ध) ट आन्‌. -यतस्यतथन्ण३द&ः | ५ क # अन्यङ्नकः ( १३३ ) शरीरिवम्‌ारतब्‌ । बस्य. -रुषकषटयम्‌ (२) आनन्दाश्रमसस्कृतय्रन्थवाङः । विका निवाक्करक्व न्द परमानन्दविराचेतं श्रीरोवभारतम्‌ । --: )- *-“-~- एतत्पुस्तकर ० शा० सं० पृरुषोत्तमशासी रानडे इत्येतैः ~ शा० सं० बासुदेवशासी मर।ठे दत्यतेश् संशोधतम्‌ । तच्च =, ए, दृस्युपपंदधारिभिः ¢ त्‌ अ न विनायक णर्‌ अपद दव्य) पुण्या स्यपत्तने श्रीम ध क रज अ | ६ महादेव चमणाजी आपरे इत्यभिरे पमहाभागपरतिष्रापिते आनन्दाश्रमयुद्रणाख्ये आयसाक्षरमुद्यिखा प्रकाशितम्‌ | काट वाहनशकान्दाः १८५२ खिस्ताब्दाः १९६१ ( अस्व सरवेऽयिकार। २।मरापनानुरणं स्वायत्तता; ) । म्यं पञ्चाणक्राधको रूपधः; ( १९५ ) | धरक[शयितराशयः। ^ॐ सुविदितमेवैतच्छरतिस्यृतीतिहासादिपारेशीलनशालिनां प्राचीनाव। चीनेतदुभयविधप- तप्रकाण्डानाम्‌ । यदतक्यन्द्रजासिकः षड्गुणेश्व्यशारी वनमा्खा भगवान्नारायणः धावरजङ्गमात्मकमलिलं जगस्तिमृष्ुः स्वसंकल्पमात्ान्महामूतोसततक्रमेण मनुजतरतरतः स्तर्चैट्ान्ता जरायुजायनेकमेदमिननाः प्रजाः सह गुणकममिरसक्षीदिति । तासां चाभ्युदयालिरव्यवहारयोयोगक्षेमाय दिव्यदष्टयकिकालन्ञाः परम्राचाना मद्‌ - य आहारव्रिहारादिषु स्ेप्वेव वर्तनेषु व्णीश्रमादिप्रतिनियतान्नकशो धा्भका।नेयमा- श्रतिस्मृत्यादिषूपनिबद्धान्विधाय चातुर्भष्यसेस्थामेकतरत्यां सदाचरणरूपायां सूत्र भेगणमिव ¶ने- €तां व्यवास्थापयन्‌ । तन्न नैकोऽपि तादृशो व्यवहारोऽस्ति यमल धभ- ;ल्पनेषदपि >।रप।ति । मारतवर्षयो दिम्दुजनसमाजश्च(चयावत्तास्तान्धनिवन्घान्यथा- न्महत्याऽऽस्मरचेत्थं परिण्ययति यत्र प्राणसंकटमपि तणाय मन्यते ! स्यं सदाचारपद्धतिः प्राचीनसंङ्ृतिश्च यदा यदा काठविपययान्मानुषाद्वा<- राधादूमारतीयानां दुरदैवविटासाद्वाऽपि सेतो ग्लानिमुपगता भवि सभाहते चाध्या- द जगव्यववाचीनसंस्कृतिदुराचरणपद्धतिश्च तदा तदा वन्यवनवद्धपरिकरो जगदी- मरहतङेऽवतीयाधमेध्वसनपुरः सरं धर्रसस्थापनायवतारङृत्यमनुतिष्ठतीति स्मृत।तिहासा- षु प्रसिद्धम्‌ । तदुक्त भगवता स्वयमेव गीतायाम्‌ यद्‌] यदा हि धमस्य ग्कानिभवति भारत । अभ्युत्थानमधर्मस्य तदाऽऽस्मानं सृजाम्यहम्‌ ॥ ६१ । धमरसस्थापनार्थाय सेभवामि युगे युग ॥ इति च । पद्रततिदासपरधानपुरुषदछन्नपतिः शिवराजमूपतिरपि तादसावतार भूतिकोट्यन्तमत येको भूत्वा गतः । अत्रा बयेतश्चरिघ्रं प्त्यक्षयतां पराचीनसरङृतिभाजां मनेदेवव पाक्षिणीति तच्वे विप्रतिपत्तौ सेव प्रष्टव्या । तया हि-- (वेशे ऽध्याये ऽर्स्ादन चिवराज- ग्रहां प्रषिते=फजलमहावीरे समायाति सति रिवराजमुदिद्य- - त्वं यदा वासुदेवो ऽमूस्तदा -दं नन्दमन्द्रि । त्रिदिवात्तव साहाय्यविधानाथमवातरम्‌ ॥ इदानीमपि देत्यारे विमुच्य तुखजापुरम्‌ । । ष्दास्यायव ते स्वयम्‌ ॥ | २; यथाजातिन कंसेन यथाऽहमवमानिता । पू तथाऽधुनैतेनाप्यवज्ञाताऽस्मि पाप्मना ॥ विधिना विहितोऽस्त्यस्य मृप्युश्वत्पाणिनाऽसुना । अतस्तिष्ठामि मृत्वा हं कृपाणी तव मृमणे ॥ दति देव्या स्पष्टमुक्तत्वात्‌ । न दयतच्छिवराजस्य सामान्यमनुप्यमात्रत उपपच्ते । एवमादयो भूयांसः प्रसङ्गा अत्रोदाहतुं शक्याः । ` अवतारपुरुषः शिवराजस्तस्य भवानी तरवारेः › दत्यवाधितशिष्टसकप्रसद्धरप्यत्रानुक्रूखा भवति । तथा चोपदेशपरम्परा- रूपागमप्रामाण्याद्धरतादिप्रसिद्ध्ृण्णाजुंनवदसौ शिवराजोऽपि कथमिव नावतारो भवेत्‌। किचानुमानमप्थत्र शिवराजवतारत्यं उपोहरकं भवति । पूवाक्तन यद्‌ा यदेति केन धरछान्यधरमाभ्युत्थानेतदूद्रयान्यतराधिकरणीमूतं क्रारमवतारम्रहणाधिकरणभूतकार्त परद्र परित्राणायेति श केनावतारम्रहणस्य साघुपरि्राणदुष्कृद्धिनाङाध.. . ्यापनेतद्टक्ष परयो जनत्रयमुक्तम्‌ । तथा चोक्तप्रयोजनत्रयान्यतमेन साधुपरित्राणादिना कार्यण हेतुना धूमेनेव कचिव्यक्तिविद्ेष पक्ष पवतादाविव भगवदवतरणं वह्निभ॑वानुभ^यते । यथा कृप्णद्वेपायनो नारायणावतारः शकराचायश्च रिवावतार इति प्रसिद्धं रोके । रिवराज- च्छत्रपती गोव्राह्मणरप्रतिपारनाफजलदिनिबहणमारतीयहिन्द॒जनकमाजगतप्राचीनसस्ृ ति- सदाचरणपद्धत्यादि चातुवण्येधमसंस्थापनलक्षणस्य दख्त्रयालकमस्य रक्षणस्य सद्धवास्सु- तरां भगवदवतारप्वं सिध्यति । यदा चैकनापि लक्षणेन बादरायणादबवतारितिऽङ्गकते यत्रे समुदितस्य लक्षणत्रयस्य सद्भवस्तस्य भगवदवतारत्वामेति कम्म वक्तव्य, सविरेषे तस्य भगवत्वं भवतर्येतन्न केनाप्यनङ्गाकरणपात्रतामापाद।भेतुं शक्यम्‌ । ' नन॒किमथमयं रिवमूपता्(धरावतारत्वानुमानरूपो . महान्‌ संरभः । यता मनुष्यप्वपि प्रचरुवरत्तरभावः संरक्ष्य । तत्र यः प्रवर्तरः स खव्रलानुसारेण तारशानि पूर्वोक्तानि. काय।णि साधयेत्‌ । तथा च शिवराजभूयतिम।नव एव सन्‌ मानवजाद्युचिताधिकारविशषमवरम्ब्भव धमसखापनादीनि मदान्ति जगति रनोपयुक्तानि कायण्यकरे दिति किमनयाऽज्ञजनप्रतारणकारण्याऽवतारकल्पनयेति चेत्‌-उच्यते । यतोऽग्रं सवज्ञः सव॑शाक्तिमांश्च भगवान्‌ वायुदेवा धम॑संखा पनादीनि विशिष्टकायाण स्व।यावतारग्रहणस्य प्रयोजनसेनेिखति तत एव मवगम्यते यर्दटशानि विशिष्टकतन्यानि विशिष्टश्क्तीश्वरसपायानि, न मानवजानीर साध्यानि प्रद्युत मानवजायुचतशक्तेज्ञानाभ्यां ब्िभूतानीति । यदि कथि किच किंचिच्छक्तिमांश्च मानवजातयोऽप।दशानि विरिष्टकायाण्यनुष्ठ तुं प्रभवेत्तदा किमी यभीश्वरस्यावतारम्रहणे समुद्योगः । किमिति च न प्रमाणत्वेन गृहतव्यासादिप्रोक्तपुर। रं तिंहासादिवर्णिनरामङ्प्णाद्यवनारकथाविरोपप्र | ३ | अन्यत्र चेदरविशिष्टका्यकर्तन्भताधिकारः परमेश्वरस्यैव वर्णिता ददयते न मनुज- जातीयस्य । तथा हि- सृष्टिम्थित्यन्तकरणादेक एव मदेश्वरः । ब्रह्मा विप्णुश्च रुद्रश्च संज्ञामाप परथक्प्थक्‌ ॥ इति । सर्वज्ञः सवेशक्तिमांश्च स परमेश्वरो ब्रह्मविप्णुमहेशरूयेण त्रिधा विभक्त आत्मनि सजनपाटन्सहरणरूपेण स्वशक्ते प्रथम्विभञय क्रमेण प्रत्यकमेकेकां व्यवस्थापितवानेति तदर्थः । ततश्च यथा जगत्सर्जनं ब्रह्मतरकतृकं जगत्संहरणं च रुद्रव्यतिरिक्तकतृकं न समस्ति तथा जगत्यरिपालनमपि विप्णुपदवाच्येश्वरभिन्नकःतृकं नास्ति । न श्रयते च कपि पुराणमन्थेषु | किंच जगदधिकारिसिजञानां नियतविषयवास्स्वेतरस्परितं नेप्यते । अत एव कवि- कुलशिरोमणिना कालिदासेन रघुवेश्च तृतीयसर्गे-- हरियथकः पुरुषोत्तमः स्मृतो महेश्वरस्त्यम्बक एव नापरः । तथा विदुमौ मुनयः दतक्रतुं द्वितीयगामी न हि शव्द एप नः ॥ दस्युक्तम्‌ । एतावता प्रबन्धेन ध्मसंस्थापना्ययत्रयासकजगतपसिर्नकर्मणि सर्व- शाक्तिसंपन्नप्येश्वरजातीयस्यैव सामथ्यं ॒ प्रक्रमते न यक्किचिच्छक्तिकस्य मनुजस्यानीश्च- रस्येति सिद्धम्‌ । महति कार्ये महतस्ववििष्टकतृकत्वस्येवोचिव्यात्‌ । तादृशकार्यस्य मानवजाद्युचितप्रबलतरयक्तरपि बहि भूतस्वेन तद्विषयस्वासंमवाच्च । तथा चकरण्टशक्ती- शवरसाध्यानि कर्माणि म्यादितशक्तिकः शिवराजोऽनीश्वरः कथं कतु प्रभवेत्‌ । अत एव शिवमहिम्नस्तोत्र । अनीदो वा कु्यादुमुवनजनने कः परकरोः यतो मन्दास्त्वां प्रत्यमरवर संदयेरत इमे ! इ्युक्तं संगच्छते । एवं च शिवराजच्छत्रपताववतारत्वाकल्पनेन मनुप्यत्वस्थेवानुसं- धाने प्त्यक्षतोऽनुमूयमानं परम्परया श्रूयमाणमितिहासाटरङ्कतं च साधुपरित्राणादि विशि- एशक्तिसाध्यं कमे किमपि कथमपि न युज्यत । युज्यते त्वीश्वरावतारत्वासिकायां मद्‌- ्तकस्पनायाम्‌ । एतादृशीमवतारमभूतां राजविङषव्यक्तिमनुरश्यवेक्तम्‌ -- नारायणाहते नान्यो वघुमस्याः पतिभवेत्‌ । नारायणांशजा राजा मनुप्यो न कदाचन ॥ इति । तेन नातिप्रसङ्गः शिवमारतोर्दहासाक्तं चानुगृहीतं मवतीति सव समञ्जस, मित्यास्तां तावदियं भाविकजनमनोहारिणी शिवराजावतारविचारसरणिः । [ ४) एवमस्य चरित्रस्य प्रधानपुरुषः श्ीमाञ्छत्रपतिः सिवराजोऽबतार शति विवि- ्रदमिदानीं निरूप्यते--शिवभारतमिति अन्थामिधाने यः शिक्शब्दो निवेशितः स तु युक्त एव । शिवसब्दस्य च्छत्रपतो तचित्नादिभिः संकेतितत्वात्‌ ।. भारतदाब्दस्तु केनाऽऽशयेन प्रवेशित इति । भारतश्चन्दस्य हि भरतानाधिङ्रत्य कृतमिति व्युततत्या भरतवदीयराजङ्ृतजगत्परि - पारनप्रयोजनकमहापराक्रमादेवेणनमथः । तादृशवणनं च भारतेतिहासनाम्ना प्रथितायां श्रीमद्वेदव्यासप्र्णातायां शतसादख्यां संहितायां ददयत इति युक्तस्तत्र मारतश्चब्दप्र- योगः । अत्र तु ग्रन्थे भृद्यवटकुरोतन्नराजचरितवणनादयुक्तोऽयं कवीःद्रपरमानन्द- करत भारतथ्ब्दनिवेश इति चेद्धन्तोऽसि । यथा स सुगृहीतनामधयो मरतराजश्रेष्ठः, रोकोत्तरपराक्रमश्ारी अपर्‌ दव वन- माटी भारतकुरप्रवतंको मारतदशोद्धारको भारतजनषरिपारको भरतधर्मसंस्थापक- श्याऽऽसीत्तथाऽयमपि शिवराजरछत्रपतिरेति योतयितुं करवन्द्रेणेतचरिते भारतशब्दस्य योनितव्वात्‌ । यथा ॒पुस्पश्रष्ठगतशौयादिगुणविशेषं स्फोरयितुं पुरुषव्याघ्र इति वा नरसि्ट इति वा प्रयुज्यते तद्वत्‌ । किं च भारतनाम्ना प्रसिद्धा निवन्धो हीतिहासरक्षणाक्रन्तत्वादितिहास इति प्रोक्तो खके । उतिहासलक्षणं च-- धमाथकाममोक्षाणामुपदेशसमन्वितम्‌ । पूवेवृत्तकथ।युक्तमितिहासं प्रचक्षते ॥ इति । तथा च-- इति-इव्येवप्रकारकं वस्तु, दकि निश्चयेनव्य्थः । आस्ते यत्रेति स्युखत्त्या प्राचीनसमयसंवचयत्किचिदथस्य यथावस्थितत्वेन प्रकाशकमाख्यानमितिहा- सपदाथः सप्ते । यथा रामायणादि । एव प्रङृतशिवराजचरितमपीतिदहासरक्षणाक्रा- न्तत्वादितिहासः । इतिहासप्रामाण्यं चेतिहासशब्दाथमदहिम्नेव वादिप्रतिवायतदुभयप- क्षमध्यगतेन न केनाप्यनङ्खीकतु शक्यम्‌ । अथीन्नात्र मयाऽज्ञानान्मोहाकवित्वशक्ति- विटसनाद्भा कस्यचिदपि कथांशचस्य ेरतोऽपि विपयासः कृतः| किंतु यथावस्थितमेव वस्त॒ प्रदरितमिति भारतवदस्य सवीलमना प्रामाण्यमिति सूचाथेतुं चिवराजेतिदासविषये भारत- दाब्दौ निर्दिष्ट इति तत्तासय॑म्‌ । एतेनाध्यायपरिसमापतौ ^ अनुपुराणे › इ्युक्तत्वात्परा- णस्य च केषांचिन्मते प्रमाणसनासंमतत्वादसत्कल्यनसिराणरियं यच्छिवराजस्तरणिरि- तीति वदन्तः परास्ताः । प्रकृतरिवराजचरिताख्यनिबन्धस्य, सगश्च प्रतिसर्गश्चत्यादि- पञ्चांशासकपुराणरक्षणेन सर्वामनाऽनाक्रान्तत्वात्‌ । मन्वन्तरादिक्णनस्य तत्रादर्च- नात्‌ । ननु किमथ तर्हिं पुराणशब्दप्रयोगस्तत्रेति चेदुच्यते । यथा हि पुराणं श्रवणपट- नादिना स्वोत्कषेमयाजकधम।धायकमेवमेवेदमपि शिवराजचरितं पुराणकविप्रोक्तगीर्वाण- [ ५] धाणीसरणिमनुगतं ताद्शधमौधायकमिति सूचनेन स्वतः सिद्धभितिह।