आनन्दाध्रमरसस्कृतग्रन्थायिः। पश्वाटम्भमीमांसा

व° शा० रा० रा० िंजवहकरोपाहषामन- शाधिषिरचिता एत^पुस्वक वे० श्रा° सं° रा० रा० आगे इ्युपहे, काषीनायतास्िभिः संश्ोधितम्‌ तच्च पी, ए, इत्युपपदषारेभिः

विनाशक गणेश आपे इत्येतैः पुण्यारुयपत्तने मन्‌ ' महादेव चिमणाजी आष्ट इत्यपिपेय- महकिगप्रतिष्ठापिते आनन्दाश्रमश्ुद्रणलये आयसाक्षरभदयिखा प्रकाशितम्‌ |

~ |

वाखिवाहनप्रफाग्दा १८४५ सिस्तान्दाः १९२१६

( भभ्य पर्वेऽपिकार्‌ राजश्चाप्तनानुप्तारेण स्वायत्तता; ) | मूरं दशाऽऽणकाः ( ५१०) |

भूमिका)

हन्त भोः संघुपस्थितोऽयं तथाविधो विस्मयकरः समयः, यत्र करकोऽपि षा भवतु विद्राुताविद्रन्वहुश्रुतो वाऽनाघ्रातधमेमीमांसा- सृत्रकुसुमगन्धो वाऽऽस्तिको बा गलदरिततशाद्खमयोदो वा समयानुसारं परिवतेयितुमेव कामयते भगवन्तं सनातनं वेदिकं धर्मम्‌ सर्वोऽपि ननु स्वातक्येणैव कपोलकटिपत्तानात्मनो विचारान्परेषां षुरस्तात्मादुभा- चयतु भरयतते 4 प्रयस्याते चेतस्ततः पदशो वाक्यशो वा भमाणाभासा- न्यथान्तरभयुक्तानि संश्ड स॑ह स्वीयं मतयुपोद्धलयितुम्‌। अपरा- श्षक्ेव पौवाययं वाक्यजातरयाचिन्त्यनेव भ्रुतिलिङ्ादिभमाणानों 7बस्यदोबेल्यमननुसदधान एव वाक्याथविचारमगणयन्नेव मीमां- परान्यायपर्रतति शाखार्थं सावष्ठम्भं निणिनीषत्ति, निणेयन्नपि वा नाप- परत इत्यहो कोटिर्यं कालस्य विजृम्भितं व्यामोहस्य। सस्ये तद्िस्मापयत्यस्मान्‌, यत्‌ यदि कोऽपि मितपचमतिनरगेक्मद्ययावत्य- टता वेदिकसंभरदायपरीवारहेण समथितं परःसदसेः शरुतिरमृतिवचनेः माणमृधेन्येनिचकित्सं व्यवरथापितं भूयोभिरारितकथौरेयेदशन- कपरकाण्डे; रवम्रेऽप्यसंभावितदोषेश्ं येदिके ऋतो शिवंकर पन्वालम्भं, धचिचीषुरिव स्थास्सुतमं पापनिकायमश्रयस्करं प्रतिषद्धपयं सममरभं सासेपं मजस्येद्धीषयेत्समाह्वयेच विवदितुमास्तिकमूधन्या- निनि। समयेऽस्मिन्‌ आप्सितिकाः एनविद्रंसः “न हि सुतमयुरोति ग्रामसि- हस्य सिंहः इत्पभियुक्तानामाभाणकः मनासि मन्वाना उपेक्षया जोपंभावमेव यदि भनजेरस्तहिं पायेण परतच्मज्ञा अधुरा भूयांसो जनाः भ्रदधाना अपि भमवति वैदिके ध॑ऽयुतिष्ठासवः भोतानि क. जातानि महान्ते व्यामोहमापनच्रा इत्थ॑क्रियादिमेकविधुरः रूतव्यतो हीयेरन्‌, आत्यन्तिकं चानथमृच्छेयुः , भ्रेयसश्च मतिहन्येरन्निति अनिच्छ न्तोऽपि विवादाध्यवसायं “परमतमप्रतिषिद्धमसुमतं भवाति" इति न्यायेन संभाव्यमानं यागीयण्छदिसाया अवैधत्वं भत्याख्यत्य परमार्थभूतं वेदिकं पन्थानं प्रथयितुं क्ंविदिव व्यापारयामो रेखनीमात्पीयाम्‌ ¦ अत्र केचन सथुत्तिष्ठन्ते-““ननु भो!" यदेतचक्नादिकमनुघ्रीयते नेत- ख्छेयो जनयितुमीषटे, अपितु बरूवत्पतकमेवानुबेध्नाति भत्यक्षमेव पशूनां निद॑यं दिंसनादिति च^“अग्रीषोमीये पञश्युमालभेत, वायव्यं म्वेतमाल मेत भूतिकामः, ब्रह्मणे ब्राह्मणमालभेत' इत्यादीन्यथस्ये-

| |

यानि श्रोतवाक्यकदम्बानि घण्टाघोषडुदघुष्यन्ति पश्वादीनां कतुप्वाट- म्भनम्‌ | यथा वेदिकं निखिलमपि वाक्यजातं रवतः प्रामाण्यमादी- कते तथा पराक्रान्ते प्रवेी्मांसायां भगवता महाञनिना जैमिनिना इति कथमेतचोद्मवतरति यागी यासा पापादुबनम्धिनीति, इति वाच्यम्‌ दाहतवचनानां भूतिकामादिपदरवाररय्न कास्यपररवस्थ्व प्रती- यपानत्वात्‌ निन्दिताश्च काम्यकमानुष्ठातारो भगवता गीतासु-

“याभिमां पष्पि्ता बाच प्रवदन्स्यविपभथितः'। ^“ कामात्मानः स्वगंपरा जन्मकमेफलपदाम्‌ "”

त्रविद्या मां सोमपाः पृतपापा यरिष् स्वगतिं प्राथेयन्ते। "'

(क्षीणे पुण्ये मत्यलाकं विशन्ति" इत्यादिना बहुभकारेण आश्ना- यते चोपनिषत्स्वपि "पवा हेते अदृढा यन्नरूपाः ' दृत्यादो बहुत्र | युञ्य- ते चेतत्‌ स्वस्य सुखं संपादयितुं दयनीयानामस्मतच्राणां पृकदीनार्ना प्राणिनां सोनिकैरिव ब्राह्मणत्रुवेधापिकंमन्येव्यापादनं नेधैण्येन क्रिय- माणं तेष्वेव पड्युत्वमसुरत्वं वा प्यातमाति रिस्यात्सवभूतानि शति दंध्वन्यमानाऽयं प्णिवधनिपेधः कथंनु नाम पद्यं विश्चसितार्‌ यामीर्यातना नानुभावरयेत्‌ ? चात्र प्रत्यवस्थातव्यं केनापि * अभ्रीषो- मीय पश्चुमारभेत ` इत्यादि बाक््यं सामान्यतः प्रत्त हिस्यादिति वचन संकोचयेदेयति अद्रोषोपीर्यं पषुमारुमेतेस्यादि वाक्येन पाकर- णिकेनं पश्वाछछम्भस्य क्रत्वथत्वमिष्टसाधनत्वं प्रत्याय्येत नतु हिस्यादिति विधिविहितर्दिसासामारस्सयानिष्टसापनत्वं यागीय- हिंसायां व्यवर्त्येत एकरमैव कमण इष्टसाधनस्वमनिष्टसाधनसत्वं चे- त्युभयमपि वचनबलात्ममीयमाणं विरुध्यते परकोयसुन्द सीगमनद- रिव वस्तुतस्तु १वदाहूतेष्वद्रीषोमी यादि वाक्येष्वाल भतिन दिसाम- भिधसे रितु स्यदीमाननं यथा हभ्रिहयेत्रीयदोधयिकरि ^“ बत्समालमेत '” इति बाक्य आखभतिः रपशेमात्नमाचष्ठे स्पष्टं चेतदध्वरमीमं सायाम्‌ ! हिंसा पुनरङ्खयागविधानेन विज्चसनप्रकारेण चाऽक्षेपत एव प्रतीयते पूनः शक्येति सुतरा संकाच्यस्कोचक मावो नोपपद्रते आप्षे- पलम्यक्रत्वथहिसायाः श्षक्याथमृतर्दिसानिषेधस्य चान्यतराप्रामाण्यभी- त्या हि संकोचः कर्प्यते } चात्र तत्पदमाधातं भरभरवति अथ क्थ निष्कञ्पपरदसिर्दिसाविशिषटे यागादो प्रामाणिकानापिति चेन्द्रणु नान्तरी- यकरदिसाजसयपाषफर सहिप्णुनामेत स्वगेविषयकोन्कररागवरक्ञीक्‌ तान्त

| ¦

रङ्गणां धूमादिसषिष्णूनां पाकादाविक इ५नादाविवं प्रदतेरुपपचमामः- त्वात्‌ निवेध्यनिषेधयोः पुरुषायत्वं ऋत्वथत्वं वा एकमेका ऽऽ- वक्यकमिति भक्ते निषेधस्य ऋत्वयेदिसाप्रतियोगिकत्वं नोपपद्यते किंतु पुरुषाथ्दिसामतियोगिकत्वमेवेति वाच्यम्‌ यतो नायमेकान्सो यस्पुर॑- पायमतियोगिक एव रुपाथनिरेधः कत्क्थेभतियोगिकञथ क्रत्वथेनिपेध इति व्यभिचरितत्वात्‌ परुषार्थो हि भार्योपगमः ऋत्वयेत्वेन निषि- ध्यते चखियमुपेयात्‌ ”” इत्यनेन क्रत्वयेिंसाया अपि परम्परया ५रुपषोपकारकत्वेन परुषायेत्वस्यापि सूपपादत्वाञ्च। रेयादतत्‌ यदि स्याद्यागीय्हिंसायाः; पापाभावमतिपादकं भामाणिक्रवचननिकुरम्बम्‌ विहाय गजनिमीलिका विस्फारिते चक्षुषि समुपरुभ्येरन्परःरतौनि वचांसि यथा हि मनुः--

‹“यज्ञाथं पशवः खष्टाः स्वयमेव रवययुत्रा। यङ्ञाऽस्य भूत्य सवैरय तस्माद्यज्ञे वधोऽवधः ”' “ध्या वेदविहिता हिसा नि्यताऽसिम्रार्चरे अर्दिसामेव तां विद्य्रेदाद्धर्मो हि निबभोः'

इति अश्रीषामीयादि वाक्यानां निन्दापायधित्तादिसमभिन्याहारा- भावेन तद्धो -यप्रवतेनायाः स्वजन्यग्रहत्तिविषयेऽजादिपन्वालम्भे सामान्यतोऽनयेहेतुत्वप्रतिक्षेपकत्वमुक्तमनुवचनवबलेनाध्यवसीयतः इति सामान्यनिषेधश्ाखस्य यागीयर्दिंसातिरिक्तपररवमेवोररक्रियते आक्षेपलभ्धाया अपि यज्निय्दिसाया विधितात्पयेविषयत्वेनानथ- हेतुत्बभरतिक्षेपो नारुपपन्नः तथा चेमं सामान्यश्ंखरय संकोचं सुर छएमवाऽऽचष्टे श्रत्यन्तरवचनम्‌---“ अरिसन्सवो भूत्तान्यन्यन्न तीर्थ- भ्यः `” इति अत एव चीरातततायिवधे पापाश्रवणन शिष्टाचा- रानुटात्तः एवं यप्गीयाहिंसाया; जञास्नविहितत्वेनानथहेलुतवज्ञ्कनया अप्यसुत्पत्या सामान्यनिषेधस्य तद तिरिक्तपरत्वं निराब्ाधमिति काऽप्यसुपपा्तारेति चेन्मेवव्‌। तस्पाच्ज्ञे वधोऽवधः '› इत्यत्राषंथ इति मओऽनुदरा कन्येत्यादाविवाटपाथेकत्षस्यैवाभ्युपेयमानत्वात्‌ अन्यो- न्याभावाथेकत्वै ५नरङ्गीक्रियमाणे घटोऽघटं इत्यादि वाक्यादिर्वे वधीऽदध इत्यादि वाक्यादपि स्ञष्दब्ोधायुत्पत्तेरभामाण्यापाताथं ^“ अर्िंसन्छदा भूतानि "” इति श्रुतिस्तु अवेधासात्वागस्यः वेधां सपयाशे्लाधनतव-

| ¢ ,

मभिधत्ते एनवेधाहिसाया जनिषएटसाधनस्वाभावमापि पड विङारित, वपाप्रु^खदंति, पश्चमाखभते, पश्यं यत्सज्पयन्ति, इत्यादि्िसाविध- योऽपि दसाय इष्टसाधनत्वमाचक्षते नेव एनः परत्याचक्षतेऽनयेदेतु- तामापि अत एवे तेत्तिरीयश्रतो ““ परागावतेतेऽध्वयुः परशोः संत्नप्य- मानात्‌ "' इत्यनेन परागावतनं विधीयमानं जाघटीति पाप्वच्वात्तस्य कमणः युज्यत चैवमेव न्विजां परायधित्तश्रवणमपि

पिच तदेव हे ब्राह्यणेर्विधीयते यन्मन्नाः स्तुवन्ति। चार्यं सोम- यागो मन्त्रै; रतुयते यत्र मन्त्रे तादृशं प्दमाभासते तस्याम्यायेःवं वक्तु सुकम्‌ | केवलं ब्राद्मणवाक्येरेव विधानं त्वार्केचित्करम्‌ मन्त्रापे- क्षया ब्राह्मणस्य दौ्ैसयात्‌ तस्मान्मन्त्ररस्तुतत्वाद विहितत्वा सोमयागोऽतुष्टेयतापहति

इतश्च नायः सोमयामः- यतो रामायणेऽपि भरतिपाद्ते- “यदन्ना; पर्षा राजंस्तदन्मारतस्य देवताः "” इत्यनेन निवृत्तमां सानां देवताय- मपि मांसवलिप्रदानमनथाबहमिति ततश्चपथादेव विज्ञायते ये ताव- न्मासं भक्षयन्ति तेरेव तेऽनुषटेयाः सर्मांसयज्ञा इति खलु कथमापे निृत्तमां सानामनुष्ेयः सोमयाग इति संप्रतिपन्नम्‌ ““ अस्वभ्यं लोक- विद्रष्टं धमेपप्पाचरेनन तु इति भगवता याज्ञवस्क्येन खोकविद्िष्टो धर्मोऽनाचरणीयतामेवाऽऽपद्यत्‌ इति सवथा सर्भजुगुप्स्यमानर्दिसा- विरि(टमाध्वरिकं कमे पारत्यागाहमेव पेक्षावताभ्‌

महाभारते ज्ञान्तिपवेणि उपरिचयेषाख्याने बीजेय्ेषु यष्टव्यं छाग नो हन्तुमहथ "” इत्येतिद्यस्योपलभ्यमानत्वात्तत्रैवान्यत्रापि रहिसा- मययज्ञानां बहुशो विगर्हितत्वात्‌ , यज्ञानां जषयज्ञोऽसिमि, एष मे स्वै- धमाणाम्‌, इत्यादिषु भगवद्धक्तेरेव सवाधिक्येन तोषटस्यमानत्वाच सामयागस्याननुष्ठेयतं सेत्स्यति

किंच कोऽयमभिनिवेश्चः-- सत्यपि रिंसाधिधुरे सोमप्रतिनिधिभूते समज्ञसतमे कमणि रटिसापमरधानः सोमयाग एवानुष्ठातन्य इति स्पष्टमेव प्रतिनिष्धेमाचक्षाते भगवन्तो मनुयाज्ञवल्क्यो--

, “८ इष्टि वेन्वाररीं नित्यं निर्वपेदब्दपर्यये | क्टमान। पशुसोमानां निष्कृत्यथमसंभवे ` ( मनु ° ११-२७ )

| ५]

“१ प्रतिसंवत्सर सोमः पञ्चुः प्रत्ययनं तथा कतेव्याऽऽग्रयणेषटश्च चातुमौस्यानि वैव हि एषामसंमवे कृयादिष्टि वैश्वानरीं दिजः ”” शति ( यान्न ° आचाराध्या० १२५ ) |

एकादशस्कन्धे भागवतेऽपि ““ स्ये परं घ्नन्ति प्चूनतदिदः ““ पशशोरालभनं हसाः” बन्येश्वरपुरोडाशेनिंबपेत्काटचोदितान्‌ तु श्रौतेन पश्चना मां यजेत” इत्यादिना बहुधा बिनिन्दित एव हिंसा- युक्तः; करतुः

भगवान्यास्कोऽप्यमुमेवाथेमुपष्ट प्राति ““ अथ ये हिंसामाभित्य विद्या- रत्छञ्य महत्तपस्तेपिरे चिरेण बेदोक्ताने बा कमणि कूर्यन्ति ते धूममाभि- सभर्वन्ति '' इत्यादिना ““ पुनरेवेमं रोकं प्रतिपद्यन्ते '” इत्यन्तेन ्रन्थेन |

मनुनाऽपि उपवृंदितोऽयमेवार्थो मुन्यन्नेरेव पुरोडाश्चच रनिर्वपणयन्ना- नामनुष्ठेयत्वमभिदधता, अर्दिसयेन्दरियासङ्गवेोदकेश्चैव केरभिः। निटत्तिस्तु महाफला `” इत्यनेन यदि नैव सवेथा त्यक्तमिष्येतं सोमयागस्तदा पिष्पश्युमारभ्येष्टे निवत्येताम्‌ तथेव चानुज्ास्ति भगवान्मनुरपि कयाद तपश्च सङ्क ङयात्िपष्टशयुं तथा इति अनुक्- लात वेष्णवानामाचारः।

विरेषतशरेदक्तमे करारे कलिकाल एवंविधं फमीनुष्ठीयमानं कथै- चिदपि धिनोति विदुषां चित्तम्‌ आधानमधुपकेश्राद्धादौ हिंसामयो विधिः करो यथा जुगुप्सापादकत्वात्परित्यज्यत एवपिहापि प्र्दि- सा दूरतः परिहतेव्या अत एव युज्यते याज्ञवल्क्यादिभिरुदीरितः प्रतिनिधिः

तथा यागीयदहिंसाविधायकवाक्यानां फाम्यकमेपरत्वात्काम्यक- मेणां बहुत्र निन्दितत्वात्‌, स्वसुखसंपिपादयिषयाऽस्वतन्नाणां पश्चूनां मारणस्यानुचितत्वाद्‌ विधिवाक्येयोगीयािसायापिष्टसाधनत्वबो- धनेऽपि सामान्यक्षाखपाप्तस्यानिष्टसाधनत्वस्यानिराकरणात्‌, स्पश्ेस्ये- वाऽऽलभतिज्गब्दाथेत्वेन हिंसाया आक्ेपलब्त्वेन स॑कोच्यसैकोचक- भावानुपपत्तेः, अवजेनीयर्हिसाजन्यपापफलसरिष्णूनामेव हिंसाविशिष्टे

प्रकञ््यंचचत्े १; शत च्शास उयत्रा१ ) र्गा प्रययो <न्णाशकः-

|

त्वाध्यवसयाच्च पपजमकमेव हिसाधटितं यागोदिकर्मति हुं तदुष्टाय- मानं प्रेय आव्हेत्मत्युतानथेमेव संपादयेदिति

तदे तदज्ञानविजुम्मितमेव पनः कदाविदवि हक्य सर्वेषां हिसा- विरशिष्टकमणां काम्यत्वमेवेति, स्याव नवौयर्व्यं श्वेतमाशमेत मृतिकाम इत्यादि वाक्य विहितानां कभेणां काम्यरवै, तावता वसन्ते क्सन्ते ज्योतिषा यजेत, सोमेन यजेत, पञ्युना यजेत, इत्यादि वाक्यविदहिलक- मणां नित्यत्वं नापह्योतुं शक्यम्‌ वीप्सादिभिरहिं तेषा ततर तत्र पमा साशा नित्यत्वस्य व्यवस्थापितत्वात्‌ कामं निन्यन्तां नाप॑ काम्योनिं कमाण्यनित्य्रेन करं ताक्ता परापरं तदङ्खकिंसयाः किंच यदेतत्काम्यं कमजात निन्य्रते तत्कि हिसाविरिष्टत्वेनाऽऽदोरिवत्काभ्वत्वेन! नाऽऽयः। नित्यानामपि हिंसाति्षष्टत्वेन नित्स्वाषाताह्‌ निर्क्तगीता ककयेषु निन्दाप्रयोजकरहिसाघरटितत्वपरतिपाद्‌कषदाभावाच्च नान्त्यः कम्य- त्वेन निन्तन्नेऽकि फलं प्रप्सुनाऽङःसाकरयशःकदनाय रहिसाया अव-

कतैन्थत्कात्‌ अङ्कविनाठृर्तं हि प्रधानं फलपयैवसाय्यपूर्व प्रसवितुमीष्टे दं ्षमक्षकमत्कुणानिपि स्वैन्रेऽपि अव्यापादयतामास्तिकः- शिखामणीनामकरणे पत्यवायवरिहारायमेव केवलं हिखाघटितेषु नित्य- कमसु -प्रवृत्तिदस्ेनात्‌ जाक्फि शङ्कनीयं स्क्सुखोपार्जनाय यत्न पञन्दिसन्तीति यदप्युक्तम्‌- एकस्येव कमेषणः इषटसाषनत्वमनिषटसाध- नत्वं चेत्युभयमपि वचनवब्खस्मीयमाणं विरुध्यते, इत्यादि तन्न चार्‌ अग्नीषोमीयं पञ्युमामभेत, इति काक्येन यामीयपश्नाटम्भ- नह्य केवरमिषटसाधनत्वं परत्याय्यतेऽपितु कल क्द निश्नयुवान्थित्व- मपि अन्यथा किषसपृक्त भाोजनविष्षयकनाक्यस्यापि भरामोप्याप्तिन- ष्कम्पं ताटश्ञभाोजने प्रह स्यापत्तिश्च अतो शि बलवद निष्टानसुबन्धिस्व- विशिष्टष्टुसाधनत्वमेन विधिना बोध्यत इत्यबश्यमभ्युपेतण्यमरू अनि- एसाधनत्वमापे केवलं निषेधवाक्येन बोध्यते तत्रापि षट्वदनिष्ट- जनकत्वमेव. बोध्यते अक्र बलवत्बमिष्टापायानुष्ठानपयुक्तसफरवि- धेष्मवषिकामिक्यरूपत्वम्‌ तथा विथिनिषेधकभितयेसीदशेष्ठानिष- साधनत्वयोरेकत् समवे. सं्रटते. मि चिन्तेष्पत्‌. पतियोमिन पुरुकाधत्वेः पमि. एुग्कावित्वमिकतिः न्विवमयः वुहषानेरसवीन्नः- निषेधस्य . ऋत्वयैष्वदकेनेन - ग्यसिच्करेऽपि मलियोनिणः कल्व्थतमे

( |

मिषेधर्यापि करषथेरवमि यवस्य कापि ्यभिजारादर्दीनात्‌ यथाप्यभि- हितम्‌- अद्म षोमरीयादिवाक्येष्वालभतिर्नेब हिसामभिधत्ते भित्‌ वत्समा- खभेतेतिवाश्य इव स्यशेमाच्प्‌, रत्यादे तदरप्यपेश्लमप्‌ अ्रीपो- मीयं पयमाखभेतेत्थादो साऽस्य देवतेत्यधिषसेन च्छपत्ययेन प्रतीयमानो ्रष्यदेषतासषन्धो यागं विनाऽनुपपस्म इति यागवाचकपद मावश्यकम्‌ , लछाघवादालभिनेव भामो श्यत इति क्ष्टषोध्यःवयेव दिसाया पनः स्पशेषाचकरवमाखभतेः अथ चेदभिनिविक्से श्रक्तया भव दिसाऽऽलटभतिना बोध्यते, आक्षेषत एव्र यागोपपस्यथं करप्या सेति तदा निभाखय चक्षुषी बिस्फाये ^“ वपारुर्खिदति पाश्वैत आच्छयति प्रन्ति वा एतत्पदं सन्न पयन्ति पश्च वि्ास्ति हृद यस्याग्रेऽवय्याति अथ जिह्वाया अथ दक्षसः ' इत्यादीनि सुस्पष्टमेव पडरिसापाचक्मणानि वचोजातानि अथ शङ्कथाः--बरसमाटमेतेपयत्र कथमालमतिः रपश्षेमाचष् इति तदा यागतात्प्ग्राहको द्रव्यदेवतासंबन्धरतत्र मरतयत इति समाधानं मन्वीथाः एतेनाऽऽक्षेपलभ्या हिसा सामा- न्युश्चा्चं ब्राधितुमीष्ट इति परास्तम्‌ यचोक्तं॑परुषा्थां हि भारयोपि- गमः क्रत्वथत्बेन निषिध्यते सियदपेयाद्वित्यनेन यामीयहिसाया अपि परम्परया प्रुषोपकारकत्वेन पर्षायेत्वरयापि सृपपाद्रबादिति त्र समभज्ञसम्‌--

हिस्यादिति ज्षाखस्य पागीरिसाणाखरयचोक्तनियमेव्यभिचारेण विरथे सत्यपि सामान्यविशेपभावपयोटोचनेन षाध्यषाधकभाष एवाभ्युयमम्थते विशेषशाख्लोदैव्यतावद्टेद कावास्छश्नटलिसामान्यध- पौबच्छिशेदिष्यताकस्वरूपसामाम्यक्षाखत्यं हिस्यादिति षाक्ये निग- बाधमिति क{ऽप्यनुपपसिः यागीयिसाया अपि परम्परया पर्‌- पोपकारकत्वेन कुरुषायैरवाभ्युषगमे सथमपि कर्मजातं परस्पश्या पुरुषो- पकारकमेषेति हस्त वुरूषायेत्षं फैवलान्यि सप्रे? र्याहःयेत च“ अ- थातः कर्वयपषुरुषाधयोजन्नासा"! इत्यनेन चतु्थाध्यम्याये निर्दिश््ययानो षिभागः सामाम्धधमेध्याप्वयोः रषायेत्वक्रत्वर्थत्वयोरेकन्र समाते- शेत मिथो तरिरोपायात्रात्‌ आमनन्ति परिणतपन्नाः सामान्यधर्- स्थाप्पषरश्यरविद्दनानाधममकारकङ्ानानुकूखव्या नारं निभागपद्‌- व्यपदेश्यम्‌ |

| ८}

यच्च जटप्यते--तस्माधज्ञे वधोऽवध इति मनुवचनेऽयुदरं कन्ये- त्यादाविव नयोऽल्पाथकत्वमेवाङ्खो क्रियत इति तदतिराहसम्‌ ` नयोऽ- भावत्वावच्छिन्नमात्रवाचकत्वस्य सवेदाशेनिकसंभदायसभतिपन्नत्वेना- स्पाथकत्वं क्षणयेवाङ्खाकरणीयम्‌ ङतो नन्वायास्यते शक्त्येव निवहे लक्षणाभ्रयणेनाऽऽत्मा चापि भ्रमितव्यम्‌ ““अ्िसन्सर्वाभू- तान्यन्यत्र तीर्थेभ्यः '' इति श्रुतिैधर्दिसाया इष्टसाधनत्वमेवाभिधतते। पुनरनिषटसाधनत्वाभावमधीति उभयोविरोधेन द्तोत्तरत्वात्‌ एक- तरसच्वे तदितराभावस्य नान्तरीयकत्वात्‌ विधिस्पृष्टे प्रसरति निषेधः विधयश्च यामीयर्दिसाप्रतिपादका भूयांस इत्यवोचाम अध्वर्योः परागावतेनं त॒ सं्रपिहोमा्थं पुनः पापभियेति ऋति- जां प्रायथित्तश्रवणमपि प्रतिग्रहनिपित्तं त॒ रिसानिमित्तमित्यवपेदि

यदप्युद्धपितम्-यन्मच्नाः स्तुवन्तीत्यादि तदप्यविचारितरमणी- यप्र चायमस्ति नियमः, मन्नेः स्तूयमानमेव ब्राह्मणेर्विधीयत इति भरथुसंमिततया ब्राह्मणवाक्येविधीयमानं कमे मब्राथवादादयः स्तुवीर- शेत्पदे कवाक्यतया वाक्यकवाक्यतया वा साफटयमयुविन्देरन्‌ कचि- त्स्तवनाभावमात्रेण विधित्वं नापह्लोतुं सुशकम्‌ अत एव निरथ- वादा विधयोऽमनच्रसाध्यानि कमोणि तेत्र तत्रोपटभ्य॑न्ते अत एव त्यपादि साथक्यं मन्नाणामयुष्ेयाथेमारकत्वेनेव तु विधेयस्ताव- कत्वेन अथ य्याग्रहासि मन्रेः स्तृयमानत्वमेव बिषेयतापरयोजक- मिति तदा सोमस्याऽऽचिे नवमे मण्डटे परःशनाभिक्रग्मिः स्तुयमा- नत्व नाऽऽकल्यसि किं !

