आनन्दाध्रमरसस्कृतग्रन्थायिः। पश्वाटम्भमीमांसा । व° शा० रा० रा० िंजवहकरोपाहषामन- शाधिषिरचिता । एत^पुस्वक वे० श्रा° सं° रा० रा० आगे इ्युपहे, काषीनायतास्िभिः संश्ोधितम्‌ । तच्च पी, ए, इत्युपपदषारेभिः विनाशक गणेश आपे इत्येतैः पुण्यारुयपत्तने मन्‌ ' महादेव चिमणाजी आष्ट इत्यपिपेय- महकिगप्रतिष्ठापिते आनन्दाश्रमश्ुद्रणलये आयसाक्षरभदयिखा प्रकाशितम्‌ | प ~ | वाखिवाहनप्रफाग्दा १८४५ । सिस्तान्दाः १९२१६ । ( भभ्य पर्वेऽपिकार्‌ राजश्चाप्तनानुप्तारेण स्वायत्तता; ) | मूरं दशाऽऽणकाः ( ५१०) | ॥ भूमिका) हन्त भोः संघुपस्थितोऽयं तथाविधो विस्मयकरः समयः, यत्र करकोऽपि षा भवतु विद्राुताविद्रन्वहुश्रुतो वाऽनाघ्रातधमेमीमांसा- सृत्रकुसुमगन्धो वाऽऽस्तिको बा गलदरिततशाद्खमयोदो वा समयानुसारं परिवतेयितुमेव कामयते भगवन्तं सनातनं वेदिकं धर्मम्‌ । सर्वोऽपि ननु स्वातक्येणैव कपोलकटिपत्तानात्मनो विचारान्परेषां षुरस्तात्मादुभा- चयतु भरयतते 4 प्रयस्याते चेतस्ततः पदशो वाक्यशो वा भमाणाभासा- न्यथान्तरभयुक्तानि संश्ड स॑ह स्वीयं मतयुपोद्धलयितुम्‌। अपरा- श्षक्ेव पौवाययं वाक्यजातरयाचिन्त्यनेव भ्रुतिलिङ्ादिभमाणानों 7बस्यदोबेल्यमननुसदधान एव वाक्याथविचारमगणयन्नेव च मीमां- परान्यायपर्रतति शाखार्थं सावष्ठम्भं निणिनीषत्ति, निणेयन्नपि वा नाप- परत इत्यहो कोटिर्यं कालस्य विजृम्भितं च व्यामोहस्य। सस्ये तद्िस्मापयत्यस्मान्‌, यत्‌ यदि कोऽपि मितपचमतिनरगेक्मद्ययावत्य- टता वेदिकसंभरदायपरीवारहेण समथितं परःसदसेः शरुतिरमृतिवचनेः माणमृधेन्येनिचकित्सं व्यवरथापितं भूयोभिरारितकथौरेयेदशन- कपरकाण्डे; रवम्रेऽप्यसंभावितदोषेश्ं येदिके ऋतो शिवंकर पन्वालम्भं, धचिचीषुरिव स्थास्सुतमं पापनिकायमश्रयस्करं च प्रतिषद्धपयं च सममरभं सासेपं च मजस्येद्धीषयेत्समाह्वयेच विवदितुमास्तिकमूधन्या- निनि। समयेऽस्मिन्‌ आप्सितिकाः एनविद्रंसः “न हि सुतमयुरोति ग्रामसि- हस्य सिंहः इत्पभियुक्तानामाभाणकः मनासि मन्वाना उपेक्षया जोपंभावमेव यदि भनजेरस्तहिं पायेण परतच्मज्ञा अधुरा भूयांसो जनाः भ्रदधाना अपि भमवति वैदिके ध॑ऽयुतिष्ठासवः भोतानि क. जातानि महान्ते व्यामोहमापनच्रा इत्थ॑क्रियादिमेकविधुरः रूतव्यतो हीयेरन्‌, आत्यन्तिकं चानथमृच्छेयुः , भ्रेयसश्च मतिहन्येरन्निति अनिच्छ न्तोऽपि विवादाध्यवसायं “परमतमप्रतिषिद्धमसुमतं भवाति" इति न्यायेन संभाव्यमानं यागीयण्छदिसाया अवैधत्वं भत्याख्यत्य परमार्थभूतं वेदिकं पन्थानं प्रथयितुं क्ंविदिव व्यापारयामो रेखनीमात्पीयाम्‌ ¦ अत्र केचन सथुत्तिष्ठन्ते-““ननु भो!" यदेतचक्नादिकमनुघ्रीयते नेत- ख्छेयो जनयितुमीषटे, अपितु बरूवत्पतकमेवानुबेध्नाति भत्यक्षमेव पशूनां निद॑यं दिंसनादिति । न च^“अग्रीषोमीये पञश्युमालभेत, वायव्यं म्वेतमाल मेत भूतिकामः, ब्रह्मणे ब्राह्मणमालभेत' इत्यादीन्यथस्ये- | २ | यानि श्रोतवाक्यकदम्बानि घण्टाघोषडुदघुष्यन्ति पश्वादीनां कतुप्वाट- म्भनम्‌ | यथा च वेदिकं निखिलमपि वाक्यजातं रवतः प्रामाण्यमादी- कते तथा पराक्रान्ते प्रवेी्मांसायां भगवता महाञनिना जैमिनिना इति कथमेतचोद्मवतरति यागी यासा पापादुबनम्धिनीति, इति वाच्यम्‌ । दाहतवचनानां भूतिकामादिपदरवाररय्न कास्यपररवस्थ्व प्रती- यपानत्वात्‌ । निन्दिताश्च काम्यकमानुष्ठातारो भगवता गीतासु- “याभिमां पष्पि्ता बाच प्रवदन्स्यविपभथितः'। ^“ कामात्मानः स्वगंपरा जन्मकमेफलपदाम्‌ ॥ "” ८ त्रविद्या मां सोमपाः पृतपापा यरिष् स्वगतिं प्राथेयन्ते। "' (क्षीणे पुण्ये मत्यलाकं विशन्ति" इत्यादिना बहुभकारेण । आश्ना- यते चोपनिषत्स्वपि "पवा हेते अदृढा यन्नरूपाः ' दृत्यादो बहुत्र | युञ्य- ते चेतत्‌ । स्वस्य सुखं संपादयितुं दयनीयानामस्मतच्राणां पृकदीनार्ना प्राणिनां सोनिकैरिव ब्राह्मणत्रुवेधापिकंमन्येव्यापादनं नेधैण्येन क्रिय- माणं तेष्वेव पड्युत्वमसुरत्वं वा प्यातमाति । “ न रिस्यात्सवभूतानि शति दंध्वन्यमानाऽयं प्णिवधनिपेधः कथंनु नाम पद्यं विश्चसितार्‌ यामीर्यातना नानुभावरयेत्‌ ? न चात्र प्रत्यवस्थातव्यं केनापि * अभ्रीषो- मीय पश्चुमारभेत ` इत्यादि बाक््यं सामान्यतः प्रत्त न हिस्यादिति वचन संकोचयेदेयति । अद्रोषोपीर्यं पषुमारुमेतेस्यादि वाक्येन पाकर- णिकेनं पश्वाछछम्भस्य क्रत्वथत्वमिष्टसाधनत्वं च प्रत्याय्येत । नतु हिस्यादिति विधिविहितर्दिसासामारस्सयानिष्टसापनत्वं यागीय- हिंसायां व्यवर्त्येत । एकरमैव कमण इष्टसाधनस्वमनिष्टसाधनसत्वं चे- त्युभयमपि वचनबलात्ममीयमाणं न विरुध्यते परकोयसुन्द सीगमनद- रिव । वस्तुतस्तु १वदाहूतेष्वद्रीषोमी यादि वाक्येष्वाल भतिन दिसाम- भिधसे रितु स्यदीमाननं यथा हभ्रिहयेत्रीयदोधयिकरि ^“ बत्समालमेत '” इति बाक्य आखभतिः रपशेमात्नमाचष्ठे । स्पष्टं चेतदध्वरमीमं सायाम्‌ ! हिंसा पुनरङ्खयागविधानेन विज्चसनप्रकारेण चाऽक्षेपत एव प्रतीयते न पूनः शक्येति सुतरा च संकाच्यस्कोचक मावो नोपपद्रते । आप्षे- पलम्यक्रत्वथहिसायाः श्षक्याथमृतर्दिसानिषेधस्य चान्यतराप्रामाण्यभी- त्या हि संकोचः कर्प्यते } न चात्र तत्पदमाधातं भरभरवति । अथ क्थ निष्कञ्पपरदसिर्दिसाविशिषटे यागादो प्रामाणिकानापिति चेन्द्रणु नान्तरी- यकरदिसाजसयपाषफर सहिप्णुनामेत स्वगेविषयकोन्कररागवरक्ञीक्‌ तान्त | ३ ¦ रङ्गणां धूमादिसषिष्णूनां पाकादाविक इ५नादाविवं च प्रदतेरुपपचमामः- त्वात्‌ । न च निवेध्यनिषेधयोः पुरुषायत्वं ऋत्वथत्वं वा एकमेका ऽऽ- वक्यकमिति भक्ते निषेधस्य ऋत्वयेदिसाप्रतियोगिकत्वं नोपपद्यते किंतु पुरुषाथ्दिसामतियोगिकत्वमेवेति वाच्यम्‌ । यतो नायमेकान्सो यस्पुर॑- पायमतियोगिक एव ए रुपाथनिरेधः कत्क्थेभतियोगिकञथ क्रत्वथेनिपेध इति । व्यभिचरितत्वात्‌ । परुषार्थो हि भार्योपगमः ऋत्वयेत्वेन निषि- ध्यते न चखियमुपेयात्‌ ”” इत्यनेन । क्रत्वयेिंसाया अपि परम्परया ५रुपषोपकारकत्वेन परुषायेत्वस्यापि सूपपादत्वाञ्च। रेयादतत्‌ । यदि न स्याद्यागीय्हिंसायाः; पापाभावमतिपादकं भामाणिक्रवचननिकुरम्बम्‌ । विहाय गजनिमीलिका विस्फारिते चक्षुषि समुपरुभ्येरन्परःरतौनि वचांसि । यथा हि मनुः-- ‹“यज्ञाथं पशवः खष्टाः स्वयमेव रवययुत्रा। यङ्ञाऽस्य भूत्य सवैरय तस्माद्यज्ञे वधोऽवधः ”' ॥ “ध्या वेदविहिता हिसा नि्यताऽसिम्रार्चरे । अर्दिसामेव तां विद्य्रेदाद्धर्मो हि निबभोः' ॥ इति । अश्रीषामीयादि वाक्यानां निन्दापायधित्तादिसमभिन्याहारा- भावेन तद्धो -यप्रवतेनायाः स्वजन्यग्रहत्तिविषयेऽजादिपन्वालम्भे सामान्यतोऽनयेहेतुत्वप्रतिक्षेपकत्वमुक्तमनुवचनवबलेनाध्यवसीयतः इति सामान्यनिषेधश्ाखस्य यागीयर्दिंसातिरिक्तपररवमेवोररक्रियते । आक्षेपलभ्धाया अपि यज्निय्दिसाया विधितात्पयेविषयत्वेनानथ- हेतुत्बभरतिक्षेपो नारुपपन्नः । तथा चेमं सामान्यश्ंखरय संकोचं सुर छएमवाऽऽचष्टे श्रत्यन्तरवचनम्‌---“ अरिसन्सवो भूत्तान्यन्यन्न तीर्थ- भ्यः `” इति । अत एव च चीरातततायिवधे पापाश्रवणन शिष्टाचा- रानुटात्तः । एवं च यप्गीयाहिंसाया; जञास्नविहितत्वेनानथहेलुतवज्ञ्कनया अप्यसुत्पत्या सामान्यनिषेधस्य तद तिरिक्तपरत्वं निराब्ाधमिति न काऽप्यसुपपा्तारेति चेन्मेवव्‌। “ तस्पाच्ज्ञे वधोऽवधः '› इत्यत्राषंथ इति मओऽनुदरा कन्येत्यादाविवाटपाथेकत्षस्यैवाभ्युपेयमानत्वात्‌ । अन्यो- न्याभावाथेकत्वै ५नरङ्गीक्रियमाणे घटोऽघटं इत्यादि वाक्यादिर्वे वधीऽदध इत्यादि वाक्यादपि स्ञष्दब्ोधायुत्पत्तेरभामाण्यापाताथं । ^“ अर्िंसन्छदा भूतानि "” इति श्रुतिस्तु अवेधासात्वागस्यः वेधां सपयाशे्लाधनतव- | ¢ , मभिधत्ते । न एनवेधाहिसाया जनिषएटसाधनस्वाभावमापि । पड विङारित, वपाप्रु^खदंति, पश्चमाखभते, पश्यं यत्सज्पयन्ति, इत्यादि्िसाविध- योऽपि दसाय इष्टसाधनत्वमाचक्षते । नेव एनः परत्याचक्षतेऽनयेदेतु- तामापि । अत एवे तेत्तिरीयश्रतो ““ परागावतेतेऽध्वयुः परशोः संत्नप्य- मानात्‌ "' इत्यनेन परागावतनं विधीयमानं जाघटीति पाप्वच्वात्तस्य कमणः । युज्यत चैवमेव न्विजां परायधित्तश्रवणमपि । पिच तदेव हे ब्राह्यणेर्विधीयते यन्मन्नाः स्तुवन्ति। न चार्यं सोम- यागो मन्त्रै; रतुयते । यत्र च मन्त्रे तादृशं प्दमाभासते तस्याम्यायेःवं वक्तु सुकम्‌ | केवलं ब्राद्मणवाक्येरेव विधानं त्वार्केचित्करम्‌ । मन्त्रापे- क्षया ब्राह्मणस्य दौ्ैसयात्‌ । तस्मान्मन्त्ररस्तुतत्वाद विहितत्वा न सोमयागोऽतुष्टेयतापहति । इतश्च नायः सोमयामः- यतो रामायणेऽपि भरतिपाद्ते- “यदन्ना; पर्षा राजंस्तदन्मारतस्य देवताः "” इत्यनेन निवृत्तमां सानां देवताय- मपि मांसवलिप्रदानमनथाबहमिति । ततश्चपथादेव विज्ञायते ये ताव- न्मासं भक्षयन्ति तेरेव तेऽनुषटेयाः सर्मांसयज्ञा इति । न खलु कथमापे निृत्तमां सानामनुष्ेयः सोमयाग इति संप्रतिपन्नम्‌ । ““ अस्वभ्यं लोक- विद्रष्टं धमेपप्पाचरेनन तु ” इति भगवता याज्ञवस्क्येन खोकविद्िष्टो धर्मोऽनाचरणीयतामेवाऽऽपद्यत्‌ इति सवथा सर्भजुगुप्स्यमानर्दिसा- विरि(टमाध्वरिकं कमे पारत्यागाहमेव पेक्षावताभ्‌ । महाभारते ज्ञान्तिपवेणि उपरिचयेषाख्याने “ बीजेय्ेषु यष्टव्यं छाग नो हन्तुमहथ "” इत्येतिद्यस्योपलभ्यमानत्वात्तत्रैवान्यत्रापि रहिसा- मययज्ञानां बहुशो विगर्हितत्वात्‌ , यज्ञानां जषयज्ञोऽसिमि, एष मे स्वै- धमाणाम्‌, इत्यादिषु च भगवद्धक्तेरेव सवाधिक्येन तोषटस्यमानत्वाच सामयागस्याननुष्ठेयतं सेत्स्यति । किंच कोऽयमभिनिवेश्चः-- सत्यपि रिंसाधिधुरे सोमप्रतिनिधिभूते समज्ञसतमे कमणि रटिसापमरधानः सोमयाग एवानुष्ठातन्य इति । स्पष्टमेव च प्रतिनिष्धेमाचक्षाते भगवन्तो मनुयाज्ञवल्क्यो-- , “८ इष्टि वेन्वाररीं नित्यं निर्वपेदब्दपर्यये | क्टमान। पशुसोमानां निष्कृत्यथमसंभवे ` ॥ ( मनु ° ११-२७ ) | ५] “१ प्रतिसंवत्सर सोमः पञ्चुः प्रत्ययनं तथा । कतेव्याऽऽग्रयणेषटश्च चातुमौस्यानि वैव हि ॥ एषामसंमवे कृयादिष्टि वैश्वानरीं दिजः । ”” शति ( यान्न ° आचाराध्या० १२५ ) | एकादशस्कन्धे भागवतेऽपि ““ स्ये परं घ्नन्ति प्चूनतदिदः ” । ““ पशशोरालभनं न हसाः” “ बन्येश्वरपुरोडाशेनिंबपेत्काटचोदितान्‌ । न तु श्रौतेन पश्चना मां यजेत” इत्यादिना बहुधा बिनिन्दित एव हिंसा- युक्तः; करतुः । भगवान्यास्कोऽप्यमुमेवाथेमुपष्ट प्राति ““ अथ ये हिंसामाभित्य विद्या- रत्छञ्य महत्तपस्तेपिरे चिरेण बेदोक्ताने बा कमणि कूर्यन्ति ते धूममाभि- सभर्वन्ति '' इत्यादिना ““ पुनरेवेमं रोकं प्रतिपद्यन्ते '” इत्यन्तेन ्रन्थेन | मनुनाऽपि उपवृंदितोऽयमेवार्थो मुन्यन्नेरेव पुरोडाश्चच रनिर्वपणयन्ना- नामनुष्ठेयत्वमभिदधता, “ अर्दिसयेन्दरियासङ्गवेोदकेश्चैव केरभिः। निटत्तिस्तु महाफला `” इत्यनेन । यदि च नैव सवेथा त्यक्तमिष्येतं सोमयागस्तदा पिष्पश्युमारभ्येष्टे निवत्येताम्‌ । तथेव चानुज्ास्ति भगवान्मनुरपि । कयाद तपश्च सङ्क ङयात्िपष्टशयुं तथा इति । अनुक्- लात वेष्णवानामाचारः। विरेषतशरेदक्तमे करारे कलिकाल एवंविधं फमीनुष्ठीयमानं न कथै- चिदपि धिनोति विदुषां चित्तम्‌ । आधानमधुपकेश्राद्धादौ हिंसामयो विधिः करो यथा जुगुप्सापादकत्वात्परित्यज्यत एवपिहापि प्र्दि- सा दूरतः परिहतेव्या । अत एव च युज्यते याज्ञवल्क्यादिभिरुदीरितः प्रतिनिधिः । तथा च यागीयदहिंसाविधायकवाक्यानां फाम्यकमेपरत्वात्काम्यक- मेणां च बहुत्र निन्दितत्वात्‌, स्वसुखसंपिपादयिषयाऽस्वतन्नाणां पश्चूनां मारणस्यानुचितत्वाद्‌ विधिवाक्येयोगीयािसायापिष्टसाधनत्वबो- धनेऽपि सामान्यक्षाखपाप्तस्यानिष्टसाधनत्वस्यानिराकरणात्‌, स्पश्ेस्ये- वाऽऽलभतिज्गब्दाथेत्वेन हिंसाया आक्ेपलब्त्वेन स॑कोच्यसैकोचक- भावानुपपत्तेः, अवजेनीयर्हिसाजन्यपापफलसरिष्णूनामेव हिंसाविशिष्टे प्रकञ््यंचचत्े १; “ शत अ च्शास १ उयत्रा१ ) र्गा प्रययो <न्णाशकः- | ६ त्वाध्यवसयाच्च पपजमकमेव हिसाधटितं यागोदिकर्मति ज हुं तदुष्टाय- मानं प्रेय आव्हेत्मत्युतानथेमेव संपादयेदिति । तदे तदज्ञानविजुम्मितमेव । न पनः कदाविदवि हक्य सर्वेषां हिसा- विरशिष्टकमणां काम्यत्वमेवेति, स्याव नवौयर्व्यं श्वेतमाशमेत मृतिकाम इत्यादि वाक्य विहितानां कभेणां काम्यरवै, तावता वसन्ते क्सन्ते ज्योतिषा यजेत, सोमेन यजेत, पञ्युना यजेत, इत्यादि वाक्यविदहिलक- मणां नित्यत्वं नापह्योतुं शक्यम्‌ । वीप्सादिभिरहिं तेषा ततर तत्र पमा साशा नित्यत्वस्य व्यवस्थापितत्वात्‌ । कामं निन्यन्तां नाप॑ काम्योनिं कमाण्यनित्य्रेन करं ताक्ता परापरं तदङ्खकिंसयाः । किंच यदेतत्काम्यं कमजात निन्य्रते तत्कि हिसाविरिष्टत्वेनाऽऽदोरिवत्काभ्वत्वेन! नाऽऽयः। नित्यानामपि हिंसाति्षष्टत्वेन नित्स्वाषाताह्‌ । निर्क्तगीता ककयेषु निन्दाप्रयोजकरहिसाघरटितत्वपरतिपाद्‌कषदाभावाच्च । नान्त्यः । कम्य- त्वेन निन्तन्नेऽकि फलं प्रप्सुनाऽङःसाकरयशःकदनाय रहिसाया अव- कतैन्थत्कात्‌ । अङ्कविनाठृर्तं हि प्रधानं फलपयैवसाय्यपूर्व म प्रसवितुमीष्टे । दं ्षमक्षकमत्कुणानिपि स्वैन्रेऽपि अव्यापादयतामास्तिकः- शिखामणीनामकरणे पत्यवायवरिहारायमेव केवलं हिखाघटितेषु नित्य- कमसु -प्रवृत्तिदस्ेनात्‌ न जाक्फि शङ्कनीयं स्क्सुखोपार्जनाय यत्न पञन्दिसन्तीति । यदप्युक्तम्‌- एकस्येव कमेषणः इषटसाषनत्वमनिषटसाध- नत्वं चेत्युभयमपि वचनवब्खस्मीयमाणं न विरुध्यते, इत्यादि । तन्न चार्‌ । अग्नीषोमीयं पञ्युमामभेत, इति काक्येन यामीयपश्नाटम्भ- नह्य न केवरमिषटसाधनत्वं परत्याय्यतेऽपितु कल क्द निश्नयुवान्थित्व- मपि । अन्यथा किषसपृक्त भाोजनविष्षयकनाक्यस्यापि भरामोप्याप्तिन- ष्कम्पं ताटश्ञभाोजने प्रह स्यापत्तिश्च । अतो शि बलवद निष्टानसुबन्धिस्व- विशिष्टष्टुसाधनत्वमेन विधिना बोध्यत इत्यबश्यमभ्युपेतण्यमरू । अनि- एसाधनत्वमापे केवलं निषेधवाक्येन न बोध्यते । तत्रापि षट्वदनिष्ट- जनकत्वमेव. बोध्यते । अक्र च बलवत्बमिष्टापायानुष्ठानपयुक्तसफरवि- धेष्मवषिकामिक्यरूपत्वम्‌ । तथा च विथिनिषेधकभितयेसीदशेष्ठानिष- साधनत्वयोरेकत् समवे. न सं्रटते. मि चिन्तेष्पत्‌. । पतियोमिन पुरुकाधत्वेः पमि. एुग्कावित्वमिकतिः न्विवमयः वुहषानेरसवीन्नः- निषेधस्य . ऋत्वयैष्वदकेनेन - ग्यसिच्करेऽपि मलियोनिणः कल्व्थतमे ( ७ | मिषेधर्यापि करषथेरवमि यवस्य कापि ्यभिजारादर्दीनात्‌ । यथाप्यभि- हितम्‌- अद्म षोमरीयादिवाक्येष्वालभतिर्नेब हिसामभिधत्ते भित्‌ वत्समा- खभेतेतिवाश्य इव स्यशेमाच्प्‌, रत्यादे तदरप्यपेश्लमप्‌ । अ्रीपो- मीयं पयमाखभेतेत्थादो साऽस्य देवतेत्यधिषसेन च्छपत्ययेन प्रतीयमानो ्रष्यदेषतासषन्धो यागं विनाऽनुपपस्म इति यागवाचकपद मावश्यकम्‌ , लछाघवादालभिनेव भामो श्यत इति क्ष्टषोध्यःवयेव दिसाया म पनः स्पशेषाचकरवमाखभतेः । अथ चेदभिनिविक्से श्रक्तया भव दिसाऽऽलटभतिना बोध्यते, आक्षेषत एव्र च यागोपपस्यथं करप्या सेति तदा निभाखय चक्षुषी बिस्फाये ^“ वपारुर्खिदति पाश्वैत आच्छयति प्रन्ति वा एतत्पदं सन्न पयन्ति पश्च वि्ास्ति हृद यस्याग्रेऽवय्याति अथ जिह्वाया अथ दक्षसः ' इत्यादीनि सुस्पष्टमेव पडरिसापाचक्मणानि वचोजातानि । अथ शङ्कथाः--बरसमाटमेतेपयत्र कथमालमतिः रपश्षेमाचष् इति । तदा यागतात्प्ग्राहको द्रव्यदेवतासंबन्धरतत्र न मरतयत इति समाधानं मन्वीथाः । एतेनाऽऽक्षेपलभ्या हिसा सामा- न्युश्चा्चं न ब्राधितुमीष्ट इति परास्तम्‌ । यचोक्तं॑परुषा्थां हि भारयोपि- गमः क्रत्वथत्बेन निषिध्यते न सियदपेयाद्वित्यनेन । यामीयहिसाया अपि परम्परया प्रुषोपकारकत्वेन पर्षायेत्वरयापि सृपपाद्रबादिति त्र समभज्ञसम्‌-- न हिस्यादिति ज्षाखस्य पागीरिसाणाखरयचोक्तनियमेव्यभिचारेण विरथे सत्यपि सामान्यविशेपभावपयोटोचनेन षाध्यषाधकभाष एवाभ्युयमम्थते । विशेषशाख्लोदैव्यतावद्टेद कावास्छश्नटलिसामान्यध- पौबच्छिशेदिष्यताकस्वरूपसामाम्यक्षाखत्यं न हिस्यादिति षाक्ये निग- बाधमिति न क{ऽप्यनुपपसिः । यागीयिसाया अपि परम्परया पर्‌- पोपकारकत्वेन कुरुषायैरवाभ्युषगमे सथमपि कर्मजातं परस्पश्या पुरुषो- पकारकमेषेति हस्त वुरूषायेत्षं फैवलान्यि सप्रे? र्याहःयेत च“ अ- थातः कर्वयपषुरुषाधयोजन्नासा"! इत्यनेन चतु्थाध्यम्याये निर्दिश््ययानो षिभागः । सामाम्धधमेध्याप्वयोः ए रषायेत्वक्रत्वर्थत्वयोरेकन्र समाते- शेत मिथो तरिरोपायात्रात्‌ । आमनन्ति च परिणतपन्नाः सामान्यधर्- स्थाप्पषरश्यरविद्दनानाधममकारकङ्ानानुकूखव्या नारं निभागपद्‌- व्यपदेश्यम्‌ | | ८} यच्च जटप्यते--तस्माधज्ञे वधोऽवध इति मनुवचनेऽयुदरं कन्ये- त्यादाविव नयोऽल्पाथकत्वमेवाङ्खो क्रियत इति तदतिराहसम्‌ ` नयोऽ- भावत्वावच्छिन्नमात्रवाचकत्वस्य सवेदाशेनिकसंभदायसभतिपन्नत्वेना- स्पाथकत्वं क्षणयेवाङ्खाकरणीयम्‌ । ङतो नन्वायास्यते शक्त्येव निवहे लक्षणाभ्रयणेनाऽऽत्मा । न चापि भ्रमितव्यम्‌ ““अ्िसन्सर्वाभू- तान्यन्यत्र तीर्थेभ्यः '' इति श्रुतिैधर्दिसाया इष्टसाधनत्वमेवाभिधतते। न पुनरनिषटसाधनत्वाभावमधीति । उभयोविरोधेन द्तोत्तरत्वात्‌ । एक- तरसच्वे तदितराभावस्य नान्तरीयकत्वात्‌ । विधिस्पृष्टे च न प्रसरति निषेधः । विधयश्च यामीयर्दिसाप्रतिपादका भूयांस इत्यवोचाम । अध्वर्योः परागावतेनं त॒ सं्रपिहोमा्थं न पुनः पापभियेति । ऋति- जां प्रायथित्तश्रवणमपि प्रतिग्रहनिपित्तं न त॒ रिसानिमित्तमित्यवपेदि । यदप्युद्धपितम्-यन्मच्नाः स्तुवन्तीत्यादि । तदप्यविचारितरमणी- यप्र । न चायमस्ति नियमः, मन्नेः स्तूयमानमेव ब्राह्मणेर्विधीयत इति । भरथुसंमिततया ब्राह्मणवाक्येविधीयमानं कमे मब्राथवादादयः स्तुवीर- शेत्पदे कवाक्यतया वाक्यकवाक्यतया वा साफटयमयुविन्देरन्‌ । कचि- त्स्तवनाभावमात्रेण विधित्वं नापह्लोतुं सुशकम्‌ । अत एव च निरथ- वादा विधयोऽमनच्रसाध्यानि च कमोणि तेत्र तत्रोपटभ्य॑न्ते । अत एव त्यपादि साथक्यं मन्नाणामयुष्ेयाथेमारकत्वेनेव न तु विधेयस्ताव- कत्वेन । अथ य्याग्रहासि मन्रेः स्तृयमानत्वमेव बिषेयतापरयोजक- मिति । तदा सोमस्याऽऽचिे नवमे मण्डटे परःशनाभिक्रग्मिः स्तुयमा- नत्व नाऽऽकल्यसि किं ! न च तेषां मन्राणामन्यायथेतां नेष्याम इति युक्तं वक्तुम्‌ । भगवत्सा- यणाचार्थैः सोमपरताया एव भाष्ये प्रतिपादितत्वात्‌, काचिच कश िस्यमानप्ुविषयकफेब स्तुतिः स्पष्टमुपवणिता संलक्ष्यते । यथा- «५ प्रजानन्तः प्रतिगृहन्ति पूर्वे भाणमङ्कभ्यः पयीचरन्तम्‌ । सुवगे याहि पथिभिर्देवयानेरोषधीषु प्रतितिष्ठा शरीरैः" | (ते०स० ३-१-४ सायणभाष्यम्‌-हे परो पूर्वे देवास्त्वदीयं एत्तान्तं जानन्तोऽङ्कभ्यः परि त्वदीयावयवेभ्य उध्वेमाचरन्तं ते त्वदीयं भाण भरतिग्रहन्ति अस्मा- कमधीनोऽयमिति स्वी कुवन्ति । त्वंतु देवा येषु पथेषु यान्तितैः पथिभिः स्वग याहि । प्राणरूपेण स्वर्ग गत्वाऽवरिष्टैः शरीरावयते- रोषधीषु प्रतितिष्ठ पुरोडाज्चादिवद्धविर्भवेत्यथः । | ९ ५८ दपं प्यं पञुपते ते अद्य बध्नाम्यत्ने सुकृतस्य मध्ये । अनुमन्यस्व सुयजा यजाम जष्टं देवानामिदमस्तु हव्यम्‌ "` ॥ (ते सं° ३-१-४ ) पा०° भा०-हे पश्युपतेऽगरे यदस्मिन्दिने सुद्तस्य मध्ये सम्यगयुटितस्यं ज्योतिष्टोमस्य कमेणो मध्य इमं परः बध्नामि अतस्त्वमनुमन्यस्व । वथ सुयज्ञा शोभनेन यत्नेन यजाम । इदं हय्य॑ देवानां चष्ट मरियमस्तु । “(जातवेदो वपया गच्छ देवान्त्व« हि होता परथमो बभूथ) घृतेन तव॑ तनुवो बधयस्व स्वाहाकृत हविरदन्तु देवाः "' (ते० सं ३-१-५४) पता० भा०-हे जातयदस्त्वं वपया सह देवान्गच्छ । रि यरमास्वं प्रथमो होता वभथ मनप्यहोतः प्वभावी वभधिथ तस्याच्यं धृतेन देवानां तनुवेधेयस्व । ते च देवाः स्वाकारेण समपितमिदं हविभक्षयन्तु ! ५ “ तुभ्य श्वतन्त्यात्रगा ज्चाीवः स्ताकास अभ्र मेदसा घृतेस्य। कविररतो वृहता भानुनाऽऽगा हव्या जुषस्व मेधिर '' ॥ ( ऋ० सं० २-२-२२) सा०भा०--अआप्रिगो, अधुतगमन सततगमनस्व माव, अतं एव शचीवः दाक्तिमन्हे, अग्रे तुभ्यं त्वद्य मेदस पेदोरूपस्य हविष प्रतंस्य च स्तोकासो बिन्दवः तन्ति सबन्ति तस्मात्कत्रिशस्तः कविभि; कमा भिश दीतरादभिः स्तुतस्य वहता प्रभूतेन भासुना तेजसा सहितः सन्नागः अस्मदीयं पञ्चुयागपभ्यागच्छ । आगत्य च मेधिर पज्ञावन्नमे हव्या अस्माभिदीयमानानि वपादीनि हवीषि जुषस्व सेवस्व । ओजिष्ठं ते मध्यतो मेद्‌ उद्धृते प्रते बयं ददामहे । थोतन्तिते वसो स्तोका अधि त्चि प्रति तान्देवशो विहि '' | ( ऋ० सं० ३-२-२२) 7 ०भा०-- हे, अग्न ओनिष्ठमतिशयेन सारयक्तं पेदो वधाख्यं हविम- ध्यत; पर्ोमेध्यभागात्ते त्वदथयुद्ध तयुद्धतमध्वरसबादयो वयमस्मिन्पजौ ते तुभ्यं परददामहे, उद्धतं तद्रपाख्यं हृषिः प्रयच्छामः । वसो स्वस्यं जगतो बासायेतर्हे अमरे त्वच्यधि वपायामुपारे ये स्तोका घृतमिश्रा र ४4 विन्दवस्ते ते त्वदयं श्रौतन्ति स्रवन्ति | यद्रा ते तव त्च्याधे ज्वार ख्यश्षरीर्यीपारे श्वोतन्ति तान्स्तोकान्देव्रक्चो देवेषु प्रति वरै परस्येकं विभजस्व | यद्यपि रस्वमतितरेभवेन मन्त्राणामनेकेऽथा उत्मेक्षितुं शक्यन्ते, अथापि ब्राह्मणविहितानां कर्मणां प्राश्स्त्यसंपादकोऽथः स्वयमाविभ- वन्न गोपयितुं शक्यते । केचित्तु एेतरेयद्राह्यणे भ्रूयमाणाम्‌-- ८‹ पुव नीयमानः स मत्युं पराप्यत्सदेवान्नान्यकामयतेतुं तं देवा अघ्रुवन्नेहि स्वी वै त्वा छोकं गमयिष्याम इति स तयेत्यरवीत्तस्य वै मे युप्माक्मेकः परर्तादत्िति तथेति तस्याभिः परस्तादैत्सोऽगि- मनु प्रार्यवत (एे० ब्रा ६।६1) पाण्भा०-सामितरदेशै प्रति नीयमानः पश्चुः प्रत्यक्षेण मृत्युं टष्रवान्‌ । ततः स॒पञय्दवानन्मेतुं नान्वक्रामयताऽऽगन्तु नैच्छत्‌ । ततो देवाः प परत्येवमव्रुवन्दे पञ्ञो त्वमागच्छ त्वया सह वयं सर्वै स्वगं गच्छाम इति । पटु तदङ्कीकृत्य दे वान्प्त्येवमत्रवीत्‌ , यृष्माकं मध्ये कथिदेवो मम पररताद्रच्छलस्विति । तद्रचनमद्धोकरत्याभिदवस्तस्य पशोः परस्ता- गच्छत्‌ ¦ ततः स पञ्चुरतमभिमनु सखयपपि तुष्टः सन्पकर्पणागच्छत्‌ । “ एकधाऽस्य त्वचमान्छयतात्पग नाभ्या अपि क्सो वपा्ुस्खि- दतादन्तरेबोष्माणं वारयध्वाटिति पशुष्त्रं ततस्ाणान्द्धाति '' ॥ (एे० ब्रा० ६।६।) ०भा०-एकयैकव्रिधया निच्छेद राहिव्येनास्य त्वचमारछष्यतात्समन्ता- च्छिन्नं कुरुत । नाभ्या आप ३सष्डेदात्पत्रेमेव वपाश्नात्खद तादु द्धरत । उप्माणञ्ुच्छवासमन्तरेव वारयध्वान्िवारयत पितास्य संज्ञपय- तेत्यथः । तद्धागयाठेन परश्ुस्वैव प्राणान्सपादयाति । ८८ त॑स्य वपाञ्त्विग्राऽऽहरमन्ति तामध्वयुः स्रेणामिघ्ारयनाहं स्तोकेभ्योऽयुन्रहीतति ' ॥ ( षे ० व्रा० ७ | ) सार मा०-तस्य पशोब॑यागुदरणतां वस्तसदृीमुरिखिवोदस्य होमाथेमाहरन्ति। तां च बपामध्वयुरमिधारयन्मेपमच्रं ब्रूयात्‌ । तदेतदापरतम्बा विश्षद्‌- [ ११ | याति--' त्वामु ते दधिरे हव्यवाहमिति सरुवेण बपामाभिजुहोति प्रादुभू- तेषु स्ताकेषु स्तीकेभ्योऽनुब्रहीति संप्रेष्यति ` ॥ ८ तद्यत्स्तोकाः श्चोतन्ति सदेवत्या ते स्तोका नेन्म इमेऽनभिप्रीता दे वानाच्छानिति " ॥ (एे० ब्रा० ।७।२।) सा० भा०--तत्तस्यां वपायां तदानीमेव द्िन्नायामद्रायां श्रप्यमाणायां यदा रताका नीराषिन्दवः श्रोतन्ति निगेत्याधः पतन्ति तदानीं सव- देवानां प्रियसरादिमे स्तोकाः स्वेयमनभिप्रीता अस्मासु प्रीतिरहिता दे वान्गच्छान्मपिष्यान्ति । तथा साति महदेतद्‌रमाकं भयकारणं तन्मा भूदित्याभिमेत्य रतोकर्रीणनाथपमिदं प्रेषामुवचनम्‌ | अत्र नेदित्ययं शऽ्दः परिभयाथंः | | “पुरुषं च दवाः पेमारमन्त तरमदालब्ध्रान्मेध उद क्रामत्सोऽग्वे पाविशत्तस्मादभ्बौ मेध्योऽभवदथनयुत्क्रान्तमेधमत्याजेन्त स किं पुरपोऽभवत्‌ "` ( णे० ब्रा० &।८।) सा० भा०--प्ररा कदाचक्याः सकाये यन्न पुरषं मनुष्यं पटुपालमन्त पश कृत्वा तेन पशुना यप्रपगुक्ताः । तस्पादाटब्पाचयषुभद्यक्तान्पनुष्य- परोधो मध्यो यज्नयोग्यो हपरेभोग उद्‌तरमन्पनध्यं परित्यञ्यान्यत्रा- गच्छत्‌ । गत्वा च स मागो प्राविशत्‌ । यस्माद तरमादन्बो य्न याग्योऽभधत्‌ । अथ तदानीमूत्करान्तमेधं परित्यक्तदेविभगमेनं पन्यं देधा अत्याजन्तातिश्चयेन बरजितवन्तस्तसिमिन्पदत्वमपि नाकृवेन्‌ । देवैः स्वीषरत्य परित्यक्तः स मनुष्यः क्रिरसरूपः किनरवान्तरजातीयः ‹"तेऽन्वमालमन्त सोऽग्वादारन्धाइदक्मत्स गां प्राधिशत्तस्मा- द्ोमेध्योऽभवदयेनमुत्करान्तमेधमत्याजेन्त्‌ स गोरम्‌ गोऽभवत्‌"' ॥ (ए ब्र० ६।८) सा० भा०-आरन्पादश्वान्मेधो यज्नयग्यभाग उत्क्रम्य गां प्राषिज्चत्ख गो्यज्ञयोग्य आसीत्‌ । तदानीमयोग्यत्वेन त्यक्तः सोऽग्बो गोरमुगोऽ- भव्यस्य शङ़्गवापि लोमर्रो भवतः । (“ते गमालभन्त स गोराखध्धादुद ऋामत्सोऽविं प्रातधिरत्तस्पादतिमेध्याऽमवदथेनपुत्मान्तमेधम- | १२ | स्याजन्त सं गवरयोऽभवत्तेऽविमालभन्त सोऽेरा- लब्धा दुद क्रामत्सोऽजं भाविशत्तसमादजो मेध्योऽभ- वदथेनयुत्कान्तपेधमत्याजेन्त स उग्रोऽभवत्‌" | (एे० ब्रा०६।८ | ) “साऽ उयाक्तसापिवारमत तस्मदेष एतेषां पद्म॑नां प्रयुक्छतमो यदजः' | (एे० ब्रा० ६।८। ) सा० भास रेधाल्यो यङ्गयम्यभागरतारिपन्नने उयाक्तमापिवातिशयन चिरकाटमेवारमत करौडितवांरतस्वाचचरकावमेष सद्धावाश्योऽयमजोऽस्ति स एष एतेषां पर्योक्तानां पशनां मध्य परयुक्ततमः शिष्रतिकयेन प्रयुक्तः। इत्याल्यायिकामापादतो निरीक्षमाणाः पिष्टमयपशो सटस्भनमेषेता- हदीथेयादाभिपरेतपिति तदेव करणीय न साक्षात्पश्चुरालम्भ्य इति संभाधयन्ति । नेतसमञ्जखतामवगा्ते-यतो नाऽयं पिष्पशोर्विधायकः स्तायको बाऽथवादोऽे तु पष्ुपुसडाक्षयागरय वपायागाङ्गस्य स्ता- ववो ूताथ॑वादः । नेव स्वदऽप संभावनीयं प्वभावे पुरोडाश इति । यदिच वपायागो नेतदास्याधथिकयाऽुमन्यत इति वलात्संभावयाति तदाऽस्या एवाऽऽख्यायिकायाः पूत पश्च्वामिदितानि प्वङ्कावदाना- दीनि कां गतिमालम्बेरन्‌ । तरमात्पश॒भुरोडाशस्यैयेपा रतुतिने पशुप्रति- , लिषिप्रोडाशयागतात्पयिका। अथ प्रेपाध्यायेऽपि ट व्रिकफिरसि चेज्ञानीषे वपायागस्य विदहितत्वम्‌ । ८“ होता यक्षदग्नीपोम छागस्य वपाया मेदसो पतां हधिर्होतय॑न । हता यक्षदश्रीपोमो हविष आत्ताम्‌ "| यचचोदैरि यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः । इति रामा- यणान्तगेतभगवद्रामवयनेन नायष्ेयः सोपयागो निषत्ता सैरिति । सदाविमरभारुरम्‌ , तेतरवोत्तरत्र ^ श्रुतिस्तु खख्ियं॑सत्या लौकिकी भतिभाति, मा ” इत्यनेन यदन्नः पुरुषो भवतीत्यादे छौकिकशचुतित्व स्पष्टं मत्यपादि । सकिकथ प्रवादो वेदा्षरैरेव विचारणीयेऽद्टमान- एरक एव॑पिधे पविषये न तथा प्माणाभावमादीकते । ३६ तष्यतुन्यायेन प्रामायऽज्ग)त्रियमणेऽपि प्स्षा यद्न्रो भवति तदद्य एव देवता इति नेव नियन्तुं शवयते । पटण्ड्गुद्धना- दिमक्षकेः श्राद्धादो तननितरेनरय कतेव्यरयाऽऽपातात्‌ । यः पुरुषो याटशाननत्रेलिषठश्तनिरूपिताराध्य्तावर्स्णे देवतरतादक्ाङविशष्य इति नायमविनामावः सयध्ते । अम्बयव्यतिरेक<मभिचारदशनात्‌ । दरि तश्चान्वयनव्यभिचारः पृथम्‌। समातदमेषु समिद््रालीनां होतथ्यस्वादु- शासनात्‌ त्णं च एरूपनिरदामावादे । व्यदतिरकट्यमिचासेऽपि रुप दशः । तथा चावद्यमवाभ्युपगन्तव्या व्यवरथा यद्यं लौकिकः प्रवाद्‌ र्मातेप्वेव पजाटोमदलिप्रदानाद्राचारषु स्ाथेक्यसद्ते न एनः कथ चिदपि श्रोतानपूवान्विषन्रपीधतुमीष्े । तरमानिविचिकरत्समरुषटेयः सामयागः | नापि यान्नवस्वयरयतिः-अरकम्याभिस्मादिका पूवपकषिणे मतं सध- यित प्रभद्ति । अस्वर्ग्य दहे धमसत्याय्यः स्यतु । अयोतिष्टोमेन वगकामो यजेतेस्यनेन विधिताक्येनेवं स्वगेसाधनत्यं दध्वन्यमानं न जात्वपि यागरयास्वग्येतां हपते नापि लोफवििएलवरूपो दपः परदमा- दधाति द्विषन्तु दसि सगं प्राद्धेता सका सकासत्तिकाश्च तावता न रिष्टविष्टष्टव्यश्चसं्ितुं शकय सादर सानन्दं सोत्तर सभक्त्युन्पेषं चानुभयापि महान्तं ददं विभ्यतोऽकरणासत्यवायाच्िदष्मृधन्याः परः सदसा पदहात्मानरऽन्वातष्टन्यागलनिदातष्टान्तं अंरुएारयान्त च। अत एव च भगवत्पदिमादितं “ शिष्टैरनुष्यमानतवादनिन््रमान- त्वादिति " किंन स्पर्सि परिवपरादतारः श्रोचिदम्वरदाक्षितपादेः, चतुरधिकङरूतपदन्धनिमातुभिः परमरवाग्रगण्यः श्रीमदप्पभ्यदीक्षितचर- णेरन्यश्च त॑रतावद्रदवतसरयुषिता स्र तान्ज्यातिष्मप्रभतीन्‌ । कलट्ारस- स्तनमनसाऽपि नाऽऽकलनींयो दोषलेशोऽपि पवि्रतमे नदि कै क्रतो। एतेन यः पूरवेपक्षिणा प्रोदघाटि मद्चभारटीय उपरिचरोपारयान- गोचर आष्षेपदहागं नो हन्तुमघ्येत्याष्धिः स तत्रैव चतुदंशे शोके देव- घावयेन पसप वेदितव्यं इति नात्र बयं दिरषता बाचमाय।स- यितुममिटपामः। यच्च--समुयाज्ञवस्कयमभ्‌तिभिरपल्ष्टा वेश्वानरोष्टेरेव सोमप्रातमिः धितयां क्रियतां कि साक्षाद्धिसाघटितसोमेन, इत्याद्युक्तं तन्मन्दम्‌-- | १४ | द्वितीयाद्या हि सोमप्रनिधेतयाऽऽदिश्यते वेन्वानरेष्टिने एनः प्राथ- मिकस्य सोमस्य रपं चेतरययेवोदाहूतमलुवचने- अध्द पयेये भरतिसंब- त्सरमिति पदाभ्याम्‌ । तत्रापि निष्करत्यथमसभवे, एषापसंमवे, इत्या- दिनाऽसभव एव हि सोमस्य वेैन्वानरेष्टिः कतेव्या स्यात्‌ । नच सांप्रतं सोमः प्रतिवसन्तमसंभवी । यच्चोपवरणितं भागवतं हिंसां विनिन्द तीति तदेपि तच्रत्यपदे नैव पत्यु- क्तम्‌ स्ये जीविका पञ्चन्घ्नन्ति तेऽतद्विदः, पशोरालभन्‌ च न रिसा पद वाच्यम्‌, पापजनकत्वाभावात्‌ । बन्य॑शस्पुराडाशेरेत्याद्यपि नाहि निन्दान्यायेन नेयम्‌ | या चं यारकोक्तिः प्रमाणत्वेन निदिष्टा साऽपि अश्ुद्धामेति चेन्न शब्दादिति न्यायेन भगवता बाद्रायणाचायेणव प्रत्याख्यातोति न ययं एनस्तद्थ प्रयतामहे । नापि मयुनःपवरहितोऽथः पूवेपक्षिणोऽभीष्टं सापयितुमीष्े- अहिंसयेन्द्रिभासद्खरित्यादिषु चका- रात्परूषाथेटिंसाया एव निषेधो न क्रत्वरथोयाः । चैदिकेथैवं कमेभि- रित्यग्रे स्मृतत्वत्‌ । कं चे सोऽय सवऽपि धर्मी वानप्रस्थाश्रमिणामेव न पुनग्रहस्थानाम्‌ । उपक्रमोपसहारयोस्तथा दशनात्‌ । मुन्यन्नेष्वपि च मांसस्यापि पारिगणनाद्‌ मक्षितेऽपि लखदन्न इति न्यायनास्मादेषएसि द्धिस्तदबस्थेव । कुयद्तपश्चुपित्यत्रापि रगप्राक्राया एव एदंसायाः सङ्घः इति पदेन निन्दाया; स्मयभाणत्वन्न तद्रची वैदिकीं सां निषद्धं प्रभवाति । एतेन केपांचद्रेष्णवानां पिष्टषहवनुष्ठानरूप आचाराऽपि नि टत्वादुपेक््यः । अत एव चतुस्तन्त्रारण्यानीविहरणपश्चास्येः भ्रीमद्रा- घवेन्द्राचायचरण्वैष्णवधुरीण॑रपि पिष्टपश खण्डनपरसङ्कः एवमभ्यधाे | “ किंच कस्पसूत्राणां तिशङ्खलदश्णखाक्रोडीकारसरूपत्मैन स्मृतिभ्यः प्रावस्यात्‌ । दिंसायज्ञपरेः कर्पसृन॑ः स्मृतीनां वाध एव युक्तः| " मयुनाऽपि या वेदविहितेत्यादिपु बहुधा वेदिकर्िसाया अनुष्टेयत्वेन पापाजनकत्वेन च दिधीयभानस्ात्‌ । न चाप्यतिश्ञङ्कगनीयमीदशे कायं काटे दिंसायुक्तो अयोतिष्टठोमया- गादितिधिः परित्यक्तव्य इति । यतो न कापि श्रुतो र्भतो बोष्धिख्यते कलियुगे नासुष्ठेयो यागीयाहिसाविधेरेति। आधानमधुपकादो तु कस्प सूत्रकारैः श्रौता एव विकर्पा; प्रादुरक्रारिषत । नेवं यागीय्िसायाः कापि विकल्पाः परोच्यमानाः कणेपथमवतरन्ति । तथा च काम्यकर्मणां [ १५] निन्दितन्वेऽपि उयोतिष्टठोमाहि कम॑णामकरणे प्रत्यवायापाद्‌ कल्वरूपानित्य- त्वौत्कीतनात्‌। आटब्धस्य च पशोः स्वगतस्य निरतिशचयसुखभोक्तत्वा- ्नानात्‌, एकत्र चेष्टसाधनत्वानिषएटसाधनत्वयोःसमावेश्ानुपपत्तेः, आकम- तेदरेव्यदेवतासंबन्धान्यथायुपपच्याऽयुमेययागाथकत्वात्‌ , हिंसायाः शब्द बोध्यत्वात्‌ , सामान्यविेषमावाभावपयालोचनया वाध्यवाधकमभावस्य सूपपादत्वात्‌ › नजोऽस्पायेकःवारुपपत्तश्च, दिंसाघटितमप्याध्वरिकं कमं विद्युद्धमिति न किल स्वभैऽपि सभाव्यतां तदयुष्टायिनां पापरेशग- न्धोऽपि । आत्यन्तिकं च निरपेक्ष च श्रेयः समासाद्यत इते सवमनव- म्‌ । एवमिदं केषांविदधंगु्ानां प्रखपितं समासतोऽस्माभिः प्रत्या- ख्यातं ग्रन्थे पनग्रन्थकृता सविशेषं विशदे प्राच्यानां वेयाकरणमूध- नयानां मर जृषाकृतखभूतीनां केनचिदाभिसधिनोद्धावितान्‌ यागीयारसा- हेपान्‌ गभीर्तराभिरुपपात्ताभेः भवलतरैश्च भमाणनिचयेः समूलमुन्मूर्य निरापाधं भावति वैदिको घण्धापथः । एतच सुस्पष्टमेव परतिपयेत ग्रन्थ- मसुवाचयद्धिः पियपाण्डितवरेण्योरति न विशेषतो विज्ञापनीयमुत्परयाम इति शिवम्‌ । ४ भ्रीमन्नगद्‌गुरुकैकराचायं- संर्कृतपाठशाला, धारवाड । उष्पिन वेष्गिसै श्रीनगेश्चश्ाश्ची। ॥ पश्वाटम्ममीमांसा ॥ णगि. ौरिणणणगिीं ध्यायं ध्योयमरुमापतेभंगवतः पादारविन्ददयं स्मारं स्मारमुदारतकंरुविराः श्रीसद्गुरूणां गिरः । अग्नेः कैश्चन वेदिके पथि हदु द्धावितं दूषणं प्रत्याख्याय समथ्यते विमङ्ता यागीयरिंसाविधेः ॥ १ ॥ यैः पीतं कणभुग्बचोगृतमलं वैयातिकीं भारतीं येऽस्ताशङ्कमनग्रटं निजयुखाम्भोजे समानतेयन्‌ । नित्यं जैमिनितन्नगेन्दुकचयेः सोल्धासमक्रीडिषु- स्ताञ्श्रीन्यायमृगेन््रविश्रतविरूपाक्षान्गुरूक्नोम्यदम्‌ ॥ २ ॥ मीमांसारमणीगरेकविलसद्रत्नायमानानहे । वावन्दीमितमां गुरूनयुदिनं भ्रीये्यनाथान्परान्‌ । दत्तात्रेयगुरूभितान्तयश्सस्तच्छष्यभावादमुं ्रन्थं भीकमटेशपुणकृपया प्रथ्नात्यसो वामनः ॥ ३ ॥ अतिरोहितमिदं समेषामपि बिदुषामन्येषां च यददयत्वेऽपि कमभू मिभावेन भाग्यमानेऽस्मिन्भारते देशे श्ुतिस्मृतिसमधिगताः परापरभ्र यःसाधनीमूता धमा आस्तिकमूयभूषितेमानुषेरवष्ठीयमाना विज यन्त इति । न खु नावगतोऽयमपि विषयो मानुषजनुषां यत्किङ कलिनामपरषपुरुषस्यावेदस्मृतिनन्दिलसराणिपरसारणमृलकारणस्य वैं दिकनिन्दकमानवसयुनतिसंपादनवद्धपरिकरस्य सकरसमीशितभावमा पन्नस्याऽज्नापिशास्या विगमितविवेकमङ्ना उद्टङ्यितानादिसाधुम्यादा अनवरतयुत्पथसंचारसमा्हितसमीहाः परमसाध्वी वस्तुतः सकलजनाहि तोपदेशनिरतामारितिकभूयमूमभरितेभारतीयेभूमिदेवेरतिषिरलेरापि दत्ता- वछम्बापत्याद्रेण परिपास्यमानां श्रुतिदेवीं निरारम्बीकृत्य कटुष- यितुमनवरतं भरयतमानास्तदारम्बनभृतान्केवलमाश्नायसमाश्नातसत्प- यसंचारसेप्राप्तसमादरान्परतन्नपन्ञाञ्ञननिकायानन्यांथच वेदुसीविभृषि तानपि मायुषानात्मसात्कर्मु बहुधा संनहन्तः सवेदा सेवतेन्त इति । तत्र-आवितलोकायतभावाँ; मत्यक्षममाणेकशरणां आकृत्या परं तियं कूमाणितो भिदां समाप्ताः केचन मादुषाकाराः भात्यक्िकादथोतपुनरन्य- क्किमस्ति, न तद्‌ यथावत्कदाऽपि शक्यनिरूपणामिति वृथा प्रखपन्तः पर्वाछम्भमीमांसा | केवरमायुष्मिकरसप्रत्ययनस्वत्नपरत्ययान्प॑माहयन्तो यथाकामं देहयात्रां प्ङुबीणाः काटमतिवाहयन्ति । अन्ये च केचन सवेज्सृक्तिपमाणका धमेराजसेप्रत्ययसपृक्ता इति मिध्याभाणकेन भ्रामयन्तो मत्यान्वस्तुतः सकरठसमीहितसमीचीनपदाथनिकायावेदकेषु वेदवाक्येषु तदनुसारिम- हत्सक्तिषु चोन्मत्तमरपितप्रायभावञुद्धावयन्तः ‹ असाः परमो धमेः ' इति मोहकरवाक्यजात धाचयन्तः स्वस्वाभ्यूहमात्रपरिकल्पितमथे- लाते साधु सैमन्यमाना अपापत्रपाः वृथाकारं यापयन्तः पयटन्ति । अपरे च पुनः फणभक्षणमतानु सारिणोऽुमतनयनचरणमताः कापिराः पातञ्जटाश्च सर्वज्नणुरुषभणीतत्वादिनाऽऽ्नायाः भमाणमिति था वाव- मानाः स्वस्वतर्कपतर्विताौनुवादका इति मुधा प्रजल्पन्तः स्वस्वा- भ्यूहिताथेजातप्रतिपाद कान्निवन्धान्निवध्नन्ती वदहूनपि मानवान्स्वाभिम- तपरस्थाने प्रस्थाएयन्त आत्मानं कृतढृत्य मन्यमानाः स॑ विषठन्ते । अत एताटृशमन्यतममतमनुपविशन्तो मुना; सवथाऽधःपातमापतेयुरिति पुराऽऽछोचनाक्रान्दस्तरान्ती परमकरणापूरितान्तःकरणो सवेङ्गकशिरोमणी उपगतपरमास्तिकभावौ व्यासनेमिनिनामानौ तपोधनाग्रगण्यौ नाना- विधसन्यायनिधौरणीयोचावचवचनव्यक्तिकमत एवाधुनातनजनेदष्प- रिज्गानमस्तोकयत्याथ्यमानपरमपुरषाथसाधनीमूतमद्त्तिनित्तिपथपत्या- यकं समस्तप्रमाकरणाग्रगणनीयभावमापन्नं महान्तं ॒बेद्राक्चिं बहुविध- न्यायप्रदीपविचारात्मकशाक्तेण संय्यास्याय वाचामगोचरं लोकोपकास- ग्रकृषाताम्‌। तादशशाख्वातिपिकां शकामादीकमानम्थं नितरां पतिभासयन्त कब्द्तोऽथेतश्च दोषटवानाकटितं निबन्धसमुदायं श्रीमच्छंकरभगव - त्पूञ्यपादशवरस्पामिभट्ूपादमघुखा सहामहनीयाः प्रामाणिका व्यरर- चन्‌ । आपतम्बबोधायनाश्वलायनद्राह्मयणकात्यायनसत्याषागाद- प्रभृतयोऽपि आतत्यन्तिकीमाहेन्तीमापन्ना शनिवरेण्या; सकल्येदवेध- तत्वावेदकानि धमसृत्राणि अतिदुरबोधपत्यक्षशरतिश्रावितश्रोतकमाभि- धकमवृन्दानुष्ठानक्रियामतिविशदमवेद्‌ यन्ति श्रीतसूत्णि तथाऽऽचा- रादुमितवेदावेदितस्मातकमाख्यकमेरतोमप्रयोगपभरकारं मन्दायां दुरवगर्भ भदीपयन्ति ग्रह्सू्राणि च निमोय रोकानां वहूपाकररवन्‌ । किं बहुनाऽ- त्यन्तमादरणीया मानव्याच्रा बह्मवः रगतयश्च छोके जेजीयन्ते । तद- च कापिरपातञ्जलमतानुयायिनोऽपौस्पेयानाशङ्कनीयदोषवेद ममानभि- ्ाज्ञनान्ग्यासनेमिनिपभृतिभिरापस्तम्बादिमहपिभिमैन्वादिभिश्च मह- पश्वारम्भमी्मासा । मीयेः प्रदतं पम्धानमवङरम्ग्यं फिंचिदिव बेदाकेतच्वं परतिवोषसामः। वेदस्तावत्मत्यक्षादिभमाणाममेयपरमपु रुषाथेहेतुभ्‌तवस्त्वोवेदक इती- दमपिमं विपथिताम्‌ । एवं खलु निरुच्यते निरुक्तकोषिदेः- परत्यक्षेणानुमानेन यस्तूपायो न बध्यते | एनं विदन्ति वेदेन तस्माद्ेदस्य बेदता ॥ इति । वेदवेद्यशार्थो द्िधाभावमापद्यते परृत्तिसाध्यो दश्ेपुणेमासादि्निह- तिसाध्यं परत्यग्याथारम्य्नानं चेति । तत्र प्रदृततिसाध्यधमसाधनीयः परमः परुषाथेः । आसावेभोमस्थानादाब्रह्मकोकस्थानं तसरतमभावेना- युभूयमानः “ स एको मानुष आनन्दः ' इत्यादिना “ स एको ब्रह्मण आनन्दः › इत्यन्तेन वाक्यजातेन प्रतीयमानः सुखविशेषः । ज्ञानसा- ध्यश्च परमः पुरषार्थोऽ्ाननिषटत्तिपूवेकः परमानन्दावाधिरूपः ‹ ब्रह्म पिदामरोति परम्‌ › इत्यादिश्रुतिश्चतैस्तथा बोधितत्वात्‌ । वस्तुतरतु परमः पुरुषार्थो मोक्ष एक एव साक्षात्परम्परया बे तत्साधनभावमा- पन्ना एव वेदावेदिताः समस्ता अपि धमाः । ^“ सर्वे वेदा यत्पदमाम- नन्ति तपांसि सर्वाणि च यद्रदन्ति ” इत्यादिश्ुतिभ्यस्तथावगम्यमा- नत्वात्‌ । तत्रापि भ्योतिष्टोमादिक्मेणां “ तमेतं षेदानुवचनेन ब्राह्मणा विविदिषन्ति यञ्गेन दानेन तपसाऽनाज्ञकेन ” “ कषाये कमेभिः पके ततो ज्ञानं प्रवतेते ' इत्यादिश्रुतिस्मृतिभ्यथित्तश्नोधन- पूवेकञ्ञानसंपादनद्रारा मोक्ष उपयोगः । ज्ञानस्य तु तमेव विदित्वाऽति मृ्युमोते ‹ नान्यः पन्था विथ्रतेऽयनाय ` इत्यादिश्रुत्तिभ्यः साक्षा- न्मोक्ष उपयोगः । यद्यपि दशेपूणैमासाभ्यां स्वगेकामो यजेत, अश्नि- होत्रं जुहुयात्स्वगेकामः, उयोतिष्टोमेन स्वगकामो यजेत, सौर्यं चरं निवेपेद्रह्मवचेसकामः, इत्यादिश्रतिमिः कमणि स्वर्गब्रह्मवर्चसादि- साधनभावमापन्नानि भरतीयन्ते तत्कथ॑॑मोक्षेतुभूतान्येव सर्वाणीति प्रतिज्ञायत इति चोद्मेकमग्रगायितामागच्छेत्‌ तथाऽपि तानि वाक्यात गुडजिहिकान्यायेन पराकृताञ्चनान्निपिद्धाचरणतो निवस्य भ्रेयःसा- धनीभूतकमैसु भवतयितुं परहृ्तानि न तु तदेव फं नान्यदतः पर- मस्तीति प्रत्याययितुम्‌, यथा वा माप्ता सवबाटकमविवेकिनमारो- ग्यमदायकोषधपाने गुडं दास्यामीति मखोभ्य भवर्तयाति तयैव भरुति- माता स्वगौदिफं पद्य तत्तरकमसु वहिदुखाः भजाः प्रवर्तयति, इति सधियामातेरोहितम । पश्वारुम्भमीमांसा । आस्तां तांवादिदम्‌ , स्ेथाऽपि भत्यक्षवेद्पा$ताे अनुमितश्राति- बोधितानि सवोण्यपि श्रोतानि स्मातानि च कर्माणि भ्रेयःसाधनीभू- तानीत्यस्मिन्विषये न कोऽपि पिवादः । केचित्पाङता आत्मानं पाण्डितीमण्डितं मन्यमानाः सकट्यवेदतदनुसारिशाख्सारदश्वभावमात्म- न्यारोपयन्त इत्थं था प्रजल्यन्ति-बेदस्तदयुसारिशास्राणि च केवट - मायुष्मिकसुखसाधनोपायं प्रत्याययन्ति न खलु तेरेहिकसुखसाध- नोपायाः ्त्याय्यन्ते । तदुपायोऽधुना जगति प्रखमरहूणविद्याभ्यासः। न तत्र किंचिदपि वेदिकः पन्था उपकरोति । अतो लोके परमसुखा- भिलाषाहितेः पुरुषेस्तादशोपाया एवानुष्ठातव्याः, न हि तेर्वेदबोष- तमध्वानं प्रतिपरस्थातव्यमित्यादि । एवंवादास्ते पुरुषा इत्थं परिप- ्व्याः-किं केवखलोकिंकोपायसंपादनेनान्तरादृष्टसहकारमेरिकमभिख- पितं सुखं भाप्तुं सुश्चकमाहोस्वित्तदयसाहाय्यकेन वा । तत्राऽऽ्यः पक्षो गगनकुसुमसमानः । तस्मिन्पक्षे हि देवानुकूखतानादरे केवपुरषकारेण समीदितं रु साधमिल्युक्तं स्यात्‌ । न हि तथा संभवति । दृश्यते हि उभाभ्यां समाने यत्न आस्थितेऽपि एकेन फलं प्राप्यतेऽन्येन नोपेयतं इति । वदन्ति च ान्नाः--एकः समीचीनादष्टसंभूषितोऽपरस्तु दुरद््ट- संदष्ट इति । केवलपुरुषकारवादेरत्र व्यवस्था दुरपपादेव । न खलु दाभ्यं विद्याधिभ्यां समायामभ्यासप्रयत्यामास्थितायामपि समानेव योग्यता प्राप्यत इति छोके रष्टम्‌ । न हि द्रौ कृषीवलौ समतया इषि- कमेणि व्यापियमाणौ सदृशमेव फलं भुञ्ाते इति नियन्तुं शक्यम्‌ । नापि द्रयोः पण्याजीविनोः सदशपरयतनकारिणोरूदे लाभालाभौ समौ पारिदृश्येते । नो किल जगत्यां प्राणिनो भिन्नाकारा नावलोक्यन्ते, तत्रापि मानुषाः समस्ताः समानसुखदुःखभाजिभावमापन्ना न सप- न्ते, नेव धनिकाफिचनभावमनापद्माना विद्यन्ते, नापि अधिकारो- त्कषनिकपरहिता निर्व्यन्ते, अशक्यव्यवस्थाककेवलपुरुषकारवाद्‌- मते बदूपषठवः संपद्येत । द्विती यपक्षावलम्बने परिथतं वैदिके प्रस्थाने । निग॑मावगमितसुकृतदुष्कताभ्यां खल सदसती अदृष्टे निष्पत, न्य न्यदुपायभूृतं वस्तु थमाणसिद्धं भवति, अतः पूर्वोक्तं मतं सर्वथाऽ्रदधे- यम्‌ । आस्तां तावदिदं परकृतमनुसरामः । तत्र गारैस्थ्यमापननैः पुरुषे. सैवणिकेः प्रत्यवायपरिहतयेऽवर्यमनुष्ठातव्या यज्ञा एकिंशतिमभेद- पश्वाटम्भमीमांसा | मित्रा वतन्ते । तत्नोपासनयेग्बदेवपाधणाषए्टकामासिश्राद्धसपदटीशा- नबल्याख्या याः सप्त पाकयज्ञसंस्थास्ताः रिष्टाचारानुमितश्रुतिवा- पिताः सत्यः केवटमत्यक्षरमृतिपरिपटिताः रमाता इत्युच्यन्ते । अत एव भगवानापस्तम्बः--““ अथ कमोण्याचाराद्यानि ग्न्त ” इत्याह | अस्यायमथः-आचारानुमितवेदाद्यानि ` कमणि ओपासनहोमादीनि पाकयङ्गशब्दानि यानि चोद्राहादीनि यज्गाधिकारयोग्यदेहसंस्काराथोनि कमीणि गृह्यन्ते ज्ञायन्ते तानि व्याख्यास्यामः, इति । या अ- रिहोत्रदक्ेपूणेमासाग्रयणचातुमांस्यनिरूढपश्युबन्धसोत्रामणिपिण्डपितृय- ५ ज्ञादिदर्वीहोमा दवि्यज्ञसस्थाभिधाः; सप्त या्च-अभिष्टोमात्यग्नष्टो- ` मोक्थ्यषोडश्यतिरात्रवाजपेयाप्तोयांमाख्याः सप्त सोमसंस्थास्ताः सवौ अपि श्रोतश्चब्दपरतिपाद्या आधानसिद्धाभ्रिषु अनुष्ठेया ‹ अभिहोत्र जुहुयात्स्व्मकामः ` इत्यादिभस्यक्षपरिपटितवेद बाक्येस्तेषां मतिषध- मानत्वात्‌ । एते च प्रयोभिरखाषोपलक्षितेः पुरषैरवश््य॑संप्रयुज्येरन्‌ ५ यावस्ञीवमग्निदोत्रं जुहोति "” “यावस्जीवं दशेपुणमासाभ्यां यजेत” ५ वसन्ते वसन्ते ज्योतिषा यजेत '” “ कृवैननेबेह कमणि जिजीविषे- च्छतं समाः ” “ एतद्र जराम सत्रं यद व्रिहोत्रम्‌ ' “ वीरहा वा एष देवानां योऽग्रिमुद्रासयते "" (निषेकादिक्मशानान्तो मनरेयेस्योदितो विधिः । तस्य ज्ास्रेऽपिकारोऽस्मिञ्ज्ेयो नान्यस्य कस्यचित्‌ "` ॥ इत्यादिश्रुतिस्मृतिभ्योऽवश्यानुष्ठेयत्वप्रतिपादनद्राराऽकरणे रत्य वायापादकत्वपदश्चनात्‌ । तथाहि--“ यावल्ञीविकोऽभ्यासः कमेधमेः प्रकरणात्स्यात्‌ ? इत्यस्मिन्नधिकरणे “ यायल्लीवमभनिहोत्रं जहीति" ¢“ यावत्नीवं दगरपूणेमासाभ्यां यजेत ' इत्यादिवाक्यान्युदाहत्य किमिदं वाक्यजातं रवगंफलकदशपूणमासादिकमेणो जीवनपयो्काटविक्षि- -छएव्यापकप्रयोगविधायकमाहोरस्वि जीवनानिमित्तकविनेयोगान्तरविधा- यक बाति कथभावाकाङ्क्षारूपप्रकरणाुग्रहस्भवाप्णमृलन्तक्षव्दसस्वाच्च स॑श्ये यावज्नीवश्चव्दस्य णञ्चुटन्तस्यापि यावदहं तिष्टतीत्यादाविव का- छपरत्वसंभकात्‌, प्रत्युत- अभिक्रामं जुहोतीत्यादिस्थले निमित्तपरत्वादशष- नाच्च, उत्पत्तिशिष्टामावःस्यादिकालावरोधेऽपि अमावास्यायामपराहे पिण्डपितृयज्गेन चरन्तीतिवदव्याप्यव्यापकदिधया कालद्रयसमावेश्षसं- वातु, जीवनपयाप्तकारविधानसामथ्यादेवाभ्यासस्य सिद्धरवातु तस्येव पश्वारम्नमीर्मासा | कमणो नीवनकारपरिमितपमयोगगिधानाभिति पूवप प्रापे याबच्छब्दस्य सामस्त्यवाचित्वाज्नीवशब्दस्य ‹ जीव भराणधारणे ` इत्यनुशासनात्‌ प्राणनक्रियावाचित्वात्‌ समभिव्याहूतधात्व्थान्तरसंबन्पे धातोः परत्वेन धक्ष्यमाणाः त्यया इत्यथेके ““ धातुसैबन्पे प्रत्ययाः ”” इत्याधिकारेऽ- न्तगेतेनालुश्ासनेन विहितस्य णयुत्मत्ययस्य धात्वथान्तरानुयोगि- कस्वप्रकृत्यथेपतियोगिकर्सबन्धवाचित्वात्तादशसवबन्धविशेषाकाङ्क्षायां यावच्छब्दरूपतात्पयंग्राहकवशाननिमित्तत्वरूपसं बन्धाविशेषपरतीतेजींवधा- त्वथेस्य यजत्यथं एव संबन्धस्य वक्तव्यत्वाद्धवदुक्तकालपरत्वाङ्की- कारे तद्राचकपदस्याभावा्क्षणाया आपद्यमानत्वात्‌ स्वावच्छभमकाल- घत्चसंबन्धेन वाच्याथेस्य जीवनस्येव विधाने गुणमूतजीवनकालासु- रोधेन भ्रधानभूतभयोगाततेरन्याय्यत्वात्‌ , यावच्छब्दाथेस्यापि विधाना- छ्ीकारे लक्षणादोषस्य तदवस्थत्वादेताषटशगुरुम्‌तसंबन्धापेक्षया रुघुभूतनिमित्तत्वसेबन्धनान्वयस्य योग्यत्वाज्जीवने निमित्ते प्रेतकभेण एव पापक्षयोदशेन विनियोगान्तरदिधानमिति सिद्धान्तितम्‌ । अत्र च भिपित्तत्वं न केवरावुष्ठापकत्यं कामनावत्‌, तथा सति यावत्पदा- नुवादासंगते; । किं तु अवर्यानुष्ठापकत्वरूपं तदानीं पतिनिमित्तमाद- तेरथखब्धत्वा्यावच्छब्दोऽनुवादः । निमित्तत्व॑च स्वान्वयन्यतिरे- कानुविधाय्यन्वयव्यतिरेककानुष्ानकत्वे, राहूपरागस्य स्वान्वयन्यतिरे- काटुविधाय्यन्वयर्ग्यीतिरेककसनानकत्वात्स्ाननिमित्तत्वम्‌। एवं च निमि- तसच्वे नेमित्तिकस्यावर्यानुष्टातन्यत्वादवर्यायुष्टापकजीवनानिमित्तक- त्वहेतुना प्रत्यवायजनकाकरणफएत्वाञुमानादकरणे प्रत्यवायजनकत्वमे- तदधिकरणसिद्धम्‌ । तत्र प्रटसिसिद्धचथं फखाकाङ्न्षायामकरणे प्रत्य- धायजनकत्वन्नानादेव प्रत्तिसंभवात्करणस्य पथक्फखाभाव एवेति प्रभाकरो मन्यते । न्यायसुधाकारादय इष्टसाधपनत्वज्नानमन्तरा प्रच्य- संभवाद्योगक्षेमसाभारणकायेकारणभावमङ्खीषत्य करणस्य प्रत्यवाय प्रागभावर्पारिपाटन फलमनुमन्यन्ते । नवीनमीमां सकास्तु भरत्यवाय- प्रागभावस्याजन्यत्वान्य्ुख्यफलत्वासंभवात्‌ ‹ धर्मेण पापमपनुदति ! ‹ ज्ञानयुत्पद्यते पुसां क्षयात्पापस्य कमणः ' इत्यादिश्ुतिस्मृतीनां जागरू- कत्वादारुषद्किकं पापक्षयाख्यं फरूमनुष्टापकं परं जीवनादिनिमित्तमित्य- भिपयन्ति । अद्वेतमवतैकमृधेन्या भगवत्पादा नित्यानामपि कमेणां छाया- गन्धन्यायेन काम्यवदष््स्वगादिफरकत्वं सोपपत्तिषं समथयामासुः | पश्वाटम्मपीमांसा | अत एव गीताभाष्यान्ते मगवन्तो माष्यकाराः-^न हिकाम्यानुष्ठानायास- दु;खात्केवलनित्यानुष्ानायासदुःखं भिद्यते, फं चान्यदविहितमप्रति- षिद्ध च कमे तत्काटफटे न तु श्ञास्रचोदितं प्रतिषिद्धं वा तत्कालफलं भवेद्यदि तदा स्वगोदिष्वद्फटशासने बोद्मो न स्यादग्निहयो- रादीनामेव कमेस्वरूपाविरेषेऽयुष्ठानायासदुःखमात्रेणोपक्षयः काम्यानां च स्वगोदिमहाफकत्वमङ्केतिकरसैव्यताद्याधिक्ये त्वसति फरकामित्ब- मात्रेण न श्क्यं कल्पयितुम्‌ । तस्मानित्यानां कर्मणामष््टफराभानो न कदाचिदप्युपपद्यते "' इत्यादिग्रन्थेन भावदन्‌ । आस्तां ताबदियं कथाऽप्रकृता, अकरणे प्रत्यवायः सर्वेषामेव संमत इति सिद्धम्‌ । किं चेतेषामकरणे प्रत्यवायः कूमेपुराणे दर्ितः- ‹(नास्तिक्यादथवाऽऽस्यादग्रीनाऽऽधातुमिर्डति ॥ यजेत वा न यघ्नेन स याति नरकान्वहृन्‌ । तस्मार्सवेभयत्नेन बाह्मणो वा विश्चेपतः ॥ आधायार्भ विद्युद्धात्मा यजेत परमेश्वरम्‌ "" । इत्यादिना । प्रजापतिनाऽपि- ('सवस॑स्थाधिकारः स्यादाहितामेधने सति । आदध्यान्निधेनोऽप्यक्रीन्नित्यं पापभयादद्विनः ॥ अतः सिद्धं पापभयाविषटैः श्रेयोर्थिभिः पूर्वोक्ता यज्ना श्तराणि शं कमोण्यवर्यमनुष्ठानकमेतां नेयानीति । अथ कथमुच्यते सवो अपि संस्थाः पापभीरुभिः श्रेयोथिभिरसुष्ठातव्या इति, पाकयन्नसंस्थादीरन हंसादिदोषरादित्यात्सास्विककमेत्वेन पापासंपृक्तश्रेयोभिरापिपुरषे- रनुष्ठानयोग्यत्वेऽपि प्श्दंसादिदोषद्पितानामितरेषां कमणां पापज- नकानुष्ठानकानां तादृशैः पुरुषेरयुष्ठातुमयोग्यत्वात्‌, न हि ते ङ्गाः सात्विकाः क तु श्येनयागादिवत्तामसाः, अतस्त आमिषाभिरखषिणा- मेवानुष्ठानीया न तु सत्वपदरृतीनामपि। न हि परमास्तिकाः साच्विकाः सध्यावन्दनादाविव स्येनयागादौ भरवतेन्ते यकारणं तत्न शत्रा््सादि- दोषकलुषितत्वे तद्दे वािष्टोमादीनामपि प्ञ्यु्दिसादिदोषदुष्टत्वात्त्रापि सास्विकानां प्रत्तिरमुचेता दिसायाः पापजनकत्वाख्यं दुष्टत्वं न िस्यात्सवभतानीस्याटि निषेधशाख्तोऽवगम्यते । अत एव गीताश्षा- सेऽटादश्ाध्याये- पन्वाङम्भमी्मांसा । ‹ सहजं कमं कोन्तेय सदोषमपि न त्यजेत्‌ ' इत्यनेन भगवता विदितकर्मणां हिसादिदोषवच्वमभ्युपगम्येवाजुनं भराति परित्यागाभावश्वोदितः। अत एव परायथित्ताध्याये हेमाद्रौ- (अजं बस्तं द्विजो हन्यात्कारणेन विना नृप। नरकं चानुभूयाऽऽशु ततः सूचुरभवेत्कलौ ॥ ब्राह्यणो निर्निभित्तेन बस्ताजौ निहनेददि। नरकं कारचक्रं तु ह्यमुभूय महत्तरम्‌ । पुनः क्षमायुपगम्याऽऽदय सू नुभवति पूर्वजः " ॥ हाति काथेतम्‌ । अनयोवधे प्रायथित्तं तनैव निरवणि-- “'तदोषपरिहाराथं भाजापत्यद्रयं चरेत्‌ । विप्रः सङ्खाद्धि तं गत्वाऽनिमित्तेयदि दिंसयेत्‌ । प्राजापत्यदयं कुयोत्तथा वस्तवपे रेष "” । इति। अत्र हि अजं बस्तमिति विरशिष्योपादानसामथ्योदिन इति करव विेषोपादानसामथ्योच्याग एव स्वतो द्विनकर्वैकदिंसाया; भरसक्ति- संभवात्मायज्चो यागेऽजवस्तयोरेव द्रव्यत्वेन चोदनाद्यामीयहिंसाया एव दोषजनकत्वं प्रतीयते । अन्यथा नरो हन्याद्यदि पञ्युमित्येव भवर यात्‌। फं च भगवतेन्वरढृष्णेन ““ दृष्वदानुभ्रविकः स ह्यविशयुद्धिक्षयाति- क्रययुक्तः । तद्विपरीतः श्रेयान्‌ `” इत्यनेनेदमेव प्रत्यपादि । तथा हि रसायनकामिनीनीतिशास्राभ्यासमन्ाध्चपयोगेऽपि तस्य तस्य दुःखस्य नित्तेरदशेनादनेकान्तिकत्वं निवृत्तस्यापि पुनरुत्पत्तिददीनादनात्यन्ति- कत्वं तदरदेवाऽऽनुश्रविकस्य कर्मणः । तत्र च मतिन्नायां हेतुमाह-स हीति । ज्योतिष्टोमादिरायुभ्रविकः प्सादिदोषकवछितो भावकाययत्वाद्‌- नित्यः परस्परं तरतमरभावसपन्नथ । नहि ज्योतिष्टोमजन्यस्वर्गो दशै- पूणेमासजन्यस्वगश्ोत्कषनिकषनापन्नो भवितुमहतीति। एवं च ज्योति- ्ठोमादिकमेकलापस्य दिसादोषरूपानिशुद्धियुक्तत्वरेत॒ना दुःखानि- टत्तेः साधनाज्ञ्यातिष्टमाद्यपि कमं हिसादिना दुष्मितीन्वरकृष्णोऽभि- रोति । भगवान्पश्चशिखाचार्योऽपीममेवाथमसुमन्यत । तेन हि ““ स्वल्पः संकरः सपरिहारः सपरत्यवमषैः ?' इत्यभाणि । तस्याप्ययमथः-ज्योति- ्ोमादिजन्यधमेस्य पञयुहिंसाजन्याधर्मेणालः संबन्धः पुण्यपिक्षया पश्वाटम्भमीमांसा। पापरयारपत्वात्संबन्पे स्वर्पत्वञुपचारितम्‌, अरपधायधित्तपारेहायः मत्य- वायो विचरत इत्यथेः | स्वस्पत्वमेबोपपादयाति--सपरिहार ह्ते। अल्येन प्रायधित्तेन परिदतै शेक्य इत्यथः । यद्याटरयादिना प्रायाधेत्तं नाऽऽ- चयेते तदा पधानकमेविपाककाटीनपचनयोग्यं पापं तदानीं सहनयोग्यं भवतीति। पतञ्ञछिरपि--““ कमौशय्ाटृष्णं योगिनद्धिषिधमितरेषाम्‌ इत्यनेन सूत्रेण सोमयागादिकमणः शु्कदष्णभावमभिमेतवान्‌ । वा- नससाध्यं सुखेकफलकं शधं कमे सवाध्यायतपओआदि दुःखैकफटकं कमं कृष्णं निषिद्धं सुरापानादि सुखद्‌ खमिभरफटकं सोपयागादीति तदीय- रामानन्दषशत्तावुक्तत्वाच्च । योगभाष्ये भगवता व्यासेनापि शयु्छकृष्णा वहिःसाधनसाध्या तत्र परषीडायुग्रहदारेण कमोश्चयप्रचय इत्येवं यागस्याविष्यद्धियुक्तत्वमभ्यधायि । सां ख्यभाष्यकतेविज्ञानभिक्षुणाऽष्य- यमेव पक्षोऽङ्कीकृतः । अत एव कभेणां ईदिसादिदोपरूपितत्वान्धुण्डका- दयुपनिषत्सु ‹ एवा छेते अदृढा यङ्नरूपा अष्रदश्चोक्तमवरं येषु कमं ' इत्यादिना निन्दा श्रूयते । किंच गीताशास्रे तृतीयेऽध्याये-- ‹ उयायसी चेत्कर्मणस्ते मता बुद्धिजेनादंन । तक्कि कमणि घोरे मां नियोजयसि केशव ' ॥ इत्यनेन कमणां दंसादि दोषदष्टत्वदिब घोरत्वरूपं विरेषणं दत्तम्‌ । भाष्यकारेणापि कमेणि घोरे दिंसालक्षण इति घोरशब्दार्थो व्याख्यातः । मधुसूदनसररवत्या कमणि घोरे दिसाचनेकायासबहुल इति तच्छब्दो व्यव्रियत । अत एव ‹ अरिसा प्रमो धमः ` इति स्मर्यते । तत्र॒ परमत्वरूपविशेषणापसादोषयुक्तानामधमत्व- समानाधिकरणधमत्वं सूच्यते । एवमनेकश्रुतिरमृतिसमारोचने ज्योतिष्टोमादिकभणां दिंसादोषदष्टत्वात्कथं सात्तिकेः अयोथिभिः सवा अपि सरथा अनुष्ठातव्या इति प्रतित्नातुं शक्यत इति चेदत्र साधु समादध्मः । हिंसादेयुक्ता अपि यज्ञाः केवरं निर्दोषा इ्येवाभ्युप- गन्तव्यम्‌ । तत्र हिंसाया अद्नोषोमीयं पशुमालभेत, वायव्यं श्वेतमा- लभेतेत्यादिना भरमाणमभूतेन शास्रेण विशिष्य बिदहितत्वाद्िधिसपृष्ट न॒ निषेपावकाश्च इति न्यायस्य जागरूकत्वात्‌, अत्र हिंसायुक्त- चर्मेणो दृषटत्ववादी देवानां पिय प्रष्व्यः-कथमवगतं भवता हिंसायाः पापजनकत्वं मा दंस्यात्सवंभूतानीति निषेधशासख्रेणाववुद्धामिति चेत्‌- हन्त यथाऽनेन श्ञाश्ेण हिंसाया अनिष्टसाधनत्वं भरतीयते तथेव तत्स॑- # 4 १० पश्वाटम्भमीर्मासा | जातीयेन यागीयर्हिसाविधायकशासेण दशपूणमासाभ्यां स्वर्गकामो यजेतेत्यादिशास्ैः साकमवेरूप्यसिद्धयर्थं स्वविधेयेऽनिषटसाधनत्वास- मानाधिकरणेष्टसाधनत्वं तो नाभ्युपगम्यते । ननु दशेपूणमासादि- कर्मणां सामान्यतो निषिद्धत्ाभावास्केबलमिष्टसाधनत्यमभ्युपगम्यते, प्रकृते सामान्यतो निपिद्धत्वादनिष्टसाधनःत्वं विहितत्वाच्च ऋतुपकाररूपे- साधनत्वं चाभ्युपगम्यतं इति चेन्न । प्रकृते निषधश्चास्य विहितर्दिसाति- रिक्तरागपरयुक्तरिसामादाय चारिताथ्येसंभवे विरेषश्ास्नविदितिसाया- पितरविधिविषेयस॑दरयमानानिषटननकत्वासामानाधेकरण्यविशिष्टष्टसा- धनत्ववाधापाद कानिष्टसाधनत्वदोधनानौचत्यात्‌ । किंच सामान्य- विशेषस्थकले सति विरोध उत्सगापवादभाव एवाऽऽश्रयणीयः । यदा- हवनीये जुद्योति, पदे जुहोतीत्यादिरथके तथा दृषत्रात्‌ । अन्यथा लोकेऽपि वहुषिष्वापत्तिः स्यात्‌ । न ह्यपःफाठे न शयीतेति सामा- न्यतः शयननिपेधफवाक्येन रग्णस्तूप्णीं सदा शर्यीतेति वाक्यविहित- रुूणकतुकशयनरयापि निपेध्यत्वमभ्युपगम्यते । अत्र यद्यदरक्तव्यं तःस- पयुपरिष्ादर्यामः । यत्त व्येनादिवित्युक्तं तद तीवासंगतम्‌ । तस्स्यले शत्रवधस्य फलत्वनाभ्युपगम्यमानत्वात्फटस्य च विधेयत्वास॑ मवाद्रिधे- स्पृष्टे न निषेधावका्च इति न्यायप्रसरात्‌ । अत एव यास्मिन्भीतिस्तस्य लिप्ता, इत्यादिसूत्रस्य वणकान्तरेऽस्पत्बाद्रा नानेन लक्षणकारणमि- त्यादिना ग्रन्थन खण्डदेवभिभ्रेः फलस्यापि धाल्रथादिबद्धावनाविेष- णत्वाविरेषा्रिपेयत्वमिति पूरवपक्टायेत्वा प्रथमतः सकलकारकशिष्ट- भावना्िानेऽपि अनन्तरं चिरेपणविधिकटपनमन्तरा तस्यापयवसा- नात्तद्विषय ‰षिरेषणविध्यकल्यनात्तस्य न विधेयत्वमिति सिद्धान्त- यिता पूर्बोत्तरपक्षफटकथनावसरे पूेपक्षे श्येनफटीमृतारिसारूपाभि- चारस्य विहितत्वान्न हि्यादिति निषेधातिषयत्वं सिद्धान्ते तस्य राग- प्राप्त्वान्नेपेषाक्रषयत्वापिति प्रत्यपादि । एवं च दिसाया विहितत्वे निषेधासपृष्टत्वमशिहैतत्वे वसपपित्येव खण्डदैवमिश्राश्य उन्नीयते । न च हिंसापदस्य मरणायुदूखव्यापारबाचित्वाच्द्छयनरयापि तस्वात्तस्य विहितत्वेऽपि शिष्टानां तत्र निःशङ्क प्र्स्यविषयत्वेन यथाऽनिष्टसाध- नत्वभुपेयते तथा यागीयाईसाया अपि पवैहितत्वेऽपि अनिष्टसाधनताऽ- भ्युपेयतामिति वाच्यम्‌ । यतः साक्षान्मरणाुद्भुव्यापारस्येव हिंसारेष्दाथस्वं भङरते श्येनस्य--अभिचरन्यमेतेतिवाक्यपटकयनि- प्वाटम्ममीमांसा | धात्वथेमृतस्य--अभिचरमिति इतुमरत्ययान्तशब्देन हिसारूपाभिचार- फलकत्वावसायात्साक्षान्सरणानुक्रखत्वाभावान्न हिसात्वं न दयत्राभि- चाररूपफटस्य वैरिमरणरूपत्वाभ्युपगमाच्छयेनस्य साक्षात्तदनुकूखन्या- पारत्वेन हिसात्वमन्याहतमिति सभवति । तथा सति अभिचरन्य- जेतेत्यत्र प्रतीयमानमभिवारय यच्छयेनसमानकतैकत्वं॑तरयासग- त्यापत्तेः । अतस्तत्र सामानाधिकरण्यादुसारेणाभिचारस्य मरणानुद्रूट- विषदानादिन्यापाररूपत्वाभ्युपगपाच्छ््येनस्य हिसारवं दु र्पपादमेव | न चात्र अपितव्यं श्येनस्य रहिसात्वाभावेऽपि दिसामुद्ूटव्यापारसरू- पत्वाव्याघातात्तस्यापि निषिद्धत्वेन ग्येनेनाभिचरन्निति वेदहितत्वेन च यथा-दइृष्टानिष्टसाघनत्व तथा यागीयदहिसाया आपि समभवतीति। यतो नाहि तत्र श्येनस्यानिषटसाधनत्वमभ्युपेयते किंतु केवलमिषटसाधन- त्वमेव उ्येनकतेरि परम्पर्योत्पद्यमानस्याभिचारस्येव तत्र पापननकतवं नहि तदपि विधेयम्‌ । अतः परम्परयाऽभिचारात्पत्तिभिस्व रिषानां तत्राप्रृत्तिः । एवं च प्रदरतेऽपि {हिसाया चिरितस्वात्तसय कवरमिष्टसा- धनत्वमेवाभ्युपगन्तव्यम्‌। किंच गीताश्ासेऽपि अज्लोय्यानिति-श्ाकस्य भाष्ये भगवत्पादैः “ दिसादियुक्तत्वादिकं कमोधमोयेतीयमप्या- र्म न कायौ कथं क्षात्रं कमे युद्धलक्षणं गुरुश्रातुपुत्रादि्दिसाल- क्षणमत्यन्तकरूरतरमपि स्वधमे इति ज्ञारवा नाधमोय तदकरणे च ‹ ततः स्वथं कीर्षिं च हित्वा पापमवाप्स्यसि इति त्रवता यावन्नीवादिश्चति- चोदितानां पश्वादिरिसालक्षणानां च कमणां प्रागेव नाधमेत्वमिति सुनिश्चितसक्त भवाति ` इति वाणतम्‌- तथा-‹ नियतस्य तु सन्यासः कमणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ` ॥ इति शेकव्याख्यानावसरे मधुसृदनसरस्वतीभिः- ननु दोष- च्व काम्यर्येव नित्यस्यापि दशेपूणेमासज्योतिष्टोमादे ्रींहिपश्वादिः हिंसापिभ्रितस्वेन सास्यरमि्ितिं न च व्रीहीनवहन्ति अग्नीषोमीय पशुमालभेतेत्यादि विशेषविधिगोचरत्वात्कत्वङ्दिसाया न रि्यात्सर्ष भतानीति सामान्यनिषेधस्य तदितरपरत्वमिति साप्रतम्‌ । भिन्नविष- त्वेन विधिमिषेधयोरवापेनेव समावेश्चसंभवात्‌ । निषेधेन हि प्र- षस्यानथहेतुर्दिसेत्यमिहितं न स्वक्रत्वथा सोति, विधिना क्रस्वथी सेत्यभिहितं न तु अनथेहेतुनति। तथा च ऋतुपकारफत्वप रुषानयरे- 44 ९२९ प वालम्भमीमांसा। तुत्वयोरेकत् स॑भवात््रत्बथाऽपि हिंसा निषिद्धेबेति हिंसायुक्तं ददीपण- मासज्योतिष्टोमादि सव दृष्टमेव । विहितस्यापि निषिद्धं निपिद्धस्यापि पिदहितत्वं श्येनादि वदुप्पन्नमेव । अत एव महाभारते- ` ‹ जपस्तु सवेधर्मेभ्यः परमों धमं उच्यते । अर्दिसया हि भूतानां जपयज्ञः प्रवतेते ` ॥ इत्यादिना पृवपक्षायेत्वा त्रूमः-न कऋत्वथरहिंसाऽनयहेतु; । विधिः स्पृष्टे निषेधानवकाशादित्यादिग्रन्थेन सिद्धान्तितम्‌ । सिद्धान्तग्रन्थस्याय- मभिपायः- विधिशास्ं स्वविषये जनानां प्रहेत्तिसिद्धयथं विधेये पदार्थ बलवदिषटसाघनःवं बोपसाति बखवदिषएटसाधनस्वं च पिषेयस्या- नथहेतुत्वेऽदुपपन्नं सद नयंहेतुभावाभावं चाऽऽक्षिपति। अतो विदितपदार्थे निषेधवाक्यज्ञायमानानथेदेतुता न युज्यते । यत इष्टे बरखवच्वस्येष्टोपा- यानुष्टानमयुक्तसकलदु ःखावधिकाधिक्यरूपतवं निपेधशास्बोधितानिष्ट- गतवरुवर्वस्य चेष्टापायारुष्टानरयुक्तसंकल विषेष्टावाधे काधेक्यरूपता सौपेयते । नहि तच्र केवटेषटसाघनस्वं विधिवाक्येन बोध्यते केवखा- निषटसाधनत्वं निषेधपाक्येन बोध्यत इति साप्रतम्‌ । तथा सति धिष- संपृक्तान्नभोजनेऽपि प्रहच्यापत्तेः, धूमसहनादिङकेशजनकयागानि्स्या- पत्ते । इतिकतैव्यताविध ऽपि न साक्षात्करतवथेतवं बोधयन्ति येन विरोधाभावः शङ्कन्येत कंतु वखवदिष्टसाधनत्वमेव । प्रवतनाविषयी- भूतपुरुषमवृत्तेः पुरुषाथकमंकत्वस्वाभाव्या्कविरकतोरापि पुरषाथसा- धनत्वेन पुरषाथेभूयमुपगतस्य तद्िषयतेत्यन्योऽयं व्रिषयः। परं तु बलब- दिच्छोपाधानसमये जायमाना पुरुषप्रहृत्तिभाव्यस्य नाथेहेतुतामाक्षि- पाति न वाऽनथेहेतुतां प्रतिक्षिपति । क्रि तु यथाप्ाह्ठमेवावलभ्बते। बर्वदिच्छाविषये रवगादौ स्वत एव प्े्तिसं भवात्तत्र विध्यपेक्षाभा- वात्‌ । अत एव श्येनदृष्टान्तवेषम्यम्‌ । तत्रापि परम्परया उयेनकतुनि- स्याभिचाररूपफलटस्य बलवदिच्छाविषयत्वेन विधिजन्यप्रवुत्तिविष- यत्वाभावात्‌ । श्येनकतुरभिचारमयुक्तानथदेतुत्वस॑ भ वात्तत्स्थरे स्येन- यागस्य विधिजन्यपदाततिविषयत्वेनानथहेतुत्वानमभ्युपगमात्‌ । एवं च हिसानिषेधसामान्यशास्रं विरेषविधिबाधितं सद्रागद्रेषादिमृखकाक्रत्वथे- हिंसां षिषयी करोतीत्येवाभ्युपगन्तव्यम्‌ । विधिरपृष्ठस्यापि निषेधविष- यत्वेऽतिरात्रग्रहणस्यापि नातिरात्रे पोडशिनं गृह्ातीत्यनेन निषिद्ध त्वादनयेदेतुप्वापत्तिः । अयं तु भद्स्याभिमायः । भरमाकररतु श्येन पर्वाठम्भमीमांसा । ञ्योतिरःग्छदियागरहिंसयोरन्यथावेषम्यमुपपादयामास । साप्षात्पुरुषा- थंसाधने नियोगेन न पवृत्तिः कफं तु रागत एव । एव च व्येनयागस्येति- कतैव्यतात्वाभावात्तसय रागमप्रयुक्त्रृत्तिविषयत्वाःमरणप्रयोजनकव्या- पारत्वेनाऽऽपतितमनथदेतुत्वं न शक्यपरतिक्षेपम्‌ । यागीयदिसायाः सबै- त्रेतिकर्तव्यतात्वात्तत्र परत्तेभ॑धत्वाद्रिधिना दिंसायामनयेहेतुता निवत्येत इति श्येनयागीयदिसयोयैषम्यमिति यथा तथा वा भवतु मतद्रयेऽपि यागीयिखाया अनिषएटसाधनत्वं नास्तीति सिद्धम्‌ । मतद्रय इयान्विरेषः- भदटरमते श्येनस्य केवधरममेत्वाचोदनाटक्षणोऽ्थो धमे इत्यत्राथेपदव्या- वत्य कलञ्जभक्षणादिकमेव, प्राभकरमते तस्याधमेत््ात्सोऽपि तेन व्यावत्य इत्यलटमधिकरेन । तािकेरपि कृतिसाध्यत्ववटवदंनिष्टाननुष म्धित्वेष्साधनस्वानां याणां विध्यथेत्यं सवेजाभ्युपगम्य कऋत्वथर् सायामपि पाङगष्य निपेधामावास्पायश्िचायुपदेशाच्च चयाणामापि भान- मावर्यकामित्युच्यते । अत एव व्युत्पत्तिवादान्ते गद्ाधरभश्रचाय॑ः- यत्तु दीक्षाङ्गपशुघातस्य नरकासाधनतया मा दिंस्यादित्यज्रमिधरिसैव विवाक्षिताति शयेनस्य नरकासाधनस्योपपादनं तदपि न, तावताऽपि अभि- चारविधया तथास्स्य दु व।रत्वादिति छिखितम्‌। तत्र य॑त्तुकारमते सिद्धा- न्तमत च यागीयाहिसाया अमिष्ासाधनत्वन मा हिस्याटित्यस्य तिहित- दिसातिरिक्तदिसापरत्वममिमतमेव परं तु हयनस्य यत्तुकारमते नरकासा- धनत्वं समत॑ सिद्धान्तेऽनभिचारस्पेन नरकसाघनसत्व तच. मीमां सकानामपि संमतमेव । ओपनिपदानामपि भाददरेनमेव व्यवहाराथ॑मुपयोगि । अत एव दिसादिदोषदुष्टत्वेन कमपरित्यागक्रथनसथके भगवता “मोहात्तस्य परि- त्यागस्तामसः परिकीर्तितः" इत्यत्र कर्मपरिव्यागहैतुत्वेन मोहो ब्णितः। तत्रत्यमाहपदं मधुस्‌दनस रस्वतीभिरिरथ व्याख्यायि । तथा च सांख्यानां विदिते निषिद्धत्वज्ञानमनथारेतावन्थदेतुतवज्ञानं धर्मे चाधर्मलज्ञानमनु- रये चाननुष्टेयत्वज्नानं विपयासरूपो मोह इति। एवं चेतादशन्नानपरयो- ज्यकमपरित्यागस्य तामसत्वं भगवतः कृष्णस्याभिपरेतमिति सिद्धम्‌ । यद्युक्तम्‌ “ सदजं कमे कोन्तेय सदोष. पि न त्यजेत्‌ ' इत्यन्ताभिष्टोमा- दिकमेणां दोषवच्छमभ्युपगम्येव त्यागाभावः कीर्तित इति तदप्यपे- शम्‌ । तत्रापिशब्देन वस्तुतो दोषाभावः सूचित एव स्थृखबुद्धिमनु- सत्य भगवता तथाऽभ्युपगम्य कथितत्वात्‌ । अयमभिप्रायो ब्रह्मानन्द- गिरो व्यक्तः । यदवादि प्रायधित्ताध्याये देमा्रौ- १२ १४ पश्वालम्भमीमांसा | अजं वस्स द्विजा हन्यात्कारणेन विना मरप। नरकं चानुभूयाऽऽ् ततः सूनुभवेत्कलौ ॥ इत्यादि । तदतितुच्छम्‌ । तत्रैवं शोके कारणेन षिनेत्युक्तत्वात्‌ | अज्र च यागादौ रहिंसाविधायकञ्चाञ्चमेव कारणत्वेनाभिप्रेतमन्यथा तस्मि- म्नेव देमाद्रावेतत्पद्रटेखनोपरि- “यज्ञां हन्ति चेद्धिमो ह्यनन्त फलमश्ुते ॥ यत्नाथ हन्ति यो विपो ह्यजं मेषं सुपुण्यधीः । स याति ब्रह्मणः स्थानं पुनराद्रत्तिदु रेभम्‌ ॥। यागार्थं हन्ति यो विप्रः पञ्च खोकपरायणः। स याति ब्रह्मसदनं ब्रह्मणा सह युच्यते ॥ बस्तं वाऽपि हनेच्स्तु स यातीन्द्रपदं ध्रुवम्‌ । यागाथाहसनं भोक्त तयोब्रद्यविरष्टयोः' ॥ इत्यादीनि ेद्गगोरीकाण्डकोमवचनानि व्याहतपरामाण्यकानि भत्रेयुः । एषु पत्ेषु यागीय्हिसाया निदुष्त्वस्य स्फुटं प्रतीयमानत्वात्‌ एवं च- विप्रः सङ्खमद्धितं ित्वाऽनिमित्तेयदि दिंसयेत्‌ । प्राजापत्यद्रयं कु यत्तथा वस्तवपे सृप ॥ इत्यादि परायथित्तवचनं विहित्िसातिरिक्तदिंसाविषयकमेव पूयैलि- खितनिरवकाश्चवचनवलखादत्रापि सङ्कादनिमित्तेरिति कथितत्वाच्च । यदत्र हि अजं वस्तमिति विरिष्य विप्र इति च विशेष्यापादान- साम्यात्‌, इत्यादि कथितं तदपि अस्माकमेव साधकम्‌ । यतो यागे द्विजैः भरायश्लोऽजवस्तयार्दिसनेऽपि शिषटगरहितत्वादशेनादयागाद्भाहैरपि तत्कतेकतद्धिसाया दोपविधुरत्वं स्यादिति मन्दमतीनामाशङ्ग सैजा- येत तन्निवारणार्थं विशिष्य तथाऽकथि । यदवाचि कापिरपातद्धल- मतानुयायिभिरीन्वरदृष्णप्रमृतिभिः- यागीयह्िसाया अस्पदाषटुष्ठत्वं वणितमिति, तत्त॒ अतीवासमीचीनम्‌ । तेश्च केवरं स्वोतरेक्षितमाक्षरूप- फलोपायत्वेनाभिमतस्य प्रकृतिपुरुषविवेचनस्य सिद्धये श्ाल्राणां प्रणी- तत्वेन अुण्डकाद्युपनिषत्सु विधीयमानस्य ब्रह्मन्नानस्य प्रशशसासिद्धये वा हेते अदृढा यज्ञरूपा इत्यादिना कमणां निन्दितत्वेऽपि न हि निन्दा निन्दितं भवतेतेऽपि तु विषेयं स्तोतुमितिन्यायेन तत्र तात्पयाभाववत्ता- पश्वालम्भमीर्मांसा | ष्रशाछपरमतात्पयेत्रिषयीभूतपरकृतिपुरुषविवेचनात्मकोपायस्य भराश- रत्यसिद्धये तदितरेषां निन्दाकथनावसरे कर्मेणामल्पदोषदुष्त्वेन निन्दितत्वात्तत्र तात्पयाभावस्योन्नेयत्वात्‌ । यदि च कपिटपतञ्नलि- मभृतीनां हिंसादिदोपदुष्टत्वेन यागानां बस्तुतोऽनिष्टसाधनत्वमेवाभिमत- मिति मन्यते तदाऽपि परवोक्तयुक्त्याऽपौरुषेयनिदोपि्िसाविधायकश्रती- नामनथहेतुत्वाभावबोधकलत्वावद्यं भावात्तादशश्रुतितन्मृटक बहुरमूातीष- रोधादभतिष्ठादोषदूषितोलेक्षामात्रमूलककापिलपातञ्जलादिस्मृतीनां श्रु- तितात्प्यानवबोधमा त्रनिबन्धनानां श्रुतिविरुदधरतांश् इवेतदंशेऽपि अप्रा- माण्यमेवावरयमभ्युपेयम्‌ । अत एवादृढा देत इत्यादिना कमेनिन्दोक्ति- रपि सैगच्छत इत्युक्तिः परारता । तत्रापि ज्ञानपरकष॑साथमेव कमेनिन्दा- या उक्तत्वेन तत्र श्रतेस्तात्पयांभावात्‌। यदपि गीताशाच्े तुतीयाध्याये- 'उयायसी चेत्कमणस्ते मता बुद्धिजनादेन । तकि क्रमेणि घोरे मां नियोजयसि केशव ' ॥ इत्यरिमज्‌श्छोकेऽ यनेन वस्तुतो हिंसादिदोषदुष्रत्वाभिप्रायेण घोर- त्वविरशेपणं दत्तमिति व्याहृते तदपि अज्नानमृखकमेवं । यतरतत्राजुनेन वरतुतो हिंसादिदोषटृष्त्वेन न घोरत्वविशेषणमदायि अपि तु शास्नब- हिभूतानां ्राद्ृतानामापातबुद्धिमरु्त्य तथा कथितम्‌ । तादशषविशेषणं च तदानीं देयमेव यतोऽजनेन स्वरय केवरुकमेयोगे परवतेकं ष्णं प्रति उपाखम्भरय कथ्यमानत्वात्‌ । एतद वसरे च ज्ञानयागापेक्षया येन येन प्रकारेण कर्मयोगस्य निकर्षो भवति तत्सर्व वक्तव्यम्‌ | तस्मात्सषेथा यागी्यडिसानिर्दोषितामतस्येवापो रुषेयदोषश्षङ्कमनास्कन्दितश्रतिस्मृति. न्यायसहसरसिद्धत्वाद्यागीयर्दिसादुष्टत्ववादी दढतरमूखावलम्बाभावाद- व्यवस्थितोसयक्षामूखकत्वा्च सिकताकूपवद्रिश्ीयैमाणत्वेन श्रेयोथिभिः सर्वेथाऽनादरणीय इति सिद्धम्‌ । अधुनातनाः केचन वावदूका दुवांस- ` नावासितान्तःकरणाः पूरबोपपादितप्रमाणान्यनालोचयन्तो दूरीकृतानादि- श्रतिस्मृतिसिद्धवबणांश्रममयादा आत्राह्मणमाम्लेच्छादाहारादिः्यवहारेषु समतां भावयन्त आरितकमृढानन्यां र केवलशास्राधीतिन इहैव येन के- नापि प्रकरिण प्रतिष्ठकामाञ्जनान्वहुधाऽऽवनेयन्तोऽनारि निर्दो षश्रुति- तदनुमतरगृतिवि रुद्धाभतिष्टिततकैपकस्पितकापिलपातञ्जादिस्पृतियुल- कान्वेयाकरणसिद्धान्तट घुमञजूषादिग्रन्थां स्तेसते्निखिरागमेषु निष्णा- तमात्मानं मन्यमानेः प्रणी तान्त्रेदबरत्मपाणयन्त इदानीं हिसायुक्ता यागा १५ १६ पश्वालम्भमीांसा | नानुषातुमहयः स्येनादिवत्तामसा हि ते । अतो दिसादिरषिताः सात्विकाः पाकय्नादयः प्ररं कतुं युक्ता इत्यादिकमात्मनि सवेशाख्रभिन्ञत्वाभिमानेन मुधा जानस्प्यमाना महाप्रामाणिकपरम्परा- गतां वस्तुतो निःभ्रेयसकरीमधिष्टोमादिधपेजातानुष्िविं भरतिवन्दुं संब- दरसंनाहा अशव्यन्ते । तेषां भिथ्याभिमानं समूलकाषं कषितु किंचि- दिवात्र रेखनव्यापारेऽधिङृता भवामः । यदटेखि मञ्जूषायां छिङ्थै- विचारावसररे तत्सवैमाभासयितमिदानीं मरयत्यते । यत्त॒ न दस्यात्सव- भूतानीति निपेधाद्यागीयपन्वाटम्भे पां संभतसप्येव । न चाप्रीषोमीयं पद्यमालमेतेत्यादियागीय्िसापिधिनिषेधस्य विहितेतरदिंसापरत्वं बो- धयर्तति वाच्यम्‌ । विधिना म्रकरणेन च तर्याऽऽ्मरणापिपयत्येनेषट- हेतुत्वक्रत्वथेध्व्रोधनेऽपे उक्तसीत्याऽनिष्ठादेतुत्वबोधे मानाभावेन निषे- धस्य सायां परषानिष्हेतुत्रवबोधकत्वेन विरोधाभावात्परकीोय- सुन्दरीगमनादौ समापरेशधशेनादिति तत्सापान्यापिसेषसाश्चतिसेषा- नभिज्नतं भ्रन्थकतुव्यंक्तमादेदयति । यतो यागीयरहिंसाधिधायकनाम- ग्रीपामीयं पडुपालमेत, वायथ्यं श्वेतपाटमेत, पश्यं स्नपयति, पर विशास्ति, इत्यादिश्र गनां जागरूकस्वेनावस्थितिः । न दिस्यात्सवे- भूतानीति सामान्यवाक्यदेतादृशतरिेपवाक्यापर्यालोचनदोषपयुक्तवे- धावेधरिसमतियोगिकनिपेधतरैषयक ्रमोत्पतावपि एतादशवाक्यपया- लोचनानन्तः वेषटिसाप्रतियो गिकं उत्पन्नानस्य पतनिश्व- यात्तदरक्यं केवटपतेधरिंसाप्रतियो गिकनिपेधपरं पयवस्यति । एवं च कत्वथटिसाया निवेधमरतियोनिसयेन शास्चजन्यममात्रेषयत्वाभावात्कथ- कारं दुष्त्वमाप्येत । एवं स्थितेऽपि यादे हन्न शिस्यादित्यत्र सक लर्दिसानां निषेधोऽभ्युपगम्यते तदि निपंपयतया पिधिबाक्यमरण्यस- दितपभायमापयेत हृदयावदानरातमन करतो रनिशैच्यापत्तिश्च । न च. वाच्यमेत दोषद्रयमापे नाऽऽपतति विधिना कर्चिष्टुसाधनत्वस्य निषेधेन तद निष्टसापनत्वस्य बोधयितुं शक्यत्वात्‌ । न चेकतरष्टसाधनत्वानिष्- साधनत्वे न संभवतः । घृतपाने पुष्टयाख्येष्टसाधनत्वमेहरोगाख्यानिष्- साप्रनत्वयोः समवेश्चदशनात्‌ । यागादौ च स्वगोदिरूपेष्टसाधनत्वस्य धूमसहनादिरूपतात्काटिकानिष्टसाधनत्वस्य च संकरस्य सवेसंमरतिपन्न- त्वात्‌ । निषेधक्नास्राणां हि- पष्दारम्भमीमांसा। १७ भ्र्त्तिवां निरृत्तिवा नित्येन कृतकेन बा । पसां येनापादश्येत तच्छास्रमाभिधीयते ॥ इत्याभेयुक्तोकत्या विधीनां परव्तकत्वेनेव निवतेकत्वेनैव शाखत्वस्य समथनीयतवात्‌ । भरकृते निवतेकत्वास्भवे शाखत्वाभावपर गत्‌ । न च शङ्क नीयं पष्युदिसा यागनिषटेच्यथं काया, आदोस्वित्मत्यवायपरि- हाराथं परिषतेव्येति विकल्पापादकल्येन पाक्षिकनिवतेकत्वं संभवतीति । यत एवंचेनिषेधश्ञास्रं यागीयिंसांशे पक्षे निषेघकमवेधाहिसांश्चे नित्यं निषेधकमिति वैरूप्यदोषग्रस्तं वैधहिंसाननुष्ठानपक्षे कत्वनिशत्तिदोषप- राहतं च भवेत्‌ । #ि च पधुविपर्सपृक्तान्नसोधारण्येन केवरेष्साधन- त्वस्य प्रचरत्योपयिकत्वाभावादेष्पायानुष्ठानप्रयुक्त स वाबेधानेषए्टाकधि- काधिक्यरूपवलवच्वविरिष्टेए्टसाधपनत्वरयष म्रेत्तिप्रयोजकत्वात्केवखा- निषटसाधनत्वेस्य ताःकालिकष्कशकरम्बितयागादिसाधारण्यापच्या निह- त्तिप्रयोजकत्वा स भवेनषएटोपायानुष्ठानसाध्योदेश्यमतेष्टावधिकायिक्यरूपब- लवच्वविशेष्टा निष्टसाधनत्वस्यैव निवत्ेकत्वावहय भावात्‌ । यागीय- हिंसाया निषेधविषयत्वाभ्युपगम एकरिमान्हिसापदाथे एतादश- योरिष्टानिष्टसाधनस्ययोः समावेशासभयेन अवतकनिवतकयोपविधिनि- वेधशाख्चयोः क्रत्वथर्दिसायां ताद्देष्टानिष्टसाधन॑त्ववोधकक्ीः व्याह- न्येताति यगायषहिसाया निषेधात्रेषयतमवहयमभ्युपगन्तव्यमिते इत- स्याः पापजनकत्वम्‌ । न च निषेपश्ञाश्चाणां कण्डन्यादिपश्चस- ए्नान्तरीयकप्राणिहिसांसे निवत्तकत्वासंभवात्त्र तादश्पराणिवधनिमि तकपञ्चमहायज्गात्पकप्रायःशरेततेषु प्रवतेकत्वेनेव तदंश शाखत्वस्य समथ- नी यत्यात्तेपां निवतेकत्वेनेव शाक्चत्दमिति नियमस्य व्यभिचरितत्वा- द्यागीय्हिसांशेऽपि तद्रत्तनिमित्तकम्रायधित्ते परवतेकस्यैमेव श्रासत्वस्य समथायितं शक्यत्याद्िपिनिपेधयोः प्रवेतकतवनिवतेकतव्याघाताभा- वात्त्रत्वानिरेतिदोषपरसङ्कस्याप्यभावादट्‌ बटवस्पसयेक विधस्य वक्तुमश- यत्वादजीणतापादकाधिकानभोजनगतपररत्तिप्रयोजकबलवदिषएसाधन- त्वधिरोधानापादकस्वपरिहारोपायपरेस्यौपयिकबलवदनिषटसाधनस्वव- त्परैतेऽपि स्वपरिहरोपायप्रत्तिपरयाजकदलवदनिषटसाधनत्वस्याभ्युप- गम्यमानत्वाद्विहितपञ्युहिसाया निपेधविषयत्वेऽपि न किंचिद्वापकामिति वाच्यम्‌ । निषेधशास्राणां निवतैकत्वेन शास्त्वस्योत्स्गसिद्धत्वादबु- द्विपूविकायाः ( परामादिकायाः ) प्श्सूनानान्तरीयकदिसाया निबते- य प्वारम्भमीपांसा । नस्याङक्यत्वात्तदंशे निवतकत्वं परित्यज्य तत्परिहारोपायपश्चमहायन्न- ्त्तिमयोजकत्वेन शास्रत्वरय सपथेनीयत्वापरमाक्तव्याघातपरिहारा- संभवाद यागीयहित्ताया निषेधाविषयत्वमे वाभ्युपगन्तव्यमिति कुतोऽनि- एजनकता । न च निषेधशाश्ाणां बुद्धिपू्ेकान्निषिध्यमानाननिवतक- त्वोत्स्गस्यापि द्धिपूपैकरशा्चनिषिद्धविदितबणिवधपरिहाराथानृतबदने तत्परिहारोपायसारस्वतचधीत्मकप्रायधिततपरदरत्तिपरयोजकत्वेन शास्रत्व- समरथनवन्निपेधशाख्ाणां निपेध्यसमपकश्ब्दसमपितयावदथेबोधकत्व- रूपोत्सगैत्यागस्य चिना कारणं कतुमशक्यत्वादविहितस्य निषेधभि- पयत्वे न किंचिद्वाधकमिति बाच्यम्‌ । यतः सभस्वारक्रतङ्ात्मव्या- पादनमरणान्तप्रायचित्ताश्योभतेन पथात्तत्परिहारोपायपायधित्तस्य कुमरक्यत्वात्तत्मष्टतिभरयोजकल्रेनापि निषेधश्स्राणां शासत्वसम- येनासभवानिवतेकलसेन तत्समथेने तादक्षात्मम्यापादनमरणान्तप्रायशि- तयोः प्रदरत्तयोनिषेधक्नाख्चात्रिषयत्यसिद्धयथं निपयशाल्लाणां निषे- ध्यपरशब्दरतिपाद्ययाबद थनिषेधवोधकत्वोत्सगपरित्यागस्याऽऽवर्यक- त्वाट्यागी्यासारूपां शान्तरेऽपि तच्यागस्यौचित्यादधुना निषेधानां रनिपेध्यसवीौशेऽपि निवतेकतमेनेव शास्लसभवरूपलाभाद्‌ यागी- याहि करौः निपेधाभिषयत्मेन कुतो दुरितजनकता। न च रिंसानिषेधशा- खाल्मथमतो हिसासामान्यरय निपेध्यत्वमतीतो पश्चात्ससवाराङ्गगत्मव्या- पादनमरणान्तप्रायशधित्तयोः परवतेकत्वेन निधतेकत्वेने वा चारिताथ्य॑स्य वक्तुमश्चक्यत्पादगत्या तन्मात्रस्य निपेध्यस्वत्यगिऽपि यागोयर्सिायां स्वपरिहारौपायपायश्चित्तमरवर्तकत्वेन निपेधज्ाल्चस्य चारिताथ्येसभ- वेन तदंशस्य निषेधविषयत्वपरित्यागानौविव्यात्तदृषृष्टान्तसच्वमात्रेण तत्परित्यागस्याऽग्रयणेष्टिदक्षिणारूपबःसेऽतिदे कमाक्षानामन्वाहायसंव- न्धिनां धमाणां मध्ये पतितस्य पाकस्य दक्षिणारूपवत्सनाश्ञप्रस- ङ्भिया परित्यागावर्यकत्येन तददृष्रान्तमदिश्नेतरेषां धमाणामपि परि- त्यागपरसङ्कपच्या, असंभवात्क्रत्वथेटिसाया अपि निषेधविषयत्वेना- निष्साधनत्वमस््येतेति वाच्यम्‌ । यतो इृष्टान्तसद्धा्मात्रणातिपसङ्खा- पत्या निषेध्यकोटिवहिभीयासंमवेऽपि परणान्तमायधित्तसवस्यारक्रत्व- क्गत्मग्यायाद नाहवाभिष्ुखशेत्ुहननोचितदण्डरूपचोरहननादोनां बहूनां हननानामवश्यं निषेध्यकोध्ति व्यावतेनीयानां व्यावतेना्थंतत्त- ्रयक्तिभिन्नत्वरूपवहूत्रिशेषणोपादाने साघवादातव्येन बध्यानुग्रहप्यव- पण्वालम्भमीपांसा | सायिमिनत्वरूपविरेषणेन यागीयहिसाया अपि व्यारृत्तिसभवाद- ततायिब्राह्यणहननगभिणीभूतमस्हाहनननान्तरीयकगर्भहननयोरनिषेध्य- कोटितो व्यावतेनाथमुपदिष्टयेरेपिकप्रायथित्तकत्वविदिष्टविध्यनुन्नात- त्वरूपस्यामुगतरूपस्य निषेध्यविरोषणत्वेनापादानऽपपे तेनापि यागीय- हिसाया निषेध्यकोटितो व्य्रत्तिसभवात्रत्वथहिसाया निषेधा- विपयत्वेन न पापजनकत्वम्‌ । तरमाद्यथा यदाहवनीये जुहातीत्याहवनीयरूपहोमाधिकरणविधिवाक्ये जुहोतिधात, अश्वस्य पदे पदे युह्यति आव्रश्चने जुदतीत्यादिवाक्यायेदिताधिकर- णान्तरावरुद्धहोमातिरिक्तहोमधिषयत्वममभ्युपगम्यते तथवेहापि विदहित- ध्सितिरिक्तरिसाविषयकत्य निषेपश्चास्स्याभ्युपगन्तन्यमित्यलमाति- विस्तरेण । परकीयस॒न्दरीदृष्टान्तोऽप्यसगतः । यागीयहिसादो विधिशास्नेण पूक्तरीत्या बलवृद्वष्टसाधनत्वस्य बोधनानि- पिद्धत्वेन वटखवद्‌निषएटसाधनसत्वस्यापि वक्तव्यत्वादुभयारपि शाकस्च- त्वादुभयत्रापि वस्तुत बरख्वच्वरयाभ्यपगन्तन्यत्वादेकत्र चरम इति वेक्तुमशक्यत्वात्परकीयसुन्दरीगमने च केवलं निषिद्धतवाद्‌ वस्तुतो वखवदनिष्टसाधनसेस्येवाभ्युपगमाट्‌ विहितत्वाभावेनेष्टां शे बलवच्वभ्र- मरेणापि उत्कटरागवतः परट्रततेः संभवाद्‌ वस्तुतो बलवस्वस्यीनपेक्षणा- दुभयेपषस्यात्‌ । यत्त॒ किंचाऽऽलम्भनमन्र रपः, अश्रिदधैचरपरकरण- पठिते वत्समालमेतेतिवाक्ये तदथकत्वनिणेयात्‌ । हिसा तु अङ्खयाग- विशचसनप्रकारोपदेशाभ्यामाक्षेपखभ्या । एवं चऽऽक्षपटभ्यार्थन विरो धेऽपि वेदस्याप्रामाण्यपरसक्तयभावेन तत्सकाच न मानम्‌ । अन्य- तरापरामाण्यभीत्या हि संकोचः पापसचस्वैऽपि तराषसहिष्णोरेव रागव- लीढृतस्य दयेनादाषिष ज्योतिष्टामादावपि प्रटत्तिरुपपद्यतं । एतेन तक्र- कोण्डिन्यन्यायेनाविरोधेऽपि निषेधस्य विहितेतरदिसापरर्यं विशेषवि- धिना बीध्यत दृत्यपास्तम्‌ । हिंसाविधेरभावात्‌ ।` न च निषेधस्य पुर षाथेत्वेन यदर्थो निपेधस्तदथमेव निषेभ्यभिति नियमेन पुरुषाय साया एव स निषेध इति वाच्यम्‌ । पुरुषाथेस्टयुपगमादि निषेधस्य क्रत्वयत्वदशेनेन त्वदुक्तानियमस्य व्यमिचरितत्वात्‌ । कत्वथहिंसाया अपि परम्परया पुरुषोपकारकत्वेन पुरुषाथ॑त्वाच्चोति तत्तु अनाघ्रातमी- मां साङुसुमगन्धत्वमविदितपेद बाक्याथेत्वं चाऽऽत्मनः परख्यापयति। तथा हि तत्रमवान्पाश्नैमन्यः प्रष्टव्यः-अग्रीषोमीयवाक्य आलभते; केव - २० पर्वाटम्भपामांसा | लससपंशाथकत्वमभ्युपगम्य यागविध्यनङ्कीकारे केन वावयेन एनरग्री- षामीययागविधिरताद्श्ं वावयं पष्ट वक्तव्यं खटु। किच रिसा, अङ्कयागविशसनपरकारोपदेकाभ्यामाक्षिप्यत इल्युक्तेः कोऽथः । अङ्कः यागेतयत्राङ्कभ्‌ताश्च ते यागा्ाङ्खःयागा इत्यथः, आहारिवद्‌ दगा हद- यादीनां यागा इत्यर्थो वा । पक्षद्रयेऽपि तद्विधायकं वविं किम्‌ | किंच पिशसनस्य प्रकार इत्यस्य किमभिप्रेयत-न टि क्रमादिरूषः प्रकारा वणयितुं शक्यते तादश्चभकाररयामिहितत्वात्‌ । यथास्य षिश्चसनस्य कतु योग्यत्वात्‌ । कं च दहिसाऽशक्षेपटभ्येति वदता देवानांमरियेण हिंसायाः प्रत्यक्षवाक्यविरितत्वाभावेऽभिपेते पश्च संन्नपयति पं षिक्ा- स्तीत्यादिपरत्यक्षसस्फारमिधीनां कोऽ्थोऽभितरेयते । कि च श्रुताथा- पर्या प्रमितेना्थन त्रिरोधऽपि वेदस्य नाप्रापाण्यप्रसाक्तरिति वदितु- रिसा रागप्राह्समानेस्यभिमेतं वा । तथा सति सवेतज्राथापत्तिकस्पि- तवाक्यधिितानां पदाथानामपामाणिकत्वमित्युक्तं स्यात्‌। एवं सति बहुषि्वो भवेत्‌ । न हि कथित्सोमेन यमंतेत्यादितिधिर्थल आथेक- विकञेषणविधिपरमिताथस्यधिदिकस्यमभ्युपेति । किं चाक्मीषोमीयाक्ये यागविभ्यनङ्घीकारे पश्चसोमाधिकरणविरोधः । द्रव्यस्षयोगाचोदनापञ्च- समयोः श्रकरणे दनयको द्रव्यसयोगं इत्यधिकरणे यो दाक्ितः यद- म्रीषामोयं पञ्चुमाटमेतेति भकृत्य श्रयमाणात्े हदयस्यामग्रेऽवद्रत्यथ जिह्वाया अथ वक्षसं इत्यादि षाकयान्युदाहुत्य किमश्रीषोमीयवाक्यं हृद यादि बाक्यविहितयःगसयुदयानुादकमाहपिवद्‌द्रव्यदे वताषिरिष- यागान्तरविधायकं हृदयादि वाक्यानि चेतद्राक्य विहितद्रव्यसंर्कार भिषा यकरानि, इति सदिद्य पएवाधिकरणे दध्यादिवाक्यानां गुणमात्रमिधानेन तुतीयषिधिप्रकारसमवं पञ्चमविधिप्रकाराश्रयणरयान्यास्यत्वात्‌ । अग्मि हौत्रं जुहोतीत्यत्र धात्सथपत्रविघानसभवादभि्त्रवाक्ये हःपतरेधित्वस्य द४५।दिवाक्ये गुणमात्रविधितवस्य चाङ्खकारेऽपि परकृतेऽग्रोषो मीयवाक्य आद्यविधिप्रकारस्यासभवात्यश्चमविधिपरकारस्येषाऽऽश्रय्णीयत्वादु त्पत्ति- वाक्य वेांहेतपन्ववरद्धे यागे हृद यादीनां साधनत्वानुपपतेहंद यादि वाक्ये हदयाद्रदेशेनाभदानसस्कारमिधानाय भवाद्‌ यागविधिसिद्धयथेमेव हृदया- दिवाक्ये; पाकृतावदानभिन्नावदानल्तराणां तधिधानार्‌ विहितानां तेषां पशुपभवद्रव्यवृच्यवदानत्वसादश्येन सांनाय्यादानप्रकृतिकत्वाप्रसा- यत्त्रद़ृतिमृतावरदानगतयगीयद्रव्यद्रत्तित्वस्य विकृ तिभतेऽलिमन्नवदाने पश्वाटम्भमीपासा | २१ त्रानसंभवादरहृद यादीनां यागसाधनद्रन्यसंरकारस॑रकृ तत्वहेतुना पृतीक- वद्यागसाधनत्वामुमानात्तदन्यथानुपपत्या यावद्‌हृद यादियागान्विधाय- तांश्ाऽऽखमतिना रक्षणयाऽनूयभीषोमीयवाक्यना्ीपोमदेमतामात्रवि- धान, पशप च छागस्य वपायां मेदस इति मच्रवणाट्‌हुदयादीनां छागमकृतिकत्वस्य प्र्रत्वाष्टक्षणयः परं यागसाधनद्रन्यवृत्तित्वस्य सांनाय्यावदानानङ्घत्वात्तसय पकृतवद्‌ानेऽतिदेरतः पराप्त्यसंभवेन हृद यादीनां यगसाधनलानुमानासभवाटूक्तमकारासे भवेऽपि हृदयादि- वाक्यविहितावदानाभिपस्पशनग्रीषोयीयवाक्यगताटभतिना शक्स्याऽ- नूद्र पशुप्देन हद यादीर्टक्षायित्वा तेषां प्रत्येकं दैवतासबन्धरय करणा- तारशद्रग्यदेवतासवन्धान्यथानुपपस्या कल्पितानां तावतां यागना- मनेनैव वाक्येन विधानं पशुपदं सवेथाऽनुवाद इति पृथ॑पक्षयितवा पक्ष येऽपि पञ्चपदस्य पशुत्वावच्छिननि शक्तस्य हृदयादिषु रक्षणाया आवश्यकत्वात्तस्याश्चागतिक गतित्वात्‌ । तदोषपारिहाराथं पश्चमविधिप्रका- राश्रयणेनापि अश्रीपोमीयवाक्य एव भरिरशिष्ठविधिमद्धीकरस्य हृदयादि वावयेश हूढयादीनां संस्कारणात्र्रिघानं यद्यपि हृद्‌ यादीनासत्पत्तिरिष्ठ- परद्रस्यावरुद्धे यागे साधनस्वं नं समवतीति तदुदरेन संस्कारविधानं न समवतीत्येकं चोदरं पुरःरणू तिके यभेत्तयाऽपि विद्सनवदानादिषवे- पितात्पयेग्राद्कायुरोषेनास्मपमीयवाकये प्चद्रस्यस्य हृद यादिप्रकृतिते- नेव निधानम्‌ । एव च हृद यादनां साक्नाद्धविष्ेन सगकरणत्वसं- भवात्तदु देशेन संरकारपिधिरपपने एव । एवं च पूर्वपक्षे सिद्धान्ते चाीपोमौयवविये यागविषेः सरात्तदनग्युपगम्य केवलं वत्समाल- मेतेत्यत्ेव रपशपरत्माभ्युपगमोऽज्ञानमूलक आग्रहमूलको षा स्यात्‌ । वत्समालमेतेत्यत्र द्रव्यदेवतासंवन्धवोधकतद्धितामावाद्यागातेधानासं म- वेनाभिहोत्राङ्न्येहनोपयोगिवत्सस॑स्कारकस्वेन स्पशेस्य विधानं भृते तादशतद्ितो बतेत इति यागविधिरिति विषमोऽयं दृ्ान्तः । अश्रीषो- मीयपमरधानमवियेकवाक्यतापन्नरय परु संज्नपयतीत्यादिहिंसाबोधकाङ्गः वाक्यजातस्यं सरपाद्धिखाऽशक्षपलम्येवेति प्रतिज्ोन्पत्तपातिन्नासमेष सागीयहिसायाः श्येनस्य च वैषम्यस्य पय्‌ बर्हधा प्रदरितत्वात्तददष्टा- न्ताटम्बन॑ चायुक्तम्‌ । एवै च प्रत्यक्षहिसाविषेजोगरूकत्वान तक्रको ण्डिन्यन्यायनारिरोधौवपा्दनं समभवतीत्युक्तिरपि पराहता । प्रतियोगिनः पुरुषाथेत्वे निपेधरयापि परषाथत्वामिति नियमस्य १ रपाथपरख्री गमन- २२ पन्वालम्भपीमांसा । निषेधस्य क्रत्वेथत्वदृश्नन व्यभिचारेऽपि प्रतियोगिनः कत्वथेत्वे निषेधस्यापि कत्वथस्य पि व्यभिचारादस्नान् ददस्यादित्यत्र निष- धस्य क्रत्यथष्िसाप्रतियोनिकलाङ्ःक)रेऽस्य वातकयस्यानारभ्याधीत- त्वेन परुषाथेदिंसाया निषेधः परय इति अवेश्यमद्ीकर्तव्यतयोक्त- नियमवलातक्रत्वथत्वस्यापि अद्खकतैय्यसराद्राक्यस्य वेरूप्यापच्या तत्परिहाराथं ऋत्वथपुरूपार्थयोरन्यतरस्य निपेपे वाक्यायेत्वेनावहय- मङ्खीकतेव्ये शीघ्रोपसिथितपुर्षाथाहिसायां एव निषेधः प्रकृतवाक्याथेः पयंवस्याति, इत्यस्मदिष्टासिद्धिभेवत्येव । न च॒ कत्वथेप्रतियोगिकनिषे- धस्य कत्वथेत्वमिति नियमस्यापि कत्वथेव्राह्यणापगुरणादिप्रतियोगे- कपुरषाथनिपघेषु व्यभिचारात्‌ , तस्माद्राह्मणाय नापगुरेत तस्मान्मखव- दराससा न संबदेतेत्यादिस्थले निषेध्कोयो कतवथत्राह्यणापगृरणक्रत्वय रजस्वखासवाद।