सग्रामाशभ्यषुपोह- लयितुमिति गहाण । [र नन्वत्र ॒पुरुषार्थोपदेश्षादरीनादितिदासलक्षणमपि न सवीसनाऽक्तस्त्रीति चेन्न | अवतारपुरुषचरितस्य हि निसग॑त॒ एवासन्मागनिवत्तिपवेकसन्भागंप्रवृत्तिबोधपरदत्वेन ताटशबोधरय चार्थोत्कषसाधकत्वनार्थोत्कर्षस्य च भर्मोत्कभाष्छयकत्वेनास्येतिहासस्य परम्परया पुरूषाथोपदश्चसमान्वितत्वात्‌ । थं प्रोढतामापन्नोऽयमवतारपुरुषाधिष्ठितत्वाद्रौवौणवाणीमभ्रत्वाश्च द्वितीय इवाधना- रीनरेश्वरः स्मभते शिवराजतिहासः । अत एव सचिचद्रानन्दुशिष्टित आनन्दाश्ममु- द्रणास्य र्न्घा .नेनावकाश्च इति युक्तमेव | यद्यप्ययमन्यत्र सुद्रितपूवस्तथाऽपि येयं रिवराजतिहासपुस्तिका संशकरण आधारतयाऽ- वलम्बिताऽस्मामिः सेयमद्ययावदुपल्ठ्धासु पुस्तिका प्रथमा भराबीमक्रारर्खिता चत्य- तिजीणतया पत्नरगतप्रकाराषेरोषतया क्षरल्खनसरण्या चावगम्यते । नेतावदेव रितु शिवरा- जकविराजेतदुभयसमक।रीनत्वं भासते तस्याः । पक्षणाथं तस्याङ्छायाचित्रमप्येकं निवे- शितम्‌ । भूयांश्च भारतीयजनसमाजः सांप्रतं शिवराजेरिष्टासे समासक्तान्तःकरणः सन्‌ -णमक्षिकया युक्तप्रयुवत्यादिभिस्तदीययावदथेगतसत्यतांशषपार्शधने व्माणतो बहवाकुरो टइयते । तत्र संशचाधनेऽतिप्राचीनरय शिवराजसमकाध्िकिस्य बराऽस्येतिष्टासम्रः थस्य मह- देव सहायकं भूत्वा दश्चका्य॑मपि कृतमेव भवेदथ च शिचराजकारे भगवती गीवांण- वाणी नाघुनेव विवशा किंतु तस्णीव सानन्दं समुत्कषावस्थामश्रुभगरन्ती गभीरतरा चाःऽ- यीदिव्यप्यवगतं भवेदित्यतः पुनर्ुद्रणयःत्रमध्यारोपितोऽसी । णतत्संस्करणं चाऽऽनन्दा- श्रमस्थपण्डितिः प्रधानसशोधकमन्तरेण सर्वैरेव कृतम्‌ । सोऽयं मन्थः करवीरकषत्रनिवासिनां श्रीमतां "मप्ास्राहेव राजोपाध्याय ' इत्यभि- धयमहाभागानां विश्चारे पुरातनाधुनातनपुस्तकपुस्त्किरिसंहे विद्यमानं प्राची- नजीणटेख्यपत्राणां राशिमपरमिवोदधिमारोदयोपरढ्धं श्रच्छिवराजेतिदासस्य प्राथमकल्पिक पृस्तिकान्तरं तदनुसारेण मद्वितः । तदारोडनकाये च कटाभिज्ञपदम्‌- षितन देवधरोपाहृक्ृप्णरायतनृद्धवदत्तात्रयश्चमणा कर्ीरपुष्वास्तव्येन स्वीयममृल्यं समयं व्ययी्कत्य महता परिश्रमेण संपादितम्‌ । अभ च क्लिवचरित्रकायाटयस्थ "काटे इरयुपाख्यपतादिनकरद्रारा पुण्यपत्तन्थभारततिहासमशोषकमण्डक्यरापहारी कृतम्‌ । तेन च महाभागेन मण्डटेनाऽऽनन्दाश्रमसंस्थायां संस्करणे सहायत््येष्दातुं समर्पितमिति तान्सवानभिनन्दये स्मरामि च मुहमहस्तेषां छृतीरुपहृतीश्च । एवे सजातागमे मीवाणवार्णीरूपेण परिणत दएतिदासराजे कक्िताजविष्वराजमहाशक्त्याः संभेदः कृष्णाऱोयनयोः प्रीतिसगम हवातीवाभिरामः पवित्रश्च संजात इति वाचनसमका- ल्भेव॒प्रतीयतेऽतस्तादशे संगमे निरन्तरमवगाहनाद्षिि ैस्माजयन्तसन्मा्परवृ्ति- [ & ) भारतीया अनाः । ण्व श्रीहिवसिदानः द पदकमलयोः प्राथयते प्रकादाकः~~ त \ # ति रस्टी )। ॐ पै > ५.८ [त मि = पि ९ 4५४ ४ (> [प +) [त [५ ,। (= पिः ^ न 1 प (8, ठत ४ {8 ~ 5) ^ ६1 (^ क 9 (यि सि. ५ २3 क~ {य ७ बः 1 ~ ष प (१ | ५ „५ ८५ „५ । + „^ ॑ ( | तनिनुधोषरगतीन्यिपसास्ऽयवेरे ०८, -अपारणादण्यमयेन दर्द. ४ अनीवर प्राचीनायाः शिवरनतिहासपुस्लिकाया हरतालनखतायाः पृष्ठाःपक्पक छायाचनत्रम्‌ | वथायोयोदेपीयूषपणिति॥भिरपिपन्मिरपो तमप 6 मृत.र५ सथा दोस 2 एतिनिभिनरररि रद्धते(सफुरदितायपर्यत धी तेक जा रुके।२२; प्रत्ययपदचगेपे | तेविकीरएशचेवसर्दतासचःसधिलसंग्रसुवणकण गान्दिते ३. दारेदेओशयरां त, नै" < व्यापद -स्थापिनानेकेदीपमगलदी एरे।