तेषां मन्राणामन्यायथेतां नेष्याम इति युक्तं वक्तुम्‌ भगवत्सा- यणाचार्थैः सोमपरताया एव भाष्ये प्रतिपादितत्वात्‌, काचिच कश िस्यमानप्ुविषयकफेब स्तुतिः स्पष्टमुपवणिता संलक्ष्यते यथा-

«५ प्रजानन्तः प्रतिगृहन्ति पूर्वे भाणमङ्कभ्यः पयीचरन्तम्‌

सुवगे याहि पथिभिर्देवयानेरोषधीषु प्रतितिष्ठा शरीरैः" | (ते०स० ३-१-४ सायणभाष्यम्‌-हे परो पूर्वे देवास्त्वदीयं एत्तान्तं जानन्तोऽङ्कभ्यः

परि त्वदीयावयवेभ्य उध्वेमाचरन्तं ते त्वदीयं भाण भरतिग्रहन्ति अस्मा-

कमधीनोऽयमिति स्वी कुवन्ति त्वंतु देवा येषु पथेषु यान्तितैः

पथिभिः स्वग याहि प्राणरूपेण स्वर्ग गत्वाऽवरिष्टैः शरीरावयते-

रोषधीषु प्रतितिष्ठ पुरोडाज्चादिवद्धविर्भवेत्यथः

|

५८ दपं प्यं पञुपते ते अद्य बध्नाम्यत्ने सुकृतस्य मध्ये अनुमन्यस्व सुयजा यजाम जष्टं देवानामिदमस्तु हव्यम्‌ "` (ते सं° ३-१-४ ) पा०° भा०-हे पश्युपतेऽगरे यदस्मिन्दिने सुद्तस्य मध्ये सम्यगयुटितस्यं ज्योतिष्टोमस्य कमेणो मध्य इमं परः बध्नामि अतस्त्वमनुमन्यस्व वथ सुयज्ञा शोभनेन यत्नेन यजाम इदं हय्य॑ देवानां चष्ट मरियमस्तु “(जातवेदो वपया गच्छ देवान्त्व« हि होता परथमो बभूथ) घृतेन तव॑ तनुवो बधयस्व स्वाहाकृत हविरदन्तु देवाः "' (ते० सं ३-१-५४) पता० भा०-हे जातयदस्त्वं वपया सह देवान्गच्छ रि यरमास्वं प्रथमो होता वभथ मनप्यहोतः प्वभावी वभधिथ तस्याच्यं धृतेन देवानां तनुवेधेयस्व ते देवाः स्वाकारेण समपितमिदं हविभक्षयन्तु !

तुभ्य श्वतन्त्यात्रगा ज्चाीवः स्ताकास अभ्र मेदसा घृतेस्य। कविररतो वृहता भानुनाऽऽगा हव्या जुषस्व मेधिर ''

( ऋ० सं० २-२-२२) सा०भा०--अआप्रिगो, अधुतगमन सततगमनस्व माव, अतं एव शचीवः दाक्तिमन्हे, अग्रे तुभ्यं त्वद्य मेदस पेदोरूपस्य हविष प्रतंस्य स्तोकासो बिन्दवः तन्ति सबन्ति तस्मात्कत्रिशस्तः कविभि; कमा भिश दीतरादभिः स्तुतस्य वहता प्रभूतेन भासुना तेजसा सहितः सन्नागः अस्मदीयं पञ्चुयागपभ्यागच्छ आगत्य मेधिर पज्ञावन्नमे हव्या अस्माभिदीयमानानि वपादीनि हवीषि जुषस्व सेवस्व

ओजिष्ठं ते मध्यतो मेद्‌ उद्धृते प्रते बयं ददामहे थोतन्तिते वसो स्तोका अधि त्चि प्रति तान्देवशो विहि '' |

( ऋ० सं० ३-२-२२)

7 ०भा०-- हे, अग्न ओनिष्ठमतिशयेन सारयक्तं पेदो वधाख्यं हविम- ध्यत; पर्ोमेध्यभागात्ते त्वदथयुद्ध तयुद्धतमध्वरसबादयो वयमस्मिन्पजौ ते तुभ्यं परददामहे, उद्धतं तद्रपाख्यं हृषिः प्रयच्छामः वसो स्वस्यं

जगतो बासायेतर्हे अमरे त्वच्यधि वपायामुपारे ये स्तोका घृतमिश्रा

४4

विन्दवस्ते ते त्वदयं श्रौतन्ति स्रवन्ति | यद्रा ते तव त्च्याधे ज्वार ख्यश्षरीर्यीपारे श्वोतन्ति तान्स्तोकान्देव्रक्चो देवेषु प्रति वरै परस्येकं विभजस्व |

यद्यपि रस्वमतितरेभवेन मन्त्राणामनेकेऽथा उत्मेक्षितुं शक्यन्ते, अथापि ब्राह्मणविहितानां कर्मणां प्राश्स्त्यसंपादकोऽथः स्वयमाविभ- वन्न गोपयितुं शक्यते केचित्तु एेतरेयद्राह्यणे भ्रूयमाणाम्‌--

८‹ पुव नीयमानः मत्युं पराप्यत्सदेवान्नान्यकामयतेतुं तं देवा अघ्रुवन्नेहि स्वी वै त्वा छोकं गमयिष्याम इति तयेत्यरवीत्तस्य वै मे युप्माक्मेकः परर्तादत्िति तथेति तस्याभिः परस्तादैत्सोऽगि- मनु प्रार्यवत (एे० ब्रा ६।६1)

पाण्भा०-सामितरदेशै प्रति नीयमानः पश्चुः प्रत्यक्षेण मृत्युं टष्रवान्‌ ततः स॒पञय्दवानन्मेतुं नान्वक्रामयताऽऽगन्तु नैच्छत्‌ ततो देवाः परत्येवमव्रुवन्दे पञ्ञो त्वमागच्छ त्वया सह वयं सर्वै स्वगं गच्छाम इति पटु तदङ्कीकृत्य दे वान्प्त्येवमत्रवीत्‌ , यृष्माकं मध्ये कथिदेवो मम पररताद्रच्छलस्विति तद्रचनमद्धोकरत्याभिदवस्तस्य पशोः परस्ता- गच्छत्‌ ¦ ततः पञ्चुरतमभिमनु सखयपपि तुष्टः सन्पकर्पणागच्छत्‌ एकधाऽस्य त्वचमान्छयतात्पग नाभ्या अपि क्सो वपा्ुस्खि- दतादन्तरेबोष्माणं वारयध्वाटिति पशुष्त्रं ततस्ाणान्द्धाति '' (एे० ब्रा० ६।६।) ०भा०-एकयैकव्रिधया निच्छेद राहिव्येनास्य त्वचमारछष्यतात्समन्ता- च्छिन्नं कुरुत नाभ्या आप ३सष्डेदात्पत्रेमेव वपाश्नात्खद तादु द्धरत उप्माणञ्ुच्छवासमन्तरेव वारयध्वान्िवारयत पितास्य संज्ञपय- तेत्यथः तद्धागयाठेन परश्ुस्वैव प्राणान्सपादयाति ८८ त॑स्य वपाञ्त्विग्राऽऽहरमन्ति तामध्वयुः स्रेणामिघ्ारयनाहं स्तोकेभ्योऽयुन्रहीतति ' ( षे व्रा० | ) सार मा०-तस्य पशोब॑यागुदरणतां वस्तसदृीमुरिखिवोदस्य होमाथेमाहरन्ति। तां बपामध्वयुरमिधारयन्मेपमच्रं ब्रूयात्‌ तदेतदापरतम्बा विश्षद्‌-

[ ११ |

याति--' त्वामु ते दधिरे हव्यवाहमिति सरुवेण बपामाभिजुहोति प्रादुभू- तेषु स्ताकेषु स्तीकेभ्योऽनुब्रहीति संप्रेष्यति `

तद्यत्स्तोकाः श्चोतन्ति सदेवत्या ते स्तोका नेन्म इमेऽनभिप्रीता दे वानाच्छानिति " (एे० ब्रा० ।७।२।)

सा० भा०--तत्तस्यां वपायां तदानीमेव द्िन्नायामद्रायां श्रप्यमाणायां यदा रताका नीराषिन्दवः श्रोतन्ति निगेत्याधः पतन्ति तदानीं सव- देवानां प्रियसरादिमे स्तोकाः स्वेयमनभिप्रीता अस्मासु प्रीतिरहिता दे वान्गच्छान्मपिष्यान्ति तथा साति महदेतद्‌रमाकं भयकारणं तन्मा भूदित्याभिमेत्य रतोकर्रीणनाथपमिदं प्रेषामुवचनम्‌ | अत्र नेदित्ययं शऽ्दः परिभयाथंः | | “पुरुषं दवाः पेमारमन्त तरमदालब्ध्रान्मेध उद क्रामत्सोऽग्वे पाविशत्तस्मादभ्बौ मेध्योऽभवदथनयुत्क्रान्तमेधमत्याजेन्त किं पुरपोऽभवत्‌ "` ( णे० ब्रा० &।८।) सा० भा०--प्ररा कदाचक्याः सकाये यन्न पुरषं मनुष्यं पटुपालमन्त पश कृत्वा तेन पशुना यप्रपगुक्ताः तस्पादाटब्पाचयषुभद्यक्तान्पनुष्य- परोधो मध्यो यज्नयोग्यो हपरेभोग उद्‌तरमन्पनध्यं परित्यञ्यान्यत्रा- गच्छत्‌ गत्वा मागो प्राविशत्‌ यस्माद तरमादन्बो य्न याग्योऽभधत्‌ अथ तदानीमूत्करान्तमेधं परित्यक्तदेविभगमेनं पन्यं देधा अत्याजन्तातिश्चयेन बरजितवन्तस्तसिमिन्पदत्वमपि नाकृवेन्‌ देवैः स्वीषरत्य परित्यक्तः मनुष्यः क्रिरसरूपः किनरवान्तरजातीयः ‹"तेऽन्वमालमन्त सोऽग्वादारन्धाइदक्मत्स गां प्राधिशत्तस्मा- द्ोमेध्योऽभवदयेनमुत्करान्तमेधमत्याजेन्त्‌ गोरम्‌ गोऽभवत्‌"' (ए ब्र० ६।८) सा० भा०-आरन्पादश्वान्मेधो यज्नयग्यभाग उत्क्रम्य गां प्राषिज्चत्ख गो्यज्ञयोग्य आसीत्‌ तदानीमयोग्यत्वेन त्यक्तः सोऽग्बो गोरमुगोऽ- भव्यस्य शङ़्गवापि लोमर्रो भवतः

(“ते गमालभन्त गोराखध्धादुद ऋामत्सोऽविं प्रातधिरत्तस्पादतिमेध्याऽमवदथेनपुत्मान्तमेधम-

| १२ |

स्याजन्त सं गवरयोऽभवत्तेऽविमालभन्त सोऽेरा- लब्धा दुद क्रामत्सोऽजं भाविशत्तसमादजो मेध्योऽभ- वदथेनयुत्कान्तपेधमत्याजेन्त उग्रोऽभवत्‌" | (एे० ब्रा०६।८ | ) “साऽ उयाक्तसापिवारमत तस्मदेष एतेषां पद्म॑नां प्रयुक्छतमो यदजः' | (एे० ब्रा० ६।८। ) सा० भास रेधाल्यो यङ्गयम्यभागरतारिपन्नने उयाक्तमापिवातिशयन चिरकाटमेवारमत करौडितवांरतस्वाचचरकावमेष सद्धावाश्योऽयमजोऽस्ति एष एतेषां पर्योक्तानां पशनां मध्य परयुक्ततमः शिष्रतिकयेन प्रयुक्तः। इत्याल्यायिकामापादतो निरीक्षमाणाः पिष्टमयपशो सटस्भनमेषेता- हदीथेयादाभिपरेतपिति तदेव करणीय साक्षात्पश्चुरालम्भ्य इति संभाधयन्ति नेतसमञ्जखतामवगा्ते-यतो नाऽयं पिष्पशोर्विधायकः स्तायको बाऽथवादोऽे तु पष्ुपुसडाक्षयागरय वपायागाङ्गस्य स्ता- ववो ूताथ॑वादः नेव स्वदऽप संभावनीयं प्वभावे पुरोडाश इति यदिच वपायागो नेतदास्याधथिकयाऽुमन्यत इति वलात्संभावयाति तदाऽस्या एवाऽऽख्यायिकायाः पूत पश्च्वामिदितानि प्वङ्कावदाना- दीनि कां गतिमालम्बेरन्‌ तरमात्पश॒भुरोडाशस्यैयेपा रतुतिने पशुप्रति- , लिषिप्रोडाशयागतात्पयिका। अथ प्रेपाध्यायेऽपि व्रिकफिरसि चेज्ञानीषे वपायागस्य विदहितत्वम्‌ ८“ होता यक्षदग्नीपोम छागस्य वपाया मेदसो पतां हधिर्होतय॑न हता यक्षदश्रीपोमो हविष आत्ताम्‌ "| यचचोदैरि यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः इति रामा- यणान्तगेतभगवद्रामवयनेन नायष्ेयः सोपयागो निषत्ता सैरिति सदाविमरभारुरम्‌ , तेतरवोत्तरत्र ^ श्रुतिस्तु खख्ियं॑सत्या लौकिकी भतिभाति, मा इत्यनेन यदन्नः पुरुषो भवतीत्यादे छौकिकशचुतित्व स्पष्टं मत्यपादि सकिकथ प्रवादो वेदा्षरैरेव विचारणीयेऽद्टमान- एरक एव॑पिधे पविषये तथा प्माणाभावमादीकते

३६

तष्यतुन्यायेन प्रामायऽज्ग)त्रियमणेऽपि प्स्षा यद्न्रो भवति तदद्य एव देवता इति नेव नियन्तुं शवयते पटण्ड्गुद्धना- दिमक्षकेः श्राद्धादो तननितरेनरय कतेव्यरयाऽऽपातात्‌ यः पुरुषो याटशाननत्रेलिषठश्तनिरूपिताराध्य्तावर्स्णे देवतरतादक्ाङविशष्य इति नायमविनामावः सयध्ते अम्बयव्यतिरेक<मभिचारदशनात्‌ दरि तश्चान्वयनव्यभिचारः पृथम्‌। समातदमेषु समिद््रालीनां होतथ्यस्वादु- शासनात्‌ त्णं एरूपनिरदामावादे व्यदतिरकट्यमिचासेऽपि रुप दशः तथा चावद्यमवाभ्युपगन्तव्या व्यवरथा यद्यं लौकिकः प्रवाद्‌ र्मातेप्वेव पजाटोमदलिप्रदानाद्राचारषु स्ाथेक्यसद्ते एनः कथ चिदपि श्रोतानपूवान्विषन्रपीधतुमीष्े तरमानिविचिकरत्समरुषटेयः सामयागः |

नापि यान्नवस्वयरयतिः-अरकम्याभिस्मादिका पूवपकषिणे मतं सध- यित प्रभद्ति अस्वर्ग्य दहे धमसत्याय्यः स्यतु अयोतिष्टोमेन वगकामो यजेतेस्यनेन विधिताक्येनेवं स्वगेसाधनत्यं दध्वन्यमानं जात्वपि यागरयास्वग्येतां हपते नापि लोफवििएलवरूपो दपः परदमा- दधाति द्विषन्तु दसि सगं प्राद्धेता सका सकासत्तिकाश्च तावता रिष्टविष्टष्टव्यश्चसं्ितुं शकय सादर सानन्दं सोत्तर सभक्त्युन्पेषं चानुभयापि महान्तं ददं विभ्यतोऽकरणासत्यवायाच्िदष्मृधन्याः परः सदसा पदहात्मानरऽन्वातष्टन्यागलनिदातष्टान्तं अंरुएारयान्त च।

अत एव भगवत्पदिमादितं शिष्टैरनुष्यमानतवादनिन््रमान- त्वादिति " किंन स्पर्सि परिवपरादतारः श्रोचिदम्वरदाक्षितपादेः, चतुरधिकङरूतपदन्धनिमातुभिः परमरवाग्रगण्यः श्रीमदप्पभ्यदीक्षितचर- णेरन्यश्च त॑रतावद्रदवतसरयुषिता स्र तान्ज्यातिष्मप्रभतीन्‌ कलट्ारस- स्तनमनसाऽपि नाऽऽकलनींयो दोषलेशोऽपि पवि्रतमे नदि कै क्रतो।

एतेन यः पूरवेपक्षिणा प्रोदघाटि मद्चभारटीय उपरिचरोपारयान- गोचर आष्षेपदहागं नो हन्तुमघ्येत्याष्धिः तत्रैव चतुदंशे शोके देव- घावयेन पसप वेदितव्यं इति नात्र बयं दिरषता बाचमाय।स- यितुममिटपामः।

यच्च--समुयाज्ञवस्कयमभ्‌तिभिरपल्ष्टा वेश्वानरोष्टेरेव सोमप्रातमिः धितयां क्रियतां कि साक्षाद्धिसाघटितसोमेन, इत्याद्युक्तं तन्मन्दम्‌--

| १४ |

द्वितीयाद्या हि सोमप्रनिधेतयाऽऽदिश्यते वेन्वानरेष्टिने एनः प्राथ- मिकस्य सोमस्य रपं चेतरययेवोदाहूतमलुवचने- अध्द पयेये भरतिसंब- त्सरमिति पदाभ्याम्‌ तत्रापि निष्करत्यथमसभवे, एषापसंमवे, इत्या- दिनाऽसभव एव हि सोमस्य वेैन्वानरेष्टिः कतेव्या स्यात्‌ नच सांप्रतं सोमः प्रतिवसन्तमसंभवी

यच्चोपवरणितं भागवतं हिंसां विनिन्द तीति तदेपि तच्रत्यपदे नैव पत्यु- क्तम्‌ स्ये जीविका पञ्चन्घ्नन्ति तेऽतद्विदः, पशोरालभन्‌ रिसा पद वाच्यम्‌, पापजनकत्वाभावात्‌ बन्य॑शस्पुराडाशेरेत्याद्यपि नाहि निन्दान्यायेन नेयम्‌ | या चं यारकोक्तिः प्रमाणत्वेन निदिष्टा साऽपि अश्ुद्धामेति चेन्न शब्दादिति न्यायेन भगवता बाद्रायणाचायेणव प्रत्याख्यातोति ययं एनस्तद्थ प्रयतामहे नापि मयुनःपवरहितोऽथः पूवेपक्षिणोऽभीष्टं सापयितुमीष्े- अहिंसयेन्द्रिभासद्खरित्यादिषु चका- रात्परूषाथेटिंसाया एव निषेधो क्रत्वरथोयाः चैदिकेथैवं कमेभि- रित्यग्रे स्मृतत्वत्‌ कं चे सोऽय सवऽपि धर्मी वानप्रस्थाश्रमिणामेव पुनग्रहस्थानाम्‌ उपक्रमोपसहारयोस्तथा दशनात्‌ मुन्यन्नेष्वपि मांसस्यापि पारिगणनाद्‌ मक्षितेऽपि लखदन्न इति न्यायनास्मादेषएसि द्धिस्तदबस्थेव कुयद्तपश्चुपित्यत्रापि रगप्राक्राया एव एदंसायाः सङ्घः इति पदेन निन्दाया; स्मयभाणत्वन्न तद्रची वैदिकीं सां निषद्धं प्रभवाति एतेन केपांचद्रेष्णवानां पिष्टषहवनुष्ठानरूप आचाराऽपि नि टत्वादुपेक््यः अत एव चतुस्तन्त्रारण्यानीविहरणपश्चास्येः भ्रीमद्रा- घवेन्द्राचायचरण्वैष्णवधुरीण॑रपि पिष्टपश खण्डनपरसङ्कः एवमभ्यधाे | किंच कस्पसूत्राणां तिशङ्खलदश्णखाक्रोडीकारसरूपत्मैन स्मृतिभ्यः प्रावस्यात्‌ दिंसायज्ञपरेः कर्पसृन॑ः स्मृतीनां वाध एव युक्तः| " मयुनाऽपि या वेदविहितेत्यादिपु बहुधा वेदिकर्िसाया अनुष्टेयत्वेन पापाजनकत्वेन दिधीयभानस्ात्‌

चाप्यतिश्ञङ्कगनीयमीदशे कायं काटे दिंसायुक्तो अयोतिष्टठोमया- गादितिधिः परित्यक्तव्य इति यतो कापि श्रुतो र्भतो बोष्धिख्यते कलियुगे नासुष्ठेयो यागीयाहिसाविधेरेति। आधानमधुपकादो तु कस्प सूत्रकारैः श्रौता एव विकर्पा; प्रादुरक्रारिषत नेवं यागीय्िसायाः कापि विकल्पाः परोच्यमानाः कणेपथमवतरन्ति तथा काम्यकर्मणां

[ १५] निन्दितन्वेऽपि उयोतिष्टठोमाहि कम॑णामकरणे प्रत्यवायापाद्‌ कल्वरूपानित्य- त्वौत्कीतनात्‌। आटब्धस्य पशोः स्वगतस्य निरतिशचयसुखभोक्तत्वा- ्नानात्‌, एकत्र चेष्टसाधनत्वानिषएटसाधनत्वयोःसमावेश्ानुपपत्तेः, आकम- तेदरेव्यदेवतासंबन्धान्यथायुपपच्याऽयुमेययागाथकत्वात्‌ , हिंसायाः शब्द बोध्यत्वात्‌ , सामान्यविेषमावाभावपयालोचनया वाध्यवाधकमभावस्य सूपपादत्वात्‌ नजोऽस्पायेकःवारुपपत्तश्च, दिंसाघटितमप्याध्वरिकं कमं विद्युद्धमिति किल स्वभैऽपि सभाव्यतां तदयुष्टायिनां पापरेशग- न्धोऽपि आत्यन्तिकं निरपेक्ष श्रेयः समासाद्यत इते सवमनव- म्‌ एवमिदं केषांविदधंगु्ानां प्रखपितं समासतोऽस्माभिः प्रत्या- ख्यातं ग्रन्थे पनग्रन्थकृता सविशेषं विशदे प्राच्यानां वेयाकरणमूध- नयानां मर जृषाकृतखभूतीनां केनचिदाभिसधिनोद्धावितान्‌ यागीयारसा- हेपान्‌ गभीर्तराभिरुपपात्ताभेः भवलतरैश्च भमाणनिचयेः समूलमुन्मूर्य निरापाधं भावति वैदिको घण्धापथः एतच सुस्पष्टमेव परतिपयेत ग्रन्थ- मसुवाचयद्धिः पियपाण्डितवरेण्योरति विशेषतो विज्ञापनीयमुत्परयाम इति शिवम्‌

भ्रीमन्नगद्‌गुरुकैकराचायं- संर्कृतपाठशाला, धारवाड

उष्पिन वेष्गिसै श्रीनगेश्चश्ाश्ची।

पश्वाटम्ममीमांसा

णगि. ौरिणणणगिीं

ध्यायं ध्योयमरुमापतेभंगवतः पादारविन्ददयं स्मारं स्मारमुदारतकंरुविराः श्रीसद्गुरूणां गिरः अग्नेः कैश्चन वेदिके पथि हदु द्धावितं दूषणं प्रत्याख्याय समथ्यते विमङ्ता यागीयरिंसाविधेः

यैः पीतं कणभुग्बचोगृतमलं वैयातिकीं भारतीं येऽस्ताशङ्कमनग्रटं निजयुखाम्भोजे समानतेयन्‌

नित्यं जैमिनितन्नगेन्दुकचयेः सोल्धासमक्रीडिषु- स्ताञ्श्रीन्यायमृगेन््रविश्रतविरूपाक्षान्गुरूक्नोम्यदम्‌

मीमांसारमणीगरेकविलसद्रत्नायमानानहे वावन्दीमितमां गुरूनयुदिनं भ्रीये्यनाथान्परान्‌ दत्तात्रेयगुरूभितान्तयश्सस्तच्छष्यभावादमुं ्रन्थं भीकमटेशपुणकृपया प्रथ्नात्यसो वामनः

