसमं तस्य पुण्यं भवति चाक्षयम्‌ ॥ ७ अदनत्येनैव दक्षेण रोप्णे(पिते)नेव यत्फलम्‌ । तद ऋतुशतेनें पुत्ैरेव शतैरपि ॥ ८ उष्णे छायां प्रगृह्णन्ति गावो देवद्विनातयः । कर्तु; पितृगणानां च स्वगो भवति चाक्षयः ॥ ९ कर्तु स्वस्थस्य मै पिघ्नमक्षयत्वान्न शक्यते । तस्मात्सवेभयत्नेन रोपयेदुक्षमाधवम्‌ ॥ १० कं दृं समारोप्य नरः स्वगौ हीयते । तस्मादेव महावृक्षं रोपयधवं द्विजोत्तमाः ॥ २१ जलानां निकटे रम्ये रसानां कयविक्रये । मारे जलाशये वृक्षान्रोपये्यो मदाश्रयः ॥ १२ अश्वत्थादीन्समारोप्य स्वर्गे याति मनोरमम्‌ । अर्चयित्वा तु यत्पुण्यं भवक्ष्यामि द्विजातयः १२ खात्वाऽदवत्थं स्पृशेयस्त पापेभ्यः स परमुच्यते । असातो यः स्पृशेन्मत्यो लभते लानजं फलम्‌ ष्ट्रा च नाशयेत्पापं सपृषटरा लक्ष्मीं प्रपद्यते । प्रदलिणे भवेदायुः सद [ऽइबत्थ नमोऽस्तु ते ॥ १५ चरुदलाय वृक्षाय सदां विष्णुस्थिताय च । बोधिसच्वाय योग्याय सदाऽद्वत्थ नमोऽस्तु ते १६ अवस्थाय तु हव्यं तु पयोनैमे्मेव च । पुष्यं धूपं दीपकं च दच््रा स्वगाश् हीयते ॥ ` १७ सुपुत्रं चाक्षयं द्धि धनवृद्धियशस्करम्‌ । विजयं मानदं मद्रमइवत्थस्य मपूजनम्‌ ॥ १८ यजञपं च हुते स्तोत्रं यत्रमन्रादिकं च यत्‌ । सर्वं कोटिगुणं पोक्तं सूरे चख्दस्य च |. १९ यस्य पूरे स्थितो विष्णुमैधये तिष्ठति शंकरः । अग्रभागे स्थितो ब्रह्मा कस्तं जगति नार्चयेत्‌२° 1 १ ग. घ. ज. "कं धरां सारं जन्मजन्मघु भ्यते । गो" । २ क. ख. ग. घ. ड. च. छ. ज. म.फठश्यान्तं क| ३ब.`त्‌। स्वीयपु ! ४. म. मकयेण । ५म. वपर । ९ क. च. म. एवं ।७ग. ज. म, श्तु सवेपापैः प्र । ९९ पृश्चपश्चादात्तमोऽध्यायः ] | परपुराणम्‌ । ११६१ सोमवारे त्वमायां च लानं यन्भौनिना छत्‌ । दानस्य गोसहसषस्य फलं वाशत्यबन्दने ॥ २१ स़मदक्षिणिनेव गवामयुतनं फलम्‌ । पदुराक्षोटिश् तस्मात्ता हिसासदा॥ २२ यत्किचिदीयते तत्र फलपरूलनलादिकम्‌ । सर्म तचाक्षयं पिपरा नम्पननयपु जायते॥ २१ अहोऽदवत्यसमो नासि वृ्रूपी हिरु । यथा पुन्यो द्विनो ल $ यथा गावो यथाऽराः॥ तथाऽयं वृषरूपी च व पूज्यतमः स्यृतः । रोपणे रपतण स्प पूनाकर्मणि पै सदा ॥ २५ ददाति वित्त पतथ सग मोतं एनः मात्‌ । पिचिच्छदं तु यः कु्दशवत्यस्य तनौ नरः ॥ निरयं भुक्त्वा चाण्डालादौ भनायते। पूलच्छेदेन तस्यैव स च यालपुनरभवम्‌ ॥ २७ ` एरुषस्तस्य तिष्टन्ति रौरवे घोरदशेने । अदवत्थसयैकगृ्षस्य रोपणे यत्फलं भवेत्‌ ॥ २८ तथेव चम्पके च त्रयाणां रोपणेऽपि च । अष्टौ बिखस्य दपा नयप्ोधश्रैव सप च ॥ २९ निम्बस्य दश वृतश्च फलं चैषां सम॑ मवेत्‌ । एककस्य फलं चोक्तं वृक्षाणां रोपणे द्विनाः॥ १० एवं बुध्वा तु धमासा यः कुति बनम्‌ । कलकनोटिसहस्राणि कल्यकोिितानि च ३१ नाकमेति स सतस्य समारोप्य सहस्रकम्‌ । ततो दविभरिगुणेनैव न्ने वा प्रचुरेऽपि गा ॥ ३२ द भक्त्वा पुनः ङयांभरपो वाऽय सदीशवरः। सरग मों ततो राज्यं कपाणं मङगल छुभम्‌ ॥ आरोगयं शौयसंप्मारामादेव जायते । फलानि यानि सान्ति जन्तयोऽथ सहस्व; ॥ ३४ आश्रिता विहगाः कीटाः पतगाः शलभादयः। छायाभिताश्च मे स्ास्ततस॑र्याताः पृथग्जनाः तस्य करतां यान्ति शतशो देवताचिताः। ये च हका महास्ाः सरव ते देवरूपिणः ॥ ३६ तदर्चा पितृबत्का्या शथुषाजपिण्डकम्‌ । मरलय॑लोके च ते पुत्रास्तस्य जन्मनि जन्मनि | ३७ सुरूपा; सुविनीताश् सदा पुण्यक्रियान्विताः । एवं गणेशतां यान्ति जन्तवशरूतलग्रका; ॥ ३८ धात्री हरीतकी चान्ये कटुतिक्ताम्डसंमवाः । स्वे चाऽऽरामतः बुद्धाः फलदाः शिवदाः सदा सादा यत्र सौवणीः सवेरत्नविभूषिताः । सवीभरणसंयु्ता विमानाशरानिशोपमाः ॥ ४० शातकुम्भमया इक्षाः सदैव सर्वदायिनः । चैवतसुखदाः सौम्याः कन्यकाप्सरसोपमाः ॥ ४१ गीतवत्यपरा पीरास्सत्र तिष्ठन्ति क्षदाः । पुष्करिण्यो पिरशेषेण खातान्यन्यानि यानि च ॥५२ सुधोपलान्तरचिता नयः पायसकर्दमाः । पुनषटधसफेनाश अनादिषद्सान्विताः ॥ ४१३ मरलय॑रोके यथा भोग्यं एनः स्वग पुनभुतरि । पुनरेव तदभ्यासात्वातमारामकं पुनः ॥ ४४ यथा पुण्यादि् कृत्वा सरगम्याधिपः क्रमात्‌ । अशक्तस्तु मपां ईत्वा पुष्करिण्याः फलं लभेत्‌ भपाया हक्षणं चात्र सर्वपापहरं परम्‌ । स्ैभोगमदं शुद्धं खरगापवगीदं स्थिरम्‌ ॥ ४६ लक्षणं च भवशष्यामि पायाः कीतिवनम्‌ । निर्जलेऽध्वनि कते च स्थाने कृता च मण्डपम्‌ बहुपान्ये समायाते ग्ीष्मवषौशरत्पि । अगरकादिसोगन्धयं जलं पुगं सैचन्द्रकम्‌ ॥ ४८ आसनं वैव ताम्डूलं दत्वा स्वगा हीयते । एवं बषतरेणेव पुष्करिण्याः फं लभेत्‌ ॥ ५९ स्वगीदेवास्युतो मलयो देवैरपि परप्यते । मासमेकं जु यो दवरासपां ्ीप्मेऽ निले ॥ ९० करपैकं क स्वगादधष्टो महीयते । भपादास्तत्र तिष्टन्ति यत्र पष्करिणीषदाः || ५१ नो बेदधमेषटो देयः एण्यः पापक्षयाय च । एष धर्टो "देयो ब्रहमविष्णुरिबात्मकः ॥ ५२ तव भ्रषादात्सफला मम सन्तु मनोरथाः । सर्ण मापचतुर्भागं दक्षिणार्थं घटस्य च ॥ ५१ ~` ॐ + [1 प्रीतिवर्न ११. घ. ज. मखाः त । २घ.मोग्यं। ३ गस्तु सुः ४ घ. दह्वा।५ ग. ध. प्र।६, षडे! ५. तकषूरम्‌। ८ ग.घ.म. तैरेव द्‌" । ९. भ. यो । -११६४ । महामुनिश्रीन्यासमणीतं-- ` . {+ शिलप्के एवं वर््रयेणेव मपादानफलं लभेत्‌ । यः पठेच्छरवयेदाऽपि पुष्करिण्यादिकं फलम ॥: ५४ साक्षात्यापादवनयक्तस्तत्भसादाचु सदतिः । जनेषु भ्रागयेयस्तु पुण्याख्यानमिदं हुम्‌ . करपकोटिसदस्राणि सुरणोके स तिष्ठति ॥ ञ "५ हति श्रीमहापुराणे पामरे सृटिखषण्डे पुष्करिण्यादिधर्मकीतंनं नाम पप्ारत्तमोऽध्यायः ॥ ५५ ।। ` आदितः शोकानां समष्यङ्का;ः--२९८९९ अथ परटूपन्नाशत्तमो ऽध्यायः । व्यास उवाच-- अपरं च प्रवक्ष्यामि कीतिधमेपरं शुभम्‌ । सेतुबन्धफङं पुण्य ब्रह्मणा भाषितं यथा ॥ १ कान्तारे दुस्तरे पड़ पुरशङकसमाफुरे । आङि कृत्वा भवेत्पूतो देवत्वं याति मानवः ॥ > वितस्तौ तु भेत्स्वर्ग दिव्यं वपैदातं समम्‌ । एवं संख्याविधानेन नरः खवर्ग हीयते ॥ > कदाचित्यङ्योगाच स्वगौद्धुषि विजायते । तदा भ्टारकः श्रीमान्रोगशोकबिवाभितः ॥ ४ पङ्ादौ संक्रमां्ैव त्वा स्वर्गानन हीयते । सर्वपापं क्षयं तस्य संप्रयाति दिने दिने॥ ५ तथाऽऽछिसंक्रमाणां च फलं तुल्यं भकीतितम्‌ । धनमराणय्ययेनैव धीमता क्रियते सदा ॥ ६ श्रयतां यत्पुरा वृत्तमाख्यानं वृद्धसंमतम्‌ । किच्योरो महाभीष्मः स्तयकर्मणि चोधतः ॥ ७ कान्तारे गोशिरः स्थाप्य क्रान्त्वा स्तेयं गतो ह्यसौ । धनापहरणं कृत्वा श्हस्थस्य च तेन हि ८ गतः स्वमन्दिरं तत्र जना गच्छन्ति बर्मन । सर्वेषामेकपादस्य सुखं भवति निितम्‌ ॥ ° एकपाद हदे दुगे तारकं गोिरः परम्‌ । चान्द्रायणं च तत्तस्य कान्तारे संस्थितं शिरः ॥ ततश्ौरस्य निधने चित्रग्मणीतके ॥ १० चित्रगुप्त उवाच-- ष धर्मस्य फलमात्रं तु एतस्य च न तरिते । न दैवं पैतृकं कार्य तीर्थ्लानं द्विजान्‌ ॥ २१ दानं गुरुजने मानः ज्ञानं परहितं शुभम्‌ । मनसा न तं तेन क्रियया च कयं पुनः ॥ „१२ छृतं साहसिकं स्तयं परदाराभिमरनम्‌ । भूतमिथ्यापवादं च साधुनिन्दापरं तथा ॥ ` एवं शतसषस्रं तु तथा गोहरणं कृतम्‌ ॥ १३ व्यास उवाच-- । तत्राऽऽ््‌ धर्मराजस्तु काछानलसममभः ॥ १४ भर्मरा उवाच-- र नयतेनं फलं श्रा दुगि चापुनर्भवम्‌ ॥ 1१५ व्यास उवाच-- | एतस्मि्नन्तरेऽबोचचित्रगुप्नोऽनुकम्पकः ॥ | , १६ १ घ. ज. शम्‌ । कक्षा" । ग. भरू । सवेपापा” । २ ग. ध. म. '्टोकषैःप्रवन्दितः । इ"! १ ग. ध. ज. “खतत्कूमा + ग. ध. शतम्‌ । ५ ग. ष. ज. तथैक । ६ घ. ज. इतं । क 4१ दू्ाशसमोऽधयाय 1 पद्मपुराणम्‌ । ११९५९ दैः . र > , अस्तस्य मारः पुण्यं किचिन्नाथ क्षमाधना । अस्य चिन्तयित्वोच्यतां देव तत्पापस्य क्षयाय ३ ॥ ५ ६ ` . ज्यास उवाच- ततः संचिन्त्य धमात्मा तस्य पुण्यं समाधिना । टृपो दादशवापिक्य लमेत्ुण्योदयं कितौ १८ याऽह धरमराजस्तं गच्छ सर दुरातमक । अकण्टकं च राज्यं च भृड्ष्व द्वादशवत्सरम्‌ ॥१९ चुतं गोशिरो मार्गे यक्तस्तस्यैव कारणात्‌ । पुनरत्र समागम्य संगन्ता चापुनभ॑वम्‌ ॥ ततः छृताञ्जलिरदेवयुवाच वुःखपीडितः ॥ २० चोर उवाच-- भ्रानालुकम्यां च मय्येवं पायकारिणि । कुरु नाय त्नाथे च जानामि भीतिपूषंकम्‌ ॥ २१ व्यास उवाच-- षमेराजस्तु त ऋअऽऽह बा दमेवमितो बन । स्मरिष्यसि खडतानतं मत्पसादात्सुदुःखितः ॥ २२ एतस्मिनन्तरे चेव(गक्तो) थम(्य) करेण हि । तस्य जन्माभवत्कौ च वुविषे चातिवाणिके॥ आजन्म विविधं दुःखं मुक्तं पूैविकरमतः । मुक्तं कष्टं महत्त एकविशषतिहायनम्‌ ॥ २४ तस्मत्रा्टे मृतो भूपः स्वक्मपरिपीडितः । एतस्मिमन्तरेऽमाल्यैः समारोक्य सुपत्रिभिः ॥ २५ अनेकपरिमरस्त पृथिव्यां भ्रमणं कृतम्‌ । तमाद्यं ते सयः सर्वेषा पुरतो हदम्‌ ॥ २६ ततो राज्याभिषेक छृतस्तैसतु विमत्सरः । स च राज्यं च संभित्य धरमराजवरेण च ॥ २७ अकरोदाछिकं कमे शिावद्धं च शृन्मयम्‌ । संक्रमं जलदे च तरणि च तथा परे ॥ २८ वापीकृपतडागानि, भपाराममहीरुह्‌ । कृतवान्विविधं यहं दानपुण्यमतः परम्‌ ॥ २९ स्मरंश्च पूवैकमीणि सर्वपापक्षयाय बै । कृतं बहुविधं धर्मं बतानि विविधानि च ॥ ३० सुराणां ब्राह्मणानां च गुरूणां चैव तर्पणात्‌ । पापात्पूतो ययौ गेहं धर्मराजस्य धीमतः ॥ ३१ स यानस्थं ततो दृष्टा करोधरक्ते्षणोऽभवत्‌ । स च तं ाञ्जछिः राह भो धरम कुरु तारणम्‌ ॥ चित्रगुपरोऽ्वीदवाक्यं धर्मराजसमीपतः ॥ ३२ चित्रगुप्न उवाच- कर्मणा मनसा पूतो विष्णुखोकं स गच्छतु ३३ ` ध्यास उवाच-- स तच्छत्वा पुनशाऽऽह तस्य विङ्ञाय कारणमू। स्मितः पीला परसश्रातमा गच्छ गच्छाय्युतायम्‌ बिमान सरलोकाच स्वागतं बणैकर्बरम्‌ । समारुह गतः स्वर्ग पुनरादततिदुरभम्‌ ॥ १५ तस्मात्किष्कुममाणं सा हि दत्तं येनाऽऽखिकं पुरा। तस्य(स च) राञ्यान्वयं स्वग महान्तं चानुगच्छति व गोमचारं षु दश्वा स्र्गामन हीयते । या गतिर्गोमदस्यैव भुं तस्य भविष्यति ॥ ३७ व्यक गोमवारं तु शुक्तं येन सुधीमता । तस्य खगे भवेदिष्टं किमन्यैः पुरुभापितैः ॥ ३८ गमथो. यथाशक्ति यो वर त्यजति हेतुना । दिने दिने ब्रह्मभोञ्य पुण्यं तस्य शताधिकम्‌ | ३९ तस्पद्रषां भचारं तु भुक्तवा खरगाज्ञ हीयते । यदिषठनक्ति हमं पुण्यं गोपचारं छिनस्यपि ॥ ४० ` ५५. ङ. स्वयं च । ध. तारिकं । अ. दारिकं । २ग.ष.ज. श्तु भूपमन्वेषणं । ३ क. ख. ग.घ.ड. व. ज. भ. लसदातंचा"। ४क. ष. गुकतं।५क.स.ग. घ. ड. च. ज. भ. युक्त्वा । । ११६६ । महापुनिभ्रीष्यासमरणीतं- [ ५ ब्िलण्डे- तंस्यैकर्विशत्पुरुषाः पच्यन्ते रौरवेषु च । गोचारघ्रं रामगोपः शक्तो हात्वा तु दण्डयेत्‌ ॥ ४१ छेत्ार' धर्महक्षाणां विशेषाद्रोपचारहम्‌ । तस्य दण्डे सुखं तस्य तस्मात्तं दण्डयेशु सः ॥ ४१, भासादं कुरूते यस्तु विष्णुशिङ्गस्य मानवः । भरिकाण्डं पश्चकाण्डं च सुशोभं सुषदान्वितम्‌ ॥४३ इतोऽधिकं तु यो द्यान्मृन्मयं वा इृषन्मयम्‌ । सुदत्तिसौपू्णं च सुरम्यं दिव्यभूतलम्‌ ॥ ४४ अतिष्ठाकरमसंपञ्ं किंकरादिभिराटतर्म्‌ । सुखिङ्गमिष्टेवस्य विष्णोरेव विशेषतः ॥ ४९ कृत्वा च विष्ण॒सायुज्यं समभरोति नरोत्तमः । तथैव प्रतिमां कृत्वा हेरन्यतरस्य च ॥ ४६ कृत्वा देवलं रम्यं यत्फलं रभते नरः । न तन्मखसहसैस्तु दानैर्भुवि वतादिभिः ॥ ४७ कल्पकोटिसहस्राणि कटपकोटिश्चतानि च । प्रासादे रत्नसंयुक्ते संपूर्णे द्रष्यसंक्ुले ॥ _ ४८ स वसेत्कामगे याने स्वैखोकमनोहरे । स्वगाच्च्युतो भवेद्राजा सा्षमौमो गुणेवशी ॥ ५९ शिवलिङ्गे तु भासादं कारयित्वा तु शक्तितः । युक्तं विष्णुखिङ्गे तु तञ्केयं शिववेदमानि ॥ ९५० भुङ्के भोगं महाभागो मनःशैकरं परम्‌ । रामाभिरामं संपूर्णं सर्वतः सुखदं दिषि ॥ ५१ उरव्यामक्षयभोग्यानि नृपो वाऽथ महाधनी । हरस्य प्रतिमां यश्च कुयोदेव गहे नरः ॥ ५२ सुरिङ्कां बा सुरूपां बा कल्पकोटि वसेदिति । स्वगौद्धष्टो भवेद्राजा धनी पूज्यतमोऽपि बा ॥५१ देवीरिष्गेषु सरवैषु ठृत्वा देवगृहं नरः । सुरत्वं पाभयाद्छोके देव्याः सरवसुखोद्धवे ॥ ५४ शृशमच्युततामेति सुखमेति निरामयम्‌ । रत्न॑मृष्टपासरादे मणिकदर भूतले ॥ ५५ रामायुतपसंभोग्ये देवी संखष्टनिर्भये । नृत्यगीतपरे रम्ये सर्वेन्द्रियमनोरमे ॥ ५६ रत्नमदेखताराव्ये समदा ह्वीजनेरिते । निमे सुखदे रम्ये रत्नानां सुयमे शे ॥ ५७ तथैव प्रतिमायाश्च देव्याः भासादमुत्तमम्‌ । नियुतं कल्यकोटीनां स्वर्छोकमेति मानवः ॥ ५८ स्वगाद््टो भवेद्धपो देवीभक्तिपरायणः । एवं च जन्मसाहसरं स्र एव भेदुषि ॥ ५९ परासादं गाणपत्यं च देव्या वा प्रीतिमान्नरः । त्वा सुरगणानां च पूजितो दिवि जायते।।६० तयैव राजतामेति भोगान्देवीपुरे तथा । अविघ्नं सवैकार्येषु सदैव गणपो यथा ॥ ६१ आङ्गा न स्वरिता तस्य सुरासुरनरेषु च । तथैव सौरपासादे फलमेति नरोत्तमः ॥ ६२ अरोगी सुषसम्नात्मा कामदेवसमप्रभः। वरदः सवैलोकेषु यथा ब्रध्नस्तथा हिसः॥ ६१ सूरस्य प्रतिमायां च शृं कृत्वा शिखामयम्‌ । कल्पकोटिशतं भुक्त्वा स्वरगुवीं श्वरो भवेत्‌ ॥६४ विष्ण्वादिसर्वदेवानामच॑नं यत्पृथक्पृथक्‌ । भरत्येकं संभरवक्ष्यामि नराणां हितहेते ॥ ६५ धृतप्रदीपं यो दच्यान्मासमेकमहनिश्म्‌ । दिव्यं वषौयुतं स्वर्गे पूजितो देवसत्तमैः ॥ ६६ धृतसानं तथा लिङ्गे यः छयाद्धवि मानवः । कल्पकोटिसदस्राणि मासैके रभते नरः ॥ ६७ तिरूतैटमदीपस्य तथाऽन्यस्याधैकं फलम्‌ । मासैरकं जल्दानस्य फलेनेश्वरतां ब्रनेत्‌ ॥ . ६८ भूषदानेन गान्धर्षं चन्दने द्विगुणं भवेत्‌ । मृगमदागरुसन्वस्य दाने बहुफरं मेत्‌ ॥ ` ६९ मालापुष्पपदनिन नरः स्यात्रिदशेश्वरः । शीते तूरपरीं द्वा सरबदुःखात्ययुच्यते ॥ ` ७० जन्मजन्मसु छभ्येत उष्णे च शीतलां परीम्‌ । दसा च नैव सीदेत शक्त्या वसै ददाति यः ॥ चतुरैस्तममाणं च वष्मवेष्ट सुशोभनम्‌ । पिधानं चरणानां च दश्वा स्वगम्न हीयते ॥ ` ७२ १. र ब्रह्ममु"। २ ग. घ. ज. "ध्णुलोकस्य । ३ क. पुरसपूणं सु" । च “सुपुण्यं च । म. “सुवर्ण च । ४ ग. घ, ज.भ्‌। सिः । २क.ग.घ.ज.म “त्वा स्वश । ६ घ ज. "मृष्ट । ७ ष. रथानामुत्तमे शर्म । त 1८ ग. घ. “यिवरं मु । ९१ ष्रट्पश्चादात्तमोऽध्यायः ] पृ्पुराण्‌ | ११६७ 1 स्वणैषदानेन स्वगं पूज्यो भवेभरः । दशयोजनविसतींगणडयै शेपभाग्भवेत्‌ ॥ ७१ रत्नसंयुक्तं दश्वा दशगुणं रुभेत्‌ वओवेदूयगारुत्ममाणिक्यादीननर्तः ॥ ७४ दश्वा लिङ्गे विधाना ब्राह्मणे वा यशस्िनि । शतयोजनविस्तीर्णे मण्डलेऽपिपतिर्भवेत्‌ ॥ ७९ हैव भुवि जातोऽपि सैलोकमरञ्ननः । स॒रभिदरन्यदानिन वाववृकथ सुन्दरः ॥ ७६ रक्ाग्ृतसुकण्डथ पूगदानामरो भवेत्‌ । परदासीमदानेन नर; कल्पं वसेदिवि ॥ ७७ [*षरमारीप्रदानेन उव्यी जातो धनेश्वरः । तयैव भृलदानेन बहुभरलयो भवेहिबि ॥ ७८ भरायाप्षया ऋदि ]जेन्मजन्ममु जायते । सर्वतूधमदानेन गुणवाछोकसंमतः ॥ ` ` ७९ इत्यगीतादिशाद्ञेण गन्धर्वाणां पतिभवेत्‌ । दासीदासयुतः स्वगे धनैः सीमितः ॥ ८० तथैव गोमदानेन तावत्कालं वसेदिवि । रिक दुगधदानाच नरः कल्पं वसेदिवि॥ ८ १ दपा लामेन दविगुणं धृतेन तु शताधिकम्‌ । अमन षदससंयुकतं दर्वा षितिपतिर्भवेत्‌ ॥ ८२ तथैव पायसं द्वा मुनीनां प्रवरो भुवि । हविष्यान्नं मुदा द्वा बेदशास्रार्थपारगः ॥ ८३ निरामिषमदानाञ् ब्रह्मचारी वती भवेत्‌ । मधुदानाच् सौभाग्यं गुडेन ल्बणेन च ॥ ८४ रकरादिभिरवण्यं स्ैलोकेषु गीयते । देवानां शंधरिक्गानामर्चा कृत्वा विधानतः ॥ ८५९ अनुक्रमेण स्वगदौ रोकानां स पतिरभेत्‌ । [+जल्पात्रादिदानेन नरः स्व्गा्न हीयते ॥ ८६ कशययाभोजनदानेन नरः पापात्ममुच्यते । तस्माद्चा परकषेव्या स्वय॑भूनां मवाथिभिः] ॥ ८७ लोकानां च हितार्थाय देषासितिष्ठन्ति संमुखा । सकृत्मदक्षिणं कृत्वा रंभुलिङ्गेषु पण्डितः ॥ ८८ दिव्यं वर्षशतं पर्ण स्वगमत्ति नरोत्तमः । एवमेव क्रमेणैव नमस्कारः स्वयंभुवः ॥ ८९ लोकबन्यो बनेत्स्वरगे तस्माभित्यं समाचरेत्‌ । लिङ्गरूपस्य देवस्य यो पनं हरते नरः ॥ ९० स च रौरवमासाथ हरणात्कीरतां व्रजेत्‌ । दातुः पूजां च शङ्गाय हरेशाप्याददाति यः ॥ ९१ ङलकोटिसहसरेण नरकाञ्न निवसते । जलपुष्पादिदीपाय बसु चान्यद्रुहीतवान्‌ ॥ ९२ पशाम्‌ दीयते लोभादक्षयं नरकं व्रजेत्‌ । दासीं हृत्वा तु रिङ्गस्य नरफाश्च निवत ॥ ९३ कामार्तो मातरं गच्छे गच्छेच्छिवचेटिकाम्‌ । शिवदासीं ततो गत्वा रिवस्वहरणे तथा ॥ ९४ भक्षणादभ्मपानानां नरो वु॑तिमाश्यात्‌ । अतो देवलविभो यो नरकान्न निवर्ते ॥ ९५ देबद्रब्यं सुसंपूज्य शिङ्गाचैनफलं लभेत्‌ । बेहयायां च नरो गत्वा कीटमातिषु जायते ॥ ९६ तस्मादवेश्याजनानां च दौष्मेव हितं भवेत्‌ । अतस्तु गणिकां स्पृष्रा नरः सानाद्विशुध्यति ॥९७ मनां दुगं याति बहुपूरुषसंश्रयात्‌ । वेर्या तपस्विनी या च देवाचनरता सदा। ९८ पतिव्रतपरा शुद्धा सगे चाक्षयमश्वते । [गणिकां मात्बद्यस्तु सदाऽऽसन्नां परपरयति ॥ ९९ दैवबत्सुरणोकेषु निखिलं भोगमश्ते]। सुरासुरनराणां च वन्दनीयो यथा हरिः ॥ १०० तथाऽयं स्ैलोकेदः सर्मभूतेकपावनः । देवदासः सदा यस्तु देवश्रलयेषु लोटुपः ॥ १०१ स ख गच्छति रोकेशो देवलोके महीयते । एतेषामेव लिङ्गानां कारयित्वा च मण्डपम्‌ ॥ १०२ शक्त्याऽयं छभते नाकं कालस्य निश्चयं शणु । हायनेकं वृणेनेवं शरकाण्डेन तच्छतम्‌ ॥ १०३ अगतं तवन्यकाष्ठेन रक्तं खादिरदारुणा । कोटिकोटि च पाषाणैः सु्दैयेतनसंयुतैः ॥ १०४ * धनुश्विहान्तगैतः पाटः क. म. पुस्तकस्य: । + धनुश्विहान्तगंतः पाठो ग. ध. पृस्तकस्थः । * धनुश्िहान्तर्गतः पठे भ. पुस्तकस्य; ५ ति १६. मण्डले।२ग.घ. ज. “व करीरेण समायुतः । ११६८ । मष्युनिभीष्यासमणीत-- = ` ` { ५.चशिसष्े ` सस्मात्सर्वैभयत्नेन मण्डपं कारयेव्‌ बुधः । यावत्कालं वसेत्स्वगे नरो मण्डपकारकः ॥ . ` १० ताक्षस्कारं च हरणे नरो दुगतिमाञ्यात्‌ । जनानां निचये रम्ये वस्तूनां कयविकरये ॥: -१४६ . आश्रये चाध्वगानां च नदीनदसमागमे । देवानां मण्डपं छृत्वा यत्फलं खमते नरः ॥ "९४ तत्फलं समबाम्रोति द्विगुणं बिपमन्दिरे । अनाथस्य च दीनस्य भोजियस्य विशेषतः" ॥ ::१४४ कारयित्वा शह रम्यं नरः स्वगाश्न हीयते । य इदं श्चणुयाभिल्यं पृण्याख्यानमतुशतमस्‌ ॥ १७९ अक्षयं रमते स्वग परासादादेः फं लभेत्‌ । धनिनां चेश्वराणां च तथा पुण्यवतां पुन, ॥।१९० पाठयित्वा पटित्वा तु नरः स्वगौ हीयते । देवानां दासदासीनां सदा देवाख्येषु च ॥ १११ पठेद्यस्तु सदा विप्रो मोक्षमार्ग स गच्छति । दृपाणामीश्वराणां च धनिनां गुणिनां पुरः ॥११२ पटित्वा मोक्षमाम्रोति भ्रवणात्तत्फटं रमेत्‌ ॥ ` ११३ शति श्रीमहापुराणे पाग्ने सृषटिखण्डे धमौख्याने षटूपश्वारत्तमोऽध्यायः ॥ ५६ ॥ आदितः शोकानां समणष्यङ्ाः--२००१४ अथ सप्तपव्राशसमोऽध्यायः । द्विना उचुः- पुण्यानां कः परः पुण्यो मर्यरोके द्विजोत्तमः । सुलभो मर्लपूज्यस्तु मुनीनां च तपस्विनाम्‌? चातु्ण्याश्रमाणां च पापपुण्यवतां तृणाम्‌ । गुणागुणवतां चैव बणोषणेवतां तथा ॥ -> व्यास उवाच- स्वेषामेव भूतानां सुदरक्षिण युतो वरः । दशैनाचस्य लोकानां पापराशिः भीयते ॥ . स्परीनादिवमश्नाति धारणान्पोक्षतां जेत्‌ । शिरस्युरसि बाहौ च दद्राप्तं धारयेखु यः॥ ४ स चेशानसमो रोके मखे सैरवत्र गोचरः । यत्र तिष्ठत्यसौ विभः स देशषः पुण्यवान्भवेत्‌ ॥ ५ त॑ दृष्टाऽप्यथ वा स्पृष्टा नरः पूयेत कट्मषात्‌ । यजप्यं तपणं दानं लानमचा मदक्षिणम्‌ ॥ ६ य्किचित्कुरूते पुण्यं निखिलं तदनन्तकम्‌ । तीर्थानां च महत्तर सद्रक्षस्य फलं द्विजा; ॥ ७ अस्यैव धारणाहेहे पापात्पूतोऽपवगेभाक्‌ । ृहीत्वा चाक्षमाखां च ब्रहम्रन्थियुतां शिषाब्‌ ॥ ८ यन्नपतं च कृतं दानं स्तोपरमन्रं सुराचैनम्‌ । सर्वं चाक्षयतामेति पापं च क्षयतां व्रजेत्‌ ॥ ९ माराया लक्षणं ब्रूमः श्रूयतां द्विजसत्तमाः । तस्यास्तु रक्षणं ब्ञात्वा मोक्षम परप्स्यथ ॥ १० निर्योनि कीटविद्धं च भग्रिङ्गं यथाक्रमम्‌ । अन्योन्यबीजलग्रं च मारायां परिवर्जयेत्‌ ॥. ११ स्वयं च ग्रथिता या च शछथाऽन्योन्यभसलिता । शूद्रादिग्रथिताऽशरुद्धा वरात्तं परिवर्येह्‌॥ १२ [असपीकारा च नक्षत्रा मेरुणाऽल्यन्तसंयुता । संसता (क्त) प्रन्थिशुद्धा या भरशस्ता तां जपेदुबुषः एभिः शुद्धां च मालां च धृतवाऽङ्खष्ेन क्षयेत्‌ । ] मध्यमार्रकं बीजं जप्तव्यं च यथाक्मस्‌ः ॥ इस्तसंभ्रमणेनैव मेर्वामर्ा पुनः पुनः । संख्यातं यन्नपेन्मन्रमसंख्यातं च निष्फलम्‌ ॥ . ` -१५ स्वेषामेव देवानां जपेन्मन्रं स्वभारया । प्रयतः सकले तीर्थे कोटिकोटिगुणं भवेत्‌ ॥ . १६ * धनुधिहान्तगंतः पाठो घ. पुस्तकस्थः । क ------_______~____~_-_[__[___्‌_्‌~{~_ ~] ब्‌ ~~~ १ग.घ.ज. दक्षः प्रयतो भृवि।द्‌^। २म."केसल्ेसः। ३ग.घ.ज.सणएवगोः। ४ य.घ.ज. जल्पति स्वस्तिकस्य व्रजनं च प्र" । -%२.पतयचादात्तमोऽध्यायः ] ` पद्मपुराणम्‌ । ११६९ इदायामेव शम्यां तु मेभ्यकपूकः । गोष्ठे चतुष्यथागारे विष्णुपमन्रं शिवस्य च ॥ १७ शाणपत्यस्य सूरस्य लिङ्गेऽनन्तफलं भषेत्‌ । शून्यागारे शवस्यापरे श्मशाने च चतुष्पथे ॥ १८ देदीम्रं जपेधस्तु स्यः सिध्यति साधकः । यावन्तो वैदिका मव्राः पौराणाशाऽऽगमोद्वाः ॥ ष कदराप्मालायां दपितं मोक्षदायकम्‌ । शदरा्षसरवजं शुदं जं शिरसि धारयेत्‌ ॥ ° सरस्ात्कहमषातपूतः पुण्यं भवति चाक्षयम्‌ । रुद्राक्षस्य च भले बीजं पलेकनिर्भरम्‌ ॥ ब्ये्स्तनौ मत्ये; सराणां सत्तमो भवेत्‌ ॥ २१ - , द्विजा उचुः-- इदरा्षस्तु इतो जातः कुतो वा मेध्यतां गतः । मर्थ स्थावरो भूमौ केनैव च प्रचारितः ॥ २२ व्यास उवाच-- पुस तयुगे विभ्ालिपुरो नाम दानवः । सुराणां च बधं कृत्वा अन्तरिपतुरे हि सः ॥ ,२ भरणा सबैलोकानां स्थितो ब्रह्ममरेण च । शुश्राव शंकरो भीमं देषैरीशो निवेदितम्‌ ॥ २४ ततोऽजगवमासल्यर बाणमन्तकसंनिभम्‌ । धृत्वा तं च जघानाथ चं दिव्येन चक्षुषा ॥ २५ ख पपात मरीषृषठे महोरकेव च्युतो दिवः । घटनब्याकुखादुद्रात्पतिताः स्वेदबिन्दवः ॥ २६ तत्रंऽऽश् विन्दुतो जातो +महारदरा्षकः क्षितौ । अस्यैव च फलं जीवा न जानन्त्यतिगुहठतः ॥ ततः कैलासशिखरे देवदेवं महेशम्‌ । परणम्य शिरसा भूमौ स्कन्दो वचनमब्रवीत्‌ ॥ २८ स्कन्द उवाच-- शदरा्षस्य फलं तोत हातुमिच्छामि त्वतः । जप्येऽथ धारणे रवा दशने स्पनेऽपि वा ॥२९ ` ईश्वर उवाच-- क्तं तु दैनालुण्यं कोणप सानेन च । दककोटिफलं पण्यं धारणा्ठमते नरः.॥ = ३० रक्षकोरिसहस्नाणि लक्षकोटिशतानि च । जप्त्वाऽस्य (च) लमते पुण्यं नात्र काया विचारणा ॥ उचषषटो बा विकर्मस्थो युक्तो बा स्ैपातकः । पुच्यते सवैपापेभ्यो सद्राक्षपारणेन वा ॥ १२ कणठे शराकषमाभाय श्वापदो भ्रियते यदि । सोऽपि रुदरतवमामोति कवं पुनरमानुषादयः ॥ २१ ध्यानभारणहीनोऽपि शद्रा यदि धारयेत्‌ । सपैपापविनिर्ुक्तः स याति परमां गतिम्‌ ॥ २४ ` कातिकेय उवाच- एकवक्त्रं दितिचतुष्पश्चषदवयत्रमेव च । सप्ाष्टनववकनं च दैकादशषवक््रकम्‌ ॥ ३५ खात दादकास्यं च भ्रयोदशमुसखं तथा । चतुद शास्यसैयक्तं स्वयमुक्तं च शंकरम्‌ ॥ ३६ तेषां च तन्युखानां च देवताः काश तद्द । गुणा वा कीदशास्तेषां दोषो वा जगदीश्वर ॥ यदि मेऽनुषहो वाऽस्ति कथयस्व यथायेतः ॥ ३७ `: श्वर उवाच-- | एकवकश्रः सिवः साक्षाष्र्महत्यां व्यपोहति । तसातु धारयेह सर्मपापक्षयाय च ॥ ३८ शिधशोकं स गद्छेशच पिबेन सह मोदते । महता पुण्ययोगेन हरानुग्रहकारणात्‌ ॥ ३९ । # महारदा्षगरक्षक इति कचित्पाःः । क । ह. श्रप्रमिः। म. शरपेर्दिन्दुः । ३ ग. घ, ज. वीण। ४क.ग.घ.ज, १, लमेत्‌ \ ९ ण. प. शश्चनि । १ नाथ 1" „ १४७ १९७० = महामुनिभीष्यासमणीतै-- =, [१ ूृषटतण्ड- एकवक्त्रं रभेन्म्यो मोक्षमार्ग षडानन । देषदेवो द्विवकत्ं च यस्तु धारयते नरः ॥ = ४० सर्पाप क्षयं याति यदहं गोबधादिकम्‌ । स्वर्गं चाक्षयमामोति द्विवषनरधारणात्ततः ।॥ ४१ , तरिवक्त्रमनलः साक्षा्स्य देहे भतिष्ठति । तस्य जन्माजितं पापं दहतयभ्निरििन्धनम्‌ ॥ ४२ जलीहःयाव्रहमहत्याभ्यां बहूनां चैव हत्यया । यत्पापं लमते मर्त्यः सर्व नश्यति तत्पणाब्‌ ॥ ४३ यत्फलं वहिपूजायामभिकाये शृताहुतौ । तत्फलं लमते धीरः स्वर्ग चानन्तमशुते ॥ 11 त्रिवक्त्रं धारयेद्यस्तु स च ब्रह्मसमो भवि । निचितं दुष्कृतं सर्वं दहेजन्मनि जन्मनि ॥ ४९ न चोदरे भबरदरोगो न चैव्रापटुतां व्रजेत्‌ । पराजयं न भते नाभिना दहते हम्‌ ॥ ५६ एतान्यन्यानि सबीणि वजादेश्च निवारणम्‌ । नाशुभं विद्यते किचिन्निवक्नस्य च धारणात्‌ ४७ चतुभैवतर; सवयं ब्रह्मा यरय देहे भतिष्ठति । स भवेत्सवेशासङगो द्विजो वेदविदां वरः ॥ ४८ सपेधमीर्थत्लक्नः स्मः पौराणिको भवेत्‌ । यत्पापं नरहत्यायां बहुसखेषु वेमसु ॥ ४९ तत्स दहते शीघ्रे चतुर्कत्रस्य धारणात्‌ । [%पश्चवक्तनः स्वयं स्द्रः कालाभिनम नामतः॥५० अगम्यागमनं चै(नाे)व अभक्ष्यस्य च भक्षणम्‌(णात्‌)। मुच्यते नात्र संदेहः पञ्चवक्त्रस्य धारणात्‌] महेशसतुष्यते निलयं भूतानामधिपो भवेत्‌ । सद्योजातस्तयेशानस्तत्पुरुषोऽघोर एव च ॥ ५२ धामदेव इमे देवा वकरः पश्चभिराभिताः । अतः सथैत्र भूयिष्ठः पञ्चवक्त्रो धरातले ॥ ५१ शुद्रस्याऽऽत्मजरूपोऽयै तस्मात्तं धारयेद्बुधः । कल्पकोटिसहस्राणि करपकोटिशतानि च ॥ ५४ तावत्कालं शिवस्याग्रे पूजनीयः सुरासुरैः । साधमौमो भवेदधमौ सर्वतेनाः शिवाख्ये ॥ ५५ तद्भात्समयत्नेन पश्चवकतरं तु धारयेत्‌ । षक्र कातिकेयं तु धारयन्दक्षिणे भजे ॥ ५६ ब्रह्महत्यादिभिः पापै्च्यते नात्र संशयः । स्कन्दस्य सदशः शूरः कल्पान्ते समुपस्थिते ॥ ५७ नात्र पराजयं चैति गुणानामाकरो भुवि । कुमारत्वमवामोति यथा गोरीकशनन्दनः! ॥ ५८ ब्राह्मणो भूपपूज्यश् क्षत्रियो लभते जयम्‌ । वैद्याः शूदरादयो वणः सदैश्वयैमपूरिताः ॥ ५९ तस्यैव बरदा गौरी मातेव सुलभा भवेत्‌ । ततो भुनबलादेव 'विश्वजेता भवेमरः ॥ ६० वाग्मी धीरः सभायां च नृपवेमनि संसदि । न च कातरतामेति नैव भङ्गो भवेद्धुवम्‌ ॥ ६१ एतान्यन्यानि सर्वाणि षड्वक्तरस्यैव धारणात्‌ । सप्तवक्त्रो महासेनस्त्वनन्तो नाम नागराट्‌।६२ अस्य प्त्येकववत्रे तु भतिनागा व्यवस्थिताः । अनन्तः कर्कटश्चैव पुण्डरीकोऽथ तक्षकः ॥ ६३ विपोखणश्च कारोषः शषङ्चूडश्च सप्तमः । एते नागा महावीय; सप्तवकत्रे व्यवस्थिताः ॥ ६४ अस्य धारणमात्रे तु विषं न क्रमते तनौ । हर परमभीतो भवेन्नागेश्वरे यथा ॥ ६५ प्रीत्याऽस्य सपापानि क्षयं यान्ति दिने दिने । ब्रह्महत्या सुरापानं स्तेयादिगुरुतरपजम्‌ ॥६६ यत्पापं लभते मलैः सर्व नश्यति तत्क्षणात्‌ । देवस्य सदृशं भोग्य तररोक्ये निधितं लभेत्‌ ६७ अष्ट्वक्नो महासेनः साक्षादेवो विनायकः । अस्यैव धारणादेव यत्पुण्यं तच्छृणुष्व मे ॥ ६८ जन्म जन्म न पसः स्याज्नाऽऽतुरो न च नष्टधीः । अविघ्नं सवैकार्येषु तस्यैव सततं भवेत्‌ ॥६९ पुण्यं किपिकार्येषु महाकारयेषु कौशलम्‌ । सवारम्भादिकार्यषु क्ष(्ष)प॑ तस्य दिने दिने ॥ ७० #अरधकूटं तुलां सर्मकूटं तयैव च । शिश्नोद्रकरेणैव संस्पृशेदरा गुरुख्ियम्‌ ॥ ७१ न * धनुधिहान्तगंतः पाठो घ. पूस्तकस्थः । + अघ्नकूटमिति क्चित्पाठः । १ग. ध. विश्वतेजा । २ ग. ज. कारीषः । भ. काराः । 4 _ _---------_-__________~___`_`__- न" १७ सप्तपश्चादात्तमोऽध्यायः ] प्पुराणम्‌ । ११७१ एवमादीनि सर्वाणि हन्ति पापानि सर्वैया । अक्षयं त्रिदिवं भुक्तवा युक्तो याति परां गतिम्‌ ॥ कगुणान्येतानि सर्वाणि अष्टवक्तरस्य धारणात्‌ । नवास्यं भैरवं भक्तं धारयेश्च बाहुतः ॥ ७१ कपिं मुक्तिदं त्वा मम तुर्यवरो भवेत्‌ । रक्षकोरिसहस्राणि ब्रह्महत्या करोति यः ॥ ७४ लाः सवो दहते शधं नववक्त्रस्य धारणात्‌ । सुरोके सदा देषः पूजितो मधवान्यथा ॥ ७५ हरवदरवेहमस्थो गणेशो नात्र संशयः । पर्नगाश्च विनश्यन्ति दश्वक्तस्य धारणात्‌ ॥ ७१ वकतरे चैकादरो बत्स(तथाचैकाद शवक्त्र) शुद्राभैकादश स्मृताः । शिखायां धारयेभियं तस्य पुण्यफलं शृणु ॥ ७७ अदवमेधसहस्राणि यह्गकोटिरतानि च । गवां शतसहस्रस्य सम्यग्दत्तस्य यतफरभ्‌ ॥ ७८ तत्फलं श्रीघमामोति ववत्रैकादकधारणात्‌ । हरस्य सदशो लोके पुनर्जन्म न विद्यते ॥ . ७९ सद्राक्ष दवादशास्यं यः कण्ठदेशे तु धारयेत्‌ । आदिलयस्तुष्यते निलयं द्वादक्ञास्ये व्यवस्थितः।८० गोमेधं नरमेधं च कृत्वा यत्फलमश्रुते । तत्फछं शीघ्रमामरोति वजादेश्च निवारणम्‌ ॥ ८१ त्रैव वेयं चैव.न च व्याधिः प्रवते । अर्थराभं सुखं भङक श्शवरो न दरिद्रता ॥ ८२ हस्त्यदवनरमाजारगूृषकाञ्शशकां स्तथा । उ्याखदंषि्टगालादीन्हत्वा व्याघातयलयपि ॥ ८३ मुच्यते नात्र संदेहो वकतदवादशधारणात्‌ । वक्तरत्रयोदशो रुद्रो रुद्राक्षः पराप्यते यदि ॥ ८४ शंतमः स तु विञेयः सर्वैकामफलमदः । सुधारसायनं चैव धातुवादश्च पादकाः ॥ ८५ सिध्यन्ति तस्य वै सर्वे भाग्ययुक्तस्य षण्मुख । मातृपित्ष्वखभरतृगुरुन्वाऽथ निहत्य च ॥ ८६ युच्यते समपापेभ्यो ्रयोदशास्यधारणात्‌ । अक्षयं लमते स्वगं यथा देवो महेवरः ॥ ८७ चतुदशरमुखं वत्स रुद्राक्षं यादि धारयेत्‌ । सततं मूध बाहौ बा शक्तेषिण्डं शिवस्य च ॥ ८८ कि पुनबहुनोक्तेन बणितेन पुनः पुनः । पूयते सततं देषैः माप्यतेपुण्यगोरपात्‌ ॥ ८९ कातिकेय उवाच- ~ भगवऽ्शरोतुमिच्छामि वक्ते वक्त्रे यथाविधि । न्यसनं केन मन्रेण धारणं वा कथं वद्‌ ॥ ९० शृश्वर उवाच-- र शु षण्मुख तस्वेन वक्त्रे वक्ते यथाविधि । अमग्रोच्ारणादेव गुणा हेते कीतिताः ॥ ` ९१ यः पुनरम्रसंयुक्तं धारयेद्धुवि मानवः । गुणांस्तस्य महस्वं च कथितुं मैव शक्यते ॥ = ९२ इदानीं मजरा दिदयन्ते । ॐ रद्र एकवकत्रस्य । ॐ सं द्विवक्चस्य । ॐ घ॑ तरिवकस्व । ॐ शं चतु्क्त्रस्य । ॐ हां पश्चवकत्रस्य । ॐ ह॑ दूवतरस्य । ॐ हः सप्तवकनस्य । ॐ कम्‌ अष्टववत्रस्य । ॐ सूं नमवकतरस्य । ॐ क्षं दशवकत्रस्य । 9 श्रीम्‌ एकाद्ावकतरस्य । ॐ द ्रादशवक्तरस्य । ॐ षौ त्रयोदशवकत्रस्य । ॐ वां चतुद शवक्त्रस्य । एवं मन्रा यथाक्रमं न्यस्तव्याः ॥ । नि मालां च श्रीत्वा यो ब्रनेमरः । पदे पदेऽद्वमेधस्य फलमामोति नान्यथा ॥ ९१ सर्ेवामपि वक्त्राणां धारणे [+यो समो(भत्समो)भवेत्‌ । तस्मात्सवैमयतेन शद्रा पत्र धारय ॥ य इदं भृणुयानमन्रपु्याख्यानमिदं स्यतम्‌ । सर्वेषामेव वकतां धारणे] यत्फलं रभे ॥ ९५ तत्फलं समनुप्राप्य स्वगीपवगतां व्रजेत्‌ ॥ धारयित्वा तु रुद्राक्ष भियते य्‌ कषितौ नरः; ॥ ९& स याति मत्परं .रम्यं सवैदेैः प्रपूजितः । मरदेशे पुरा बत्स बा जयाय (कल सत । ज मरुदेशे एरा वत्स बाणिग्याय किल स्थले ॥ ९७ # सरवपस्तकेषु नपुंसकपरयोगः । + धनुधिहान्तगैतः पाठो घ. पुस्तकस्थः । „ "ड १९७ , महाघुनिभीष्यासमणीरत-- ` ` { ५ पृषतय मच्छन्वणिक्सुतस्तात तरौ मेताभपीडितः । नरीनति ततः भेता द्विजेन परयैक्षि च ॥ ९८ द्विज उवाच-- ` , +. का त्वं नृत्यसि दीनाऽसि संहता जीर्णवाससा । ~ र्दः ईश्वर उवाच-- क अथ सा च द्विजं भाह देवदूतान्मया श्रुतम्‌ । अस्य चारुनरस्यैव वज्नपातेन सांपतम्‌ ॥ १०५४: निशितं निधनं विप मद्धता तु भविष्यति । एतस्मिनन्तरे नाकाद्रजं तस्य कषिरोपरि ॥ १०१ अपतत्स पपातोर्व्यां रुद्राक्षस्याथखण्डके । ततो मम पुरात्पुतर विमानं ५ ॥ १० समारुद्य ततः श्रीमां स्तत्र तिष्ठति संचिरम्‌। समां सकं(सदरा्षकं)समासाथ ईहवरः को धनी भवेत्‌ एवं रद्राक्षखण्डे च मृतस्य सुगतिः सुत । ज्ञानेन धारिणः पुंसः फलं वक्तं न शक्नुमः ॥ १०४ स बौवो वैषीवः शांक्तो गाणपत्योऽथ सौरकः । यो दधाति मृतो माखामेकं रुद्राक्षं ्षिरः१०५ यः पठेत्पादयेद्ाऽपि श्रावयेच्छरणुतेऽपि वा । सर्वपापात्मयुक्तात्मा सुखं मोक्षं लभेत्कमात्‌ १०६ इति श्रीमहापुराणे पाश्च सृष्िखण्डे रदराक्षमाहातम्यवर्णनं नाम सप्तपष्वाशतमोऽध्यायः ॥ ५७ ॥ आदितः छोकानां समश्यङाः- २०१२४ अ पाटपन्राशत्तमोऽध्यायः । स्कन्द उवाच- अपरस्यापि पृच्छामि फलस्य पूततां तरोः । सवैरोकदिताथौय षद्‌ नो जगदीश्वर ॥ “१ ईंरवर उवाच-- धात्रीफलं परं पृतं सर्बैखोकेषु विश्वुतम्‌ । यस्य रोपान्नरो नारी गुच्यते जन्मबन्धनात्‌ ॥ पावनं वासुदेवस्य फलं प्रीतिकरं श्रुभम्‌ । अस्य भक्षणमात्रेण पुच्यते सर्वैकस्मषात्‌ ॥ भक्षणे च भवेदायु; पाने वै धर्मसंचयः। अलक्ष्मीनाशनं लानं सवैश्वयैमवाुयात्‌ ॥ यस्मिगोहे महासेन धात्री तिष्ठति स्मदा । तस्मिनोहे न गच्छन्ति परेता दैतेयराक्षसाः ॥ नगङ्गान गया चैव न काशी न च पुष्करम्‌ । एकैव हि व्रणा धात्री संभरासे हरिवासरे ॥ एकादश्यायुभे पक्षे धात्रीखानं करोति यः। स्ैमापं क्षयं याति विष्णुरोके महीयते ॥ धात्रीफलं महासेन भक्षणं लानमेव च । नियते पारणे विष्णोः सानमात्रं हरेदिने ॥ संयते पारणे चैव धात्येकस्यदीने नरः । भुक्त्वा तु लडधयेचस्तु एकादश्यां सितासिते ॥ ९ एकेनैवोपवासेन कृतेन तु षडानन । सप्रजन्मकृतात्पापान्युच्यते नात्र संक्षयः ॥ ` ` . १० अक्षयं खमते स्वर्ग विष्ण॒सायुञ्यतां व्रनेत्‌ । तस्मात्सर्वप्रयत्नेन धार््रीवरतं समाचर ॥ ` ११ धाश्रदरबेण सातत्यं यस्य केशाः सुरञ्जिताः । न पिबेत्स पुनमीतुः स्तनं कश्चित्षडानमं ॥ १२ धात्रीदभैनसंसपशोक्नाश्न उश्ारणेऽपि बा । वरदः संगुलो विष्णु; संतुष्टो भवति भियः ॥ ११ धात्रीफलं च यास्ति तत्र तिष्ठति केदवः । तत्र ब्रह्मा स्थिरा पत्रा तस्मातां मु गृहे न्यसेत्‌ १४ अलक्ष्मीनेश्यते तन्न यत्र धारी प्रतिष्ठति । संतुष्टाः सर्बदेवाश्च न व्यजन्ति क्षणं मुदा ॥ १५ धान्नीफलेन नैवे यो ददाति महाधनम्‌ । तस्य तुष्टो भवेदरिष्णुनान्यैः क्रतुशतैरपि ॥ १ धात्रीफलेन नेबेधं यो ददाति महाधनम्‌ । तस्य तुष्टो मवेदरष्णुनान्येः क्रतुशतैपपि ॥ _ १६ १ग. घ, ज. श्णवश्वान्यो गाः । २ भ. शान्तो । & @ ॐ ^° ० ~ 4 $€ अषट्श्लादत्तमोऽध्यायः 1 । पषपुराणम्‌ । ११७३ स्रवा ातरीद्रवेणव पूजयेचस्तु माधवम्‌ । सोऽमीषटफलमाभोति यदा मनसि भरेते ॥ १७ क्षणे स्शृत्वा एजयित्वा फेन तु । युव्णदातसाहसरं फलमेति नरोत्तमः ॥ १८ या गतिङ्गीनिनां स्कन्द मुनीनां योगसेषिनाम्‌ । गातं तां समवाभोति धात्रीसेवारतो नरः॥१९ तीयैसेवाभिगमनेवरैतै विविधैस्तथा । सा गतिकैभ्यते पुंसा धात्रीफलमुसेवया ॥ २० शीतश्च सदेवानां देवीनां नो गणस्य च । संमुखा बरदाः साने धात्रीफलनिषेगणे ॥ २१ अशा इष्टा ये केचिदुग्रा्च दैत्यराक्षसाः । स्वे न दुष्टतां यान्ति धात्रीफलमुसेवनात्‌ ॥ २२ सर्गेषु कर्थषु शस्तं चाऽऽगमरकीफलम्‌ । सैदेवस्य पूजायां वर्जयित्वा रविं सुत ॥ २१ तस्ाद्रबिदिते तात सप्तम्यां च विशेषतः । धात्रीफलानि सातलयं दूरतः परिवर्जयेत्‌ ॥ २४ यसमु लाति तथाऽश्नाति धात्रीं च रविवासरे । आयुर्पित्तं करत्रं च सर्वे तस्य भिनदयति ॥२५ संकरन्स्यां च ृगोवौरे षष्ठां मतिपदि शवम्‌ । नवम्यां चाप्यमायां च धात्रीं दूरात्परित्यजेत्‌॥ [भसंकरान्त्यां च भवेद्रोगी अलक्ष्मर्भृगुवासरे । अनपत्यं यदा षष्ठां नवम्यामायुषः क्षयः २७ दषभाज्रीसमायोगात्सर्वनाशं विनिदिरशेत्‌ | । नासिकाकणतुष्डेषु मृतस्य चिष्ुरेषु वा ॥ १८ तिषठद्धाज्नीफलं यस्य स याति विष्णुमन्दिरम्‌ । धात्रीसेपर्षमात्रेण एृतो यात्यच्युतालयम्‌ ॥ २९ सर्वेपापक्षयस्तस्य स्वग याति रथेन तु । धात्रीद्रवं नरो रिम्त्वा यस्तु सान समाचरेत्‌ ॥ ३० पदे पदैऽश्वमेधस्य फलं परामोति धार्मिकः । अस्य दशीनमाभरेण ये पे पापिष्ठनन्तवः ॥ ३१ सरव ते भपरायन्ते ग्रहा दृष्टाश्च दारुणाः । पुरैकः पुष्कसः स्कन्द मृगयार्थं घनं गतः ॥ ३२ यृगपक्षिगणान्हत्वा तृषया परिपीडितः । भुधयाऽऽमलकीवृ् पुरः पीनफलान्वितम्‌ ॥ ३३ ष्टा संरु सहसा चसाद फलयुक्तमम्‌ । ततो दैवात्स वृक्ाग्राभिपपात धरातछे ॥ ३४ वेद्नौमनुसंविद्धः पशचत्वमगमत्तदा । ततः मेतगणाः से रक्षोभूतगणास्तर्था ॥ ३५ तै जु बो पुदा सवे ये तै शषमनसेवकाः । न श्कतुवन्ति चाण्डालं मृतं दरु महाबराः ॥ ३६ अन्योन्यं विग्रहस्तेषां ममायमिति भाषताम्‌ । ग्रहीतुं च विनेतुं च न शक्तास्ते परस्परम्‌ ॥ ततस्ते तु समाोक्य गता मुनिगणान्प्रति ॥ १७ मेता उखः- किमर्थ मुनयो धीराथाण्डाटं पापकारिणम्‌ । परेक्षितुं न बयं शक्ता न चापि यमसेवकाः ॥ ३८ भ्रियन्ते घातिता ये च स्थिरैयुद्धपराख्छखाः । साहसेः पातिता भीता वज्राभिकाष्पीडिताः ३९ सिहव्याघ्रहता मत्या व्यापरैवो जलजन्तुभिः । जलस्थलसिथिताः मेता वृक्षपवैतपातिताः ।॥ ४० फुप्षिहता ये च कारागारे गरे शृ(रन्मूमतौः । आत्मघातृता ये च शराद्धादिकमेवभिताः४१ गूढकर्मता धृत गुरुषिपरपद्विषः । पाषण्डा; कोकिकाः करूरा गरदाः कूटसाक्षिणः ।॥ ५२ अश्तौचाम्नस्य भोक्ताई प्रेतमोग्या न संशयः । [+एते चान्ये च ये धीराः परबदामः भधानतः। नो चेरिकिचिद्धयं भराप्य यमलोकं व्रजन्ति ते । किंकरा ये च धभैस्य वयं भेताः सराक्षसाः] ४४ मभायमिति भाषन्तो नेतं तं च न शक्नुमः । आदित्य शव दुष्पेश्यः किं वा कस्य प्रभावतः ४५ # धनुधिहान्तगैतः पाठो ग, ष. पुस्तकस्थः । + धनुशिहान्तगंतः पाठो ग. घ. पुस्तकस्थः । ग. घ. ^त्‌"गृलोदरे च मुण्डे च मृतस्य चिकुरे तनौ । ति" । २ग.घ. ज. पृथ्व्यां । ३ग.घ. "नागां । «म. श्वा) तनुं वो" । ५ग. घ. ज. ताः । पातिलयन ब" । ९ ग. घ. रः ्त्रचान्दरावगाहिनः । ए । ११७४ | महामुनिभ्रीव्यासमणीतं- [ 4 सृषिरष्डे- मुनय उचः-- । अनेन भक्षितं मेताः पकं चाऽऽमलकीफलमर्‌ । तत्सङ्गघातितस्यैव फलानि प्रचुराणि च ॥ ४९ तेनैव कारणेनायं दुष्मेष्यो भवतां शुवम्‌ । दृक्नाग्रपतितस्याथ प्राणः सेहाभ्न च त्यजेत्‌ ॥ ४७ नायं शरण सूर्यस्य न चान्ये(नान्येन) पापकारिणः । धाप्रीभक्षणमात्रेण पापात्पूतो बजेदिवम्‌४८ रेता उचुः-- वः पृच्छामः सुविद्नानान्न वयं निन्दकाः चित्‌ । विष्णुरोकाद्धिमानं तु यावन्ैवात्न गच्छति ॥ +उच्यतां मुनिशा्वखा वो दरुतं मनसि स्थितम । यावद्विना न घोषन्ति बेदमश्रादिकरिपतम्‌ ९० धोष्यन्ते यत्र वेदाश्च मश्राणि विविधानि च | पुराणस्शृतयो यत्र क्षणं स्थातुं न ष्क्तुमः ॥ ९१ यद्गहोमजपस्थानदेवतार्चनकर्मणाम्‌ । पुरतो बे न तिष्ठामस्तस्मावृत्तं सयुच्यताम्‌ ॥ ५२ किव ए प्रेतयोनिं लमन्ते हि नरा द्विजाः । रोतुभिच्छामहे सम्यकथं वै विदतं वपुः ॥५३ 1 उचुः- २ शीतवातातपङ्रीः शषुत्पिपासाविशेषकैः । अन्यैरपि च दुःचैर्ये पीडिताः कूटसाक्षिणः ॥ ५४ वधबन्धभमीताश्च मेतास्ते निरयं गताः । खिद्रान्वेषपरा ये च द्विजानां कम॑घातिनः॥ ५५ तथैव च गुरूणां च ते पेताापुनर्भवाः । दीयमाने द्विजाग्े तु दातारं 'भरतिषिष्यति ॥ ५६ चिरं मरेतत्वमाभित्य नरकान्न निवतैते । परगामात्मगां चैव कृत्वा पीडनवाहनम्‌ ॥ ५७ न पारयन्ति ये मूढास्ते मेताः कर्मजा थुवि । हीनमतिङ्ञकाः सत्यास्तथा भप्नव्रता नराः ॥ ५८ नलिनीदलयुक्ताश ते मेताः कमैजा भुवि । विक्रीणनति सुतां शुद्धां चियं साध्वीमकण्टकाम्‌ ५९ पिदृग्यमातुलादेश्च ते मेताः कमजा भुवि । एते चास्ये च बहवः मेता जाताः खकर्मभिः ॥ ६० मेता उचुः- न भवन्ति कथं भरताः करणा केन वा द्विजाः। हिताय वद नस्तू्ण (र्ण वदत) सर्वैरोकरितं परम्‌ द्विजा उचुः-- येन चैव छृतं सानं जरे तीर्थस्य धीमता । नमस्कृतं परं लिङ्गं न मेतो जायते नरः ॥ ६२ एकादश्यामुपोष्यैव द्रादद्यां बा षिशेषतः । पूजयित्वा हारे मत्यौः मेतत्वं न वरनन्ति बै ॥ ६३ बेदाक्षरमसुक्तेश् स्तोत्रमश्रादिभिस्तथा । देवानां पूजने रक्ता न वै परेता भवन्तिते॥ ६४ शरुत्वा पौराणिकं वाक्यं दिव्यं च धर्मसंहितम्‌ । पाठयित्वा परित्वा च पिज्चाचत्वं न गच्छति ्रतैश्च विविधैः पता सदराक्षारणेस्तथा । जप्त्वा सद्राक्षमालायां मेतत्वं नेव गच्छति ॥ ६६ धात्रीफलद्रवैः सात्वा निलयं तद्धक्षणे रताः । तेन विष्णुं सुसंपूञ्य न गच्छन्ति पिश्नाचताम्‌६७ मेता उचुः- सतां संदशनाल्युण्यमिति पौराणिका विदुः । तस्माद्वो दशनं जातं हितं नः कर्तुमर्हथ ॥ ६८ मेतभावाद्यथा युक्तिः सर्वेषां नो भविष्यति । श्रूतोपदेशकं धीरा युष्माकं शरणं गताः ॥ ६९ ईश्वर उवाच-- | ततो दयावः सर्वे तानूचुर्दिनसत्तमाः ॥ ७० + सरवपुस्तकेषु प्रेता उचुरिति नास्ति तथाऽप्यपेक्षितम्‌ । + अत्र सर्॑पुस्तकेषु प्रेता उचुरिति वतेते तदनपेक्षितम्‌ । व 0 ॥ १४. चारेण। २. श्यः पीः। ३ ग. ध. य. ^न्धवता निलयं पर । १८ अष्टपश्चाशत्तमोऽध्यायः ] पद्मपुराणम्‌ । „११७९ द्विजा उचः- धारणां भक्षणं शीरं कुर्वतां ुक्तिरेते ॥ ७१ , भरेवा उचुः- त विभा षयं स्थातुं न ष्मः । कयं तेषां फलानां च शक्ता वै भक्षणेऽधुना ७२ 1 उचुः- अस्माकं वचनेनात्र धात्रीणां भक्षणं शिवम्‌ । फरिष्यति परं रोकं तस्मादवनतुं समर्हथ ॥ ७१ ईश्वर उवाच- अथ तेभ्यो बरं लब्ध्वा धानीं पिशाचकाः । समार्द् फलं प्राप्य भक्षितं लीलया तदा॥७४ ततो देवाल्यासूर्णं रथं शीतं सुशोभनम्‌ । आगतं तं समारुद्च सचाण्डारपिशाचकाः ॥ गतास्ते त्रिदिवं पुत्र वैः सुदुरैभम्‌ ॥ ७५ स्कन्द उवाच- धात्रीमक्षणमात्रेणं पुण्यं मत्वा(मेता) दिवं गताः । तद्धक्षणे कथं तरण न गच्छन्ति नरादयः ७६ ईर उवाच- एर्व ते ज्ञानरोपाच्च न जानन्ति हिताहितम्‌ । उच्छिष्टं चभिरत्सपषटं शेष्मूतरशङ्नु वा ॥ ७७ मत्वा च मोहिताः श्ेष्े "मेताऽदन्ति सदैव हि । शकृच्छोचनलं वान्तं बलिसुकरकुकरैः ॥ ७८ मतके सूतके जप्यं न तयक्तं येन केनचित्‌ । तस्यान्नं च जलं भक्ष्यं परताऽदन्ति सदेव हि ॥ ७९ ुर्दान्ता शृहिणी यस्य शुचिसंयमवभिता । गुरुनिःसारिता दुष्टा सन्ति मेता तत्र वै ॥ ८० अ्ुगवाः ङरैजीत्या बरोत्साहविवभिताः। बधिरा कशा दीनाः पिज्ाचाः फर्मजातयः ८१ पणं च मङ्गलं नास्ति दुःसैर्देहयुता भे्म्‌ । तेनैव विरृताकाराः स्वैभोगविवजिताः ॥ ८२ नप्नका रोगसंतप्ना मृता रुक्षा मलीमसाः । तृषाता व्णपुवाङ्गा गाज्गन्धर्जनाभरियाः ॥ ८३ हञानरोपात्मशोकातीः क्षणर्मविवभिताः । एते चान्ये च वुःखार्ताः सदैव प्रेतनातयः ॥ ८४ तेन कर्मविपाकेन जायन्ते काममीदशाः । पितरमातगुरूणां च देवनिन्दापराश्च ये ॥ ८५ पाखण्डाः कौटिका; पापास्ते परेताः कर्मना भुषि । गलपाेजलेः शक्ैगरणेरात्मघातकाः ॥८६ इह रोके च ते मरेताश्वाण्डारादिषु संभवाः । अन्त्यजाः पतिताश्रैव पापरोगृताश्च ये ॥ ८७ अन्त्यजैषीतिता युद्धे ते मेता निशिता भुवि । महापातकसंयुक्ता विवाहे च बदिष्छृताः ॥ ८८ सौयीः साहसिका ये च ते मताः कमजा भवि । राजद्रोहकरा ये च पितृणां द्रोहचिन्तकाः ८९ ध्यानाध्ययनरीनाश् ्रर्देवार्यनादिभिः। अमन्राः सानहीनाश्च गुरुखरीगमने रताः ॥ ९० तयैव चान्त्यजद्लीषु दुर्गता च 'पैगताः । मृताः करूरोपवासेन स्टेच्छदेशस्थिता मृताः ॥ ९१ महेच्छभाषायुताङुद्धास्तथा म्लेच्छोपजनीविनः । अनुवतंन्तिये स्टेच्छान्तरीधनेरपजीवकाः॥९२ श्जियो येच न रक्यन्ते ते मेता नात्र संशयः । क्ुषासंतपदेहं तु श्रान्तं मिभ शृहागतम्‌ ॥ ९३ गुणपुण्यातियि त्यक्त्वा पिशाचत्ं बरजनन्ति ते। विक्रीणन्ति च बै गाश म्लेच्छेषु च गवारिषु वोह पु सिता वे ष य्न । जशो वात १ ष लावान्‌ पी पता ५९ # संधिराषैः । १ क.ग. न्ब. ज. म, पीन। २ग.ज. "ग पर्वं मत्वा दि" । घ. "ण पू गतव पनम ज नना ज क्मला दिव. रादि ३ घ. ज पाष । ४ ध. ज. पुर्कताः । ११ महायुनिशरीग्यासपरणीवं-- =. [-१पृषिसण्ठे विरं प्रेताः पिशाचाश्च शृता जाताः पुनः पुनः । जातकर्ममुसैथैव संस्कारै्ये च बिता ॥ ९६ ` एकैके च पसंस्कारे भरतत्वं परिहीयते । लानसंध्यासुरार्चाभिर्वदयश्व्रताप्षरेः ॥ . . . -५९७ आजन्मवजिताः पापास्ते मेताथापुनर्भवाः । भोजनोच्छिष्पात्राणि यानि देहमलानि ऋ, ९८ निपातयन्ति ये तीये ते परेता नाज संश्यः। दानमाना्चैनरनेव यैरिमा भुषि तथता; ॥ -.९९ पितरो गुरवभरैव मेतास्ते कर्मजा भृशम्‌ । पति त्यक्त्वा च या नार्यो वसन्ति चेतयः ॥ १०० मेतलोके चिरं स्थित्वा जायन्ते चान्तययोनिषु। पति च वश्चयित्वा या विषयेन्दियमोहिता १०१ मिष्टं चादन्ति याः पापास्तास्तु परेताथिरं धवि। पिष्पू्रभक्षका ये च ब्रह्मस्वभक्षणे रताः १०२ अभध्ष्यभक्षकाशवान्ये ते मेताथापुनर्भवाः । बलाये प्ररषस्तूनि श्हन्ति चा(च)ददत्यपि ॥ १०३ अतिथीनवमन्यन्ते पेता निरयमास्थिताः । तस्मादामरखकीं भुक्त्वा खात्वा तस्य द्रषेण तु १०४ स्ैपापाद्विनिरधुक्तो विष्ण॒लोके महीयते । तस्मात्सरवभयत्नेन सेवयाऽऽमरकीं शिवाम्‌ ॥ .१०९ य शदे शृणुयान्नित्यं पुण्यास्यानमिदं शुभम्‌ । [#स्वैपापपपूतात्मा विष्णुलोके महीयते ']॥ १०६ भवयेत्सततं रोके वैष्णवेषु विशेषतः । स याति विष्णुसायुञ्यमिति पौराणिका विदुः ॥ १०७ स्कन्द्‌ उवाच-- महीरुहफलं हाते भेपूतं द्विषिधं पभो । इदानीं भरोतुमिच्छामि पत्र पष्यं सुपोक्षदम्‌ ॥ १०८ ईश्वर उवाच-- । सर्वेभ्यः पत्रपुषपेभ्यः सत्तमा तुलसी श्षिवा । सर्वकामभदा शुद्धा वैष्णवी विष्णुसुभिया ॥१०९ भक्तिपुक्तिमदा ुख्या सर्वैलोकपरा श्वुभा । यामाभ्रित्य गताः स्वगमक्षयं युनिसत्तमाः ॥ ११० हितार्थं सर्वलोकानां विष्ण॒ना रोपिता पुरा । तुखसीपत्रपुष्पं च स्ैधभेमतिष्टितम्‌ ॥ . १११ यथा विष्णोः भरिया लक्ष्मीयथाऽहं भिय एव च । तथेयं तुलसी देवी चतुर्थो नोपपद्यते ॥११२ तुङसीपत्मेकं तु शतहेमफलमदम्‌ । नान्यैः पुष्यस्तथाँ पतैरनान्धगैन्धानुखेपनेः ॥ ११३ तुष्यते दैलहा विष्णुसतुरस्याश्र दलं विना । अनेन पूजितो येन हरिमिलयं पराश्रया ॥ ११४ तेन दत्तं हुत हतं कृतं यज्ञव्रतादिकम्‌ । जन्मजन्मनि मासित्वं सुखं भोग्यं यशचश्रियौ ॥ ११५ कुखं शीरं कलत्रं च पुत्रा वुहितरस्तथा । धनं राज्यमारोग्यं च ज्ञानं विज्ञानमेव च ॥ ११६ बेदवेदाङ्गाल्नं च पुराणागमसंहिताः । सर्वं करगत॑ मन्ये तुलस्या अ्ैने हरेः ॥ ११७ यथा शङ्गा पवित्राद्गी सुरखोके विमोक्षदा । यथा भागीरथी पुण्या तथेयं तुखसी शषा ॥११८ किं च गङ्गाजलेनैव किं च पुष्करसेवया । तुरसीदलमिभ्रेण जलेनैव मेमोचते ॥ . ११९ भराधवः संमुखो यस्य जन्मजन्मसु धीमतः । तस्य श्रद्धा भवेच्छरत्वा तुलस्या हरिमवचितुम्‌॥१२०. समञ्जरीदैरेव तुलस्या विष्णुमर्चयेत्‌ । तस्य पुण्यफलं स्कन्द कथितुं नैव शक्यते ॥ १२१ तंर केशवसांनिध्यं यत्रास्ति तुरसीवनमू । ततर ब्रह्मा च कमला सबेदेबगणैः सह ॥ १२२ तस्मात्तां संनिकृष्टे तु सदा देवीं भपूनयेत्‌ । स्तोत्र मच्रादिकं यद्रा सबमानन्त्यमशरुते ॥ १२२ ये च परेता कूष्माण्डा पिशाचा ब्रह्मराक्षसाः । 1 पलायन्ते सदैव हि ॥ १२४ अरु्मीरनादिनी पूणीं या डाकिन्यादिमातरः । सोः संकोचतां यान्ति तु वुलसीदषम्‌ * धनुशचिहान्तगैतः पठो ग. घ. पुस्तकस्य: । ` । १ग. घ. °ते। यः पटेत्तः। २ ग. घ. ज. प्रयतं विषमं प्र । ३ ग. ध. "या वन्ैरन्यै" । र्ग. ध. सवे । ५१. घ. ज. प्रमेध्यते । “ 4९ एकीनषष्टितमोऽध्यायः ] पश्पुराणम्‌ । ११७७ अरह्महट्यादयः पापा व्याधयः पापसंभवाः । कुमच्रणाङृता ये च सव नरयन्ति तत्र भूतले वैपितं येन्‌ हयर्थ तुरसीवनम्‌ । कृतं क्रतुशतं तेन विधिवत्पियदक्षिणम्‌ ॥ ष 2 इरिरिश्ेषु चान्येषु शालग्रामश्िलासु च । तुसीग्रहणं त्वा विष्णोः सायुज्यतां वनेत्‌॥१२८ नन्दन्ति पुरुषास्तस्य माधवाय क्षितौ तु यः । तुरं रोपयद्धीरः स याति माधवालयम्‌॥ १२९ पूजयित्वा हरिं दें निर्माल्यं तुरुसीदलम्‌। धारयेयः स्वदीपे तु पापात्पूतो दिवं व्रनेत्‌ १३० पूजने कीर्तने ध्याने रोपणे धारणे कलौ । तुलसी दहते पापं स्वग मों ददाति च ॥ ` १३ १ उपदेशं ददेदस्याः स्वयमाचरते पुनः । स याति परमं स्थानं माप्य निकेतनम्‌ ॥ १३२ हरेः मियकरं यच्च तन्मे परियतरं मवेत्‌ । सर्वेषामपि देवानां देवीनां च समन्ततः ॥ १३३ श्राद्धेषु यहकार्येषु पणेमेकं({) षठानन । तस्मात्सथैभयत्नेन तुरसीसेवनं कुरु ॥ १३४ तुरसी सेविता येन तेन सर्व सुसेवितम्‌ । गुरुषिभदेवतीर्य तस्मात्सेवय षण्युख ॥ १३५ शिखायां तुलसीं कृत्वा यस्तु प्राणान्परिलयनेत्‌ । दुष्कृतौषाद्रिनिक्तः स्वगपेति निरामयम्‌ ९३ राजसयादिभियङेमेते् निनिधैमैः । या गतिः भ्राप्यते धीरैस्तुसीसेवया व्रेत्‌ ॥ ३ वुलसीदष्ेन चैकैन पूजयित्वा हरिं नरः । बैष्णवत्वमवामोति किमन्यै; शाखविस्तरैः ॥ १३८ अथतः केशवो येन शाखागृदुल्पैः । न पितत पयो मातुस्तुलस्याः कोटिसंभवैः(ख्यक्ेः) भावयेत्पुरुषान्पलयः शतशोऽथ सहस्रशः । प्रूनयित्वा हारं नित्यं कोमरैस्तुरसीदङैः ॥ १४० मधानतो गुणास्तात तुखस्या गदिता मया । निखिलं पुरुकाडेन गुणं वक्तं न शक्नुमः ॥ १५१ यसत्वदं श्रण॒याल्ित्यमाख्यानं पुण्यसं चयम्‌ । पू्ैजन्मढृतात्पापान्ुच्यते जन्मबन्धनात्‌ ॥ १४२ सङ्ृत्पठनमात्रेण बहिष्टोमफलं लभेत्‌ । अजसरपाठशीलस्य राजसूयफलं भवेत्‌ ॥ १४३ न तस्य व्याधयः पुत्र गूखैत्वं न कदाचन । सषैदा जयमामोति न गच्छेः पराजयम्‌ ॥ १४४ रेखसतषठव्‌ यहे यस्य तस्य लक्ष्मीः परवर्तते । न चाऽऽधयो न च पेता न शोको नावमानना ॥ न तिष्नित क्षणं तत्र यत्रेयं वतैते शिपिः ॥ १४९ इति श्रीमहापृराणे पाश्च सृ्टिखण्डे तुलसीमादात्म्यकथनं नामाष्टपज्नाशत्तमोऽध्यायः ॥ ५८ आदितः शोकानां समध्यङ्ाः--२०२८७ भधोनपरितमोऽध्यायः । द्विना ऊ, स्तोत्र च $ हुसीपुष्पमाहात्म्यं शरुतं तत्तो हेः शुभम्‌ । तस्याः स्तोत्रं कतं पुण्यं श्रोतुमिच्छामहे वयम्‌ १ . व्यास उवाच- | ध | पुरा स्कन्दपुराणे च यन्मया कीतितं द्विजाः । कथयामि पुराणं च पुरता मोकषदेतवे ॥ २ शतानन्दयुनेः शिष्याः स्वे ते संशितव्रताः । परणिपत्य गुरं विप्राः पप्रच्छुः पुण्यतां हितप्र ॥ १ १ग.घ. ज. चापितं। २घ.तेतुयः। स। १ ४८ ११७८ पहायुनिश्रीस्यासपणीत-- =, . [^ पूलिष्ड+ शतानन्द उवाच-- ¦ नामोचवारे कृते तस्याः भीणालसुरदषहा ! पोपानि षिरुयं यान्ति पुण्यं भवतिं बिभि ५ ` ५ सा कथं तुलसी रोकः पश्यते बन्धे न हि । द॑दीनादेष यस्यास्तु दानं कोटिगीं मवद 11 धन्यास्ते मानया रोके यदह विते करौ । शालग्रामरिलार्थं तु हुरुसी भत्यहं कषितौ" ॥* ` सुसं ये विचिन्वन्ति धन्यास्ते करपलवाः । केशवारथं करो ये च रोपयन्तीह भूरे. ॥ ` कि करिष्यति संरठो यमोऽपि सह किंकरैः । तुलसीदशेन देवेशः पूनितो येने बुःलशा '॥ सीसयात्रादिगमनैः फलैः सिध्यन्ति फ नराः । लाने दाने तथा ध्याने भाने केशवारचने १० तुरुसी दहते पाप॑ कीर्ैने रोपणे कलौ । वुरस्यमूर्तजन्माऽसि सदा तं केशवंमिये।॥ ११ केदावार्थं चिनोमि त्वां वरदा भव शोभने । त्वदङ्गसंमवैनिलयं पूजयामि यथा हरिम्‌ ॥ १२ तथा कुरु पवित्राङ्गि कलौ मलविनारिनि । मत्रेणानेन यः ुयोद्रिवित्य तुरसीदलम्‌ ।॥ १२ & @ ^ 1, पूजनं बासुदेषस्य रक्षकोटिगुणं मवेत्‌ । मभावं तव देवेशि गायन्ति सुरसत्तमाः ॥ १४ युनयः सिद्धगन्धर्वा; पाताले नागरादस्वयम्‌ । न ते प्रभावं जानन्ति देवताः केशवाहते ॥ १५ गुणानां परिमाणं तु कटपकोटिरतेरपि । छृष्णानन्दात्सयुद्धता क्षीरोद मथंनोधमे ॥ १६ उत्तमाङ्गे पुरा येन तुलसी विष्णुना धृता। भप्यैतानि त्वया(ततोपत्र विष्णोरङ्गानि सर्ध्षः ॥ पित्ता त्वया भाप्ना तुलसीं त्वां नमाम्यहम्‌ । तवदङ्गसंभवैः पत्रैः पूजयामि यथा हरिम्‌ ॥ १८ तथा कुरुष्व "मेऽविद्रै यतो यामि परां गतिम्‌ । रोपिता गोमतीतीरे स्वयं एृष्णेन पाशिता १९ लगद्धिताय तुलसी गोपीनां हितहैतवे । इन्दावने विचरता सेविता विष्णुना स्वयम्‌ ॥ २० गोडुलस्य बिद ्छरथं कंसस्य निधनाय च । वसिष्ठवचनासपर्व रामेण श्रयूते ॥ २१ राक्षसानां बथाथौय रोपिता स्वं जगस्य । रोपिता तपसो दद्ध तुलसीं त्वां नमाम्यहम्‌॥२२ वियोगे बायुदेषस्य ध्यात्वा त्वां जनकात्मजा । अश्ोकवनमध्ये तु भियेण सह संगता ॥ २१ शौकरारथ पुरा देवि पात्या त हिमारये । रोपितो सेविता सिद तुलसीं त्वा नमाम्यहम्‌ २४ सवीमिर्देवपत्नीभिः किनरेशापि नन्दने । दुःखप्ननाशनाथीय सेविता त्वं नमोऽस्तु ते॥ २५ धर्मारण्ये गयायां च सेविता पितृभिः स्वयम्‌ । सेविता तुरुसी पण्या आत्मनो हितमिच्छता २६ रोपिता रामचन्द्रेण सेविता लक्ष्मणेन च । सीतया पालिता भक्त्या तुलसी दण्डके बने ॥ २७ ्रलोक्यव्यापिनी गङ्गा यथा शाद्धेषु गीयते । तयैव तुलसी देवी इश्यते सचराचरे ॥ २८ ऋष्यमूके च वसता कपिराजेन सेविता । तुरसी बाछिनाशाय तारासंगमहेतवे ॥ २९ भणम्य तुलसीं देवीं सागरोत्रमणं कृतम्‌ । छृतकायः अहृष्ट हनूमान्पुनरागतः ॥ ३९ तुखसीग्रहणं त्वा विमुक्तो याति पातकः । अथवा मृनिशारदूखा ब्रह्महत्यां व्यपोहति ।॥ २१ तुखसीपत्रगकितं यस्तोयं शिरसा वहत्‌ । गङ्खालानमवाभोति दक्षेतुफलमदम्‌ ॥ =. ` परसीद देवि देषेदि परसीद हरिव । क्षीरोदमथनोद्धते तुलसि त्वां नमाम्यहम्‌ ॥ ३१ दरादहयां जागरे रात्रौ यः पठज्ञलसीस्तवम्‌ ।दवारिशदपराधांश क्षमते तस्य केश्वः ॥ .. २" यत्पापं यौवने बार्ये कौमारे वार्धके कृतम । तत्सर्वं विरूयं याति तुरसीस्ववपाठतः ।}. ` १“ प्रीतिमायाति देवेषस्तुषटो र्षमी मयच्छति । कुरुते शचुनारं च सुखं विधां प्रयच्छति ॥ २१ पा १ ग, घ, ®तनामाऽसि । २ ध, ्याद्गहीतवा तु“ । १ घ. शने पुरा । ड” । ४ ग. ध. मे चिंहंय। ५ म. घ. तपसो व्ष््वै । ४ ९ पतनोऽमायः पमपुराणम्‌ । ११७९ गुसीनाममाभेण देवा यच्छन्ति वाञ्छितम्‌ । गर्णाणामपि देवे क्ति यच्छति देहिनाम्‌॥१७ इृरुलीस्तवसंतुष्टः सखं हदि ददाति च । उद्गतं हेरया बिद्धि पापं यमपये स्थितम्‌ ॥ - १८. धस्मिन्ण्हे च. शिसितो बिद्यते तुरसीस्तवः । नाह्ुमं विद्यते तस्य शुभमामोति निशितम्‌ ॥१९ सर्व च सङ्गरं तस्य ५ िचिद्मङगलम्‌ । सुभि सधैदा तस्य धनं धान्यं च पुष्करम्‌ ॥ ४० निथला.केशषवे भ नियोगश्च वैणवैः । नीवति व्याधिनिधुक्तो नाधमे जायते मतिः ॥ ४१ दशयं जागरे र्नो यः पेचुरसीस्तवम्‌ । तीथैकोटिसहसैसु यत्फलं लक्षकोटिभिः॥ वत्फरुं समवाभोति पटित्वा तुरुसीस्तवम्‌ ॥ ४२ । एति श्रीमहापुराणे पाचने खिखण्डे तुलसीस्तवो नामैशोनषषशटितमोऽध्यायः ॥ ५९ ॥ आदितः शोकानां समध्यङ्गः-- १०३२९ -~--~--~- भथ ष्टितिमोऽध्यायः । दिना उचः- मन्ञनादसिरं पापं क्षयं याति सुनिश्चितम्‌ । महापातकमन्यच् दादे वदस्व नः ॥ १ पापात्यूतोऽक्यं नाकमश्चते दिवि शक्रवत्‌ । युरयोने् हानिः स्यादुपदेशं वदस्व नः॥ २ अत्र भोग्यं परं सर्व एते स्वगे सुरोत्तमः । कटिपापहतानां च खगैसोपानपुच्यते ॥ ३ व्यास उवाच-- गति चिन्तयतां विभासतूर्णं सामान्यजन्मनाम्‌। जरी पुसामीक्षणाचस्मादव(त्सयोग)क्गा पापं उ्यपोहति गङ्गेति स्मरणादेव क्षयं याति च पातकम्‌ । कीर्तनादतिपापानि दशंनाहुरुकरमषम्‌ ॥ ५ सखानात्पानाश्च जाहंव्यां पित्णां तपणात्तथा । महापातकटन्दानि क्षयं यानि दिने दिने ॥ ६ अग्निना द्यते तूलं तृणं शुष्कं क्षणाद्यथा । तथा गङ्गा जलस्पशतपंसां पापं दहेत्षणात्‌ ॥ ७ संमामोलयक्यं स्वर्गे गङ्गालानेन केशवम्‌ । यशो राञ्यं रमेतपुण्यं स्वरगान्ते च परां गतिम्‌ ॥ ८ पितूचुहिश्य गङ्गायां यस्तु पिण्डं परयच्छति । विधिना वाक्यपूर्वेण तस्य पुण्यफलं शृणु ॥ ९ अनेकेन तु साहस वर्प पूज्यः (पूज्यो पपेसदसरं स्यादमैकेन) सुरारये । तिकेन द्विगुणं षिद्ध तथा मेध्यफलेन च ॥ १० गव्येन विधिना बिमा स्वगैस्यान्तो न विद्यते । एवं पिण्डदानेन निलयं क्रतुशतं भवेत्‌ ॥ ११ पितरो निरयस्था ये धन्यास्ते मत्य॑वासिनः । धनपुत्रयुतारोग्याः युखसंमानपूनिताः ॥ १२ रसातलगता ये च ये च कीटा महते । स्थावरे पक्षिसंघादौ ते म्या धनिनो नृपाः ॥ ११ तत्ततपुयेषां पुत्रश पौत्रश्च गोत्रदोदित्रकैस्तथा । जामाठभागिनेयैश सुहृनिमत्रै; भियाभियैः॥ १४ दीयते जुं पिष्टं यथोपकरणान्वितम्‌ । गङ्गातोयेषु तीरेषु तेषां स्वर्गोऽक्षयो भवेत्‌ ॥ १५ पिष्डादू््वं स्थिता ये च पितरो माठ्गोत्रनाः । भवन्ति सुखिनः स्वे मत्यीः शतसदस्तकः।॥ १६ स्वगे तस्य स्थिताः सत्वा अधःस्था मध्यवासिनः। नित्यं वाञ्छन्ति सद्गगां गच्छन्त सुरनिश्नगाग्‌ एको गच्छति गङ्कां यः पुनन्ति तस्य पुरुषाः । एतदेव महापुण्यं तरते तारयलयपि ॥ १८ १ग. ध. तदहे । २ग. घ. यास्युपपा" । ११८५ महापुनिधीव्यासपणीत- | [ 4 सृष्टिलण्डे~ गङ्गाृत्लगुणं वक्तं न शक्तशतुराननः । अतः कि(कं)चिद्रदाम्यत्र भागीरथ्या द्विजा गुणम्‌ १९ मुनयः सिद्धगन्धवी ये चान्ये सुरसत्तमाः । गङ्गातीरे तपस्तप्त्वा स्वर्गखोकेऽच्युता #भवन्‌॥२० दिव्येन वपुषा सर्वे कामगेन रथेन च । अद्यापि न निवर्तन्ते रत्नपृणील्येषु वै ॥ २१ भासादा यत्र सौवर्णाः स्वैलोकोर््वगाः शिवाः । इषट्रवयैः सुसंपणोः सियो यत्र मनोरमा;२२ पारिजातसमाः पुष्यै्र्ताः करपदरुमोपमाः । गङ्गातीरे तपस्तप्त्वा तमैचवर्य छभन्ति हि ॥ २३ तपोभिबहुभियञेतरतेनीनाविधैस्तथा । पुरुदानेगतिय च गङ्ग संसेव्य तां लेत्‌ ॥ २४ जारजं पतितं वुष्टमन्लयजं गुरुषातिनम्‌ । सवद्रोहेण संयुक्ते सर्वपातकसंयुतम्‌ ॥ १५ त्यजन्ति पितरं पुत्राः भियं प्यः सुहूद्रणाः । अन्ये च बान्धवाः स्वँ गङ्गा ताम्न परित्यजेत्‌॥ यथा माता स्वयं जन्म मलशौचं च कारयेत्‌ । क्रोडीकृत्य तथा तांस्तु गङ्गा क्षाखयेन्मलम्‌ २७ भवन्ति ते सुविख्याता भोग्यारंकारपूजिताः । दशन क्रियते गङ्गा[शयुक्तियुक्तिमदायिनी २८ तिष्टेयुगसदस्ं तु पादेनैकेन यः पुमान्‌ । मासमेकं तु गङ्गायां समौ स्यातां न वा समौ ॥ २९ यैरवगाहिता गङ्गा] सकृद्धक्त्या नरोत्तमः । तेषां कुलानां रक्षं तु मवात्तारयते शिवा ॥ ३० समृताऽऽतिहत्री यैर््याता संस्तुता साधु मोदिता । गङ्गा तारयते नृणायुभौ वंशौ भवाणेवात्‌ ॥ संकरान्तिषु व्यतीपाते ग्रहणे चन्द्रसूयंयाः । पष्य ल्ञात्वा तु गङ्गायां कुरकोटिं समुद्धरेत्‌ ॥ ३२ शुकपक्ते दिवा मर्या गङ्गायापुत्तरायणे । धन्या देहं विषुश्चनति हृदिस्थे च जनादन ॥ २३ अनेन विधिना यस्तु भागीरथ्या जले शुभे । प्राणांस्त्यक्त्वा वरनेत्स्वरग पुनराटत्तिवजितम्‌ ३४ यो गङ्गाुगतो नित्यं सषेदेवानुगो हि सः । सषैदेवमयो विष्णर्गङ्गा विष्णुमयी यतः ॥ ३९५ गङ्गायां पिण्डदानेन. पित्णां वै तिखोदकैः । नरकस्था दिवं यान्ति स्वस्था मोक्षमाषटुयुः ॥१६ परदारपरद्रव्धैवाधाद्रोहपरस्य च । गति्मनुष्यमान्नस्य गकेव परमा गतिः ॥ ३७ वेदशास्विह्मीनस्य गुरनिन्दापरस्य च । समयाचारहीनस्य नासि गङ्गासमा गतिः॥ २३८ किं यरवहुवित्ताव्यैः किं तपोभिः सुदुष्करः । स्वगीमोक्षप्रदा गङ्गा सुखसौभाग्यपूजिता ॥ ३९ नियमैः परमेनित्यं क योगेधित्तरोधकेः । युक्तियुक्तिरदा गङ्गा सुखमोक्षाग्रतः स्थिता ॥ ४० अनेकजन्मसंघातपापे पुंसां विनयति । सानमात्रेण गङ्गायां सद्यः स्यात्पुण्यभाग्ररः ॥ ४१ अभासे गोसहस्रस्य राहुग्रस्ते दिवाकरे। छमते यत्फलं दाने गङ्गःखानाहिने दिने ॥ ४२ षृषटरातु हरते पापं स्पृषटातु रमते दिवम्‌ । परसङ्गादपि सा गङ्गा मोक्षदा त्वेवगाहिता॥ ४ सर्वेन्द्रियाणां चापस्यं वासनाशक्तिसंभवम्‌ । निरघणं ततो गङ्गादरौनात्मविनदयति ॥ ४४ परद्र्याभिकाङक्षित्वं परदाराभिलापिता । परधर्मे रुचिशैव दशनादेव नयति ॥ ` ४५ यदच्छालाभसंतोषः स्वधर्मेषु परयतैनम्‌ । सर्वभूतसमत्वं च गङ्गायां मलतो भवेत्‌ ॥ ` ` ५४६ यस्तु गङ्गां समाश्रित्य सुखं तिष्ठति मामवः । जीवन्पुक्तः स एवे सर्वेषापुचमोततमः ॥ ४७ गङ्गां संभित्य यस्िष्ेत्तस्य कार्यं न विद्ते । इतद्ृत्यः स पै युक्तो जीवन्भुक्तथ मानवः ॥ ४८ यङो दानं तपो जप्यं श्राद्धं च सुरपूजनम्‌ । गङ्गायां तु तं नित्यं कोटिकोटिगुणं भवेत्‌ ॥ ४९ अन्यस्थाने कृतं पापं शङ्गातीरे विनश्यति । गङ्गातीरे कृतं पापं गङ्गाखलानेन नदयति ॥ ५० * अडभाव भैः । + धनुश्चहान्तर्गतः पाठो ग. घ. पुर्तकस्थः । १.,म, नेसतु येः ते'।२ग. घ. पु्ये। रग. घ. "न्यवाञ्छाग्रो । ==-~------ १० ष्टितमोऽध्यायः ] पदपुराणम्‌ । ११ ८ १ आत्मनो जन्मनक्षत्र जाहवीसंगते दिने । नरः खात्वा तु गङ्गायां स्वकुलं च समुद्धरेव्‌ ॥ ५१ आदरेण यथा स्तौति धनवन्तं सदा नरः। सृङ्कां तथा स्तुत्वा भवेत्स्वगस्य भाजनम्‌ ॥ ५२ अश्रद्धयाऽपि गङ्गायां योऽसौ नामानुकीमनम्‌। करोति पुण्यवाहिन्या; स वै खमस्य भाजनम्‌॥ क्षितौ भावयतो मल्यौभ्ागां स्ारयतेऽप्यधः । दिषि तारयते देवानाङ्गा त्रिपथगा स्पृता ॥ ५४ कञानतोऽङ्ञानतो वाऽपि कामतोऽकामतोऽपि वा । गङ्गायां च भृतो मलयः स्वग मोक्षं च विन्दति या गतिर्यगयुक्तस्य स्छस्थस्य मनीषिणः । सा गतिस्त्यनतः प्राणान्गङ्गायां तु क्षरीरिणः ५६ चान्दरायणसहस्राणि यश्वरेत्कायशोधनम्‌ । पानं कुयाचयेच्छं च गङ्गायाः स विशिष्यते ॥ ५७ तावत्मभावस्तीथानां देवानां तु विरेषतः। तावत्मभावो वेदानां यावन्नाऽऽभोति जाहवीम्‌ ५८ तिल्लः कोव्योऽधकोदी च तीथोनां वायुरब्रवीत्‌ । दिवि भव्यन्तरित्े च तानि ते सन्ति जाहवि बिष्णुपादाधसंपते गङ्गे त्रिपथगामिनि । धर्मद्रवीति विख्याते पापं मे हर जाइवि ॥ ६० विष्णुपादभसूताऽसि वैष्णवी विष्णुपूनिता । राहि मामेनसस्तस्मादाजन्ममरणान्तिकात्‌ ॥ ६१ शरद्धया धभेसंपूर्णे श्रीमता रजसा च ते । अमृतेन महादेवि भागीराथे पुनीरि माम्‌ ॥ ६२ त्रिभिः शछलोकवरैरेभिर्यः सायाल्ाहवीजले । जन्मोटिकृतात्पापानमुच्यते नात्र संशयः ॥ ६३ भूलमनच्रं भवष्यामि जाहव्या हरिभाषितम्‌ । सकृलपान्नरः पूतो विष्णुदेह परतिष्ठति ॥ ६४ मन्नश्वायम्‌--ॐ नमो गङ्गायै विश्वरूपिण्यै नारायण्यै नमो नमः ॥ ६५ जाहवीतीरसेभूतां दं पधा बिभति यः। सर्वपापरिनिभक्तो गङ्गालानं विना नरः ॥ ६६ गङ्गाजलोभिनिेतपवनं स्पृशते यदि । स प्रतः कटमषाद्धोरात्खर्गे चाक्षयमश्ुते ॥ ६७ यावदस्थि मनुष्यस्य गङ्गातोये प्रतिष्ठति । तावद्रष॑सहस्राणे स्वर्गलोके महीयते ॥ ६८ पित्रोन्धुननानां च अनाथानां गुरोरपि । गङ्गायामस्थिषातेन नरः स्वगान्न हीयते ।॥। ६९ गङ्गां परति बस्तु पितरणामस्थिखण्डकम्‌ । पदे पदे ऽश्वमेधस्य फट प्राम्मोति मानवः ॥ ७० धन्या जनपदा ये च परावः परक्षिकीटकाः । स्थावरा जङ्गमाश्ान्ये गङ्गातीरसमाभरिताः ॥ ७१ क्रोशान्तरमृता ये च जाहव्या द्विजसत्तमाः । मानवा देवताः सन्ति इतरे मानवा भुवि ॥ ७२ गङ्गाललानाय सगच्छन्पथि संभ्रियते यदि । स च स्वर्ममवाभोति गङ्गास्नानफलं लभेत्‌ ॥ ७३ गङ्गाजखे भयास्यन्ति ते जीवाः पथि ये ृताः। कीटाः पतङ्गाः शरभाः पादाघतिन गच्छताम्‌ ॥ ये वदन्ति सगुदेशं गङ्गां परति जनं द्विजाः । ते च यान्ति परं पुण्यं गङ्गास्लानफलं नराः ॥ ७५ जाहवीं ये च निन्दन्ति पाखण्डैैतवेतसः । ते यान्ति नरकं घोरं पुनरात्तिदुटभम्‌ ॥ ७६ दुःस्थो वाऽपि स्मरनमिलयं गङ्गेति परिकीयन्‌ । पटन्स्वगमवामोति किमन्यैर्बहु माषितैः ॥ ७७ गङ्गा गङ्ेति यो शूया्योजनानां शतैरपि । युच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ७८ अन्धाश्च पङ्कवसते च हथाभवसमुद्धवाः । गभेपाताद्विषयन्ते ये शङ्गा न गता नराः ॥ ७९ न कीर्तयन्ति ये गङ्गां जाड्यतुरया नराधमाः । पराननोपदिशन्ति स्म वातुराधित्तविभ्रमाः॥८० न पठन्ति जना ये च तेषां शां विनिष्फटय्‌ । गङ्गापुण्यं फलं विप्राः कुधियः पतिताधमाः ॥ पाठयन्ति जना ये च श्रद्धया निपठन्ति च । गच्छन्ति ते दिवं धीरास्तारयन्ति पित्न्गुरुन ८२ पाथेयकं गच्छतां यो वसु शक्त्या भयच्छति । भागीरथ्या लभेत्लानं यः परानेन गच्छति ॥ करतः जानफलं,बिथाद्धिगुणं पेरकस्य च । इच्छयाऽनिच्छया वाऽपि मेरणेनान्यसेवया ॥ नाहीं यो गतः पुण्यां स गच्छेभिर्जरारयम्‌ ॥ ८५ ११८ महामुनिभरीष्यासम्रगीतं-- | [ \ षषिश्ष्डे- ` द्विना जः- नि गङकायाः कीतनं ग्यास भूतं त्वचो विनिर्मैटम्‌ । गङ्गा कस्मात्किमाकारा कुतः सा इतिपाषनी व्याप उवाच- 0 धुणुध्वं कथयाम्यद्य कथां पुण्यां पुरातनीम्‌ ! यां श्रुत्वा मोक्षमार्गं च भाम्रोति नरसत्तमः ।॥ ८६. ब्रह्मलोकं पुरा गत्वा नारदो मुनिपुंगवः । नत्वा विधिं च पप्रच्छ पूतं बररोक्यपावनग्‌ ॥ ८9 कि ष्टं च त्वया तात संमतं शंुङृष्णयोः । सर्वलोकहितार्थाय भवः स्थाने समीहितम्‌ ॥ ८८ देबी वा देवता का वा सवौसामुक्तमोत्तमा । यां समासाय देवाश्च दैत्यमाुषपमगा+.॥ ८९ अण्डजाः पा ये चान्ये उद्धिजादयः । सेव यान्ति रिव ब्रहमन्समगरं विभवं शवम्‌ ९० अह्मोवाच- जता च मया भोक्ता परा भ्रकृतिरूपिणी । आया भवस्व रोकानां त्वत्तो भवं खजाम्यम्‌ ॥ एवच्छरृत्वा परा सा च सप्तधा चाभवत्तदा । गायत्री वाक स्वरुक्ष्मी; स्ैसस्यवसुप्रदा ॥ ९२ ह्ञानवि्रा उमादेषी शक्तिबीजा तपस्विनी । बाणिका धर्मद्रवा च एताः सप्त मकीतिताः ॥ ९१ गायत्ीपभवा बेदू। वेदात्सरव स्थितं जगत्‌ । स्वस्तिस्वाहास्वर्धोदीक्ना एता गायत्रिनाः स्शृताः उच्चारयेत्सदा यद्ग गायत्रीं मात्कादिभिः । क्रतौ देवाः सुधां पाप्य भवेथुरनरामराः ॥ ९५ ततः सुधारसं देवा मुमुचुधेरणीतखे । अथ सस्यवती पृथ्वी भ्ोषधीनां परा शुमा ॥ ९६ फलमूरे रसेभक्यर्जनाः सुस्थतरा *भवन्‌ । भारती सवैरोकानां चाऽऽनने मानसे स्थिता॥ ९७ तथैव सवेशाचचेषु धमेहिदौ करोति सा । विनं कलहं शोकं मोहामोहं शिवाशिवम्‌ ॥ ९८ तया विना जगत्सर्वे यात्यतखमिति स्पृतम्‌ । कमलासंभवगैव वल्ञभूषणसंचयः॥ ` ९९ सुखं राज्यं त्रिलोके तु ततः सा हरिबलमा । उमया हेतुना शंभोज्गानं रोकेषु संततम्‌ ॥ १०० जञानमाता च सा ज्ञेया शंभोरधाङ्गवासिनी । वैणिका शक्तिरत्युग्रा सर्वलोकममोहिनी ॥ १०१ सषैलोकेषु लोकानां स्थितिसंहारकारिणी । देव्या च निहतौ पू॑मसुरौ मधुकैटभौ ॥ १०२ रुरुशरापि हतो घोरः सवैलोकपरिश्चतः । सर्वदेवेकनेतारं सा जघ महिषासुरम्‌ ॥ १०२ [+निहतो लीकया देव्या युद्धेषु सुविक्षारदः । ततश्वण्डशच मुण्डश्च रक्तबीजो महासुरः ॥ १०४ निद्धुम्भश्वाथ शम्भश्च तयोर्ये च पुरोगमाः] । निहता लीलया देव्या येऽ्खुरा दैलयपुंगबाः १०९ एवं बान दैत्यानां निहत्य क्षवैदा तया । पाखिते हितं चैव इत्लमेत्नगन्नयम्‌ ॥ १०६ धरद्रवा स्वरूपा च सर्वधमेमतिष्टिता । महतीं तां समारोक्य मया कमण्डलौ शता ॥ १०७ तस्याः भरसादतोयेन विततं प । अस्माभिश्च त्रिभियक्ता बरह्मविष्णुमरेश्वरैः ॥ . १०८ धर्मद्रवा परिख्याता जलरूपा कमण्डलौ । बखियहेषु संधूता विष्णुना भभविष्णुना ॥ ` १०९ छद्मना छरितः पूर्व बखिर्बलवतां बर; । ततः पदद्यनैव व्याप सवं महीतलम्‌ ॥ ` ११० # अमाव भाषैः । + धनुशिहान्तगैतः पाठो घ. पुस्तकस्थः । । १ ग. घ. ज. "तः साश्चतपा" । २ ग. घ. सर्वेषां च शिब ब्रहमन्समाभिय भवेदवम्‌ । २ ग. घनी । सरणरी बमे- बीजाच ।४ग. घ. “धा धङ्ञे एता माठविधाः स्प्रः।५ग. ध. श्ञे यथासा तश््रकाः। ६ ग. च. भोषधीभिः। ७ ग. घ. चण्डिका । ८ ग, घ. ज. स्वमर्गला । पा । ९ क. भ. मोदितं । १०६ग. ष. वद्धं । ११ ग. घ..लो यङ्ग षि । १२ भ, "तं वेदसं" । .१(-द्कषडितमोऽध्यायः ] पशपुराणम्‌ । ११९३ [+नः पादश्च बह्माण्दं भित्वा मम पुरः स्थितः । भया संपूजितः पादः कमण्डुनरेन बै१ ारयेमाधितात्पादादधेमकटेऽपतस्नलम्‌ ] । तत्कूटाच्छेकरं प्य भ्रमते सा नटास्थिता॥ १ ४२ ततो भगीरयेनेव समाराध्य शिवं शुवि । आनीयाऽऽराधितो नियं तपसा गजपुंगवः ॥ ९१३ केम भिष्वा नगं वीयौत्रिभिदैन्तैः छतं बिलमू्‌। ततस्षिबिलगा यस्मा्निस्नोता लोकविश्रुता ११४ इबरह्महर्योगातपृता लोकस्य पावनी । समासाय च तां देवीं स्थपरमफलं लभेत्‌ ॥ ११५ पाठयद्गपर, सर्वम्रहोमतुरार्नैः । सा गति भवेल्लन्तोगगङगासंसेवया च या ॥ ११६ धर्मस्य साधनोपायो इतः परो न विद्ते । बेरोक्यपुण्यसंयो गात्तस्मात्तां बन नारद ॥ ११७ गं्ातोयारिसंयोगात्ुतासते सगरस्य च । सवरगताः पिदभिव खपवापरमैः सह ।॥ ` ११८ व्यास उवाच-- ततो अ्रहमुखाच्छ्रृत्वा नारदो पुनिपुंगवः । गङ्गाद्वारे तपः क्तवा ब्रह्मणः सदशोऽभवत्‌ ॥ ११९ सपन सुकमा गङ्गा निषु स्थानेषु दुभा । गङ्गादारे मयागे च गङ्गासागरसंगमे ॥ १२० ्रिरात्रेणेकरात्रेण नरो याति परां गतिम्‌। तस्मातसरमपयत्नेन सच क्ति विचिन्तयेत्‌ ॥ १२१ ततो गच्छत धमजञाः शिवां भागीरथीमिह । अचिरेणैव काठेन स्वग मोस मगच्छय ॥ १२ विक्ेषात्कलिकाले च गङ्गा मोक्षदा नृणाम्‌ । इच्छा क्षीणसचवानामनन्तः पुण्यसंभवः -१२३ पुलस्त्य उवाच- ततस्ते ब्राह्मणा हृष्टाः श्रुत्वा व्यासाद्धिरं शुभाम्‌ । गङ्गायां तु तपस्तप्त्वा मोक्षमार्ग ययुस्तदा १२४ य इदं शृणुयान्मत्यः पुण्याख्यानमनु्तमम्‌ । सर्वै तरति दुःखौषं गङ्गासलानफलं रमेत्‌ ॥ १२५ सङदु्रिते चैव सरवैयङ्फलं भेत्‌ । दानं जप्यं तथा ध्यानं स्तोजमन्रसुरार्चनम्‌ ॥ १२६ तत्रैव कारये्स्तु स चानन्तफरं लभेत्‌ । तस्मात्र करव्यं जपहोमादिकं नरैः ॥ अनन्तं च फं भोक्तं जन्मजन्मधु लभ्यते ॥ १२७ दति श्रीमहापुराणे पाच सृषटिखण्डे गङ्गामाहात्म्यकथनं नाम षटितमोऽध्यायः ॥ ६० ॥ आदितः शोकानां समष्यङ्ाः--३०५५६ अथैकष्टितमोऽध्यायः । । पुलस्त्य उवाच-- +शतस्मिभन्तरे पूर्वं व्यासशिष्यो महामुनिः । नमस्छृल गुरं भीष्म सयः परिपृच्छति ॥ १ ` संजय उवाच-- दानां पूमनोपायं क्रमे ब्रहि सुनिधितम्‌ । अग्रे पूश्यतमः कोऽसौ को मध्ये नित्यपूनने ॥ २ अन्ते च पूजा कस्यैव कस्य फो वा परभावरकः । कै वा कं च फलं ब्रहमन्पूनयित्वा रभेभरः १ ` ष्यास उवाच- । मणे पूजयेदग्रे अविघ्रार्थ परेह च । बिनायकत्वमाोति यथा गौरीुतो रि सः ॥ ४ "~-~-@=-----~-------------__-___`_~_~-____`___~ ११८४ महायुनिश्रीग्यासमणीतं-- (५ पृष्टिखण्डे- पा्चत्यजनयतपर्व सुतौ महेश्वरादिमौ । सर्षलोकधरौ शरौ देवौ स्कन्दगणाधिपौ ॥ ५ तौ च दृ [च त्रिदशाः श्रद्धया परयाऽन्विताः। सुधयोत्पादितं दिव्यं तस्यै दत्तं (वुः) ममोदकम्‌ दृषटरातु श ताभ्यां जनन्यामथितं तदा । ततस्तु विस्मिता देवी सुतावेवाप्यभाषत] ॥ ७. पार्वत्युवाच-- षदं तु मोदकं पुत्रौ देवदतं मुदाऽन्वितैः । महादुद्धीति विख्यातं सुधया परिनिर्मितम्‌ ॥ ८ गुणं चास्य वक्ष्यामि शुणुतं वा समाहितौ । अस्येवाऽऽ्राणमात्रेण अमरत्वं भवेदधुवम्‌ ॥ ९ सरमशास्ञाथतचखज्ञः संवराल्ञास्रकोषिदः । निपुणः सवतत्रषु टेखकथित्रकृत्सुधीः ॥ १० जञानविज्ञानत्न्नः सर्वज्ञो नात्र संशयः । पुत्री धमोदधिकतां भाष्य सिद्धिशतं ब्रजेत्‌ ॥ यस्तस्य वै परदास्यामि पितुस्ते संमतं त्विदम्‌ ॥ १ ग्यास उवाच-- शरुत्वा मातृपुखदिवं वचः परमकोबिदः । स्कन्दस्तीर्थं ययौ सद्यः सर्व त्रिभुवनस्थितम्‌ ॥ १२ बाणं स्वं समार्य त्वमिषेकः कृतः क्षणात्‌ । पितरौ परदक्षिणं कृत्वा रम्बोदरधरः सुधीः १३ रम्बोदरं(ततशासौ) मुदा युक्तः पितुरग्राग्रतः स्थितः। पुरतश्च तथा स्कन्दो देहि मां हि घवन्स्थितः ततः सुतौ समीक्ष्याथ पावैती पिस्मिताऽत्रवीत्‌ ॥ १४ पावैत्युवाच-- सर्मतीर्थाभिपेकैस्तु सथैदेवनतैस्तथा । सरमैयज्ञव्ते्त्रेयोगिरन्यैभमेस्तथा ॥ १५ पित्रोरचीकृतस्यैव कटां नाति षोडशीम्‌ । तस्मात्युतशतैरेषोऽधिकः शतगणैरपि ॥ १६ अतो ददामि हेरम्बे मोदकं देवनिभेतम्‌। अस्यैव का(एतस्मात्का)रणादस्य अग्रे पूना मखेषु य ८ बेदशाल्नस्तवादौ च निलयं पजाविधासु च ॥ १ व्यास उवाच-- पार्षेल्या सह मूतेशो ददौ तस्मै वरं महत्‌ ॥ १९ महादेव उवाच-- अस्यैव पूजनादगरे देवास्तुष्टा भवन्तु च । सर्वासामपि देवीनां पितृणां च समन्ततः ॥ तोषो भवतु निलयं च पूजितेऽग्रे गणेश्वरे ॥ । २० व्यास उवाच-- । ततः सर्वेषु य्गेषु पूजयेद्रणपं द्विजः । कोटिकोरिगुणं तेषु देवदेरवाविचो यथा ॥ २१ दक्वा सर्वरुणं पुण्यं देवदेव्या तथा युदा । कृतं गणाधिपत्यं च सभरदेवाग्रतस्तदा ॥ २२ तस्मात्माज्येषु येषु स्तोतेषु नित्यपूजने । गणेशं पूजयित्वा तु सर्वसिद्धि लभेन्नरः ॥ २३ शवं ज्ञात्वा तु देभरैस्तु दयितमाधिकाम्यया । पूजितश्चाथ सर्वैस्तु खगेमोक्षा्थतो धम्‌ ॥ २४ नक्ताहारथतु्या तु पूजयित्वा गणाधिपम्‌ । लिङ्गे वा भरातिमाचित्रे देवः पूज्यो भवेद्यदि ॥ २५ गणाधिप नमस्तुभ्यं सवंविघ्रपश्षान्तिद । उमानन्दमद भाङ्ग जाहि मां भवसागरात्‌ ॥ २६ # धनृश्चिहान्तगैतः पाठो ग. घ. पुस्तकस्थः। ~ १ अ. वा नगसुता सिद्छ्यं पयमाषत । २ क. 'वैमश्रार्थको" । सष. 'वशाल्नाथंको" । ३ गः घ, ज. सूङगमशरशच । ग. घ. ङ. च । दृदट्युमरेण साद्र्ण नि" । ५ क्ष. भ, श्य पुष्यं दे" । ६ छ. सवै। कक्िष्रितमोऽप्यायः ] पद्मपुराणम्‌ । " ., एरानन्दकराध्यान ज्ानविशञानद्‌ मभो । बिघ्ररान नमस्तुभ्यं सर्ैत्यैकसूदन ॥ २७ एषमीतिम(द) भीद सर्वयकरसक । सर्वामीषटमद भीत्या नमामि त्वां गणापिष | २८ पएभि्ेश्ेगेणाध्यकषं पूजये्यो नरो सुदा । सर्वेपापाद्विनिर्यक्तः सुररोके महीयते ॥ २९ सतो तस्य भवक्ष्यामि नामद्राद शकं शुभम्‌ । ॐ नमो गणपतये मब्र एप उदाहृतः ॥ ३० सणपतिि्रानो लम्बतुष्ो गनाननः । द्वपात्रश हेरम्ब एक्दन्तो गणाभिपः।॥ . ३१ विनाय्कथास्कणैः पदुपारो मवात्मनः। द्रदेतानि नामानि भातरत्थाय य; पठेत्‌ ॥ इ व्व तस्य भवद्रश्यं न च विघ्रं भवेत्कचित्‌ । महाभेताः शमं यान्ति पीड्यते व्याधिभिन च ॥ सरवैपापादिनिर्ुक्तो हर्षय स्वरीमशुते ॥ ११ - शति श्रीमहापुराणे पाने सृष्िखण्डे गणपतिस्तोजनिरूपणं नामैकषषटितमो ऽध्यायः ॥ ९१ ॥ आदितः शछोकानां समण्यङाः--१०४८९ भय द्िषाश्तमोऽध्यायः । भ्यास उवाच-- पनरन्यत्मव्यामि स्तोत्रं गणाधिपस्य च । सर्वसिद्धिकरं पतं स्वा भीषटफलमदम्‌ ॥ १ एकदन्तं महाकायं त्काचनसंनिमम्‌ । रम्बोदरं विशालाक्षं बन्देऽहं गणनायकम्‌ ॥ २ यज्ञृष्णाजिनधरं नागयज्ञोपवीतिनम्‌ । ब लेन्दुकलिकामौलि वन्देऽहं गणनायकम्‌ ॥ ३ सवेविघ्हरं देवं सर्वबिप्रविवभितम्‌ । पूषको्तममारुह देवासुरमहाहवे ॥ ४ योडुकामं महाबाहुं वन्देऽहं गणनायकम्‌ । अम्बिकाहदयानन्दं माठ्कापरिवेष्टितम्‌ ॥ ९ भक्तभियं मदोन्मत्त बन्देऽदं गणनायकम्‌ । वित्ररत्नविवितङ्ग चिन्रमाल्यविभूषणम्‌ ॥ ६ कामरूपधरं देवं वन्देऽहं गणनायकम्‌ । गजवज्ग सुर्रष्ठं चारूकर्णविभूषितम्‌ ॥ , ७ पाभराङकसधरं देवं बन्देऽहं गणनायकम्‌ । यक्षविनरगन्धर्यैः सिद्धविधाधरैः सद्‌ा ॥ ८ स्तूयमानं मादे वन्देऽहं गणनायकम्‌ । गणाष्टकमिदं पुण्यं भक्तितो यः पठेमरः ॥ ९ स्ैसिद्धिमवामरोति रुप्रके महीयते । न निःस्वतां तथाऽभ्येति सप्तनन्मसु मानवः ॥ १० य इदं शरणुयाभित्यं महान्ाना भवेशनरः । वह्यं करोति प्रैलोक्यं पठनाच्छरवणादपि ॥ स्तोत्रं परं महापुण्यं गणपस्य महात्मनः ॥ ११ इति श्रीमहापुराणे पामरे सृषटिखण्डे गणपतिस्तोत्रनिरूपणं नाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥ आदितः शोकानां समष्यङ्ाः-- ३०५०० सथ त्रिप्रटितमोऽध्यायः । ~--- ` , -ध्यास उवाच-- नान्दीषुखेषु सरेषु पूजयेधो गणाधिपम्‌ । तस्य सर्वो भवे्रश्यः पुण्यं भवति चाक्षयम्‌ ॥ १ , ,.:१ 8. म. “भ्यः भसभ्नो भव सव॑दा । कृतोपवासो गणपं पू । २ सष. म. भ्‌ । मञ्ज" । ३ भ. भक्तिप्रियं । ४ क. ग. ध, अ. भ. ° पठते नित्यं । १६४९ ११८६ | महाएुनिश्रीष्यासमणीतै-- ` [५ सृषिलष्डे- गणानां त्वेति मध्रेण सर्वयङ्घटेषु च । सवैसिद्धिमवाभोति स्वर्ग मोतं लभेभरः ॥ 1 एन्पये प्रतिमायां च चित्रे वाऽथ ृषन्मये। द्रारदारुणि पात्रे च हैरम्बं डेखयेदबुधः ॥ ` ३ अन्यसिनपि देशे तु सातव्यादृष्टिगो चरे । स्थापयित्वा षु हेरम्बं शक्त्या यः पूजयेश्बुषः ॥ ४. क्षस्य कायौणि सिध्यन्ति दयितानि समन्ततः । न विध्रे जायते िचिन्रैरोक्यं वशमानयेत्‌ ॥५ विद्याथीं लभते विद्यां बेदशाङ्सगुद्धवाम्‌ । अन्यां च शिरिपवि्यां च विजयां मोक्षदायिनीम्‌६ धनय विपुर विततं कन्यां साध्वीं मनोरमाम्‌ । रेशरथ धमेसाध्यं च तनयं कंलमोक्षदम्‌ ॥ ७ न रोयैः पीड्यते कथिम रैः परेतयोनिभिः । शङ्किभिनांपि रक्ोभिवियुद्धिवेजतस्करैः ॥ ८ ने राजा कुप्यते गेहे न च मारी भवते । न दौभिक्ष्यं न दोबेसयं पूजयित्वा विनायकम्‌ ॥ ९ अभिेता्थसिद्धर्थ पूजितो यः सुरैरपि । सर्वविध्रष्छिदे तस्मै गणाधिपतये नमः ॥ १० मन्रश्ायम्‌--ॐ नमो" गणपतये ॥ जारायणभियेः पएष्पेरन्यैश्वापि सुगन्धिभिः । मोदकैः फलमूरथ द्रव्यैः कालोद्धवैस्तथा ॥ ११ दधिदुगधैः भियेवाचेदीपधूषैः सुगन्धिभिः । पूजयेदरणपं यस्तु सवंसिद्धिमवा्ुयात्‌ ॥ १२ बिशषेषात्तस्य लिङ्गे तु यो ददाति षैसु भियम्‌ । पूजोपकरणं वसरं सर्वे रक्षगुणं भवेत्‌ ॥ १३ देके च भारते वषै बनितापरवंसंनिधौ । रहित्यदक्षिणे तीरे लिङ्गरूपो ,विनायकः ॥ १४ इरगौरीसमादेशाहेवानां संमतेन च । स्थितो टोकपशान्त्यर्थ स्॑विघ्रविनाक्ननात्‌ ॥ १५ पूजयित्वा तु तं देवं शक्तितो द्रव्यसंचयः । विनायकत्वमाभरोति बेदशाल्ञा्थेपारगः॥ १६ सञ्रत्मदक्षिणं त्वा दृष्टा सृष्टा तु मानवः । अक्षयं लभते स्वर्गं सदा देवैः प्पूस्यते ॥ १७ संसगिणां च म्केच्छानां शत्यथं सुतपस्िनाम्‌ । पत्ार्थं सर्वलोकानां तत्र शंयुधिनायकः ॥ १८ कृत्वाऽभिषेकं लोहि स्पृरेयस्तु गणाधिपम्‌ । सपरजन्मदृतात्पापान्पुच्यते नात्र संशयः ॥ १९ न वैधव्यं न कैण्यं न शोकै न च मत्सरम्‌ । विनायकं समासाद्य जन्भजन्मानि संरभेत्‌ ॥२० पुनः सिद्धिः पनर्भोम्यं पुनः कीतिः पुनबैलम्‌ । पूजयित्वा तु गणपं नरस्य नात्र संशयः॥ २१ अस्य पजामटृत्वा च सवौ भीषटं विनहयति । तत्र देवाश्च सुप्रीता ब्रह्मविष्णुहरादयः ॥ २२ मोहादरान्त्या च न त॑ हरिणाऽस्याच॑नं पुनः । ततो विघ्रं सयुत्यश्नं देवराजस्य धीमतः ॥ २१ मघोनो गणपस्याथ पुजाविरदितस्य च । अथासुरैमहावी्योषिरण्याक्षमुमै रणे ॥ २४ मघा तु जितो षीयांद्धिरण्याक्षेण वै तदा । ततः सुरा निर्वीया यावद्रषशतं पुरा ॥ २५ देवासुरमहाुदध सुराणां च पराजयः । ततो देवाधिदेषे तु शिवे देवैनिबेदितम्‌ ॥ २६ देवा उचुः भगवभसुरेनों हि जितं राज्यं गता मखाः । २७ व्यास उवाच-- एतस्मिनन्तरे शभुदेवान्यचनमग्रवीत्‌ ॥ २८ शंयुरुवाच- हेरम्बाय वरो दत्त उमया भीतया पुदा । पूजयां षः परा सिद्धिर्देवादीनां भवतति ॥ २९ अवजानाति यो मोहातपुरुषस्तु महोसवे । न भवेत्तस्य सिद्धिश्च रणे वाऽपि पराजयः ॥ २० १ ग. घ. ज. "हिमूतामिर' । च. "हिमिनागर" । २ ए. पातकैः । न । १ घ. भभिमह । शष. भविपरता' । ४म. मो भगवतेग'।५घ. बहु। ६९ ग. घ. ज. गुषयार्थ। ७ ग. घ. पूतार्थ। ८ क.ख.ग.च. ङ. न, पुरैः। ६१ त्रिष्ितमोऽध्यायः ] | पद्मपुराणम्‌ । ११८७ महामखे तु युष्माभिः पूजा गणपतेः कृता । हेलया न कृता मोहात्स्मातमाप्नः पराजयः॥ ३१ घरं गच्छत वै यूयं गणपस्य महात्मनः । पूजां कुरुत धर्मजा नयसतर्णं भविष्यति ॥ ३२ व्यास उवाच- ततो 1 वचः क्षिमपरं हितम्‌ । प्रहृष्टा विबुधाः सव गणपस्य पुरः स्थिताः ॥ ३३ वा उचुः- गणाधिप नमस्तुभ्यं सवदेवैकयालक । भुक्तिगुक्तिमद पीला हेरम्ब त्वां नताः ख ह ॥ 3४ जयदं सवयदधेषु सिद्धिदं स्वकेषु । महामायं महाकायं हेरम्बं त्वां नताः स्मह॥ ३५ एकदन्तं महापातं यकरतुण्दं विनायकमूं । [+पूषिकावाहनं देवं प्रिघ्रनाश नता वयम्‌ ॥ ३६ ग्यास उघाच- एताः श्रुत्वा गिरस्तेषां तरिदशानां महात्मनाम्‌ । विस्मितो गणपो देवानिदं वचनमब्रवीत्‌ ॥ ३७ गणेश्च उवाच- तो मे तरसा स्तोत्रं पूजां करय सांमतम्‌ । करिष्यामि हितार्थ चै तूर्णं कामं सयुच्यताम्‌॥ ३८ व्यास उवाच-- एतास्मिमन्तरे सूरिः स॒राणां याजकः सुधीः । उवाच वचनं स्मर बृहस्पतिभिनायकम्‌ ॥ ३९ बृहस्पतिरुषाच]- दोषं महषिदेवानामिन्द्रस्य च विनायक । यतते पुराऽचैनं यङे न कृतं ततक्षमख नः ॥ ४० व्यास उवाच- भुराचायगिरः भुत्वा गणपो वाक्यमव्रवीत्‌ ॥ ५१ गणेश्च उवाच-- युष्माभितियतां देवा वरो मत्तो हि वाञ्छितः ॥ ४२ व्यास उवाच-- ततः शक्रादयः सव बृहस्पतिपुरोगमाः । उयुरगणपतिं देवा जयोऽस्माकं भवत्विति ॥ देवानां बचनं शरुत्वा गणेशो वाक्यमत्रवीत्‌ ॥ ४३ गणेश उवाच--~ बादमेव सुरश्रेष्ट जयो वो भवतु दतम्‌ ॥ ४४ व्यास उवाच-- ततो देवगणाः से हर्षनिर्भरमानपाः । गणेशं पूनयामासुगन्धसारिसतु मण्डनैः ॥ ४५ दिव्यधूपैः सुषसैध इसुमरमन्दनोद्धषैः । पारिजातादिभिः ुष्पैरन्यदेवमनोहरः ॥ पूजितो गणपो देवैरुवाच सुरसत्तमान्‌ ॥ ४६ गणेश उवाच- गच्छध्वं गछध्वं वहुधा देव विष्ुदुतसाहम्‌ । स विधास्यति ः का बा छ ¶ त ध । स विधास्यति वः कामं षाज्छितं च ततः सुराः ४७ # विहितेति याबत्‌ । + धनुिहान्तगंतः पाठो ग. घ. पुस्तकस्थः । १क.ग.घ्‌.ज. म. लम्बतुण्दं । र्व ज पम्‌ । देवं महार्षि । ३. म. सुराणां च पय ज त नसत २. पणा च नः । ५ ग. पुनल । । ४ ग. ^नषपुष्पस्तु । ५६, "थ विजयाय जयं परमकोविदाः । सुरासुरविमदे च लप्स्यन्ते नात्र संशयः । जयषम्दं समुदुषुष्य पूजायित्वा गणा- भिपम्‌ । छं । ११८८ महपुनिभीष्यासमणीतं -- = ` [\पृच्त> ` व्यास उवाष- (शि स्वं ४ समारुह गतास्ते हरिमव्ययम्‌ । पीताबरं नमस्कृत्य उयुर्ेवगणा पदा ॥ 8४. वा उचुः हरात्मजं तु संप्राप्य पूजयित्वा गणाधिपम्‌ । आगतास्त्वत्सकाशं वै महात्मभध केशव ॥ ४९ व्यास उवाच-- एतच्छत्वा तु देवानां वचनं हरिन्ययः । यथातथ्यमुत्राचेदं हनिष्ये दैत्यपुंगबान्‌ ॥ ` ५५ शरुत्वा वागरतं देवा नारायणपुखाश्युतम्‌ । हृष्टाश्च सुमुदाऽऽबिष्टा दरव्यैरि्ैः समर्चयन्‌ ॥ एनविष्णुरुषाचेदं देवानिन्द्रपुरोगमान्‌ ॥ ८५१ विष्णुरवाच- स्वं स्वं बरं समाहूय सजी भवत विज्वराः । हनिष्ये तान्दुराचारान्लं चैव समन्ततः ॥ ` अद्खदृन्दं सुसंशृ्य ययं तिष्ठत निर्भयाः ॥ ५२ व्यास उवाच-- माधवस्य वचः शरुत्वा पगताः सुरपुगवाः । विमानानि समारुह सरवे दिव्याञ्धधारिणः ॥ ५१ देवानां हर्षवाक्यानि दैत्यचाराः श्रुतानि वै । राजानं कथयामासुरिरण्याक्षं महाबलम्‌ ॥ ५४ श्रा दैलयपतिस्तत्र चुफीपातिमहाबलः। सचिवांस्तु समाय कुद्धो वचनमग्रवीत्‌ ॥ ५५ देयराज उवाच- अधुनेन्द्रादिदेवाश्च निखिलाः शूरबुद्धयः । माधवं च परीप्सन्तः शंभौ सर्व न्यवेदयन्‌ ॥ ५६ कथं जयं च रप्स्यामो दैतयदन्देऽतिदारुणे । निपुरारिरुवाचेदं गणेशं यजतामराः ॥ ५७ पूजयित्वा तु तं देव जेष्यथायुरदानवान्‌ । ततो देषगणेषैः पूजितो गणनायकः ॥ ५८ गणाधिषेन तुष्टेन कूरो दत्तो वरो महान्‌ । जेष्यथाग्राम॒रान्सर्वास्तत्न देवा मुदाऽन्विताः ॥ ५९ हरिं निषेदयामापुरस्मदरषपरीप्पवः । हरेबादयुपश्रुतय रथिनः शस्ञपाणयः ॥ ६० युद्धाथैममितिष्ठन्ति निर्जरास्त्वभया मायि । यस्य या शक्तिरस्तीति देवाञ्ञेतु बदत्वलम्‌ ॥ ६१ व्यास उवाच-- ततो राज्ञो घचः शरुत्वा मपर्वचनमन्रवीत्‌ ॥ “ ६२ मधुरुवाच- नेष्यामि च हरिं राजन्सायं मे नियोजय । जिते नारायणे देवाः सभयाञ्िदश्षा भुवम्‌ ॥ तस्माारायणोऽस्माकं भागः सतपुरंनयः ॥ १ व्यास उवाच- ततो पुन्धुश् सुन्दश्च कालकेय पहारः । सहायाश्च मधोस्तस्य जेष्यामो माधवं दष ॥ ६४ सर्वदैत्यवरे युख्याश्चत्वारो ददविक्रमाः । कालमूत्युसमा वीराः स्बाख्लविधिपारगा! ॥ ६५ बरस्त्रात्रवीद्राक्यं यस्मिञ्ञय उपस्थितः । तं च जेष्यामि जिष्णुं च परतिष्ा मे षा ठृष ६९ नयुचिश्च मुचिधैव भ्रातरौ बल्दधितौ । उचतुस्तु दपं वाचं जेष्याषो बै षलाद्रशौ ॥ ६७ जम्भयैवात्रवीदराक्यमिन््रमिन््रपुरोगमान्‌ । जेष्यामि नात्र संदेहो दैत्या मवन्ति(नतु) विभ्बराः॥ त्िपुरात्रवीदराक्यं जेष्यामि च विनायकम्‌ । तावदचेऽथ सेनानीर्भयो देवान्तको बरी ॥ ६९ =. ~ - ~ 9 अन --० - “~ । (ह क्रिषरितुमोऽध्वायः 1 पश्रपुराणम्‌ । , १८१ ॥ कुषेरं मति रपनोभिः सर्वोशेव हिरण्यकान्‌({) । एतस्मिनन्तरे तत्र नारदो युनिसशलम! ॥ ७० | शेत्वोदाच हिरण्यं भिष्ुदूतोऽहमागतः । राज्यं तजस वाचा नः पराणेषु यदि ते हितम्‌ ॥ न बेधुध्यस्वं मामथ न वा गच्छ रसातलम्‌ । ततः कोपादुबाचेदं नारदं मुनिसत्तमम्‌ ॥ ७२ न उबाव-- । स्यस्सव ब्राह्मणादय गच्छ तरणं ममाग्रतः । देवानां च विपति च कदनं निधनं प्रः प्य विम क्षणे जातं प्राप्ं हरिहरादिकम्‌ ॥ + व्यास उवाच-- ४ एदधुक्त्वा स दैत्येन्द्रो बलाध्यक्षानुबाच ह ॥ ७४ दैत्यराज उवाव- सल्ीढृत्वा बं सर्वान्रथांश्वाऽऽनयत हुतम्‌ ॥ ७५ व्यास उवाच-- हैत्यराजवचः शुटरवा बराध्यक्षाः समन्ततः । षलान्यादूय सहसा संत्रसासूणमागताः ॥ ७६ ` कोिकोटिसहक्ताणि [*अक्षौरिण्यो बलानि च । एकैकस्य च वीरस्य वाहनानि महान्ति च ॥ स्यन्दनानि विचित्राणि] गनोष्रश्रखरानपि । सिहव्याघ्रटृखायांश्च समारुह्य ययुस्तदा ॥ ७८ वायैः सरवै भूयिषठैः सिहनादै भयानकैः । दिशस्तु पूरथामासुः सिन्धुवेलाचलाधराः ॥ ७९ द मिनेसुः समुद्राच चकम्पिरे । देवदुन्दुभयो नेदुः स्ैदेवैः समीरिताः ॥ ८० वाचश्च न ; | । समैलोका भयत्रस्ता ये च प्रलोक्यवासिनः॥ ८१ शरष्टकामागताकाशं घोरं तीव्रं श्हाहवम्‌ । परिपैः पारग़रेशच सद्यष्िपरधैः ॥ ८२ शरे निशषिपारिज्ुरन्योन्यमाह्वे । शचखासैवहुधा पुक्तैदिशषः सवौ निरन्तरम्‌ ॥ ८१ निगररषु परण्यां च परतेषु जरेषु च । देवस्थाने तथाऽऽकाशे पयैतागरेषु सानुषु ॥ ८४ गहरेषु महारण्ये तयोयुद्धमवर्त । पुष्करादिघनानां च वर्पधाराजलं यथा ॥ ८९, पतन्लज्ञाणि सैन्येषु शतशोऽथ सहस्रशः । केषिलेतुः पृथिव्यां तु शरेः संभिमविग्रहः ॥ ८६ शक्तिभिर्ुशैशवान्ये चक्रशूरुपरश्वयैः । पतिताः सुखे शूरा युद्धेषु न्यायवतिनः ॥ = ८७ गच्छन्ति सुरसम्मानि स्वाम्यर्थे ये त्वभीरवः । ये चान्ये कातराः पापा हन्तारो बिभरुखान्रणे ॥ अन्याये च योद्धारसते यान्ति यममन्दिरम्‌ । िदिवस्था गजारोहा; सेन्धवस्थास्तया परान्‌ ॥ रथस्थां रयारोहाः पदगं पदातयः । परस्परं विनिघठन्त शूरा युदधाभिकाङ्विगः ॥ ९० दिताः सस्वसंपञमा धिष्ठा बलसंहताः । केषां यिद्वाहयर्छिनना पुशरेभिन्नमरतकाः ॥ ९१ केशाः धिरांसि वदह्ञाणि निपेतधरणीतरे । मध्य्छिननासतथा मिभः पेतुर महाबराः॥ ९२ सर्गपातैससथा चोपरिदिखसभिमनाः परदयपैः । गामेव पतिता धीरा दिव्या्कारपूषिताः॥ ९१ पदीषोऽधूद्रादेशो वीरेनोगयै रथैः । विविधाभरणेनटः १ ॥ ९४ ततो दुषुषरा स्व सशैरवनकानना । रुधिरो षष्टुता तत्र विदुधासुरयोयुभि ॥ , ९५ कष्यादषहुमिरतन् लादितो द्रव्यसंचयः । लोहितं दुर पीतं रमोभिथ हकादिभिः ॥ ९६ पुस्तकस्थः । + धनुधिहान्ततः पाठः क. ख. ग. ध. ङ ज. क बनुषिनतरगतः पाठः क. ग. घ. ड. ज. म. एततः । #-अ्ललनमिति कषिताटः । ११९१ | महामुनिभीम्पासपणीतै-- [ ५ पृषटिलणडे- अन्य्महागणैरेव क्षतजं पवनान्वितम्‌ । खादितं परीतिमदिश्च फेर्गधगणैषुदा ॥ ९७ एतस्मिभन्तरे सूरिः सुरपूञ्यो हस्तिः । एतसंजीविनीं विधया सुराणां संजजाप ह ॥ ९८! विश्षरयकरणीं दिव्यां ब्रह्मविदां महाबलाम्‌ । ततो धन्वन्तरिविदान्सुरवैधो मनोजवः ॥ ९९ ओषधैस्तत्मयोगेशच रणे पर्यटते युदा । तत्र देवाश्च जीवन्ति ये ृताश्च महाहवे ॥ १०० अव्रणा बरसेपञ्नाः भयुध्यन्ति शशं पुनः । एवं शतसह तु गणं दैदयस्य चोद्धतम्‌ ॥ १०१ पतितं एण्ययोगा्च शरोनिभिमकंधरम्‌। ततस्तु(आलोक्य) जयशब्देन नन्दन्ति सिद्धवारणाः ॥ ऋषयः सेचराशान्ये ये चैवाप्सरसां गणाः । अय सर्वा दिशो भीता दैतेया वुुुषंलात्‌ १०३ देवदुन्दुभयो नेदुनैचरतुश्वाप्सरोगणाः । गीतं गायन्ति गन्धः शरशसुः परमर्षयः ॥ १०४ अथ कुद्धो महातेजा दैत्यगुरो महाबलः । कालकेय इति ख्यातः सेनानीरैत्यपस्य च ॥१०५ स्यन्दनस्थो महापीयो धनुरादाय तत्र च । जघान सुरसंधांस्तामनदं च मदान्वितः ॥ १०६ स गजांश गजारोहा नवारं स्तथेष च । रथिनं सरथं सूतं पातयामास भरतख ॥ १०७ निरन्तरं शरौघेण च्छादितं गगनं तदा । निपतन्ति शराः सैन्ये कोरिकोटिसहखरकषः ॥ १०८ निपतन्ति तदा देवाः संयुगेष्वनिवतिनः । रुधिरोद्वारिणः स्वे सिद्धगन्धर्वकिनराः ॥ १०९ विशिखैः पीडिता देवा निपेतुर्धरणीतले । केचिच्छरशतैभिमाः सहसेरयुतैस्तथा ॥ १११ पेतुरु्या महावीयं ये रणे सुरपुंगवाः । व्यथिताश्वाभवन्सर्ये स्यन्दनस्था दिवौकसः ॥ १११ श्रेः भव्यथितास्ते तु स्थातु शक्ता न संमुखे । तेनावगहितं सैन्यं गजेनेव सरोवनम्‌ ॥ ११२ ्रेस्तस्यादिता देवा वज्ञानलसममभेः। न शेकुः समरे स्थातुं मघवन्तं ययुस्तदा ॥ १११ चित्ररथ इति ख्यातो देवः शख्रधतां बर; । ययौ स्यन्दनमारुद् युद्धं भरति धनुरषरः । अब्रवीद्रचनं सोऽपि सेनान्यं तु महासुरम्‌ ॥ ११५ चित्ररथ उवाच-- यथा हंसि महाशूर सुरसनां दाऽन्ितः । स सं परहंसनीयशच श्ररोऽसि श्रुरसंमतः ॥ ११५ हिरण्याप्षपियं कर्म कृतं युद्धे त्वयाऽपुना । इदानीं मम बाणैश्च गच्छस्व यममन्दिरम्‌ ॥ ११६ व्यास उवाच-- ततश्च कालकेयस्तु स्मितो वचनमव्रवीत्‌ ॥ ११७ कारकेय उवाच-- पुरेव विभितो देवगणः सैः भलीरय । इदानीं तु स्थितं युद्धे बरं सरव तु हेलया ॥ ११८ यदि ते निधने भरीतिरस्तीति सुर गव । एभिस्त्वां निश्ितैबाणैर्नयामि यममन्दिरम्‌ ॥ ११९ व्यास उवाच- । इत्युक्त्वा परमकरदधो बाणमन्तकसंनिमम्‌ । जघान समरे वीरखिभिधिच्छेद सोऽम्बरे ॥ १२० ुनर्बाणां श्र समरे योजयित्वा दुतं रुषा । जघान भदरान्दैत्यांसतां धकप स लाधवात्‌ ॥ १२१ ततोऽन्योन्यं शरैस्तीक्ष्णैः कालानलसमपमैः । युद्ध धनुष्मतां शरेष्ठभिच्छेद भुषि वेगतः ॥ १२२ तथुद्मभवहेवदत्ययोधपैतो शम्‌ । द्रष्टुकामा गताः पार्वषषिदेवाः सुरोरगाः॥ १२१ एवं शतसहक्षाणि बाणानां विध्रतानि च। अन्योन्यं(न्य)समरे वीरौ विजयाय बिरेजतुः॥ १२४ अय द्धो महातेजा गन्ध्वांणां पतिस्तदा । परिभिभिभेद बाणैर लार हदि पुश्चभिः ॥ १२६ स्तभिर्जठरे नाभौ बस्तौ तस्य स पश्भिः । शरै; संपातितो दैत्यो पृग्धः कश्मलतां गतः १२६ १४ शतुःषष्टितमोऽध्यायः ] पश्रपुराणम्‌ । । ११९१ ध्िथिलीकृतवापश्च रमे संशा पिराद्ररी । लब्धरसंहक्िभिरगाणैः स विभेद सुरोत्तमम्‌ ॥ १२७ श्र दैत्यराजस्य पयतः । मेहतीं शक्तिुदधय सुरं दैत्यो विभेद च ॥ १२८ शक्त्या विभिभ्देहोऽसौ वीयसे भपरयति । ततो बाणसहसैस्त॒ कालान्तकसमभभैः ॥ १२९ विभेद ॥ सराणागुत्तमो बी । हतचेताः स दैखेनद्रो बहुशोणितसंस्षवः ॥ १३० विशो ‡ शूं जग्राह दानवः । शूलहस्तस्य तस्येव चतुभिस्तुरगाञ्दरैः ॥ १२३१ इत्वा च पातयामास भिभियेन्तारमेव च । जयान शूं संविषटस्ततो गन्धमसत्तमम्‌ ॥ १३२ िचकते त्रिभिर्बाणैः शूलं चित्ररथो बली । शूलं च नष्ठकं दृष्टा हृतमोगमिवोरगम्‌ ॥ २१३३ गहीत्वा मुद्र घोरं रुद्रा सुरं बली । समुरं समायान्तं देतयमारोकय तं सुरः ॥ ११४ विचकरतं शिरो देहाद्वनद्रेण संभ्रमात्‌ । स पपात महीूष्े संचचाल वसुंधरा ॥ । ततो दैत्यगणाः सवे विपुखा विम्रदुवुः ॥ १३९५ इति श्रीमहापुराणे पाचने सृष्िखण्डे काठकेयवधो नाम त्रिषितमोऽध्यायः ॥ ६३ ॥ आदितः शोकानां समण्यङ्ाः-- १०६१५ भथ चतुःषष्टितमोऽध्यायः । ध्यास उवाच-- शआआतरं निहतं दष्टा कारेयो नाम दानवः । चित्ररथं प्ुद्राव धृत्वा बाणं सकाधकम्‌ ॥ ! ृषटाऽसुरं बिभावन्तं कालमूत्युसमभमम्‌ । अरौत्सीततं महावीयं जयन्तः पाकशासनिः ॥ २ अब्रवी महातेजा पतेयं सुरसत्तमः । तथ्यं धमौभिसंयुक्तं लोकदरयहितं धुवम्‌ ॥ ३ जयन्त उवाच- शङ्ञाभिधातदुःखात कडमलं चन्प्(रेनापि) संयुतम्‌ । प्रभग्रं च निरस्तं च थी हनि स च वाटि; सुचिरं रौरवं भुक्ता तस्य दासो भवेम्‌ । तसीन्माऽु युध्यस्व युद्धधरमस्थितो भव ॥ ५ व्यास उवाच- जयन्तमब्रवीद्राक्यं काटेयः कोधमूषितः ॥ ६ . कालेय उवाच-- निहत्य आ्रादृहन्तारमय त्वां हन्मि सांमतम्‌ ॥ ७ व्यास उवाच-- ततस्तं बापुरशरषठं कालानरसममभम्‌ । जयन्तो निशषितै्बीणेभघान सुरसत्तमः ॥ ८ निचकतं श्रान्तोऽपि तरिभिविव्याध चासुरः । [ततः कोपसमाण्ष्टो टौ) नाराचैदंश्ञमभिसथा शरांभिष्छे(च्छि)दतुस्तत्र बिभे(भि)दतु परस्परम्‌ । स्यन्दना तयोरेव बहु सुषाव शोणितम्‌| यथा दृष्िगणं पाप्य नदी गैरिकवाहिनी । तथा तौ च महावीर्यो न क्षीणो च कातरौ॥ ११ न शं परिकेभाते परस्परजयैषिणौ । अथ तस्य च दैयस्य धनुचिच्छेद चेषुणा ॥ = १२ व # धनुधिहान्तगेतः पाठो ग. ध. पुस्तकंस्यः। ` १: घ. ङ, मधदण्छति” । २ ध. देवस्तं" । ६ ग. ष. ज. यी बलान्धश्च न । ४ग.घ.ज. श्ः। सजि। ५, धः स, "समान्मां च भ्र" । + महापुनिभौष्यासमणौतं-- =. [५ पूषि यन्तारं पश्चमिर्बाणैः पातयामास भूते । अष्टाभिनिषितेर्वाणैशवुरोऽश्वानपातयत्‌ +. <. ;&१ शक्ति संग भूमिष्ठः कुमारं च जघान ह । आयान्तीं बहिकूटाभां शरेभिष्ठेद पराभि , 44.3४ गदाग्रादाय वेगा्च जयन्तं स जघान ह । गदया पीडितं साश्वं सवरूथं सद्बरम्‌ ॥.. ..-१५. पातयित्वा धरण्यां च सिंहनादे ननाद ह ! राधवात्स धरां गत्वा गदापाणिरपस्थितः ॥.१६ बज्नपाता्यथा शब्दो रोकानां दुःसहो भवेत्‌ । तथा तयो्गदापति शब्दः स्यासु बृह; ॥१७ एवं तयोरगदायुद्धं यावदण्डचतुष्टयम्‌ । भभगने ते गदे खस्थौ खड्चमधराषुभौ ॥ १८ तदा पदातयोयुद्धमदुतं लोमेहषेणम्‌ । दष्टा च विस्मयं जग्युदेवासुरमहोर्गा; ॥ , १९ खद्पातृहतीन्ते तयोरिछिभने तु चर्मणी । अमवत्वदयुद्धं च तयोयुद्धातिशाकिनोः ॥. . २० दधार चिकुरे तस्य जयन्तो भीमविक्रमः । शिरर्छित्वाऽस्य खदेन पातयामास भूतले ॥ २१ ततस्तु जयदब्देन देवाः सवे ननन्दिरे । मभग्रा दैलसंघाश्च दिश्षः सर्वाः रदुवुबुः ॥ २२ इति श्रीमहापुराणे पाचने बृष्टिखण्डे कालेयवधो नाम चलुःष्टितमोऽध्यायः ॥६४॥ आदितः शोकानां समश्यङाः-- २०६५७ भथ पद्ठष्टितमोऽध्यायः । व्यास उाच-- एतच्छरत्वा तु दैयेन्द्रो िरण्याप्षो महावलः । सरोषश्वातिताघ्राक्षो शसुरानादिदेश्च ह ॥ .१ हिरण्याक्ष उवाच- | खयं गच्छे तु युद्धाय देवानां विजेषांसया । नाऽऽगच्छन्ति न युध्यन्ते ते न भगौदिशन्त्वितः व्यास उवाच-- ५ एतच्छरत्वा तु वचनं शेषा दैत्यगणाधिपाः । युद्धाय परययुः सेवे शृरपाशातिपण्डिताः ॥ 3 अधिकं पूर्मसैन्याच्च तथा शतगुणेरपि । निरन्तरं तथाऽऽकाशं भययुरयुदकार्‌क्षिणः ॥ ४ ततो रद्र साध्याश्च विश्वे च वसवस्तथा । स्कन्द गणपश्रैव विष्णुजिष्णुपुरोगमाः ॥ ५ सर्वे योदधु गतास्ते च हृष्टा रणसगुत्सुकाः । एतस्मिन्नन्तरे युद्धं देवदानवयोरपि ॥ ६ न भूतं न शरुतं पुर सर्वलोकभयंकरम्‌ । शस्रासैवहुधा युक्तं रिरिरेणेव काननम्‌ ॥ ७ धरां खगोकमाकाशं संरुध्य युद्धमाबभौ ८?) । अन्योन्यं जघुराकाशे तथाऽन्योन्यं महीतले ॥ ८ +सक्तिभिगुंसरलवहुभिः शरदष्टिभिः । दारुणैः सद्पातैश्च तथा चक्रपरश्वपैः ॥ ९ अन्यायुपरश्च विविपैधिजघुसते परस्परम्‌ । अमवन्धोररूपाणि धराकारेऽव्ययानि च ॥ १० शैः शरैरखक्यातैः कडवायर्सजम्बुकेः । यथा युसरुधाराभिर्धना वर्षन्ति लोहितम्‌ ॥ १! तथैव पतेः प्राश्यैः खाङ्गाचच देवदानवाः । केचित्पतन्ति यु्ठन्ति स्खलन्ति च हसन्ति च १२ # १ अ, कृचितपुस्तके नास्ति । + अयं शरोक्षो पष. पुस्त नास्ति । > १ स. °वद्म्द्व । २ ग. घ. “मभमीषण' । ३ ग. ध. "गाः । ततो दण्डद्यस्यान्ते । ४ क, मागीद्िषलितः । श, ड. माग द्विषलितः । ग. माग॑द्विशस्त्वितः । च. मार्ग द्विषन्त्वितः । अ. मार्गाष्टिरालितः । क्ष. मार्ज द्विषस्वितः । म. मागंद्रिसत्वितः । ५ ग. घ. "बँ काठ” । ६ घ. कष. तिपीडिताः। ७ग. शराः सरेता । ध. श्राःरप्रविपराशच। ८. सवैः । ९ ग, घ, “न्ति युध्यन्ति सेल" । ज, “न्ति युध्यन्ति | ५ = १४पश्षशिते त मोऽध्यायः ] । प्मएराणम्‌ ॥ ११९ भदन्ति चाऽऽतेनादांम्‌ सिशनादं यहः । केषांविद्ाहवरिमाश्िमपादासतयाऽपरे ॥ १३ -िशषपा्वोदराः केविभिपेतुः सतशो भुवि । [*कोटिकोटिसहस्राभि गजवाञ्यसराणि च(१)१४ ओपतन्धरणीपष्ेरक्तीये बहुपा भुवि] । ततस्तु परणीपृषठ अभवलोहितार्भवः॥ ` ` ? ५ विपरीतांसतती नधः सथस्तत्र विसुरुवुः । ठणकाष्टपरास्त्र शक्तयो दारसंचयाः। १ ६ यरा यशाः शला मकराय भवन्ति च । जयम्तिकाध्वना मीनाः कमटश्मकायकाः ॥ १७ शरादिमिमेहोैथ निरुद्धाः पचुरेस्तथा । केशंचामररैवालाः संपूरणासतास्ततस्ततः ॥ १८ वेतद्धिश्च तयाऽन्येश् विविधैः क्षतजार्णवः । तदा वसुंभरा सवा सरौखवनकानना ॥ १९ सषिरौधा बैसि स्ैलोकमयैकरा । छन्दस्य शक्तिपातेन गता दैत्या यमक्षयम्‌ ॥ २० पना परमेणेव अप्निनाऽभरिशिसैः शरैः । वरुणस्य च पाशेन बद्धा मा यमते ॥ २१ दषा पतर पोतरेथ पुरोगैः सचिैस्सथा । निपातिताश् दैतेयाः शरदक्तयृष्टष्टिभिः ॥ २२ रै ्सनेरेव यक्षगन्धवकिनरेः । महत्या गदया चैव ङुवेरेण च धीमता ॥ धनानां निकरेषैजेस्तुषरेषिधुनेरितैः ॥ २३ [*पञषगानां विषेरिदेत्याः पेतुषरातले । अन्यैश विविधैदेषैः कोटिकोटिसहस्रः] ।॥ २४ पाविताश्र ययुः सर्वे धरण्यां तु गतासवः । देदास्त्यक्स्वा दिवं यानित केचिख यममन्दिरम्‌ २५ केविद्च्छन्ति पातालं पुण्यापुण्यपयोगतः । एतस्मिन्नन्तरे वेदाञ्जजल्युः परमर्षयः ॥ २६ खस्त्यसतु ब्राह्मणेभ्यश्च गोभ्यः सरीभ्यस्तपस्विषु । भयुध्यमानेष्यन्येषु सामतं सर्वजन्तुषु ॥ २७ ` विषुषैरदिता दैत्याः शेषाः पयतमाभिताः । प्रजग्मुश् दिशः सर्वा; कातरा रणभीरवः ॥ २८ दैतयभ्यहे परभपने च बलो नाम महाबलः । अदंयामास देवां सेयमाभ्रिसमैः शरैः ॥ २९ तस्य बाणार्दिता देवा बहवो षलदधिताः । पतिता धरणीपृष्ठे केविद्धग्रा रणाजिरे ॥ ३० टा तस्य महत्कम दारणं लोकमीषणम्‌ । श्ोसुक्पयो देवाः गुकररिप्याः भचुकुुः ॥ २१ अथ कुद्धो महातेजाः शतक्रतुररिदमः । जघान शरसंदोदैषलं षवता वरम्‌ ॥ रैर सोऽपि कटो बरो यदध बिनिप्नतं भितः शरैः । मदंयामास सहसा दर्ीयन्दस्तटाधवम्‌ ॥२ परसरं जधानाय तौ च वीरौ महाबलौ । न श्रमश्च तयोयुंदधे न व्यथानतु विभ्रमः ॥ १४ रषिरेणावसिक्ताङौ मतेन महावरौ । यथैव माधवे माति एषतो कुमो ॥ = २५ खक्राणिं च सहस्राणि शूलानि मुसलानि च । निचखान रणे करे चपले चामुरोत्तमः ॥ ३६ तानि चक्राणि शूलानि मिचकतै शरोत्तमैः । सुररादसहसाऽभान्तो लीरुया समरे बली ॥ ३७ स ब दैत्यो महातेजाः शक्तया चैव एरंदरम्‌ । निजघान तदा तै गेनस्थं च स्तनान्तरे ॥ २८ तया भिनिहतः शक्रः प्रचचाल गजोपरि । रभ्धसंहञो पठं जिष्णुधिभेद्‌ दतुजं क्षणात्‌ ॥ ३९ रथस्यस्य च इला धतुशवि्छेद्‌ येपुणा । च तीर्णं ध्वजं तस्य शरेणैकेन वीरहा ॥ ४० चतुभिनिशितै्बाणेविव्याध चतुरो हयान्‌ । शरेणेकेन सतस्य शिरधिच्छेद ततणाद्‌ ॥ ४१ िलन्बा इरयो हताश्वो हतसारथिः । निपत्य पितः पृथया यहनृतयुमाप सः ॥ ५२, अय कुद्धो मादैत्यो नमुचिः सुरद्पश । गदामादाय सहसा स जपान महागनम्‌ ॥ _ ४१ ` ५ प्ु्यन्ततः पठः क. ग. एं पकस । + धनुधिान्तग॑तः पाठो ग. घ. ज पुस्तकस्थः । ` ब (1 ।१ग. र ज. चतुर्भि । ३. महाधोरा। ४ग.ध. ज, दक्रस्य । ५१. घ. अ. "त्‌ { सक्तिषस्तश्च ह" । . १५०१ ११९४ । महामुनिश्रीस्यासमणीत-- [ ९ वषिलण्डे- यथा मेरुगिरेः ङे बरपातो भवेवधुवम्‌ । तयैव च महाशब्दो हभवछोमहर्षणः ॥ ` ४४ अहारेणादितः षैभरी संचचार स विहः । रुधिरेणावसिक्ताङ्गो विपुखो बेदनातुर+॥ ४९. शतक्रतुं विधावन्ति रतरोऽथ सहस्रदाः । अर्ष॑वमः शुरमेश् चिच्छेद पाकशासनः ॥ ५४६ जन्तुभिस्तस्य मायाभिरा्दिताः सुरपुंगवाः । भभ निपतिताः केचित्केचित्सुपना रथोपरि ॥ ४७ ष्टा तस्य महत्कप माधो षिरशिखास्तदा । जन्तुभूतान्स चक्रेण चिच्छेद देहरग्रकान्‌ ॥ ४८ ततो निष्णुखिभिर्वागैः पातयामास भूतले । पृथिव्यां पतितो दैत्यो भरितः स्लकितः पुनः ॥ दधार मुदरं घोरं शक्र हन्तु समु्यतः । ततो जघान मघवान्डूटिरेन महासुरम्‌ ॥ ९० स पपात महीपृष्ठे क्षतवक्षा महाबलः । साधु साध्विति देवाश्च सिद्धाश्रैव महर्षयः ॥ ५१ अपूजयंस्तदा शक्रं बहुभिः पष्यवृष्टिभिः । ततो दैत्यगणाः सें भीतस्तत्र मवुहबुः ॥ गीतं गायन्ति गन्धव ननतुश्ाप्सरोगणाः ॥ ५ इति श्रीमहापुराणे पाद्मे सृष्टिखण्डे बलनमुचिवधो नाम पञ्जषष्टितमोऽध्यायः ॥ ६५ ॥ आदितः शछोकानां समण्यङ्ाः-- २०७०८ अथ प्रटृषष्टितमोऽ्ध्याय्ः । व्यास उवाच-- षरं च निहतं शटा नयु च स्वकाग्रजम्‌ । मुचिस्तत्रात्रवीदाकंयं जयेष्ठो मे सूदितस्त्वया ॥ परोकेणाधुना त्वां च शरैर्ेष्यामि भास्करम्‌ ॥ १ व्यास उवाच-- तमव्रवीन्महातेजाः शक्रः सर्वसुराचितः ॥ शक्र उवाच-- श्रातसते धर्मपन्धानमिदानीं लप्स्यसे भुवम्‌ । बहेरष्णमनिङ्गाय ममोदाच्छलमा यथा ॥ सहसा परविशन्त्यपनिं तथा मां योदमिच्छसि ॥ । , व्यास उवाच-- एवं हुवाणयिनदरं च जयान विशिसैख्िभिः। स चिच्छेद त्रिभिर्वाणैः शक्रः परपुरंजयः ॥ ४ ततो घान दशमिरिनद्रमैरावणं त्रिभिः । सप्तभिमीतर्ि छित्वा नादैरधेननाद ह ॥ ९ षक भ्रति पुनरलयो भ्रामयामास संभ्रमात्‌ । आयसीं तां गदां कोपान्महाबलपराक्रमः ॥ ९ ततस्तु लाधवाच्छक्रो जयान ुरिरेन हि । मिदुरस्यावपातेन गतायुनिपपात ह ॥ 9 द्नुजस्य प्रपातेन संचचार वसुंधरा । देवाः भचकैलानि दानवा विमदुडुबुः ॥ ८ इति श्रीमहापुराणे पाद्ये सृष्टिखण्डे मुजिवधो नाम षटूषष्टितमोऽध्यायः ॥ ६५ ॥ आदितः शोकानां समष्यङाः-- ३०७१६ + भनियत्वात्समासान्तो न। = ऋ नक तणा , १८ मष्टष्ितमोऽध्यायः ] पद्मपुराणम्‌ । ११९५ | भथ सप्तषशितमोऽध्यायः । „` व्यास उवाच- तारेयो षटसैपञः शक्रतुल्यपराक्रमः । [*#जघान पिरिसैः खन्द पितृघातिनपाष्वे ॥ १ हतः स्कन्दो महावाहरितुरयपराक्रमः | । विचकते शरांस्तांसताभििभेद शरोत्तमैः ॥ > स दैलयः सहसा स्कन्दं छादयामास मागणैः । असं्ान्तः भचिच्छेद पिशाखो बिशिसैस्तदा १ तारेयोऽगनिषरः स्कन्दे जघान रणधनि । विशिखं भिदुरपरूयं चखान हरनन्दने ॥ ४ वैश्वानरेण सेनानीस्तं च संपय॑वारयत्‌ । रोदरमनं पत्यः भेषयामास ते भति ॥ ५ तभ्िरस्तं छृतं तेन बाणेनाऽऽस्फालितिन च । अधोरं मरकषपरैत्यो घोररूपं सुदारुणम्‌ ॥ ६ भूषरा विटपाः सिहास्तथा सर्पादयः शराः । धावन्ति पातीत कोिकोटिसहस्रशः ॥ ७ छित्वा तांस्तु शरान्स्कन्दो बिभेद दैत्यपुगवम्‌। आपादनं शरैरन्यक॑संनिभैः ॥ ८ खैपङ्खाः शरा लप्रा देहे दैत्यपतभम्‌ । रेजुसते स्व्णशकला यथा दृणरिरोच्चये ॥ ९ तस्य देहात्तशरैषं बहु सुस्राव शोणितम्‌ । यथा च माधे मासि पुरपुष्पः शमीरः ॥ १० स्यन्दनाधशराश्वाश्च शयेयुभूमिलप्रकाः । अथ कुद्धो महादैत्यः शूलं भीमं च दारुणम्‌ ॥ ११ रत्वा तं प्रति चिक्षेप कालमृत्युसममभम्‌ । पावैतीनन्दनः शूरं पाशुपतं युमोच ह ॥ १२ तेन तस्य छृतं दग्धं पुतेन रणाभिरे । पुनः शक्ति युमोचाथ ब्रह्मदत्तां तु दानवः ॥ ११ शूं मतिजयानाथ श्तकूटसमभभम्‌ । ततोऽ से वज्जसंकाशे जयटाते पियत्यपि ॥ १४ तयोः सवीर्ययोस्ते च धरण्यां भणिपेततुः । रोषाैत्यपतिः सकन्दं शरैरपरिशिसोपमे; ॥ १५ अद॑यामास सहसा घनधारेव प्तम्‌ । तास्तु च्छित्वा महाबाहुः सेनानीशरापमस्य वै॥ १६ विचकताभैचन्दरेण तथा यन्तुः शिरो महत्‌ । तथाऽशान्बहुमिर्बाणे; पातयामास भूतले ॥ १७ गृहीत्वा भुखल बेगात्स दुद्राव स्थके गुहम्‌ । जघान तेन दैत्येन्द्रः शिखिनं शिखिवाहनम्‌ ॥ १८ ततो मोहं गतो बही रचये महुः । ततः छन्दः पुनस्तं च जधानासुरुगवम्‌ ॥ = १९ प्रचिच्छेदासिना बेगान्युसलं चातिदारुणम्‌ । तारेयः शक्तिमादाय जघान कोश्वदारणम्‌ ॥ २० सोऽपि शक्ति मुमोचाथ अमोघां दषटयातिनीम्‌ । ततः संदह सा शृक्तिर्धिश्वमररयकारिणी ॥२१ यमदण्डसमा तं च भिरा एनीं गता । स गतायुः पपातोन्यौ चार्यं बहुपराम्‌ ॥ ष्पषपादिभिः स्कन्दः सधैदेषः प्रपूजितः ॥ २ दति श्रीमहापुराणे पाद्म सृषटिखण्डे तारेयवधो नाम सप्तष्ितमोऽध्यायः ॥ ६५ ॥ आदितः शोकानां समण्यङ्ाः--२०७२८ ----~--~----- अथाषटष्टितमोऽध्यायः । ध्यास उवाच- ५ ततो देवान्तको दैत्यो व्यवध(गपरोत्समरं ति । रैथेनाऽदितयवरणन संदषटषपयो बली ॥ स गत्वा चाप्रवीदाक्यं सर्वलोकविगरहित्‌ ॥ ~~~ धनुधिहान्तगेतः पाठो ज. ------------; सतम पन ज. पुलक ___ । च # १. भ. रणं चचार धर्मेण सः। ११९६ महामुनिभरीभ्यासप्रगीतं-- ` [५ सिलेन देवान्तक उवाच-- ५ न जानासि महद्धपं [बुष मोहा्यथाक्रमम्‌ । पापपुण्यमयोगाश निग्रहानुग्रहे प्रषुः ॥ २ अहं च निमितो धात्रा करोमि तब श्षासनम्‌ । न जानासि यतो षम] काशग्त्युपुरःसरः ॥ . ३. नरोगोन जरा कालो न शृत्युनं च क्षिकरः । धमौतमचणितः कमीं कष्टं याति दिषानिक्म्‌।।४ व्यास उवाच-- ~ क उक्तं यसु (क्त्वा चेव) महावीर्य यम॑ धमकसाधिकम्‌ । स जघान ज्रिभिर्गणैः ; विच्छेद स धर्मात्मा तं त्व(तानोन्यैिरिसैखिभिः। ततस्तैः शरेः भाज्येयुगान्तानलसमभैः. निजयान यमं संख्ये स चिच्छेद श्रः शरान्‌ । एतस्मिभन्तरे कुद्धौ परस्परजयेषिणी ॥ ` ७ जघ्रतुः समरेऽन्योन्यं महाषरपराक्रमौ । अहोरात्रं तयोयुद्धमवर्तत सुदारुणम्‌ ॥ ८ एतस्मिनन्तरे कृद्धः शक्त्या भशमनं रुषा । बिभेद दैत्यश्षा्ूलो शहंकारयुतो षी ॥ ९ तापेवाय रषा धर्मो शहीत्वा शक्तिकां हुतम्‌ । निजघान तथैवायं सनयोरन्तरे श्श्षम्‌ ॥ १० स विहख्तसरवङ्गो युलादागतशोणितः । ततः कुद्धो महातेजा धत्वा दण्डं सुदारुणम्‌ ॥ ११ अमोधं पातयामास तस्य दैत्यस्य विग्रहे । साद्व रथं तथा सूतं योद्धारं शङ्ञसंचयम्‌ ॥ १२ चकार भस्मसात्तं च शमनः क्रोधितः । पतिते च तथा दैदये दुधरषोः नाम दानवः ॥ १३ शमनं श्ररहस्तं तु पदुद्राव जिषांसया । शूखषस्तं समायान्तं वडबानलसनिभम्‌ ॥ १९ आससाद रणे भृत्युः शक्तिहस्तोऽतिनिभयः। स च दृष्टाऽसुरो शत्य शेनैव जघान ह ॥ १५ शक्ति चैव ततो मृत्युः प्रचिक्षेप रणानिरे । सदश्च सहसा शलं बहिकूटसमप्रमम्‌ ॥ १६ हलस्य हृदयं भिता गता सा च धरातलम्‌ । सरथः स पपातोर्व्यां शक्तिजर्जरविग्रहः ॥ १७ अथान्यो दर्ुखो मृत्य ङृष्टचापो महाबलः । खदगचमेधरः कालो रथ एव गतोऽभवत्‌ ॥ १८ ष्ट्रा तं भिरितैः प्राज्यैजेषान स यमं रणे । स चाऽशु रथादेवो सिना च सङुष्डलब्र्‌ १९ िरभिच्ठेद सहसा पातयामास भूतले । हतशेषं बरं सर्व प्रदुद्राव दिशो दश्च ॥ २१ इति श्रीमहापुराणे पात्रे सृष्टिखण्डे देवान्तकदुषेदुमुखवधो नामाष्टषटितमोऽध्यायः ॥ ९८ ॥ आदितः शोकानां समण्यङ्ाः-- ३०७५८ अथोनसप्ततितमोऽध्यायः । व्यास उवाच-- अथान्यो नयुचिः शुद्धः स्यन्दनस्थो दिवौकसः । विरिसैरदयामास धोरैराश्चीविषोपमैः ॥ ! ततस्तत्संयुगे देवाः सिद्धर्किनरपन्षगाः । न शक्नुवन्ति बाणानां वेगं सोहं समन्ततः ॥ प्थमुेःश्रवो शवेन युक्तं मातरिनेरितम्‌। पुरुदूतः समास्थाय भागम महाबरम्‌ ॥ ३ टरा शक्रं महावीर्यं नपुविर्ेलयपुंगवः । अत्रवीदास्ं संख्ये वचनं सानुगं तदा ॥ ४ नयुचिरवाच-- आरढृतं निर्भरं इत्वा न यश्रोऽस्ति न च पयम्‌ । न लाभटृतकं वाऽपि न जयस्तु पुरंवर ॥ ९ # धनुश्विहान्तगंतः पाठः क, ख. ड. च. ज. पुस्तकस्थः । 1, १ म्‌, कचो । २ ग. धु” च -नमूिश महाबाहुः स्य । १ ष, अयस्तु पुशदुत । त । भ, अयः पशुः ।* त । ` द छनेपततितमोऽध्यायः ] पशपुराणम्‌ । १३९७ तस्मास्षयि इतेऽजैव सर्वं मयति शाश्वतम्‌ । देवराज्यं भरप््यामि सुसभोग्य सुराख्ये ॥ ६ ` ब्यास उषाच-- तमबरबीन्महातेजाः शक्रः परपुरंजयः ॥ ७ ता पप र दा भद | श्रता वाक्यमात्रेण सवेत्र सुमा भवेत्‌ । महापराक्रमो यदा अस्ति ते दानवाधम ॥ दषेयस्थाऽऽहषे वीर्य धरं नेष्यामि भाररेः ॥ । । ८ : . ` श्यास उवाच-- । एतच्छतं महातिजाशकोप दैत्यपुंगवः । पञचमिनिरितिवीरजयान सुरसत्तमम्‌ ॥ ९ तास्तु चिच्छेद मघवा भरैः पश्चभिदुतम्‌ । नग्मतुस्तौ महाीरयो समर विजयैषिणौ ॥ १० अन्योन्यं सहसा बेगाच्छरेधिच्छे(च्छि)दतुः रान्‌ विभे(भि)दातिऽथ गात्राणि विरिसै्भिदुरोपतैः अलयं छृतं क ताभ्यामेव रणे भृशम्‌ । लायवं शरसंयानां ग्रहों समम्‌ ॥ ` १२ ष्वा ठु विस्मयं भगुदषासुरगणास्तद। । एतस्मिमन्तर दैत्यो मायास्ं भमुमोच ह ॥ १३ विशिखाः शतशस्तत्र विनिशेरः समन्ततः । रकरः कोपातपुनः शीघं धनुर्म्य बीरयवान्‌॥ १४ जघान बिशचिसैरगरः सर्वगात्रेषु संचलन्‌ । ततो मार्गणपाहसैरष्टमिस्त्वधिकं तकैस्तोथा ॥ १५ बिभे(भिदाते ततोऽन्योन्यं चिच्छे(च्छि)दाते परस्परम्‌ । शरैभिरन्तराकादौ ददृशसतमर संयुगे ॥ निपतन्ति धरापृष्ठे खदगपातैः सहस्रः । एवं सुदीर्थकाले तु गते तस्मन्महाहवे ॥ १७ मायाजञं दशयामास करूरष़मपुचिस्तदा । तमसं मिषु लोकेषु कृतं स्यार निरन्तरम्‌ ॥ १८ परस्परं न पदयन्ति देवासुरगणा भृशम्‌ । सूर्चन्द्गरहाणां च वहीनां च दिवौकसाम्‌ ॥ १९ तसिस्तमसि दुष्पारे गभसतिनैव हर्यते । दैत्यस्य च ततस्तूर्णं शरैरग्निशिखोपमैः ॥ = २० विभप्ाः सबैदेवाश् शक्रश्च रणसंमुसे । शरैभिभिनदे हसतु निपेुरषरणीतले ॥ २१ भभपराश्वापरे श्रराः संयान्ति च दिशो दश । कूटं तस्य परिज्ञाय सर्पदेवाधितो हरिः ॥ २२ तौम्यमलञं मुमोचाथ दिवि सूर्यशतममम्‌ । विलम्बितं समारोक्य शक्तया च बहुषण्टया ॥ २१ जघानोरसि दैत्यस्य स पपात व्यथागम्वितः। चिरात्स लब्पसंञथ दैतेयः क्रोधग्रठितः ॥ २४ गत्वा बेगात्पुरभ्रष्मेरायतै दधार ह । ्ासयामास सुतरामिन््रसय द्विरदं रुषा ॥ २९५ रत्वा स च गनं सेन्द्र मुमोच धरणीतले । ततो भूमिगतः शक्रः करमर च क्षणं गतः ॥ २६ अबुल स दैलेनद्रो गजदन्तान्तरास्थितः । चत्र प्रहीतुकामस्य वधार्थ युयपस्य हि ॥ २७ असिनाऽसुरमुख्यस्य शिरष्छत्ला निपातितः । सर्वे भरजहृुदेवा गन्धर्वा कुरितं जगुः॥ मुदितास्ते च युनयः सुबन्त सुरसत्तमम्‌ ॥ | इति श्रीमपुराणे पागने ष्टिखण्ड द्वितीयनमुजिवधो नामैकोनसपततितमोऽध्यायः ॥ ६९ ॥ आदितः श्लोकानां समष्यङ्ाः--२ ०७८६ + संधिरार्षः । म | १४ पु९ नेष्यामि भास्करे । व्या" । २ शष. विरुंविरं । ३ ज. “त्वा आङ ग । ४ स. “न्ति च बरैुतम्‌ । ११९८ । -महायुनिभरीव्यासप्रणीतं-- [ १ दषिवण्डे- अथ सप्ततितमोऽध्यायः । व्यास उवाच- दिव्यं रथं समास्थाय धनुस्त षटैर्युतः । गत्व च माधवं संख्ये देवाुरगणाग्रतः ॥ क्रोषेन महताऽऽविष्टो मधुनिर्जरमरदेनः । अब्रवीत्परुषं वाक्यमन्ययं हरिमीश्वरम्‌ ॥ नारायण न जानासि युद्धधममितः कथम्‌ । अन्यायादुर्वपोपायं कृत्वा नष्टो न शोषसे ॥ अनेन पङ्योगेन व्यवहाराकृतस्य च । सुरतं चोपनष स्यादन्यां खष्टिं करोम्यहम्‌ ॥ . . - त्वामेव निहनिष्यामि सह देवगणैः शरेः । इत्युक्त्वा धनुरादाय जान वििसैषिभुम्‌ मापवस्तान्विभेदाय क्रेवजसमथमैः । बहुभिः सर्वगत्रेषु ज्यानि स मधुं ततः ॥ ` ` माययो घटितास्तेन दैत्याश्च सरसत्तमाः । ये वै शूराश सद्राधालिदशाः सत््वधारिणः ॥ देव्यो नानाविधाश्वापि सायुधा बाहनान्विताः । सेनान्यो गणपा देवा रोकेशहरविष्णवः ॥ ८ अन्ये ग्रहादयो देवाः सर्वे युध्यन्ति संगताः । निनष्टाश्र तदा देषा मधो मायया शरुवम्‌ ॥ ९ संमुखे विगते चैव शरशक््यषटषटिभिः । पतन्ति सहसा देवा भ्रमौ श्ञाभिपीडिताः ॥ १० एतसिमन्तरे विष्णगृहीत्वा च सदरशनम्‌ । असुरान्मायया युक्ताञ्जघान रणूर्नि ॥ ११ अथ तेषां शिरांस्येष छ्ि्वा चैव सहस्रशः । पातयामास देवेशो दैत्यानां च बुरात्मनाम्‌ ॥१२ एवमन्यान्विभदेयान्द्राययामास संगरात्‌ । तं दृष्ट्रा युनयो देवाः सर्वे विस्मयमाययुः ॥ @ ~ 5 नले क ७ ७ .: कर्णे कर्णे परजल्पन्ति देवा मुनिगणास्तदा ॥ १३ यरनिदेवा उद्ः-- सदा देवैकगोप्षा च हरिरग्यय ईश्वरः । सर्वसाक्षी त्वयं देवो दैत्यनिष्णुयुगे युगे ॥ १४ कथय(थं हनत सुरान्सवान्कल्पान्त इह कथ्यते ॥ १५ व्यास उवाच- एतस्मिमन्तरे द्रे मधुमीयां मयोजिता । हररूपधरो भूत्वा अग्रवीद्धरिमव्ययम्‌ ॥ १६ मधुरुवाच-- दैलयानामप्रतः पाप रणे देवान्समन्ततः । हत्वा फं ते शिवं चाध धर्म; कीरयो गुणः ॥ १७ +गहृुन्मत्तसद्धावान्न जानासि परान्स्रकान्‌ । अतस्त्वां निरितै्बाणैनंयामि यमसादनम्‌ ॥ १८ व्यास उवाच-- एवमुक्त्वा शररगरभधान केशवं रणे । निचकतं शरांस्त॑स्तु माधवो वाक्यमब्रवीत्‌ ॥ १९ माधव उवाच-- जानामि त्वां रणे दैल हररूपधरं परियम । शुर शूरविकमोणं मधु(धु) मायानियोभितम्‌ ॥ पिथ्यालोकं प्रदास्यामि पातयित्वा रणाजिरे । ५ + आत्वामाव आर्षः । १ ग. ध. म. 'वीतपुर" । २ ध. शोभते । ३ घ. " रै: । परय मे षाद्भुतां शक्ति मायां भ तपसाऽभजिताम्‌ । तम्र वीन्महातेजा गर्जन्तं छोकमीषणम्‌ । देवद्विनहिताथोय पद्ौयै()सहकारिणम्‌ । निक्ति क्ूरयोदवारं गेय उच्छादनं परम्‌ । उक्तवन्तं सुरभे जघान दराभिः शरैः । चिच्छेद च तदा विष्णुः शटैतशीविषोपमैः । माष । ४ घ. ज, "घाना तम न्ततः । ५ ४. “था बाभितः सोऽमूैयस््वबुरसदमः । ये । ६ ध. भर्‌ । शरं कर । क ७६ -रकसतितमोऽष्यायः ] प्पुराणम्‌ । ११ ९९ श्यास उवाच-- | एतस्मिभन्तरे तीरैः शरैविष्याप संयुगे । जटिलं वृषकेतु च दृषभस्थ १ ॥ २१ हयोर्ुदधमतीवाऽऽसीदेवदानवयोसतदा । परस्परं भिन्दतो च्छिन्दतोश ;॥ २२ खण धनुस्तस्य चिच्छेद हरिरव्ययः । तैतश् पातयामास धोटकं वृषरूपिणम्‌ ॥ २३ स दैत्यः शृरुहस्तोऽथ प्रदुद्रा जगत्पतिम्‌ । भ्रामयित्वा ततः शूलं जघान परमेश्वरम्‌ ॥ २४ प्रिभिषिच्छेद बाणेशच शूं काठानलमभम्‌ । ततः कूरो महाबाहुमधुमीयातिमायिकः ॥ २९ देवीरूपं समास्थाय सिहस्थः ययौ हरिम्‌ । शरेवहुविधेषिष्णौ जधानैवात्रवीदचः ॥ = २६ मधुरुवाच खामी तु े सुरभष्ठ लयैव पातितो युधि । अह तं च हनिष्यामि सुतौ स्कन्दविनायकौ २७ ष्या उवाच-- -क्तयन्तं च दैतेयं जयान बहुमागणेः । स पपात महीपृष्ठे गतासुर हितोद्विरः ॥ २८ पेतरौ निहतौ शा मायावद्धो महावलः । स्कन्दः शक्ति समादाय मायायोषयितु हरिम्‌ ॥ {तो पावाऽत्रदीद्राक्यं सकन्दं मोहमपीडितप्‌ ॥ २९ ब्रह्मोबाच-- हय ते पितरौ दूरे पर्यन्तो युदधमीदशम्‌ । अन्तरिते भ्रमन्तौ च संस्थितो लोकसाक्षिणौ ॥३० श्यास उवाच- एतच्छत्वा तु तौ ष्टा त्ैवान्तरधीयत । ततो धुन्धु -सिनधुश श्रातरौ बल्दपितौ ॥ ३१ कधं मति हरे पततुर्गरुदोपरि । खगं च धुन्धुं च सगदं सिन्धुम च ॥ ३२ विच्छेद नन्दकेनैकं गद्याऽसादयत्परम्‌ । पेतुस्तौ धरापष्ठ भवीरौ क्षतविक्षतौ ॥ ३३ मधुस्तदाऽगमलूणेमन्त्ानं तमोढत; । पातयामास विष्णौ च मायया रैतपर्थतान्‌ ॥ ३४ ततसतार्वतारिछसा तमसोऽन्तर्गतो युधि । करोधातमुदनेनेव बिरर्छिता निपातितः ॥ ३५ ततो बरह्मादिभिेवैः शैभुना त्िदैरपि । मधुसूदन इति ख्यातिर्िष्णोरकिषु कोरिता ॥ ३६ इति श्रीमहापुराणे पामरे सृधखण्डे मधुवधो नाम सप्ततितमोऽध्यायः ॥ ५० ॥ । आदिवः शोकानां समध्वा; २०८२२ अधैकसप्ततितमोऽध्यायः । -----------~ व्यास उवाच-- ततो कृषो महातेजा पखानां भरो युधि । दिमानावयं गनासूदः रारन ॥ १ आगच्छन्तं ततो द शरैः कारानलमभैः । विव्याध सर्मगत्रेषु दविरदस्थो महाहवे ॥ ततो पृषरसतु शीं च भिष्णोरेव पतत्रिणा । विव्याध सहसा तेन स चचाल महावलः ॥ र आत्मानं च समाश्वास्य भुरम्य वीथवान । ववै शर्वेण ध ५ ॥ ४ पाचि रितः । कं तीप पि ९१ 1 १ ग. ध. जन्तव ।रष.ज. रुद्धो । ३ घ.ज. सुनधुश्च । ४ध.ज. सुन्धुमेव । ५ ध. शएप । ६ ग. च. उ, "यतितौ" । ७ ग, घ, ज, गीयते । ८ ग. घ. ज. भ शतशसतन । 1 ५ | पहामुनिभीम्यासेषणीतं-- ` [१ दंशिसभडि- रतः रसहसैसतु दैत्यं विव्याध देवराद । परस्परं षरा यान्ति [*हेमरत्नविभूषिताः 1 ` ६ संचरन्ति यथा वाता वृत्ताः शतसहस्रशः । वियत्पयि शरा यान्ति] यथा सप्ताश्वरक्मय; 1 ७ ` एवं शरसहसैस्तु बिभे(भि)दाते परस्परम्‌ । मनोजवसमाः शीघ्रा गाढाः शिखरिणो यथा ।[*८ बाडवानलसंस्पशः खगा वजैरमेदकाः । तयो्धनुष्मतोयुद्धे शरास्तुस्यगुणान्विताः ॥ . ९ एवं करमेण युद्धे च अशोरात्रमवर्तत । महेन्द्रो द्विरदं तस्य शूखेनैव जघान ह ॥ १ स निपत्य महीपृषे लाधवात्स्वरथं ययौ । रथस्थस्तस्य देवस्य शक्लया चैरावणं ष्टम्‌ ॥ ११ बिभेद ाधबेनाऽऽजु वजेणेव महागिरिम्‌ । शमे कम्पमानस्तु सेन्द्रः स च म्ागजः ॥ १२ ततः शक्ति समादाय आविध्य मधवाऽसुरम्‌ । बिभेदोरसि दैत्यस्य स पपात रथोपरि ॥ १३ षणां समारम्म्य स बिनश्र पतत्रिणा । बिभेद समरे शक्रं स ततः करमलं गतः ॥ १४ इनदरः संशा पुनः भाष्य जघान विरिसिः रितैः । शतकोटिसमैवीणैरदितो व्यथयाऽन्वितः॥ १५ ततो इन्नो महष प्राक्षिपनिमैरेशवरे । श्षांभवास्रं च देवेशो वैष्णवा पुमोच ह ॥ १६ उभयोरन्तरे चाल्ञे वष्िकूटसपपभमे । अन्योन्यं जघ्तुस्ततर स्फुलिङ्गानि विभुचती ॥ १७. स्प्ने च स्फुलिङ्रानायुभयोः सेनयोभटाः । न शक्ताः संमुखे स्थातुं शलमा अ्वने यथा १८ दग्धाः पेतुः पृथिव्यां च दिशः सर्वाः अदुः । देवदानवयो्ीराः शून्यस्तत्राभवद्रणः ॥ १९ स्वं स॑ ्र(सखमोष्वं समाय चक्रतुः सुश्रशं तथा। अश्वं) निरस्तकं द्रा स दैत्यः करोधपूितः मायया रैसंदोहमस्ं शक्रे मुमोच ह । बाणौषैः शेलसंधातं भविच्छेद रणे हरिः ॥ २१ अघोरं प्रा्जरैत्यः पुरत महाबले । कोटिकोटिसहस्राणि जन्तूनां प्रवराणि च ॥ २२ सिहशादलमष्छाख्या हकब्याघ्रमहागजाः । दन्दशूकादयः साः प्रधावन्ति सुरेश्वरम्‌ ॥ २२ शरमैर्चनद्र भदः शिरीयुखेस्तथा । असंपाप्तानमचिच्छेद मघवा परवीरहा ॥ २४ ततो वृत्रो महाबाहुतुरुयम्य बीर्यवान्‌ । षिभेद शरसाहसैषैजजकलयैः शतक्रतुम्‌ ॥ २५ शक्रश धनुस्तस्य चकै च । सूतं चाश्वान्पृथिव्यां च पातयामास तत्सणात्‌ ॥ २६ सकण्टकां गदां भीमां संपूज्यासुरसत्तमः। जघान प्रिनः शीषे मोहाहन्ती क्षितिं ययौ ॥ २७ सगदः स्देवेशो धरणीं समुपस्थितः । ततस्तयोगेदायुद्धमवतेत युहुहुः । २८ तयोः प्रहरतोः शब्दो गदापातादधवेद्‌धुषम्‌ । आवतैपरिवर्ते च चक्रधव्वं पुनः पुनः ॥ २९ उरध्वमध्यपरहारं च पाश्व॑योरतिभीषणम्‌ । बधरैवं तयोयुदं लोकालोकभयंकरम्‌ ॥ ३० ष्टा देवगणाः सिद्धा दानवा विस्मयं गताः । युध्यमानौ तु तौ वीरौ सृ्युस॑शचयमागती ॥ ३! देवदानववीराशच द्रष्टुकामा बभापिरे । ईशत्रह्मादयः खे तु स्थिता द्रं तदखतम्‌ ॥ ३२ तयोहुकारक्देन गदापातखनेन च । उर्धवोध्यैमगमच्छम्दो हदनेश्वोपजायते ॥ ३२ भत्रे गदे द्योरेव करः संपुटितस्तयोः । एवं चैवार्थयामेन तयोरसरे षिभे(भि)दतुः ॥ २४ एतस्मिभनन्तरे विरौ खदगवचर्मधरौ तदा । प्रतियुद्धं महाधोरमाहवे संमचेरुः ॥ १५ नि्िकञौ विदुदुल्काभौ तयोगात्रे च चरणी । दृश्येते स्वोकैश्च लाधवाद्वस्मयं गतेः ॥ २६ विच्छिदाते तयोरेव चमैणी बहुवर्णे । भीष्कं बलयुद्धं च तयोरेवं भवरत ॥ मण्टलं चक्रधन्वं च छाघवं च(वेन) परिषटृतम्‌ । दृप्रवासवयोभदधं बृभरषासवयोरिष ॥ कशञानवतरस्य उतडटुल् संमधृत्याषिना हुतम्‌ । शिरिखच्छेद सहसा मधवा रणद्षनि ॥ ११ + धनुश्िहान्तगेतः पाठो ग, ध, ज, पुस्तकस्यः। ४ ‰.द्विपषतितमोऽध्यायः 1 पगरपुराणम्‌ । १२०१ त व ४२८८५ क । क मधवन्तमपूजयन्‌ ॥ ४० .हेवबुनु ५५ श्राप्सरोगणाः । गीतं गायन्ति गन्धवा युनयः स्तुतिपाठकाः ॥ ४१ भीताः ; सर्व दैलयास्त्यक्तायुषा दिशः ॥ ४२ क. इति श्रीमहापुराणे पात्रे ृष्टिकण्डे दत्रवधो नमिकपपततितमोऽध्यायः ॥ ५१ ॥ आदितः श्वोकानां समश्यङाः--१०८६४ भथ द्विषप्ततितमोऽध्यायः । व्यास उवाव-- चतुभिसुरो रथं सूयेसमप्भम्‌ । भेपुरिः संररोहाथात्रवीद्राक्यं गणाधिपम्‌ ॥ १ ्रपुरिखाच- । [तव तातेन मरे तातो इतः प कुधीमता]|। तस्मत्वामच् विरिसेरनयामि यमसादनम्‌ ॥ २ व्यास उवाच- त्रतस्तमप्रवीदेबो गणेरकतिपुरात्मनम्‌ । ३ गणेश उवाच- हव तातेन टेन सुराणामहितं पुरा । तं कम महत्पापं श्रुतं नो जनकेन हि ॥ ४ वापकर्मरतं बुष बात्वा बञानवलेन च । अवधीत शरेकेण पितरं ते बलेन च ॥ ५ पङ्ालतारितो मोहासेषितो यममन्दिरम्‌ । ख चाहं तत्पथं दैत्य प्रेषयामि क्षणादिह ॥ & व्यास उवाच- उक्तवन्तं महापाङ्ं सुराणां च गणाधिपम्‌ । विव्याध दक्षभिस्तीणेः कालानलसमप्रभैः ॥ ७ हतः श्रसहसैसतु दलं विम्याध साहसात्‌ । यमदण्डसमरबाणेः धमष रिीपृलेः। = ८ रमैः । [+स दैलस्तत्षणादेव क्षतजेन परितः ॥ ९ कोधाष्िगुणताभ्र्षः शरैश्च शिलीपुसेः]। विचकपै शरांश्रास्य लम्बोदरः सुरापितः ॥ १० पुनविव्याध विशिसैः सहसैभिद्रोपमैः । शरैरदितसर्वाङ्ञो पूितस्त्वपतद्धवि ॥ ११ हतो भदरव सौमद्रो भीषणो नि्मरा्तकः । सां सवं गदां समादाय इवं विनायकम्‌॥ १२ गदापातैमिजपलुगेणनायकम्‌ । लाधातु हा इत्वा गदासतां हावः ॥ । ११ भद्रक्य हु शी च पुना बाहनततदा । सौम्यो च अपिना संनिपातितम्‌ ॥ १४ भीषणस्य कुठारेण सदेन नि्भैरन्तकम्‌ । पातयित्वा च हेरम्बो महागिरिसमांस्तदा ॥ १५ चतुरो गणमुख्या अन्याश्वापातयद्विषः । ततः संहं समारभ्य तरपुरि्ायुरोत्तमः॥ १६९ समारुह रथं स्वं च जधान सुरसत्तमम्‌ । ध पुरभटकेसतथा ॥ १७ तासं चिष्ेद्‌ धमीतया पुनविव्याथ तं रेः । चतुभिः सैर्धवां्रैव शरेण च सारयिम्‌ ॥१८ शरैः सपातयामास र्यां गणनायकान्‌ । रायवासु रथं चान्यं गता ्िपुरनन्दनः ॥ १९ + धनुिहान्तगंतः पाठे श पुस्तकस्य । + 1 पमन पतत पाठो ग. पुस्तकस्थः । भि~ ---------------~- ~ " १ ध्र. "साचा निदनिष्यामि रप्शिखोपतैः । त" । ~ १५१ १२०२ महागुनिभरीम्यासप्रणीतं-- ` {4 शृदिलण्डे- रलाटे च तिभिर्बाणैः सप्तभिर स्तनान्तरे । चतुभिनाभिदेशे च पञचभिमुषटिमस्तके() ॥ २१ संबिभेद महाक्रोधो बलिनं शंभुनन्दनः । श्रैरदितसर्वाङ्गः स दैत्यो रणपूर्धनि ॥. . ` ददि कश्मलं परमं गत्वा संपपात रथोपरि । ततः सूतेन धारेण अपनीतो रणानिरात्‌ ॥ २३ विमुखं नाहनच्छूरो विनायकः सुराचितः । चिरात्पंहां स संखभ्य यन्तारं चात्रबीदचः ॥ २४ रेपुरिर्वाच-- गच्छ सूत रणे भीरु(रु) विनायकं हरात्मजम्‌ ॥ -२५ व्यास उवाच- ततो यन्ताऽत्रवीद्राक्यं सतयं पथ्यं च कोमलम्‌ ॥ २६ सारथिरुवाच-- हरात्मजशरान्सोदुं कः समर्थो रणाजिरे । तस्मान्मोहगतस्त्वं च मयाऽऽनीतः प्रभास॒त ॥ ` एतञ्ज्नात्वा त्विदानीं भो यदुक्तं तद्विपीयताम्‌ ॥ २७ व्यास उवाच-- एतस्मिनन्तरे राज्ञा भरितः कषि(रि)सत्तमः। ओषध्यादिमयोगेण गजः संह्ञामबोधयत्‌ ॥ २८ कारयेच्छतगुणं माणं पराणे च जयमादिशत्‌ । भराग्नलं मच्रितं दवा ररोधास्याङ्गकवणान्‌ ॥२९ स गजो दशनेरेव स्फोटयामास वै गिरिम्‌ । एवं शतसहस्राणि सैन्यानि सैन्यपालकान्‌ ॥ ३० पातयामास समितौ गजः परमदुजैयः। स दैतयस्तस्य पृषस्थः शरैः कालानलमभैः ॥ ३१ हत्वा चापातयचो्व्या मुख्यमुख्यान्सुराधिषान्‌ । शरैस्तस्य तथा देवा यमदण्डस्मपभैः ॥ ३२ निपतन्ति महाबीयौ रुधिरौघपरिषठताः । यसिन्यस्मिश्च मागे तु स दैलयः सगजो गतः ॥ ३३ तज तज चकाराऽञश्ु भीषणं संचितं शरेः । गजेन पातिताः केविद्रनारोहेण चापरे ॥ ३४ केगेन च्रमणेनैव सुराः केचित्पतापिताः । एवं सुरगणाध्यक्षाः शस्ासरैधिविधैश्च तम्‌ ॥ ३५ सगजं युद्धनिभ;ता निजघ्तु्वहुभिः शरैः । तथाऽपि तद्रनं योयं न शक्तास्ते महाषखाः ॥ ३६ क्षिं तांस्तु गजो दन्तैत्ैपरोऽपातयच्छरैः । न गता ये धरण्यां च देवा जजेरविग्रहाः ॥ ३७ क्षरण्यं गणपं जग्ुरभीतास्ते वेदनातुराः । देवानां कदनं दृष्टा गंणापीश्चः प्रतापवान्‌ ॥ ३८ सगजं ताडयामास वज्ञानलसमैः शरः । सगजो बेगसरुदधः शरेण च समुत्थितः ॥ ३९ अथो तौ दरौ शरैरेव बिभिदाते परस्परम्‌ । उभौ तौ नर्दमानौ च अन्योन्यं जयमैच्छताम्‌ ॥४० शनोणितैरिप्रसवौङ्गौ वीरणु्यौ सरायुरौ । अथाऽऽु स गजो मत्तो बिभेद दक्षैः स्वकैः॥४१ आसुनाऽभिदुतो नागो धोरयुद्धं तयोः परम्‌ । अथोर्ध्वं संविभागे च चतुभियुद्धमद्धतम्‌ ॥ ४२ सकागदं तुप युद्धं सैरोकमयंकरम्‌ । दशषनदशनैरेव शरैरेव शरोत्तमैः ॥ ५३ तदवोरमभवथुद्धं देवदानवसंगरे । आखुकरो मेदयां चके महानागं महाबलम्‌ ॥ ४४ पशुना पृष्वंशापरे स्थित्वा तेनाहनत्पुनः । दैत्यस्य दशनदवारे हृदि स्कन्पेऽथ लाघवाद्‌ ॥ ४५ सगजः स पपातो््या गता सुटो्ितं वमन्‌ । शरशसूपैनयो देवाः साधु साधिविति चाहुवन्‌ ॥ ४६ गणपं पुष्यगन्धेशच गन्धधूपैरपूनयन्‌ । बुदुवुद्यसंयाश्च भीताश्च पाणकातराः ॥ तथैव सह पार्वत्या सुरानाह मरैश्वरः ॥ | ४७ ,} 1 व ६ ११. घ. ज. येत गुणं प्राणं रणैकजयमादिशेत्‌ । २ ग. ध्‌, गणपः करोधमृरटितः । सः । भ. घ, "त; । उवा दा" । ७६. निप्ततितमोऽध्यायः 1 पश्रपुराणम्‌। १२०३ महेश्वर उवाच-- | अबान्येऽहैरमोवैश्च दैलयानाजघराहषे । यावसु सेनयो्नैव जययुद्धं समापयेत्‌८/) ॥ ४८ इति श्रीमहापुराणे पाश्च सृ्िखण्डे देवासुरविमद ्रैपुरिवधो नाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥। आदितः शोकानां समश्यङाः-- ३०९१२ भथ त्रिसप्ततितमो ऽध्यायः । व्यास उवाच-- श्रुत्वा मरेशवरादाकयं देवाः शक्रपुरोगमाः । द्ुवदै्यसघांसतान्सव सवान्समन्ततः ॥ आजगाम महाबाहुः कुम्भो नाम महासुरः । नेकरतो +यक्षराजानं गदया चाइनञुशम्‌ ॥ व गदापातैनेधान भृसुत्तमम्‌ । ततोऽन्योन्यं गदाुद्धमभवद्धीपणं तयो; ॥ न्धमहाब- व पुरोवध्यनिबन्धनम्‌ । पादरं भीषणं यानं स्फोटतैरौभिवासितिकम्‌(१)॥ तेन छतवा महायुद्धमबसाने धनेश्वरः । पातयामास तं स्फोटे तस्य इुम्भस्य चोरसि ॥ भदषलतः कुम्भो निपपात मदीतरे । स्यन्दनस्थो महावीय जम्भो दरिं तदा ॥ जधान शरसंयै तथेैरावणं भृशम्‌ । वासवो भिदुरेणेव संविभेदासुरोत्तमम्‌ ॥ ब पपात धरापृषे गतायुखोंहितोक्षितः । तथाऽऽरण्यं सुघोर च अधोरं घोरमेव च ॥ चतुरो गणमुख्यांश्च शक्त्या विभेद संयुगे । सेनानीघ्रैव मरलेकं पातयामास लाघवात्‌ ॥ सौरभं शरसंवैश जयन्तो वशमानयत्‌ । शक्तिहस्तं च संहादं यमदण्ड नरानतकम्‌ ॥ = १० हत्वा च पातयामास स भस्मीकृतविग्रहः । काटश्च खद्गपातेन पातयामास भ्रमम्‌ ॥ ११ कतया शृ्युिभेदाध्वं तथा निषृणके रणे | अग्निना दह्मानाच सौते च महाबलाः ॥ १२ भदरवाहुमहाबाहः सुगन्धो गन्ध एव च । भौरिको व्िको भीम एते सेनाग्रगामिनः ॥ १२ रणे संदग्यदेहश्च पेतुरू्यौ गतासवः । पारवद्धा महावीय वरुणस्य महात्मनः ॥ १४ पेतुरुब्यौ महासत्वाः शूरः शूरभयानकाः । सूरस्य रदिमनारेन निहताः पश्च दानवाः ॥ १५ तरुतुम्बर्ु्मधः ¦ । रूरकनौश्चरणेशानमोदसंमोदपष्पुखाः ॥ १६ रभिपातिता दैत्याः संयुगे मातरिश्वना । नैतो गदया भीम पातयामास भूतले ॥ १७ पातै रद्राणां शतो देयदानवाः । निपेतुः संयुगे भीताः संपुला रणपण्डिताः ॥ १८ वसूनां शरपातशच शूराणां रदिममाटिनाम्‌ । मेषानां करकामिश्च बजरपातैः सुदारुणः ॥ १९ निपातिता रणे दैत्याः भरतशो बलशाणिनः । कुबेरस्य गदापतैनिपतन्ति सदसरशः ॥ = २० इक्करय भिदेव भेदिता दैलयपगबाः । असंख्याताः पतन्या सछन्दशकत्या तथा इता; २१ गणेशपहपातेन पतन्ति पर्यदेत्यकाः । ेकुण्ठकरपक्तेन चक्रेण तीत्रक्मणा ॥ २२ लानां भबराणां च भिरंसि निपतन्ति को । कमनो [कयमदण्डेन कोटिकोरिसहसरशः ॥ २१ अपातयसदा भूम्यां कारलदरेन दानवान्‌ । मृत्युः शक्तया तया दैत्यान्पाश्री पान चापरान्‌॥ `" # हमाहानािषनितलान च १ पतिश्च "` †# समा्ान्तविर्भरनियत्वान्न टच्‌ । * धनुथिहान्तगतः पाठः क. ख ध. ड. च. ज. स. पृस्तकस्थः। छ. चङ्गबः।३ म, ष्ठानिवा । ४ अ. लधवम्‌ । ५ ध गठिभिः । मे । ९प.अनम, © & @ ^ $ = ५ ~ - १४. भ.९भे। र मङ्यगुक्यकाः । । १२०४ | महपुनिभीष्यासमणीतं-- [१५ पूरिण्डिन, पातेन तक्षकादीनां] सुधांसरोः शिरिरेण च । अश्वारोही खरो मन्थो एनिपातस्तया. गनान्‌). परिपेण गनं कुम्भे दैत्यानां नाक्षयतततः(?) । एवमश्वा गजाशरैव राषवात्संनिपातिता, ॥ ` २६. एवं सिद्धैश्च गन्धवैरप्सरोभि्महाबरैः। अन्याभिदेवताभिश्च समातृगणनायकैः ॥ २७ निपातिता महाघोरा एते भलयदानवाः । शरेथ खडपातैश शलशक्तिपरशषैः ॥ 2८ यष्टिपरिषङुन्तेश्च पातयन्त्युरान्युराः । एवं संक्षीयमाणेषु देत्यरादसमपद्यत ॥ ` १९ आदित्यरथसंकाशं रथं रत्नविभूषितम्‌ । शातकुम्भमयं दिव्यं पण्टाचामरभूषितम्‌ ॥ १० पताकाध्वजसंपुरणं रम्यं शक्ररथोपमम्‌ । समारुह महावीरो हिरण्याक्नोऽपुराधिपः ॥ ३१ जघान शरजारैश् दुनिवायः सुरासुरैः । स सेन्यानि गजान्वीरो रथां थ सहसेन्धवान्‌ ॥ ३२ पातयामास भूमौ च शतरोऽथ सहस्रदाः । एवं चरन्स इन्देषु निखिटेषु दिवौकसाम्‌ ॥ ३२ पातयामास दैलेन्द्रः शरोषान्पृतयुसंनिभान्‌ । करमेण समरे चाथ देवसेन्यान्यमन्थत ॥ १४ ` यथा पुष्करिणीहन्दे गजः कञ्जनं शनैः । शरपातेरथो वेगास्सिहनादेः पुनः पुनः ॥ ३५ धरण्यां पतिता बेगात्तदा दै दयेश्वरस्य च । दशभिश्च सुरा(शरशरैव जयन्तं स भधान ह ॥ ३६ रेमन्तं पश्चमिर्वाणेः शक्र पश्चदशेन तु (च दशप्चभिः)। चित्ररथं विशतिभिः पशचर्विशतिमिगुहम्‌ हेरम्बं भिश्षरेणेब चत्वारिदातिभिरयमम्‌ । तथेव कालं एत्य च पाणिना द्िगुणेन च ॥ ३८ गुयकेदौ नगत्माणं दभि शभिः श्रेः । षष्टिभिः सकप्तभिथैव रुद्रान्सर्वान्पृथकपृथक्‌ ॥ ३९ वसून्सर्वाश्च स दरः सिद्धगन्धवंपनगान्‌ । दशाष्टदशभिः षडभियुंद्धे देवान्मिनश्यसौ ॥ ४० ओजोधादतिवरर्याषु शीघ्रटाधवदरनाद्‌ । आपत्पाप्नाः सुरा भील्या अतिकरतु न चेश्वराः ॥४१ भरराशूलसंकाशैः शममिभेदिभिः । ताडिता निरा युद्धे प्रिता धरणीं युः ॥ ४२ तस्यैव संमुखे स्थातुं न शेषः भरवराः सुराः । ततो देवा बिनिधरतासिदिवेशेन संयुताः ॥ ४२ क्षरण्यस्य हरेस्तत्र शरणं ताडिता ययुः । एतस्मिशनन्तरे विष्णुः प्राह जिष्णुं खमेश्वरम्‌ ॥ ४४ विष्णुरवाच-- । अधुना गच्छ दैत्यस्य संमुलं रणयूरधनि ॥ ४५ व्यास उवाच-- नारायणस्ततसतूरणं गतस्तस्यान्तिकं जाद्‌ । स रथं पार्गणेभि्ला विष्णुमारोषयसषय्‌ ॥ रथस्थं संयते दैत्य उवाच विष्णमव्ययम्‌ ॥ ४६ दैत्यराज उवाच-- अन्यि करोम्यद्य हवा त्वां च सनिम्‌ ॥ ४७ व्यास उवाच- ततो विष्णुरुवाचेदं गर्जन्तं दैत्यपुंगवम्‌ ॥ ४८ . विष्णुरुवाच - शक्तस्तव शर्धन पाप (सजनोपाये) यदि युद्ध स्थिरो भब ॥ ६९ व्यास उवाव- , ततः श्रररैरेभ नधान विष्णुमव्ययम्‌ । असंभ्रान्तः स विच्छेद यमदण्डनिमा्शरान्‌ ।॥ ५० इनः कर्णि रराम तरणे । ति ्ठिला इरः शोर च मिषयय मग १ ध. न्यो दन्तिपारस्त" । म. “नयो निपात" । २ घ. शमन्त । १ अ, -जिद्स्ते महाबलाः । र । , ७१ त्रिंतितमोऽषयायः ] प्मपुराणम्‌ । १२०९ मगौरवादशयमैः संसपादादवानैः । शर भदकरतीकैः सगथ मनोजवैः ॥ = ५९ ० जीषवात्केशब्राज्स्य तूलशुष्कठृणोपयेः । हैमैः शरसहसैस्तु ताडितो दैत्युगवः ॥ ९३ ; शद्धो धत्वा शिखरिणं रणे । जघान माधवं बेगादधिरण्याक्नो महाव; ॥ ९४ तं च संपूणेयामास गदया लीलया हरिः । एवं पमैतसाहसरं पातितं तु क्रमेण हि॥ ५५ तथैष लायवाशूरण हरिणा दानवारिणा । पनरबाहुसहस्राणि ठृत्वाऽततौ दानवोत्तमः ॥ ९६ शरेः शक्तिभिरतयुगरः शूलेः पटिशकादिभिः । ववर्ष बहुभिषिष्णुं कोधाविषेन वेतसा ॥ ५७ तास्तु तेनेव परहितांशिच्छेद सुरसत्तमः । वरदीति्महाधोरैः सुराणामभयेकरैः ॥ ५ विभ्याध सर्वगात्रेषु शंमुग्ररोपमैः सवैः (शरः) । दानवाधिपतिं संख्ये अव्ययो हरिरीश्वरः ॥ स च करमणितां गत्वा स्ैशक्तिमतु्तमाग्‌ । काटजिदोपमां धोरा ॥ ६० हरेरुरसि पीने च विहुत्यापातयद्हुतम्‌ । शुगुमे स ुर्रषस्तदित्वरसानद्रमेषवत्‌ ॥ ६१ ततश्च अशृड्दैत्या जयेति साधुवादिनः । ततथकरथरथनरं दैलसैनये व्यसर्जयत्‌ ॥ ६२ तेषां क्षिरांसि संछिध् माधवं पुनरागमत्‌ । स दैलयं शक्तिपातेन पातयामास चिरात्संहां समाम्य बहिबाणेन केशवम्‌ । निजथान रणे कुद्धो हरिः १ ॥ ॥ ततो पुमोच मायालं चाऽऽसुरं चातिदारुणम्‌ । सिषहव्याप्रुायांथ तदरहविपसरीखपान्‌ ॥ ६५ भधान समरे विष्णुं हिरण्याक्षः प्रतापवान्‌ । ततो मायान्ञस॑मूताञ्छल्राञ्लोघान्रणे हरिः ॥ ६६ मिच्छ शरैरेव शृरनैवमतादयत्‌ । स मिहितसवङगस्ततषण लोहितोक्षितः ॥ ६७ विचकषं हसन्विष्णुरखगििषुतविग्रहः । तच्छं च त्रिभिर्बाणैः भविव्याध सुराधिपः ॥ ६८ वरूथ सध्वजं केतुं रथं चैपाऽऽतपतरकम्‌ । यन्तारं च मिच्छे दवाभिथ हरिः शरैः ॥ ६९ पातिते च रथे दैत्यः संहुत्याय रथं परम्‌ । आररोह स दव्ये्रः संमुखं चाकरोद्री% ॥ ७० *भस्मनरध्याये सपततितमाच्ोकात्साैव्ययिकरततमोकपर्न्तं “ध ” पुस्तके प्रन्यो न विदयते । तत्स्थाने यो भन्धो वर्तते तस्वात्रासबद्वलान्मूले संप्रहो न कृतः । नु कुंशमरबुद्धीनापुपयोगामसी प्रन्थोऽ्र टिप्पणीरूपेण दीयते तथेव च क्रमेणैव विष्णुः सर्सुराधितः । तद्रथाः पातिता भूमौ निशितैः सायकैः पुनः ॥ १ ॥ रथस्तस्य पातयित्वा जनादेनः । विग्रहं सतनुतराणं भित्वा च बहुमार्गणैः ॥ २ ॥ पातयामास तन्रूमौ शरैः संपूणेविपरहम्‌ । जाम्दूनदमयैबौणिब॑हुरलसुशोभितैः ॥ ३ ॥ शुशुभे पतितो दैत्यः सवालंकारभूषितः । तस्य देहनिममाश्च शराः संग्यक्तविन्मुखाः ॥ ४ ॥ श्यन्ते सर्वूतैख ययाऽद्रौ स्वणैमक्षिकाः । चिरात संकम्याथ दानेद्विरदमच्युतम्‌ ॥ ५ ॥ च चतुष्ट मनोजवम्‌ । चिच्छेद माधवो बाणैः शरांश्च संमुखागतान्‌ ॥ ६ ॥ घोरैः पतिताः प्रपलायिताः । स गतो निर्जरान्ेगान्ममदं दशनैः किरन्‌ ॥ ५ ॥ भषावत्समरे तत्र कालदत्युसमप्रभः । अमेः स्प यथा जन्तुः प्रसोढुं नैव शक्यते ॥ ८ ॥ तथा तस्याप्रतः स्थातुं न शेकुः समरे सुराः । ततः शरसह्सतु भित्वा च गजपुगवम्‌ ॥ ९ ॥ दैखराजं शतैमीमैः संविभेद जनादेनः । शरपीडायुतो नागः करोादुन्म्तमानसः ॥ १० ॥ संबिभेद्‌ महादषैः स्फोटयामास संयुगे । नागान्तकोऽपि नखरैविभेद मिदुरोपमैः ॥ ११ ॥ नागस्य सर्वगात्रे च चञ्च्वा तनुं जघान ह । गकिताश्नः पपातोर्व्यौ वजरपाते यथाऽचलः ॥ १२ ॥ पतितेऽव तथा नागे भिभोरकछदविप्े । सधनुश्वाऽऽविशरैयो मायया [ग]गनं भयात्‌ ॥ १२ ॥ - तज चज) सुपर्णेन भदितं(तः) श्षेधया क्षणात्‌ । दृष्या तस्य तु तत्कमे भिया दैयाः प्रदुवुवुः ॥ १४॥ .बियदतौ महदैस्यः शरैमोयामिमश्रितैः । जान समरे शौरि व्यालगृहृरूवागभवैः ॥ १५ ॥ केविच्छिदा हरि यान्ति नागेशं तक्षकोपमाः । कालकूटविषा घोरा दैयमायाभिमश्विताः ॥ १६ ॥ तीनमिनद्रणे विष्णुरतिनागेशवरो जवात्‌ । छेदेतः सादितस्ताभ्यां नागपातान्नसंचयः ॥ १५ ॥ १२०६ । महायुनिश्रीव्यासपरणीतं-- ` ` [4 पृषटिलिष्दे ततो युद्धं महाघोरमभवद्रोमहषणम्‌ । हिरण्याक्षस्य च हरेछोकविस्मापनं महत्‌ ॥ = ` ` ७१. 1 कृतप्रतिकृतं च तत्‌ । ततो नियुद्धे सततं दिष्यवर्षशषतं गतम्‌ ॥ ` ७२ ततो दैत्यो महासच्वो वषे वामनो यथा । मुखेन जग्राह सूषा ्ररोक्यं सचराचरम्‌ ॥ ७ मोषे तत्र महान्ने च इन्द्रजालोपमं शरैः । रणे युद्धं चकारोधैनष्टदेदो मष्ठाबलः ॥ १८ ॥ सर्वं ध्वान्तमयं घोरं नीहारसकिलाचितम्‌ । न खं धरातल क्ष्माभूत्र लोकं सचराचरम्‌ ॥ १९ ॥ एतदृष्वा रणे विष्णुममोच शक्तिमुत्तमाम्‌ । तया तद्धक्ितं तूणं तस्य मायाबलं भृराम्‌ ॥ २० ॥ ततश्वान्तरगतं दैत्यं बहुमायाधरं युधि । ज्ञानद्या ्रसंलक्षय गोबिन्दो बहुभिः शरैः ॥ २१ ॥ संस्तभ्य पातयामास स्ैदैत्यजनेश्वरम्‌ । सोऽसुरो धरणी प्राप्य धृत्वा [तु] आयसीं गदाम्‌ ॥ २९ ॥ जघान गरुडं वेगात्स्पराणमेहाबलः । गदयाऽभ्यर्दितस्ता्यः क्षणं मोदं विवेश ह ॥ २३ ॥ तं च दृष्ट्वा तथाभूतं पना [चा]हनद्धारिम्‌ । हृत्वा परं महातीक्ष्णंनन्दकेन जनादेनः ॥ २४ ॥ गरडस्तस्य(स्थश्च) तस्यैव रिरस्तेनासिनाऽच्छिनत्‌ । स पपात गतशवोन्यी मन्दः पापः सविग्रह ॥ २५ ॥ इते तस्मिन्महावीये शैखमुख्ये महाबले । देवदुन्दुभयो नेदुः सवैदेषैः समीरिताः ॥ २६ ॥ ततः शङ्कादिवाछानि अवाधन्त तथा परैः । देवानां सिंहनादेन तुमुलं खं प्रलकष्यते ॥ २५ ॥ गेयं जगुः सगन्धवौ ननृतुश्वाप्सरोगणाः । स्तुति पठन्ति देवस्य हरेश्च नारदादयः ॥ २८ ॥ पारिजातादिभिः पुष्पैरन्यैश्च नन्दनोद्धवैः । धूपैः सचन्दनेगेन्धैः सुरा निष्णुमपूजयन्‌ ॥ २९ ॥ इति श्रीपद्मपुराणे सुरासुरविमदे हिरण्याक्षवधो माम त्रिंशोऽध्यायः ॥ ३० ॥ तस्मिन्महोत्सवे रम्ये दैलयदन्दक्षयावदे । प्रोत्फुहदया देवा मुनयो ब्रह्मवादिनः ॥ १ ॥ प्रस्तुवन्ति हारि रीत्या दैतयधातिनमीश्चरम्‌ । नमो निदाय देवाय वरदायाघनाकिने ॥ २ ॥ जयाय निजधोषाय विश्वव्याप्ताय विष्णवे । त्वमेकः स्ैमूतेशः सवलोकधर प्रमो ॥ २ ॥ स्ष्माणामतिसूषमसत्व श्रीधरः श्रीनिकेतनः । सर्व विष्णुमयं चेव जगदेतच्चराचरम्‌ ॥ ४ ॥ ्ञानात्मकानां सर्वषां मुख्यः स्वान्ते जगत्मरिये । त्वच्छक्त्या मोहितं नाथ त्रैलोक्यं वैष्णवात्मना ॥ ५ ॥ अमोधाक्षय लोकेदा भारतीकमलाप्रिय । शुद्धः सदैव भक्तश्च सदैव भक्तवत्सल ॥ ६ ॥ स्मरतः पुरुषस्यैव शतशोऽथ सहस्रशः । पुरुषास्तारयस्यस्मान्दुगान्ते दुःखवासिनः ॥ ५ ॥ यः पुनः सरवेभूतेषु त्वन्मयं च प्रपदधसि(ति) । नित्यमाराधयेयस्तु स च त्वत्यदवीं त्रजेत्‌ ॥ ८ ॥ उद्धृत्य कुलकोटिं च तवदरेषु विलीयते । विदोषो जायते सोऽपि लोकानां तारणाय वै ॥ ९ ॥ सुरासुरमनुष्याणां साक्षिणामधिपो भवेत्‌ । एवै त्वं वरदो नाथ त्वत्परिया हरिवत्सला(१) ॥ १० ॥ भकतिमुक्तिप्रदः शुद्धः सवैदः सवैतारकः । ज्ञानी श्ञानमयस्तुभ्यं नमो बेदमयाय च ॥ ११ ॥ ध्यानगम्यं च ध्यानं च योगिनां प्रवरान्विताः । प्रणताः स्म वयं सव वरदो भव केशव ॥ १२ ॥ भगवानुवाच-- शरीतोऽहं वः सुराध्यक्ाः स्तोत्रेणानेन फन्विताः(पूजितः) । वरं बरय(वृणुत) सवैज्ञा यद्रो भावमास्थितः॥११॥ देवा जचुः-- कृतं पूं त्वयाऽस्माकं हितं पथ्यं युगे युगे । इदानीं यक्तं श्रील पुवैस्मादतिरिच्यते ॥ १४ ॥ हत्वां दैत्यगणान्सवाञ्जयोऽस्माकं सदा धवम्‌ । कमय न कृतं भद किं न दत्तं त्वया प्रभो ॥ १५॥ ्ैरोक्यस्य च राज्यं च सुखं भोग्यं यशः प्रियम्‌ । यदीच्छति पुनदौतुं स्वमेवं फ करिष्यसि ॥ १६९ ॥ श्रीभगवानुवाच-- अन्येषामपि दैयानां राक्षसानां च संयुगे । करिष्यामि वधं घोरं भवतां च हिताय बै ॥ १७ ॥ इत्युकत्वा परमश्रीतो गतो विष्णुः स्वमन्दिरम्‌ । गता देवाः पुनः स्व॑ स्वं प्रवरः स्वाधिकारणम्‌ ॥ १८ ॥ य शं शृणुयातुष्यं देवानां विजयं हितम्‌ । सर्वं तत्य भवेद्धव्यं विजयो धमेसचथः ॥ १९ ॥ सङृदुशारमात्रेण स्व॑यज्ञफलं लभेत्‌ । सवैतीथीमिषेकाश र | यत्फलं लमते मर्यस्तत्फलं श्रवणाद्धवेत्‌ । यः षठेत्पायेद्रा ॥ २१ ॥ विजयं सवैदेवानां तत्य पुष्यफलं शुणु । अश्वमेधसदश्ञाणि राजसूय शतानि ब ॥ कृत्वा यत्फलमामोति तत्कलं कमते नरः ॥ २२ ॥ ॥ -निसप्ततितमोऽध्याय ; 1 पुराणम्‌ । १२०७ भूमण्डलं समुद्र्य मिषेा च रसातरम्‌ । शेषा विविददत्यास्तमनु प्रीतिसंयुता हत विष्णमैहातेजा शास्वा दैत्यबलं मह्‌ । दधार सूपं त ५ पृत्वा जोदततु विष्णुविवेश तमनु तम्‌ । तत्र गत्वा रसागूले रसातलगतां पम्‌ ॥ ५७६ ष्टा स्वदंश्योदंपरे टोकाधारां वसुंधराम्‌ । ता पृत्वा गच्छतस्तस्य विष्णोरमिततेनसः ॥ ७७ समाजगाम दैत्ये शट वाग्मस्तुदस्तु । मायाक्रोडतनुषिषणचांसिं सदयुषा ॥ = ७८ जररोपरि दधारेमां धरां भूधर एव च । तस्या न्यस्य स्वस च स चकार तदाऽचलाम्‌ ॥७९ हतः पशात संरभ्रो दैतयरादसमुपस्थितः । क्रोधेन महताऽऽविष्टो जघान गदया हरिम्‌ ॥ ८० मायया सूकरो विष्णुस्तां गद्‌ समवशयत्‌ । योगयुक्तो यथा पृतं कौमोदक्याऽ्नश्च तम्‌॥८१ ततः पुना शषाऽऽविषटो हिरण्याक्षो महाबलः । मष्िना प्राहरदेवं दक्षिणस्यां भमि? प्रभो; ८ एवं त १ (1 कृतानुकरणं तथा ॥ ८३ तथा(दा) ब्रह्मद युद्ध पर्या | ससि प्रजाभ्यो देषे उसुश देवदेवेशं विष्णं बारादरूपिणम्‌ ॥ + त ब्रह्मादय उचुः-- मरा द्रीड षालवरेव जमु देवकण्टकम्‌ ॥ ८५ व्यास उवाच-- हतो विष्णुर्महातेजा मायावाराहसरूपधरक्‌ । ्रह्माचतुमति प्राप्य चक्रं पराक्िपतुखणम्‌ ॥ ८६ सशतसूयसंकाशं सहसरं महामभम्‌ । दैःयान्तकरणं रौद्र प्रखयाग्रिसमपमम्‌ ॥ ८७ तबद्रं बिष्ण॒ना युक्त हिरण्या महाबलम्‌ । चकार भस्मसात्सय्ो ब्रह्मादीनां च पद्यताम्‌ ८८ दैत्ये क्षयं नीते चक्रं चागमदच्युतम्‌ । तत! ब्रह्मादयो देवाः शक्रयुरुयाश्च रोकः ॥ टरा च विजयं विष्णोः सतुबन्ति स्प समागताः ॥ ८९ देवा उखः-- $ नताः स्म विष्णु जगदादिभ्तं सुरामुरव्यं जगतां मपाटकम्‌ । यज्ञाभिषदमात्किल पदमयोनिर्भव तं बे शरणं गताः स्मः ॥ ९० नमो नमो म्यवपरधराय नमोऽस्तु ते कच्छपरूपधारिणे । नमः पर्श ठृसिदरूपिणे तथा ुन्वामनरूपिणे नमः ॥ ९१ नमोऽस्त ते कषत्रविनादनाय रामाय रामाय दशास्यनाशिने । अ्लम्बहव्े भितिवाससे नमो नमोऽस्तु ददधाय च दैत्यमोहिने ॥ ९२ स्ठेच्छान्तकायापि च कर्किनाज्ने नमः पुनः करोडवपरधराय ! जगद्धितार्थं च युगे युग भवान्बिभति रूपं खसुराभवाय ॥ ९३ निषूदितोऽयं धुना किक सया दैत्यो हिरण्याक्ष इति प्रगरमः । यमेनमुख्यान्किल लोकपालान्हेलया चैव तिरकार ॥ ९४ त पै तवया देबहिता्थमेब निपातित देषवर परसीद । = विवय विसरगकती ्रह्मेण रूपेण च देबदेष ॥ ९५ [1 पक्ष. श्तु ।मा।२ज, णि दह । अ. रेन ज'। १२०८ | महाुनिभीषयासमणीते- = ( + पृश ` पाता त्वमेवास्य युगे युगे च शूपाणि धत्से सुमनोहराणि । त्वमेव काठापनिहरथ भूत्वा विश्वं क्षयं नेष्यसि चान्तकाे ॥ “९ अतो भवानेव च विश्वकारणं न ते परं जीवपजीवैमीश् । (1 यारकिच भूतं च भविष्यरूपं पवतैमानं च तवैव रूपम्‌ ॥ ९७ सर्व त्वमेवासि चराचराख्यं न भाति विश्वं त्वहते च किचित्‌ । ॐ अस्तीति नास्तीति च भेदनिष्ठं त्वय्येव भातं सदसत्खरूपम्‌ ॥ ९८. ततो भवन्तं कतमोऽपि देव न ह्ञातुमर्तयविपक्बुद्धिः । > ऋते भवत्पादपरायणं जनं तेनाऽऽगताः स्मः शरणं शरण्यम्‌ ॥ ९९ व्यास उवाच-- ततो विष्णुः प्रसन्नात्मा उवाच च दिवौकसः। १०० विष्णुरुवाच- हष्टोऽस्मि देवा भद्रै बो युष्परस्तोत्रेण सांमतम्‌ । य ददं पपठेद्धक्त्या विजयस्तोप्रमादरात्‌ १०१ न तस्य वुङैभं देवासिषु लोकेषु किंचन । य इदं शएयानिलयं पठेद्वाऽपि समाहितः ॥ १०२ न भयं विद्यते तस्य इह रोके पर च । गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्‌ ॥ १०१ तत्फलं समवाप्नोति कीरैनाच्छरवणामरः । स्ैकामपदं निलयं देवदेवस्य कीर्तनम्‌ ॥ अतः परं महाह्नानं न भूतं सागमेषु च ॥ १०४ हति श्रीमहापुराणे पाशे सृष्टिखण्डे देवासुरसद्कामसमाप्तौ विजयस्तो त्रं नाम त्रिसप्ततितमोऽध्यायः ॥ ७६ ॥ आदितः शोकानां समण्यङ्ाः- ३१०१६ ~~~ अथ चतुःसप्ततितमोऽध्यायः। संजय उवाच- येऽसुराश् मृता युदधे संमुखे बिगुखेऽपि वा । गतिं तेषामहं ब्रह्मथोतुमिच्छामि तस्तः ॥ ? असंख्याता इमे दैत्या्ेरोक्ये सचराचरे । अन्राप्यासन्गताः कुत्र एतन्मे शंस भो गुरो ॥ > ग्यास उवाच-- ये शृताः संगते श्रा दैत्यानां परवरा रणे । सय॑ प्राप्य च देवत्वं भोग्यमश्चन्ति शाश्वतम्‌ ॥ ? भरासादा यत्र सौवर्णा नानारत्नपिभूषिताः । सर्वैकामपद्‌। इक्षाः खरणैदीतोयसंयुता; ॥ प्रोतलसुकडारिगेन्धाव्यैरन्यपुष्पकैः । दपिदुग्धाज्यखण्दैश्च युता पुष्करिणी शुमा ॥ अतीवरूपसंपन्नाः सदैव नवयौवनाः । यत्र सन्ति सियो दिव्याः सवौभरणभूषिताः ॥ तत्र राज्यं प्रकुर्वन्ति तयैव वसुधातले । एवं जन्माष्टफ पराप्य धनिनोऽध्यक्षमन्निणः ॥ अषसंमृलगात्रेण दिवमश्न्ति शाश्वतम्‌ । विमुखाः कातरा भीता ये च मायामिनो रणे ॥ ते यान्ति निरयं घोरं ये च देवद्विजद्विषः । पतितं मथितं भग्रमन्ययोद्धारमाष्वे ॥ हन्तारो निरयं यानि ते च म्हेच्छाः द्ुभराचकाः । परन्यासापहतांरो विगरुखाः सन्ति तवतः। १ ज. "वजीवनम्‌ । य^ २ म. मेदुनष्टं । ३ ग. “ने संशयं मुने । ज्या" । ष, “मे संशयं गु । ४ ध. ज, काः। पुरा न्यापाश कूटा त्रिमुखा प्रन्ति । ॥ ४ > 64 @ ॐ» 6 न रातौ वा विपिने नष्ट बोराः सा्सकारिणः। सवा भक्ष्यरता पृढा म्टच्छाः गोग्र्मथातकाः११ हावाः परे म्लेच्छा एते ये भूरयोनयः । तेषां पैडाधिकी भाषा लोकाचारे न विधते १२ नास्ति शौच तपो जानं न दैवं पितृतर्पणम्‌ । दानश्राद्धादि ये सुराणां च भूननम्‌ ॥ १३ किङृणां च न पुरूष द्विनदेवतपसिनाम्‌ । हानलोषादतसतेषां मरशौच न मिघते ॥ १४ मारं भगिनीं चान्यां एदिणीं कामयन्ति च । सर्वो प्रिपयंयो रोकात्दाचाये परीमसः॥ १५ ताक्ष्यस्योदमनानां च अन्येषां गोजवासिनाम्‌ । कुे जाताः सदा दैत्या येषां पएष्यमकारणम्‌ ॥ र्ति च मृता यान्ति द्विजज्लीरिुघातिनः । गवाशिनो दुरात्मानो हभश्ष्यमक्षणे रताः ॥ १७ कीटयोनिं व्रजन्त्येते तरवश्च पिपीङिकाः । न मरेषु न देबेषु कल्पन्ते ते सुरद्विषः ॥ १८ अग्रजः सहजस्तेषां सेदो आम्यटृत्तयः(१) । लोमकेशथ॒नः काकाः कलव्यम्यरता भुवि ॥ १९ साहसा व्रतं दानं स्नाने यज्ञादिकं च यत्‌ । मत्स्यमांसादिषु परीता एृषावचनभाषिणः ॥ २० सदाकामाः सदारोभाः सदाक्रोधमदान्विताः । बधवन्धरतोदरेगा यूतसेगीततंभिया; ॥ २१ कुभूस्याः कुजनमीताः पूतिरगन्धरता नराः । न देवेषु न पिततेषु न धपमश्रवणेषु च ॥ २२ स्तोञ्रमन्नादिके पुण्ये यथाकार्यष्वनिश्वयाः । बहुरोगाधिरोपाश्च हुरूपपरिच्छदाः ॥ २३ नरजातिषु दैत्यानां चिहान्येतानि भूतले । न जानन्ति परं लोकं न गुरं स्व न चापरम्‌ ॥ २४ गर्भषूरणमिच्छन्ति नातियि न गुरुद्विनान्‌ । न देवं न सुतं गोत्रं न पित्र न च बान्धवम्‌ ॥ २५ स्वम दानं न जानन्ति भक्षणान्नपरिच्छदम्‌ । गोपायन्ति धनं यस्मात्ते यक्षा नररूपिणः ॥ २६ प्राणान्तेऽपि धने िविन्न ददन्ते च राजनि । ते यक्षा दुगैतिस्थाश परा भारवाहकाः॥ २७ मतानां रक्षणं यद्रा सर्वोकविगरितम्‌ । सीणां च पुरुषाणां च शृणुष्वैकमना मम ॥ २८ मलपङ्भरा निलयं सलयशनौ चयिवभिताः । दन्तकुम्तरवस्ाणां वपुषो मलप॑चयाः॥ = २९ [भशृपीठादिपात्राणां सङृच्छौचे न रोचते । न पयन्ति सुसं सीणां विशन्ति कानने हुतम्‌ | दिथसोख्िष्टूतीनां मक्षणेऽभिरता युधि । अन्न पानं च शयनमन्धकारिषु रोचते ॥ ३१ ` कदाचित्छच्छता नास्ति हथिदरा शुचिता तनो । रक्षणं नरकेषु मेतानामीदशं किल ॥ ३२ हिताहितं न जानन्ति मितरामितरं गुणागुणम्‌ । पापपुण्यादिकं स्थानं स्नानं देवद्विजार्चनम्‌ ॥ ३३ र मितरुदासीन न विनदन्ति स्वभावतः । मतयस्थाः पशसते च बगायनत ुद्धिसंमतैः ॥ ३४ द्धा नानात्भाबाश्च भ्रमन्ति च एषा भुवि । यक्षरपा नरास्ते च सर्मक्मबहिष्कृताः ॥ २५ एषा मेदं भगक्ष्यामि रक्षणं धरणीतले । पिजाता मत्यलेकिषु पापसवैवाुरूपतः ॥ ३६ महीमस्वि मैसं नागरं छरपिणम्‌ । मियसादिमगेक्तार काकमाहू्नीषिणः ॥ = १७ अभये निरतः पापः कुकुरः पतिसंमियः । महत्तः सगहेषु मकष्यामकष्यसजीवनः ॥ = १८ मयां पशादियोमीनां कषु भपतसंभाः । इनो विण इस्त म्टे्छानं भकषणमियाः॥ २९ वरेषारकराणां च तथा चरणयोभिनाम्‌ । पोषणे भणे परीता पतिग्हेष्वसाधुषु ॥ ४० प करणादेः काषटसैचयसंप्रे । विहेयासते सदां म्टेच्छाः ्षत्रियाणां भयाकुलाः ॥ ४१ व # धनुश्वहान्तगंतः परः क. ज. भ. पृष्तकस्यः । १७. क. ङ, च्‌. म. दूदयोनयः। ध. ज कूटयोधिनः । २ ध. ज. सदगभ्यो प्रामवृटयः । ३ ग. नाना ॥४ज. नत बरस । ५ ज, ह्यं । ६ घ. "ते कारे द्रे काः । ७ ग. घ. निवसन्ति । १५२ १२१० | महासुनिभ्रीव्यासपरणीत॑- ` [५ पृष्िलण्डे- शोकानां नष्टध्मे च सदाशौ विवर्जिते । लीनानां तदा म्टेच्छौ भविष्यन्ति च दस्यव; ४२ [धनिनोऽध्यक्षभावापि(हि) सरत पिजयान्वितौः। कुवाचा मध्यमध्ये तु ये ते पर्वतवासिनः ॥. अन्ये च भीरवो मर्त्या स्ठेच्छास्तत्रैव साधवः] । तेषां संसगंतोऽन्ये च संबन्धादम्नभोजनात्‌४४ भैयुना्तस्य योषासु तद्धायं च व्रजन्ति ते । तस्मिन्काटे जनाः स्वे दुःखरोगपतापिताः ॥ ४५ हुभिक्नाभपरा गूढाः सदा राजपीडिताः । तत्रासत्ये रता मर्याः सवेशौचविवजनिताः ॥ ४६ श्रुतिस्छृतिषिलोपाश्च व्रतयङषिवजिताः । न श्रयन्ते जनैरेव पुराणागमसंहिताः ॥ ४७ म्यमांसमियाः पापाः सर्वभक्षाः सुदारुणाः । दारुणाचारनिरता नित्यं छपरायणाः ॥ ५४८ न पुष्णन्ति सुतास्तातं परसूमेव गुरूनपि । न शुभरूषन्ति बै मृत्याः स्वामिनं गुणशारिनम्‌ ॥ ४९ भतौरं न खयः काधिच्छ्ुरौ च स्व(जा)मातरः । नित्यकष्टा नरास्तत्र कलषटश्च श शे ॥ ५० दृषा स्टेडाः सुरापश्च तथा मच्रिपुरोहिताः । मलुष्यैथ बहिस्तेषां मत्स्यैमासेनिरामिषः(१)॥५१ पाखण्डायासयोगेभ्यः प्रधाना गुणवार्तयोः । धनिकः कोकिलिर्न्देव्यपषं तैस्तु महीतलम्‌ ॥ ५२ ततोऽन्योन्याप्रिया मूढा ने वा नगरेषु च । भक्ष्याभक्ष्यं सदाऽश्नन्ति मत्स्यमांसादिकं नराः ॥ वने द्विनातिभिशवन्यर्भज्यते चानु पौपकम्‌ । भक्तिमन्तं पट चान्यत्स्वे यान्तयपुनभेवम्‌ ॥ ५४ पातयन्ति पितृन्पापाः सवे ते पूवैदेवकाः । पिशाचा राक्षसा ये च मत्थैका गुष्ठका ध्रवम्‌ ॥ एते चा्िनयपीता न देवा न च मानुषाः ॥ ५५ संजय उवाच- कथं च मर््यभावेषु लक्(श्म) जानन्ति साख्िकाः। एतं मे संशयं नाथ बुरी कुरु ततस्ततः ५६ व्यास उवाच-- छृतपापानुरूपास्तु द्विजातिष्वन्यजातिषु । अमुर राक्षसाः परेताः स्वभावं न त्यजन्ति ते ॥५७ जाता ये चासुरा मर्त्ये सदा ते कलहोत्सुकाः । कुहकाः कचराः कूरा विज्ञेया राक्षसा भुषि५८ जनोद्िमादिकं दानं तथा देवार्चनं भुवि । उग्रभावाद्ररं खन्ध्वा राज्यं भञ्जन्ति शाश्वतम्‌॥ ५९ जयं शो्यादिकं पुण्यं एनः पापक्षयं ्रजेत्‌ । एवयु्व्या तथा नाके नागरोके यमार्ये ॥ ६० अम्रयेण तपसा कथित्सरत्वं भते दिवि । वासुदेवं समाराध्य प्रहादः सुरपूजितः ॥ ६१ हरं तथाऽन्धको दैत्यः स्तुत्वा तत्सेवकोऽभवत्‌ । तस्यै गणगुख्यत्वं टेभे भङ्गी महाबलः ॥६२ एते चान्ये च बहवो बटिरिन््रो भविष्यति । गच्छन्ति सद्रतिं तात शृहपुत्र च सर्वदा ॥ ६२ केचिरैत्यकुले जाताः पृथिव्यां सुरसत्तमाः । भावयन्ति पितृन्स्वीऽ्दातशोऽथ सहस्रशः ॥ ६४ एकेनापि सुपुत्रेण ङुलत्राणं च धीमता । एकोऽपि वैष्णवः एत्रः कुलकोटिं समुद्धरेत्‌ ॥ ६५ भ्रियन्ते पुण्यतीर्थेषु मुक्तिकषत्रे च ब्नानतः । ब्रह्मङ्ञानविदो ये ते तारयन्ति तरन्ति च ॥ ६६ एका पतिव्रता नारी कुलकोटिं समद्धरेत्‌ । जितेन्दरियोऽपि धमीतमा द्विजदेवा्चैने रतः ॥ ६७ ्षयेऽधमे कलौ शेषे पुर जनपदेषु च । एको रक्तति धर्मात्मा पुरं ग्रामं जनं कुलम्‌ ॥ ६८ विह्गातं मे पुरा चाऽऽीद्राह्मणानां पुरं महै । तत्र सरवे दिनाः शश्वत्संभ्योपासनतत्पराः॥६९ ~ ड ---------- * पतुिहनतगतः पाठो व. पूसतकस्यः। _____ १ ग. घ. सत्यशौ" । ज. म. सप्तश" । २ ग. घ. छरा बल्वन्तो मुदान्विताः । ते५३ ग.'ताः । ततो म्लेच्छब रोका कलिरेषगताश्च ये । म्लेच्छाः किकरतां यान्ति थनलोमादसाधवः । ४ ग, ध, भर वाऽनन्तकरेषु च । अ. व वा नगकेषु च । ५ ग. पाश्चक । घ. पाथेक । ६ घ. (त्यलेकेषु । ~ ७४ शतुःपरप्तितमोऽध्यायः ] प्पुराणम्‌ । १२११ बेदपारता धीरा देवातियिदविनाचैकाः । यशवताभिकर्ाणः प्ट या ; षटकमैपरिनिश्वयाः ॥ अतिकृषटरे च तेषां वै न पापे वरते मनः । कन्त सतत द्धै व्रते यहं सनातनम्‌ ॥ ए कंदापिरेषयोगाच प्रहस्य स कोविदः । हौ होति मिपि; परां तरेण मत्रवित्‌ ॥ ७२ तस्मिकाठे च तस्यव पर्च्ंसदारणप्‌। तयो जतं गतः सोऽपि रां सथापय चरका भासय रू तस्यास्त्वनवधानेन धुना माज्यं च भक्षितम्‌ । भिया तया ततः पात्र खीयप्ेण संभृतम्‌ ७१ असंलक्ष्याजुहोदग्रो व त्वरेण च । आश्चर्य च ततो बहौ लक्षितं तेन तत्षणात्‌ ॥ ७५ कूट हेममयं साप्ात्खणं नाम्बूनदमम्‌ । शहीत्वा तन्या विभः पापयोगं चकार ह ॥ ७६ पप्रच्छ विस्मयाहासीं कयमेतद्द्‌ भिये । मुदा तत्र यथात कथितं तु तया दिने ॥ ततो निं यथाकालं तच्च तस्य मवत । समृदिद्धता गेह लेकमिसमयकरारिणी ॥ = ७८ ततः परस्पराच्छरुवा सर्वर च तुर । कृतं क दुराचारं शला लोमादसाधृभिः ॥ ७९ गुरहोभा् सुमहान पई विशलयपि। पदादेव भयानमोहान्मतिभंशोऽमवतततः | = ८० [+अशकारयुतः प्राणः कोषान्सूढो भवेन्नरः । ततः पपे भ्ततिः स्यान्न शान्तिमधिगच्छति ८१ अधर्मेण च ते तावत्ततोऽमभद्राणि परयति । ततः सपत्नाञ्जयति सपृं च विनदति] ॥ ८२ अथ किखिषिषकूटेन दग्धमेव पुरं च तत्‌ । सियो दुष्टा जना दुष्टाः सरवे पापवलात्तदा ॥ ८३ ृषटाऽजानाद्धिजस्तत्र तत्कार्ये न मति दधौ । तस्य भार्या तदा साध्यी पुरदुःखेन पीडिता ॥ मतीरं छृच्डरषंतप्ना पुरकार्यं जगाद सा ॥ ८४ ब्राहमप्युवाच-- कषठ मे वपति नाथ हृष लां दुःखसेयुतम्‌ । प्रामाचारमिदं यद्रा पुरटं कतैमसि ॥ ततस्तत्र स दोषहः सत्वा वचनमव्रवीत्‌ ॥ ८५ द्विज उवाच- [नर यस्तु जीवति पापेन लयक्त्वा धर्म परं हितम्‌ । स वेषेयो महाभागे पगच्छलयुनर्भवम्‌ ॥ ८६ एते विप्रा वुराचाराः सदाराः सपरिच्छदाः । अतिपातकयोगाच महापातकसंमताः ॥ ८७ सह पापेन प्रहता प्रयास्यन्ति रसातलम्‌ । अन्तेऽपुनभेवर माप्यापराधान्तो न विरते ॥ अहमेकोऽतर तिष्ठामि स्वपुण्यपरिरक्षणात्‌ ॥ ८८ व्यास उवाच-- ततः सा तमुवाचेदं लोकास्यं वचस्तव । वकुमपि न्प्र न परोऽन्यस्य कस्यचित्‌ ॥ ८९ दिन उवाच-- यदि यास्यामि चान्यत्र इतोऽहं ततक्षणालिये । सवितः खननेरेव पुरी यास्यत्यधोगतिम्‌॥९० ` व्यास उवाच- इतयुकत्वा परममीतः संग च धनं स्वकम्‌ । कषप स च तया सार्ष ययो सीमान्तं विनः ९१ स्थित्माऽपश्यतुरी तावरिस्थरा तिति पवत्‌ । सा चाऽ तं पति साध्वी परी चेयं न नयति विगृष्य तापुबाचेदं विभवयैः सुिसितः । पितु तिष्टति तत्रव द्र्यमस्दग्दवषहिः ॥ ९३ विषाय सा षयं भए पया भरान्या उपानहौ । नाऽऽमीतौ कतरत धारपष्यामि त ै॥ एवमुक्ता पति -साध्वी गृहीता तादुपागता । प्रुरम्यासतो श एं निवययनं गतम्‌ ॥_९५ ततो विप्रादयो वणः क्राः पुरवासिनः । तिष्ठन्ति नरके धोरे दुःखिताापुनर्भवे ॥ ` "९६ कृच्छराचमपुरं यान्ति नास्ति तेषां च निष्टृतिः । पूतिगन्धं ततोऽमेध्यं वजैनीयं परकीतितब्‌॥९७ र्ववद्क्षगे प्रीतः अय पापं करोति च । सेयदीरो निशाचारी बुधेङगेयः स वज्ङः ॥ “९४ अनुः सर्वकार्येषु अह्नातः सवकर्मसु । समयाचारहीनस्तु पञ्यरेव स षारिशिः ॥ ९९ एवमुष्रादयः सन्ति भक्षादिनकुखादयः८) । दिसतो ज्ञातिजनोदवेगी रते युद्धे च कातरः ॥ १०० विधतादिभरियो निलयं [*नरः श्वा कीर्तितो बुः । चौर्यकमैरतो नियं बहुमित्रमवकः ॥१०१ मिथुने कलहो निलयं मर्व॑स्तु परिकीतितः । भकृलया चपर निवयं सदा भोजनचश्चलः ॥१०२ पुवगः काननगीतो नरः शाखामृगो भुवि । सूचको भाषया बुद्धया स्वजनेऽन्यजनेषु च ॥१०१९१ उद्रेगजनकत्वा्च स पुमानुरगः स्यृतः । बलवान्कान्तशीटश्च सततं वाऽनपत्रपः ॥ १०४ , एतिमांसप्रियो भोगी दसिहः सभुदाहूतः । तत्स्रनादेत् सीदन्ति भीता अन्ये हृकादयः ॥ १०५ द्िर्दादिनरा ये च ज्ञायन्ते दूरदारिनः । एवमादिक्रमेणैव विजानीयासरेषु च ॥ १०६ स॒राणां लक्षणं ब्रूमो नररूपग्यवस्थितम्‌ । द्विजदैवातिथीनां च गुरुपाधुतपस्विनामू ॥ १०७ पूजातपोरतो निदं धर्मजञाज्ञेषु नीतिषु । क्षमाशीलो जितक्रोधः सत्यवादी भितेन्दरियः ॥ १०८ अट्ुब्धः भियवाक्शान्तो धर्मशाश्चायेसंभियः । दयाठुदौयितो लाके रूपवान्मधूरस्वरः ॥ १०९ वागीशः सर्वकार्येषु गुणी दक्षो महाबलः । साक्षरशापि विद्वांश्च गीतरत्या्तत्ववित ।॥ ११० आत्मवि्यादिकारयेषु सर्वतत्रीस्वरेषु च । हविष्येषु च सर्वेषु गव्येषु च निरामिषे ॥ १११ सचोगास्वादद्रव्ये च परलग्रे चातिशोभने । गन्धमाव्येषु वसषु शाखेष्वाभरणेषु च ॥ ११२ संप्ीतश्ातिथौ दाने पर्मनीतिषु कर्मसु । सानदानादिभिः कायिवरतेयङेः स॒राचैनेः॥ ११२ काटो गच्छति पटश्च न छव वासरं भेत्‌ । अयमेव मनुष्याणां सदाचारो निरन्तरम्‌ ॥११४ देववन्मानवाचारो गीयते मुनिसत्तमैः । किं तु साधिक देवो मनुष्यो भीत एव च ॥ ११५ गम्भीरः सर्वदा -देवः सदैव मानवो भृदुः । द्रयोस्तुल्या च संमीतिने दैदयादौ भवेत्किडे॥११६ परीतिभावः परं सौख्यं सौहृदं सुदं शुभम्‌ । दैषमानुषयोरेव दैत्यराक्षसयोस्तया ॥ ११७ मेतादीनां च मरेतेषु पशौ प्रीतिः पशोरपि । काकादयः सजाती च तथाऽन्थे च स्वजातिषु११८ परीता भवन्ति चाप्रीता विद्या तेषां च लक्षणम्‌ । एवं पुण्यविरोषाणामविरेषेषु जातिषु ॥ ११९ भियाभियं विजानीयात्पुण्या पुण्यं गुणागुणम्‌ । देपलयोने सुखं किचिल्नातिमेदाषूणां भुवि १२० स्वजातिषु भवेत्मीतिभुक्तौ वा निरयेऽपि वा । अतिपुण्या्भेदायुः शोभनाः पुण्यकारिणः १२' पापात्मानो लभन्तेऽन्तं ये च दैत्यादयो नराः । ठते जाताः सुरा भूमी न दैत्याश्ान्यजातयः॥ ्ेतायामेकपादं च द्विपदं द्रापरे युगे । संध्यायां च करेरेव स्वपादं च संशुलम्‌ ॥ १२१ देवादीनां भगरेजातं भारतं यत्मवतितप्‌ । ये ते दुयौधनस्यैव योधाः सैन्यादयस्तथा ॥ १२४ ते च दैत्यादयः स्वे ये च कणादयो युवि । गाङ्गेयो वयुमुख्यश् द्रोणो देवपुनिः प्रभुः ॥ १२५ अश्वत्यामा हरः साक्षादधरिन॑न्दकुलोद्धवः । पशे्द्राः पाण्डवा जाता विदुरो ध्म एष च॥१२९ प + धनुश्विहान्तगतः पाठः फ. ख. ₹.. ज. म, पुस्तकस्यः । १ग. ररे वाऽपुण । घ. १ रौरवे चापुः। २क.ख इ, च, अथैः। अ, परो्ैः। भैः अर्यैः 3 जत शञाताविः । षज. "ल । णम + प"।५ज. न्ये नीचजा। ७9. पतितमेोऽध्यायः ] प्रपुराणम्‌ । १२११ | मान्धारी द्रौपदी कुन्ती एता देव्यो धरातले । देवदैत्याः करमध्ये दैत्याः शेषे च मानवाः १२७ धतपस्स्यन्ते सदा मेताः क्रव्यादाः पुपक्षिणः। तेषां च कुलटा दासी नित्यकष्ा यदीयसी १२८ नित्यं द्रषु संभ्ीता तेषामाचारभाषिणी । किरिवषेषु च सर्वेषु कलहेऽन्यायकर्मणि ॥ - शता दरैतयादयो ये ते सवे निरयगामिनः ॥ १२९ वैश्चम्पायन उवाच-- दैवादीनां गृषाभावात्सुरत्व न सुरालयम्‌ । कथ भोग्यं कथं सौरयमारोग्यं बलसंचयम्‌ १३१० शल्यमायुस्तथा कीतिमभीष्टं दयितं बलम्‌ । नीतिविद्यादिकं भाग्यं जन्य इद्धं सनातनम्‌ १३१ हानाध्ययनकर्माणि यज्ञादि च कं प्रभो । एतदाप्ताय रिष्याय मं भो वङुमैसि ॥ १३२ ` व्यास उवाच- हैत्यानां साहसादेव तपो भवति निश्चितं । त्तं यज्ञादिकं चैव संपीतिः सखजनस्य च ॥ १३३ थो दान्तो विगुणेुक्तो नीतिशालवाथतत्वगः । एतैश विविधैः भ्रीतः स भवेत्सुरलक्षणः॥१३४ नाकेष्वत्र च वै द्विजः । स्वयमाचरते पुण्यं स धरोद्धरणक्षमः॥ १३५ [+ यः शेवो वैष्णवशाण्डः सौरो गाणप एव च । तारयित्वा पितृम्सवान्स धरोदधरण्तमः] १ ३६ विरेषे वैष्णवं दृष परीयते पूजयेच तम्‌ । [श्विगुक्तः सथैपपिभ्यः स धरोद्धरणक्षमः ॥ १३७ षटकरमनिरतो बिभः स्यङ्रतः सदा] । भमौर्यानभ्रियो नित्यं स धरोद्धरणक्मः ॥ १३८ विश्वासधातिनो ये च कृतघ्ना व्रतलोपिनः । द्िदेषेषु विद्विष्टः शातयन्ते धरां नराः ॥ १३९ [पितरौ ये न ष्णन्ति ज्यो गुरुजनाभ्बष्न्‌। ेयद्विनदृपाणां च वसु ये च हरन्ति वै १४० अपुनर्भैवशान्े च शातयन्ति धरां नराः] । ये च मद्रताः पापा चूतकमैरतास्तथा ॥ १४१ पाषण्डपतिताखापाः शातयन्ति धरां नराः । महापातकिनो ये च अतिपातकरिनस्तथा ॥ १४२ थातका बहुजन्तूना शातयन्ति धरां नरः । सुकरता ये च निदाध निर्भयाः ॥ १४३ कोदटिगनाः शातयन्ति धरां नराः । निजतति परित्यज्य कुन्ति चाधमां च ये ॥ गुुनिन्दारता द्रेषाच्छातयन्ति धरां नराः । दातार ये रोधयन्ति पातके परयन्ति च ॥ १४५ दीनानायान्पीडयन्ति शातयन्ति धरां नराः । एते चान्ये च बहवः पापकर्मक़ृतो नराः ॥ १४६ ुरषान्पातयित्वा हु शातयन्ति धरां नराः । य ददं शणुयाद्रम्ं गां परं हितम्‌ ॥ १४७ न तस्य दुगतिदुःखं दौ भौमं दीनता भुवि । न दैत्यादौ भवेलन्म खरि शावं सुखम्‌ ॥ , नाकाले भरणं तस्य न च पापैः परिप्यते । इह सपैजनाध्यकषकनिदिवे त्रिदिवेशवरः ॥ ॥ करपै कलये दिवं भुक्त्वा मोकषमाग व्रनलसौ ॥ १४९ इति श्रीमहापुराणे पारे मृथिसण्डे ुषयन्यक्तिनौम चतुःसप्ततितमोऽध्यायः ॥ ५४ ॥ आदितः शोकानां समश्वङाः- २११६२ + अवं श्रेकः क. ग. ध. ज. अ. पुस्तकस्य: । * अयं शोको ग. घ. पुस्तकस्थः । + धनुधिहान्तगैतः पाठो ग, प. पुस्तकस्वः । „+ १. ग्.न.ज.म.पृतः। २ग.घ. को, 3 ग. घ. "वा सयष्वा चाथ दिने दिते।वि'। ४ घ. धमेजञान- प्रियो {५ग. घ, ज. शशः । नाक । ६ घ. ° प्रतिषेधन्ति । १२१४ | महरुनिश्रीष्यासमणीत-- ` [ ५ पृषटिलण्डे- अथ पश्चसप्ततितमोऽध्यायः 1 ~~~ वैशम्पायन उवाच-- अभवत्ययमाकाशे नियं द्विजवर भरभो । कोऽयं को वा भरभावोऽस्य कुत्र जातो धणीश्वरः ॥ .१ किं करोति हि कार्य वै यतो रदिममयो भ्रशम्‌ । देषैयुनिबरैः सिद्धैषारणरदत्यराक्षसैः ॥ ` निसिलेमोनवैः एञ्यः सदेव ब्राह्मणादिभिः ॥ ` व्यास उवाच-- परमं ब्रह्मणस्तेनो प्रह्मदेहाद्विनिःखतम्‌ । साक्नाद्रह्ममयं विद्धि धर्कामार्थमोक्षदम्‌ ॥ ३ मयखेनिमले; कूटमतिचण्डं सुदुःसहम्‌ । दष्टा पदुदुुर्लोकाः करैशण्डैः भरपीदिताः ॥ ४ ततश्च सागराः सवं वरनद्रो नदादयः । शुष्यन्ति जन्तवस्तत्र भ्रियन्ते चाऽऽतुरा जना; ॥ ५ अथ शक्रादयो देवा ब्रह्माणं समुपागताः । इममर्थं तदा भोयुरदैवांथ रिधिरतरवीत्‌ ॥ | ब्रह्मोवाच- आदि ग्रहमतनोदेवाः [#पंजातोऽपसु च तत्समः । अयं तेजोमयो निलयं तयोः पयत नान्रम्‌॥ आब्रह्म्तम्बपयन्त त्रैलोक्ये सचराचरे । तिष्ठ्यस्मैव सद्भावः] स्वगो जनकः प्रभुः ॥ ८ अयं रजोमयः साक्षात्युषांशुस्तनुपध्यगः । एताभ्यां पाटिता लोकाल्ैलोक्ये सचराचराः ॥ ९ दिष्योपपादुका देवा ये वाश्व जरायुजाः । अण्डजाः स्वेदजाशरैव ये वातैवोद्धिजादयः॥ १० सूर्स्यास्य भावं तु वकमेव न शकुमः । अनेन रक्षिता लोका जनिताः पारिता वम्‌ ॥ ११ अस्यैव सदृशो नास्ति सर्वेषां परिरक्षणात्‌ । यं च दृष्टराऽप्युषःकाठे पापराशिः परलीयते ॥ १२ तमाराध्य जना मोक्षं साधयन्ति द्विनादयः । संध्योप।सनकाले तु विपा ब्रह्मविदः किल ॥ १३ उद्भाहवो मवन्त्येव ते च देवमपूजिताः । अस्यैव मण्डलस्था च देवीं सं्यासवरूपिणीम्‌ ॥ १४ समुपोष्य द्विजाः सर्वे लमन्ते स्वगैमोक्षकम्‌। धरायां पतितोच्छिशाः पूतास्ते चास्य रक्मिभिः१५ संध्योपासनमात्रेण कटमषात्पूततां व्रजेत्‌ । दृष्टा चाण्डालक गोघ्रं पतितं कुष्टुसगतम्‌ ॥ १६ महापातकरसंकीर्णपुपपातसंहतम्‌ । पदयन्ति ये नराः सूरं ते पूता गुरुकिल्विषात्‌ ॥ १७ अस्योपासनमात्रेण सवैरोगात्ममुच्यते । नान्धत्म न च दारिवं न दुःखै.न च शोध्यताम्‌ ॥१८ लभन्ते च इहामुत्र सयुपास्य विरोचनम्‌ । पटा नेव रोकैश्च देवा हरिहरादयः ॥ ध्यानरूपमगम्यास्ते दृष्टो देष इृह(वो यं) स्पृतः ॥ १९ देवा उचुः-- अस्तु ्रसोदनाराध्यमस्तूपासनपूजनम्‌ । अस्यैष दरा ब्रहमन्पलयानलसंमितम्‌ ॥ २० स नरादयः सर्वा शृतावस्थां गता गुवि । अस्य तेजःभावेण प्रनष्टः सागरादयः॥ २१ न समया वयं सों कथमन्ये पृथग्जनाः । तस्मात्तव भसादाक पएूजयामो यथा रविम्‌ ॥ यजन्ति च नरा भक्तया तवुपायो विधीयताम्‌ ॥ मय्‌ ग्यास उवाच-- "देवानां वचनं श्रुत्वा गतो ब्रह्मा खोशवरम्‌ । गत्वा स्तोतुं समारेभे स्रोकहिताय ¶ ॥ २१ * धनुबिदान्तगैतः पाठो ग. ध. पुस्तकस्थः। + धनुधवहान्त्गतः पाठः क.ल.ग. घ.ङ ज भन पुस्तकस्यः। १. द्वद्वि । रर. साना ग ७९ प्रहनप्ततितमोऽध्यायः ] पद्मपुराणम्‌ । १२१५ ब्रह्मोवाच-- हेष स्वं स्वैरोकस्य चक्षुूतो निरामयः] । ब्रह्मरूपधरः साक्ाहुषमेक्षयः प्रल्यानलः ॥ २४ सषैदेषसथतस्त्वं हि सदा बायुसखस्तनौ । अभ्नादिपाचनं त्वत्तो जीवने च भवेदधवम्‌ ॥ २५ इुत्पसिभरये देव त्वमेको भुवनेश्वरः । त्वह्ते स्ैरोकानां दिनैकं नास्ति जीवनम्‌ ॥ -२६ अधुतं सर्वलोकानां ता गोका पिता प्रसूः । चराचराणां सर्वषां त्वर्मसादादृशतं जगत्‌ ॥ देवेषु त्वत्समो नास्ति भगवंस्त्वसिलेषु च ॥ २७ अन्तेषु बाठषु सर्वषु भुवनेषु च । स्त्र तेऽस्ति सद्धावस्त्वयैव धारितं जगत्‌ ॥ = २८ ङपगन्धादिकारी त्वं रसानां स्वादुता तथा । एवे विभेश्वरः सूरो निखिलस्थितिकारकः ॥२९ तीयीनां प्यतेत्राणां मखानां जगतः भमो । मेकः भयतो हेतुः सवसाक्षी गुणाकरः ॥ ३० सर्वः सवेकती च हती पाता सदोत्युकः । ध्वान्तपङ्ामयप्रश्च दारिग्यदुःखनारनः ॥ २१ लेह च परो बन्धुः सर्हः सर्भलोकनः । सहते सपैरोकानागुपकारी न विधते ॥ २२ आदित्य उवाच-- पितामह महामाङ्न विषेन्र विभावक । बरूहि शीं परं यत्ते करिष्यामि ृतं विधे ॥ ३३ ब्रह्मोबाच- मयूखस्त्वतिचण्डश् ोकानामतिदुःसहः । यथैव भृदुतामेति तथा कुरु सुरेश्वर ॥ ३४ आदित्य उवाच- किरणं कोटिकोटि मे लोकनाराकरं परम्‌ । न चाभीटकरं रोके प्रयोगेणाऽऽच्छिद भ्रमो ॥ १५ व्यास उवाच- ततो विरिशविना(ै) ण रविवाक्यवादुवम्‌ । आहूय बिशवमौणं कृता वजरं भ्रमिम्‌॥ चिच्छेद च रेभौतुं मलयानलसंनिभम्‌। तेनैव रचितं तत विष्णोर सुदशनम्‌ ॥ २७ अमरोपो यमदण्ड शूलं पडुपतेस्तया । कारस्य च परः सङ्गः शक्तगहममोदिनी. ॥ । १८ चष्डिकायाः परं शं विचित्र शूकं तथा । चक बरह्मा्या शप्र तेनैव विश्वकर्मणा ॥ ३९ सहस्रकिरणं शिषटमन्यद्ैव शातितम्‌ । अजनोपायमाविन पुनश कशयपान्मुनेः ॥ ४० अदितेर्मसंजात आदित्य इति पै स्तः । रथ चरति विश्वान मेर भ्रमत्यपरि॥ ४१ सद्व दिनराग्र च धरण्या लक्षयोजने । ्रहाधनद्रादयसतत्र चरन्ति विधिनोदिताः ॥ ४२ रः संचरते मासान्दरादश द्वादशात्मकः । संक्रमादस्य संक्रान्तिः सर्वैरेव प्रगीयते ॥ ४१ तासु यद्रा फलै शमो लोकानां निखिलं पुन । धनुधियुनमीनेषु कन्यायां षडशीतयः ॥ ४४ षदधिकुसमेषु सिह विष्णुपदी स्फता । पढशीतिसदसाणि षडशीत्यां फलं मवेत्‌ ॥ । ४५ विष्णुपथां सु कतं तु अयने कोटिकोरिकम्‌ । [दयोरयनयोः कग यत्कृतं चायं भेत्‌ ॥ ४६ मरे च यदावारे शृणु संक्रमणे द्विज । लानं तत्राप्ुषःकारे गो(दाना)दगुतं फलम्‌] ॥ ४७ पणं चायं विदि दान देवानं तया । विषु ता दानमधरय परिकीितम्‌ ॥ ४८ दातुषदामि सानिष्यं सदा जन्मनि जन्मनि । ९ ~ सांनिष्यं सदा जन्मनि जन्मनि । वीते तूरपटीदानाम दुःखं जायते तनौ ॥ ४९ न: # धनुधिहान्तगैतः पाठो ष, पस्तकस्थः। \ म. ज्धषिका । २४. ज. वज च कुनदकम्‌ । १ ह ५. दशतं । ४ ५. इ. च, "नौ । तूदा" । _ _--------- क.र.ड.च, ज. “यांतु पदान । ` १२११ भरयुिभीम्यातमगौतं- = ., { +न वादानं तथा शय्या दयोरेवाकषयं फलम्‌ । सर्वोपकरणां श्यां यो ददाति विमत्सर. ९० बणबुरुयाय विमाय स राजपदं भेत्‌ । तथैवाभिजलं दश्वा नदीतीरे पयि पो ॥: ५४ दस्ता च तैलताम्बूमुष्यौ अधिपतिभवेत्‌ । भक्तिभावाद्धिं नत्वा धनी चाक्षयतां जमेत्‌ ॥५२ माषे मास्यतिते पक पञचदश्यामहयुसे । पितृ स्तिलजरैरेव तयित्वाऽ्तयो दिवि ॥ ` ९३. गां च सुरक्षणां दष्वा हमक मणियभाम्‌ । रौप्यसुरपदेशां च तया कांस्ययुदोहनाम्‌ ॥ ९४ एतां दत्वा द्िनाग्याय सार्वभौमो वेभृपः । दच्वाऽमाभरणं राजा मण्डलेशषो धनेश्वरः. ॥५९ तिख्षेनुं च यो दथात्सर्ोपस्फरणान्विताम्‌ । सप्जन्माजितात्पापान्ुक्तो नाेऽकषथो भवेत्‌ ५६ भोज्या बराह्मणे दत्वा अक्षयं स्व्गमशरते । धान्यं वद्धं तथा भल गहषीगदिकं च यत्‌ ॥ ५७ यो ददाति दविजागन्याय त॑ च लक्ष्मी मुञ्चति । यत्किविदीयते दानं स्वरं वा यदिवाब्ह अक्षयं परलोकेषु युगाचासु तथेव च । यद्वा देवार्चनं स्तोत्रं परमाख्यानमतिभवः ॥ ५९ . पुनाति सरवेपपेभ्यो दि पूज्यो भवलयसौ । ठृतीया माघमासस्य सिता मन्वन्तरा स्मृता ॥६० तस्यां यदीयते दानं सर्वमक्षयगुच्यते । धनं भोग्यं तथा राज्यं नाकं(कः) करयोत्तरस्थितम्‌॥६१ तस्माहानं सतां पूजा भेत्यानन्तफरमरदम्‌ । मन्वन्तरा तु मापे स्यात्सप्तमी याऽसितेतरा ॥ ६२ तिथिः एष्यतमा भोक्ता पुराणेरमिरस्िता । माघमासे सिते पे सक्मी, कोटिभास्करा ॥ १३ ताञुषोष्य नरः पण्यां सुच्यते जन्मबन्धनात्‌। ूर्यग्ररणतुरया शि शुषा माषस्य सप्तमी ॥ अरुणोदयवेलायां तस्यां सानं-महाफल्‌ । ६४ यद्व तत्र कृतं पापं मया सप्तसु जन्मसु । तन्मे रोगं च शोकं च भास्करी हन्तु सप्तमी ॥ . ६५ जननी स्ेभूतानां सप्तमी सप्तसक्षिरे । सक्म्यादिते दोषि नमस्ते रविमण्डले ॥ ६६ अर्कपत्रं यवाः पुष्पं सुगन्धबदरीफलम्‌ । तत्पत्रे ताम्रपात्रे वा युक्तमानीय तण्डुलम्‌ ॥ ६७ यद्गसूत्रं ससिन्दूरं दत्वा वार्ध सुशोभनम्‌ । सर्वं पाप॑ क्षयं याति सप्तनन्मढृतं च यत्‌ ॥ ६८ नरकः परञ्यते तादरोगैः पापैश्च दुःखदैः । हविष्यं भोजयेदश्नं शुद्धमातपतष्डुरैः ॥ ६९ बर्भयेल सिला श्रं तु शाकम्‌ । कोरदूषकपत्े च रम्भाछागीगतं तथा ॥ = ७० केगकीटादिकं वजयमुष्णोदसानमेव च । अल्पवीजादिकं सर्व व्रते सूरस्य बर्जयेहु ॥ ७! आन्य] नाऽऽचरेततत्र धमचिन्तां विना वती । सौरवतै महापुण्यं पुराणैरमभिनन्दितर ॥ ७२ र्पकोटिसह्नाणि वषैकोटिकरतानि च । आदिलस्य समं भोग्यं लभते दिवि क्चाश्रतम्‌ ॥ ७२ एवं स्वगप्तयादेव राजा भूमौ महाधनी । म्थलोके पुराभ्यासात्करोति भास्करब्रतम्‌ ॥ ७४ तया स्वयं सुखं भोग्यं रमते दिति शाश्रतम्‌ । आरोग्यं संपदं जन्मी भास्करस्य भसादतः ७५ रविवारे भवेया च सप्तमी मायशक्के । महाजयेति बिरुयाता अन्यत्र विजया स्पृता ॥ ७१ विजया कोटिरक्षं स्यादनन्तं स्यान्महाजया(1) । तत्रैकेन बरतेनैव मुच्यते जन्मषन्धनात्‌ ॥ ७७ अभ रतं सुवर्णं च रक्तवल्े च धान्यम्‌ । ददाति भास्करभीतया स्वगमलमपतिः करमाद्‌ ॥७८ एषा भेदं मबह्यामि शुणु विम यथार्थबद्‌ । उ्माभरभैुकतं सदाहं यो ददाति इ ॥ ` ५९ सैः सभं भूमिमेलरिवलितम्‌ । छेदवान्तर पतयमेेनकापिपो भषेत्‌ |. ८० अवहीनं च पेता दषमेवीऽप्युकृतम्‌ (१) । हेममापं द्विपां वा दक्षिणा विहिता बुपैः ॥ ८! रत्नमाण्डं महार्घ च रैमैरेव ठृत च शाण महाप च हमव छृतं च यत्‌ । स्वर्ण वा केवलं दस्ता भिविष्टपभनेषरः ॥ __ ८२ १ ग. वण॑स्तुताय । ध. बहुध्ेताय । २ श, पाशां । 4 ७९ पृश्चेसप्ततितमोऽध्यायः ] प्मपुराणम्‌ । १२१७ रक्षसं च धान्य च शक्तितो यः भयच्छति । सरगो्योरीशतामेति न तं रक्ष्मीधिगुश्चति ॥ ८३ अरोगी सूप्रसभात्मा दस्युजेता पतापवान्‌ । यावत्मभासते भायुसतावत्पूज्यतमो हि सः ॥ ८४ भाषादौ दादश्ीमायां (दावीदरीं ना यः) समीं कारयेत्स तु इहाभीष्टफलं युक्ता सुरेव भूल्यते अरौहसपषमीवरते कृत्वा च विधिवदडुधः। पापातपूत हाभीषट समाप्य पक्तिमापुयात्‌ ॥ ८६ क्षणे च प्रवक्ष्यामि मासि मासि च यो बिधिः । व्रतस्यास्य प्रसादाच सुराणामधितो दिषि॥ रुक्ृपकषे रमिदिने हते चोत्तरायणे । पुनामधेयनक्षेशृ्रीयात्सतमीतरतम्‌ ॥ ८८ हस्तो वै तथा पुष्यः भ्रवो गृगपुनवैसु । पनामधेयनक्षत्रा्येतान्याहुमैनी पिणः ॥ ८९ पश्चम्यामेकमकतं तु षष्धां नक्तं भकीतितम्‌ । सप्तम्यामुपवासश्च अष्टम्यां पारणं भवेत्‌ ॥ ९० अकोग्ं शुचि गोमयं समरिचं तोयं फलं चाशरते रलं नक्त युपो षणं च विधिवत्ृलैकभक्तं तथा । सीरं वाय्वशनं धृताक्तमिति च भक्ताः क्रमेणामुना „ कृत्वा वासरसप्मीं दिनहृतः परारो्यमीं फलम्‌ ॥ ९१ अगर ्रामापूर्वोत्तरदिग्गतारंषिरपस्य #शाखाग्रस्थितं विशिष्टं सष्मपतरदरयं सतोय दनौ- रस्पृषटं पातव्यम्‌ । शुचि गोमयं भूमावपतितं मध्याङ्कष्ाभ्यां पलमात्रं दन्तेरसपृष् सतोयं पातव्यम्‌। ` सुमरिवमव्रणमपुरातनं स्थूटमवरुष्कमेकं दन्तेरस्पृं सतोयं पातव्यम्‌ । तोयं ब्रहमपित्राङटीमूल- अकरं पातव्यम्‌(१)। फलं सर (!)नारिकेखानामन्यतपं दन्तैरसपष् पातव्यम्‌ । षृताक्तमिति चाऽऽ- हारं मयुरदिम्भपरिमाणम्‌ । धृतमपि तत्परिमाणम्‌ ॥ ९२ आत्मनो द्वियुणां छायां यदा कुवीत भास्करः । तदा नक्तं बिजानीयान्न नक्तं निशि भोजनम्‌ ॥ भथग पूजयेद्देवं फलपुष्पादिमच्रकैः । अक्दानं ततः इादिषयुक्तपरिमाणकम्‌ ॥ ९४ वलो ध्यानम्‌-- सरपैलक्षणसंपर्णं सर्वाभरणभूषितम्‌ । द्विभ रक्तवर्णं च रक्तपङ़नश्करम्‌ ॥ ९५ तेजोबिम्बं बहुनलमध्यस्थं सुपरिच्छदम्‌ । पद्मासनगतं देवं रक्तगन्धादुरेपनम्‌ ॥ आदित्यं चिन्तयेहेवं पूजाकारे विशेषतः ॥ ९६ मव्रधायम्‌- , ` भास्कराय विग्नहे सहस्रम धीमहि । तन्नः सूः प्रचोदयात्‌ ॥ ९७ जाप्य एष परः भक्तः सप्तम्यां जयमावहः । करवीरैः करजैश्च रक्तकुस्कुमसेनिभेः।॥। ९८ पथा पारणा कायौ तथाऽ्म्यां विरोषतः । अषटम्यामेव क्ैव्यं नवम्यां नेव पारणम्‌ ॥ ९९ व्रते फलं न चाऽऽप्नोति नवम्यां पारणे दने । पारणं त्वपराहे तु कदुतिक्ताम्टबनितम्‌ १०० तण्डुलं शोषयेयतनाचृणबीजादिकं लेत्‌ ।प्मापतिटादीनि धं च परिवर्जयेत्‌ ॥ १०१ आक्मणान्भोजयेद्क्त्या शक्तः क्षीरादि ह्यः । यथाराकप्यम्नपानेथ व्यञ्जन निरामिषैः ॥ विभाय दक्षिणां दधादवभज्य चारुरूपतः । इमामनन्तफलदां यः कुया नरः ॥ १०२ धनपुत्रविवर्षनीम्‌ । मासि मासि द्विजश्रेष्ठ व्रतं कृवाऽतुषटये ॥ १०४ „ जमर नयां दि इयधिकं रबिलुसतके। भ १क.ख.ग.ङइ.ज. म, धृतं । १५द १२१८ भहापुनिभीष्यासमणीत-- ` [ $ दिलण्डे= यंः कुयौत्पारणं भक्तया सूर्यलोकं स गच्छति । कल्पकोटिं वसेत्स्वर्गे तलो याति परां मतिम्‌ ॥ इदमेव परं गुहं भाषितं शं॒ना परा । भ्रवणात्सततं तस्य व्रतस्य परिपाखनात्‌ ॥ ` : “.. भवयेद्राऽपि लोकस्य फलं तुर्यं भकीतितम्‌ ॥ , १०६ इति श्रीमहापुराणे पाग्ने सृष्टि्ण्डेऽकाङगसप्तमीतं नाम प्सप्ततितमोऽध्यायः ॥ ५५॥ आदितः शोकानां समष्यङाः--३१२६८ अथ षटूसप्ततितमोऽध्यायः । वैशम्पायन उवाच-- | भगवंस्त्वत्मसदाच शरुते मे पावनं व्रतम्‌ । अपरं भ्रोतुमिच्छामि ब्रघरस्य च भिय॑चयत्‌॥ १ व्यास उवाच- कैलासक्षिखरे रम्ये सुखासीनं महेश्वरम्‌ । पणम्य रिरसा भूभौ स्कन्दो वचनमब्रवीत्‌ ॥ २ अकङ्गार्यो बिधिर्तवत्तो मयैवं विस्तराच्छृतः । वारादेरयत्फलं नाथ श्रोतुमिच्छामि तस्वतः १ ईश्वर उवाच- । रक्तपुष्ये रवेवौरे अध्य दद्रादूत्रती नरः । नक्ताहारं हविष्यान्नं कृत्वा स्वगानन हीयते ॥ ४ सेप्रम्याश्च सदाचारं स्ैमेवाकैवासरे । कुतः प्रीतिमाभोति सगणः परमेश्वरः ॥ ५ सूरस्य सदशं याति तिथिवारस्य पालनात्‌ । एकेन गाणपत्यस्य यावत्म्ररो नभस्तछे ॥ ६ सवेकाममदं पु्यभेशय रोगनाशनम्‌ । स्वगेदं मोक्षदं पण्यं रविवारे वतं हितम्‌ ॥ ७ रविवारेण संकरान्त्या सक्षम्या तदिने शिवे । वतपूनादिकं नाप्यं सर्व चाक्षयतां ब्रजेत्‌ ॥ ८ आदित्यवासरे शर ग्रहाधिपभपूजनम्‌ । *पाणाद हतवक्तरेण निःसायं मण्डले न्यसेत्‌({) ॥ ९ द्विभुजं रक्तपग्स्थं सुगं रक्तवाससं सषैरक्ताभरणं ध्यात्वा हस्ताभ्यां पृष्पं विष्रतय संप्रायै- शान्यां समाक्षिपेत्‌ ॥ १० आदित्याय विग्महे भास्कराय धीमहि । तमनो मानुः प्रचोदयात्‌ ॥ ११ ततो गुरूपदिष्टेन विधि[करदिष्टेन तत्वतः । पूजयेद्धक्ति(दक्त)पुष्पैश् कदल्यादिफरैः शुभैः ॥१२ पूजयेद्यो रविं नियं स याति भास्कराख्यम्‌ । पुष्पं दत्वा जलं देयं नान्ते] च विरेपनम्‌१२ विषयान्ते च सद्धं धूषान्ते च परदीपकम्‌ । प्रदीपान्ते च नैवेधं ततो वारि निषेवयेत्‌ ॥ १४ ततो जाप्यं स्तुति पुरां नमस्कारं तु कारयेत्‌ । अञ्जलिः पथमा पुद्रा द्वितीया धेनुका स्पृता ॥१५ एवं यः पूजयेद्फं रविसायुज्यतां बेत्‌ । असमद्रस्वधाद्रोरं कपालं करलपरकम्‌ ॥ १६ रवेस्तस्य प्रसादासु पृक्तं वाराणसीतटे । रेः परतरं दैव त्रैरोक्ये न तु वते ॥ यस्य प्रसादतो घोरान्ुक्तोऽहं गुरुकिखिषात्‌ ॥ | १७ स्कन्द उवाच- | त्वा त्वत्तो गिरं नाय विस्मयो मेऽभवत्ममो । त्वदन्योऽस्ति न को देवः कयं ्रह्मवधस्त्वयि॥ + __ + प्रागादहतवेणेति कथितः । + धनुभिानत्मेतः पे घर पृलकस्ः । रि + ग. घ. ज. सप्तम्यां च सदाचारं तत्कार्य रविवा" । २ ग. घ. अ. रवेषीरं परं हितम्‌ । द सिते । ४ ग..ध. ज. व्रिलोव्य । ५ ग. ध. ज. स्ति कथं दे" । = ° तिमः] पुराणम्‌ । १२१९ सवै च जञानीश्वरो योगी रोके भोक्ताऽ्षरोऽ्ययः । देवानां गुरुेकस्तं व्या्रूपी मरेश्वरः १९ स्रो व सर्वेषां पाणिनां परभुः । दुष्कृतं ते तो नाय तथा क्रोधो ितेषतः | २० र ष-- कोकानां च हिताथाय एयगभूत्वा छ युगे । सर्य कुमो बयं पु बरहमिष्णमशराः ॥ २१ नास्माकं बन्धमोक्षौ च नाकार्यं कायमेव च । तथा लोकस्य र्ना वरामं विधिपूर्वकम्‌ ॥ २२ स्थ च परमं चैव सर्ववित्रविनाशनम्‌ । सैरोगमशमनं सवर्थमतिसाथकम्‌ ॥ २३ एकोऽसौ बहुधा भूत्वां कारभेदादनिम्दितः । मासे मासे तु तपति एको दादशतां रमेत्‌ ॥२४ मिश्रो मागंिरे मासि पौषे विष्णुः सनातनः । वरुणो माधप्रसे तु सूयो पर फारगनेऽपि च २९ चै्मासे तपेदधाटुर्श्ासे तापनः स्यूतः । यष मासि तयेदिन्र आषादे तपते रविः ॥ २६ गभस्तिः भ्रावणे मासे यमो भाद्रपदे तथा । हिरण्यरेता #ऽऽभवयुजि कतिर तु दिषाकरः ॥ २७ शयते दरादक्षाऽऽदित्या मासि मासि भकीतिताः। उररूपा महातेना(नो)युगान्तानलव्चसः २८ य इदं पठते निलयं तस्य पापं न पिते । न रोगो न च दारि नावभानो भगेतकबिद्‌ ॥ २९ अप्तयं छते सरं सुखं राज्यं यशः क्रमात्‌ । महामब्र प्रक्ष्यामि स्ीतिकरं परम्‌ ॥ ३०. नमः सहस्तबाहमे आदिलयाय नमो नमः । नमस्ते पदहस्ताय वरुणाय नमो नमः॥ ३१ नमस्तिमिरनाक्चाय श्रीसूर्याय नमो नमः । नमः सहक्षनिहाय भानवे च नमो नमः॥ ३२ [+त च ब्रह्मा त्वं च विष्णु रुद्रसत्वे च नमो नमः । त्वमग्निः सर्वभूतेषु वायुस्तमं च नमो नमः] स्वैगः सवभूतेषु न हि किचित्वया चिना । चराचरे नगत्यस्िन्सवेदेहे व्यवस्थितः ॥ ३४ हति जप्तवा रभेत्कामं स्रगैभोग्यादिकं क्रमात्‌ । आदिलो भासरः सूयः अर्को भालुषिवाकरः सुवणेरेता मित्रश्च पुषा त्वा च ते दश । स्वयभूसिमिराशशर द्वादशः परिकीतितः ॥ ३६ नामान्येतानि सूयैस्य दुविर्यस्तु पठेनरः। सषैपापाच रोगा युक्तो याति परां गतिम्‌ ॥ ३७ पुनरन्यत्मवक्ष्यामि भास्करस्य महात्मनः । रक्ताख्या ये रक्तनिभाः सिन्दूरारुणाविग्रहाः (३८ यानि नामानि युख्यानि तच्छृणुष्व षडानन । तपनस्तापनभरैव कता हता मेहैश्वरः ॥ ३९ लोकसाक्षी भिलोकेशो ग्योमाधिपो दिवाकरः । अनिगर्भो महाविप्रः खगः सप्ताश्ववाहनः॥ ४० पर्रहस्तस्तमोमेदी ऋेदो यजुसामगः। कालियं एण्डरीकं पूरस्थानं च भावितम्‌ ॥ ४१ यः स्मरे सदा भक्तया तस्य रोगमयं कुतः । भृणु कातिक यत्नेन सवैपापहरं शुभम्‌ ॥ ४२ न संदेहो भनाक्षायै आदिलयस्य महामते । ॐ इन्द्राय नमः [स्वा] | ॐ परिष्णवरे नमः ॥४१ एष जप्य होप संध्योपासनमेव च । सर्वशान्तिकरभैव सवैविध्रविनारनः ॥ ४४ नाशयेत्सपैरोगांथ दृताबिस्फोटकादिकान्‌ । कामलादिकरोगांध ये रोगाैव दारुणाः ॥ ५९ देका" थािकं च स्वरं चातुधिकं तथा । दुषठरोगे क्ये रोगं कृषरोगं ज्वरं तथा ॥ ४६ 9 नानासेगमयं तथा । ये बातपरभवा रोगा ये रोगा गर्भसंमवाः॥ ४७ भः मदं महारोगा पितवा बेदनारमकम्‌ । विर्यं यान्ति ते सवे आदित्योचारणेन तु ॥ ४८ ^~ * दंबिरा्ैः । + भुधिहान्तगतः पाठो ग. ध. ज, म, पुस्तकल्यः ।{ घ. पृ्तकध्म्‌ । # इदमधमतम्‌ । __ ११. ष.अ. 'केनोक्तोऽक' । २१.घ.ज. तवा कोरिभे"। ३ क.ग.घ.ज. भ, ्रहशवरः। ४ ग.ष.ज. क भि" । १२२०. | महायुनिशरीम्यासमणीतं-- [ १ सषटसण्डे- रक भां देवदेमेश ग्रहरोगभयेषु च । भदगर यान्ति ते सर्वे कीतितितु दिवाकरे॥ . ४९ यलमन्रं भवष्यामि सर्वकामाथैसाधकम्‌ । भुक्तिमुक्तिमदं नित्वं भास्करस्य महात्मनः॥ ५०. मव्रध्वायम्‌--ॐ हां हं सः सूर्याय नमः । अनेन मश्रेण सदा सर्षसिद्धिभवेद्‌्ुवम्‌ ॥ ५१ न्यापयो नैव बाधन्ते न चानिष्टभयं भवेत्‌ । सूर्यावर्तोदकं यसतु(तुएदीत्वा तु करमेण तु ॥ ५२ तस्य पराशनमान्रेण नरो रोगात्ममुच्यते । न दातव्यं न ख्यातव्य अप्षव्यं च प्रयटनतः ॥ ५३ अभक्तेष्वनपलयेषु पालण्डलकिकेषु च । कटुतैकसमायुक्तं नस्ये पाने च दापयेत्‌ ॥ ५४ सूयौवरजलं पुत्र सर्बरोगाद्ियुश्चति । प्रलमच्रस्तु जव्यः संध्यायां होमकममसु ॥ ५५ जप्यपाने तु नर्यन्ति रोगाः कूरग्रहास्तथा । किमन्येबहुभिः शाङमेत्ैया बहुविस्तरैः ॥ ५६ सर्वशान्तिरिवं वत्स सवार्थमरतिसाधिका । नास्तिकाय न दातव्या देवत्राह्मणनिन्दके ॥ ५७ गुरुभक्ताय दातव्या नान्येभ्योऽपि कदाचन । मातरुत्थाय यो निलयं कीतैयिष्यति मानवः ५८ गोधः कृतघ्रकशैव मुच्यते स्ेपातकरैः । शरीरारोग्यकृयैव धनदद्धियशस्करः ॥ ५९ [+जायते नात्र संदेहो यस्य तुष्टो दिवाकरः । ] एककालं द्विकं षा भरिकारं नित्यमेव च ६० ` यः पटेदरविसांनिष्ये सोऽमीषएं फलमामुयात्‌ । पुराथ कमते पुत्र कन्यार्थी कन्यकां लभेत्‌ ॥६१ विद्यार्थी खमते वितरां धनार्थी लभते धनम्‌ । द्यण॒यात्संयतो भक्त्या श्द्धाचारसमन्वितः॥ ६२ सर्वपापविनिभुक्तः सूर्यलोकं व्रनल्यपि । भास्करस्य वते यश्च व्रताचारमखेषु च ॥ ६३ पण्यंस्थानेषु तीर्थेषु पठेत्कोटिगुणं भवेत्‌ । ग्रहे भोज्येषु पूनायां ब्रह्मभोऽ्ये द्विजाग्रतः ॥ ६४ य इदं पठते विभस्तस्यानन्तफटं भवेत्‌ । तपस्विनां च विप्राणां देवानामग्रतः सुधीः ॥ य; पठेतपादयेद्राऽपि सुंवलोके महीयते ॥ ६५ इति श्रीमहापुराणे पत्र सृष्टखण्डे सूयशान्तिर्नाम षटूसप्ततितमोऽध्यायः ॥ ५६ ॥ आदितः शोकानां समण्यजाः--२१२३३१ अथ तप्तमक्ततितमोऽध्यायः । व्यास उवाच- मध्यदेशे स्वराटसम्रादमदरशवर इति शरुतः । तपोभिर्रहुभिः पूतो वरतैनीना विभैरपि ॥ देवांस्तु पूनयेभिदयं [शद्ेजातिथिगुरूनपि । न्यायवतीं सुशीलात्मा शङ्धार्थनिधिपारगः ॥ जनांस्तु पाल्येन्नियं] स॒भात्रेन सदा खट । तस्य सब्येऽभवत्कुषं करे शेतमजायत ॥ ततो भिषक्मयोगाञ्च रक्षणं द्यते एरा । आदूय द्विनगुरुयां श मध्िणः सोऽब्रवीदचः ॥ राजोवाच-- | किखिषं मे करे विपरा वुःस ोकगर्ितम्‌ । तस्माद्पुण्ये महाक्षेजे यत्र दयक्ष्यामि विग्रहम्‌ ॥ ९ «८ -दॐ रद) ॐ --------------------------- + इदम क. म. पुस्तक्स्यम्‌ । * धनुधिहान्तगैतः पाठो ध. पुरतकस्थः। ्--------- ११, घ, गो्न्यं । रग. घ. ज, 'ण्यजने" । ३ ग. घ. ज. भ, पूरणो" । ४ ग. ध, ज. "भतू" # ^ ७७ त्पतसप्ततितमोऽध्यायः] पशरपुराणम्‌ । १२२१ आज्ञापयत धर्म्ञाः परणोकहिताय बै। वैशहीनस्य पे वीराः मरेयाभुत्र हितं च यत्‌ ॥ तशहृत उमसभ्ना मे उदिष्टं यत्करोम्यहम्‌ ॥ - # # द्विजा उचुः- परित्यक्ते त्वया रारे धर्मशीठेन धीमता । नष्टं जगदिदं राजेस्तस्मास्नो वकतमर्ति ॥ ७ अयमस्य मरतीकारो ह्यस्माभिरवगम्यते । सूरमर महादेवं यत्नादाराधय पभो ॥ < केनोपायेन विमेन््रास्तोषयिष्यामि भास्करम्‌ । अमेष्येनाय ुषठेन लोकानां गतेन च ॥ ९ अष्श्यः सर्वभूतानां गितो ऽहं द्विजातयः । किं करिष्यामि राज्यं चि स्यादाराधनेन तु १० द्विना उचः- अत्र स्थित्वा स्वराज्ये तु समुपास्य विरोचनम्‌ । भमुच्य क्ििखििषादरोरात्सवग पोषं च लष्स्यसे व्यास उवाच-- एतद्दत्वा तु राजेन्द्रः भणिपत्य द्विजोत्तमान्‌ । अकार्षीत्स्य सूरस्य परमाराधनं च यत्‌ ॥ १२ नित्यपूजां तथा मत्रैरपहारैधिरेपनेः । फटेनानाविधैरपैरकषतातपतण्ुरैः() ॥ १३ जपापुष्पारकपर्णेथ करवीरकरञ्जदै; । धिन्‌ मसिन्द्रैस्तथा वासन्तिकादिभिः ॥ १४ सुगन्धकदलीपत्सतत्फलैः सुमनोहरैः । अष्यंमौदुम्बे रखा सदा सूयौय पाथिवः॥ १५ आदित्यसंगुखो दत्ते सदा मश्रिपुरोहितैः । मषिषीभिस्तयाऽऽचारयो भोगिनीभिः समन्ततः १६ स्ैर्तःपुरस्यैश्च सपत्नीकैशच रातिभिः । चेय्वगसतथा चान्येदीयतेऽ्ध्य दिने दिने॥ १७ अकंदान्तिभिरत्युभैः स्तोत्रमन्रादिभिः परैः । पूलमन्रान्यमव्रैथ यजन्ति स्म दिवाकरम्‌ ॥ १८ तथाऽकाङ्गवतं चान्यत्छरतं तैः स॒समाहितैः । क्रमात्समां समासा रोगस्यान्त गतो रषः ॥ १९ बाधिते चाऽऽमये घोरे स राजा निखिलं जगत्‌ नियम्य कारयामास कस्ये च याजनं वतमू॥ “वमेव जपापुषपं सुगन्धं कदलीफलं । बागेजायाभिरारभ्यमर्षपर्णन्पुष्पकम्‌ ॥ २९ एवमेव महापुण्यं कृत्वा सर्वो जनः मियात्‌ । इविष्या्नो निराहारोऽजनो यजति भास्करम्‌ २२ एवमेव त्रिभि्ैरगैरवितसतधिभाकरः । संतुष्टो भूपमागम्य कृपया चात्रवीदरचः ॥ २३ सूर्य उवाच-- भरं बरय चाभीष्टं यस्ते मनसि वरते । सर्यषां वो हिताथौय सानुगः पुरवासिनाम्‌ ॥ २४ राजोवाच-- | पदीच्छसि वरं दातुं सर्वलोचन मत्मियम्‌। सर्वषां नः परं सव्य) त्त्सकाशे भवत्विति २५ उवाच-- भमात्यासे जा विप्राः सदाराः सपरिच्छदाः । 1 यवृदाभूतसंुवम्‌ ९६ षठनु मत्पुरे रम्ये सर्वभोगैनिरामयाः । सुरदुमैः संप केः ॥ ५ परदाभिरमहामागा दृलगीतादिभिः परैः । पशचकत्यान्तरे राजा म्वादौ तवं भविष्यसि ॥ २८ ॥ + अयं शरोकोऽसंगतः । * वर्णेरिति कचित्पाठः । ११. बिपराः,| ९ग. घ. ज, भगिनीभिः । ३ ग. घ. व्यतीते 1 पग. ज पके ५ ग. । यः भिरे । भप । वैजंपाभि" । ९ ग, घ, जना । १२२२ | महायुनिभीव्यास्णीते-- ` [ 4 चिस अभी ते पुजा भूष परस्थाश्च पुरोषसः। तथा जनपदस्थाश्च विद्वांसो धनिनो मरा! ॥ ` “~ ˆ तप्र मत्तो वरं रभ्ध्वा सुखं स्वगेमवाप्स्यथ । „ दव व्यास उवाच-- ४. एवयुक्त्वा जगधशरस्तत्रैवान्तरधीयत । ततो भद्रेश्वरो राजा सपुरो दिषि मोदते ॥ १० तत्र कीटादयो ये च ते भ्रीताः सदुतादयः । स्वगे देवम भोग्यं कर्वन्ति महदद्धुतम्‌ ॥ ३१ एवमेव टपा बिमा मुनयः संशितव्रताः । ये च कषत्रादयो बणोः सूरस्व्गं ययुदैतम्‌ ॥ १२. कैधिदभ्यथिते वित्तं पुत्रदारास्तथा पैः । सुखं सरग (रय) तथाऽऽरोग्यं भास्करस्य प्रसादतः ॥ पुण्यकूटभिदं भद्रं यः पठेन्मानवः शुचिः । सर्वपापक्षयस्तस्य रद्रवत्पूभितो भुवि ॥ १४. सर्वसाक्षी भवेत्स्वगे षरदो भास्करमियः। श्रुणोति संयतो मलयैः सोऽभीषटं एरमाधुयात्‌ ॥१५ पारणेः सर्वपापानां भास्करस्थैव संसदि । वायदूको भेभित्यं भ्वणात्ुण्यवान्धनी ॥ २९ हदं गुद्यातिगुष्यं च भास्करेण परचारितम्‌ । श्दं यमाय कथितं कितौ व्यासेन कीतितम्‌ ॥ ३५ इति श्रीमहापुराणे पा्ने सृष्टखण्डे भदरश्राख्यानं नाम सप्तसप्ततितमोऽध्यायः ॥ ५५७ ॥ आदितः शोकानां समश्यङाः-- ३१३६८ अधाष्टसप्ततितमोऽध्यायः । वैशम्पायन उवाच-- | चतो अरेश्वरस्थैष भभावस्त्वत्यसादतः । रग्यादीनां ग्रहाणां च साधनं नो षद द्विज॥ १. के ते रव्यादयस्तेषां कथं तोषः कथं भियम्‌ । काटे देशे तु संमाप्े दीनं तच््छिवारिवगर ॥ २ व्यास उवाच-- अ्रहादयो ये रोके तु भुञ्जन्ति एण्यपातकम्‌ । शिवारिवं च कर्षन्ति विश्वकरमक्षयाय वै ॥ ३ मूरः कारोऽन्तको ब्ेयो जनेषु च ग्रहेषु च । तिग्मसौम्याच्च योगात्स निग्रहानुग्रहे प्रः ॥ 9 अ्रहभावाच्च तस्यैव संतोषं निगदाम्यहम्‌ । उदुम्बरपलाशाभ्यां पटवाभ्यां जुहोति यः (१) ॥ ९ आकृष्णेनेति मत्रेण मूरकेनाथ शान्यया(न्तये) । जुहुयादाज्ययुक्ताभ्यामभीषटफरहेतबे ॥ ६ शान्तये स्ैरोगाणां वधबन्धविमोचने । एकैकेन ¶ु मत्रेण होतव्यं च शतं शतम्‌ ॥ ७ सितं च च्छागलं ददयात्सूरायाऽऽदित्यवासरे । भोजयेद्राह्मणाञ्डाक्तया हव्यकव्येन, ॥८ स्तम्यां च सिते पे पञ्चदश्यां तथैव च । रोगाद्विमुच्यते रोगी न रोगात्छृच्छमेष्यति |. -९ परमं चापरं स्वमा ब्रहमस्तम्बमात्रके । ब्रह्माण्डे चाणुमातरे च सूरः संभावयिष्यते ॥ , १० संहारान्तं क्रमात्सर्बयुत्पत्तिस्थितिकारणात्‌ । भाणसगे जनानां च पाता विश्वचरस्वनी.॥ ११ शतयुकाे तनोभैष्यात्माणेन सह गच्छति । शर्षान्तस्थः सदा चन्द्रो द्िर्टकखया युतः ॥.१२ अहनि सुधा देहे व्षत्यधोपुखः। भन्तवस्सेन जीवन्ति महासस्वादुमाभकाः ॥ ५४ „१ उर्व्या सस्थानि पुष्णाति तथा स्थावरलङ्ूमान्‌ । एताभ्यां पष्पवभ्धां च धारितं भेनिर्त जगद्‌ तयोराराधनातपुष्टिः सदा पुण्यौत्पराषैकम्‌ । साधयत्सर्वकार्याणि साधकः सर्वदा चिः ॥१५ न पूजयति यो मोहात्युषांधरं मानवाधमः। आयुस्तस्य क्षयं याति नरकं चाषिगच्छति ॥ १६ --------------"*~----------- कके ४ नि १ घ. दं समासात्कथि" । २ श, सङलं । ३ इ, “भ्यापराधिका । सा" । भ, ण्यापरधिका । ता” । , , *+‰ उनाहीतितमोऽध्यायः ] पम्पुराणमर्‌ । | ११२१३ निष्कलङ्ककलाधार गङ्गापरशिरोमणे । द्वितीयायां लगबनाय तुभ्यं चन्द्र नमोऽस्तुते॥ १७ तिथिमन्यामनुपराप्य अ नमस्कारं विधोरपि । प्रकरोति नरो यस्तु सोऽमीषं फलमाुयात्‌ ॥ १८ अभिने्रोद्धव श्रीमन््ीरोदमयनोद्धष । महेशमुकुटावास तुभ्यं चन्द्र नमोऽस्तु ते ॥ १९ . दिश्यरूप नमस्तुभ्यं सुधाकर जगत्पते । शपे तथा कृष्णे प्रियामायां विदुषपाः ॥ २० ` ॐ हीं सोमाय नमः--इति जप्यमचरः परभाते जपनीयः ॥ ि ` एवं यः पूजयेत्सोमं श्रावये शृणोति बा । स पीूषसमो लोके भवेजन्मानि जन्मनि ॥ २१ एवं सहततनाज्ना यः स्तौति पूनयते भमि । सोऽक्षयं लभते सर्ग पुनरादततिुरखभम्‌ ॥ २२ शति सोपपूजा ॥ पिसले माजने कांस्ये द्पिपूरणे() एृते(त) िवे । न्युनाधिकस्त भिभवाच्छरत्वा कमं विमत्सरः स्व्ण(ी) वा राजते(त) कांस्ये सौमे कृष्णभे डपः। संभाष्य पर्वसंस्थाने द्थाद्वहृसुताय च ॥ भवति सौभाग्यं पीयूषाद्धिकं भरम्‌ । ज्ञीणां च पुरुषाणां च न दौभौगयं कदाचन ॥ २५ रूपसोमाग्यकामीऽहं दपि स्वर्भ च राजत । ददामि कास्यपात्रस्थं देहि सौभाग्यरूपकम्‌॥२६ दविनाय बाकयवेण दथाद्िमत्सरो नरः । क्तितो दाकिणा देया तथा बल्ञादिकं नवम्‌ ॥ २७ भोज्यां सर्संपर्ण ताम्बृहं स॒मनोहरम्‌ । एष्पमालादिकं दययादूपसौमाग्यहेतते ॥ २८ एवं यः कुरते दानं सोमोदिषट द्विनातये । खल नरोके वा रुपसौमाग्ययुग्भवेत्‌ ॥ २९ : ईति भीमहापुराणे पामरे एटिलण्डे सोमा्चने रूपसोभाग्यकामतो द्रव्यादिदानं नामाष्टसप्ततितमोऽध्यायः ॥ ७८ ॥ आदितः शोकानां समष्यङ्ाः--३१ ३९७ अथोनाशीतितमोऽध्याय; । ~~~ > वैशम्पायन उवाच-- ग्वं लोहिताङ्गस्य संतोषं तु जनेषु च । परभावं वैभवं तेनः भरोतुमिच्छामि तत्वतः ।॥ १ व्यास उवाच-- (रांशसंमवो देवः कुजातः परथिवीभुतः । सच्लस्थः सत्संपू्णः शरः शक्तिधरो भुषि ॥ २ ष्णः ऋूरगरहो देवो लोषिताङगः पतापवार्‌ । कुमारो रूपसंपन्नो विध्त्पातमयः प्रभुः ॥ ३ धनेन मिता दैत्याः कभ्यादां ये सुरद्विषः । दश्षायोगा् मनुजा उद्धिनाः प्ुपक्षिणः ॥ ४ वैशम्पायन उवाच- रेष कथं भातः कथं जातो महीघुतः। ग्रहो देवः कथं शूर एतदिच्छामि वेदितुम्‌ ॥ ५ यमस्य भवेशुषटिः सर्ैरोकेषु स्मदा । गुरो मय्याक्षमव तु बद्‌ निःसंशयं मुलात्‌ ॥ ६ , भ्यास उवाच-- `. (रण्यं षीमानुराणां च पाथिवः । अन्धकेति समाख्यातौ दैत्यः सरवसुरान्तत्‌ ॥ ७ तो विष्णुवरादेव[+““""""..““.““ । तेनैव निभिता देवाः सेन्द्रः करतुधुनः मात्‌ ॥ ८ तो देवा बिधि गत्वा वचनं बेदमह्ुवत्‌ । अन्धेनैव चास्माकं हतं राज्यं सुं मखः ॥. ९ हि । + एतचिहाम्तग॑ंतः पाठो घ. पुस्तकस्थः । ` मब.नृहूुः रन्‌ दवन मलक मन्न न कलार कमनतम 1 1 २१. ध. हप॑। ३. भ. "विपु च माजनम्‌ । ग. पिप । ४ ध. ^ले भ्रीमान" । ५ ग. गतौ तो विदुधर्फक्रमः। तै । घ, "तो जातो विष्णुपराकमः । ते* । | १२२४ च महायुनिश्रीव्यासपणीतं-- | [ 4 बषटिखण्डे= तस्मात्तस्य बधोपाययुष्यतां तदविपीयताम्‌ । अथ धाताऽत्रवीदराकयं देवानस्य च नैधनम्‌ ॥ १० नालि विष्णबरादेव] पगूषस्य च भक्षणात्‌। कितु तस्यासुरत्वस्य यथा परिभवो धुषम्‌ ॥ ११ छे लोकिताथय भ्रदधां कामसमन्िताम्‌ । विचिकित्सा तु तत्रैव सवीसूनय गच्छति ॥ १२ त्यकतवेकां पार्वतीं दुर्गा न तस्य मानसं स्थिरम्‌ । ततः करद्धो नगत्सवामी तं च वैरुप्यतां नयेत्‌ ततोऽघरत्वं संत्यञ्य गणस्तस्य भविष्यति। एवयुक्त्वा प्रनाध्यक्षः शरदां कामसमन्विताम्‌॥ १४ बिचिकित्सां स्वमायां च प्रेषयामास तं मति । ततो विचेष्टितः कामाद्योषान्धेषणतत्परः ॥ १९ स्वदारान्परयोषां च न पदयेद्विधिकित्सया । ततो मायापयुक्तोऽसौ प्रैरोक्यं विचचार ह ॥१६ टं च हिमवत्पष् जञीरत्नं चातिशोभनम्‌ । दृष्टा च पार्वतीं दैत्यः कामस्य वशागोऽभषत्‌ ॥ १७ ब्ञानरोपात्ततो दुर्ग ग्रहीतुं तां स चेच्छति । उमा च कोवीरूपं कृतवा देहस्य चाऽऽत्मनः १८ ई्वरस्यान्तिकस्या च ग्रहीतु तां ससार सः । ततः कामभिवेताश्च उन्मत्तीङृतवेतनः ॥ १९ न जहाति रिवपत्नीं पार्वतीं दैत्यपुंगवः । ततो ध्यानास्तमागम्य मिखितः पार्वतीं वः ॥ २० ष्ठा त च स देयः भगतस्तु स्वमारयम्‌ । सन्नीडृत्य स्वयोधांथ शंभर जेतु समुत्सुकः॥ २१ गौरीमेव समानेतुं काममोहाद वेतन । एतच्छरत्वा तु त्रिदशा गत्वा तं .नन्दिनेरिताः ॥ २२ अङ महयुद्धं घोरं लोकभयंकरम्‌ । दैत्यान्रणे पृतांस्ततर दैत्या चायो [महाकविः ॥ २९ गृतसंजीवनीं [जप्त्वा] तानेवायम | जीवयत्‌। ['धुनयुध्यन्ति ते दैत्याः सुरैः सा महाषरैः २४ अक्षयं चाव्ययं ततर दैत्यानां च महद्धयम्‌ | । एतदृत्तं तु कैलासे श्ये चेव निवेदितम्‌ ॥ =", कोधाच्छभुस्तदा वाक्यं नन्दिनं निजगाद ह ॥ २९५ शंभरुवाच- गच्छ दैत्ारयं बीर दतमेव ममाऽऽहया । पश्यतां सर्वदैत्यानां दैत्येन्द्रस्य च संसदि ॥ २६ शहीत्वा चिङुरेऽत्यथे भार्गवस्य दुरात्मनः । लब्ध्वा चास्मत्सकाशं वै विलं चाऽऽनय क्षणात्‌ व्यास उवाच-- ततो नन्दीश्वरः शरीमानपा्वतीपतिनेरितः । काव्यस्य कुन्तले धत्वा दैत्यानां पुरतो बात्‌॥ २८ आनयत्तं कविं दैत्या जशः म्हरणैः शरैः । न रेकुसते रुनं कर्तु नन्दिनो बक्ञाछिनिः ॥ २९ देवानामग्रतो नन्दी श्ीत्वा तस्य कुन्तले । हरस्य पुरतो हृष्टः सह तेन्‌ समाययौ ॥ ३० गहीत्वा भगवं शंयुरमुराणां गुरं रुषा । अगिन रपू्तोऽसौ कालान्तकसमः भरधुः॥ ३१ ततो दैलयपति; करुद्धः सर्वसैन्यातो बी । दुद्राव शंकरं तत्र घोरैः हरणादिभिः ॥ ३२ त्रिदश्ाश्च तथा करद्धास्ततो विद्याधरादयः । परययुः समरं तत्र दैत्यानां च शरश रषा ॥ ३8 एतस्मिन्नन्तरे घोरं युद्धं भीष्मं समुत्थितम्‌ । देवदानवयोरेवं सर्वलोकभयंकरम्‌ ॥ ३४ ¦ ततः भत्ययितालैशच देवा निघ्नन्ति दानवान्‌ । दनुजा निर्जरंस्ततर िनिघ्रन्ति महाहवे ॥ ३५ सातकुम्भमयैगौत्रः शरैर्वजसमानकैः । विभिद्‌ रत्नपङे परस्परजयैषिणः ॥ ३६ दीपयन्ति रशं कानस्तदवात्राणि नमांसि च । वीयवन्तो महापैत्यानमोपैरङसंचयैः ॥ ७ हत्वा च पातयामायुः काश्यपाः सुरसत्तमाः । जग्ापतं महासैन्यं बलायुधसुसंहतम्‌ ॥ ३८ नीतं क्षयं सुरः स्वैः शसः भत्ययितैः क्षणात्‌ । ततो देवान्समाभाष्य धरुक्रपुरीर्णवाभ्डकिषः ३९ भूम निपतितो गर्भस्ततो भौम इति स्मृतः । शुकः शिवं समाभाष्य गतो दैत्यानयुदाऽन्वित४० # घनुश्चिहान्तरीतः पाठो घ, पूस्तकस्यः । † भरं शरोको ध. पुस्तकस्पः । = ० ` - € न्भ्॑ीतितेमो (0 1 ` -ष्रपुराणम्‌ । १२२९ न्डिकायाः असादेन दैत्योऽनां समेयिवान्‌ । ततः रिष्टश्च य दैत्या षिविहसते रसात्‌ अनकक. जाभतां नीतः कृत्वा शृङिरिटि दविजः । एवं भौमः समुतयञनो हरां भूसमुद्धषः॥ ५4 च्य( म च) ए चज्यय)तु्यौ तु भौमवारे च सुवतैः। दारि च तथा गोकरेऽनषठराणिगे॥ गिकोणे ह अण्डे चैव रकतु्यानुेपनैः। एव वै पूजितो भौमः भयच्छति मरति भनम्‌ ॥ ` ृान्सुलं यस्व किं भूयः भरोतुमिच्छसि ॥ ४४ .. . शष्यास उवाच- | एतदः कथितं रिष्या धमौख्यानं शुभावहम्‌ । यच्छरत्वा न पनरभूयो जायते भ्रियतेऽपि षा॥४५ (1 च संसेष्यं च इभपठुभिः । यथासुखं च गच्छं तका मपाऽऽहया ४६ ब्रहमोवाच- एवं धिभ्राव्य भगवान्व्यासः सत्यवतीसुतः। निणीय धिवि शम्यापाश(स)मगात्सुत ४७ त्वषपि भद्धया वत्स ज्ञात्वा तं यथासुखम्‌ । विहरस्व यथाकालं गायमानो हरि मुदा ॥ ोन्ध्म चोपदिशन्भीणयज्ञगतां गुरुम्‌ ॥ ४८ पृलस्त्य उवाच-- इसयुक्तः भययौ भूप नारदो गन्धमादनम्‌ । नारायणं पुनिवरं द्रं बदरिकाश्रमे ॥ ४९. इति भीमहापुराणे पारे सृष्टिखण्डे मौमोतपत्िपूजनं नामोनारीतितमोऽध्यायः । ५९ ॥ आदितः श्लोकानां समघ्यङाः--३ १४४५ ----------~ अथाश्ीतितमोऽध्यायः । भीष्म उवाच- ष्डिकानुग्रहारैत्या गताः शिष्टा रसातलम्‌ । तद्रदस्व महामाङ् चण्डिकापूनने फलम्‌ ॥ १. यथा संपूञ्यते देवि तुष्टा यच्छति यत्फलम्‌ । रोतु कौतूहलं मेऽच तद्रदस्व सविस्तरम्‌ ॥ २ .; एुरुस्त्य उवाच- शुष्य दप्ारूल चण्डिकापूजने फलम्‌ । यतृतवा सवरगपुदसर्त्यः पशानमोकं कमेवम्‌ ॥ १ ध्युजने फर देव्या न तत्रतुशतेरपि । भ्यते नितरां तात तीयदानव्रतादिभिः॥ ` ४ बुडि पूभयेदकर्या यो नरः त्यहं टेप । न क्षमस्तत्फलं वक्तं सा्षारेवः पितामहः ॥ ५. ष्याः भसादेन सुरं सर्ममेव हि । अश्वमेभसहत्नाणि बाजपेयरतानि च ॥ ९ बणिकाभ्य्चनस्यैते रक्ांरेनापि नो समाः। स दाता स १ तपस्वी स तीरगः ॥ ७ ¶ सदाः पूजयेम नानापुष्यानुटेपनैः । पूपैदीपैस्तथा भोध्येः भणमेदवाऽपि भाविनीम्‌ ॥ ८ ध स्‌ युनिः भीमास्तस्य पक्तिः करे स्थिता । वर्षमेकं तु यो ५ \॥९ (शारी महाह सोऽभिष्ठोमफलं लभेत्‌ । पोणेमास्यां नवम्यां च तीरेणेव नराधिप ॥ १० पित्व त गा ानपेफलं रेत । लपे नवम्यां व॒ अटां पभम ॥ ११ | व दुग बाजपेयफलं लभेत्‌ । शुहृपकषे नवम्यां तु अष्टम्यां परमेश्वरीम्‌ ॥ ११ 9 । . # इदमपिकम्‌ । व लाक = ~ १अ. श्वं म्पाप्रा । २ ज. अष्टम्यां च। १५४. १२१६ महायनिशरीष्यासमणीतं-- ` (५ पृिलण्डे- प्रिकारं पूनयेस्तु चतदस्यां नराधिपः। स गण्छति परं स्थानं यत्र देषी व्यवस्थिता ॥' १२ क्रीडयित्वा चिरं फालं राजा भवति भूते । नवम्यां सोपवासस्तु यः पूजयति चण्डिकाम्‌ १४ दशानामश्वमपानां फलं भाभरोति मानवः । भितेन्द्रो ब्रह्मचारी चिभूत्वा हु यो नरः ॥१४ चण्डिकां एूजयेद्क्त्या स याति परमां गतिम्‌ । लानोपवासनियमः प्जाजागरमार्भनैः ॥ ` १५ पर्वफारेषु सर्वेषु चण्डिकां यः भपूजयेत्‌ । विमानवरमारुह ध्वजमालाकुरं शप ॥ १६ ब्रह्मलोके नरो गत्या मोदते शाशरतीः समाः । तस्मात्सवेमयतनेन यथाविमवविस्तरैः ॥ १७ पूजयेत्सततं दुर्गा महापुण्यफेच्छया । अयने विषुवे चैव षडशीति दृष ॥ १८ मासेथतुभिधैतपुणयं बिभिनाऽऽपृज्य चण्डिकाम्‌ । तत्फलं लभते बीर नवम्यां कातिकस्य बु १९ मासि चाऽऽ चयुजे बीर शे पक्षे ्रिशूलिनीम्‌ । नवम्यां पूजयेद्यस्तु तस्य पुण्यफलं शुणु ॥२० अश्वमेधसहस्रस्य राजसयशतस्य च । यत्फलं तहछभेद्रीर दिष्रि देवगणैैतः ॥ २१ माति माति नरो भक्त्या पूनवेधस्तु चण्डिकाम्‌ । लमेत्षाण्मासिकं पण्यं नवम्यां तु न संक्षयः मरप्ततुरयोऽपि राशिः पापस्य कमणः । चण्डिकां ्रै्मासाय नश्यते दुष्टरोगवत्‌ ॥ २१ दुगाचैने रतो नित्यं महापातकसंभवैः । दोपैन लिप्यते वीर पद्मपत्रमिवाम्भसा ॥ २४ छित्वा भिचा च भरतानि हत्वा स्ीमिरं जगत्‌ । णम्य शिरसा देवीं न पापैभुबि शिष्यते ॥ सवावस्थां गतो वाऽपि युक्तो वा सर्पपातङः । रगौ दृष्टा नरः सोऽपि याति परमं पदम्‌ २६ स्वपंसितषन्वजन्मागे परलपन्भोजने रतः । स्मरते सततं र्गा स च मुच्येत बन्धनात्‌ ॥ २७ तदेशो न तु दुभित्तं न च दुःखं परवर्तते । न कथिन््रियते राजन्पूज्यते यत्र चण्डिका ॥ २८ यो दुगौ पूजयेन्नित्यं श्वपचो वा जितेन्द्रियः । भावेन च समयुक्तः सोऽपि याति परां गतिम्‌॥ पूजयित्वा तु तां भक्त्या श्रद्धया सर्वमङगलाम्‌ । पयाति परमं स्थानं यत्र सा सर्वमा ॥ ३० इृताभिषेकं यः ुयदहोरात्रं नराधिष । सूष्ष्मथारेण वीम्रेण भगवत्या विचक्षणः ॥ ३१ माति चाऽऽवयुजे बीर सर्वपापैः परमुच्यते । काके पौर्णमास्यां यः सोमवरिऽ्चयेदुमाम्‌॥ १२ सोऽगरिष्टोमफलं विन्देतूर्वलोकं च गच्छति । आषा पौर्णमास्यां तु योऽचैयेदम्बिकां नरः॥१२ सोपपासो महाभाग स याति परमां गतिम्‌ । पौर्णमास्यां तु यो मापे पूजयेद्विभिवच्छिवाम्‌ १२४ सोऽद्वमेषमवाम्रोति विष्णुरोके महीयते । अयने दक्षिणे यस्तु पूजयेदस्मिकां दप ॥ ` १९ पढृदन्धोदकेः पूषयनप्वसदने वसेत्‌ । पथचगव्य.ततः तिप्त्वा पथचचडाचलं वरनेत्‌॥ ३६ भापः पीर ङुशाग्राणि तण्डुला हविरक्षताः । सहा सिदधायेका दुवा; डुङकमं रोचना मु ॥ १७ भर्योऽवं कुरुशादैल दवादश उदाहृतः । अनेन पूनयेयस्तु स याति परमं पदम्‌ ॥ ३८ शरेणाभ्यपात्रेण दसाय विभिष । देऽ तद्‌ महाराज अग्निष्टोमफलं छभेत्‌ ॥ ९ भम्दमेकरातं दिव्यं शक्रलोके महीयते । गन्धानुेषनं कृत्वा ्योतिशेमफलं रमेत्‌ ॥ ४० भन्दनेनाविप्याऽऽयौमगिष्टोमफलं रमेत्‌ । [विशिष्य ढृष्णागरुणा वाजपेयफलं मेत्‌ ४१ मेन विकिप्याऽऽ्या गोपहत्फलं लभेत्‌] । चन्दनागरकपूरेः सूमपतैः सकुहकुमैः ॥ ४२ गामारिप्य विधिवत्कलपकोटि वसेिषि । अरिहोतरपरे विपे --------- पि । जगरिोतपरे वि वेदपदङपारगे ॥ ५१ ॥ ५१ * अयं शोकः क.स.ङ.ष.ज, भ, पुस्तकस्य । १ ह. परमेण । २ म. सोपवातोऽध" । <५ अश्षीतितमोऽध्यायः ] । प्पुराणम्‌ । १२२७ वणानां सुषणीनां शते दते तु यत्फलम्‌ । तत्फलं लभते राननयूनयितवा हु बौभ्विकाम्‌॥४४ मालया. विर्वपत्राणां नवम्यै गुगयुखेन च । मालाद्रयेन संपूज्य दुर्गा देवीं नराधिपः ॥ ४९ बिदब्रक्षस्य पतरेवी राजसूयफलं रमेत्‌ । करवीरस्रनोभिश् पूनयेचस्तु चण्डिकाम्‌ ॥ . ४३ ब्राजपेयस्य र्स्य फं भामति मानवः । दरोणपुषपश्ननोभिसतु पूनयेचसतु चण्डिकाम्‌ ॥ ४७ “ राजसूयफलं भाप्य सगरो महीयते । पूजयित्वा तु राजेनद्र भ्रदधया विषिूवकम्‌ ॥ ४८ बन्यपुष्यस्जोमिस्तु पितृरोके महीयते । रमीपुष्यलचनोभिस्तु आर्या संपूज्य भक्तितः ॥ ४९ गोसदस्रफरं रग्ध्वा विष्णुलोके महीयते । सर्षामेव पुष्पाणां परवरं नीलमुत्पलम्‌ ॥ ५० नीरूोत्पलसहसरेण यस्तु मालां भयच्छति । दुर्गायै बिधिवदरीर तस्य पुण्यफलं शृणु ॥ ५१ वषेकोटिसदस्ञाणि वधैकोटिदतानि च । दिव्यमरूतिथरो परत्वा शदरलोके महीयते॥ -,५२ सबसां पुष्यजातीनां यत्फलं परिकीतितम्‌ । तस्माच्छतगुणं प्य दुगौ रोके महीयते ॥ ५३ नीरूेतपलंसहसेसतु पूजयेधस्तु चण्डिकाम्‌ । वाजपेयफलं भाष्य शद्रे महीयते ॥ ५४ अराभे पृष्यजातीनां पत्राण्यपि निवेदयेत्‌ । पत्राणामप्यलाभे हु ओषधी्त निषेदयेत्‌ ॥ ५९ ओषधीनामलामे ठु भक्त्या भगवती जिता । मत्येकयुक्तपुष्पेषु करोष्वपि फलं रप ॥ ५६ आङ्किरसेषु तेष्वेव द्विगुणं काश्वनस्य तु । मदिकागु्पलं पत्रं शमीपुंनागचम्पकम्‌ ॥ ५७ कणिकारमशोकं च द्रोणपुष्पं विशेषतः । चन्दनं च जपापुष्पं नागकेसरमेव च ॥ ५८ यः भयच्छति पुण्यात्मा पुष्याण्येतानि भावतः । चण्डिकायै नरष स च भोक्तफं लभेत्‌ ५९ संमाप्य कालाद्राजत्वं चण्डिकानुचरो भवेत । अथ पुष्पविशेषाणां फलं व्येऽम्बिकार्मने ॥६० ऋतुकालोद्धैः पष्यषेिकाजातिकुङ्कमैः । सितरक्तैस्तथा पष्पैनीरपुष्यसतु पाण्डरैः ॥ ६१ किंशुकः कैरवीरेशच विकड्तसुचम्पकेः । [भवकुरैशैव मन्दरः कु्दपुष्यैः कुरण्टकः ॥ ६२ कणिकारारकपुष्पैथ निम्बजैशापराभितेः । धक््रकातिमुकतै् ब्रहमकागस्तिसंभरैः ॥ ६३ दमनैः सिन्दुबारेथ सुरभीमार्नैस्तथा । रताभिर्बह्षस्य वुवीङ्रेथ कोमलैः] ॥ ६४ मञ्जरीभिः शानां च विख्वपत्रः सुशोभनैः । भक्त्या युक्तस्तथाऽुकतैरजलनैः स्थलसंभपैः ६५ पैः पृष्परयथालाम सर्ोषधिमयैः भुमेः । वन्यानां सरमपत्रथ पपै प्रपूजयेत्‌ ॥ ६६ पर्ाङृति च यः श्ुयान्मण्डलं [ऽचण्डिकाश् । स ब्रह्मणः पुरे गत्वा मोदते ब्रह्मणा सह॒ ६७ शङ्षर्णं तु यः कुयान्मण्डलं ] विधिवशरप । स दिव्यं यानमारुह्य चनदरलोकमवामुयात्‌ ॥ ६८ नानावर्णेन वर्णेन त्वा मण्डलमुत्तमम्‌ । गत्वा माहिश्वरीरोकं मोदते शाश्वतीः समाः ॥ ६९ वाति वज्नवूणेयैः कुयौन्मण्डलं टप । रेरावतसमारढ इन्राणीलोकमाश्यात्‌ ॥ ७० यः करोति नरो भक्त्या दुगायाः पुरतो महत्‌ । भेतक़ृणैः सितैः भीवत्साङितमुत्म्‌॥ षण्डं स नरो दीर विमानवरमाभितः। सेवयमानोऽप्सरोव्रतितरनेच्छरीरोकुत्तमम्‌ ॥] ७२ 7\.करोति नरो भक्तया मण्डलं हम्बिकागृे । रमते किंनरेः साधं याषदाभूतसंघवम्‌ ॥ ७१ ` ` * भंनुजिहान्तगेतः पाठो ज. ुस्तकस्यः । & धनुशिहान्तगेतः पाठः क. ज. ज, पुस्तकस्थः । » धशिहान्तमैतः डि अ. वुर्तकषस्थः । = -१ क. श. ग. घ. ड. च. ज. घ. चण्डिकाम्‌ । २ क्ष. म. म्यां च पुरस्यच। ३ क.ख. डः, ज. भ. सल, भिस्त ! ४ ग, घ. "त्‌ । देवीपुराणे । अ्ह्मोवाच ण शक्र भरवश्यामि पुाध्यायं समन्ततः । क । ५ ज, केशरः ।ब्‌। ह+ १३२८ . ` महागुनिभौष्यासमणीतं-- ` . ` [-4.धृशिकडे= ५ ष ध 4 नबम्य य ले तु यान्नाका ; । यः कु्याख्टद्धया वीर दिष्वं नीरोभने नरः ४५ शङ्गभेयादिभिधोपिमहामिदेषवादितैः । [कैनतासेषविनिधपिमयदामदै पुष्करैः ॥ ~.» ७4 [*यावन्तो दिवसां देष्याः पूजने यान्ति वै णाम्‌ । तावत्कसपयसश्राणि खमैलोके- भीष ॥ . यस्तु ङयोत्यदीपेनै] शिवलोकं स गष्छति । लवणेनात्ततः त्वा देष्या नीरोांभने-कमेह ५२७५८ तावत्कल्यसहस्नाणि विष्णुलोके महीयते । [भुवर्णरौप्यवर्णेष इत्वा नीराजनं भरे ७९ ` भगवत्यै मराज ब्रह्मलोके महीयते |] त्रिकालं यो नरः श्यीहुगीयाः पुरतो रृषे +“: » ८१ त्यं गीतं च यादिग्रं तस्य पुण्यफलं शरण । यावन्त्यब्दानि कुरुते गीतं दस्यं च वादिच थ १ तावत्कल्यानि रजेनद्र देवीलोके सुखं धैसेत्‌ । एकाहमपि यो भक्त्या पञ्चगव्येन चण्डि १ सापयेभरपशषादल स गच्छेत्युरभीपुरम्‌ । कपिापश्चगव्येन श्रतक्षीरयुतेन च ॥ . :*-८४ खानं कषतगुणं भोक्तमितरेभ्यो नराधिप । वर्षे षट्सहस्राणां पापानां समुपार्जनम्‌ ॥ - -८५ तत्सम बिरयं याति तोयेन रवण यथा । षृताभ्यङ्गेन देव्यास्तु कृतेन पिषिवभरष ॥ ८९ तस्मादभ्यज्ञयेद्धक्त्या नित्यं भगवतीं नृप । नवम्यां शुक्पके तु विंभिषशण्डिका नुप ॥ ८६ धृतेन सापयेधस्तु तस्य पुण्यफलं शृणु । दक्ष पर्वान्दश्च परानात्मान च विरेषतः ॥ ८७ भवार्णवात्समुृतय दु्गालोके महीयते । क्षीराचैः लापयेधस्तु श्रद्धाभक्तिसमन्वितः ॥ ८८ र्टिकां स नरो याति गोरोकं तमसः परम्‌ । चण्डिकां लापयेधस्तु नरथेष्रसेन ष ॥ ८९ सौपणेकेन यानेन विष्णुना सह मोदते । यो नरः सापयेदु्गा श्रद्धया हिमवारिणा ॥ ` ९० सौवर्णयानमार्ढो मोदते पुरपैिषि । रत्नोदकेन विधिवत्लापयैच्छरद्धयाऽन्वितः ॥ ९१ चण्डिकां स नरैः पूर्वधिष्णलाके महीयते । क नरः कपूरषारिणा॥ ९२ सौवण॑यानमारूढो गच्छते यत्र चण्डिका । य खापयित्वा तु भरद्धयाऽगङ्षारिणा ॥ ९३ इन्द्रलोकं समासाय क्रीडते सह रनर । सनुदिद्य यो गी मधुना पायसेनं च 1 ` ` ९४ सापयेद्िधिवद्धक्त्या तस्य पृण्यफलं मणु । दोक-भन्ति-पितरस्लस्य बभैशतदटयम्‌ ॥ ` ` ९९ य एवं लापयेभित्यं लानदरन्यनराधिप । युगपद्िधिवदीर तस्य पुण्यफकं भरृणु ॥ ` ` ९६ अभमेषसदसस्य राजसूयस्य च । अगिष्टोमस्व यद्वस्य स फलं विन्दते नर ^! > ९७ ज्ञापयित्वा नरस्ताभैवांजपेयफलं लभेद्‌ । सौवर्णैः जापयित्वा षु बष्दिशा शि + छपा: ९८ अनपगेधफलं प्राप्य ्रह्मोके महीयते । दृतलातां तया दु्गीं सुर्य तु थ! 1 “१०.९९ योमचा च। दतेन पयसा दभा लापे पत्‌ (४ विखपतः ुगनपार्येयततः मान्‌ । गोसे दत्ते यत्कं षकरे सू ।न््‌ * धुशविहान्तगैतः पाठो ग. घ. पुस्तकस्य; । + षनुधिहान्तरगतः पाठौ ग. घ. पुलकस्वः † ४ कुरविान्तगितः पाठो ज. भ. पृस्तकस्थः । । + व == १ ग. घ. ा्ृत। २ ध. ता वीर दम्या गीराजनं तम्‌ । १ ण, धु, = सूयलो" ४ ग. घ. "न्क पिषिषहीर एनो महीयते ।दवपयेयसतु बिषिना दपा इग महीपते । च। ५ ग. ध. शेलु मानवः । स दिम्ययानमास्दो [+ हरिणा सह । दरोगपतरविल्वपरक्वीरोत्यलानि च । जञानकारे प्रयोज्यानि देषीप्रीतिकानि च । एमं न . इत्थ ३ भदयाऽन्वितम्‌ । मगबतै गमो मक्या विष्णुः । ६ अ. "हषे" । ` ॑ (काशोतितमोऽधयाय 1 पर्मुराणम्‌ } १२९९ (न वीर्‌ देव्या उदन कते । द्वध विभिवद्कत्या दुगाय प्ववारिणा ॥ १०२ ५३ | ५८५ भन्धर्े रमते दिषि देववत्‌ । छृत्वोपवासं षिधिवत्सुभोगी पत्रवान्भेत्‌ ॥ १०३ श्वयने यस्तु सोपवासो यजेच्छिवाम्‌। बहुपु्ो बहुधनः स नरः वोपवासं कीतिमान्भवेत्‌ ॥ १०४ वोपवासंःविधिवदिषवे योऽचयेच्छिवाम्‌ । शक्तिमान्बहुपत्रशच स भवेदरलबा्नरः ॥ १०९ योऽगये्िभिषहगा प्रहणे चन्द्रसूर्ययोः । ठृत्वोपवासं पिभिबत्स भवेत्पुत्रवाभरः॥ १४६ ्ा्तिकामो मरो यस्तु राहुग्रस्ते दिकरे । सोपवासोऽ्येेधी स गच्छेत्परमं पदम्‌ ॥ १०७ न कथिता रीर पूजाकाला मनीषिभिः । हुगयाः शुरुगाईदूल येषु पूज्य दिवं ्रनेत्‌ १०८ शकन णयं दशनाद्मिवन्दनम्‌ । बन्दनातसीनं पण्यं सशनादभिपूननम्‌ ॥ १०९ जगाद्ेषनं भष लेपनाततपेण स्यतम्‌ । तपेणान्मांसदानं तु +महिषाजनिपातनम्‌ ॥ ११० बहन्यहनि यो बुगी पूजयेदुधिरादिमिः। इखानां शतयुदल ब्रहमरोके महीयते॥ १११ परं जाणपरित्यागः शिरसः कर्तनं वरम्‌ । न चा(नाना)ए्येह भृञ्जीत चण्डिकां चण्टरूपिणीगू॥ । इति श्रीमहापुराणे पाप्न सृषटिखण्डे देवीपूजाकथनं नामासीतितमोऽध्यायः ॥ ८* ॥ आदितः शोकानां सम्ङ्ाः--२ १५५७ अधैकाशीतितमोऽध्यायः । पुलस्त्य उवाच-- 9 पृष्टो देवः पितामहः । शरदि दुगार्चनं देव येन तुष्यति चण्डिका ॥ १ अ्रह्मोगाच-- भुः पूज्यते देबीं मत्रशक्तिमयीं शुभाम्‌ । अक्षमालां करे न्यस्य तेनासौ विभवोद्धवः ॥ २ ¶ रत्नमयीं देवः पूजयामि सदा हू । तेन भप्त मया चैव ब्रह्मत्वं च सुदुभम्‌ ॥ > द्रनीष्मयीं देवीं विष्णुः पूजयते सदा । विष्णुत्वं प्राप्नवांस्तेन अद्धुतैकं सनातनम्‌ ॥ ४ # हेममयं दुर्गा षनदोऽचैयते सदा । तेनासौ धनदो देवो धनेशत्वमवाप्तान्‌ ॥ ९ इवे देका, महात्मानो सेष्यां देवीं मनोरमाम्‌ । यजन्ति िधिवततेन पिश्ेदेवत्वमागताः ॥ & युः पूयते भक्त्या देवीं पित्तरसंभवाम्‌ । यायुत्वं तेन संमराक्ठमनोपम्यगुणावदहम्‌ ॥ ७ दः .करस्यकां देवीं पूजयन्ति पिधानः । [भाकषास्ततो महात्मानो सुत्व तन्महोदयय्‌ ॥ ८ ननौ पाधि देवी पूजयन्तो विधानतः] । तेन तास्वनौ देव स्थौ संबधवतुः ॥ ९ रदवं श्योमनां देवीं वरुणः पूजयेत्सदा । बरुणत्वं च संरा तेन चद्धयां समन्वितम्‌ ॥ १० ॥ रपी युण्यामप्निर्यजति भावितः । अभित्वं मातां स्तेन तेनोरूपसमन्वितम्‌ ।॥ ११ रां दै साका भरत्या देवो दिवाकरः । अते तेन संगा सूयंतव श्ुभगुततमम्‌ ॥ १२ फस देवीं सोमः पूजयते सदा । तेन. सोमेन संमाप्रे सोमत्वं सततोञज्लम्‌ ॥ ११ कवी देवीं एूणयन्ति विधानतः । तेन ते ग्रहतां भाप्ा परशः सूयोदयोऽनिरम्‌ ॥ १४ . ‡ सहिषादिनिषोतनाभेति कबित्याठः । * अयं होको ज. पृस्तरस्थः । ` १ ग. घ. श्‌ । देवीपुराणे । पुल" । १५१० _ महामुनिभीष्यासमणीतं-- | ` (९ पृषिखण बारिजां शोभनां देवीं पूजयन्त्यसुरोचमाः । वारिजाश्र महातमानस्तेन तेऽमितविक्रमाः ॥ १५ अ्रुसीसमयीं देवीं यजन्ते पितरः सदा । पितृत्वं पाप्य ते सर्व संपूज्या. जगन्नये ॥, ११ तथा लोहमयीं देवीं पिशाचाः पूजयन्ति ताम्‌ । तेन सिद्धिबरोपेताः भयान्ति परमं पदम्‌ ।॥ १५ तिोहिनीं सदा देवीं यजन्ते गुह्यकादयः । [*तेन मोगबरोपेताः प्रयान्तीश्वरमन्दिरम्‌ ॥ .१८ वजरोहमयीं देवीं यजनते] भूतयोनयः । तेन युक्ताः सुरत्वं च रभन्ते सततं दिषि ॥ ` देवास्तथा यूयमपि यदीच्छथ परां गतिम । शिवा मणिमयीं पूञ्य लभध्वै मानसेप्ितमर्‌ ॥ २८ यश्च देव्या शं निलयं संमाजेयति भक्तितः । स म्रेद्ररवान्देवाः सर्वसंपत्तिसंयुतः ॥ २ देव्या हं तु यो देवा गोमयेनोपलेपयेत्‌ । सी पुमान्वा यथावच षण्मासाभ्यन्तरे तत; ॥ २२ , स छमेदीप्ितान्कामान्देबीलोकं च गच्छति ॥ ` , > पुलस्त्य उवाच-- । सानकाले महाराज नानावादित्रमङ्गरैः । जयशग्दै यो दुर्गा लाप्यमानां जलादिभिः ॥. २५ संपूजयति भक्त्या च गन्धपुष्पादिभिस्तथा । स क्रीडते दिवं गत्वा गन्धर्वाप्सरसां गणे; ॥ २९ चरै शतसंख्यैस्तु क्षरक्षसमुद्धवैः । हिमजेश्ापि कररजलक्षीरषरतान्वितैः ॥ =` २१ अनेकवर्णयुक्तैर्षतर्नरितण्डुरैः । यः करोति नरो भक्तया चक्राकारं तु ण्डलम्‌ ॥ २५ चण्डिकाया; पुरो राजंशण्डिकायाश्च मन्दिरे । स दिन्ययानगो रत्वा रमते वैष्णवे पुरे ॥ २८ ` श्ुभं वाऽप्य्मं वाऽपि फलं पुष्यं निषेदयेत्‌ । भक्त्या युक्तो नरः सव॑ स च देवत्वमाश्यात्‌ । नानापुष्यसरनोभिश्च मण्डपं चण्डिफोपरि । यः कुर्याद्रिधिषद्धक्त्या बिष्णुरोके महीयते ॥ ३ दुयीतपुषयगरहं मक्त्या पिभिवण्डिकोपरि । नवम्यां पथकाले वा भिचिग्रकुसुमोज्ञ्वलम्‌ ॥ २ विमानं वरमारष् पृष्पदामोपशोभितम्‌ । अक्षयं मोदते कां चण्डिकालयमाश्रितः ॥ ३: पूजाबिभक्तविन्यासरचनादिषु सवतः । फलमेवं समासेन- हेयं वित्तानुसारतः ॥ ३ कृष्णागरं सकर्पूरं "रोचनं चन्दनं तथा । भगवत्यै नरो भूयः ईड दस्वा नराधिपः ॥ षह कामानवाप्याथ शिवलोके महीयते । गुगगुटं सृतं दत्वा दुगौये च नरषभ ॥ .२। वधौर्धं पिधिवद्धक्त्या गोसहस्रफलं लमेव्‌ । अगुरं धूपमावेथ सर्वंयक्षफलं लभेत्‌ ॥ ३ सितागरं नरो द्वा गोसहस्रफलं लभेत्‌ । सर्वेषामेव धूपानां दुगोया गुगुषः भियः॥ १ धृतयुक्तो षिरोषेण सततं प्रीतिवर्धनः । द्र सदसे पलानां तु तथा परशतदरयम्‌ ॥ ` >| दसा श्नवम्यां तु चण्डिकावदछछमो भवेत्‌ । मदिषाक्षं धुताक्तं तु दस्वा बिसमथापि बा ॥१' वाजपेयफलं भाप्य सूथलो महीयते । सद्र्ागरधूपेन भीतिदा स्वमङणा ॥ ४ शरोधयेत्पापकिलं काश्चनं दहमो यथा । बल्ञाणि सविचित्राणि सृष्माणि सुण्वूनि च ॥ ४ यः परयच्छति वुगौयै स गच्छति क्षिवारयम्‌ । [+यावन्तस्तन्तवो बीर तेषु वसषु ीतिताः ४ ताबद्र्षसहस्राणि शोभते चण्डिकालये । सुवणतिरके यस्तु भगवत्यै भयच्छति ॥ ४ # धनुथिहान्तगैतः पाठः क. ल. ग. घ. ङ. न. ज. म. पुस्तकस्य; । + धनुधिहान्तगेतः पाठो ग. ध. पुस्तकस्यः । १४. राक्षताश्च।२ ग, ध. नन्ते पातः सदा । मातृत्वं प्राप्य ताः सौः प्रयान्ति परमं॑पदम्‌ । दै" । हग. “ति । इति मबिष्यपुराणे । पु" । ४ घ. "तशाशैततु । ५क. ख. ग, ध. ङ. च. ज. म. तिनदूरं । ६ कृ. प्च । ग, घ. : पदं । ७ ग. ध. “थ दुर्गालो" । एकाशीतितमोऽप्यायः ] पद्मपुराणम्‌ । १९११ च्छति परं स्थानं यत्र सा परमा कला] । सुवर्णयटितं वसरं यो दुगायै प्रयच्छति ॥ ५५ लं माप्य सूयैरोके महीयते । एवं वित्ताुसारेण फलं पेयं समासतः ॥ ५९ कारे नवम्यां यो वार कुयौमश्नराभिप । चेण्डिकायतने भक्ता महिषाजनिपातनैः ।॥ ४६ ॥.गच्छति परं स्थानं यत्र सा चण्डिका स्थिता । गुडखण्डाज्यसंमिशमननं दयामराधिष ॥ ४७ प यः सङः सोऽथ सूर्यलोके महीयते । गुडसण्डषृतानां च तथा शर्षरया दृष ॥ ४८ चे चोदन देष्ये स याति ब्रह्मणः पदम्‌ । शास्योदनं रसानां च पानं विरजं तथा ॥ ४९ ‡ भरयच्छति गये स च गच्छेच्छिवालयम्‌ । दुगा दिश्य पानीयं केतीगन्धवासितम्‌ ॥९० ‡ भयच्छति राजेन्द्र स गणाधिपतिभेयेत्‌ । आम्रं च नारिकेलं च सभर बीनपूरकम्‌ ॥ ५१ ‡ भयच्छति शुगौयै स गच्छेत्परमे पदम्‌ । धृतदीपपरदानेन योऽ्ययेबण्डिकां नरः ॥ ५२ )ऽश्वमेधफठे राप्य चण्डिकानुचरो भवेत्‌ । तैलदीपं च यो दव्रातपूनयित्वा तु चण्डिकाम्‌ ३ गलोकं समासाद्य कीडते सह मिनरेः। आत्मदेहवसादीपं पन्वाल्य चण्डिकाग्रतः ॥ ५४ बिदयेभ्रो भक्त्या मोदते सोऽम्बिकाल्ये । यः कुयौत्कातिके मासि शोभनां दीपमाटिकाम्‌ ण्डिकायतने भक्त्या स सूर्यारयमाव्रजेत्‌। धृतेन कुरुशार्दूल अमायां च स्वशक्तितः ॥ ५६ शेषतो नवम्यां च भक्त्या श्रद्धासमन्वितः । तावदर्षसदस्नागि ब्रह्मरोके महीयते ॥ ५७ प्मसारमयं कृतवा नानादीपसमन्वितम्‌ । दीपदन्दं समुद्रोध्य दुर्गायाः पुरतो नृप ॥ ९८ ‡ कल्यायुतं साग्रं दगालोके महीयते । चन्ंशुनिमलं तरं मणिमाणिक्यभूषितम्‌ ॥ ५९ तः क्षोभनं इत्वा नानापुष्पानुेपनैः । दुर्गायाः परतो धत्ते स याति परमां गतिम्‌ ॥ ६० परे श्रद्धया देव्यै द्वा च श्रद्धयाऽन्वितः । राजसूयफलं पराप्य हंसलोके महीयते ॥ ६१ [सारितदेषो यो दण्डवत्पतितो भुवि । चण्डिकापुरतो वीर स याति परमां गतिम्‌ ॥ ६२ संध्योपवासेषु सरवतीर्ैषु यत्फलम्‌ । तत्फलं लभते वीर प्रणम्य शिरसा शिवाम्‌ ॥ ६३ पूजोपकरणं स्वल्पं वा यदि वा बहु । कृता वित्तानुषारेण खदरलोके महीयते ॥ ६४ !इकां पूजयित्वा तु प्रृ्ेनान्तरात्मना । कृताञ्जटिपुटो भूत्वा इदं स्तोत्रमुदीरयेत्‌ ॥ ६९ † शिवां श्षान्तिकरीं ब्रह्माणीं ब्रह्मणः भियाम्‌ । सवैलोकपणेत्रीं च प्रणमामि सदाऽम्बिकाम्‌ शं शोभनां शुद्धां निष्कलां परमां कलाम्‌ । विनरेश्वरी विश्ववन्धां चण्डिकां मणमाम्यहम्‌॥ देवमयीं देवीं सषैदेवनमर्छृताम्‌ । ब्रहमशविष्णुनमितां प्रणमामि सदा उमाम्‌ ॥ ६८ ध्यस्थां विन्ध्यनिखयां दिव्यस्थाननिवासिनीम्‌। योगिनीं योगविदां च चण्डिकां प्रणमाम्यहम्‌ नमातरं देवीमीश्वरीमीश्वरमियाम्‌ । प्रणतोऽस्मि सदा दुर्गा ससाराणैवतारणीम्‌ ॥ ७० यः पठते स्तोत्रं भृणुयाद्ाऽपि भक्तितः । स रक्तः सवेपपिभ्यो दुगोके मीयते ॥ ७१ , * इति भ्रीमहापुरणे पाप्र सृष्टिलण्डे दुगा चैनस्तोतरकथनं नामैकाशीतितमोऽध्यायः ॥ ८१ ॥ ` आदितः शोकानां समध्ज्ञाः-२१६२८ # भत्र “य पस्तके दं पित्र यशसो निधानम्‌ इत्यादिपरन्धे एिसित्वा सृष्टिखण्डस्य समाप्तिः हृता वतेते । पुस्तके तु “द्वा परशियं चात्र बन्देथा मम पुत्रके ॥ शीघ्रमेकं करिष्यामि यथायुरमनन्तरम्‌ ॥ एवमस्तिति तां वान्तकोपां अ सांप्रतम्‌ ॥ इदं एवित्रम" इत्यादि लिखित्वा तस्यान्तः कृतः । ककि १४ गमातरं चण्डि" । गभे ` अं शयरीतितमोऽध्यायः । ` ष्म उवाष-- तराता | त ससय बनद्रस्य भौमस्यापि भजनम्‌ । षस्य सोमनो एनं कपया | । पुलस्त्य उवाच-- ५ तारागभैसमुद्ूतो बुषशन्द्शटमारकः । न इ मो कूररहो हेयः ौ पृणाद्‌॥ : श्रराकारं मण्डलं तु बुधस्य परिकीतितम्‌ । ; ५। म्‌ | ` पूयेत गन्धायैः पष्यैः सुशोभनैः । दानं च पिधिषलु्ादशारिषे च वी रे ॥ कपूर चैव मुदां हरिदतर हिरण्मयम्‌ । सुवणं च यथाश्षक्या(क्ति) दथाडोषनह्पे ॥ सोमपत्र महाभा बेदवेदाङ्गपारग । नमसते प्रहमध्यस्य प्रसभो भवं मे सदा ॥ , इति स्तुत्वा महाराज इषं भक्त्या समाहितः । [भभाषुयाभिलिान्कामान्सोमधदुभसादतः गुरो पूजनं भोक्त पषटिशाकारमण्डले । पौतवभैः सनिष्यमैभूणे राजन्दुशोभनेः ॥ पीरतन्धयुतैः पुसा च पूजयेत्‌ । दश्षागोचरयोर्दौष्ये दानं दधा शक्तितः ॥ खणकदिदलं चैव पीतव मुबणकम्‌ । पुष्परागे तु विमाय दथधाधारिष्टशान्तये ॥ बृहस्पते सृराचाय सरमशाङ्विश्चारद । दानेनानेन संतुष्टो भव सौम्यो ममाधूना ॥ एवं छते तु राजेन्द्र सादुक्ूलो भेहुरः । सवान्कामानवामोति नरो गुरुसमनात्‌ ॥ माग॑बस्य भवष्यामि पूजनं वरपतेऽुना । यल्छृतवा स्वकामा्निः सम्यक्‌ पुतं पजायते ॥ पञ्चकोणं समुदं मण्डलं मागेवस्य तु । षृणेकैः श्वेतवर्णेभ विधिना धुषिया इतम्‌ ॥ श्वेतगन्पैष पुष्पै वसैथापि सितैस्तया । एूजयेद्धागेष भक्त्या नरः भद्धासमन्वितः ॥ रौप्यं च दक्षिणादानं यथाशक्ति परकीतितम्‌ । दश्नारिष्टे बोत्पमे सितमश्वं प्रदापयेत्‌ ॥ तण्डुलाः भेतवज्ं च रौप्यं चन्दनमेव च । कूरं च सुगन्धाढ्यं देयं शानं दिजातये ॥ शगुपुत्र महाभाग दानवानां पुरोहित । दानेनानेन संतुष्टो भव सवासुरारथित ॥ इति मत्रं समुायं द्याहानं यथोदितम्‌ । तस्य दुष्टो मवत्याघु भागैवः कुरुनन्दन ॥ धनैशरस्य एजारथ मण्डलं च नराङ़ति । त्वा पूरैः इष्णवर्णः पएजयेशत्र भक्तितः ॥ कृष्णगन्येथ पुष वरैशवापि तथाविभैः । लोहं च दक्षिणादानं पिष्यिं च तिस्य च ॥ दानं रनैशरारिषे ष्णां गां ष्णवज्ञक्‌ । सुवर्णं च ययाशकति दथाभ्ीमणि तया ॥ सूनो व च्छायापु्र महाषल । अधो मब षने भसशोऽास्यदानतः ॥ एवं सुत्वा ण भक्तया यश म । सानुकटो भवेचस्य श्निः केच गों राहो्वभादिकं स्व शनिबन्मण्डटं तया । ए्याकारं सपु तरम पूभाषटतुवत्‌ ॥ गोमेद सर्पपायैव तिला भाषाय कृष्णकाः । महिषी च तथा छागो दाने राहोः प्रकी क राहो चनद्राकमदन । भव बुष्टो महाभाग दमिनोमिन पत्रत ॥ कुयादध्वजा़ति सुशोमनम्‌ । १०. वेयं एभाषणादिक नृप ॥ प्न्य सिं र रान्‌ । एवं इते सुरौ मवा ¶ णां द ॥ [म # इदमर्षं क, अ. नन त - पृष्तक्वभ | _ ` १९३ अ म, । एिनमनिस"। ६, छ, च, ज, दरिनिः । १ ४. । -अकतीतितमोऽध्यायः ] . प्मपुराणम्‌। १२१३ ॥ [1 धावा धन पन्यं सौभाग्यमेव च । आद्णेति स्र इयं देबातया बिषोः ॥ १० पषति भौमस्य म्नो जप्ये तथाऽदैणे । उदृवुष्यसेतीन्दुमूनोहसपते गुरोस्तथा ॥ ३? 7त्परीति छक्स्य शं नो देवीरयं शनेः । कया न इति राहोश्च केतोः केतुमिति स्ृतः॥ ३२ ¦ मन्राः समुदि ग्रहाणां पूजने जपे 1 एषं कृते नृपभेष्ठ सानुकूलाऽ#विला ग्रहाः ॥ न्ति सां सततं यच्छन्ति च युसंपदः ॥ ३३ एतन्महाराज मया समस्तं तुभ्यं समुदिष्टमिह क्रमेण । त्वा नरः सरवशुताथंसारमेतीश्वरस्येव च संनिधानम्‌ ॥ १४ श्दं पवित्रं यशसो निधानमिदं पितृणामतिवह्मं स्यात्‌ । श्वं च देवे्वमूताय कल्पते पुण्यावहं पातकिनां च पुंसाम्‌ ॥ २५ इति पठति यस्यं यः शुणोतीह भक्त्या मधुमुरनरकारेर्चनं वाऽथ पयेत्‌ । मतिमपि च जनानां यो दददीन्द्ररोके “ हरिशिवषिवुधाचरैः पूज्यते कर्पमेशम्‌ ॥ शद दं शुणुयाित्वमृषीणां चरितं शुभम्‌ । विमुक्तः सवेपापेभ्यः स्वगरोके महीयते ॥ ३७ ` कृते मरहंसन्ति मतायां ज्ञानमेव च । दवापरे यष्षमि(द)प्याहुदीनमेकं कलौ युगे ॥ ३८ पामेव दानानामिदमेतैकगुत्तमम्‌ । अभयं सर्भभ्रतानां नास्ति दानमतः परम्‌ ॥ ३९ | परधानं शुदरस्य प्राहेति भगवान्पयुः । दानेन सर्वकामा्षिस्तस्य संजायते तपः ॥ ४० ¡ पवित्रमायुश्यं सवैपापत्िनाश्चनम्‌ । पुराणमेतत्कथितं तीयंश्राद्धानुबणेनम्‌ ॥ ४१ ति यः पटद्ाऽपि श्रीमान्सजायते नरः । सवैपपविनिुक्तः सलक्षमीकं हरिं लभेत्‌ ॥ ४२ इदं महाराज अगादि तुभ्यं पुण्यं महापातकनाश्रने च । । ब्रहमार्रुरथ सुपूजितं च श्रोतव्यमेततभवदन्ति तज्जाः ॥ ४३ {खण्डमिदं राजन्मया तुभ्यं परकीतितम्‌ । पुराणस्याऽऽदि भूतं च नपधाषष्िपौष्करम्‌ ॥ ४४ भ्यः श्रावयेद्धिदान्यश्चैव शुणुयात्पठेत्‌ । करपकोटिशतं साग्रं ब्रह्मलोके स मोदते ॥ ४५ हति श्रीमहापुराणे पाचने सृश्टखण्डे पुराणावता प्रहमाचनवणनं नाम यशीतितमोऽध्यायः ॥ ८२ ॥ इति भ्रीमहामुनिव्यासम्रणीते महापुराणे पामरे पशचमं खष्टिखण्डं समाप्तम्‌ ॥ ९ ॥ आदितः छोकानां समष्ङ्ाः--२ १६७३ ९. . ९. 4७० अध्यायानामादितः मण्याः २५६ ~ ९०८८९४५ ५५ १ 1 1॥^8 196? । ८1 = ^ प अ - न्म संरा । 12/4९ 196६ _ १ ग. ट । पुण्यं पवित्रमायुष्यं सवै श र सि रेन । [सदपि व्रातं महापा"! १ धृ, 'पेशान्य. भम्‌ । श्वं पवित्र यश तोगमिदं ग ` 6 (= 4111 (=)