२५दिहितोपयिक रप्यसं यहे श्रनि | 1 | दिन्यतेओमर्यीदेवीदिव्यस्या वस्रयजतः ।२,५।१वाणपाणच्‌श्चद्धेः समितेगषि गहने" सके संवसशुेषटेते शतेराये{८६।बिरितक्िमानेथगस्तेमति फाभ्ु 8 श पृक्षेखती ययोनिपिी नभनु भृन्‌ 12 भयुदूख शे गसेश्रये पवक) ८+- ८ अदय ब म भ््लत्त टयु क ।न्द्रपरमानन्दछतस्य शिवभारतस्य प्रस्तावना । य॑ यं यकं मनसा सविभाति, वियाद्धसत्वः कामयते यांश्च कामान्‌ । तं तं सोकं जयते तांश्च काममास्तम्मादासन्ञ द्यचयद्धतिकामः । ( मुण्डक १५०; १, ३ उ० प्र अ०९१ ) श्रीमतर्छत्रपतः रिवराजस्य चरित्रविषये वहवो अन्था ठेखाश्च निर्मिताः संप्रति वद्र[द्ः । स्पषटमिद्‌ यत्तेषां पुराणपत्राणि सिखितान्यव च प्रमाणत्वन स्व क्रियन्त ९।त। ग्तादशप्रा्च।नटेख्यपत्राणामापक्षिकसमृद्धयभावान्महाराजस्य चशित्रारयाकसमये वहवा म।हकारिणः प्रसङ्गा उपातिषठन्ते । विदेपतः परकीयाणां दुराभिमानदोपट एदग्न्यरस्मद- यानामजनिष्ट प्राया बुद्धिभेदः । मावुकत्तया महारा्टपयाणां ददय यद्यपि मह्‌ाराजम्य चरित्रविपये विपुर्तर आदराऽस्ति तथाऽपि पाश्चात्यद्वावितवंद्धिभेदस्य निरसन पार- यतुं न चक्रेति सा महाराश्रयाणां मावुकता । अत्र परमोञ्ज्वलस्य्‌ वतत आवदयकता सत्यतिदहासस्य | ण्ताद् सव्यातदहासं सम्यक्संयात्य परकायः प्रवाण बुद्धिभेदं निवाराय- तुकामेन भारततिहदासस्योधकमण्डटेनातीव करतः पारेश्रमः। जाविष्क्रेते च विवराजच।र- तम्‌ | णवं संद्योधनं कुवता मण्डलेन पाश्चाव्यानां खण्डनेन सहव स्वर्कायानामटूमुतरम्या भावना अप्यपारिहायतया गत्यन्तराभावाच्च खण्डता इत प्राप्तमेतन । अगिमिन्कार्य ५ मन्था टरखाश्चापयु्यन्त तत्रदं सिवभारतमव प्रमुखतामापन्नम्‌ । राज्ञा {दावन समका- ठीनतां भजतां ट्ख्यानां म्रन्थानां वा याग्यततरभ्यः रार्वभ्याऽप्याधकतमाऽस्तीति नात्र संदह: । चिवमारतस्य कत। परमानन्दो न केवरं {वराजसमकार्टीनः वतु तस्याऽऽश्रितः करपापात्रमासीदित कवीन्द्रणवाक्तमासमनो मन्थ । महाराजनाऽऽ[दष्ट एव व्यरचयदिमं मन्थ कवीन्द्रः | न केवलमिदं काव्ये, यतोऽत्र चरित्र प्रथानपुरुषाणां वृत्त न तनातिदायाक्तः रता | न कृतो विपयासो विजये पराभव वा गुणद्रापयोवा क्राप्यलडव्यतिटासमयादामाश्रित्य वाऽट्मुतकल्पनाम्‌ । तस्मास्सिद्धमिदमेतदटासिकमनुपुराण्मिति । तथाऽपि क्दिपप्रसङ्ग- वणनसमये कान्यस्फूतिः परमोत्कपतां मजत परमानन्दम्य । तथादि-- याटनपत सोन्दयवर्णन, मुस्तफाखानेन स यदा बरन्द्‌करृतम्तदा जातस्य तुमुख्युद्धम्य वणन, शिवराजस्य बाटक्रीडावणनमेवमादिप तत्र तत्राञ्य्वट प्राकाश्चत परमानन्दस्य प्रतिमा । काव्येतिहासयाम॑टनेन प्रन्थोऽयमतीव हृदयंगमः संजातोऽपै नतिहाससन्यस्याभजत किचिन्यूनतां पाविच्यं वत्यहा आश्य कविप्रतिमायाः । संगदतमापायां पुराणग्रन्थ- प्वसति विरक्षणः काव्येतिदहासयोम्यतिकरम्तेन प्रसिद्धमायमिद यदवितिहाससंशोधने संशो- | २ | धकानां चतः कथं भिद्यत ईत । परमानन्देन त्वात्मनः काव्यमदीव चातुर्थण व्यरचि । तत्काग्यसंससणतिहासाथ्यमधिकमवाविन्दत विकासम्‌ | अता अन्थम्यास्य पटनसमये "* उतिदासात्तमादस्माजायन्त कविबुद्धयः `` इति व्यासवचनं स्मयते सहजतया । अत्रा- नुपुराणेऽद्गीक्रता महाभारतस्य सरणिः । तञ्वावर्‌ उपरब्धस्य पुस्तकस्याध्यायपरिसमा- पिसकल्प “` शतसाटनच््रां संहितायां `" इति दृदयेत पदे । तस्य टेतुः कदाचिदेवं स्यात्‌---यथा