अतिरोहितमिदं समेषामपि बिदुषामन्येषां यददयत्वेऽपि कमभू मिभावेन भाग्यमानेऽस्मिन्भारते देशे श्ुतिस्मृतिसमधिगताः परापरभ्र यःसाधनीमूता धमा आस्तिकमूयभूषितेमानुषेरवष्ठीयमाना विज यन्त इति खु नावगतोऽयमपि विषयो मानुषजनुषां यत्किङ कलिनामपरषपुरुषस्यावेदस्मृतिनन्दिलसराणिपरसारणमृलकारणस्य वैं दिकनिन्दकमानवसयुनतिसंपादनवद्धपरिकरस्य सकरसमीशितभावमा पन्नस्याऽज्नापिशास्या विगमितविवेकमङ्ना उद्टङ्यितानादिसाधुम्यादा अनवरतयुत्पथसंचारसमा्हितसमीहाः परमसाध्वी वस्तुतः सकलजनाहि तोपदेशनिरतामारितिकभूयमूमभरितेभारतीयेभूमिदेवेरतिषिरलेरापि दत्ता- वछम्बापत्याद्रेण परिपास्यमानां श्रुतिदेवीं निरारम्बीकृत्य कटुष- यितुमनवरतं भरयतमानास्तदारम्बनभृतान्केवलमाश्नायसमाश्नातसत्प- यसंचारसेप्राप्तसमादरान्परतन्नपन्ञाञ्ञननिकायानन्यांथच वेदुसीविभृषि तानपि मायुषानात्मसात्कर्मु बहुधा संनहन्तः सवेदा सेवतेन्त इति तत्र-आवितलोकायतभावाँ; मत्यक्षममाणेकशरणां आकृत्या परं तियं कूमाणितो भिदां समाप्ताः केचन मादुषाकाराः भात्यक्िकादथोतपुनरन्य- क्किमस्ति, तद्‌ यथावत्कदाऽपि शक्यनिरूपणामिति वृथा प्रखपन्तः

पर्वाछम्भमीमांसा |

केवरमायुष्मिकरसप्रत्ययनस्वत्नपरत्ययान्प॑माहयन्तो यथाकामं देहयात्रां प्ङुबीणाः काटमतिवाहयन्ति अन्ये केचन सवेज्सृक्तिपमाणका धमेराजसेप्रत्ययसपृक्ता इति मिध्याभाणकेन भ्रामयन्तो मत्यान्वस्तुतः सकरठसमीहितसमीचीनपदाथनिकायावेदकेषु वेदवाक्येषु तदनुसारिम- हत्सक्तिषु चोन्मत्तमरपितप्रायभावञुद्धावयन्तः असाः परमो धमेः ' इति मोहकरवाक्यजात धाचयन्तः स्वस्वाभ्यूहमात्रपरिकल्पितमथे- लाते साधु सैमन्यमाना अपापत्रपाः वृथाकारं यापयन्तः पयटन्ति अपरे पुनः फणभक्षणमतानु सारिणोऽुमतनयनचरणमताः कापिराः पातञ्जटाश्च सर्वज्नणुरुषभणीतत्वादिनाऽऽ्नायाः भमाणमिति था वाव- मानाः स्वस्वतर्कपतर्विताौनुवादका इति मुधा प्रजल्पन्तः स्वस्वा- भ्यूहिताथेजातप्रतिपाद कान्निवन्धान्निवध्नन्ती वदहूनपि मानवान्स्वाभिम- तपरस्थाने प्रस्थाएयन्त आत्मानं कृतढृत्य मन्यमानाः स॑ विषठन्ते अत एताटृशमन्यतममतमनुपविशन्तो मुना; सवथाऽधःपातमापतेयुरिति पुराऽऽछोचनाक्रान्दस्तरान्ती परमकरणापूरितान्तःकरणो सवेङ्गकशिरोमणी उपगतपरमास्तिकभावौ व्यासनेमिनिनामानौ तपोधनाग्रगण्यौ नाना- विधसन्यायनिधौरणीयोचावचवचनव्यक्तिकमत एवाधुनातनजनेदष्प- रिज्गानमस्तोकयत्याथ्यमानपरमपुरषाथसाधनीमूतमद्त्तिनित्तिपथपत्या- यकं समस्तप्रमाकरणाग्रगणनीयभावमापन्नं महान्तं ॒बेद्राक्चिं बहुविध- न्यायप्रदीपविचारात्मकशाक्तेण संय्यास्याय वाचामगोचरं लोकोपकास- ग्रकृषाताम्‌। तादशशाख्वातिपिकां शकामादीकमानम्थं नितरां पतिभासयन्त कब्द्तोऽथेतश्च दोषटवानाकटितं निबन्धसमुदायं श्रीमच्छंकरभगव - त्पूञ्यपादशवरस्पामिभट्ूपादमघुखा सहामहनीयाः प्रामाणिका व्यरर- चन्‌ आपतम्बबोधायनाश्वलायनद्राह्मयणकात्यायनसत्याषागाद- प्रभृतयोऽपि आतत्यन्तिकीमाहेन्तीमापन्ना शनिवरेण्या; सकल्येदवेध- तत्वावेदकानि धमसृत्राणि अतिदुरबोधपत्यक्षशरतिश्रावितश्रोतकमाभि- धकमवृन्दानुष्ठानक्रियामतिविशदमवेद्‌ यन्ति श्रीतसूत्णि तथाऽऽचा- रादुमितवेदावेदितस्मातकमाख्यकमेरतोमप्रयोगपभरकारं मन्दायां दुरवगर्भ भदीपयन्ति ग्रह्सू्राणि निमोय रोकानां वहूपाकररवन्‌ किं बहुनाऽ- त्यन्तमादरणीया मानव्याच्रा बह्मवः रगतयश्च छोके जेजीयन्ते तद- कापिरपातञ्जलमतानुयायिनोऽपौस्पेयानाशङ्कनीयदोषवेद ममानभि- ्ाज्ञनान्ग्यासनेमिनिपभृतिभिरापस्तम्बादिमहपिभिमैन्वादिभिश्च मह-

पश्वारम्भमी्मासा

मीयेः प्रदतं पम्धानमवङरम्ग्यं फिंचिदिव बेदाकेतच्वं परतिवोषसामः।

वेदस्तावत्मत्यक्षादिभमाणाममेयपरमपु रुषाथेहेतुभ्‌तवस्त्वोवेदक इती- दमपिमं विपथिताम्‌ एवं खलु निरुच्यते निरुक्तकोषिदेः-

परत्यक्षेणानुमानेन यस्तूपायो बध्यते | एनं विदन्ति वेदेन तस्माद्ेदस्य बेदता इति

वेदवेद्यशार्थो द्िधाभावमापद्यते परृत्तिसाध्यो दश्ेपुणेमासादि्निह- तिसाध्यं परत्यग्याथारम्य्नानं चेति तत्र प्रदृततिसाध्यधमसाधनीयः परमः परुषाथेः आसावेभोमस्थानादाब्रह्मकोकस्थानं तसरतमभावेना- युभूयमानः एको मानुष आनन्दः ' इत्यादिना एको ब्रह्मण आनन्दः इत्यन्तेन वाक्यजातेन प्रतीयमानः सुखविशेषः ज्ञानसा- ध्यश्च परमः पुरषार्थोऽ्ाननिषटत्तिपूवेकः परमानन्दावाधिरूपः ब्रह्म पिदामरोति परम्‌ इत्यादिश्रुतिश्चतैस्तथा बोधितत्वात्‌ वस्तुतरतु परमः पुरुषार्थो मोक्ष एक एव साक्षात्परम्परया बे तत्साधनभावमा- पन्ना एव वेदावेदिताः समस्ता अपि धमाः ^“ सर्वे वेदा यत्पदमाम- नन्ति तपांसि सर्वाणि यद्रदन्ति इत्यादिश्ुतिभ्यस्तथावगम्यमा- नत्वात्‌ तत्रापि भ्योतिष्टोमादिक्मेणां तमेतं षेदानुवचनेन ब्राह्मणा विविदिषन्ति यञ्गेन दानेन तपसाऽनाज्ञकेन कषाये कमेभिः पके ततो ज्ञानं प्रवतेते ' इत्यादिश्रुतिस्मृतिभ्यथित्तश्नोधन- पूवेकञ्ञानसंपादनद्रारा मोक्ष उपयोगः ज्ञानस्य तु तमेव विदित्वाऽति मृ्युमोते नान्यः पन्था विथ्रतेऽयनाय ` इत्यादिश्रुत्तिभ्यः साक्षा- न्मोक्ष उपयोगः यद्यपि दशेपूणैमासाभ्यां स्वगेकामो यजेत, अश्नि- होत्रं जुहुयात्स्वगेकामः, उयोतिष्टोमेन स्वगकामो यजेत, सौर्यं चरं निवेपेद्रह्मवचेसकामः, इत्यादिश्रतिमिः कमणि स्वर्गब्रह्मवर्चसादि- साधनभावमापन्नानि भरतीयन्ते तत्कथ॑॑मोक्षेतुभूतान्येव सर्वाणीति प्रतिज्ञायत इति चोद्मेकमग्रगायितामागच्छेत्‌ तथाऽपि तानि वाक्यात गुडजिहिकान्यायेन पराकृताञ्चनान्निपिद्धाचरणतो निवस्य भ्रेयःसा- धनीभूतकमैसु भवतयितुं परहृ्तानि तु तदेव फं नान्यदतः पर- मस्तीति प्रत्याययितुम्‌, यथा वा माप्ता सवबाटकमविवेकिनमारो- ग्यमदायकोषधपाने गुडं दास्यामीति मखोभ्य भवर्तयाति तयैव भरुति- माता स्वगौदिफं पद्य तत्तरकमसु वहिदुखाः भजाः प्रवर्तयति, इति सधियामातेरोहितम

पश्वारुम्भमीमांसा

आस्तां तांवादिदम्‌ , स्ेथाऽपि भत्यक्षवेद्पा$ताे अनुमितश्राति- बोधितानि सवोण्यपि श्रोतानि स्मातानि कर्माणि भ्रेयःसाधनीभू- तानीत्यस्मिन्विषये कोऽपि पिवादः केचित्पाङता आत्मानं पाण्डितीमण्डितं मन्यमानाः सकट्यवेदतदनुसारिशाख्सारदश्वभावमात्म- न्यारोपयन्त इत्थं था प्रजल्यन्ति-बेदस्तदयुसारिशास्राणि केवट - मायुष्मिकसुखसाधनोपायं प्रत्याययन्ति खलु तेरेहिकसुखसाध- नोपायाः ्त्याय्यन्ते तदुपायोऽधुना जगति प्रखमरहूणविद्याभ्यासः। तत्र किंचिदपि वेदिकः पन्था उपकरोति अतो लोके परमसुखा- भिलाषाहितेः पुरुषेस्तादशोपाया एवानुष्ठातव्याः, हि तेर्वेदबोष- तमध्वानं प्रतिपरस्थातव्यमित्यादि एवंवादास्ते पुरुषा इत्थं परिप- ्व्याः-किं केवखलोकिंकोपायसंपादनेनान्तरादृष्टसहकारमेरिकमभिख- पितं सुखं भाप्तुं सुश्चकमाहोस्वित्तदयसाहाय्यकेन वा तत्राऽऽ्यः पक्षो गगनकुसुमसमानः तस्मिन्पक्षे हि देवानुकूखतानादरे केवपुरषकारेण समीदितं रु साधमिल्युक्तं स्यात्‌ हि तथा संभवति दृश्यते हि उभाभ्यां समाने यत्न आस्थितेऽपि एकेन फलं प्राप्यतेऽन्येन नोपेयतं इति वदन्ति ान्नाः--एकः समीचीनादष्टसंभूषितोऽपरस्तु दुरद््ट- संदष्ट इति केवलपुरुषकारवादेरत्र व्यवस्था दुरपपादेव खलु दाभ्यं विद्याधिभ्यां समायामभ्यासप्रयत्यामास्थितायामपि समानेव योग्यता प्राप्यत इति छोके रष्टम्‌ हि द्रौ कृषीवलौ समतया इषि- कमेणि व्यापियमाणौ सदृशमेव फलं भुञ्ाते इति नियन्तुं शक्यम्‌ नापि द्रयोः पण्याजीविनोः सदशपरयतनकारिणोरूदे लाभालाभौ समौ पारिदृश्येते नो किल जगत्यां प्राणिनो भिन्नाकारा नावलोक्यन्ते, तत्रापि मानुषाः समस्ताः समानसुखदुःखभाजिभावमापन्ना सप- न्ते, नेव धनिकाफिचनभावमनापद्माना विद्यन्ते, नापि अधिकारो- त्कषनिकपरहिता निर्व्यन्ते, अशक्यव्यवस्थाककेवलपुरुषकारवाद्‌- मते बदूपषठवः संपद्येत द्विती यपक्षावलम्बने परिथतं वैदिके प्रस्थाने निग॑मावगमितसुकृतदुष्कताभ्यां खल सदसती अदृष्टे निष्पत, न्य न्यदुपायभूृतं वस्तु थमाणसिद्धं भवति, अतः पूर्वोक्तं मतं सर्वथाऽ्रदधे- यम्‌ आस्तां तावदिदं परकृतमनुसरामः तत्र गारैस्थ्यमापननैः पुरुषे. सैवणिकेः प्रत्यवायपरिहतयेऽवर्यमनुष्ठातव्या यज्ञा एकिंशतिमभेद-

पश्वाटम्भमीमांसा |

मित्रा वतन्ते तत्नोपासनयेग्बदेवपाधणाषए्टकामासिश्राद्धसपदटीशा- नबल्याख्या याः सप्त पाकयज्ञसंस्थास्ताः रिष्टाचारानुमितश्रुतिवा- पिताः सत्यः केवटमत्यक्षरमृतिपरिपटिताः रमाता इत्युच्यन्ते अत एव भगवानापस्तम्बः--““ अथ कमोण्याचाराद्यानि ग्न्त इत्याह | अस्यायमथः-आचारानुमितवेदाद्यानि ` कमणि ओपासनहोमादीनि पाकयङ्गशब्दानि यानि चोद्राहादीनि यज्गाधिकारयोग्यदेहसंस्काराथोनि कमीणि गृह्यन्ते ज्ञायन्ते तानि व्याख्यास्यामः, इति या अ- रिहोत्रदक्ेपूणेमासाग्रयणचातुमांस्यनिरूढपश्युबन्धसोत्रामणिपिण्डपितृय-

ज्ञादिदर्वीहोमा दवि्यज्ञसस्थाभिधाः; सप्त या्च-अभिष्टोमात्यग्नष्टो- `

मोक्थ्यषोडश्यतिरात्रवाजपेयाप्तोयांमाख्याः सप्त सोमसंस्थास्ताः सवौ अपि श्रोतश्चब्दपरतिपाद्या आधानसिद्धाभ्रिषु अनुष्ठेया अभिहोत्र जुहुयात्स्व्मकामः ` इत्यादिभस्यक्षपरिपटितवेद बाक्येस्तेषां मतिषध- मानत्वात्‌ एते प्रयोभिरखाषोपलक्षितेः पुरषैरवश््य॑संप्रयुज्येरन्‌ यावस्ञीवमग्निदोत्रं जुहोति "” “यावस्जीवं दशेपुणमासाभ्यां यजेत” वसन्ते वसन्ते ज्योतिषा यजेत '” कृवैननेबेह कमणि जिजीविषे- च्छतं समाः एतद्र जराम सत्रं यद व्रिहोत्रम्‌ ' वीरहा वा एष देवानां योऽग्रिमुद्रासयते ""

(निषेकादिक्मशानान्तो मनरेयेस्योदितो विधिः तस्य ज्ास्रेऽपिकारोऽस्मिञ्ज्ेयो नान्यस्य कस्यचित्‌ "`

इत्यादिश्रुतिस्मृतिभ्योऽवश्यानुष्ठेयत्वप्रतिपादनद्राराऽकरणे रत्य वायापादकत्वपदश्चनात्‌ तथाहि--“ यावल्ञीविकोऽभ्यासः कमेधमेः प्रकरणात्स्यात्‌ ? इत्यस्मिन्नधिकरणे यायल्लीवमभनिहोत्रं जहीति" ¢“ यावत्नीवं दगरपूणेमासाभ्यां यजेत ' इत्यादिवाक्यान्युदाहत्य किमिदं वाक्यजातं रवगंफलकदशपूणमासादिकमेणो जीवनपयो्काटविक्षि- -छएव्यापकप्रयोगविधायकमाहोरस्वि जीवनानिमित्तकविनेयोगान्तरविधा- यक बाति कथभावाकाङ्क्षारूपप्रकरणाुग्रहस्भवाप्णमृलन्तक्षव्दसस्वाच्च स॑श्ये यावज्नीवश्चव्दस्य णञ्चुटन्तस्यापि यावदहं तिष्टतीत्यादाविव का- छपरत्वसंभकात्‌, प्रत्युत- अभिक्रामं जुहोतीत्यादिस्थले निमित्तपरत्वादशष- नाच्च, उत्पत्तिशिष्टामावःस्यादिकालावरोधेऽपि अमावास्यायामपराहे पिण्डपितृयज्गेन चरन्तीतिवदव्याप्यव्यापकदिधया कालद्रयसमावेश्षसं- वातु, जीवनपयाप्तकारविधानसामथ्यादेवाभ्यासस्य सिद्धरवातु तस्येव

पश्वारम्नमीर्मासा |

कमणो नीवनकारपरिमितपमयोगगिधानाभिति पूवप प्रापे याबच्छब्दस्य सामस्त्यवाचित्वाज्नीवशब्दस्य जीव भराणधारणे ` इत्यनुशासनात्‌ प्राणनक्रियावाचित्वात्‌ समभिव्याहूतधात्व्थान्तरसंबन्पे धातोः परत्वेन धक्ष्यमाणाः त्यया इत्यथेके ““ धातुसैबन्पे प्रत्ययाः ”” इत्याधिकारेऽ- न्तगेतेनालुश्ासनेन विहितस्य णयुत्मत्ययस्य धात्वथान्तरानुयोगि- कस्वप्रकृत्यथेपतियोगिकर्सबन्धवाचित्वात्तादशसवबन्धविशेषाकाङ्क्षायां

यावच्छब्दरूपतात्पयंग्राहकवशाननिमित्तत्वरूपसं बन्धाविशेषपरतीतेजींवधा- त्वथेस्य यजत्यथं एव संबन्धस्य वक्तव्यत्वाद्धवदुक्तकालपरत्वाङ्की- कारे तद्राचकपदस्याभावा्क्षणाया आपद्यमानत्वात्‌ स्वावच्छभमकाल- घत्चसंबन्धेन वाच्याथेस्य जीवनस्येव विधाने गुणमूतजीवनकालासु- रोधेन भ्रधानभूतभयोगाततेरन्याय्यत्वात्‌ , यावच्छब्दाथेस्यापि विधाना- छ्ीकारे लक्षणादोषस्य तदवस्थत्वादेताषटशगुरुम्‌तसंबन्धापेक्षया रुघुभूतनिमित्तत्वसेबन्धनान्वयस्य योग्यत्वाज्जीवने निमित्ते प्रेतकभेण एव पापक्षयोदशेन विनियोगान्तरदिधानमिति सिद्धान्तितम्‌ अत्र भिपित्तत्वं केवरावुष्ठापकत्यं कामनावत्‌, तथा सति यावत्पदा- नुवादासंगते; किं तु अवर्यानुष्ठापकत्वरूपं तदानीं पतिनिमित्तमाद- तेरथखब्धत्वा्यावच्छब्दोऽनुवादः निमित्तत्व॑च स्वान्वयन्यतिरे- कानुविधाय्यन्वयव्यतिरेककानुष्ानकत्वे, राहूपरागस्य स्वान्वयन्यतिरे- काटुविधाय्यन्वयर्ग्यीतिरेककसनानकत्वात्स्ाननिमित्तत्वम्‌। एवं निमि- तसच्वे नेमित्तिकस्यावर्यानुष्टातन्यत्वादवर्यायुष्टापकजीवनानिमित्तक- त्वहेतुना प्रत्यवायजनकाकरणफएत्वाञुमानादकरणे प्रत्यवायजनकत्वमे- तदधिकरणसिद्धम्‌ तत्र प्रटसिसिद्धचथं फखाकाङ्न्षायामकरणे प्रत्य- धायजनकत्वन्नानादेव प्रत्तिसंभवात्करणस्य पथक्फखाभाव एवेति प्रभाकरो मन्यते न्यायसुधाकारादय इष्टसाधपनत्वज्नानमन्तरा प्रच्य- संभवाद्योगक्षेमसाभारणकायेकारणभावमङ्खीषत्य करणस्य प्रत्यवाय प्रागभावर्पारिपाटन फलमनुमन्यन्ते नवीनमीमां सकास्तु भरत्यवाय- प्रागभावस्याजन्यत्वान्य्ुख्यफलत्वासंभवात्‌ धर्मेण पापमपनुदति ! ज्ञानयुत्पद्यते पुसां क्षयात्पापस्य कमणः ' इत्यादिश्ुतिस्मृतीनां जागरू- कत्वादारुषद्किकं पापक्षयाख्यं फरूमनुष्टापकं परं जीवनादिनिमित्तमित्य- भिपयन्ति अद्वेतमवतैकमृधेन्या भगवत्पादा नित्यानामपि कमेणां छाया- गन्धन्यायेन काम्यवदष््स्वगादिफरकत्वं सोपपत्तिषं समथयामासुः |

पश्वाटम्मपीमांसा |

अत एव गीताभाष्यान्ते मगवन्तो माष्यकाराः-^न हिकाम्यानुष्ठानायास- दु;खात्केवलनित्यानुष्ानायासदुःखं भिद्यते, फं चान्यदविहितमप्रति- षिद्ध कमे तत्काटफटे तु श्ञास्रचोदितं प्रतिषिद्धं वा तत्कालफलं भवेद्यदि तदा स्वगोदिष्वद्फटशासने बोद्मो स्यादग्निहयो- रादीनामेव कमेस्वरूपाविरेषेऽयुष्ठानायासदुःखमात्रेणोपक्षयः काम्यानां स्वगोदिमहाफकत्वमङ्केतिकरसैव्यताद्याधिक्ये त्वसति फरकामित्ब- मात्रेण श्क्यं कल्पयितुम्‌ तस्मानित्यानां कर्मणामष््टफराभानो कदाचिदप्युपपद्यते "' इत्यादिग्रन्थेन भावदन्‌ आस्तां ताबदियं कथाऽप्रकृता, अकरणे प्रत्यवायः सर्वेषामेव संमत इति सिद्धम्‌ किं चेतेषामकरणे प्रत्यवायः कूमेपुराणे दर्ितः-

‹(नास्तिक्यादथवाऽऽस्यादग्रीनाऽऽधातुमिर्डति यजेत वा यघ्नेन याति नरकान्वहृन्‌ तस्मार्सवेभयत्नेन बाह्मणो वा विश्चेपतः आधायार्भ विद्युद्धात्मा यजेत परमेश्वरम्‌ ""

इत्यादिना प्रजापतिनाऽपि-

('सवस॑स्थाधिकारः स्यादाहितामेधने सति आदध्यान्निधेनोऽप्यक्रीन्नित्यं पापभयादद्विनः

अतः सिद्धं पापभयाविषटैः श्रेयोर्थिभिः पूर्वोक्ता यज्ना श्तराणि शं कमोण्यवर्यमनुष्ठानकमेतां नेयानीति अथ कथमुच्यते सवो अपि संस्थाः पापभीरुभिः श्रेयोथिभिरसुष्ठातव्या इति, पाकयन्नसंस्थादीरन हंसादिदोषरादित्यात्सास्विककमेत्वेन पापासंपृक्तश्रेयोभिरापिपुरषे- रनुष्ठानयोग्यत्वेऽपि प्श्दंसादिदोषद्पितानामितरेषां कमणां पापज- नकानुष्ठानकानां तादृशैः पुरुषेरयुष्ठातुमयोग्यत्वात्‌, हि ते ङ्गाः सात्विकाः तु श्येनयागादिवत्तामसाः, अतस्त आमिषाभिरखषिणा- मेवानुष्ठानीया तु सत्वपदरृतीनामपि। हि परमास्तिकाः साच्विकाः सध्यावन्दनादाविव स्येनयागादौ भरवतेन्ते यकारणं तत्न शत्रा््सादि- दोषकलुषितत्वे तद्दे वािष्टोमादीनामपि प्ञ्यु्दिसादिदोषदुष्टत्वात्त्रापि सास्विकानां प्रत्तिरमुचेता दिसायाः पापजनकत्वाख्यं दुष्टत्वं िस्यात्सवभतानीस्याटि निषेधशाख्तोऽवगम्यते अत एव गीताश्षा- सेऽटादश्ाध्याये-

पन्वाङम्भमी्मांसा

सहजं कमं कोन्तेय सदोषमपि त्यजेत्‌ '

इत्यनेन भगवता विदितकर्मणां हिसादिदोषवच्वमभ्युपगम्येवाजुनं भराति परित्यागाभावश्वोदितः। अत एव परायथित्ताध्याये हेमाद्रौ-

(अजं बस्तं द्विजो हन्यात्कारणेन विना नृप।

नरकं चानुभूयाऽऽशु ततः सूचुरभवेत्कलौ

ब्राह्यणो निर्निभित्तेन बस्ताजौ निहनेददि।

नरकं कारचक्रं तु ह्यमुभूय महत्तरम्‌

पुनः क्षमायुपगम्याऽऽदय सू नुभवति पूर्वजः "

हाति काथेतम्‌ अनयोवधे प्रायथित्तं तनैव निरवणि--

“'तदोषपरिहाराथं भाजापत्यद्रयं चरेत्‌ विप्रः सङ्खाद्धि तं गत्वाऽनिमित्तेयदि दिंसयेत्‌ प्राजापत्यदयं कुयोत्तथा वस्तवपे रेष "”