दीनामनुप्वेशानङ्खीकारे कदाचिःक्रतुनिटस्ययं ब्राह्यणा- पगृरणमलवद्रसः्वादादिषु स्वाच्छन्दचाप्रसद्कनत्तत्र तस्य तस्यानुप्रवे- शनीयत्वादुक्तानियमन्यभिचारस्याप्यावर्यकत्वादुक्तनियमपाशेपाखनानु- सरिण न स्यादित्यत्र निषेध्यकोधतः क्रत्वथेहिसाया व्याधर्तनस्याना- वर्यकल्वात्सवांसामपि दिंसानां पुरूषाथतया निपेधसभवात्करत्रथहिंसाया अपि निषेधविपयत्वेन तस्या इरितजनकत्वमशक्यनिवारणमिति वाच्य- म्‌ । यतः तुनिष्टच्यथमयुष्टेयतेनाऽऽपतदद्विविधमरित तयोरेकं लोकतः प्रां विध्यविपयर्वात्क्रतोरनङ्खः केवरं तदु पकारकम्‌ , क्रतूपयोगिद्रम्या- भावचिरिष्स्य परषरयंव शेषभतं च । यथा द्रव्यसंपादनाथमन्‌तवदन- मलवद्रासःसवाद्‌ादि । अपरे तु वेदिक विधिसस्पृष्टं कऋरवङ्भूतं च । यथा यागीयपञ्युहिसादि । तत्र पू्बोक्तागरृतवदनमलवद्रसःसवादादेवे स्तुतः परुषरोषभतत्वार् रुषाथनिपेधनिषेध्यकोटावेनुपरवेरेऽपि वस्तुतः कतुशेषभतस्य प रुषाथनिपेध्यकोटधवुमरवेशस्याक्टृक्षत्वात्कतुशेषमरातियो- गिकनिपेधस्य कत्वथत्वमितिनियमस्याव्याघातात्तादशनियमपरिपाख- नाथं न ददिंस्यादित्यत्र पुरपायथर्हिसाया एव निषेधापिषयत्वमित्यरमदे- एसद्धिभवर्येव । अत एमे ‹ अन्याधिष्टितेषु पूवेवदभिलापात्‌ › ( ° सृ० २।१।२४) इत्यसिमिन्नधिकरणे भामत्यामेवं कथितम्‌-न चेष्टादेः कमेणः स्थाव्रशरीरोपभोग्यदुःखफलपसवरेतुभावः संभवति तस्य धभेत्वेन सुखेकहेतुत्वात्‌ । न च तद्रतायाः पयुर्दिसाया न दिस्या- क (~ क दितिनिपेधात्क्रत्वथांया अपि दुःखफलत्रसंभवः पुर्पाथाया एव न पन्वालम्भपमीमांसा | हिस्यादि तिप्रतिषेधात्‌ । तथाहि न शिस्यादिति निषेध्याधीननिरूपण- तथा यदर्थं निषेध्य तदथं एवं निषेधो विज्ञायते, इत्यादि । एवं हि विशिताया अपि हिंसाया दुःखकफलसत्वं, यदि पिधेनिषेधयोरेकषिषयत्वं तदेव नास्तीत्याह-एरषाथोया एवोति । ऋत्वर्थोः हि प्रतिषेधः क्रत्वर्था हिसा परतिषपेत्तरदैवं ऋत्वथेः ध्यात्त नारतीति वदिष्यन्निषेध्यनिषेध- योरेकाथतामाह तथाद्यीति । इति कल्पतरुः । एवं च न दहिंस्यादिति निपेधशास्चं लिड्धथभावनाद्रारा चीघरं कतरे वोपास्थतत्वादस्य वाक्यस्यानारभ्याधीतत्वेन तोः प्रकरणादिनोप- स्थित्यसंभवात्एरुषाथदिसाया एव निपेधबोधकमिति क्रःवथेहिंसाया अ- दृष्टत्वमव्याहतमेव । अत एव वाचरपातिमिभ्ैरत्सगेस्तु सः, अपवादः- अग्रीषोमीय॑ पश्चमाटभेतेति भाष्यस्याऽऽशयः “अयमेषाथे उत्सगोपवाद्‌- कथनेनोपरक्षितः'' इति ग्रन्थेनोदघाटि । इदं च भामतीवाकय कल्पतरुका- रेणेत्थमवतायं व्यास्यायि-अत्र भाष्यकरनं रिस्यादित्युत्सगंः, अग्री- पोमीयमारभेतेव्यप्वाद इत्युक्तं तदयुक्तम्‌ । विशेषधिधितिहितस्या- ेस्य सामन्यविधिनाऽपि पिपयीकारे हि उत्सगापवादन्यायः-यथा- आहवनीये जुह्योति पदे ऊहोतीति । हीममात्रस्याऽऽदहदेनीयान्वयि- धिना पदहोमस्यापि पिषयीकारे पदहोमान्वयपिशेषविधिना बाधात्त- दितरपरत्वं सामान्यक्लास्चस्य, अज्र तु वेणितेन न्यायेन निषेधस्योत्प- सिसमय एव पुरुपाथटिंसापिषयकत्वान्न कत्वथरिंसायुभवेश इत्याश- ग्याऽऽह-अयमेवाथे इति| एकस्य विशेषभिघेः स्वविषयस्य क्रत्वथेत्वेन परुषाथत्वेन च विनियोगे विरोधाव्सामान्यमिपयत्मे च पुरुषाथेहिंसासु सावकाशस्य न क्रत्वथेहिंसानिपेधविषयत्वं तदाऽधिकारान्तरानुप्रवेशि- त्वेन सपेक्षत्वं स्यादिति यो पिपयनिष्कपेः कृतोऽयमेवाविशेषपरवृत्ततवे- नावभास्मानशाखसय निरेपत्याजनलक्षणुणसाम्याहत्सगापवाद इत्युक्त इव्यथं इति । एवं च न दिस्यादित्यत्र सवन्नवाचरसपत्यमलान- न्दयोः प्रुपा्थादंसाया एषे निषेधः क्रत्पथहिसाया मिषेधविषयत्वभ- सक्तिरपे नास्तीत्यमिप्रायः स्पष्टमवगम्यते | नयु मरणादेश्यकेमरणो- पधायकन्यापारस्वस्येव हिसिधातुपवृत्तिनिमित्तत्वदे तादरमवृत्तिनिषि- त्स्य यागीयहिखायमप्यविशेषात्तस्या अपि न हिस्यारिति वाक्यस्थ- हिसिधातुना परामशनीयत्वाद्धिस्यादित्याख्यातोपात्तभावनाद्रारा क्ै- रेव प्रथमत उपस्थितत्वेऽपि प्रकते दहिसाया उद्ेश्यत्ेन तन्न २ ९४ पश्वाछम्भमीमांसा । विशेषणस्वेन संबन्धासभवात्‌, तथाऽपि तत्र संबन्धाङ्गीकारं आहवनीयवाक्यस्थञदोतिनाऽपि तत्रत्याख्यातापात्तभाषनाक्षप्रस रुषस्य त्वसंभवाज्ज्यातिष्टोपक्रतवथपदहीमस्य तेनापिषयीकर्गादादनीौयपदवा क्ययो रुत्सगीपवादभावस्य तान्त्रिकसमतस्य प्रत्युद्धारपसङ्गानारिषठहो- मादीनां क्त्वथानामाहवनीयासिद्धिमसद्गन् भावनाद्रारोपस्थितस्या- पि पुरुषरयोदैश्यविशेषणत्वाङ्ीकारासंमवातक्रत्वथेपरतियोगिकनिषेधस्य क्रत्वथत्वमिति नियमस्यापि कत्थमल्वद्रसःपत्नीसंबादादिपतियौ गिकपुरुपाथनिपेधान्तमवेण व्यभिचारान्न दिस्यादिस्यत्र कत्वर्थादिसा- या अपि निपेधमिपयतादानषएसाधनत्पं संभवत्येवेति चेन्मवम्‌ | न स्यादिति निपेध्यकोटित उभाभ्यामपि अवयं स्यावतेनभेयानां मरणा- न्तप्रायथिताहवाभिदुखघ्ननादीनां व्यावतनायं निपेध्यकाधवमुपदिष्ट- वेशेषिकम्रायधित्तक विध्यनुजातिसाभिन्नत्वविशेषणस्याऽऽवश्यकत्वात्ते- न यागीयिसाया अपि व्यावतेनसंभयात्तस्या अनिषएसाधनत्यं कथमपि न संभवीत्यटं पवितेन । यदपि नच- यज्ञाय पशवः सृष्टाः स्वयमेव स्व्यभृवा यज्ञोऽस्य भृत्ये सवेस्य तस्मायज्ञे वधोऽवधः ॥ या वेद वि्िता हिंसा नियताऽसिपिश्चराचरे । अिंसामेव तां विद्यद्विदाद्ध्मो हि निषेभो ॥ इतिमतुवाक्यादेभिः पापाभावप्रतिपादकेनिन्दापायधित्तोपदेशाचस- मभिव्याहतपिधिवाक्यवोध्यपवतनायाः स्वविषयप्रटत्तिषिषये धात्वर्थे सामान्यतो ऽनथहेतुत्प्रतिक्षेपकत्वकस्पनेन सामान्यनिषेधस्य तद तिरि- क्तपरत्वमाक्षेपलभ्याया अपि विधितात्पयैविषयत्वेन तत्राप्यनथहेतुत्व- प्रतिक्षेपात्‌, अत एवान्यत्र हिंसां चेवाविधानतः, इत्यविधानेन दयेव पापजनेकाक्ता । श्रवरापं अदिसन्सवेभूतान्यन्यत्र तीर्थभ्यः' इत्याह | तीय यज्नः। तीथं सास्राध्वरेतिकोजात्‌। अत एव मरणान्तपरायथित्ताहषा- ` भिपुखहननीचितदण्डरूपचीरहननाद्रीनां न पापजनकत्वं श्ुद्धधर्थ विहि- तमरणे तरयायुक्तत्थात्‌, न दोषो द्सायामाहवे, इत्युक्तश्वोराद्यवधे राज्ञा दाषश्रवणाच्च | तस्माद्राहैतदिसाविषयोऽयं निषधः । अमरता चानुपदिष्टमायशचित्तिफा हिंसा । एवं सबेनिषेधेषु द्रष्टव्यमिति वाच्यम्‌ । पश्वबटम्भमरामासा। ५५ भनुवचनेऽवध इत्यादावसुद्रा कन्येतिवदल्पार्थे # नजः सच्ात्‌ 1 अ- न्यथा घटोऽघर इतिषदस्याबोधकत्वेनावधपदस्य पापजन्कत्वरक्षणा- पत्तेः । यज्ञाुषक्रम्य- + असा परमो धमो मीतो वे मनुना परा › ) इति ब्रह्मयेवतेपरथमखण्ड उक्ततया ख मदुक्तस्थयेवोचित्यात्‌। परमत्वं च पापाजनकत्वेनास्यास्पीयसा भायथेत्तेन परिहत श्वयत्वात्तत्र न दोषः पशु्दिसाजन्यपापस्यारपमायश्चित्तोपदेशन वहुव्ययायाससाध्ययागजन्य- स्वगोत्मथममेवारपस्य यागविषयेऽत्यस्पत्वबोधन।त्‌ । एवं च न तद्ध टेन: विधेः स्वध्रिषयेऽनयेदेतुतापतिक्षेपकत्वमिति तदतीव मन्दम्‌ १ मनुरस्मृतिपद्यस्थावधपदघटकनयोऽनुदसा कन्येतिवदल्पाथकतव॑ न त॒ पापजनकत्वाथकता । तथा सति लक्षणापत्तेरिति ` वदनतस्तत्रभ- वतोऽर्पाथकत्वे लक्षणा नास्तीति खलु अभिमाय; प्मीयते । तत्त न युज्यते । अस्पथकत्वेऽपि क्षणाया अश्षस्यनिवारुणत्वात्‌ 4 -नद्यस्पतने नजः शक्तिः । तस्याभावत्वयवच्छिन्नमा्रशक्तत्वात्‌ । अल्पत्वावच्छि- केऽपि शक्तस्वे दयादिफ्दवनानाथकत्क्माप्येत । सत्यां गतौ तत्स्वी- कारो नोचितः 4 किंच +याकरणेन भवताऽपि अस्पत्वावार्छनर शक्तेर्नेष्यते 1 यत॑स्त्वया नंअथवादे यद्रा नञ्च, स्मभिव्याहूतघयादि- शब्दानामारोपितयषटत्तिमिमित्तबोधकस्वे तात्परयग्राहकः, यथा सिह माणवक इत्यादो माणवेकादयदाने । सिहादिषपदस्याऽऽरोपितसिंहस्वे- चद्धोधक्त्वेऽनुदरा कन्येत्यादावपि अल्पत्वादिनाद राभाषमारोप्य नञ समभिव्याहार आरोपितोदरयुद्धया तम्मूराल्पत्वादौ विभ्रमः । अद्रिज इत्यादौ च तद्धेदमटकमारोपितिप्र्त्तिनिभ कत्वमिति भेदे विभान्ति अधमे इत्यादौ च विरोधिनि आरोपितित्वस्य नमबाच्यस्वे तु तस्य त्राह्मणादेपदशक्येऽनारोपितव्राह्यप्यवति संचन्धौ दुरुपपादः । त॑स्य "कक # तद्र्तं हरिणा-तत्साच्दयममावश्च तदःयत्वं तदल्पता । ० अप्राशद््यं विरोधश्च न्ध: पट्‌ प्रकोपिताः । इति । तत्साद्रपमू-गदमेऽनश्वो ऽयमितादौ । अभ्नः-गेहे ध<। -ग॑स्तिप्यत्र । तदन्यसस्‌--अमनुष्यं प्राणिनमानयेत्यादौ ॥ तदस्पलम्‌--अनुद्रा कन्या | अत्राथोर्स्थुरुनिषेषेनोद्रस्यस्पल गम्पते । अप्राशस्यम्‌--त्राह्णेऽजाह्मणोऽय- (मिति प्रदोगे । विरेधः-असुरोऽघ्" इति श्रग्नोगे । इ्युदाहरणानि. बोष्यांति ॥ २६ पश्वारम्भमीपांसा । भरसिद्धाथेपरित्यागोऽपसिद्धाथेपरिग्रह इत्युभयं श्ोतककृत्यमिति नस्‌- सूरे भाष्ये स्पष्टामिति भाषितम्‌ । एवं च यथाञनुदरा कन्येत्यादाब- रपत्वपत्यक्षाविषयत्वादिना प्रथमत एवोदराभावमारोप्व नज्समभि- व्याहारे सति यथाऽऽरोपितोदरबुद्धधाऽल्पत्वादो विश्रमः कथ्यते, तंथेवावध इत्यादिस्थखेऽपि पापाजनकत्वनिमित्तेन वस्तुतो वधत्व- वति वधत्वाभावमारोप्य . नञसमभमिन्याहार आरोपितवधत्व- बुद्धा पापाजनकत्वे विभ्रमः कथ्यताम्‌ । नद्यस्यत्व एव विभ्रम इति नियन्तु शक्यते । अद्विजोऽधमे इत्यादो भेदे विरोधिनि च विश्रान्ते स्त्वथेव कथितत्वात्‌ । एवं चावध इत्यत्र नजः पापाजनकत्वाथ॑कत्वे लक्षणाऽल्पाथैकत्वे न लक्षणादोष इति यदत्रोच्यते तत्पूवेत्वदीयग्रनथे- नैव विरुद्धमिति न फिंचिदेतत्‌ । अत एव पापाजनकत्वावच्छिननबोध- कत्वस्वीकारादघटोऽघट इतिवच्छाब्द बीधाजनकत्वदोषोऽपि नास्वीत्यः बधेयम्‌ । अत एव कुट्लूकमद्रेन ‹ यावन्ति पडुरोमाणि तावत्कृत्वेह मारणम्‌ । था पद्यत्रः प्राप्रोति पत्य जन्मानि जन्पनि !॥ इतिपूवेवाक्यरय दे बताद्युदेशमन्तरेणाऽऽत्मार्थं यः पश्ूनहन्ति स था प- शुनो मृतः सन्यावत्स॑ख्यानि पशुरोमाणि तावत्संख्याभूतं जन्मनि जन्मानि मारणं भामति तस्मादष्टथा पश्यं न हन्यात्‌ , इति विवरणं कृत्वा यक्नार्थ तु पश्युवपे न दोष इत्याह- यज्ञां पडाव इति, इत्यनेन ग्रन्थनेदं पद्य- पवतायै यज्नसिद्धघर्थं प्रजाएतिनाऽऽत्मनेव, आदरेण पश्वः खृष्टाः, यज्ञ- चाग्नौ प्रारताऽऽहुतिरितिन्यासर्सवेस्यास्य जगतो विद्द्धथथेस्तस्माद्य्ने वधोऽवध एव वधजन्यदोषाभावादिति व्याख्यातम्‌ । एवै तेनैव महा- पण्डितेन कुल्टूफमटेन कथं तर स्यप्रिदिकी देक्षादिषशयुहिसा नाधमा- येत्यत आह- या बेद विहितेति । इत्यनेन ग्रन्थेन ‹ यां बेदपिहिता हिंसा ' इत्यादिपदं पातयित्वा या श्रुतिविहितकमेविशेषदेश्कालाद- निमेत्ता, अस्मिञ्जगति स्था्ररजङ्कमात्पनि अहिंसामेव तां जानीयात्‌। हिंसाजन्याधमविरदात्‌ । देक्षपञुहननमधमेः भर.णिहननत्वादब्राह्मणहन- नवत्‌ , इत्याचसुमानयुपजीव्यश्षाख्बाधादेव न प्रवतेते । दृष्टान्तीढृतव्रा- णहननस्यापि अधर्मत्वे शाख्रमेषोपजीन्यम्‌ । वेदाद्धरमो हि निषेभो यस्मादनन्यप्रमाणक्रो धर्मो बेदादेष निःशेषेण परकाशतां गत एति षिद्- पश्वाटम्भमीमांसा । २७ तम्‌ । किं च सामान्यतः पञ्यु्दिसाजन्यपापस्याल्पप्रायाश्चत्तोपदे शेऽपि विशिष्य यागीयष्िसायास्तादशोपदेश्चो नारित । पृवाक्तयुक्त्या सामा- न्योपदे शस्य विहितर्हिसातिरिक्तपरत्व॑च सभवतीतिं पञ्चुदिसाजन्यपा- पस्याट्पपायधिसतेपदेशेनेत्यादिकमपारतम्‌ । अपि च नास्माभिमनस्म- तिवाक्यं॑बतेत इति तद्वलात्सामान्यतोऽनथेतुत्वमतिक्षेपकत्वकल्पनेन निषेधवाक्यस्य ` तदतिरिक्तपरत्वमुच्यते, अपि तु पूवाक्तरीत्या स्मृति वाक्यङ्नानात्पूवेमेव विधिमिषेधश्षाञ्लयोः सामान्यविश्ेषभावावगमाद्ध साविध्यात्मकविकशेषश्ाखमारम्नैव सामान्यानिपधन्ाद्लस्य यागीयर्दिसा- तिरिक्तर्िसानिषेधपरत्वमभ्युपगम्यते. परंतु तचापोद्धखकतया शिष्टानां वचनमाद्वियते । स्मृत्यनुसारेणेव श्रुत्यथेकल्पने बिरोधाधिकरणसि- द्वान्त दत्ताञ्जलिः स्यात्‌ । मरत्यक्षश्रुस्योविरोधे रम्त्यनुश्दयीता श्रुतिः रवति कथ्यते । तसमात्‌, एवं च, न तद्धरेन विधेः रवविषयेऽन- येहेतुताप्रतिक्षेपकत्वामित्यादि अपारतम्‌, यदपि अत एव गीतायां ‹ यज्ञानां जपयज्नाऽस्मि ' इत्यादिना जपयन्ग स्यार्दिसारूपत्वेन परान्न स्त्ययुक्तम्‌ । तथा- ‹ स्वधर्ममपि चावेक्ष्य न विकम्पितुम्से । धम्योद्धि युद्धाच्छेयोऽन्यतक्षन्नियस्य न विद्यते * ॥ इत्युपक्रम्य | ‹ सुखदुःखे समे कृत्वा लाभाखाभौ जयाजयो । ततो युद्धाय युज्यस्व नेवं पापमवाप्स्यसि › ॥ इत्यनेन विहितेऽपि युद्धं पापं वदताऽतादशस्य यज्ञेऽपि तदुक्तमाय- मेवोति, तदापि पूर्वापरग्रन्थानवलोकनानिबन्धनमेव । यज्ञानां जपयज्ञोऽ- स्मीत्यादिकं यया कयाचिद्धिषया भक्षं साभद शेना भटृत्तम्‌, न तु वस्तु- तोऽपि तन्न तादृशी बविधाऽपेक्ष्यते । यादि वस्तुतोऽपि जपयज्ञस्येतरयज्ना- पेक्षया दिसामयुक्तदोषाभाववस्वेनोरकर्षो विवक्ष्येत तर्हिं भगवतेदमेव कतेव्यमित्युपदिश्येत न तु मरत्यवायजनकीभूतार्साबहुलः सङ्ग्रामः । उपदिश्यते चात्र- "अथ चेरिम धम्यं सङ्ग्रामं न करिष्यसि ! | इत्या्षना । एव॑ नेवं पापमवाप्ट्यसीत्यत्न फरुकामनां त्यक्त्वा युध्यमानो गुसब्राह्मणवधानिमित्तं पापं न प्राप्स्यसीति व्याख्याने धतो २८ पन्वारम्भमीमसि। वा प्राप्स्याक स्वगमिति पूश्टोके फखकामनाप्रयुक्तयुद्धकंतव्यताधतं गुवीदिवधंमयुक्तपापमस्तीत्युद्धावितं स्यात्‌ । न च वाच्यं पुवेसिमिन्पवरे स्वगोदिफलफीतनमायुषाङ्कककफलोक्तिमात्रम्‌ { न तु फटकामनापयुक्त- युद्धोपदेश्च इति सर्वेभ्यः कमेभ्यो दक्ेपूणेमासौ, इति श्रवणेऽपि यत्फ- टकामनया कमीनुष्टानं तदेव फलं तस्मिन्भयोग इति योगसिद्धवयधिक- रणे व्यवस्थापिततया कामना विना स्वमेस्याऽऽनुषङ्किकत्वायोगात्‌ । न च तथाऽपि हतो वा भजित्वा वेति नाजनोदेशेनोक्तं तस्य जयापजया- भिसंपिदयल्यत्वादिति बाच्यम्‌ । यद्रा जयेम यादि वाः नो जयेयुरित्यजै- नोक्त्या मया हतांस्त्वं जहिं मा व्यथिष्ठाः । युध्यस्व जेतासि रणे सपत्नानिति भगवदुक्त्या च तस्य जयाभिसंभिपद शनात्‌ । तस्मात्सका- मत्वपक्षे युद्धानुष्ठानपकारः षूवैशोके वणितः । सुमुक्ुत्वपक्षे तदनुष्ठान- अकारोऽस्मिरश्छोके वणितः । भुयु्चत्वपक्षे तदुष्ठानपरकारोऽस्मिरश्टोक इत्येव व्याख्येयम्‌ { यत्तु न. चापशब्दज्ानजाध्मस्य कूपखानकन्यायेन. सुशब्दज्ञानजधर्मेण नाश; फलान्तरं चति भ्ये चरषल्ायायुक्तम्‌ । कृपखानकस्तत्खननवलायां मृदा लिश्चस्ततो जरं छन्ध्वा तं सेषं द्री करोति फलान्तरं च भके तेन न्यायेन यज्नजधर्मेण तत्पापनाशः फलान्तरंछामश्ेति न दोष इति वाच्यम्‌ । अपशब्दज्ञानादधमेस्यावा- चनिकत्वेन केवट वेपरीत्यमा्रेण कट्प्यसयातिस्वस्पत्वात्‌ । उत्कृष्टेन साधुश्षब्दज्ञानजधर्मेण नाशेऽपि न हित्यादि तिवचनवब्रधेतपापस्य तेन धर्मेण वचनं षिना ना्ञायोगाहदुक्तमातावाक्याचचोति तन्मन्दम्‌ ।.