महाभारत शतसहस्रश्छोका वियन्ते तथा शिव- भारतम्यापि कत्रा शतसदस शाका मन्थऽस्मिन्नकारिपतति । अवान्तरप्रमाणर्भन्थरेखम्त्व- यमभिप्रा्रः प्रामादिक इति सम्यत । प्रामादिकीय चतसादसीकस्पने. व्यत्रा्त प्रव्यक्षप्रमाणम्‌ । अत्र हि भन्थेऽध्यायपरिसमाप्षिसकल्पञ्ध्यायरातसदहिताया- मिति विम्पष्टं तावदटश्यत । तस्मादम्न्थस्यास्याध्यायद्‌ः तम॑व प्रमानन्दन रकल्पित- भित्ति निश्चीयत । न शक्यत पारज्ञातुं यथा परमानन्दस्याये स्कल्पः सिद्धमगान्न वेति | यथाऽयं ग्रन्थोऽपृणरयापट्व्धम्तथवास्याधिष्ठानमरं प्रकाशत । उपरभ्यमानेनानेन ग्रन्थन रासो माटवग्णः साहस्य च चेरेत्रमघ्रुनाऽमजताभ्युपगमयोग्यताम्‌ । आसीच्च कैप्राचिन्मत यथा मालस्वमा नाम कश्चिक्कपकोऽराजकश्चति । तदपास्तमनेन मन्थन । माखवम[ तु सन्या माण्डटिक जआसीचकस्य मण्डरस्य यास्ता | अत ण्वाऽभपत्कार निजामयाहेनाऽउह्तः सहायाथमस। । तदिदं प्रा्तकाटभात जात्वा रान्ना मारवमणाऽञ्मनः स्यतुटस्य चाकप(ऽकार । एवमा।दप्रबन्धमास्मन्‌- मन्थ रमणायतया चणयामास तत्रभवान्परमानन्दः । व्णयत्वा च माख्वमणस्ततसू नश्च चाहनृपतश्चपरत्र तत ण्य शिवराजगय वृत्तं प्रारभत । आद्यम्त्वत्र ।्वराजस्य पितरृपितामदादयः पृूनजाः कथमध्यासितराज्यपदाः ३२ दिगुणक्ञाटिनश्चाऽऽसंस्तत्स- म्यगवगम्यतां स्वरिति । भृदबलखनां वश्चाभ्य न शुद्रतामहति कतु राजवद्ोऽय सूय॑वंरोन सह संबध्यत इति अ-शहृद्रयक्तमवात्र मरन्थभ्वारदात्‌ । विषयेऽरिमिन्प्राचीनतम- पुराणसरणिमनुसरता मन्थता न क्राप्युधङ्(षेता २।५तिट्‌सिकसव्यस्य । विदेषतः सिवमूपतेजन्मव्रृत्तकशथनावसर्‌ परारेपृणतमा पराणपद्धतिमन्यसरत्परमा- नन्दः । भगवत रमुनाथम्य भगवतः श्रीक्रृप्णस्य वा जन्मनः प्राग्यथा वटुधरा गारूपे धुत्वा परमास्मान शरणं जगाम तथव (शावराजग्य जन्मनः प्राग्विश्वमरेयं गारूपधारिणी स्ता यरणमियाय विधातारम्‌ । म्रेच्छा वादकं धम कथं विध्वंसन्ति तन्निवे्य भूभार- ट्रणे प्रति परमेष्ठिनं प्राथयामास सा । ब्रह्मणोक्तं मया पवेमवावस्थयं तव॒ विनिवेदिता भगवते वासुदेवायेति । भगवता विप्णुनाऽप्यारिष्ट भृशबख्वंदो शाहवमणो यादवन. न्दिन्यामवतिततीपुरस्मीति । अवतीय च स्थापयिष्यामि वदिकं धमम्‌ । तस्माच्च विग- तसात्वसा सनी स्वसनिविशे खखमाम्स्व । एवे विधिना सगाधाभितः क्षमा स्वस्थानमा- [ ३] जगामति । ण्वमादिर्विस्तरयो वर्णितः कथासदनम्तत्रभवता परमानन्डन । सममरप्याम्य कथासंदभस्यायममिप्रायो यथाऽसौ श्िवराजो न ॒मनुप्यः किंत्वसाधारणतया रामकृ. प्णादीनां तुरखामायोदतीति । प्राचीनपद्धतिमनुमृत्यावतारोऽयं साक्षाद़्गवतो विप्णो- रिति म्रन्थङ्कृता सिद्धान्तितम्‌ । एतावत्काटपथन्तं कम्यचिदप्यसामान्यम्य जीवनवृत्ता- न्तऽद्‌भृतकल्पनामन्तेरणावतारित न सेत्स्यतीति सरवेषामेवामृन्मतिः । अतोऽमृनाऽदमु- तवणनेन रिवराजम्यावतारितं निश्चतुमेच्छत्कवीन्द्रः । यचप्यत्र मन्येत भुव आत्मभुवं प्रति गमनं महाविप्णोश्यावतारमरहणऽनुमोदनमतत्मव कन्पितप्रायमपि तु धरया कथिता तत्कालपरिम्थितिया वदिकथर्मम्य सा केवरं न कल्पिता किंतु सन्यव।