इति। अत्र हि अजं बस्तमिति विरशिष्योपादानसामथ्योदिन इति करव विेषोपादानसामथ्योच्याग एव स्वतो द्विनकर्वैकदिंसाया; भरसक्ति- संभवात्मायज्चो यागेऽजवस्तयोरेव द्रव्यत्वेन चोदनाद्यामीयहिंसाया एव दोषजनकत्वं प्रतीयते अन्यथा नरो हन्याद्यदि पञ्युमित्येव भवर यात्‌। फं भगवतेन्वरढृष्णेन ““ दृष्वदानुभ्रविकः ह्यविशयुद्धिक्षयाति- क्रययुक्तः तद्विपरीतः श्रेयान्‌ `” इत्यनेनेदमेव प्रत्यपादि तथा हि रसायनकामिनीनीतिशास्राभ्यासमन्ाध्चपयोगेऽपि तस्य तस्य दुःखस्य नित्तेरदशेनादनेकान्तिकत्वं निवृत्तस्यापि पुनरुत्पत्तिददीनादनात्यन्ति- कत्वं तदरदेवाऽऽनुश्रविकस्य कर्मणः तत्र मतिन्नायां हेतुमाह-स हीति ज्योतिष्टोमादिरायुभ्रविकः प्सादिदोषकवछितो भावकाययत्वाद्‌- नित्यः परस्परं तरतमरभावसपन्नथ नहि ज्योतिष्टोमजन्यस्वर्गो दशै- पूणेमासजन्यस्वगश्ोत्कषनिकषनापन्नो भवितुमहतीति। एवं ज्योति- ्ठोमादिकमेकलापस्य दिसादोषरूपानिशुद्धियुक्तत्वरेत॒ना दुःखानि- टत्तेः साधनाज्ञ्यातिष्टमाद्यपि कमं हिसादिना दुष्मितीन्वरकृष्णोऽभि- रोति भगवान्पश्चशिखाचार्योऽपीममेवाथमसुमन्यत तेन हि ““ स्वल्पः संकरः सपरिहारः सपरत्यवमषैः ?' इत्यभाणि तस्याप्ययमथः-ज्योति- ्ोमादिजन्यधमेस्य पञयुहिंसाजन्याधर्मेणालः संबन्धः पुण्यपिक्षया

पश्वाटम्भमीमांसा।

पापरयारपत्वात्संबन्पे स्वर्पत्वञुपचारितम्‌, अरपधायधित्तपारेहायः मत्य- वायो विचरत इत्यथेः | स्वस्पत्वमेबोपपादयाति--सपरिहार ह्ते। अल्येन प्रायधित्तेन परिदतै शेक्य इत्यथः यद्याटरयादिना प्रायाधेत्तं नाऽऽ- चयेते तदा पधानकमेविपाककाटीनपचनयोग्यं पापं तदानीं सहनयोग्यं भवतीति। पतञ्ञछिरपि--““ कमौशय्ाटृष्णं योगिनद्धिषिधमितरेषाम्‌ इत्यनेन सूत्रेण सोमयागादिकमणः शु्कदष्णभावमभिमेतवान्‌ वा- नससाध्यं सुखेकफलकं शधं कमे सवाध्यायतपओआदि दुःखैकफटकं कमं कृष्णं निषिद्धं सुरापानादि सुखद्‌ खमिभरफटकं सोपयागादीति तदीय- रामानन्दषशत्तावुक्तत्वाच्च योगभाष्ये भगवता व्यासेनापि शयु्छकृष्णा वहिःसाधनसाध्या तत्र परषीडायुग्रहदारेण कमोश्चयप्रचय इत्येवं यागस्याविष्यद्धियुक्तत्वमभ्यधायि सां ख्यभाष्यकतेविज्ञानभिक्षुणाऽष्य- यमेव पक्षोऽङ्कीकृतः अत एव कभेणां ईदिसादिदोपरूपितत्वान्धुण्डका- दयुपनिषत्सु एवा छेते अदृढा यङ्नरूपा अष्रदश्चोक्तमवरं येषु कमं ' इत्यादिना निन्दा श्रूयते किंच गीताशास्रे तृतीयेऽध्याये-- उयायसी चेत्कर्मणस्ते मता बुद्धिजेनादंन तक्कि कमणि घोरे मां नियोजयसि केशव '

इत्यनेन कमणां दंसादि दोषदष्टत्वदिब घोरत्वरूपं विरेषणं दत्तम्‌ भाष्यकारेणापि कमेणि घोरे दिंसालक्षण इति घोरशब्दार्थो व्याख्यातः मधुसूदनसररवत्या कमणि घोरे दिसाचनेकायासबहुल इति तच्छब्दो व्यव्रियत अत एव अरिसा प्रमो धमः ` इति स्मर्यते तत्र॒ परमत्वरूपविशेषणापसादोषयुक्तानामधमत्व- समानाधिकरणधमत्वं सूच्यते एवमनेकश्रुतिरमृतिसमारोचने ज्योतिष्टोमादिकभणां दिंसादोषदष्टत्वात्कथं सात्तिकेः अयोथिभिः सवा अपि सरथा अनुष्ठातव्या इति प्रतित्नातुं शक्यत इति चेदत्र साधु समादध्मः हिंसादेयुक्ता अपि यज्ञाः केवरं निर्दोषा इ्येवाभ्युप- गन्तव्यम्‌ तत्र हिंसाया अद्नोषोमीयं पशुमालभेत, वायव्यं श्वेतमा- लभेतेत्यादिना भरमाणमभूतेन शास्रेण विशिष्य बिदहितत्वाद्िधिसपृष्ट न॒ निषेपावकाश्च इति न्यायस्य जागरूकत्वात्‌, अत्र हिंसायुक्त- चर्मेणो दृषटत्ववादी देवानां पिय प्रष्व्यः-कथमवगतं भवता हिंसायाः पापजनकत्वं मा दंस्यात्सवंभूतानीति निषेधशासख्रेणाववुद्धामिति चेत्‌- हन्त यथाऽनेन श्ञाश्ेण हिंसाया अनिष्टसाधनत्वं भरतीयते तथेव तत्स॑-

# 4

१०

पश्वाटम्भमीर्मासा |

जातीयेन यागीयर्हिसाविधायकशासेण दशपूणमासाभ्यां स्वर्गकामो यजेतेत्यादिशास्ैः साकमवेरूप्यसिद्धयर्थं स्वविधेयेऽनिषटसाधनत्वास- मानाधिकरणेष्टसाधनत्वं तो नाभ्युपगम्यते ननु दशेपूणमासादि- कर्मणां सामान्यतो निषिद्धत्ाभावास्केबलमिष्टसाधनत्यमभ्युपगम्यते, प्रकृते सामान्यतो निपिद्धत्वादनिष्टसाधनःत्वं विहितत्वाच्च ऋतुपकाररूपे- साधनत्वं चाभ्युपगम्यतं इति चेन्न प्रकृते निषधश्चास्य विहितर्दिसाति- रिक्तरागपरयुक्तरिसामादाय चारिताथ्येसंभवे विरेषश्ास्नविदितिसाया- पितरविधिविषेयस॑दरयमानानिषटननकत्वासामानाधेकरण्यविशिष्टष्टसा- धनत्ववाधापाद कानिष्टसाधनत्वदोधनानौचत्यात्‌ किंच सामान्य- विशेषस्थकले सति विरोध उत्सगापवादभाव एवाऽऽश्रयणीयः यदा- हवनीये जुद्योति, पदे जुहोतीत्यादिरथके तथा दृषत्रात्‌ अन्यथा लोकेऽपि वहुषिष्वापत्तिः स्यात्‌ ह्यपःफाठे शयीतेति सामा- न्यतः शयननिपेधफवाक्येन रग्णस्तूप्णीं सदा शर्यीतेति वाक्यविहित- रुूणकतुकशयनरयापि निपेध्यत्वमभ्युपगम्यते अत्र यद्यदरक्तव्यं तःस- पयुपरिष्ादर्यामः यत्त व्येनादिवित्युक्तं तद तीवासंगतम्‌ तस्स्यले शत्रवधस्य फलत्वनाभ्युपगम्यमानत्वात्फटस्य विधेयत्वास॑ मवाद्रिधे- स्पृष्टे निषेधावका्च इति न्यायप्रसरात्‌ अत एव यास्मिन्भीतिस्तस्य लिप्ता, इत्यादिसूत्रस्य वणकान्तरेऽस्पत्बाद्रा नानेन लक्षणकारणमि- त्यादिना ग्रन्थन खण्डदेवभिभ्रेः फलस्यापि धाल्रथादिबद्धावनाविेष- णत्वाविरेषा्रिपेयत्वमिति पूरवपक्टायेत्वा प्रथमतः सकलकारकशिष्ट- भावना्िानेऽपि अनन्तरं चिरेपणविधिकटपनमन्तरा तस्यापयवसा- नात्तद्विषय ‰षिरेषणविध्यकल्यनात्तस्य विधेयत्वमिति सिद्धान्त- यिता पूर्बोत्तरपक्षफटकथनावसरे पूेपक्षे श्येनफटीमृतारिसारूपाभि- चारस्य विहितत्वान्न हि्यादिति निषेधातिषयत्वं सिद्धान्ते तस्य राग- प्राप्त्वान्नेपेषाक्रषयत्वापिति प्रत्यपादि एवं दिसाया विहितत्वे निषेधासपृष्टत्वमशिहैतत्वे वसपपित्येव खण्डदैवमिश्राश्य उन्नीयते हिंसापदस्य मरणायुदूखव्यापारबाचित्वाच्द्छयनरयापि तस्वात्तस्य विहितत्वेऽपि शिष्टानां तत्र निःशङ्क प्र्स्यविषयत्वेन यथाऽनिष्टसाध- नत्वभुपेयते तथा यागीयाईसाया अपि पवैहितत्वेऽपि अनिष्टसाधनताऽ-

भ्युपेयतामिति वाच्यम्‌ यतः साक्षान्मरणाुद्भुव्यापारस्येव हिंसारेष्दाथस्वं भङरते श्येनस्य--अभिचरन्यमेतेतिवाक्यपटकयनि-

प्वाटम्ममीमांसा |

धात्वथेमृतस्य--अभिचरमिति इतुमरत्ययान्तशब्देन हिसारूपाभिचार- फलकत्वावसायात्साक्षान्सरणानुक्रखत्वाभावान्न हिसात्वं दयत्राभि- चाररूपफटस्य वैरिमरणरूपत्वाभ्युपगमाच्छयेनस्य साक्षात्तदनुकूखन्या- पारत्वेन हिसात्वमन्याहतमिति सभवति तथा सति अभिचरन्य- जेतेत्यत्र प्रतीयमानमभिवारय यच्छयेनसमानकतैकत्वं॑तरयासग- त्यापत्तेः अतस्तत्र सामानाधिकरण्यादुसारेणाभिचारस्य मरणानुद्रूट- विषदानादिन्यापाररूपत्वाभ्युपगपाच्छ््येनस्य हिसारवं दु र्पपादमेव | चात्र अपितव्यं श्येनस्य रहिसात्वाभावेऽपि दिसामुद्ूटव्यापारसरू- पत्वाव्याघातात्तस्यापि निषिद्धत्वेन ग्येनेनाभिचरन्निति वेदहितत्वेन यथा-दइृष्टानिष्टसाघनत्व तथा यागीयदहिसाया आपि समभवतीति। यतो नाहि तत्र श्येनस्यानिषटसाधनत्वमभ्युपेयते किंतु केवलमिषटसाधन- त्वमेव उ्येनकतेरि परम्पर्योत्पद्यमानस्याभिचारस्येव तत्र पापननकतवं नहि तदपि विधेयम्‌ अतः परम्परयाऽभिचारात्पत्तिभिस्व रिषानां तत्राप्रृत्तिः एवं प्रदरतेऽपि {हिसाया चिरितस्वात्तसय कवरमिष्टसा- धनत्वमेवाभ्युपगन्तव्यम्‌। किंच गीताश्ासेऽपि अज्लोय्यानिति-श्ाकस्य भाष्ये भगवत्पादैः दिसादियुक्तत्वादिकं कमोधमोयेतीयमप्या- र्म कायौ कथं क्षात्रं कमे युद्धलक्षणं गुरुश्रातुपुत्रादि्दिसाल- क्षणमत्यन्तकरूरतरमपि स्वधमे इति ज्ञारवा नाधमोय तदकरणे ततः स्वथं कीर्षिं हित्वा पापमवाप्स्यसि इति त्रवता यावन्नीवादिश्चति- चोदितानां पश्वादिरिसालक्षणानां कमणां प्रागेव नाधमेत्वमिति सुनिश्चितसक्त भवाति ` इति वाणतम्‌- तथा-‹ नियतस्य तु सन्यासः कमणो नोपपद्यते मोहात्तस्य परित्यागस्तामसः परिकीर्तितः `

इति शेकव्याख्यानावसरे मधुसृदनसरस्वतीभिः- ननु दोष- च्व काम्यर्येव नित्यस्यापि दशेपूणेमासज्योतिष्टोमादे ्रींहिपश्वादिः हिंसापिभ्रितस्वेन सास्यरमि्ितिं व्रीहीनवहन्ति अग्नीषोमीय पशुमालभेतेत्यादि विशेषविधिगोचरत्वात्कत्वङ्दिसाया रि्यात्सर्ष भतानीति सामान्यनिषेधस्य तदितरपरत्वमिति साप्रतम्‌ भिन्नविष-

त्वेन विधिमिषेधयोरवापेनेव समावेश्चसंभवात्‌ निषेधेन हि प्र- षस्यानथहेतुर्दिसेत्यमिहितं स्वक्रत्वथा सोति, विधिना क्रस्वथी सेत्यभिहितं तु अनथेहेतुनति। तथा ऋतुपकारफत्वप रुषानयरे-

44

९२९

वालम्भमीमांसा।

तुत्वयोरेकत् स॑भवात््रत्बथाऽपि हिंसा निषिद्धेबेति हिंसायुक्तं ददीपण- मासज्योतिष्टोमादि सव दृष्टमेव विहितस्यापि निषिद्धं निपिद्धस्यापि पिदहितत्वं श्येनादि वदुप्पन्नमेव अत एव महाभारते- ` जपस्तु सवेधर्मेभ्यः परमों धमं उच्यते अर्दिसया हि भूतानां जपयज्ञः प्रवतेते `

इत्यादिना पृवपक्षायेत्वा त्रूमः-न कऋत्वथरहिंसाऽनयहेतु; विधिः स्पृष्टे निषेधानवकाशादित्यादिग्रन्थेन सिद्धान्तितम्‌ सिद्धान्तग्रन्थस्याय- मभिपायः- विधिशास्ं स्वविषये जनानां प्रहेत्तिसिद्धयथं विधेये पदार्थ बलवदिषटसाघनःवं बोपसाति बखवदिषएटसाधनस्वं पिषेयस्या- नथहेतुत्वेऽदुपपन्नं सद नयंहेतुभावाभावं चाऽऽक्षिपति। अतो विदितपदार्थे निषेधवाक्यज्ञायमानानथेदेतुता युज्यते यत इष्टे बरखवच्वस्येष्टोपा- यानुष्टानमयुक्तसकलदु ःखावधिकाधिक्यरूपतवं निपेधशास्बोधितानिष्ट- गतवरुवर्वस्य चेष्टापायारुष्टानरयुक्तसंकल विषेष्टावाधे काधेक्यरूपता सौपेयते नहि तच्र केवटेषटसाघनस्वं विधिवाक्येन बोध्यते केवखा- निषटसाधनत्वं निषेधपाक्येन बोध्यत इति साप्रतम्‌ तथा सति धिष- संपृक्तान्नभोजनेऽपि प्रहच्यापत्तेः, धूमसहनादिङकेशजनकयागानि्स्या- पत्ते इतिकतैव्यताविध ऽपि साक्षात्करतवथेतवं बोधयन्ति येन विरोधाभावः शङ्कन्येत कंतु वखवदिष्टसाधनत्वमेव प्रवतनाविषयी- भूतपुरुषमवृत्तेः पुरुषाथकमंकत्वस्वाभाव्या्कविरकतोरापि पुरषाथसा- धनत्वेन पुरषाथेभूयमुपगतस्य तद्िषयतेत्यन्योऽयं व्रिषयः। परं तु बलब- दिच्छोपाधानसमये जायमाना पुरुषप्रहृत्तिभाव्यस्य नाथेहेतुतामाक्षि- पाति वाऽनथेहेतुतां प्रतिक्षिपति क्रि तु यथाप्ाह्ठमेवावलभ्बते। बर्वदिच्छाविषये रवगादौ स्वत एव प्े्तिसं भवात्तत्र विध्यपेक्षाभा- वात्‌ अत एव श्येनदृष्टान्तवेषम्यम्‌ तत्रापि परम्परया उयेनकतुनि- स्याभिचाररूपफलटस्य बलवदिच्छाविषयत्वेन विधिजन्यप्रवुत्तिविष- यत्वाभावात्‌ श्येनकतुरभिचारमयुक्तानथदेतुत्वस॑ वात्तत्स्थरे स्येन-

यागस्य विधिजन्यपदाततिविषयत्वेनानथहेतुत्वानमभ्युपगमात्‌ एवं

हिसानिषेधसामान्यशास्रं विरेषविधिबाधितं सद्रागद्रेषादिमृखकाक्रत्वथे- हिंसां षिषयी करोतीत्येवाभ्युपगन्तव्यम्‌ विधिरपृष्ठस्यापि निषेधविष- यत्वेऽतिरात्रग्रहणस्यापि नातिरात्रे पोडशिनं गृह्ातीत्यनेन निषिद्ध त्वादनयेदेतुप्वापत्तिः अयं तु भद्स्याभिमायः भरमाकररतु श्येन

पर्वाठम्भमीमांसा

ञ्योतिरःग्छदियागरहिंसयोरन्यथावेषम्यमुपपादयामास साप्षात्पुरुषा- थंसाधने नियोगेन पवृत्तिः कफं तु रागत एव एव व्येनयागस्येति- कतैव्यतात्वाभावात्तसय रागमप्रयुक्त्रृत्तिविषयत्वाःमरणप्रयोजनकव्या- पारत्वेनाऽऽपतितमनथदेतुत्वं शक्यपरतिक्षेपम्‌ यागीयदिसायाः सबै- त्रेतिकर्तव्यतात्वात्तत्र परत्तेभ॑धत्वाद्रिधिना दिंसायामनयेहेतुता निवत्येत इति श्येनयागीयदिसयोयैषम्यमिति यथा तथा वा भवतु मतद्रयेऽपि यागीयिखाया अनिषएटसाधनत्वं नास्तीति सिद्धम्‌ मतद्रय इयान्विरेषः- भदटरमते श्येनस्य केवधरममेत्वाचोदनाटक्षणोऽ्थो धमे इत्यत्राथेपदव्या- वत्य कलञ्जभक्षणादिकमेव, प्राभकरमते तस्याधमेत््ात्सोऽपि तेन व्यावत्य इत्यलटमधिकरेन तािकेरपि कृतिसाध्यत्ववटवदंनिष्टाननुष म्धित्वेष्साधनस्वानां याणां विध्यथेत्यं सवेजाभ्युपगम्य कऋत्वथर् सायामपि पाङगष्य निपेधामावास्पायश्िचायुपदेशाच्च चयाणामापि भान- मावर्यकामित्युच्यते अत एव व्युत्पत्तिवादान्ते गद्ाधरभश्रचाय॑ः- यत्तु दीक्षाङ्गपशुघातस्य नरकासाधनतया मा दिंस्यादित्यज्रमिधरिसैव विवाक्षिताति शयेनस्य नरकासाधनस्योपपादनं तदपि न, तावताऽपि अभि- चारविधया तथास्स्य दु व।रत्वादिति छिखितम्‌। तत्र य॑त्तुकारमते सिद्धा- न्तमत यागीयाहिसाया अमिष्ासाधनत्वन मा हिस्याटित्यस्य तिहित- दिसातिरिक्तदिसापरत्वममिमतमेव परं तु हयनस्य यत्तुकारमते नरकासा- धनत्वं समत॑ सिद्धान्तेऽनभिचारस्पेन नरकसाघनसत्व तच. मीमां सकानामपि संमतमेव ओपनिपदानामपि भाददरेनमेव व्यवहाराथ॑मुपयोगि अत एव दिसादिदोषदुष्टत्वेन कमपरित्यागक्रथनसथके भगवता “मोहात्तस्य परि- त्यागस्तामसः परिकीर्तितः" इत्यत्र कर्मपरिव्यागहैतुत्वेन मोहो ब्णितः। तत्रत्यमाहपदं मधुस्‌दनस रस्वतीभिरिरथ व्याख्यायि तथा सांख्यानां विदिते निषिद्धत्वज्ञानमनथारेतावन्थदेतुतवज्ञानं धर्मे चाधर्मलज्ञानमनु- रये चाननुष्टेयत्वज्नानं विपयासरूपो मोह इति। एवं चेतादशन्नानपरयो- ज्यकमपरित्यागस्य तामसत्वं भगवतः कृष्णस्याभिपरेतमिति सिद्धम्‌ यद्युक्तम्‌ सदजं कमे कोन्तेय सदोष. पि त्यजेत्‌ ' इत्यन्ताभिष्टोमा- दिकमेणां दोषवच्छमभ्युपगम्येव त्यागाभावः कीर्तित इति तदप्यपे- शम्‌ तत्रापिशब्देन वस्तुतो दोषाभावः सूचित एव स्थृखबुद्धिमनु- सत्य भगवता तथाऽभ्युपगम्य कथितत्वात्‌ अयमभिप्रायो ब्रह्मानन्द- गिरो व्यक्तः यदवादि प्रायधित्ताध्याये देमा्रौ-

१२

१४ पश्वालम्भमीमांसा |

अजं वस्स द्विजा हन्यात्कारणेन विना मरप। नरकं चानुभूयाऽऽ् ततः सूनुभवेत्कलौ इत्यादि तदतितुच्छम्‌ तत्रैवं शोके कारणेन षिनेत्युक्तत्वात्‌ | अज्र यागादौ रहिंसाविधायकञ्चाञ्चमेव कारणत्वेनाभिप्रेतमन्यथा तस्मि- म्नेव देमाद्रावेतत्पद्रटेखनोपरि-

“यज्ञां हन्ति चेद्धिमो ह्यनन्त फलमश्ुते

यत्नाथ हन्ति यो विपो ह्यजं मेषं सुपुण्यधीः

याति ब्रह्मणः स्थानं पुनराद्रत्तिदु रेभम्‌ ॥।

यागार्थं हन्ति यो विप्रः पञ्च खोकपरायणः।

याति ब्रह्मसदनं ब्रह्मणा सह युच्यते

बस्तं वाऽपि हनेच्स्तु यातीन्द्रपदं ध्रुवम्‌

यागाथाहसनं भोक्त तयोब्रद्यविरष्टयोः'

इत्यादीनि ेद्गगोरीकाण्डकोमवचनानि व्याहतपरामाण्यकानि

भत्रेयुः एषु पत्ेषु यागीय्हिसाया निदुष्त्वस्य स्फुटं प्रतीयमानत्वात्‌ एवं च-

विप्रः सङ्खमद्धितं ित्वाऽनिमित्तेयदि दिंसयेत्‌

प्राजापत्यद्रयं कु यत्तथा वस्तवपे सृप

इत्यादि परायथित्तवचनं विहित्िसातिरिक्तदिंसाविषयकमेव पूयैलि- खितनिरवकाश्चवचनवलखादत्रापि सङ्कादनिमित्तेरिति कथितत्वाच्च यदत्र हि अजं वस्तमिति विरिष्य विप्र इति विशेष्यापादान- साम्यात्‌, इत्यादि कथितं तदपि अस्माकमेव साधकम्‌ यतो यागे द्विजैः भरायश्लोऽजवस्तयार्दिसनेऽपि शिषटगरहितत्वादशेनादयागाद्भाहैरपि तत्कतेकतद्धिसाया दोपविधुरत्वं स्यादिति मन्दमतीनामाशङ्ग सैजा- येत तन्निवारणार्थं विशिष्य तथाऽकथि यदवाचि कापिरपातद्धल- मतानुयायिभिरीन्वरदृष्णप्रमृतिभिः- यागीयह्िसाया अस्पदाषटुष्ठत्वं वणितमिति, तत्त॒ अतीवासमीचीनम्‌ तेश्च केवरं स्वोतरेक्षितमाक्षरूप- फलोपायत्वेनाभिमतस्य प्रकृतिपुरुषविवेचनस्य सिद्धये श्ाल्राणां प्रणी- तत्वेन अुण्डकाद्युपनिषत्सु विधीयमानस्य ब्रह्मन्नानस्य प्रशशसासिद्धये वा हेते अदृढा यज्ञरूपा इत्यादिना कमणां निन्दितत्वेऽपि हि निन्दा निन्दितं भवतेतेऽपि तु विषेयं स्तोतुमितिन्यायेन तत्र तात्पयाभाववत्ता-

पश्वालम्भमीर्मांसा |

ष्रशाछपरमतात्पयेत्रिषयीभूतपरकृतिपुरुषविवेचनात्मकोपायस्य भराश- रत्यसिद्धये तदितरेषां निन्दाकथनावसरे कर्मेणामल्पदोषदुष्त्वेन निन्दितत्वात्तत्र तात्पयाभावस्योन्नेयत्वात्‌ यदि कपिटपतञ्नलि- मभृतीनां हिंसादिदोपदुष्टत्वेन यागानां बस्तुतोऽनिष्टसाधनत्वमेवाभिमत- मिति मन्यते तदाऽपि परवोक्तयुक्त्याऽपौरुषेयनिदोपि्िसाविधायकश्रती- नामनथहेतुत्वाभावबोधकलत्वावद्यं भावात्तादशश्रुतितन्मृटक बहुरमूातीष- रोधादभतिष्ठादोषदूषितोलेक्षामात्रमूलककापिलपातञ्जलादिस्मृतीनां श्रु- तितात्प्यानवबोधमा त्रनिबन्धनानां श्रुतिविरुदधरतांश् इवेतदंशेऽपि अप्रा- माण्यमेवावरयमभ्युपेयम्‌ अत एवादृढा देत इत्यादिना कमेनिन्दोक्ति- रपि सैगच्छत इत्युक्तिः परारता तत्रापि ज्ञानपरकष॑साथमेव कमेनिन्दा- या उक्तत्वेन तत्र श्रतेस्तात्पयांभावात्‌। यदपि गीताशाच्े तुतीयाध्याये- 'उयायसी चेत्कमणस्ते मता बुद्धिजनादेन तकि क्रमेणि घोरे मां नियोजयसि केशव '