अनुक्तो- त्रत्वात्‌ । अस्माभिरलुक्तं खलु भवानुक्तवदापाद्योत्तरयितुं भयतते । नह्लस्माभिरपरब्दज्ञानादधर्मोत्पादवट्‌यार्गीयासातः कदाऽप्यधर्मात्पात्ति- रिष्यते रितु तस्य॒ कद्‌ाऽप्यनिषिद्धत्वाज्ज्योतिष्टोमादिवत्फेवरधमाथे- त्वमेवाभ्युपगम्यते ।. अस्य निषेषम्रतियोगिता स्वमेऽपिं यथा नास्ति तथाऽस्माभिः सविस्तरं पूर्ैयुपप्रादितम्‌ । एवं च कूपखानकन्यायेनाभ्यु- पगतं .. सुश्ब्दज्ञानजधमेप्युक्तमपदव्द्ञानजन्याधमेनार्ं दृ्टान्तीकृत्य साधितं ज्योतिष्ठोमादिजधमेपयुक्तं कत्वथर्दिसाजन्याधमनाश्चं सिद्धान्त्य- मिमतत्वेनाऽऽपाद्य, अनन्तरं दृष्टान्तदाष्टौन्तिकवैषम्यभद शीनपचकं तत्ख- ण्डनमस्थाने कटकटपार्यं त्वयेवासुमोदनीयम्‌ । उक्तगीतावाक्याच्चेति सदवोादि सं च हेत्वाभास एव । यद्युक्तगीतावाक्यं भवदभिमतमथम- बीधयिष्यतं तदेदं ' समीचीनरहेतुभावमगरमिष्येत्‌ । तस्य वोक्यरयायः. पश्वाटम्भमीमांसा | २९ पूरवमेवास्माभिरन्यथोपपादितः । तस्मादिदं हैतुभावं न प्रतिपद्यत एवे- त्यम्‌ । यदपि अत एवेन्द्रदेः शताश्वमेधफलस्वगेभोगसमये रावणमभ- हिषासुरादिभ्यो दुःखधारा; शरुतिपुराणादि पृपवणिता यज्गान्तगेतर्दिसादि- जन्यपापफटरस्य यत्नफलभोगान्तरुत्पत्तेरुपपत्तिसिद्धत्वादिति तत्तु आबे- वेकिव्यवहारसमम्‌ । यतः कमे तावज्निषिधं भवति संचितं भारभ्थमा- गामि चेति तत्र प्रारब्धस्योपभोगेनेव क्षय इति सर्देषां ताल्रिकाणां संप्रतिपत्तिः । भारनब्धं नाम मरणकाट उद्धाधकविशेषमदिश्ना फलदानन्यग्रतां यत्कमं ॒प्राभ्रोति तदैव । तदा यत्कमेफलदानाया- भिव्यक्तं भवति तदानीं तत्कमनान्तरीयककमोन्तरमपि फलदानव्यग्रतां भ्रा्मोतीति न नियमोऽस्ति न बा पुण्यं कमे फलदानायोन्मखं भवति चेत्तदानीं तन्नान्तरीयकमेव पाप॑ कमे फलदानव्यग्रं भवतीति नियमः; । येनेन्द्रादीनां श्चताश्वमेधादिफल मूतस्वगादिभोगसमये दु;खधाराया अपि संजातत्वेन तदन्यथाुपपत्तिभकल्प्यमानफलोन्मुख्यवद्‌दुष्टकमं तादशाश्च- मेधाद्यन्तगेतर्दिसारूपमेव वक्तव्यमिति हिंसाया दुषताऽग्याहता भवेत्‌ । किंतु पुण्यक्मामिव्यक्तिकाटि तत्तदुद्वोधकविज्ेषमदिश्ना तन्नान्तरीयक- मन्यद्रा पापं कर्मोदुबुद्धमित्येव दुःखफलायुभवान्यथानुपपच्या भकल्पनी- यम्‌ । एवै च यागीयदिंसादुष्टताया उभयासंप्रतिपन्नतवादुभयसंप्रतिष- ननुष्ताकमन्यदेव पाप॑ कमे तदानीं भारब्धफलकमिति वक्तं शक्यत्वादै- ्रादिदुःखधारानुभवो न यागीयाहिंसादुषतासाधको भवितुमहतीत्यवपे- यमू्‌। एतेन (एतेनाध्वर इति यज्ञनाम' ध्वरतिर्दिसाकमां तत्मतिषेधोऽध्वरं इति निरुक्तमाश्ज् इति तद्धाष्यमपि व्याख्यातं नजोऽल्पाथेकत्वात्‌ । अत एवं तस्मादभ्युदययोगाद दिस इत्युपपद्यत इति तद्धाष्य उपसंहतम्‌ , इति परास्तम्‌ । नओऽल्पत्वावच्छिन्ने मुख्या वृत्तिर्नास्तीति पूवमेव बहू प्रपञ्ितम्‌। अत एवेत्याद्यपि अस॑गतम्‌ । तथाहि तत्रभवान्पाङ्गमन्यस्तस्मा- त्पापजनकदहिंसादोषद्‌ षितत्वेन ञ्योतिष्टोमादिक्रतार्िसत्वादर्िखत्वासंभ- वेऽपि स्वगोदिरूपाभ्युदयसेबन्धाद्रोणमर्ि्घत्वमुपपद्यत इत्यथेकं तस्मा- दभ्युदययोगादर्दिसखर इति भाष्यवाक्यमित्यभिभेति। नायं साधुर्सभिपायः। लोके हिंसाया दुष्त्वेऽपि कत्वथे्हिसाया विहितत्वेनानिष्टामिभितेष्टन- नकत्वस्येव वक्तव्यत्वात्‌ । तादृशर्दिंसायुक्तयागस्यापि दिसेत्वाभावाद्‌- हिंसते ' वस्तुत उपपद्यत इत्येवंरूपस्याथस्य स्वरसतस्तद्राक्यासतीय- मानत्वातु । यत्त, उक्तं च स्वर्गेऽपि पातभीतस्य क्षयिष्णोनाँस्ति नि्ै- ३० पर्वालम्भमी्मांसा । तिरति, इति तत्त असंबद्धभलापित्वमात्मनः प्रख्यापयति । तथाहि- इद वाक्यं भवतः कथं यामीरयईिसादुष्स्वे साधकं भवति । नत्वत्र यागीयर्दिसादु्त्वप्रतीतिगन्धोऽप्यस्ति । अत्र तु स्वगेरोके वसतोऽपि स्वगस्य कमेनन्यफलत्वात्कर्मणश्च काटपरिच्छिन्नफलजनकत्वस्वाभा- व्याक्किवित्काटे फलभोगानन्तर मत्यलोके पतनायश्यं मावात्तस्याप्या- त्यन्तिकसुखभाधिर्नास्तीति खडु स्फुटे प्रतीयते । निर्ति्ब्दस्याऽऽत्य- न्तिकघ्ुखे प्रसिद्धत्वात्‌ । नद्येतावता यागीय्हिसादृष्टता प्रतीयते | अदुषटत्ववादिभिरस्माभिरपि हिंसायुक्तयन्नस्य नि्ेतिजनकत्वं नाभ्युप- गम्यते । किंतु नश्वरफलजनकत्वमेवाभ्युपगम्यते। न च यागीयर्दिसाया दुष्टत्वादेव तत्फलस्य क्षयिष्णुता । अन्यथाऽऽत्यन्तिकत्वं संभवेदिति वाच्यम्‌ । तथा सति अदुष्त्वेनोभयवादिसंप्रतिपन्नानां जपयङ्नपाकय- ्ञादीनां नित्यमोक्षफलजनकत्वापातेन ज्ञानवैयथ्येषसङ्खगत्‌ । नहि प्रामाणिकाः सत्पुरुषा ज्ञानमन्तरा पूर्वोक्तकमभि्मक्षाख्यं फलं संभव- तीत्यभ्युपगच्छन्ति । अतो ज्ञानादेव केवलादात्यन्तिकं निेत्यपरप- यीयं सुखं न तु कमेण इति ज्ञानमश्षंसाथेमिदं वाक्यै भावतेत न तु भवदमिमतयागीयषहिंसादुष्ताबोधनाथमित्यलम्‌ । यत्त॒ अहि- सन्सर्वैति श्रतिस्त्ववेषर्दिसात्यागस्येष्टसाधनत्वं वैध्याश्च न तत््वमाह न तु वेध्या अनिष्टसाधनत्वाभावम्‌ । हिंसाविधयोऽपि हिंसायाः स्वगसाधनत्वमात्रमाहुनै त्वनर्थहेतुतापरतिकेपमपि । अल्पायुष्टा्- निषटबोधकस्मृतिषिरोधात्‌ । तदुक्तं योगसूत्रभाष्ये यदि कथचित्पु- ण्यावापगता हिंसा भवेत्तदा तत्र सुखपराक्चावपि अल्पायुभेबेदिति । तत्र शुतिस्मृत्योषेलाबखानभिन्नत्वेनाऽऽत्मनो मूखेतामावेदयति । हंसाि- धीनां रषविधेये प्रत्तिसिद्धयथमनिषसाधनत्वात्स्मानाधिकरणेष्टसाध- नत्वपयंवसायिबटवदिष्टसाधनत्ववोधनमावश्यकमिति पृथमुक्तं न विस्म- तैभ्यम्‌ । पातञ्चलस्मृत्यसुसारेण यदि श्रतिवाक्यं नीयते तदि श्रतिस्मृ- तिषिरोधे श्रुतिरेव परवा, इत्येतादृशाथव्यवस्थापकविरोधाधिकरणं द्ताञ्जलितापियात्‌ । यदि पातञ्जलसपृत्यनवकाश्दोषप्रसङ्कभिया श्रते- रेतादृश्चाथेपरत्वं करप्यते तहिं यागीयदिंसादृष्टत्वाभावबोधकर्मृत्यनव- काशदोषपरसङ्कमभिया तादृश्ाथपरत्वमपि कट्पनीयमापतेत्‌ । नहि पत- छलेरेव सवेन्नत्वात्तदीयस्मृतेरेव प्रामाण्या्तदयुसारेणेव वेदवाक्यं नेयं न तु इतरेषामसवेक्गत्वात्तदीयस्मृतीनाममामाण्यात्तदनुसारेण वेदवाक्यं पश्वाठम्भपीांसा । नेतं शक्यत इति कधित्मामाणकोऽभ्युपगच्छति । एतादृशविषयचर्चा ‹ स्मृत्यनवकाञ्चदोषप्रसङ्गः इति वचेन्नान्यस्पृत्यनवकाशदोषपरसङ्कगत्‌ इत्यास्मिन्नधिकरण नितरामकारि भगवत्पदिः । फिच पातञ्जटमतस्येव वेद बा्त्वं भगवता बादरायणेन ‹ एतेन योगः प्रत्युक्तः . इत्यनेन ग्यक्ततमभरुदघारीत्यलम्‌ । यत्त॒ अत एव क्षन्नियाणापयपि युधिष्ठिरादीनां स्वधमेयुद्धन जानज्नातिहिसायां परायधित्तस्मरणमिति, इति । तथा च भागवते मुचुकुन्दं प्रति इृष्णवाक्यम्‌-- | पषज्रधर्मे स्थितो जन्तूनवधीमूगयादिभिः । समाहितस्तत्तपसा जघ्यघं मदु पाचितः ॥ इति । आदिना युद्धम्‌ । मकेण्डयेऽपि-- ‹ तस्माद्यास्याम्यहं तात दृष्टम दुःखसनिधिम्‌ | जयीधमेमधमोढन्ं किंपाकफलसंनिभम्‌ ' ॥ इति । किपाको निम्बः) इन्द्रवारुणीत्यपरे, इति तत्तृच्छम्‌ । न हि युधि- छिरादीनां युद्धपयुक्तपापनिवारणाथ विशिष्य पायध्त्तानुष्ठानं कुत्रापि स्मृतम्‌ । राजसूयानुष्ठानं त॒ भायधित्तावुष्ठानरूपं भवितुं नाहति राजा राजसूयेन स्वाराज्यकामो यजेतेति श्चत्या राजसूयस्य स्वाराज्यफल्क- त्वबोधनात्‌ । तस्य युद्धात छृतत्वाच । भागवतमाकण्डेयपुराणयोः कमनिन्दा च नहि निन्दा निन््ं निन्दितुं प्रवतेतेऽपि त॒ विषेयं स्तोतु- मिति न्यायेन विषेयपर्॑सार्थं प्रहृत्तं न तु वस्तुतः कमणो निन्द्त्व- बुद्धया । प्रकृते भागवते कमेनिन्दया भक्तिप्रशंसेव विवक्षिता न `तु कमेनिन्दायामपि तात्परयम्‌ । श्रतावपि एवं बहुषु स्थेषु दृश्यते । तथाहि “ यदुदिते सूर्ये भरातजहुयायदनुदिते सूर्ये भातजुंहुयात्‌ ' इत्या- दिनोदितायुदितदोमयोरुभयेरपि निन्दा प्रतीयते, तावतोभयमपि निन्य- मिति नाभ्युपगम्यते फिंतूदितनिन्दयाऽनुदितहोमः प्रशस्तोऽनुदितनि न्दयोदितहोमः भश्चस्त इत्येवाभ्युपगम्यते । माकंण्डेयपुराणस्थवाक्य- स्यापि एवमेवाभिपरायो द्रष्टव्य इति । यदपि मोक्षधर्मे भारतेऽपि पिता- पु्रसंवादे-- तातेतद्वहुश्ञोऽभ्यस्तजन्मजन्मान्तरेष्वापि । त्रयीधर्ममधमीद्े न सम्यक्मतिभाति मे ॥ २१ ३२ पश्वाटम्भर्पपांसा । तथा केनचिदुञ्छदरत्तिना मरगरूपिणो धमेस्य प्रोभनावाक्यषधे कृत उक्तम्‌- ^तस्य तेनानुभावेन मृगर्हिसात्पनस्तदा । तपो हत्सयुत्सन्नं तस्माद्धिसा न यज्ञिया ॥ इति । यक्चियाऽपि हिसा न केवट धर्मायेत्त्यथः । एवं चौषधे यज्ञ शव साच्िकबाद्यणस्याधिकारः | ‹ नमो ब्राह्मण यज्ञाय ये च यज्ञविदो जनाः स्वयञ्च घ्राह्मणा दत्वा प्षचयन्नमिहाऽऽस्थिताः यदेव सुकृतं दव्यं तेन तुष्यन्ति देवताः । नमस्कारेण हविषा स्वाध्यायेरोपधेस्तथा ` ॥ इति वनपवेणि जाजलिसेवाद्‌ उक्तेश् । ; अव्यवस्थितमयोः विण्देनास्तिकेः परेः | संशयात्मभिरग्यक्तेर्दिसा समनुवणिता ॥ सवेकम॑स्वर्हिसां हि धर्मात्मा मनुरब्रवीत्‌ | कामकाराद्विर्दिसन्ति बहिर्वैां पश्मूल्यथा ! ॥ इति िंसायुक्तयज्ननिन्दापुबेकं ४ विष्णुमेवाभिजानन्ति सवेयागेषु बाद्यणः;। पायसेः सुमनोभिश्च तस्यापि यजनं स्मृतम्‌ › ॥ इति मोक्षधर्मेषु विचिख्युवाक्याच्च। सा यथा पापाय तथा वेद्यन्त- गेताऽपीति तदथः । नास्तिकरैरिति करणे तृतीया । तेः करणभूतेस्तानु- दिश्येति यावत्‌ । रिष्णुमेतेति विष्णुत्वेनेव सवदेषता जानन्तीत्यथेः । अत एव ॒सवेयागेषरं ब्राह्मणानां पायस पुष्पेरेव तत्तद्धागकल्पनेत्यथे इति, तत्त भारतवाक्यतात्पयानभिन्नतामृटकरम्‌ । यतो यथा मुण्डकाद्युप- निषत्सु एवा ह्येते अदृढा यज्नरूपा अष्टादशोक्तमवरं येषु कर्मत्यादिनां यज्ञनिन्दा वस्तुतो यज्ञस्य निन्द्रत्ववुद्धव्या न क्रियते किंतु कम॑मार्गे निर्वेदसैपादनद्रारा ज्ञानमार्गे भवतेनायमित्युच्यते तथेव शान्तिपवणि मोक्ष- धर्मे विद्यमानवाक्येः क्रियमाणा यङ्ननिन्दा वस्तुतो न यन्नानां निन्यत्वबोः धनार्थं किंतु तत्र वेराग्यसेपादनद्रारा शान्तिपरसाधनाथंम्‌। अत एव शान्ति- पेणि मोक्षथमे एकेषां वाक्यानां पठनम्‌। अत एव नीरकण्ठसुधिया भारत पश्यरखन्भमीमांसो । भावदीपे नारितेषैरिति संश्चयात्मभिरिति च प्देयानाित ब्रह्चेति वद- द्धिः, आत्मा देदोऽन्यो वान्योऽपि कतो, अती का, अकताऽपि एकोऽनेको वा, एकोऽपि सङ्कवानसङ्का वा, इत्यादिरूपः सं्यस्त- दरानात्मा चित्तं येषां तेरिति यथाक्रमं विवरणं कृतम्‌ । एवै चान्नानिनां कमे विहितमिति सिद्धं भवतीति नास्तिकेरिति पद नाितिकानुदिश्येति त्वयेव व्यास्यातत्या्‌ द्र ह्यारितत्वाद्ज्ञानवन्त एव कमसु अधिकृता इत्येवारमाफमपे तसिद्धान्तः । कं च कामकारादद्विदिसलन्ति, इत्यत्र कामकारपदं नौटकण्टेन मलापण्डितेनेत्यमाक्षेपसमाधानप्वकं व्याख्या- तम्‌ । तथा नयु वसन्ते वसन्ते ज्योतिषा यजत, प्रतिसंवत्सरं सोमः, इति श्रतिरमृतिभ्यां नित्यत्वेन विहितेषु अयतिष्टोमादीषु विदितः पश्वा- लम्भः कथं कामकारास्स्यात्‌, जायमानो वे ब्राद्यणस्सिभिक्णवा जायते उह्मचर्थण्वभ्यो यज्ञेन देवेभ्यः परजया `पितुभ्यः, इत्मृणश्रुतेश, अनच- धीत्यानिष्टा प्रजामनुत्पाद्र च कथमन्रणो वा र्यात्‌, अनाहिताभरिताया- श्रोपपातकेषु स्मरणात्‌, कृताधानस्य सम्येस्य क्रत्वनारम्भो वा कथं स्यात्‌, इति चेन्न । गाहरथ्यरयव कामकाररवे तन्मृटकानामाधानादे नामापि तथात्वात्‌ । जायमाना ख इत्यत्रा+प नीर्पद्रमान इत्यथः किंतु शदस्थीऽ- कारी वा स॑प्मान इति व्यार्येयम्‌, इत्यनेन समाधानवदाक्येन गहरथाश्चमंरय रागययुक्तसवात्तन्मट.ककमणामपि रागपरयुक्तत्वं कथितं न तु वःटॐ ६ णाद्‌ :द्रहिततकभावेन केयकरागापीनत्वेन रगप्युक्त- रवमभ्यधायि । तसमागदधिकद्रद्धयारितया गुस्दुठे वास आदोस्वि- रद्य चसनन्तरस्व माक्षाभ्रमःर्वाकार उत्कृष्ट इति नीखकण्ठामिप्रायः प्रतीयते । अयं साधुरेवाभ्यवसायः । न॑ येतावता दिसायुक्तकमणो दृष्टतय॑ सिद्धं भवाति । (कै चाव्यद्दियतसमदिविरदेनादितकेः परेः, यादिष कश्लतोऽध्यायो नलकण्टन(ऽऽद्‌वेवेत्थम्बतारितः । एवं तुखाधारप्रक्येरदिसास्कस्य धम॑स्य श्रषठयषुपपाद्य तसंयेव रतुतये हिसात्पकं पम चिन्दस्याख्यायिकाडुखनात्रापीस्यादिना । अनेन पात- निकावाक्येन नादि निन्दष्यायेनात्र करयमाण्ण ्तायुक्तयज्ञनिन्दाऽ- हिसात्मकषर्मर्य रतुस्यय मवृत्ता न तु वस्ततो दिसाशक्तक्मेणो निन्य त्वबुदधया, इस्यथेः रषं प्रतीयते । एवै चेमानि भारतवाक्यानि रिसा युक्त यज्ञस्य द्ष्सधे न प्रमाणानीत्यलम्‌ । यत्त॒ तेत्तियीयश्रतावापे परा- क डपवतेतेऽध्वयुः पशोः संज्ञप्यमानादिः्युक्तं तत्र पापसस्व एव हि ततः थ २२ ३४ पर्वाङम्भमीर्पासा। परागावतेनं युक्तं नान्यथा । रिच्यत इव वां एष परेव रिच्यते यौ याजयति प्रति वा ग्रह्णाति याजयित्वा प्रतिगृह्य वाऽनन्नन्तः सवाध्या- यमधीयीतेति ऋत्विजां भायधित्तोपदं शाच । सोऽपि पापसत्त एव युक्त इति । तत्त श्रुतितात्पयाबोधनिबन्धनमेव । यतो यदि अध्वर्योः पाप- संभवभिया परागावतेन तहिं प्रतिप्रस्थातुरपि पापभीरुतासभवात्परागा- वतेनं युक्तम्‌ । क्रं चाङ्कभतसंज्ञपनस्य यालुर्वेदिकपदाथत्वादाध्वय॑व- मिति समाख्यया नियमेनाध्वधुणा कतेव्यत्वात्पापभीरतया ततः परा- वर्तने तस्य रोपेन कतुतरगुण्यापत्तिः । अपिचेवमेवात्यायाससाध्यानाम- ध्वयुकतैकाणां वहूनां पदाथोनां सत्वादायासभीर्तया तेभ्योऽपि परा- वतेनं कुतो नोच्यते । कं चाऽऽत्विज्यभयुक्तपापशयीरायासादिकमाविग- णय्य द्रव्यलोभेनाऽऽसिवज्ये भवतेमान ऋतिविक्कथंकारं रवावश्यकतेन्या- त्पदाथात्पापभीरुतया निवतेत । श्रुतिश्च कथं निवतेनस्य पापमूलकलवं देत्‌ । वदन्ती कथं प्रमाणं भवेत्‌ । तरमाग्रेन तदानीमध्वयुणा संज्न- पनं सवेथा कतमशक्यं तारकं किंचिद्रक्तव्यम्‌ । सच संज्ञतिहोमो भवितुमहति । तस्य विशिष्य तदानीमध्वयुकतैग्यतेन बिहितत्वात्त- दानीं तस्य करणे संज्ञपनस्य कतुमरक्यत्वारसंज्नपनकायान्निवतेनं युक्तमेव । संज्नपनस्याप्यङ्कत्वात्‌, तस्यं विनां कारणं परितयुक्तमशषक्य- त्वात्‌, तदीयेन प्रतिभरस्थातरा तत्क्रियते * तरमात्परावतेनरय पापप्रयो- ज्यत न सिध्येदिति रिच्यत इव बा एष मेव एरेच्यत इत्यनुवाकेन यल्मायश्चित्तयुपदिश्यते तत्त याजनसामान्यपरतिग्रहसामान्ययोने भवति । किंतु अयाज्ययाजननिषिद्धद्रव्यप्रतिग्रहयोः । तत्त॒ अस्मर्संप्रतिपन्नमेव । सायणाचायरेभमेव तद्वाक्यं व्याख्यायि । तथाहि यः पमान्स्वयमापद्र- हिताऽपि द्रव्यखोभाद याज्यं याजयति निपिद्धं द्रव्यं वा परिष्हातिस पुमानिह टो रिच्यत इव कीतिशून्य इष मवति । अष्टा दुरात्माऽय- मेवं धनिकोऽपि सन्द्रव्यखोभादन्याय॑ं करोति, इति सर्वे जनास्तं नि- न्दन्ति । तदिदमिह केकि रिक्तत्यम्‌ । तथा मेव रिच्यते प्रलके पभरक- षेण रिक्त इव भधति पृण्यलोकाभाव एव रिक्तत्यं साजनप्रतिग्रहयो- जीविकारूपेण शासऽभ्युपगत्ततशाननिपिद्धयाजनपरातिग्रहाविषयमिदं दरषठ- व्यम्‌ । अतो द्रव्यलोभाद्याजयित्वा प्रतिगृह्य वा भोजनरहितस्िवारं स्वशषाखारूपं बेदं जपेदिति । किंतु प्रायशित्तोपदेक्षमात्रेण पापमरतीत्ये- बज्ञायते न तु टिसाप्रयुक्तपापमरतीति । तथा सति प्रतिग्रहकमेणि पश्वाटम्भमीमांसा । ३५ हिंसासंवन्धाभावात्तत्र प्रायधित्तोपदे शोऽयुपपन्नः स्यात्‌ । तरमादयं प्रायधित्तोपदेश्रो यागीयिसायाः पापजनकत्वे साधको भवितुं नाहै- तीत्यलम्‌ । एतेन--एतेनोक्त पुराणान्यपश्युचातुमोस्यरतावकान्येवेत्यपा- रतम्‌ । सवेकमेस्वदिंसामिति विचिस्युवाक्ये श्रवणाचेत्यपार्तम्‌ । अप- शुचातमास्यस्य खरीविषाणायमानत्वात्‌, उन्मत्तेनापि तथा. परखपितते- नामुक्तोपारम्भत्वात्सवकम॑स्वित्यादि वाक्यरयान्यपरत्वेन व्याख्यातत्वा- तरय प्रकृते हैतुत्वासंभवाचोति । यत्त हिंसामयानां नित्योक्तरापि मांसभक्षणादिरागान्धं वेदमार्गे प्रबतेयितुं न तु त्दृष्टा । अत एव भागवते- | ‹ म्न्यननेसतु परा प्रीतिस्तथा न पश्च्हिसया ' । इत्युपक्रम्य-- द्रव्ययजनेये््यमाणान्दष्ा भूतानि बिभ्यति । एष माऽकरुणो हन्याद तज्ज्ञाऽसुतुपो भृशम्‌ ॥ तस्माद्यथे।पपमेन मुन्यन्नेनेव धमेवित्‌ । संतुष्टोऽहरहः कयोनित्यनेमित्तिकीः करियाः › ॥ इति । द्रव्यमत्र पञ्चः । पञ्चय रिति पाठान्तरं तेन मुन्यन्नेन तुष्टस्य तेनव य्नाऽथात्तेनासतुष्टस्य मां सादिदग्यस्य तेनेति सृचितम्‌ । तेषां तामसाधिकारिकस्वे च कपिटस्युमरदमिसवादे मोक्षधर्मे स्पष्टमेव तत्त॒ बाटप्रापसमम्‌ । वेदमार्गे प्रवतेयितुं न तु तच्वद्ष्टया वाक्यस्य वस्तुतो नित्यत्ाभाववतो नित्यत्वेन बोधनं मांसमक्षणाश्ञाग्रस्तस्य बेद बोधितोपायेपषु भवतनेकपयोजनं न तु सर्वैषामवश्यायुष्टेयत्वसिद्धि- प्रयोजनकम्‌ , इत्याञ्चय उन्नीयते । नाय साधुराशयो भवितुमहति । तथाहि १दबोधितोपायेषु इति पदस्यात्रत्यस्य वेदोक्त्दिसासहितज्याोषष्ठोमादे- क्मेमा्रपरत्वमेवाभ्युपगन्तव्यं न त्वितरोपायपरता । तत्र भ्रवतेनार्थ हिंसायुक्तानां नित्यत्वबोधनस्य भवद्रीत्येतरान्माति एतेषां नित्य- त्वेन वेाधनाभाविऽपि तेषु दिंसारदितोपायेषु तेषां म्वृत्तेभवताऽ- प्यभ्युपगम्यमानतवेनामुपयक्तत्वात्‌ । एवे च मांसभक्षणकामस्येव निय- मेनेतेषामयुष्ठानार्थ वरतुतो नित्यत्बेन कथनं न तु. स्वान्मति नित्य- रेन कथनमित्येव भवता वक्तव्यं न तु वस्तुतो नित्यखाभाववतो २६ पन्वाटम्भमापांसा। नित्यत्वेन कथर्म मांसमक्षणरागान्धमयतनाथेमिव्यतटज्ञाथं स्वरसतो वोधयन्मांसभक्षणपदि रागान्यं वेदमार्गे भवतेयितुं न तु त्वदृष्टया, इति वाक्यै प्रयाक्तव्यम्‌ । अस्य वाक्यस्यापि स एषार्थोऽभिप्रेत इतिचेद्धवतु यथाकथंचित्‌ । तथाऽप्यसामङ्धस्य॑॑न गच्छति । यावञ्जीवमगनिरोतर जुहोति यावज्जीवं दक्पणमासाभ्यां यजेत, इत्यत्र यथा सवीन्कमाधि- कारयोभ्यन्पराति अभ्रिटत्रदशेपूणमासादीनामवदयानुषटेयत्वं भरतीयते तथैव वसन्ते यसन्ते ऽयोतिषा यजेतेति वाक्येनाप्यभिरोषपटत्तेन स्वा- न्पत्येव दिंसायुक्तञयोतिष्टोमादिकम्णोऽददयारृषेयता ज्ञायते । अकर परं मांसमक्षणकाम वसन्ते वसन्ते ऽयापिषा सनेतेत्यादि रौत्याऽधे- कारिसकोचे रमाणं नौपलमभामहे । किं च यस्थतेऽपएरचत्वारिंशत्सं- स्कारा दत्यनेन यरषमाज्रस्य जेवणिकस्याषएचत्वारिसत्संस्काराः काथे- तास्तत्र दिसायुक्तस्योतिष्टोमाहि कमीण्यप्यन्तगेतान्ययेति तेपामपि सवा- न्ति नित्यत्वमकमेनास्यभ्युपगन्तव्यम्‌ । भागवतवाक्यानि नाहि निन्दान्यायेन प्ररृत्तानि न स्वार्थे प्रमाणानीत्यवगन्तव्यम्‌ | यत्त॒ लके व्यवायामिषमद्यसेवति शके भगवतेऽपि रपष्टमेतत्‌, तस्यैवकारवादे निरूपितम्‌ । तत्रैव स्थलान्तरे भगवद्राक्यम्‌-- « हिंसायां यदि रागः स्याद््न एवं न चोदना | हिसा विदहाराद्यालम्धेः पशुभिः स्वसुखेच्छया ' ॥ यजन्ते देवता यङ्गेरिते। दिंसायां तत्फलमांसमक्षणे यादि राग- स्ति यन्न॒ एवेत्यभ्यनुज्ञाद्रारा ताद्शरागवतः प्रति परिसस्येयं नतु सवान्पत्यावक्यकत्वेनेयं चोदेनेत्यथेः, नित्यत्वादिकमपि तान्मत्येषेत्यथ- कञुक्त्वा ‹ वेदस्य हदय छोके नान्यां मद्रेद कथन ` मन्मत्तोऽन्या न वेदेत्यथं इति तदपेश्लम्‌, एतेषां पद्यानां ज्ञानयकरणे वि्यमानत्वाद्‌ वैराग्यादिपश्ंसाथ प्रहृत्तत्वाद्यथाश्रुता्थो न चिवक्षितिः। अपि च रागिणः प्रति व्यवायामिपमयसेवानां परिसस्यत्युक्तं तत्त अस्माकं. संमतमेव । अर्थी विद्रान्समर्थो यजेतेति न्यायेनार्थत्वस्याधिकारिविश- षणत्वात्‌ ! ये तु चित्तशुद्धया वेराग्यमापन्नारतेषां कमेसन्यास एवाधे- कारोनतु कमसु इव्येवारमाभिरमभ्युपगम्यते । तस्मादेमिः पये रागिणः प्रति परिसख्यामात्रे यागीयर्हिसा दृषेति वक्तुं न &$क्यत।; यज्ञेऽभ्ययुन्नाऽस्तीति वदता भवताऽपि यते पदसा न दृष्ेत्यवश्यमभ्यु- पन्वालम्भमीमांसा | ३७ पगन्तथ्यम्‌ | न च रागिण एवाभ्यनुङ्ा न च्वितरेषामिति वाच्यम्‌ | रागिव्यतिरिक्तजनस्य कमोधिकारस्येवाभावादित्यलम्‌ । अथ सांख्यं योगः पाञ्चरात्रं च विचायते | यत्त अतं एव पतञ्जलिना यांगसूते-एपां शुद्कदृष्णत्येन व्यवहारः कृत इति तत्तच्छम्‌ । पूवेमेव पातञ्गलं मतं वेद वाद्यमिति वरुधाऽञेदि- तत्वात्‌ । यद्‌पि गीतायामपि-- अनिष्टमिष्र मिश्रं च तरिविधं कमणः फलम्‌ | भवत्यत्यागिनां पमरेत्यन तु संन्यासिनां काचत्‌॥' इत्युक्तम्‌ । कम॑ण इति जातावेकवचनम्‌ । कस्यचित्कमण दष्टं सुखमेव फट कस्ययिदनिष्ं दुःखमेव करयाचिन्मिश्रमेततसनेमत्यागिनां कमेफएला- त्याणेनां मरस्य देहान्तरसवन्धे भवाति | न तु संन्यासिनां तत्फलत्याश- नाम्‌। न चास्याभिनां कमेफलत्यागेऽपि कमारुष्ायिनां स्वश्ुद्धः पागेव मृतानां तत्तःकमेफटं कमन विध्याजरिविधश्चयीरप्रहणरूपं भवति | पापस्या- निष्टं तियगःदिदेदरूपं एण्यरयेष्ं देवादिदेदेलक्षणं मिश्रस्य पापपुण्ययु- गटस्येष्टानिषए्युक्त ममुष्य्दृदृलक्षणं सन्यासिनां युख्यसन्यासिनां तेषां ्नानतोऽ्ाननिषटस्या देहसवन्धाभावादिति बाच्यम्‌। तियेगादिदेदस्याप्यु- भयारब्धत्वात्‌ । तत्रापि रुखदुःखाभयासुमवात्‌ । (नहि देहभृता शक्यं त्यक्तं कमाण्यरेषतः | यरतु कमेफलत्यागी स स्यागीत्यमिधीयते' ॥ इत्युक्त श्छकस्थत्यागस्येवात्र त्याभपदेन ग्रहीतुमो चित्याच । उक्त- त्यागफटकयनपरत्वात्पतञ्जरभक.वाक्यतया मदुक्ताथेस्येवौचित्याच । सन्यासिपदेनापि उक्त श्टोकसथत्यागिन एव ग्रहणयचित॑ तर्य गृदीतदेह- स्यापि जीवबन्धरुक्तदंशयाऽवस्थानात्कमेफलयमाप्निजन्यहषषिपादाभाव शति तात्पयादिति । तत्मढृतानुपयुक्तबहुमलापिनोऽस्थाने टेथा कलकलं कलयतो चतुभव भवतो व्यक्तमावेदयति । नह्यत्र कम॑ण शइष्टा- निषटफलकत्वकथनमत्रेण यागीयाहैसाया दृष्टत्वं वक्तं सुशकम्‌ । नह्यस्मिरश्छोक एकस्मिन्नेव कमणि सुखदु ःखोभयफलजनकत्व प्रतीयते येन यागीयहिसाया एव विदेतस्मेन निषिद्धत्वेन चोभयफल- कत्वमभ्युपगन्तव्यपित्युच्येत \कंत्‌ केवटरुण्यमात्र कदाचेत्फलदा- ६८ परन्वालम्भमी्मांसा । नासीन्मुखं भवति । एकदा तु केवटपापमात्र॑ं जातुचित्पा्ं पुण्य॑ चेत्युभयमपि युगपत्फल्दानव्यग्रं भबति, इत्यथे, एव तत्पद्यतः स्वरसतः प्रतीयते । किं चा्यागिनापमिति पदं करमेफ- लत्यागिपरमाोषस्वित्संन्यासिपरमित्ययं विचारोऽस्थाने कटकर एव । यदपि य इष्टापूतीदिकमंणा चनद्ररोकं गतास्तत्र गुक्तभोगाः एनरवता- रसमये ब्रह्यादावन्याधिष्ठितेऽुश्चायिनः संसमभाज एव न तु तत्र भोगरतेषां तत्र भोगपरापककमांभावादिति सिद्धान्िनोक्ते पर्िसादि- योगादिष्टस्याछद्वत्वात्तस्य तत्र भोगप्रापकत्वमस्त्विति पूव॑पक्षे यत्सिद्धा- न्तबोधकं व्याससूजमश्ुद्धापेति चेन शब्दादिति । तस्यायमथः- अशुद्ध एवेति चेन्न । शब्दात्‌ । धमेत्वाधमेत्वयोः शब्दैकगम्यत्वात्‌ । बेधदहिंसाया धमेतरेनोक्तेने साऽधमे एवेति अल्पपापत्वादेव वेधारिसा न पृणेदोषायेत्येव मीसांसकाशयः । अत एव तस्याल्पपापस्याल्पायु- ष्ादिकं फलमुक्तम्‌ । स्थावरभावो हि स्वथाऽ््चद्धस्येव कर्मणः फल- मिति व्यासाकषयः । किं च यजास्पं सुखमधिकं दुःखं समे वाते तत्रापि रागान्धास्तिकस्य परकीयसुन्दरीगमन इव तत्सुख उत्कटेच्छा- वशात्म्टात्तिरुपपयते दुःखस्याल्पत्वे तु सुतरामिति । तदपि भवान्सम- स्ततान्त्रिकासंमताथे कर्पयतः शब्दशक्तिरखभावमजानतोऽब्युत्पन्नस्य ्रातेत्यावेदयति । यदि, अश्ुद्धाभिति चेति सूत्रस्य भवद्रणित एवार्थो व्याससंमतोऽभविष्यत्तहिं सयेज्ञभगवत्पाद वाचस्पतिमिश्रप्र- खा महान्तो व्याख्यातारस्तत्सूतरं भवदुक्तरीत्येवार्थापयिष्यन्‌ । व्यासाभिमततत्सूत्रार्थो मयेव ज्ञातो न तु तैरिति वदिता भवान्राजकी- यकार्यऽभिषिक्ता महानिपणा मन्त्री राज्यवस्तुरिथति न जानाति देशान्तरवासी गोपाल एव तउजानातीति वदितुर्रातैव । न च वाच्य पतञ्जलिना सवेज्ेन ज्योतिष्टठोमादिक्मणो दृष्त्वा दृ्टत्वोभयसंवकितत्वे- नाभ्युपगतत्वात्तदनुसारेणदं सूत्रमित्थमेव व्याख्येयमिति । न हि पतञ्च- स्यभ्युपगत एवार्था व्यासेनाभ्युपगन्तव्य इति राजान्नाऽस्ति नापि पतञ्जलिरेव सवेक्नो न तु व्यास इत्यनुन्मत्तः कधिदमभ्युपैति । किं च बेदवाक्याथेविशदीकरणे जेमिनिवादरायणावेव कुशलावतस्तदभ्युपग- ताथे एव भ्रेयरकाभेरम्युपगन्तव्यो न त्वितराभिमताथ इत्येव शिष्टानां महात्मनां भरवादः श्रूयते । पतञ्ञलिस्तु शब्द साधुत्वासाधुत्वव्यवस्था- यन पव दक्ष इत्येव महनीयेरभ्युपगम्यते । अतः पतञ्चरयभिमतो प्वाटम्भमीमांसा | ३ स्तुतो वेद विरुदधाथ॑ः भ्रयरकाभेरनादरण्ययः । न च व्यासेनैव योग- सूत्रभाष्ये कमेणामरूपदोषवरमेन वणितत्वान्मदभिमत एवेतःस तराथो व्याससैमत इति वाच्यम्‌ । गृलाररयोद्‌ चाटना मृलानुसारेणेव व्याख्या करणीयेत्येव नियमस्तान्निकेरभ्युपगभ्यते । अतो व्यासोऽपि परतञ्च- लिसूत्राक्योद्‌ पाटना तथा भाष्यं कृतवान्‌ । न च तावतां स एवाथां ज्याससंमत इति नियन्तुं शक्यते । श्रुत्यथनिणायकत्वेन ब्रह्मसूत्राण्य- रचयत्‌ । एवं चाशयुद्धमिति सूत्रस्य स्वरसतो यादशोऽथः भरतीयते स एव वेदाथ इत्येव व्यासमोऽभिपरेतीव्येवाभ्युपगन्तव्यं सुधीभिः । नहि कस्यचन सूत्रकारस्य रदृतसूत्रार्स्वरसतः परतीयमानीऽ्थो न संमतः किंतु अन्यदीयसूत्रानुसारेण स्वकृताद्‌ भाष्यात्स्वरसतः पती यमानाथे एव समत इति कथन विवेकी वदितुमदति । तस्मादशद्धमिति सृ्स्य मद्रणित एवाथ व्यासाभिमत इति यदुच्यते तत्त न भिचारसहम्‌। किं च परकीय- सुन्द रीगमनदृष्टान्तमद रोनेन कमसु प्रद्रस्य॒पपादनमगतम्‌ । नहि रिष्ट - त्वेनाभिमता जना उ्यातिष्टोमादिकमेसु यथा सवेजनसमक्षं भरवतन्ते तथा परकीयस॒न्द शगमने कदाऽपि पवतेन्ते। किंच परकीयसुन्द रीगमनकर्तारो यथाऽपाङ्कुःयत्वेन गण्यन्ते नहि तथेमे गण्यन्ते । भत्युताऽऽसितकेः पथमं पूज्यन्ते सकरुैदिकशिरोमणितया गण्यन्ते । अत एवानयोमहावेषम्य- रतीति प्राकृतैरपि ज्ञातुं शक्यत इति नाजास्माभिरधिकं वक्तव्यम्‌ । यत्तु अते एव मरणरूपमहानिषटसाधनेऽपि सहगमनवेणीपरवेशादावात्म- हत्यङ्खके सवेस्वारयन्नादौ च प्रहृस्युपपत्तिः पुरुषस्य प्रत्यवायेऽपि याग- स्य साङ्कन्त्वमक्षतमेव । यो नाम क्रतुमध्यस्थकलञ्ञादीनि भक्षये ऋतोस्तत्र वेगुण्यं यथाचोदितसिद्धित इत्युक्तरिति । तत्त न विचारस- हम्‌ । सहगमने वेणापवेशादिःथकरे मरणस्यानिषएत्वमेव नारित । जना- नामिदभेवेष्टमिदमनिषटमिति ब्रह्मणाऽपि नयन्तु न शक्यते । पतिमर- णानन्तरं जीवनेच्छारहितायाः पतिव्रताया मरणमेव कामयमानाया मरणोपायत्मेन सहगयमनात्पकर उपायः श्रास्रेणाभ्यनुज्ात एवमेव वेणीमवेक्षादावप्ययम्‌ । तथा कयाचिदपि चिकित्सया निवतयितुमश्ञ- क्येनातिदुःसहेन पहारोगेण पीडितस्य जीवने निराशस्य मरणमेवाऽऽ- काङ़माणस्य पुरुषस्य मरणोपायत्वेन सभरस्वारात्मकः क्रतुविंहितस्तत्र ९ ९० पश्वाछम्भमीपासा। च सरगमनसरवारादीनां विदितत्वादेव दुष्त्व॑नेत्यभ्युपगम्यतेऽ- स्माभिः । एवैचेतदादिस्थटेऽपि केवखेष्टुसाधनरवेनव प्र्रस्युपपत्तिरिति भकारान्तरेण प्र्स्युपपादनेघुभयवादिसेमतं नेत्यलम्‌ । पश्चरिंखाचाय- स्यो भययाद्यसमतिपन्नत्वात्त्संमतिर पि चित्करी । यत्तु जेमिनेरेव सवेः वस्ततस्ये्नत्वाभावो माकण्डेयपराणादवगम्यते सुतरां तदीयानाम्‌ । तत्र हि व्यासशिष्यो जमिनिमीरतविषयेषु केषुचित्पदाथपु संदिष्ठानो माके- ण्डेय पप्रच्छ, स च न मेऽवसरस्तस्मात्सवेन्नान्विन्ध्याचलवासिनश्रतुरः पक्षिणः पृच्छेत्युक्तवान्‌ । तस्यायमाश्चयः--व्यासरिप्योऽ"्ययमद्ु्- चित्ततया व्यासोक्तै न साधु मन्यते | सवेफलदं परमेन्वरं तच्ेन न मनुते किंतु कभव फलदमिति । तथा देवतियगादीनां व्यासक्त ज्ञाना- यिक्रारं न मन्यते, असभवादनधिकारं जेथिनिरिति व्यासोक्तेः । अत- स्तिरा रिष्यो भूत्वा तेवां ज्ञानाधिकारे ज्ञाते सवत्र व्यासेोक्ते भिश्वस्तो भवेत्‌ । देवासुरसद्ग्रामादेस्तन्पुखतः श्रवण तेषामविग्रहत्वाभिमानं त्यक्ष्यतीति । तरमायातञ्जल भाष्ये व्याश्चक्तमेव भ्रद्धेयपितीति । त महतामुपारन्मेन स्वरयौन्म्ततां स्खेतां वा केवटमवरेदयति | माकण्ेय- पराणरथाया अस्या आस्यायिकाया रताद्शमालयं भयन्तं विनाऽन्यः कशतं पामरा नास्डुपमर्लछत । + च नारद व्यास्नं तिरश्चापाध- कारः कुत्रापि प्रत्यपादि ^“ तदुपर्यपि कादरायणः सभवात्‌ '' इप्यस्मि- न्नपिकरणे धिव्रायां देवानां परमधिकारः समथितस्तत्रापि तिरश्वामधि- कारः परयपिणा नाभ्युपगम्यते । न च तथा सति पक्षिणां कथयुपदेएत्- भिति वाच्यम्‌ । यपां पर्षिशरौरावार्छमानां जानवर श्रूयते तेषा- मपि गभस्थवापदेवशरुद्रभतविदुरादिषन्जानजननयीग्यश्चरीरावच्छेदेनवं ानव्छमुत्पभमित्यभ्यपगभ्यते | ते च मद्छन्तो येगिश्वयवश्चादमेक- दे हादानन्यायेन नानाजातीयानि शरीराणि परिश्रहन्ति । तरमान्माक- ण्टेयेन केषांचन पक्षिविरेषाणागपदेष्रत्यकथनमात्रेण सर्वेषां पक्षिणां ज्ञानवच्वं वा ज्ानाधिकारवच्वं वाऽभ्युपगन्तुं न युज्यते । नाहि अग- सत्येन समुद्रः पीत इति सधर्विमेः समुद्रः पातुं शक्यत इत्युन्मत्ताऽप्य- भ्युपगच्छति । अतो मार्कण्डेयवचनसथतादशचाश्चयवणेन स्येवानुमोद- नीयं नान्येन केनचित्‌ । किंच जमिने;ः कमव फटद्मीश्वरो नास्ति पश्वारम्भमीमांसा ) ५१ देवतानामपि विग्रहवस्वं नास्तीत्यादिषु विषयेषु नास्त्याग्रहः#। नितरा कमेविन्वासरहितानां नाप्तिकानां बोद्धादीनां खण्डनार्थं तथा कथित- वान्‌ । एतच्छकरविजये भगवद्विद्यारण्यस्वामिकृते नवमसर्ग स्पष्टमि- त्यास्तां तावत्‌ । यत्त-- ‹ यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम्‌ | अभिखापषोपनीतं च तत्सुखं स्वःपदास्पदम्‌ ' ॥ इत्यनेनापि सूृचितमेतत्‌ । आद्यपादेन हिकरत्यन्तकालदुःखसदृश्ष- षुखसमानहःसनिरासः । त च ग्रस्तमिस्यनेन तद्‌धिकदुःखनिरासः | अनन्तरमित्यनेन न्िद्राकाटव्ैषयिकोभयरहितदिनरूपकाट निरासः ! अन्यथा सकलटबदुःखाभावस्याऽऽ््यपदेनेवं प्रतिपादने सिद्धे न च ग्रत मित्यस्य वेयथ्योपत्तेः | अभिखाषोपनीततवेन विषर्संपादनङ्केशनि- रासः । स्वर्गेऽपि वेपयेकमेव र खाप्ति अप्सरस एनं जाया मूत्वोः परोरत इत्यशिषटोमाटिफटकथनेनेकः पूवपरयोरिति सूत्रे भाप्ये रपषट्ु- क्तम्‌ | एवं च भिजातीयसु खंत्वमेव स्वगेत्वम्‌ । तरमान्मदिषासुरा- जन्यदुःखपस्त्सयेति सूचितम्‌ । यद्रा स्वनान्तरोयकावद्यमािदुःखा- न्यदुःखजनकाधमनारब्यदे होपभोभ्यसु खरवे तत्‌ । सहगमनादौ परणा- ^~ ~~~ ~~~ ~~ -~-~-----* % भगवता जेमनिना नवते देवताधिकरणे (देवता वा प्रयोजयेत्‌?) इति पृतैपक्षमुप- क्षिप्य ८ अपि वा शब्दपूैजत्‌ †” इलयनन सिद्धान्तितं तदाशय एवम्‌--““ वज्रहस्त; पुरंदरः " इय।दिभूतायेवादूानां प्राणान्तरध्रपे प्रतीयभानाथेऽपि प्रामाण्यं विद्यत दति । पिप्रयुक्ता धम इसेव तभोहटक्षणे वचरः प्र्तुतो न देवतािग्रहाधिनि्णषः । = (५, (~. अत एव।पृथस्य।कारमन्णिव श्ब्दमात्नप्रमाणकेो मगवाज्ञेभेनिः परितुष्ट न भगवतीं देवतां द्रे्टि | तावदेव सखपक्षिताहाध्यायष्य। <ऽरम्भासिद्धेः । भगवतो जैमिनेश्च दवताविम्रहादिकं शमततयधिकारटक्ष ५ तद्रब.ए्ातृभेः प्रपरञ्चितममेति तत॒एवव्रगन्तम्यम्‌ । विस््रमिया नेह तन्ते | प्रासङ्गेका; केचन पसजेमिनितन्रभेदा ये संदृर+न) तेऽधिकारिभेदेनोद्य; । ह्वार मद्पदाः छेकवा्ि - ८4 इत्य।ह न।{स्तक५।०१९।क९ष्णुर।८म सततां भ।ष्यकृदत्र युक्या | ृद्त्वमेतद्विषयश्च बधः प्रयाति वेदान्तनिकरैवणेन | !› इति । ६ २ पश्वारम्भमीमांसां । न्तप्रायाधेत्तादौ चोक्तरीत्याऽल्पं पाप॑ भूयान्धर्मा उ्योतिष्टोमन्यायेन वदन्तीति ६िप्ोपति । तत्तुच्छम्‌ । यन्न दुःखेन सभिनमित्यादिपवेन स्वरसतः प्रतीयमानोऽथय इत्यम्‌- न दुःखेन सभिन्नं रवावच्टेदकश- रीरावच्छेदम रवसमवायिसमवेतत्वसवन्धेन दुःखष्द्धिन्नम्‌ | न च म्रस्तपनन्तरद्थम्यस्य शरीरमाप्यनन्तरं सुखाभावावच्छदकशरीराषर्छि- समिन्नप्र्‌ । ॐनभिकापोपनीतमित्यरय संकर्पमात्रेणोत्पन्नं न तु प्रया सेन । एताश विरेषणजयविशिषरुखःगव रवपद बोध्यं भवितुमहति, इति भवदुक्त रत्य हिसाजन्यदु;खसबन्ध उक्तविरेषणानुपपत्तेः । भवदुक्त- रत्या विरेषणसामजञ्जस्येऽपि तथा तद्रक्याथेवणनं दिंसाजन्यदुःख- संवन्धान्यथातुपपस्यव न तु सरसतस्तद्राक्यात्तादजाथः प्रतीयत इति पाक्यरारसय भञ्येत । केचित्त यन्न दुःखेनेत्यादे न स्वगैलक्षणं पिरेपणचतुषटयव्यावस्योभावात्‌ । किंतु रवरूपकथनमात्रम्‌ । विरेषण- चतुष्टयेनापि ए सांसारिकिसुखव॑टक्षण्यमरय त्रुवता सुखत्वावान्तरनातिः (रगेत्वश्चपलक्ष्यते । तद्धि दुःखमिश्रमग्दः तु न तथा | एव॑ सांसारिकं राज्यादिसुखं वषाव्रवधिप्रमाणामावाच्छन्रुकृतापहारादिशङ्कनग्रस्तम्‌ । दरद तु अथवादादिपरमाणतो वपादियावत्कालभोग्यतया भ्रमितं न तन्मध्येऽ- पहाराटशङ्कःग्रस्तं तथेदमन्तरमनवच्छिरनं सततं वषादिपयन्तमितरसु न तथा कंतु नुखदुःखोभयरटितावस्थयाऽवच्छिन्नमेवमिदमभिखाषमाजे- णोपनतयुपरिथतं न सक्चन्दनवनितादे विषयापेक्षमितरत्त॒ विषयापेक्ष- मवेत्येव॑रीत्याऽस्य प्यस्यार्थं वणेयन्ति । अस्मिन्पक्षेऽपि स्वग॑सु खस्य दुःखसंबन्धगन्धोऽपि नास्तीत्येव प्रतीयत इत्यलम्‌ | यदपि श्येनवधप्रधुक्तमत्यस्पं पापं भवत्येवेति तत्त मीमां सेतिशब्द- स्याप्यश्रोतुत्वमात्मनः परर्यापयाति । यतस्तदग्यपदेशं चेत्येतस्मिन्नधि- करणे शयेनेनाभेचरन्यजेतेति वाक्युदाहूत्यात्रत्यश्येनषदं श्येनपक्ष्या- त्मकगुणावेधायकमाहोस्त्कमनामषेयं वेति संदिह्न॒तत्मख्यन्याया- ग्रात्मकवाधकाभावात्‌; स्येनपदस्य श्येनपक्षिण्येव भरसिद्धत्वात्‌, “ यथा बे श्येनो निपत्याऽऽदत्त एवमयं द्विषन्तं ्रातु्यं निपत्याऽऽदत्ते ' इत्य- थेबादस्योपक्रमस्थविधिवाक्यानसारेण ते तद्विलासां इव तदिरासा इतिवमेयतरात्‌, प्रृतसोमयागमाभ्रेत्य फलादेशेन शयेनात्मकगुणा्- धायकमाहोस्विच्छयेनविक्िष्टकमोन्तरविधायकं वेति पूवेपकषे प्रापने, अ्थ- वादस्यानन््रयारुंकारत्वे सर्वेषामथेवादस्थपदानायुपमानान्तराभावल- पश्वालम्भमीमांसा । ४१ ध्षकत्वापत्तेरपक्रमन्यायासवरेन भयोनुग्रहन्यायेनोपक्रमस्थ षएकभ्मि- छर्येनपदे रूपकविधया दु्षौपमानविधया वा गोणीं दृत्तिमाभ्रित्य ए्येनपदस्य द्वितीयविपिपरकारापादकं नामपेयत्वमेवाङ्ीकतेन्यम्‌ अथेवादस्तु रूपक्राद्यपेक्षितसादृक्योपपादनाथः सन्विनेब लक्षणां पूर्णा पमानयिधया विषरेययागस्तुत्यथ दत्येवाभ्युपगम्यते, इति सिद्धान्ति- तम॒ । भवटूक्तरीत्या शयेनपक्िद्रव्यकः इयनयाग इत्यभ्युपगम्यते चदे- तद्पकरणासेद्धान्तविरोधः स्यात्‌, इत्यलमधिकेन प्रपञ्चन । तस्मा- न्करेयस्कापेर्वेदाथतच्चधिन्सवक्नव्यासनेमिमितदमुयापेमदहानुभावङंकरश- बरस्वाम्यादिमतमनाटत्य वरेदपिरुद्धाथपरापिसां ख्यामुयाधथेना येनकेन्‌- चिन्पण्डितेमन्येन व्याकरणमतयोधकमञ्नृपादौ प्ररुपितं स्वभेऽपि न बिश्वसनीयम्‌। किंतु व्यासभैमिनिमतमेवाऽऽदरणीयमित्यास्ताम्‌ | श्रीरामो जनकः सती मतिमती यस्य प्रसूजौनकी दत्तात्रेय शति भरवंप्ानिगमो यः सोमयाजी सुधीः । गोविन्दः सुगुणश्च विष्णुरपरो दव रयः सोदराः श्रलक्ष्मीकमयेशपादयुगुखे प्रन्थं स्यप्रद्रापनः ॥ १ ॥