मृत्‌ । णता विपद्वि चिवराजन य्टाकोत्तरसामर्ण्यन सर्वैरसमाव्यतयापेक्षयमाणं हिन्दवीयस्वगज्यं प्रत्यक्न- मेव प्रस्थापितं तस्माद्यमवतीणेः शिवरूपेण भगवान्‌ वासुदेव इत्यत्र नाम्ति संदेटः । अने- नैव हेतुना शिवराजस्य जन्मनः प्रागवृत्तं सादभुतमवादीत्रमानन्दः } अद भुतकथामन्त- रेण महाराजस्य चरित्रमवतारचरित्रमिति कथं सिध्यदिव्येष प्रषः किंचित्सविस्तरमव्र विविच्यते । यतः परमानन्देन वर्णितस्यादूभुतवृत्तान्तस्य परित्यागन संहवान्यासामदूमु- तकल्पनानां परित्यागः कृत एव स्यात्‌ । इदानीतनानामपि केषांचिन्मनस्यवं स्याद्- दद्‌ भुतकल्पनामन्तरेण राजा सिव ईश्वरांशेनावतीणः खल्ववे वक्तु शक्यतति। अतोऽवङ्यमेव व्याग्ययोऽसा विषयः शाखरीयतया । यः खन साधूनां परित्राणं दुप्छरतां विनादो धमेस्य च संस्थापनं करोति स ण्वेश्वरावतार्‌ इति गीतायां भगवतोक्तम्‌ । द खत्रयात्मकमिद्‌ं रक्षणमीश्वरावतारस्य । यत्रतानि त्रीणि दलानि दृदयन्त सोऽवतार इत्युच्यते । अवतार इति शब्दोऽयं नाऽऽषः। किंत्ववाचीनस्त्वसा । आर्षऽवतारशब्दाखति समव इति शब्दः प्रयुज्यते । महाभारतस्याऽऽदिपवण्यम्त्यकं संमवाख्यं पव । गीताया- मपि “ संभवामि य॒गे युगे '' इव्युक्तं भगवता । संभवावतारयास्तुल्याथकत्वादुपारेनि- दिष्टे दल्त्रयात्मके रक्षणे निर्दिष्टानां त्रयाणामपि हेतृनां पूत्यथमव परमात्मा म्यक्त- स्वरूप स्वीङ्ृत्य भूमण्डटेऽवतरतीत्यवतारमीमांसायास्तासयम्‌ । अल्लावतारमीमांसायां कश्िदंरावतारः कश्चिच पृणीयतार्‌ उति विभागः कन्प्यते कर्िद्र्राद्धः। अनुप- पन्नस्त्वयं ॒प्ृणावतारम्य विचारः । परमात्मा सामग्रयेणावतरति न वा । नाऽञ््ः। युक्तेदान्यत्वात्‌ । पूणीवतारदश्ायां जगतो मखाधिष्टान दशवरभावप्रसङ्गात्‌ । न चाव- तीणम्य पुरुषस्य रसरक्तादयः सर्वेऽपि शरीरावयवा ईश्वरमया इति वाच्यम्‌ । सव- स्यापि जगत टशधरमयत्वादवतीर्णस्येव दारीरमीश्वर इत्यत्र को विद्पः। द्वितीये सिद्धसाधनत्वम्‌ । परदारामादयःसंवऽप्यंशावताराः कृप्णम्तु पृणावतार्‌ उति चेन्न । पृणीवतारस्याय॑ विचारो न शात्रीयताम्हति । प्रमाणामावात । अत ण्व श्रौमदाचार्थ- विंहायिमां पूर्णावतारकल्पनां गीताभाप्यपरस्तावे विम्पष्टं तावलिखिते यशरा- संदान | ४ | किट सेवमूव भगवान्‌ वासुदेवः '' इति । अनयैव रीत्या भगवद्रीताघु विचासितिऽय. मथी मगवता वासुदवन [ गी ४।६]। तस्मादत्राप्यवतारमीमांसावसरऽशावतार एवाभिप्रयत इति परिजातभ्यम्‌ । गीतास्ववतारस्य त्रीणि निमित्तानि विद्यन्ते । अनेन निमित्तत्रयेण परमात्माऽवतरति रा्कल्याणयिव न व्याक्तहितायति सनिश्चितमनुमीयते । अवतीणेः पृस्षो संस्थापर्यति राष्टधममेव न व्यक्तिध्ममिति रामक्रप्णादीनां चरितरेभ्याऽभिज्ञायते । यः खट साधु- परित्राणादिपु मध्य णकमेव कायं पारयितुं शक्रोति स विभूतिरिति स्रिभिभक्ति- साप्रदायिकादयोऽत्रोदादियन्ते । तेधर्मापदेयमात्रेणव जनानां विहितं हितं न साधुपरित्राणं दुष्कृतां विनाशश्च कृत्तः कारितो वा । अतस्त विभूतय दत्यभिधीयन्ते । यिवराजस्या- दन्ते तु त्र याऽपि टक्षणधम। टर्‌ न्ते | महाराजन हि साधवः परपारिता अप्रजट्खान- सटरानां दुष्कृतां विना: करतो महाराष्रधमश्च संस्थापितः । तस्माच्छाछतोऽपि सिद्ध- मिदं ग्रच्छिवराजम्य ख्पेणावतीणः परमात्मेति । शिवराजेन यानि संपादितानि महाकार्याणि यच्च विक्रान्तं यच्च मस्थापितं स्वराज्यं तत्सर्वमपि महाराष्रा्थमेव न कसचिद्रयक्तिधरमार्थम्‌ । कले मविप्यति म्टेच्छप्रारय भूमण्डटमन्त च॒ कल्किख्येश्वरावतारादनन्तरं भविप्यति च धम॑संस्थापनमिति पराणवाद्ः सर्वेषां चेतसि दृदमेव संनिविष्टः । अते हिन्दवीयस्वराज्यम्य विचरे न कस्यापि बुद्धया शक्यकोरिमारोदमशक्तत । णवं च सति शिवराजन प्रस्यक्षतयेव हिन्दवीयस्वराञ्य