इत्यरिमज्‌श्छोकेऽ यनेन वस्तुतो हिंसादिदोषदुष्रत्वाभिप्रायेण घोर- त्वविरशेपणं दत्तमिति व्याहृते तदपि अज्नानमृखकमेवं यतरतत्राजुनेन वरतुतो हिंसादिदोषटृष्त्वेन घोरत्वविशेषणमदायि अपि तु शास्नब- हिभूतानां ्राद्ृतानामापातबुद्धिमरु्त्य तथा कथितम्‌ तादशषविशेषणं तदानीं देयमेव यतोऽजनेन स्वरय केवरुकमेयोगे परवतेकं ष्णं प्रति उपाखम्भरय कथ्यमानत्वात्‌ एतद वसरे ज्ञानयागापेक्षया येन येन प्रकारेण कर्मयोगस्य निकर्षो भवति तत्सर्व वक्तव्यम्‌ | तस्मात्सषेथा यागी्यडिसानिर्दोषितामतस्येवापो रुषेयदोषश्षङ्कमनास्कन्दितश्रतिस्मृति. न्यायसहसरसिद्धत्वाद्यागीयर्दिसादुष्टत्ववादी दढतरमूखावलम्बाभावाद- व्यवस्थितोसयक्षामूखकत्वा्च सिकताकूपवद्रिश्ीयैमाणत्वेन श्रेयोथिभिः सर्वेथाऽनादरणीय इति सिद्धम्‌ अधुनातनाः केचन वावदूका दुवांस- ` नावासितान्तःकरणाः पूरबोपपादितप्रमाणान्यनालोचयन्तो दूरीकृतानादि- श्रतिस्मृतिसिद्धवबणांश्रममयादा आत्राह्मणमाम्लेच्छादाहारादिः्यवहारेषु समतां भावयन्त आरितकमृढानन्यां केवलशास्राधीतिन इहैव येन के- नापि प्रकरिण प्रतिष्ठकामाञ्जनान्वहुधाऽऽवनेयन्तोऽनारि निर्दो षश्रुति- तदनुमतरगृतिवि रुद्धाभतिष्टिततकैपकस्पितकापिलपातञ्जादिस्पृतियुल- कान्वेयाकरणसिद्धान्तट घुमञजूषादिग्रन्थां स्तेसते्निखिरागमेषु निष्णा- तमात्मानं मन्यमानेः प्रणी तान्त्रेदबरत्मपाणयन्त इदानीं हिसायुक्ता यागा

१५

१६

पश्वालम्भमीांसा |

नानुषातुमहयः स्येनादिवत्तामसा हि ते अतो दिसादिरषिताः सात्विकाः पाकय्नादयः प्ररं कतुं युक्ता इत्यादिकमात्मनि सवेशाख्रभिन्ञत्वाभिमानेन मुधा जानस्प्यमाना महाप्रामाणिकपरम्परा- गतां वस्तुतो निःभ्रेयसकरीमधिष्टोमादिधपेजातानुष्िविं भरतिवन्दुं संब- दरसंनाहा अशव्यन्ते तेषां भिथ्याभिमानं समूलकाषं कषितु किंचि- दिवात्र रेखनव्यापारेऽधिङृता भवामः यदटेखि मञ्जूषायां छिङ्थै- विचारावसररे तत्सवैमाभासयितमिदानीं मरयत्यते यत्त॒ दस्यात्सव- भूतानीति निपेधाद्यागीयपन्वाटम्भे पां संभतसप्येव चाप्रीषोमीयं पद्यमालमेतेत्यादियागीय्िसापिधिनिषेधस्य विहितेतरदिंसापरत्वं बो- धयर्तति वाच्यम्‌ विधिना म्रकरणेन तर्याऽऽ्मरणापिपयत्येनेषट- हेतुत्वक्रत्वथेध्व्रोधनेऽपे उक्तसीत्याऽनिष्ठादेतुत्वबोधे मानाभावेन निषे- धस्य सायां परषानिष्हेतुत्रवबोधकत्वेन विरोधाभावात्परकीोय- सुन्दरीगमनादौ समापरेशधशेनादिति तत्सापान्यापिसेषसाश्चतिसेषा- नभिज्नतं भ्रन्थकतुव्यंक्तमादेदयति यतो यागीयरहिंसाधिधायकनाम- ग्रीपामीयं पडुपालमेत, वायथ्यं श्वेतपाटमेत, पश्यं स्नपयति, पर विशास्ति, इत्यादिश्र गनां जागरूकस्वेनावस्थितिः दिस्यात्सवे- भूतानीति सामान्यवाक्यदेतादृशतरिेपवाक्यापर्यालोचनदोषपयुक्तवे- धावेधरिसमतियोगिकनिपेधतरैषयक ्रमोत्पतावपि एतादशवाक्यपया- लोचनानन्तः वेषटिसाप्रतियो गिकं उत्पन्नानस्य पतनिश्व- यात्तदरक्यं केवटपतेधरिंसाप्रतियो गिकनिपेधपरं पयवस्यति एवं कत्वथटिसाया निवेधमरतियोनिसयेन शास्चजन्यममात्रेषयत्वाभावात्कथ- कारं दुष्त्वमाप्येत एवं स्थितेऽपि यादे हन्न शिस्यादित्यत्र सक लर्दिसानां निषेधोऽभ्युपगम्यते तदि निपंपयतया पिधिबाक्यमरण्यस- दितपभायमापयेत हृदयावदानरातमन करतो रनिशैच्यापत्तिश्च च. वाच्यमेत दोषद्रयमापे नाऽऽपतति विधिना कर्चिष्टुसाधनत्वस्य निषेधेन तद निष्टसापनत्वस्य बोधयितुं शक्यत्वात्‌ चेकतरष्टसाधनत्वानिष्- साधनत्वे संभवतः घृतपाने पुष्टयाख्येष्टसाधनत्वमेहरोगाख्यानिष्- साप्रनत्वयोः समवेश्चदशनात्‌ यागादौ स्वगोदिरूपेष्टसाधनत्वस्य धूमसहनादिरूपतात्काटिकानिष्टसाधनत्वस्य संकरस्य सवेसंमरतिपन्न- त्वात्‌ निषेधक्नास्राणां हि-

पष्दारम्भमीमांसा। १७

भ्र्त्तिवां निरृत्तिवा नित्येन कृतकेन बा पसां येनापादश्येत तच्छास्रमाभिधीयते इत्याभेयुक्तोकत्या विधीनां परव्तकत्वेनेव निवतेकत्वेनैव शाखत्वस्य समथनीयतवात्‌ भरकृते निवतेकत्वास्भवे शाखत्वाभावपर गत्‌ शङ्क नीयं पष्युदिसा यागनिषटेच्यथं काया, आदोस्वित्मत्यवायपरि- हाराथं परिषतेव्येति विकल्पापादकल्येन पाक्षिकनिवतेकत्वं संभवतीति यत एवंचेनिषेधश्ञास्रं यागीयिंसांशे पक्षे निषेघकमवेधाहिसांश्चे नित्यं निषेधकमिति वैरूप्यदोषग्रस्तं वैधहिंसाननुष्ठानपक्षे कत्वनिशत्तिदोषप- राहतं भवेत्‌ #ि पधुविपर्सपृक्तान्नसोधारण्येन केवरेष्साधन- त्वस्य प्रचरत्योपयिकत्वाभावादेष्पायानुष्ठानप्रयुक्त वाबेधानेषए्टाकधि- काधिक्यरूपवलवच्वविरिष्टेए्टसाधपनत्वरयष म्रेत्तिप्रयोजकत्वात्केवखा- निषटसाधनत्वेस्य ताःकालिकष्कशकरम्बितयागादिसाधारण्यापच्या निह- त्तिप्रयोजकत्वा भवेनषएटोपायानुष्ठानसाध्योदेश्यमतेष्टावधिकायिक्यरूपब- लवच्वविशेष्टा निष्टसाधनत्वस्यैव निवत्ेकत्वावहय भावात्‌ यागीय- हिंसाया निषेधविषयत्वाभ्युपगम एकरिमान्हिसापदाथे एतादश- योरिष्टानिष्टसाधनस्ययोः समावेशासभयेन अवतकनिवतकयोपविधिनि- वेधशाख्चयोः क्रत्वथर्दिसायां ताद्देष्टानिष्टसाधन॑त्ववोधकक्ीः व्याह- न्येताति यगायषहिसाया निषेधात्रेषयतमवहयमभ्युपगन्तव्यमिते इत- स्याः पापजनकत्वम्‌ निषेपश्ञाश्चाणां कण्डन्यादिपश्चस- ए्नान्तरीयकप्राणिहिसांसे निवत्तकत्वासंभवात्त्र तादश्पराणिवधनिमि तकपञ्चमहायज्गात्पकप्रायःशरेततेषु प्रवतेकत्वेनेव तदंश शाखत्वस्य समथ- नी यत्यात्तेपां निवतेकत्वेनेव शाक्चत्दमिति नियमस्य व्यभिचरितत्वा- द्यागीय्हिसांशेऽपि तद्रत्तनिमित्तकम्रायधित्ते परवतेकस्यैमेव श्रासत्वस्य समथायितं शक्यत्याद्िपिनिपेधयोः प्रवेतकतवनिवतेकतव्याघाताभा- वात्त्रत्वानिरेतिदोषपरसङ्कस्याप्यभावादट्‌ बटवस्पसयेक विधस्य वक्तुमश- यत्वादजीणतापादकाधिकानभोजनगतपररत्तिप्रयोजकबलवदिषएसाधन- त्वधिरोधानापादकस्वपरिहारोपायपरेस्यौपयिकबलवदनिषटसाधनस्वव- त्परैतेऽपि स्वपरिहरोपायप्रत्तिपरयाजकदलवदनिषटसाधनत्वस्याभ्युप- गम्यमानत्वाद्विहितपञ्युहिसाया निपेधविषयत्वेऽपि किंचिद्वापकामिति वाच्यम्‌ निषेधशास्राणां निवतैकत्वेन शास्त्वस्योत्स्गसिद्धत्वादबु- द्विपूविकायाः ( परामादिकायाः ) प्श्सूनानान्तरीयकदिसाया निबते-

प्वारम्भमीपांसा

नस्याङक्यत्वात्तदंशे निवतकत्वं परित्यज्य तत्परिहारोपायपश्चमहायन्न- ्त्तिमयोजकत्वेन शास्रत्वरय सपथेनीयत्वापरमाक्तव्याघातपरिहारा- संभवाद यागीयहित्ताया निषेधाविषयत्वमे वाभ्युपगन्तव्यमिति कुतोऽनि- एजनकता निषेधशाश्ाणां बुद्धिपू्ेकान्निषिध्यमानाननिवतक- त्वोत्स्गस्यापि द्धिपूपैकरशा्चनिषिद्धविदितबणिवधपरिहाराथानृतबदने तत्परिहारोपायसारस्वतचधीत्मकप्रायधिततपरदरत्तिपरयोजकत्वेन शास्रत्व- समरथनवन्निपेधशाख्ाणां निपेध्यसमपकश्ब्दसमपितयावदथेबोधकत्व- रूपोत्सगैत्यागस्य चिना कारणं कतुमशक्यत्वादविहितस्य निषेधभि- पयत्वे किंचिद्वाधकमिति बाच्यम्‌ यतः सभस्वारक्रतङ्ात्मव्या- पादनमरणान्तप्रायचित्ताश्योभतेन पथात्तत्परिहारोपायपायधित्तस्य कुमरक्यत्वात्तत्मष्टतिभरयोजकल्रेनापि निषेधश्स्राणां शासत्वसम- येनासभवानिवतेकलसेन तत्समथेने तादक्षात्मम्यापादनमरणान्तप्रायशि- तयोः प्रदरत्तयोनिषेधक्नाख्चात्रिषयत्यसिद्धयथं निपयशाल्लाणां निषे- ध्यपरशब्दरतिपाद्ययाबद थनिषेधवोधकत्वोत्सगपरित्यागस्याऽऽवर्यक- त्वाट्यागी्यासारूपां शान्तरेऽपि तच्यागस्यौचित्यादधुना निषेधानां रनिपेध्यसवीौशेऽपि निवतेकतमेनेव शास्लसभवरूपलाभाद्‌ यागी- याहि करौः निपेधाभिषयत्मेन कुतो दुरितजनकता। रिंसानिषेधशा- खाल्मथमतो हिसासामान्यरय निपेध्यत्वमतीतो पश्चात्ससवाराङ्गगत्मव्या- पादनमरणान्तप्रायशधित्तयोः परवतेकत्वेन निधतेकत्वेने वा चारिताथ्य॑स्य वक्तुमश्चक्यत्पादगत्या तन्मात्रस्य निपेध्यस्वत्यगिऽपि यागोयर्सिायां स्वपरिहारौपायपायश्चित्तमरवर्तकत्वेन निपेधज्ाल्चस्य चारिताथ्येसभ- वेन तदंशस्य निषेधविषयत्वपरित्यागानौविव्यात्तदृषृष्टान्तसच्वमात्रेण तत्परित्यागस्याऽग्रयणेष्टिदक्षिणारूपबःसेऽतिदे कमाक्षानामन्वाहायसंव- न्धिनां धमाणां मध्ये पतितस्य पाकस्य दक्षिणारूपवत्सनाश्ञप्रस- ङ्भिया परित्यागावर्यकत्येन तददृष्रान्तमदिश्नेतरेषां धमाणामपि परि- त्यागपरसङ्कपच्या, असंभवात्क्रत्वथेटिसाया अपि निषेधविषयत्वेना- निष्साधनत्वमस््येतेति वाच्यम्‌ यतो इृष्टान्तसद्धा्मात्रणातिपसङ्खा- पत्या निषेध्यकोटिवहिभीयासंमवेऽपि परणान्तमायधित्तसवस्यारक्रत्व- क्गत्मग्यायाद नाहवाभिष्ुखशेत्ुहननोचितदण्डरूपचोरहननादोनां बहूनां हननानामवश्यं निषेध्यकोध्ति व्यावतेनीयानां व्यावतेना्थंतत्त- ्रयक्तिभिन्नत्वरूपवहूत्रिशेषणोपादाने साघवादातव्येन बध्यानुग्रहप्यव-

पण्वालम्भमीपांसा |

सायिमिनत्वरूपविरेषणेन यागीयहिसाया अपि व्यारृत्तिसभवाद- ततायिब्राह्यणहननगभिणीभूतमस्हाहनननान्तरीयकगर्भहननयोरनिषेध्य- कोटितो व्यावतेनाथमुपदिष्टयेरेपिकप्रायथित्तकत्वविदिष्टविध्यनुन्नात- त्वरूपस्यामुगतरूपस्य निषेध्यविरोषणत्वेनापादानऽपपे तेनापि यागीय- हिसाया निषेध्यकोटितो व्य्रत्तिसभवात्रत्वथहिसाया निषेधा- विपयत्वेन पापजनकत्वम्‌ तरमाद्यथा यदाहवनीये जुहातीत्याहवनीयरूपहोमाधिकरणविधिवाक्ये जुहोतिधात, अश्वस्य पदे पदे युह्यति आव्रश्चने जुदतीत्यादिवाक्यायेदिताधिकर- णान्तरावरुद्धहोमातिरिक्तहोमधिषयत्वममभ्युपगम्यते तथवेहापि विदहित- ध्सितिरिक्तरिसाविषयकत्य निषेपश्चास्स्याभ्युपगन्तन्यमित्यलमाति- विस्तरेण परकीयस॒न्दरीदृष्टान्तोऽप्यसगतः यागीयहिसादो विधिशास्नेण पूक्तरीत्या बलवृद्वष्टसाधनत्वस्य बोधनानि- पिद्धत्वेन वटखवद्‌निषएटसाधनसत्वस्यापि वक्तव्यत्वादुभयारपि शाकस्च- त्वादुभयत्रापि वस्तुत बरख्वच्वरयाभ्यपगन्तन्यत्वादेकत्र चरम इति वेक्तुमशक्यत्वात्परकीयसुन्दरीगमने केवलं निषिद्धतवाद्‌ वस्तुतो वखवदनिष्टसाधनसेस्येवाभ्युपगमाट्‌ विहितत्वाभावेनेष्टां शे बलवच्वभ्र- मरेणापि उत्कटरागवतः परट्रततेः संभवाद्‌ वस्तुतो बलवस्वस्यीनपेक्षणा- दुभयेपषस्यात्‌ यत्त॒ किंचाऽऽलम्भनमन्र रपः, अश्रिदधैचरपरकरण- पठिते वत्समालमेतेतिवाक्ये तदथकत्वनिणेयात्‌ हिसा तु अङ्खयाग- विशचसनप्रकारोपदेशाभ्यामाक्षेपखभ्या एवं चऽऽक्षपटभ्यार्थन विरो धेऽपि वेदस्याप्रामाण्यपरसक्तयभावेन तत्सकाच मानम्‌ अन्य- तरापरामाण्यभीत्या हि संकोचः पापसचस्वैऽपि तराषसहिष्णोरेव रागव- लीढृतस्य दयेनादाषिष ज्योतिष्टामादावपि प्रटत्तिरुपपद्यतं एतेन तक्र- कोण्डिन्यन्यायेनाविरोधेऽपि निषेधस्य विहितेतरदिसापरर्यं विशेषवि- धिना बीध्यत दृत्यपास्तम्‌ हिंसाविधेरभावात्‌ ।` निषेधस्य पुर षाथेत्वेन यदर्थो निपेधस्तदथमेव निषेभ्यभिति नियमेन पुरुषाय साया एव निषेध इति वाच्यम्‌ पुरुषाथेस्टयुपगमादि निषेधस्य क्रत्वयत्वदशेनेन त्वदुक्तानियमस्य व्यमिचरितत्वात्‌ कत्वथहिंसाया अपि परम्परया पुरुषोपकारकत्वेन पुरुषाथ॑त्वाच्चोति तत्तु अनाघ्रातमी- मां साङुसुमगन्धत्वमविदितपेद बाक्याथेत्वं चाऽऽत्मनः परख्यापयति। तथा हि तत्रमवान्पाश्नैमन्यः प्रष्टव्यः-अग्रीषोमीयवाक्य आलभते; केव -

२० पर्वाटम्भपामांसा |

लससपंशाथकत्वमभ्युपगम्य यागविध्यनङ्कीकारे केन वावयेन एनरग्री- षामीययागविधिरताद्श्ं वावयं पष्ट वक्तव्यं खटु। किच रिसा, अङ्कयागविशसनपरकारोपदेकाभ्यामाक्षिप्यत इल्युक्तेः कोऽथः अङ्कः यागेतयत्राङ्कभ्‌ताश्च ते यागा्ाङ्खःयागा इत्यथः, आहारिवद्‌ दगा हद- यादीनां यागा इत्यर्थो वा पक्षद्रयेऽपि तद्विधायकं वविं किम्‌ | किंच पिशसनस्य प्रकार इत्यस्य किमभिप्रेयत-न टि क्रमादिरूषः प्रकारा वणयितुं शक्यते तादश्चभकाररयामिहितत्वात्‌ यथास्य षिश्चसनस्य कतु योग्यत्वात्‌ कं दहिसाऽशक्षेपटभ्येति वदता देवानांमरियेण हिंसायाः प्रत्यक्षवाक्यविरितत्वाभावेऽभिपेते पश्च संन्नपयति पं षिक्ा- स्तीत्यादिपरत्यक्षसस्फारमिधीनां कोऽ्थोऽभितरेयते कि श्रुताथा- पर्या प्रमितेना्थन त्रिरोधऽपि वेदस्य नाप्रापाण्यप्रसाक्तरिति वदितु- रिसा रागप्राह्समानेस्यभिमेतं वा तथा सति सवेतज्राथापत्तिकस्पि- तवाक्यधिितानां पदाथानामपामाणिकत्वमित्युक्तं स्यात्‌। एवं सति बहुषि्वो भवेत्‌ हि कथित्सोमेन यमंतेत्यादितिधिर्थल आथेक- विकञेषणविधिपरमिताथस्यधिदिकस्यमभ्युपेति किं चाक्मीषोमीयाक्ये यागविभ्यनङ्घीकारे पश्चसोमाधिकरणविरोधः द्रव्यस्षयोगाचोदनापञ्च- समयोः श्रकरणे दनयको द्रव्यसयोगं इत्यधिकरणे यो दाक्ितः यद- म्रीषामोयं पञ्चुमाटमेतेति भकृत्य श्रयमाणात्े हदयस्यामग्रेऽवद्रत्यथ जिह्वाया अथ वक्षसं इत्यादि षाकयान्युदाहुत्य किमश्रीषोमीयवाक्यं हृद यादि बाक्यविहितयःगसयुदयानुादकमाहपिवद्‌द्रव्यदे वताषिरिष- यागान्तरविधायकं हृदयादि वाक्यानि चेतद्राक्य विहितद्रव्यसंर्कार भिषा यकरानि, इति सदिद्य पएवाधिकरणे दध्यादिवाक्यानां गुणमात्रमिधानेन तुतीयषिधिप्रकारसमवं पञ्चमविधिप्रकाराश्रयणरयान्यास्यत्वात्‌ अग्मि हौत्रं जुहोतीत्यत्र धात्सथपत्रविघानसभवादभि्त्रवाक्ये हःपतरेधित्वस्य द४५।दिवाक्ये गुणमात्रविधितवस्य चाङ्खकारेऽपि परकृतेऽग्रोषो मीयवाक्य आद्यविधिप्रकारस्यासभवात्यश्चमविधिपरकारस्येषाऽऽश्रय्णीयत्वादु त्पत्ति- वाक्य वेांहेतपन्ववरद्धे यागे हृद यादीनां साधनत्वानुपपतेहंद यादि वाक्ये हदयाद्रदेशेनाभदानसस्कारमिधानाय भवाद्‌ यागविधिसिद्धयथेमेव हृदया- दिवाक्ये; पाकृतावदानभिन्नावदानल्तराणां तधिधानार्‌ विहितानां तेषां पशुपभवद्रव्यवृच्यवदानत्वसादश्येन सांनाय्यादानप्रकृतिकत्वाप्रसा- यत्त्रद़ृतिमृतावरदानगतयगीयद्रव्यद्रत्तित्वस्य विकृ तिभतेऽलिमन्नवदाने

पश्वाटम्भमीपासा | २१

त्रानसंभवादरहृद यादीनां यागसाधनद्रन्यसंरकारस॑रकृ तत्वहेतुना पृतीक- वद्यागसाधनत्वामुमानात्तदन्यथानुपपत्या यावद्‌हृद यादियागान्विधाय- तांश्ाऽऽखमतिना रक्षणयाऽनूयभीषोमीयवाक्यना्ीपोमदेमतामात्रवि- धान, पशप छागस्य वपायां मेदस इति मच्रवणाट्‌हुदयादीनां छागमकृतिकत्वस्य प्र्रत्वाष्टक्षणयः परं यागसाधनद्रन्यवृत्तित्वस्य सांनाय्यावदानानङ्घत्वात्तसय पकृतवद्‌ानेऽतिदेरतः पराप्त्यसंभवेन हृद यादीनां यगसाधनलानुमानासभवाटूक्तमकारासे भवेऽपि हृदयादि- वाक्यविहितावदानाभिपस्पशनग्रीषोयीयवाक्यगताटभतिना शक्स्याऽ- नूद्र पशुप्देन हद यादीर्टक्षायित्वा तेषां प्रत्येकं दैवतासबन्धरय करणा- तारशद्रग्यदेवतासवन्धान्यथानुपपस्या कल्पितानां तावतां यागना- मनेनैव वाक्येन विधानं पशुपदं सवेथाऽनुवाद इति पृथ॑पक्षयितवा पक्ष येऽपि पञ्चपदस्य पशुत्वावच्छिननि शक्तस्य हृदयादिषु रक्षणाया आवश्यकत्वात्तस्याश्चागतिक गतित्वात्‌ तदोषपारिहाराथं पश्चमविधिप्रका- राश्रयणेनापि अश्रीपोमीयवाक्य एव भरिरशिष्ठविधिमद्धीकरस्य हृदयादि वावयेश हूढयादीनां संस्कारणात्र्रिघानं यद्यपि हृद्‌ यादीनासत्पत्तिरिष्ठ- परद्रस्यावरुद्धे यागे साधनस्वं नं समवतीति तदुदरेन संस्कारविधानं समवतीत्येकं चोदरं पुरःरणू तिके यभेत्तयाऽपि विद्सनवदानादिषवे- पितात्पयेग्राद्कायुरोषेनास्मपमीयवाकये प्चद्रस्यस्य हृद यादिप्रकृतिते- नेव निधानम्‌ एव हृद यादनां साक्नाद्धविष्ेन सगकरणत्वसं- भवात्तदु देशेन संरकारपिधिरपपने एव एवं पूर्वपक्षे सिद्धान्ते चाीपोमौयवविये यागविषेः सरात्तदनग्युपगम्य केवलं वत्समाल- मेतेत्यत्ेव रपशपरत्माभ्युपगमोऽज्ञानमूलक आग्रहमूलको षा स्यात्‌ वत्समालमेतेत्यत्र द्रव्यदेवतासंवन्धवोधकतद्धितामावाद्यागातेधानासं म- वेनाभिहोत्राङ्न्येहनोपयोगिवत्सस॑स्कारकस्वेन स्पशेस्य विधानं भृते तादशतद्ितो बतेत इति यागविधिरिति विषमोऽयं दृ्ान्तः अश्रीषो- मीयपमरधानमवियेकवाक्यतापन्नरय परु संज्नपयतीत्यादिहिंसाबोधकाङ्गः वाक्यजातस्यं सरपाद्धिखाऽशक्षपलम्येवेति प्रतिज्ोन्पत्तपातिन्नासमेष

सागीयहिसायाः श्येनस्य वैषम्यस्य पय्‌ बर्हधा प्रदरितत्वात्तददष्टा- न्ताटम्बन॑ चायुक्तम्‌ एवै प्रत्यक्षहिसाविषेजोगरूकत्वान तक्रको ण्डिन्यन्यायनारिरोधौवपा्दनं समभवतीत्युक्तिरपि पराहता प्रतियोगिनः पुरुषाथेत्वे निपेधरयापि परषाथत्वामिति नियमस्य रपाथपरख्री गमन-

२२ पन्वालम्भपीमांसा

निषेधस्य क्रत्वेथत्वदृश्नन व्यभिचारेऽपि प्रतियोगिनः कत्वथेत्वे निषेधस्यापि कत्वथस्य पि व्यभिचारादस्नान् ददस्यादित्यत्र निष- धस्य क्रत्यथष्िसाप्रतियोनिकलाङ्ःक)रेऽस्य वातकयस्यानारभ्याधीत- त्वेन परुषाथेदिंसाया निषेधः परय इति अवेश्यमद्ीकर्तव्यतयोक्त- नियमवलातक्रत्वथत्वस्यापि अद्खकतैय्यसराद्राक्यस्य वेरूप्यापच्या तत्परिहाराथं ऋत्वथपुरूपार्थयोरन्यतरस्य निपेपे वाक्यायेत्वेनावहय- मङ्खीकतेव्ये शीघ्रोपसिथितपुर्षाथाहिसायां एव निषेधः प्रकृतवाक्याथेः पयंवस्याति, इत्यस्मदिष्टासिद्धिभेवत्येव च॒ कत्वथेप्रतियोगिकनिषे- धस्य कत्वथेत्वमिति नियमस्यापि कत्वथेव्राह्यणापगुरणादिप्रतियोगे- कपुरषाथनिपघेषु व्यभिचारात्‌ , तस्माद्राह्मणाय नापगुरेत तस्मान्मखव- दराससा संबदेतेत्यादिस्थले निषेध्कोयो कतवथत्राह्यणापगृरणक्रत्वय रजस्वखासवाद।दीनामनुप्वेशानङ्खीकारे कदाचिःक्रतुनिटस्ययं ब्राह्यणा- पगृरणमलवद्रसः्वादादिषु स्वाच्छन्दचाप्रसद्कनत्तत्र तस्य तस्यानुप्रवे- शनीयत्वादुक्तानियमन्यभिचारस्याप्यावर्यकत्वादुक्तनियमपाशेपाखनानु- सरिण स्यादित्यत्र निषेध्यकोधतः क्रत्वथेहिसाया व्याधर्तनस्याना- वर्यकल्वात्सवांसामपि दिंसानां पुरूषाथतया निपेधसभवात्करत्रथहिंसाया अपि निषेधविपयत्वेन तस्या इरितजनकत्वमशक्यनिवारणमिति वाच्य- म्‌ यतः तुनिष्टच्यथमयुष्टेयतेनाऽऽपतदद्विविधमरित तयोरेकं लोकतः प्रां विध्यविपयर्वात्क्रतोरनङ्खः केवरं तदु पकारकम्‌ , क्रतूपयोगिद्रम्या- भावचिरिष्स्य परषरयंव शेषभतं यथा द्रव्यसंपादनाथमन्‌तवदन- मलवद्रासःसवाद्‌ादि अपरे तु वेदिक विधिसस्पृष्टं कऋरवङ्भूतं यथा यागीयपञ्युहिसादि तत्र पू्बोक्तागरृतवदनमलवद्रसःसवादादेवे स्तुतः परुषरोषभतत्वार् रुषाथनिपेधनिषेध्यकोटावेनुपरवेरेऽपि वस्तुतः कतुशेषभतस्य रुषाथनिपेध्यकोटधवुमरवेशस्याक्टृक्षत्वात्कतुशेषमरातियो- गिकनिपेधस्य कत्वथत्वमितिनियमस्याव्याघातात्तादशनियमपरिपाख- नाथं ददिंस्यादित्यत्र पुरपायथर्हिसाया एव निषेधापिषयत्वमित्यरमदे- एसद्धिभवर्येव अत एमे अन्याधिष्टितेषु पूवेवदभिलापात्‌ ( ° सृ० २।१।२४) इत्यसिमिन्नधिकरणे भामत्यामेवं कथितम्‌-न चेष्टादेः कमेणः स्थाव्रशरीरोपभोग्यदुःखफलपसवरेतुभावः संभवति तस्य धभेत्वेन सुखेकहेतुत्वात्‌ तद्रतायाः पयुर्दिसाया दिस्या-

(~

दितिनिपेधात्क्रत्वथांया अपि दुःखफलत्रसंभवः पुर्पाथाया एव

पन्वालम्भपमीमांसा |

हिस्यादि तिप्रतिषेधात्‌ तथाहि शिस्यादिति निषेध्याधीननिरूपण- तथा यदर्थं निषेध्य तदथं एवं निषेधो विज्ञायते, इत्यादि एवं हि विशिताया अपि हिंसाया दुःखकफलसत्वं, यदि पिधेनिषेधयोरेकषिषयत्वं तदेव नास्तीत्याह-एरषाथोया एवोति ऋत्वर्थोः हि प्रतिषेधः क्रत्वर्था हिसा परतिषपेत्तरदैवं ऋत्वथेः ध्यात्त नारतीति वदिष्यन्निषेध्यनिषेध- योरेकाथतामाह तथाद्यीति इति कल्पतरुः

एवं दहिंस्यादिति निपेधशास्चं लिड्धथभावनाद्रारा चीघरं कतरे वोपास्थतत्वादस्य वाक्यस्यानारभ्याधीतत्वेन तोः प्रकरणादिनोप- स्थित्यसंभवात्एरुषाथदिसाया एव निपेधबोधकमिति क्रःवथेहिंसाया अ- दृष्टत्वमव्याहतमेव अत एव वाचरपातिमिभ्ैरत्सगेस्तु सः, अपवादः- अग्रीषोमीय॑ पश्चमाटभेतेति भाष्यस्याऽऽशयः “अयमेषाथे उत्सगोपवाद्‌- कथनेनोपरक्षितः'' इति ग्रन्थेनोदघाटि इदं भामतीवाकय कल्पतरुका- रेणेत्थमवतायं व्यास्यायि-अत्र भाष्यकरनं रिस्यादित्युत्सगंः, अग्री- पोमीयमारभेतेव्यप्वाद इत्युक्तं तदयुक्तम्‌ विशेषधिधितिहितस्या- ेस्य सामन्यविधिनाऽपि पिपयीकारे हि उत्सगापवादन्यायः-यथा- आहवनीये जुह्योति पदे ऊहोतीति हीममात्रस्याऽऽदहदेनीयान्वयि- धिना पदहोमस्यापि पिषयीकारे पदहोमान्वयपिशेषविधिना बाधात्त- दितरपरत्वं सामान्यक्लास्चस्य, अज्र तु वेणितेन न्यायेन निषेधस्योत्प- सिसमय एव पुरुपाथटिंसापिषयकत्वान्न कत्वथरिंसायुभवेश इत्याश- ग्याऽऽह-अयमेवाथे इति| एकस्य विशेषभिघेः स्वविषयस्य क्रत्वथेत्वेन परुषाथत्वेन विनियोगे विरोधाव्सामान्यमिपयत्मे पुरुषाथेहिंसासु सावकाशस्य क्रत्वथेहिंसानिपेधविषयत्वं तदाऽधिकारान्तरानुप्रवेशि- त्वेन सपेक्षत्वं स्यादिति यो पिपयनिष्कपेः कृतोऽयमेवाविशेषपरवृत्ततवे- नावभास्मानशाखसय निरेपत्याजनलक्षणुणसाम्याहत्सगापवाद इत्युक्त इव्यथं इति एवं दिस्यादित्यत्र सवन्नवाचरसपत्यमलान- न्दयोः प्रुपा्थादंसाया एषे निषेधः क्रत्पथहिसाया मिषेधविषयत्वभ- सक्तिरपे नास्तीत्यमिप्रायः स्पष्टमवगम्यते | नयु मरणादेश्यकेमरणो- पधायकन्यापारस्वस्येव हिसिधातुपवृत्तिनिमित्तत्वदे तादरमवृत्तिनिषि- त्स्य यागीयहिखायमप्यविशेषात्तस्या अपि हिस्यारिति वाक्यस्थ- हिसिधातुना परामशनीयत्वाद्धिस्यादित्याख्यातोपात्तभावनाद्रारा क्ै- रेव प्रथमत उपस्थितत्वेऽपि प्रकते दहिसाया उद्ेश्यत्ेन तन्न

९४

पश्वाछम्भमीमांसा

विशेषणस्वेन संबन्धासभवात्‌, तथाऽपि तत्र संबन्धाङ्गीकारं आहवनीयवाक्यस्थञदोतिनाऽपि तत्रत्याख्यातापात्तभाषनाक्षप्रस रुषस्य

त्वसंभवाज्ज्यातिष्टोपक्रतवथपदहीमस्य तेनापिषयीकर्गादादनीौयपदवा क्ययो रुत्सगीपवादभावस्य तान्त्रिकसमतस्य प्रत्युद्धारपसङ्गानारिषठहो- मादीनां क्त्वथानामाहवनीयासिद्धिमसद्गन् भावनाद्रारोपस्थितस्या- पि पुरुषरयोदैश्यविशेषणत्वाङ्ीकारासंमवातक्रत्वथेपरतियोगिकनिषेधस्य

क्रत्वथत्वमिति नियमस्यापि कत्थमल्वद्रसःपत्नीसंबादादिपतियौ गिकपुरुपाथनिपेधान्तमवेण व्यभिचारान्न दिस्यादिस्यत्र कत्वर्थादिसा- या अपि निपेधमिपयतादानषएसाधनत्पं संभवत्येवेति चेन्मवम्‌ | स्यादिति निपेध्यकोटित उभाभ्यामपि अवयं स्यावतेनभेयानां मरणा- न्तप्रायथिताहवाभिदुखघ्ननादीनां व्यावतनायं निपेध्यकाधवमुपदिष्ट- वेशेषिकम्रायधित्तक विध्यनुजातिसाभिन्नत्वविशेषणस्याऽऽवश्यकत्वात्ते- यागीयिसाया अपि व्यावतेनसंभयात्तस्या अनिषएसाधनत्यं कथमपि संभवीत्यटं पवितेन यदपि नच-

यज्ञाय पशवः सृष्टाः स्वयमेव स्व्यभृवा यज्ञोऽस्य भृत्ये सवेस्य तस्मायज्ञे वधोऽवधः या वेद वि्िता हिंसा नियताऽसिपिश्चराचरे अिंसामेव तां विद्यद्विदाद्ध्मो हि निषेभो

इतिमतुवाक्यादेभिः पापाभावप्रतिपादकेनिन्दापायधित्तोपदेशाचस- मभिव्याहतपिधिवाक्यवोध्यपवतनायाः स्वविषयप्रटत्तिषिषये धात्वर्थे सामान्यतो ऽनथहेतुत्प्रतिक्षेपकत्वकस्पनेन सामान्यनिषेधस्य तद तिरि- क्तपरत्वमाक्षेपलभ्याया अपि विधितात्पयैविषयत्वेन तत्राप्यनथहेतुत्व- प्रतिक्षेपात्‌, अत एवान्यत्र हिंसां चेवाविधानतः, इत्यविधानेन दयेव पापजनेकाक्ता श्रवरापं अदिसन्सवेभूतान्यन्यत्र तीर्थभ्यः' इत्याह | तीय यज्नः। तीथं सास्राध्वरेतिकोजात्‌। अत एव मरणान्तपरायथित्ताहषा-

` भिपुखहननीचितदण्डरूपचीरहननाद्रीनां पापजनकत्वं श्ुद्धधर्थ विहि-

तमरणे तरयायुक्तत्थात्‌, दोषो द्सायामाहवे, इत्युक्तश्वोराद्यवधे राज्ञा दाषश्रवणाच्च | तस्माद्राहैतदिसाविषयोऽयं निषधः अमरता चानुपदिष्टमायशचित्तिफा हिंसा एवं सबेनिषेधेषु द्रष्टव्यमिति वाच्यम्‌

पश्वबटम्भमरामासा। ५५

भनुवचनेऽवध इत्यादावसुद्रा कन्येतिवदल्पार्थे # नजः सच्ात्‌ 1 अ- न्यथा घटोऽघर इतिषदस्याबोधकत्वेनावधपदस्य पापजन्कत्वरक्षणा- पत्तेः यज्ञाुषक्रम्य-

+ असा परमो धमो मीतो वे मनुना परा )

इति ब्रह्मयेवतेपरथमखण्ड उक्ततया मदुक्तस्थयेवोचित्यात्‌। परमत्वं पापाजनकत्वेनास्यास्पीयसा भायथेत्तेन परिहत श्वयत्वात्तत्र दोषः पशु्दिसाजन्यपापस्यारपमायश्चित्तोपदेशन वहुव्ययायाससाध्ययागजन्य- स्वगोत्मथममेवारपस्य यागविषयेऽत्यस्पत्वबोधन।त्‌ एवं तद्ध टेन: विधेः स्वध्रिषयेऽनयेदेतुतापतिक्षेपकत्वमिति तदतीव मन्दम्‌ मनुरस्मृतिपद्यस्थावधपदघटकनयोऽनुदसा कन्येतिवदल्पाथकतव॑ त॒ पापजनकत्वाथकता तथा सति लक्षणापत्तेरिति ` वदनतस्तत्रभ- वतोऽर्पाथकत्वे लक्षणा नास्तीति खलु अभिमाय; प्मीयते तत्त युज्यते अस्पथकत्वेऽपि क्षणाया अश्षस्यनिवारुणत्वात्‌ 4 -नद्यस्पतने नजः शक्तिः तस्याभावत्वयवच्छिन्नमा्रशक्तत्वात्‌ अल्पत्वावच्छि- केऽपि शक्तस्वे दयादिफ्दवनानाथकत्क्माप्येत सत्यां गतौ तत्स्वी- कारो नोचितः 4 किंच +याकरणेन भवताऽपि अस्पत्वावार्छनर शक्तेर्नेष्यते 1 यत॑स्त्वया नंअथवादे यद्रा नञ्च, स्मभिव्याहूतघयादि- शब्दानामारोपितयषटत्तिमिमित्तबोधकस्वे तात्परयग्राहकः, यथा सिह माणवक इत्यादो माणवेकादयदाने सिहादिषपदस्याऽऽरोपितसिंहस्वे- चद्धोधक्त्वेऽनुदरा कन्येत्यादावपि अल्पत्वादिनाद राभाषमारोप्य नञ समभिव्याहार आरोपितोदरयुद्धया तम्मूराल्पत्वादौ विभ्रमः अद्रिज इत्यादौ तद्धेदमटकमारोपितिप्र्त्तिनिभ कत्वमिति भेदे विभान्ति अधमे इत्यादौ विरोधिनि आरोपितित्वस्य नमबाच्यस्वे तु तस्य त्राह्मणादेपदशक्येऽनारोपितव्राह्यप्यवति संचन्धौ दुरुपपादः त॑स्य

"कक

# तद्र्तं हरिणा-तत्साच्दयममावश्च तदःयत्वं तदल्पता अप्राशद््यं विरोधश्च न्ध: पट्‌ प्रकोपिताः

इति तत्साद्रपमू-गदमेऽनश्वो ऽयमितादौ अभ्नः-गेहे ध<। -ग॑स्तिप्यत्र तदन्यसस्‌--अमनुष्यं प्राणिनमानयेत्यादौ तदस्पलम्‌--अनुद्रा कन्या | अत्राथोर्स्थुरुनिषेषेनोद्रस्यस्पल गम्पते अप्राशस्यम्‌--त्राह्णेऽजाह्मणोऽय- (मिति प्रदोगे विरेधः-असुरोऽघ्" इति श्रग्नोगे इ्युदाहरणानि. बोष्यांति

२६ पश्वारम्भमीपांसा

भरसिद्धाथेपरित्यागोऽपसिद्धाथेपरिग्रह इत्युभयं श्ोतककृत्यमिति नस्‌- सूरे भाष्ये स्पष्टामिति भाषितम्‌ एवं यथाञनुदरा कन्येत्यादाब- रपत्वपत्यक्षाविषयत्वादिना प्रथमत एवोदराभावमारोप्व नज्समभि- व्याहारे सति यथाऽऽरोपितोदरबुद्धधाऽल्पत्वादो विश्रमः कथ्यते, तंथेवावध इत्यादिस्थखेऽपि पापाजनकत्वनिमित्तेन वस्तुतो वधत्व- वति वधत्वाभावमारोप्य . नञसमभमिन्याहार आरोपितवधत्व- बुद्धा पापाजनकत्वे विभ्रमः कथ्यताम्‌ नद्यस्यत्व एव विभ्रम इति नियन्तु शक्यते अद्विजोऽधमे इत्यादो भेदे विरोधिनि विश्रान्ते स्त्वथेव कथितत्वात्‌ एवं चावध इत्यत्र नजः पापाजनकत्वाथ॑कत्वे लक्षणाऽल्पाथैकत्वे लक्षणादोष इति यदत्रोच्यते तत्पूवेत्वदीयग्रनथे- नैव विरुद्धमिति फिंचिदेतत्‌ अत एव पापाजनकत्वावच्छिननबोध- कत्वस्वीकारादघटोऽघट इतिवच्छाब्द बीधाजनकत्वदोषोऽपि नास्वीत्यः बधेयम्‌ अत एव कुट्लूकमद्रेन यावन्ति पडुरोमाणि तावत्कृत्वेह मारणम्‌ था पद्यत्रः प्राप्रोति पत्य जन्मानि जन्पनि !॥

इतिपूवेवाक्यरय दे बताद्युदेशमन्तरेणाऽऽत्मार्थं यः पश्ूनहन्ति था प- शुनो मृतः सन्यावत्स॑ख्यानि पशुरोमाणि तावत्संख्याभूतं जन्मनि जन्मानि मारणं भामति तस्मादष्टथा पश्यं हन्यात्‌ , इति विवरणं कृत्वा यक्नार्थ तु पश्युवपे दोष इत्याह- यज्ञां पडाव इति, इत्यनेन ग्रन्थनेदं पद्य- पवतायै यज्नसिद्धघर्थं प्रजाएतिनाऽऽत्मनेव, आदरेण पश्वः खृष्टाः, यज्ञ- चाग्नौ प्रारताऽऽहुतिरितिन्यासर्सवेस्यास्य जगतो विद्द्धथथेस्तस्माद्य्ने वधोऽवध एव वधजन्यदोषाभावादिति व्याख्यातम्‌ एवै तेनैव महा- पण्डितेन कुल्टूफमटेन कथं तर स्यप्रिदिकी देक्षादिषशयुहिसा नाधमा- येत्यत आह- या बेद विहितेति इत्यनेन ग्रन्थेन यां बेदपिहिता हिंसा ' इत्यादिपदं पातयित्वा या श्रुतिविहितकमेविशेषदेश्कालाद- निमेत्ता, अस्मिञ्जगति स्था्ररजङ्कमात्पनि अहिंसामेव तां जानीयात्‌। हिंसाजन्याधमविरदात्‌ देक्षपञुहननमधमेः भर.णिहननत्वादब्राह्मणहन- नवत्‌ , इत्याचसुमानयुपजीव्यश्षाख्बाधादेव प्रवतेते दृष्टान्तीढृतव्रा- णहननस्यापि अधर्मत्वे शाख्रमेषोपजीन्यम्‌ वेदाद्धरमो हि निषेभो यस्मादनन्यप्रमाणक्रो धर्मो बेदादेष निःशेषेण परकाशतां गत एति षिद्-

पश्वाटम्भमीमांसा २७

तम्‌ किं सामान्यतः पञ्यु्दिसाजन्यपापस्याल्पप्रायाश्चत्तोपदे शेऽपि विशिष्य यागीयष्िसायास्तादशोपदेश्चो नारित पृवाक्तयुक्त्या सामा- न्योपदे शस्य विहितर्हिसातिरिक्तपरत्व॑च सभवतीतिं पञ्चुदिसाजन्यपा- पस्याट्पपायधिसतेपदेशेनेत्यादिकमपारतम्‌ अपि नास्माभिमनस्म- तिवाक्यं॑बतेत इति तद्वलात्सामान्यतोऽनथेतुत्वमतिक्षेपकत्वकल्पनेन निषेधवाक्यस्य ` तदतिरिक्तपरत्वमुच्यते, अपि तु पूवाक्तरीत्या स्मृति वाक्यङ्नानात्पूवेमेव विधिमिषेधश्षाञ्लयोः सामान्यविश्ेषभावावगमाद्ध साविध्यात्मकविकशेषश्ाखमारम्नैव सामान्यानिपधन्ाद्लस्य यागीयर्दिसा- तिरिक्तर्िसानिषेधपरत्वमभ्युपगम्यते. परंतु तचापोद्धखकतया शिष्टानां वचनमाद्वियते स्मृत्यनुसारेणेव श्रुत्यथेकल्पने बिरोधाधिकरणसि- द्वान्त दत्ताञ्जलिः स्यात्‌ मरत्यक्षश्रुस्योविरोधे रम्त्यनुश्दयीता श्रुतिः रवति कथ्यते तसमात्‌, एवं च, तद्धरेन विधेः रवविषयेऽन- येहेतुताप्रतिक्षेपकत्वामित्यादि अपारतम्‌, यदपि अत एव गीतायां यज्ञानां जपयज्नाऽस्मि ' इत्यादिना जपयन्ग स्यार्दिसारूपत्वेन परान्न स्त्ययुक्तम्‌ तथा-

स्वधर्ममपि चावेक्ष्य विकम्पितुम्से

धम्योद्धि युद्धाच्छेयोऽन्यतक्षन्नियस्य विद्यते * इत्युपक्रम्य |

सुखदुःखे समे कृत्वा लाभाखाभौ जयाजयो

ततो युद्धाय युज्यस्व नेवं पापमवाप्स्यसि

इत्यनेन विहितेऽपि युद्धं पापं वदताऽतादशस्य यज्ञेऽपि तदुक्तमाय- मेवोति, तदापि पूर्वापरग्रन्थानवलोकनानिबन्धनमेव यज्ञानां जपयज्ञोऽ- स्मीत्यादिकं यया कयाचिद्धिषया भक्षं साभद शेना भटृत्तम्‌, तु वस्तु- तोऽपि तन्न तादृशी बविधाऽपेक्ष्यते यादि वस्तुतोऽपि जपयज्ञस्येतरयज्ना- पेक्षया दिसामयुक्तदोषाभाववस्वेनोरकर्षो विवक्ष्येत तर्हिं भगवतेदमेव कतेव्यमित्युपदिश्येत तु मरत्यवायजनकीभूतार्साबहुलः सङ्ग्रामः उपदिश्यते चात्र-

"अथ चेरिम धम्यं सङ्ग्रामं करिष्यसि ! | इत्या्षना एव॑ नेवं पापमवाप्ट्यसीत्यत्न फरुकामनां त्यक्त्वा

युध्यमानो गुसब्राह्मणवधानिमित्तं पापं प्राप्स्यसीति व्याख्याने धतो

२८ पन्वारम्भमीमसि।

वा प्राप्स्याक स्वगमिति पूश्टोके फखकामनाप्रयुक्तयुद्धकंतव्यताधतं गुवीदिवधंमयुक्तपापमस्तीत्युद्धावितं स्यात्‌ वाच्यं पुवेसिमिन्पवरे स्वगोदिफलफीतनमायुषाङ्कककफलोक्तिमात्रम्‌ { तु फटकामनापयुक्त- युद्धोपदेश्च इति सर्वेभ्यः कमेभ्यो दक्ेपूणेमासौ, इति श्रवणेऽपि यत्फ- टकामनया कमीनुष्टानं तदेव फलं तस्मिन्भयोग इति योगसिद्धवयधिक- रणे व्यवस्थापिततया कामना विना स्वमेस्याऽऽनुषङ्किकत्वायोगात्‌ तथाऽपि हतो वा भजित्वा वेति नाजनोदेशेनोक्तं तस्य जयापजया- भिसंपिदयल्यत्वादिति बाच्यम्‌ यद्रा जयेम यादि वाः नो जयेयुरित्यजै- नोक्त्या मया हतांस्त्वं जहिं मा व्यथिष्ठाः युध्यस्व जेतासि रणे सपत्नानिति भगवदुक्त्या तस्य जयाभिसंभिपद शनात्‌ तस्मात्सका- मत्वपक्षे युद्धानुष्ठानपकारः षूवैशोके वणितः सुमुक्ुत्वपक्षे तदनुष्ठान- अकारोऽस्मिरश्छोके वणितः भुयु्चत्वपक्षे तदुष्ठानपरकारोऽस्मिरश्टोक इत्येव व्याख्येयम्‌ { यत्तु न. चापशब्दज्ानजाध्मस्य कूपखानकन्यायेन. सुशब्दज्ञानजधर्मेण नाश; फलान्तरं चति भ्ये चरषल्ायायुक्तम्‌ कृपखानकस्तत्खननवलायां मृदा लिश्चस्ततो जरं छन्ध्वा तं सेषं द्री करोति फलान्तरं भके तेन न्यायेन यज्नजधर्मेण तत्पापनाशः फलान्तरंछामश्ेति दोष इति वाच्यम्‌ अपशब्दज्ञानादधमेस्यावा- चनिकत्वेन केवट वेपरीत्यमा्रेण कट्प्यसयातिस्वस्पत्वात्‌ उत्कृष्टेन साधुश्षब्दज्ञानजधर्मेण नाशेऽपि हित्यादि तिवचनवब्रधेतपापस्य तेन धर्मेण वचनं षिना ना्ञायोगाहदुक्तमातावाक्याचचोति तन्मन्दम्‌ ।.अनुक्तो- त्रत्वात्‌ अस्माभिरलुक्तं खलु भवानुक्तवदापाद्योत्तरयितुं भयतते नह्लस्माभिरपरब्दज्ञानादधर्मोत्पादवट्‌यार्गीयासातः कदाऽप्यधर्मात्पात्ति- रिष्यते रितु तस्य॒ कद्‌ाऽप्यनिषिद्धत्वाज्ज्योतिष्टोमादिवत्फेवरधमाथे- त्वमेवाभ्युपगम्यते ।. अस्य निषेषम्रतियोगिता स्वमेऽपिं यथा नास्ति तथाऽस्माभिः सविस्तरं पूर्ैयुपप्रादितम्‌ एवं कूपखानकन्यायेनाभ्यु- पगतं .. सुश्ब्दज्ञानजधमेप्युक्तमपदव्द्ञानजन्याधमेनार्ं दृ्टान्तीकृत्य साधितं ज्योतिष्ठोमादिजधमेपयुक्तं कत्वथर्दिसाजन्याधमनाश्चं सिद्धान्त्य- मिमतत्वेनाऽऽपाद्य, अनन्तरं दृष्टान्तदाष्टौन्तिकवैषम्यभद शीनपचकं तत्ख- ण्डनमस्थाने कटकटपार्यं त्वयेवासुमोदनीयम्‌ उक्तगीतावाक्याच्चेति सदवोादि सं हेत्वाभास एव यद्युक्तगीतावाक्यं भवदभिमतमथम- बीधयिष्यतं तदेदं ' समीचीनरहेतुभावमगरमिष्येत्‌ तस्य वोक्यरयायः.

पश्वाटम्भमीमांसा | २९

पूरवमेवास्माभिरन्यथोपपादितः तस्मादिदं हैतुभावं प्रतिपद्यत एवे- त्यम्‌ यदपि अत एवेन्द्रदेः शताश्वमेधफलस्वगेभोगसमये रावणमभ- हिषासुरादिभ्यो दुःखधारा; शरुतिपुराणादि पृपवणिता यज्गान्तगेतर्दिसादि- जन्यपापफटरस्य यत्नफलभोगान्तरुत्पत्तेरुपपत्तिसिद्धत्वादिति तत्तु आबे- वेकिव्यवहारसमम्‌ यतः कमे तावज्निषिधं भवति संचितं भारभ्थमा- गामि चेति तत्र प्रारब्धस्योपभोगेनेव क्षय इति सर्देषां ताल्रिकाणां संप्रतिपत्तिः भारनब्धं नाम मरणकाट उद्धाधकविशेषमदिश्ना फलदानन्यग्रतां यत्कमं ॒प्राभ्रोति तदैव तदा यत्कमेफलदानाया- भिव्यक्तं भवति तदानीं तत्कमनान्तरीयककमोन्तरमपि फलदानव्यग्रतां भ्रा्मोतीति नियमोऽस्ति बा पुण्यं कमे फलदानायोन्मखं भवति चेत्तदानीं तन्नान्तरीयकमेव पाप॑ कमे फलदानव्यग्रं भवतीति नियमः; येनेन्द्रादीनां श्चताश्वमेधादिफल मूतस्वगादिभोगसमये दु;खधाराया अपि संजातत्वेन तदन्यथाुपपत्तिभकल्प्यमानफलोन्मुख्यवद्‌दुष्टकमं तादशाश्च- मेधाद्यन्तगेतर्दिसारूपमेव वक्तव्यमिति हिंसाया दुषताऽग्याहता भवेत्‌ किंतु पुण्यक्मामिव्यक्तिकाटि तत्तदुद्वोधकविज्ेषमदिश्ना तन्नान्तरीयक-

मन्यद्रा पापं कर्मोदुबुद्धमित्येव दुःखफलायुभवान्यथानुपपच्या भकल्पनी- यम्‌ एवै यागीयदिंसादुष्टताया उभयासंप्रतिपन्नतवादुभयसंप्रतिष- ननुष्ताकमन्यदेव पाप॑ कमे तदानीं भारब्धफलकमिति वक्तं शक्यत्वादै- ्रादिदुःखधारानुभवो यागीयाहिंसादुषतासाधको भवितुमहतीत्यवपे- यमू्‌। एतेन (एतेनाध्वर इति यज्ञनाम' ध्वरतिर्दिसाकमां तत्मतिषेधोऽध्वरं इति निरुक्तमाश्ज् इति तद्धाष्यमपि व्याख्यातं नजोऽल्पाथेकत्वात्‌ अत एवं तस्मादभ्युदययोगाद दिस इत्युपपद्यत इति तद्धाष्य उपसंहतम्‌ , इति परास्तम्‌ नओऽल्पत्वावच्छिन्ने मुख्या वृत्तिर्नास्तीति पूवमेव बहू प्रपञ्ितम्‌। अत एवेत्याद्यपि अस॑गतम्‌ तथाहि तत्रभवान्पाङ्गमन्यस्तस्मा- त्पापजनकदहिंसादोषद्‌ षितत्वेन ञ्योतिष्टोमादिक्रतार्िसत्वादर्िखत्वासंभ- वेऽपि स्वगोदिरूपाभ्युदयसेबन्धाद्रोणमर्ि्घत्वमुपपद्यत इत्यथेकं तस्मा- दभ्युदययोगादर्दिसखर इति भाष्यवाक्यमित्यभिभेति। नायं साधुर्सभिपायः। लोके हिंसाया दुष्त्वेऽपि कत्वथे्हिसाया विहितत्वेनानिष्टामिभितेष्टन- नकत्वस्येव वक्तव्यत्वात्‌ तादृशर्दिंसायुक्तयागस्यापि दिसेत्वाभावाद्‌- हिंसते ' वस्तुत उपपद्यत इत्येवंरूपस्याथस्य स्वरसतस्तद्राक्यासतीय- मानत्वातु यत्त, उक्तं स्वर्गेऽपि पातभीतस्य क्षयिष्णोनाँस्ति नि्ै-

३० पर्वालम्भमी्मांसा

तिरति, इति तत्त असंबद्धभलापित्वमात्मनः प्रख्यापयति तथाहि- इद वाक्यं भवतः कथं यामीरयईिसादुष्स्वे साधकं भवति नत्वत्र यागीयर्दिसादु्त्वप्रतीतिगन्धोऽप्यस्ति अत्र तु स्वगेरोके वसतोऽपि स्वगस्य कमेनन्यफलत्वात्कर्मणश्च काटपरिच्छिन्नफलजनकत्वस्वाभा- व्याक्किवित्काटे फलभोगानन्तर मत्यलोके पतनायश्यं मावात्तस्याप्या- त्यन्तिकसुखभाधिर्नास्तीति खडु स्फुटे प्रतीयते निर्ति्ब्दस्याऽऽत्य- न्तिकघ्ुखे प्रसिद्धत्वात्‌ नद्येतावता यागीय्हिसादृष्टता प्रतीयते | अदुषटत्ववादिभिरस्माभिरपि हिंसायुक्तयन्नस्य नि्ेतिजनकत्वं नाभ्युप- गम्यते किंतु नश्वरफलजनकत्वमेवाभ्युपगम्यते। यागीयर्दिसाया दुष्टत्वादेव तत्फलस्य क्षयिष्णुता अन्यथाऽऽत्यन्तिकत्वं संभवेदिति वाच्यम्‌ तथा सति अदुष्त्वेनोभयवादिसंप्रतिपन्नानां जपयङ्नपाकय- ्ञादीनां नित्यमोक्षफलजनकत्वापातेन ज्ञानवैयथ्येषसङ्खगत्‌ नहि प्रामाणिकाः सत्पुरुषा ज्ञानमन्तरा पूर्वोक्तकमभि्मक्षाख्यं फलं संभव- तीत्यभ्युपगच्छन्ति अतो ज्ञानादेव केवलादात्यन्तिकं निेत्यपरप- यीयं सुखं तु कमेण इति ज्ञानमश्षंसाथेमिदं वाक्यै भावतेत तु भवदमिमतयागीयषहिंसादुष्ताबोधनाथमित्यलम्‌ यत्त॒ अहि- सन्सर्वैति श्रतिस्त्ववेषर्दिसात्यागस्येष्टसाधनत्वं वैध्याश्च तत््वमाह तु वेध्या अनिष्टसाधनत्वाभावम्‌ हिंसाविधयोऽपि हिंसायाः स्वगसाधनत्वमात्रमाहुनै त्वनर्थहेतुतापरतिकेपमपि अल्पायुष्टा्- निषटबोधकस्मृतिषिरोधात्‌ तदुक्तं योगसूत्रभाष्ये यदि कथचित्पु- ण्यावापगता हिंसा भवेत्तदा तत्र सुखपराक्चावपि अल्पायुभेबेदिति तत्र शुतिस्मृत्योषेलाबखानभिन्नत्वेनाऽऽत्मनो मूखेतामावेदयति हंसाि- धीनां रषविधेये प्रत्तिसिद्धयथमनिषसाधनत्वात्स्मानाधिकरणेष्टसाध- नत्वपयंवसायिबटवदिष्टसाधनत्ववोधनमावश्यकमिति पृथमुक्तं विस्म- तैभ्यम्‌ पातञ्चलस्मृत्यसुसारेण यदि श्रतिवाक्यं नीयते तदि श्रतिस्मृ- तिषिरोधे श्रुतिरेव परवा, इत्येतादृशाथव्यवस्थापकविरोधाधिकरणं द्ताञ्जलितापियात्‌ यदि पातञ्जलसपृत्यनवकाश्दोषप्रसङ्कभिया श्रते- रेतादृश्चाथेपरत्वं करप्यते तहिं यागीयदिंसादृष्टत्वाभावबोधकर्मृत्यनव- काशदोषपरसङ्कमभिया तादृश्ाथपरत्वमपि कट्पनीयमापतेत्‌ नहि पत- छलेरेव सवेन्नत्वात्तदीयस्मृतेरेव प्रामाण्या्तदयुसारेणेव वेदवाक्यं नेयं तु इतरेषामसवेक्गत्वात्तदीयस्मृतीनाममामाण्यात्तदनुसारेण वेदवाक्यं

पश्वाठम्भपीांसा

नेतं शक्यत इति कधित्मामाणकोऽभ्युपगच्छति एतादृशविषयचर्चा स्मृत्यनवकाञ्चदोषप्रसङ्गः इति वचेन्नान्यस्पृत्यनवकाशदोषपरसङ्कगत्‌ इत्यास्मिन्नधिकरण नितरामकारि भगवत्पदिः फिच पातञ्जटमतस्येव वेद बा्त्वं भगवता बादरायणेन एतेन योगः प्रत्युक्तः . इत्यनेन ग्यक्ततमभरुदघारीत्यलम्‌ यत्त॒ अत एव क्षन्नियाणापयपि युधिष्ठिरादीनां स्वधमेयुद्धन जानज्नातिहिसायां परायधित्तस्मरणमिति, इति तथा भागवते मुचुकुन्दं प्रति इृष्णवाक्यम्‌-- | पषज्रधर्मे स्थितो जन्तूनवधीमूगयादिभिः समाहितस्तत्तपसा जघ्यघं मदु पाचितः इति आदिना युद्धम्‌ मकेण्डयेऽपि--

तस्माद्यास्याम्यहं तात दृष्टम दुःखसनिधिम्‌ | जयीधमेमधमोढन्ं किंपाकफलसंनिभम्‌ ' इति किपाको निम्बः) इन्द्रवारुणीत्यपरे, इति तत्तृच्छम्‌ हि युधि-

छिरादीनां युद्धपयुक्तपापनिवारणाथ विशिष्य पायध्त्तानुष्ठानं कुत्रापि स्मृतम्‌ राजसूयानुष्ठानं त॒ भायधित्तावुष्ठानरूपं भवितुं नाहति राजा राजसूयेन स्वाराज्यकामो यजेतेति श्चत्या राजसूयस्य स्वाराज्यफल्क- त्वबोधनात्‌ तस्य युद्धात छृतत्वाच भागवतमाकण्डेयपुराणयोः कमनिन्दा नहि निन्दा निन््ं निन्दितुं प्रवतेतेऽपि त॒ विषेयं स्तोतु- मिति न्यायेन विषेयपर्॑सार्थं प्रहृत्तं तु वस्तुतः कमणो निन्द्त्व- बुद्धया प्रकृते भागवते कमेनिन्दया भक्तिप्रशंसेव विवक्षिता `तु कमेनिन्दायामपि तात्परयम्‌ श्रतावपि एवं बहुषु स्थेषु दृश्यते तथाहि यदुदिते सूर्ये भरातजहुयायदनुदिते सूर्ये भातजुंहुयात्‌ ' इत्या- दिनोदितायुदितदोमयोरुभयेरपि निन्दा प्रतीयते, तावतोभयमपि निन्य- मिति नाभ्युपगम्यते फिंतूदितनिन्दयाऽनुदितहोमः प्रशस्तोऽनुदितनि न्दयोदितहोमः भश्चस्त इत्येवाभ्युपगम्यते माकंण्डेयपुराणस्थवाक्य- स्यापि एवमेवाभिपरायो द्रष्टव्य इति यदपि मोक्षधर्मे भारतेऽपि पिता- पु्रसंवादे--

तातेतद्वहुश्ञोऽभ्यस्तजन्मजन्मान्तरेष्वापि

त्रयीधर्ममधमीद्े सम्यक्मतिभाति मे

२१

३२ पश्वाटम्भर्पपांसा

तथा केनचिदुञ्छदरत्तिना मरगरूपिणो धमेस्य प्रोभनावाक्यषधे कृत उक्तम्‌- ^तस्य तेनानुभावेन मृगर्हिसात्पनस्तदा तपो हत्सयुत्सन्नं तस्माद्धिसा यज्ञिया

इति यक्चियाऽपि हिसा केवट धर्मायेत्त्यथः एवं चौषधे यज्ञ शव साच्िकबाद्यणस्याधिकारः |

नमो ब्राह्मण यज्ञाय ये यज्ञविदो जनाः स्वयञ्च घ्राह्मणा दत्वा प्षचयन्नमिहाऽऽस्थिताः यदेव सुकृतं दव्यं तेन तुष्यन्ति देवताः नमस्कारेण हविषा स्वाध्यायेरोपधेस्तथा `

इति वनपवेणि जाजलिसेवाद्‌ उक्तेश्

; अव्यवस्थितमयोः विण्देनास्तिकेः परेः | संशयात्मभिरग्यक्तेर्दिसा समनुवणिता सवेकम॑स्वर्हिसां हि धर्मात्मा मनुरब्रवीत्‌ | कामकाराद्विर्दिसन्ति बहिर्वैां पश्मूल्यथा ! इति िंसायुक्तयज्ननिन्दापुबेकं विष्णुमेवाभिजानन्ति सवेयागेषु बाद्यणः;। पायसेः सुमनोभिश्च तस्यापि यजनं स्मृतम्‌ इति मोक्षधर्मेषु विचिख्युवाक्याच्च। सा यथा पापाय तथा वेद्यन्त- गेताऽपीति तदथः नास्तिकरैरिति करणे तृतीया तेः करणभूतेस्तानु- दिश्येति यावत्‌ रिष्णुमेतेति विष्णुत्वेनेव सवदेषता जानन्तीत्यथेः अत एव ॒सवेयागेषरं ब्राह्मणानां पायस पुष्पेरेव तत्तद्धागकल्पनेत्यथे इति, तत्त भारतवाक्यतात्पयानभिन्नतामृटकरम्‌ यतो यथा मुण्डकाद्युप- निषत्सु एवा ह्येते अदृढा यज्नरूपा अष्टादशोक्तमवरं येषु कर्मत्यादिनां यज्ञनिन्दा वस्तुतो यज्ञस्य निन्द्रत्ववुद्धव्या क्रियते किंतु कम॑मार्गे निर्वेदसैपादनद्रारा ज्ञानमार्गे भवतेनायमित्युच्यते तथेव शान्तिपवणि मोक्ष- धर्मे विद्यमानवाक्येः क्रियमाणा यङ्ननिन्दा वस्तुतो यन्नानां निन्यत्वबोः धनार्थं किंतु तत्र वेराग्यसेपादनद्रारा शान्तिपरसाधनाथंम्‌। अत एव शान्ति- पेणि मोक्षथमे एकेषां वाक्यानां पठनम्‌। अत एव नीरकण्ठसुधिया भारत

पश्यरखन्भमीमांसो

भावदीपे नारितेषैरिति संश्चयात्मभिरिति प्देयानाित ब्रह्चेति वद- द्धिः, आत्मा देदोऽन्यो वान्योऽपि कतो, अती का, अकताऽपि एकोऽनेको वा, एकोऽपि सङ्कवानसङ्का वा, इत्यादिरूपः सं्यस्त- दरानात्मा चित्तं येषां तेरिति यथाक्रमं विवरणं कृतम्‌ एवै चान्नानिनां कमे विहितमिति सिद्धं भवतीति नास्तिकेरिति पद नाितिकानुदिश्येति त्वयेव व्यास्यातत्या्‌ द्र ह्यारितत्वाद्ज्ञानवन्त एव कमसु अधिकृता इत्येवारमाफमपे तसिद्धान्तः कं कामकारादद्विदिसलन्ति, इत्यत्र कामकारपदं नौटकण्टेन मलापण्डितेनेत्यमाक्षेपसमाधानप्वकं व्याख्या- तम्‌ तथा नयु वसन्ते वसन्ते ज्योतिषा यजत, प्रतिसंवत्सरं सोमः, इति श्रतिरमृतिभ्यां नित्यत्वेन विहितेषु अयतिष्टोमादीषु विदितः पश्वा- लम्भः कथं कामकारास्स्यात्‌, जायमानो वे ब्राद्यणस्सिभिक्णवा जायते

उह्मचर्थण्वभ्यो यज्ञेन देवेभ्यः परजया `पितुभ्यः, इत्मृणश्रुतेश, अनच-

धीत्यानिष्टा प्रजामनुत्पाद्र कथमन्रणो वा र्यात्‌, अनाहिताभरिताया- श्रोपपातकेषु स्मरणात्‌, कृताधानस्य सम्येस्य क्रत्वनारम्भो वा कथं स्यात्‌, इति चेन्न गाहरथ्यरयव कामकाररवे तन्मृटकानामाधानादे नामापि तथात्वात्‌ जायमाना इत्यत्रा+प नीर्पद्रमान इत्यथः किंतु शदस्थीऽ- कारी वा स॑प्मान इति व्यार्येयम्‌, इत्यनेन समाधानवदाक्येन गहरथाश्चमंरय रागययुक्तसवात्तन्मट.ककमणामपि रागपरयुक्तत्वं कथितं तु वःटॐ णाद्‌ :द्रहिततकभावेन केयकरागापीनत्वेन रगप्युक्त- रवमभ्यधायि तसमागदधिकद्रद्धयारितया गुस्दुठे वास आदोस्वि- रद्य चसनन्तरस्व माक्षाभ्रमःर्वाकार उत्कृष्ट इति नीखकण्ठामिप्रायः प्रतीयते अयं साधुरेवाभ्यवसायः न॑ येतावता दिसायुक्तकमणो दृष्टतय॑ सिद्धं भवाति (कै चाव्यद्दियतसमदिविरदेनादितकेः परेः,

यादिष कश्लतोऽध्यायो नलकण्टन(ऽऽद्‌वेवेत्थम्बतारितः एवं तुखाधारप्रक्येरदिसास्कस्य धम॑स्य श्रषठयषुपपाद्य तसंयेव रतुतये हिसात्पकं पम चिन्दस्याख्यायिकाडुखनात्रापीस्यादिना अनेन पात- निकावाक्येन नादि निन्दष्यायेनात्र करयमाण्ण ्तायुक्तयज्ञनिन्दाऽ- हिसात्मकषर्मर्य रतुस्यय मवृत्ता तु वस्ततो दिसाशक्तक्मेणो निन्य त्वबुदधया, इस्यथेः रषं प्रतीयते एवै चेमानि भारतवाक्यानि रिसा युक्त यज्ञस्य द्ष्सधे प्रमाणानीत्यलम्‌ यत्त॒ तेत्तियीयश्रतावापे परा-

डपवतेतेऽध्वयुः पशोः संज्ञप्यमानादिः्युक्तं तत्र पापसस्व एव हि ततः

२२

३४ पर्वाङम्भमीर्पासा।

परागावतेनं युक्तं नान्यथा रिच्यत इव वां एष परेव रिच्यते यौ याजयति प्रति वा ग्रह्णाति याजयित्वा प्रतिगृह्य वाऽनन्नन्तः सवाध्या- यमधीयीतेति ऋत्विजां भायधित्तोपदं शाच सोऽपि पापसत्त एव युक्त इति तत्त श्रुतितात्पयाबोधनिबन्धनमेव यतो यदि अध्वर्योः पाप- संभवभिया परागावतेन तहिं प्रतिप्रस्थातुरपि पापभीरुतासभवात्परागा- वतेनं युक्तम्‌ क्रं चाङ्कभतसंज्ञपनस्य यालुर्वेदिकपदाथत्वादाध्वय॑व- मिति समाख्यया नियमेनाध्वधुणा कतेव्यत्वात्पापभीरतया ततः परा- वर्तने तस्य रोपेन कतुतरगुण्यापत्तिः अपिचेवमेवात्यायाससाध्यानाम- ध्वयुकतैकाणां वहूनां पदाथोनां सत्वादायासभीर्तया तेभ्योऽपि परा- वतेनं कुतो नोच्यते कं चाऽऽत्विज्यभयुक्तपापशयीरायासादिकमाविग- णय्य द्रव्यलोभेनाऽऽसिवज्ये भवतेमान ऋतिविक्कथंकारं रवावश्यकतेन्या- त्पदाथात्पापभीरुतया निवतेत श्रुतिश्च कथं निवतेनस्य पापमूलकलवं देत्‌ वदन्ती कथं प्रमाणं भवेत्‌ तरमाग्रेन तदानीमध्वयुणा संज्न- पनं सवेथा कतमशक्यं तारकं किंचिद्रक्तव्यम्‌ सच संज्ञतिहोमो भवितुमहति तस्य विशिष्य तदानीमध्वयुकतैग्यतेन बिहितत्वात्त- दानीं तस्य करणे संज्ञपनस्य कतुमरक्यत्वारसंज्नपनकायान्निवतेनं युक्तमेव संज्नपनस्याप्यङ्कत्वात्‌, तस्यं विनां कारणं परितयुक्तमशषक्य- त्वात्‌, तदीयेन प्रतिभरस्थातरा तत्क्रियते * तरमात्परावतेनरय पापप्रयो- ज्यत सिध्येदिति रिच्यत इव बा एष मेव एरेच्यत इत्यनुवाकेन यल्मायश्चित्तयुपदिश्यते तत्त याजनसामान्यपरतिग्रहसामान्ययोने भवति किंतु अयाज्ययाजननिषिद्धद्रव्यप्रतिग्रहयोः तत्त॒ अस्मर्संप्रतिपन्नमेव सायणाचायरेभमेव तद्वाक्यं व्याख्यायि तथाहि यः पमान्स्वयमापद्र- हिताऽपि द्रव्यखोभाद याज्यं याजयति निपिद्धं द्रव्यं वा परिष्हातिस पुमानिह टो रिच्यत इव कीतिशून्य इष मवति अष्टा दुरात्माऽय- मेवं धनिकोऽपि सन्द्रव्यखोभादन्याय॑ं करोति, इति सर्वे जनास्तं नि- न्दन्ति तदिदमिह केकि रिक्तत्यम्‌ तथा मेव रिच्यते प्रलके पभरक- षेण रिक्त इव भधति पृण्यलोकाभाव एव रिक्तत्यं साजनप्रतिग्रहयो- जीविकारूपेण शासऽभ्युपगत्ततशाननिपिद्धयाजनपरातिग्रहाविषयमिदं दरषठ- व्यम्‌ अतो द्रव्यलोभाद्याजयित्वा प्रतिगृह्य वा भोजनरहितस्िवारं स्वशषाखारूपं बेदं जपेदिति किंतु प्रायशित्तोपदेक्षमात्रेण पापमरतीत्ये- बज्ञायते तु टिसाप्रयुक्तपापमरतीति तथा सति प्रतिग्रहकमेणि

पश्वाटम्भमीमांसा ३५

हिंसासंवन्धाभावात्तत्र प्रायधित्तोपदे शोऽयुपपन्नः स्यात्‌ तरमादयं प्रायधित्तोपदेश्रो यागीयिसायाः पापजनकत्वे साधको भवितुं नाहै- तीत्यलम्‌ एतेन--एतेनोक्त पुराणान्यपश्युचातुमोस्यरतावकान्येवेत्यपा- रतम्‌ सवेकमेस्वदिंसामिति विचिस्युवाक्ये श्रवणाचेत्यपार्तम्‌ अप- शुचातमास्यस्य खरीविषाणायमानत्वात्‌, उन्मत्तेनापि तथा. परखपितते- नामुक्तोपारम्भत्वात्सवकम॑स्वित्यादि वाक्यरयान्यपरत्वेन व्याख्यातत्वा- तरय प्रकृते हैतुत्वासंभवाचोति यत्त हिंसामयानां नित्योक्तरापि मांसभक्षणादिरागान्धं वेदमार्गे प्रबतेयितुं तु त्दृष्टा अत एव भागवते- |

म्न्यननेसतु परा प्रीतिस्तथा पश्च्हिसया '

इत्युपक्रम्य--

द्रव्ययजनेये््यमाणान्दष्ा भूतानि बिभ्यति

एष माऽकरुणो हन्याद तज्ज्ञाऽसुतुपो भृशम्‌

तस्माद्यथे।पपमेन मुन्यन्नेनेव धमेवित्‌

संतुष्टोऽहरहः कयोनित्यनेमित्तिकीः करियाः

इति द्रव्यमत्र पञ्चः पञ्चय रिति पाठान्तरं तेन मुन्यन्नेन तुष्टस्य

तेनव य्नाऽथात्तेनासतुष्टस्य मां सादिदग्यस्य तेनेति सृचितम्‌ तेषां तामसाधिकारिकस्वे कपिटस्युमरदमिसवादे मोक्षधर्मे स्पष्टमेव तत्त॒ बाटप्रापसमम्‌ वेदमार्गे प्रवतेयितुं तु तच्वद्ष्टया वाक्यस्य वस्तुतो नित्यत्ाभाववतो नित्यत्वेन बोधनं मांसमक्षणाश्ञाग्रस्तस्य बेद बोधितोपायेपषु भवतनेकपयोजनं तु सर्वैषामवश्यायुष्टेयत्वसिद्धि- प्रयोजनकम्‌ , इत्याञ्चय उन्नीयते नाय साधुराशयो भवितुमहति तथाहि १दबोधितोपायेषु इति पदस्यात्रत्यस्य वेदोक्त्दिसासहितज्याोषष्ठोमादे- क्मेमा्रपरत्वमेवाभ्युपगन्तव्यं त्वितरोपायपरता तत्र भ्रवतेनार्थ हिंसायुक्तानां नित्यत्वबोधनस्य भवद्रीत्येतरान्माति एतेषां नित्य- त्वेन वेाधनाभाविऽपि तेषु दिंसारदितोपायेषु तेषां म्वृत्तेभवताऽ- प्यभ्युपगम्यमानतवेनामुपयक्तत्वात्‌ एवे मांसभक्षणकामस्येव निय- मेनेतेषामयुष्ठानार्थ वरतुतो नित्यत्बेन कथनं तु. स्वान्मति नित्य- रेन कथनमित्येव भवता वक्तव्यं तु वस्तुतो नित्यखाभाववतो

२६ पन्वाटम्भमापांसा।

नित्यत्वेन कथर्म मांसमक्षणरागान्धमयतनाथेमिव्यतटज्ञाथं स्वरसतो वोधयन्मांसभक्षणपदि रागान्यं वेदमार्गे भवतेयितुं तु त्वदृष्टया, इति वाक्यै प्रयाक्तव्यम्‌ अस्य वाक्यस्यापि एषार्थोऽभिप्रेत इतिचेद्धवतु यथाकथंचित्‌ तथाऽप्यसामङ्धस्य॑॑न गच्छति यावञ्जीवमगनिरोतर जुहोति यावज्जीवं दक्पणमासाभ्यां यजेत, इत्यत्र यथा सवीन्कमाधि- कारयोभ्यन्पराति अभ्रिटत्रदशेपूणमासादीनामवदयानुषटेयत्वं भरतीयते तथैव वसन्ते यसन्ते ऽयोतिषा यजेतेति वाक्येनाप्यभिरोषपटत्तेन स्वा- न्पत्येव दिंसायुक्तञयोतिष्टोमादिकम्णोऽददयारृषेयता ज्ञायते अकर परं मांसमक्षणकाम वसन्ते वसन्ते ऽयापिषा सनेतेत्यादि रौत्याऽधे- कारिसकोचे रमाणं नौपलमभामहे किं यस्थतेऽपएरचत्वारिंशत्सं- स्कारा दत्यनेन यरषमाज्रस्य जेवणिकस्याषएचत्वारिसत्संस्काराः काथे- तास्तत्र दिसायुक्तस्योतिष्टोमाहि कमीण्यप्यन्तगेतान्ययेति तेपामपि सवा- न्ति नित्यत्वमकमेनास्यभ्युपगन्तव्यम्‌ भागवतवाक्यानि नाहि निन्दान्यायेन प्ररृत्तानि स्वार्थे प्रमाणानीत्यवगन्तव्यम्‌ | यत्त॒ लके व्यवायामिषमद्यसेवति शके भगवतेऽपि रपष्टमेतत्‌, तस्यैवकारवादे निरूपितम्‌ तत्रैव स्थलान्तरे भगवद्राक्यम्‌--

« हिंसायां यदि रागः स्याद््न एवं चोदना | हिसा विदहाराद्यालम्धेः पशुभिः स्वसुखेच्छया ' यजन्ते देवता यङ्गेरिते। दिंसायां तत्फलमांसमक्षणे यादि राग- स्ति यन्न॒ एवेत्यभ्यनुज्ञाद्रारा ताद्शरागवतः प्रति परिसस्येयं नतु सवान्पत्यावक्यकत्वेनेयं चोदेनेत्यथेः, नित्यत्वादिकमपि तान्मत्येषेत्यथ- कञुक्त्वा वेदस्य हदय छोके नान्यां मद्रेद कथन ` मन्मत्तोऽन्या वेदेत्यथं इति तदपेश्लम्‌, एतेषां पद्यानां ज्ञानयकरणे वि्यमानत्वाद्‌ वैराग्यादिपश्ंसाथ प्रहृत्तत्वाद्यथाश्रुता्थो चिवक्षितिः। अपि रागिणः प्रति व्यवायामिपमयसेवानां परिसस्यत्युक्तं तत्त अस्माकं. संमतमेव अर्थी विद्रान्समर्थो यजेतेति न्यायेनार्थत्वस्याधिकारिविश- षणत्वात्‌ ! ये तु चित्तशुद्धया वेराग्यमापन्नारतेषां कमेसन्यास एवाधे- कारोनतु कमसु इव्येवारमाभिरमभ्युपगम्यते तस्मादेमिः पये रागिणः प्रति परिसख्यामात्रे यागीयर्हिसा दृषेति वक्तुं &$क्यत।; यज्ञेऽभ्ययुन्नाऽस्तीति वदता भवताऽपि यते पदसा दृष्ेत्यवश्यमभ्यु-

पन्वालम्भमीमांसा | ३७

पगन्तथ्यम्‌ | रागिण एवाभ्यनुङ्ा च्वितरेषामिति वाच्यम्‌ | रागिव्यतिरिक्तजनस्य कमोधिकारस्येवाभावादित्यलम्‌

अथ सांख्यं योगः पाञ्चरात्रं विचायते | यत्त अतं एव पतञ्जलिना यांगसूते-एपां शुद्कदृष्णत्येन व्यवहारः कृत इति तत्तच्छम्‌ पूवेमेव पातञ्गलं मतं वेद वाद्यमिति वरुधाऽञेदि- तत्वात्‌ यद्‌पि गीतायामपि-- अनिष्टमिष्र मिश्रं तरिविधं कमणः फलम्‌ | भवत्यत्यागिनां पमरेत्यन तु संन्यासिनां काचत्‌॥'

इत्युक्तम्‌ कम॑ण इति जातावेकवचनम्‌ कस्यचित्कमण दष्टं सुखमेव फट कस्ययिदनिष्ं दुःखमेव करयाचिन्मिश्रमेततसनेमत्यागिनां कमेफएला- त्याणेनां मरस्य देहान्तरसवन्धे भवाति | तु संन्यासिनां तत्फलत्याश- नाम्‌। चास्याभिनां कमेफलत्यागेऽपि कमारुष्ायिनां स्वश्ुद्धः पागेव मृतानां तत्तःकमेफटं कमन विध्याजरिविधश्चयीरप्रहणरूपं भवति | पापस्या-

निष्टं तियगःदिदेदरूपं एण्यरयेष्ं देवादिदेदेलक्षणं मिश्रस्य पापपुण्ययु- गटस्येष्टानिषए्युक्त ममुष्य्दृदृलक्षणं सन्यासिनां युख्यसन्यासिनां तेषां ्नानतोऽ्ाननिषटस्या देहसवन्धाभावादिति बाच्यम्‌। तियेगादिदेदस्याप्यु- भयारब्धत्वात्‌ तत्रापि रुखदुःखाभयासुमवात्‌

(नहि देहभृता शक्यं त्यक्तं कमाण्यरेषतः |

यरतु कमेफलत्यागी स्यागीत्यमिधीयते'

इत्युक्त श्छकस्थत्यागस्येवात्र त्याभपदेन ग्रहीतुमो चित्याच उक्त- त्यागफटकयनपरत्वात्पतञ्जरभक.वाक्यतया मदुक्ताथेस्येवौचित्याच सन्यासिपदेनापि उक्त श्टोकसथत्यागिन एव ग्रहणयचित॑ तर्य गृदीतदेह- स्यापि जीवबन्धरुक्तदंशयाऽवस्थानात्कमेफलयमाप्निजन्यहषषिपादाभाव शति तात्पयादिति तत्मढृतानुपयुक्तबहुमलापिनोऽस्थाने टेथा कलकलं कलयतो चतुभव भवतो व्यक्तमावेदयति नह्यत्र कम॑ण शइष्टा- निषटफलकत्वकथनमत्रेण यागीयाहैसाया दृष्टत्वं वक्तं सुशकम्‌ नह्यस्मिरश्छोक एकस्मिन्नेव कमणि सुखदु ःखोभयफलजनकत्व प्रतीयते येन यागीयहिसाया एव विदेतस्मेन निषिद्धत्वेन चोभयफल- कत्वमभ्युपगन्तव्यपित्युच्येत \कंत्‌ केवटरुण्यमात्र कदाचेत्फलदा-

६८ परन्वालम्भमी्मांसा

नासीन्मुखं भवति एकदा तु केवटपापमात्र॑ं जातुचित्पा्ं पुण्य॑ चेत्युभयमपि युगपत्फल्दानव्यग्रं भबति, इत्यथे, एव तत्पद्यतः स्वरसतः प्रतीयते किं चा्यागिनापमिति पदं करमेफ- लत्यागिपरमाोषस्वित्संन्यासिपरमित्ययं विचारोऽस्थाने कटकर एव यदपि इष्टापूतीदिकमंणा चनद्ररोकं गतास्तत्र गुक्तभोगाः एनरवता- रसमये ब्रह्यादावन्याधिष्ठितेऽुश्चायिनः संसमभाज एव तु तत्र भोगरतेषां तत्र भोगपरापककमांभावादिति सिद्धान्िनोक्ते पर्िसादि- योगादिष्टस्याछद्वत्वात्तस्य तत्र भोगप्रापकत्वमस्त्विति पूव॑पक्षे यत्सिद्धा- न्तबोधकं व्याससूजमश्ुद्धापेति चेन शब्दादिति तस्यायमथः- अशुद्ध एवेति चेन्न शब्दात्‌ धमेत्वाधमेत्वयोः शब्दैकगम्यत्वात्‌ बेधदहिंसाया धमेतरेनोक्तेने साऽधमे एवेति अल्पपापत्वादेव वेधारिसा पृणेदोषायेत्येव मीसांसकाशयः अत एव तस्याल्पपापस्याल्पायु- ष्ादिकं फलमुक्तम्‌ स्थावरभावो हि स्वथाऽ््चद्धस्येव कर्मणः फल- मिति व्यासाकषयः किं यजास्पं सुखमधिकं दुःखं समे वाते तत्रापि रागान्धास्तिकस्य परकीयसुन्दरीगमन इव तत्सुख उत्कटेच्छा- वशात्म्टात्तिरुपपयते दुःखस्याल्पत्वे तु सुतरामिति तदपि भवान्सम- स्ततान्त्रिकासंमताथे कर्पयतः शब्दशक्तिरखभावमजानतोऽब्युत्पन्नस्य ्रातेत्यावेदयति यदि, अश्ुद्धाभिति चेति सूत्रस्य भवद्रणित एवार्थो व्याससंमतोऽभविष्यत्तहिं सयेज्ञभगवत्पाद वाचस्पतिमिश्रप्र- खा महान्तो व्याख्यातारस्तत्सूतरं भवदुक्तरीत्येवार्थापयिष्यन्‌ व्यासाभिमततत्सूत्रार्थो मयेव ज्ञातो तु तैरिति वदिता भवान्राजकी- यकार्यऽभिषिक्ता महानिपणा मन्त्री राज्यवस्तुरिथति जानाति देशान्तरवासी गोपाल एव तउजानातीति वदितुर्रातैव वाच्य पतञ्जलिना सवेज्ेन ज्योतिष्टठोमादिक्मणो दृष्त्वा दृ्टत्वोभयसंवकितत्वे- नाभ्युपगतत्वात्तदनुसारेणदं सूत्रमित्थमेव व्याख्येयमिति हि पतञ्च- स्यभ्युपगत एवार्था व्यासेनाभ्युपगन्तव्य इति राजान्नाऽस्ति नापि पतञ्जलिरेव सवेक्नो तु व्यास इत्यनुन्मत्तः कधिदमभ्युपैति किं बेदवाक्याथेविशदीकरणे जेमिनिवादरायणावेव कुशलावतस्तदभ्युपग- ताथे एव भ्रेयरकाभेरम्युपगन्तव्यो त्वितराभिमताथ इत्येव शिष्टानां महात्मनां भरवादः श्रूयते पतञ्ञलिस्तु शब्द साधुत्वासाधुत्वव्यवस्था- यन पव दक्ष इत्येव महनीयेरभ्युपगम्यते अतः पतञ्चरयभिमतो

प्वाटम्भमीमांसा |

स्तुतो वेद विरुदधाथ॑ः भ्रयरकाभेरनादरण्ययः व्यासेनैव योग- सूत्रभाष्ये कमेणामरूपदोषवरमेन वणितत्वान्मदभिमत एवेतःस तराथो व्याससैमत इति वाच्यम्‌ गृलाररयोद्‌ चाटना मृलानुसारेणेव व्याख्या करणीयेत्येव नियमस्तान्निकेरभ्युपगभ्यते अतो व्यासोऽपि परतञ्च- लिसूत्राक्योद्‌ पाटना तथा भाष्यं कृतवान्‌ तावतां एवाथां ज्याससंमत इति नियन्तुं शक्यते श्रुत्यथनिणायकत्वेन ब्रह्मसूत्राण्य- रचयत्‌ एवं चाशयुद्धमिति सूत्रस्य स्वरसतो यादशोऽथः भरतीयते एव वेदाथ इत्येव व्यासमोऽभिपरेतीव्येवाभ्युपगन्तव्यं सुधीभिः नहि कस्यचन सूत्रकारस्य रदृतसूत्रार्स्वरसतः परतीयमानीऽ्थो संमतः किंतु अन्यदीयसूत्रानुसारेण स्वकृताद्‌ भाष्यात्स्वरसतः पती यमानाथे एव समत इति कथन विवेकी वदितुमदति तस्मादशद्धमिति सृ्स्य मद्रणित एवाथ व्यासाभिमत इति यदुच्यते तत्त भिचारसहम्‌। किं परकीय- सुन्द रीगमनदृष्टान्तमद रोनेन कमसु प्रद्रस्य॒पपादनमगतम्‌ नहि रिष्ट - त्वेनाभिमता जना उ्यातिष्टोमादिकमेसु यथा सवेजनसमक्षं भरवतन्ते तथा परकीयस॒न्द शगमने कदाऽपि पवतेन्ते। किंच परकीयसुन्द रीगमनकर्तारो यथाऽपाङ्कुःयत्वेन गण्यन्ते नहि तथेमे गण्यन्ते भत्युताऽऽसितकेः पथमं पूज्यन्ते सकरुैदिकशिरोमणितया गण्यन्ते अत एवानयोमहावेषम्य- रतीति प्राकृतैरपि ज्ञातुं शक्यत इति नाजास्माभिरधिकं वक्तव्यम्‌

यत्तु अते एव मरणरूपमहानिषटसाधनेऽपि सहगमनवेणीपरवेशादावात्म- हत्यङ्खके सवेस्वारयन्नादौ प्रहृस्युपपत्तिः पुरुषस्य प्रत्यवायेऽपि याग- स्य साङ्कन्त्वमक्षतमेव यो नाम क्रतुमध्यस्थकलञ्ञादीनि भक्षये ऋतोस्तत्र वेगुण्यं यथाचोदितसिद्धित इत्युक्तरिति तत्त विचारस- हम्‌ सहगमने वेणापवेशादिःथकरे मरणस्यानिषएत्वमेव नारित जना- नामिदभेवेष्टमिदमनिषटमिति ब्रह्मणाऽपि नयन्तु शक्यते पतिमर- णानन्तरं जीवनेच्छारहितायाः पतिव्रताया मरणमेव कामयमानाया मरणोपायत्मेन सहगयमनात्पकर उपायः श्रास्रेणाभ्यनुज्ात एवमेव वेणीमवेक्षादावप्ययम्‌ तथा कयाचिदपि चिकित्सया निवतयितुमश्ञ- क्येनातिदुःसहेन पहारोगेण पीडितस्य जीवने निराशस्य मरणमेवाऽऽ- काङ़माणस्य पुरुषस्य मरणोपायत्वेन सभरस्वारात्मकः क्रतुविंहितस्तत्र

९० पश्वाछम्भमीपासा।

सरगमनसरवारादीनां विदितत्वादेव दुष्त्व॑नेत्यभ्युपगम्यतेऽ- स्माभिः एवैचेतदादिस्थटेऽपि केवखेष्टुसाधनरवेनव प्र्रस्युपपत्तिरिति भकारान्तरेण प्र्स्युपपादनेघुभयवादिसेमतं नेत्यलम्‌ पश्चरिंखाचाय- स्यो भययाद्यसमतिपन्नत्वात्त्संमतिर पि चित्करी यत्तु जेमिनेरेव सवेः वस्ततस्ये्नत्वाभावो माकण्डेयपराणादवगम्यते सुतरां तदीयानाम्‌ तत्र हि व्यासशिष्यो जमिनिमीरतविषयेषु केषुचित्पदाथपु संदिष्ठानो माके- ण्डेय पप्रच्छ, मेऽवसरस्तस्मात्सवेन्नान्विन्ध्याचलवासिनश्रतुरः पक्षिणः पृच्छेत्युक्तवान्‌ तस्यायमाश्चयः--व्यासरिप्योऽ"्ययमद्ु्- चित्ततया व्यासोक्तै साधु मन्यते | सवेफलदं परमेन्वरं तच्ेन मनुते किंतु कभव फलदमिति तथा देवतियगादीनां व्यासक्त ज्ञाना- यिक्रारं मन्यते, असभवादनधिकारं जेथिनिरिति व्यासोक्तेः अत- स्तिरा रिष्यो भूत्वा तेवां ज्ञानाधिकारे ज्ञाते सवत्र व्यासेोक्ते भिश्वस्तो भवेत्‌ देवासुरसद्ग्रामादेस्तन्पुखतः श्रवण तेषामविग्रहत्वाभिमानं त्यक्ष्यतीति तरमायातञ्जल भाष्ये व्याश्चक्तमेव भ्रद्धेयपितीति महतामुपारन्मेन स्वरयौन्म्ततां स्खेतां वा केवटमवरेदयति | माकण्ेय- पराणरथाया अस्या आस्यायिकाया रताद्शमालयं भयन्तं विनाऽन्यः कशतं पामरा नास्डुपमर्लछत + नारद व्यास्नं तिरश्चापाध- कारः कुत्रापि प्रत्यपादि ^“ तदुपर्यपि कादरायणः सभवात्‌ '' इप्यस्मि- न्नपिकरणे धिव्रायां देवानां परमधिकारः समथितस्तत्रापि तिरश्वामधि- कारः परयपिणा नाभ्युपगम्यते तथा सति पक्षिणां कथयुपदेएत्- भिति वाच्यम्‌ यपां पर्षिशरौरावार्छमानां जानवर श्रूयते तेषा- मपि गभस्थवापदेवशरुद्रभतविदुरादिषन्जानजननयीग्यश्चरीरावच्छेदेनवं ानव्छमुत्पभमित्यभ्यपगभ्यते | ते मद्छन्तो येगिश्वयवश्चादमेक- दे हादानन्यायेन नानाजातीयानि शरीराणि परिश्रहन्ति तरमान्माक- ण्टेयेन केषांचन पक्षिविरेषाणागपदेष्रत्यकथनमात्रेण सर्वेषां पक्षिणां ज्ञानवच्वं वा ज्ानाधिकारवच्वं वाऽभ्युपगन्तुं युज्यते नाहि अग- सत्येन समुद्रः पीत इति सधर्विमेः समुद्रः पातुं शक्यत इत्युन्मत्ताऽप्य- भ्युपगच्छति अतो मार्कण्डेयवचनसथतादशचाश्चयवणेन स्येवानुमोद- नीयं नान्येन केनचित्‌ किंच जमिने;ः कमव फटद्मीश्वरो नास्ति

पश्वारम्भमीमांसा ) ५१

देवतानामपि विग्रहवस्वं नास्तीत्यादिषु विषयेषु नास्त्याग्रहः#। नितरा कमेविन्वासरहितानां नाप्तिकानां बोद्धादीनां खण्डनार्थं तथा कथित- वान्‌ एतच्छकरविजये भगवद्विद्यारण्यस्वामिकृते नवमसर्ग स्पष्टमि- त्यास्तां तावत्‌ यत्त--

यन्न दुःखेन संभिन्नं ग्रस्तमनन्तरम्‌ |

अभिखापषोपनीतं तत्सुखं स्वःपदास्पदम्‌ '

इत्यनेनापि सूृचितमेतत्‌ आद्यपादेन हिकरत्यन्तकालदुःखसदृश्ष-

षुखसमानहःसनिरासः ग्रस्तमिस्यनेन तद्‌धिकदुःखनिरासः | अनन्तरमित्यनेन न्िद्राकाटव्ैषयिकोभयरहितदिनरूपकाट निरासः ! अन्यथा सकलटबदुःखाभावस्याऽऽ््यपदेनेवं प्रतिपादने सिद्धे ग्रत मित्यस्य वेयथ्योपत्तेः | अभिखाषोपनीततवेन विषर्संपादनङ्केशनि- रासः स्वर्गेऽपि वेपयेकमेव खाप्ति अप्सरस एनं जाया मूत्वोः परोरत इत्यशिषटोमाटिफटकथनेनेकः पूवपरयोरिति सूत्रे भाप्ये रपषट्ु- क्तम्‌ | एवं भिजातीयसु खंत्वमेव स्वगेत्वम्‌ तरमान्मदिषासुरा- जन्यदुःखपस्त्सयेति सूचितम्‌ यद्रा स्वनान्तरोयकावद्यमािदुःखा- न्यदुःखजनकाधमनारब्यदे होपभोभ्यसु खरवे तत्‌ सहगमनादौ परणा-

^~ ~~~ ~~~ ~~

-~-~-----*

% भगवता जेमनिना नवते देवताधिकरणे (देवता वा प्रयोजयेत्‌?) इति पृतैपक्षमुप- क्षिप्य अपि वा शब्दपूैजत्‌ †” इलयनन सिद्धान्तितं तदाशय एवम्‌--““ वज्रहस्त; पुरंदरः " इय।दिभूतायेवादूानां प्राणान्तरध्रपे प्रतीयभानाथेऽपि प्रामाण्यं विद्यत दति पिप्रयुक्ता धम इसेव तभोहटक्षणे वचरः प्र्तुतो देवतािग्रहाधिनि्णषः

= (५, (~.

अत एव।पृथस्य।कारमन्णिव श्ब्दमात्नप्रमाणकेो मगवाज्ञेभेनिः परितुष्ट भगवतीं देवतां द्रे्टि | तावदेव सखपक्षिताहाध्यायष्य। <ऽरम्भासिद्धेः भगवतो जैमिनेश्च दवताविम्रहादिकं शमततयधिकारटक्ष तद्रब.ए्ातृभेः प्रपरञ्चितममेति तत॒एवव्रगन्तम्यम्‌ विस््रमिया नेह तन्ते | प्रासङ्गेका; केचन पसजेमिनितन्रभेदा ये संदृर+न) तेऽधिकारिभेदेनोद्य; ह्वार मद्पदाः छेकवा्ि -

८4 इत्य।ह न।{स्तक५।०१९।क९ष्णुर।८म सततां भ।ष्यकृदत्र युक्या |

ृद्त्वमेतद्विषयश्च बधः प्रयाति वेदान्तनिकरैवणेन | !› इति

पश्वारम्भमीमांसां

न्तप्रायाधेत्तादौ चोक्तरीत्याऽल्पं पाप॑ भूयान्धर्मा उ्योतिष्टोमन्यायेन वदन्तीति ६िप्ोपति तत्तुच्छम्‌ यन्न दुःखेन सभिनमित्यादिपवेन स्वरसतः प्रतीयमानोऽथय इत्यम्‌- दुःखेन सभिन्नं रवावच्टेदकश- रीरावच्छेदम रवसमवायिसमवेतत्वसवन्धेन दुःखष्द्धिन्नम्‌ | म्रस्तपनन्तरद्थम्यस्य शरीरमाप्यनन्तरं सुखाभावावच्छदकशरीराषर्छि- समिन्नप्र्‌ ॐनभिकापोपनीतमित्यरय संकर्पमात्रेणोत्पन्नं तु प्रया सेन एताश विरेषणजयविशिषरुखःगव रवपद बोध्यं भवितुमहति, इति भवदुक्त रत्य हिसाजन्यदु;खसबन्ध उक्तविरेषणानुपपत्तेः भवदुक्त- रत्या विरेषणसामजञ्जस्येऽपि तथा तद्रक्याथेवणनं दिंसाजन्यदुःख- संवन्धान्यथातुपपस्यव तु सरसतस्तद्राक्यात्तादजाथः प्रतीयत इति पाक्यरारसय भञ्येत केचित्त यन्न दुःखेनेत्यादे स्वगैलक्षणं पिरेपणचतुषटयव्यावस्योभावात्‌ किंतु रवरूपकथनमात्रम्‌ विरेषण- चतुष्टयेनापि सांसारिकिसुखव॑टक्षण्यमरय त्रुवता सुखत्वावान्तरनातिः (रगेत्वश्चपलक्ष्यते तद्धि दुःखमिश्रमग्दः तु तथा | एव॑ सांसारिकं राज्यादिसुखं वषाव्रवधिप्रमाणामावाच्छन्रुकृतापहारादिशङ्कनग्रस्तम्‌ दरद तु अथवादादिपरमाणतो वपादियावत्कालभोग्यतया भ्रमितं तन्मध्येऽ- पहाराटशङ्कःग्रस्तं तथेदमन्तरमनवच्छिरनं सततं वषादिपयन्तमितरसु तथा कंतु नुखदुःखोभयरटितावस्थयाऽवच्छिन्नमेवमिदमभिखाषमाजे- णोपनतयुपरिथतं सक्चन्दनवनितादे विषयापेक्षमितरत्त॒ विषयापेक्ष- मवेत्येव॑रीत्याऽस्य प्यस्यार्थं वणेयन्ति अस्मिन्पक्षेऽपि स्वग॑सु खस्य दुःखसंबन्धगन्धोऽपि नास्तीत्येव प्रतीयत इत्यलम्‌ |

यदपि श्येनवधप्रधुक्तमत्यस्पं पापं भवत्येवेति तत्त मीमां सेतिशब्द- स्याप्यश्रोतुत्वमात्मनः परर्यापयाति यतस्तदग्यपदेशं चेत्येतस्मिन्नधि- करणे शयेनेनाभेचरन्यजेतेति वाक्युदाहूत्यात्रत्यश्येनषदं श्येनपक्ष्या- त्मकगुणावेधायकमाहोस्त्कमनामषेयं वेति संदिह्न॒तत्मख्यन्याया- ग्रात्मकवाधकाभावात्‌; स्येनपदस्य श्येनपक्षिण्येव भरसिद्धत्वात्‌, यथा बे श्येनो निपत्याऽऽदत्त एवमयं द्विषन्तं ्रातु्यं निपत्याऽऽदत्ते ' इत्य- थेबादस्योपक्रमस्थविधिवाक्यानसारेण ते तद्विलासां इव तदिरासा इतिवमेयतरात्‌, प्रृतसोमयागमाभ्रेत्य फलादेशेन शयेनात्मकगुणा्- धायकमाहोस्विच्छयेनविक्िष्टकमोन्तरविधायकं वेति पूवेपकषे प्रापने, अ्थ- वादस्यानन््रयारुंकारत्वे सर्वेषामथेवादस्थपदानायुपमानान्तराभावल-

पश्वालम्भमीमांसा ४१

ध्षकत्वापत्तेरपक्रमन्यायासवरेन भयोनुग्रहन्यायेनोपक्रमस्थ षएकभ्मि- छर्येनपदे रूपकविधया दु्षौपमानविधया वा गोणीं दृत्तिमाभ्रित्य ए्येनपदस्य द्वितीयविपिपरकारापादकं नामपेयत्वमेवाङ्ीकतेन्यम्‌

अथेवादस्तु रूपक्राद्यपेक्षितसादृक्योपपादनाथः सन्विनेब लक्षणां पूर्णा पमानयिधया विषरेययागस्तुत्यथ दत्येवाभ्युपगम्यते, इति सिद्धान्ति- तम॒ भवटूक्तरीत्या शयेनपक्िद्रव्यकः इयनयाग इत्यभ्युपगम्यते चदे- तद्पकरणासेद्धान्तविरोधः स्यात्‌, इत्यलमधिकेन प्रपञ्चन तस्मा- न्करेयस्कापेर्वेदाथतच्चधिन्सवक्नव्यासनेमिमितदमुयापेमदहानुभावङंकरश- बरस्वाम्यादिमतमनाटत्य वरेदपिरुद्धाथपरापिसां ख्यामुयाधथेना येनकेन्‌- चिन्पण्डितेमन्येन व्याकरणमतयोधकमञ्नृपादौ प्ररुपितं स्वभेऽपि बिश्वसनीयम्‌। किंतु व्यासभैमिनिमतमेवाऽऽदरणीयमित्यास्ताम्‌ |

श्रीरामो जनकः सती मतिमती यस्य प्रसूजौनकी दत्तात्रेय शति भरवंप्ानिगमो यः सोमयाजी सुधीः

गोविन्दः सुगुणश्च विष्णुरपरो दव रयः सोदराः श्रलक्ष्मीकमयेशपादयुगुखे प्रन्थं स्यप्रद्रापनः