संस्थापितं तस्माक्किमत्र चित्रं यच्छिवराज ईश्वरावतार इति लोका अमन्यन्त । केनचिदय्युक्करटेनेकेनापि सद्रणेन नरोऽसामान्य- तामवाम्रोति किम॒ताप्युत्करटेवहुभिः सद्रणः संपन्नः पुरुषोऽसामान्यताया अप्युच्तम इति । मन्यते सर्वरियमेव भूमिकेश्वरावतारकल्पनाया इति । गुणसमचयस्यास्योदात्तहेताव- धिष्ठाने सति शाखरताऽप्यसावीश्वरावतार इति च सुतरां सिध्यति । चातु्यं॑प्रतापश्चा- नयीद्रयोरेकत्र सेनिवेशः प्रियेण दुरख्मतरो लोके । अनेन गुणद्भयेनारकृताः पुरुष- पुंगवा ब्व: प्रसिद्धिमीयुरितिदासे । गुणेन तु सदव चरिते तत्र दोषोऽप्युदूमूततया विभाग्यते । विदितमिदमितिहासज्ञानाम्‌ । राज्ञः शिवस्य चरित्रे न केवटमिदं गुणद्भयं कित्वन्येऽपि वहवो गुणा ददयन्ते । प्रसङ्गावदितव्व, अ्यमिचारि परीक्षणं, अटोकिकी बुद्धिः; प्रतिबद्धा स्फूर्तिः, इत्यादयो दिव्या गुणा ण्की बमूवुरत्र । अथाप्यस्मिन्‌ दिव्ये गुणमण्डले स्वधर्मनिष्ठा, मनःसंयमो धरुवा नीतिरीश्वरभवि ( स्वातन्व्ये ) रतिगुणात्मकमिद मूर्तित्रयं ग्यराजतानेनैव हेतुनेश्वरावतारोऽयं रिवराज इति सिद्धम्‌ । तस्सिद्धयथ नपिक््यतेऽदूमुतकल्पना । यद्यप्यदभुतकल्पनयाऽभ्युपगम्यमानमव- तारितवं भावुका अभिप्रयन्ति तथाऽपि नेयं सराणिः शाखरेऽमिप्रेयते । ( ५ | शिवराज इव तयितरावप्यभिजनवन्तावास्ताम्‌। यद्यपि हिन्दवीयस्वराज्य न शरां प्रस्थापयितुं श्राहवमी तथाऽपि सेरक्षणाथं दिन्दुजनतायाः संपादनाथं स्वातन्च्यस्य च यावज्जीवं स परिश्रममकरोत्‌ । अतुखनीयमासीच्छाहराजस्य समरधेयेम्‌ । शिवभार- तस्य कत्रा परमानन्देनानेकेषु प्रसङ्गेषु तस्य समरधेयमतीवा-ाध्यत । तथेव जननी शिवराजस्याप्यासीद्‌ यैयशास्नी चतुरा च । सत्यु बहुप्वपि दारेषु शाहवमणाऽस्या एव यादवनन्दिन्ये स्वह्दय॑समर्पितमिद्युक्तवानस्मिन्‌ ग्रन्थे परमानन्दः । एकेनेवानेन देठना स॒गृदिणीलं सिध्यति दिवस्य मातुः । सा यथा सौन्दप्रेण संपन्नाऽऽसी्तथेव गुणेन धैर्येण प्रसयुयन्नमतित्वेन च । एतेनैव तस्या वीरपत्नीस्वं वीरमातृत्वं च सत्स्यति । पणर्दुर्गे शिवराजे यवनेन निरुध्यमाने सति सेननीरनेता पारकरे्युपनामको जिजां भरति द्रष्ट राजगि"ै संप्राप्तः । एकतः शास्ताखानोऽन्यतो जोहारश्चवमुभयतोऽपि महाराष्ट परैराक्रान्ते सति स्वयं शिवभूपाखो निरुद्ध इव संवृत्तः । एतस्मिन्नवसर द्रप्टुमागतेन पाखकरेण सह जायमाने संभाषणे तया शिवस्य मात्रा यत्तेज आविष्ृतं तन्न केवर- मायेखीणामपि निखिलस्यापि तु स्रीजनस्य रलामभूतमिस्यत्र न संदेहः । “ यदि विपद्य- स्मिन्‌ न यूय प्रतिकं शक्नुथ तर्हमेव रणभूमिं गत्वा योस्स्ये यवनैः सा मोक्षयिष्यामि च शिवराजम्‌ ' इत्यस्मिन्‌ मन्थे परमानन्देन तदुक्तिर्निरदिदयत । दष्ट तां जिजाया वीरश्रियं तयाऽम्यमवच्छोर्यशाखी स नेताऽपि । आसीदीदृशी महासाध्व्यतीव तेज- स्विनी च यादवनन्दिनी यस्यां भगवान्‌ वासुदेवांऽरोन संबभूवेति किमन्न चित्रम्‌ । दुटतमा निष्टाऽऽसीन्मदाराजस्य राष्ट्ीयस्वातन््ये । अनेनैव हेतुना चरि(रचि)तं तेन कर्माऽऽत्मनः । किं बहूुनोक्तंन न चचाल तस्य धिषणा किंचिदपि राषट्धमाद्धिवाहादिषु व्यक्तिधर्मप्वपि । तस्य तादगाचरेषु बुद्धिभेदः स्याक्केषांचित्‌ । यथा भगवतो वासुदे- वस्य॒ चरितमसंगतप्रायमित कतिचिददृरदिनो मन्यन्ते, तथैव शिवर्चरितेऽप्यनेकेषां बुद्धि्ियत । निपुणं निरूपिते च निमित्तं धमसंस्थापनायाः, यथा भगवतः श्रीङृप्णस्य चरित्रे ऽसगत्यादिदोषो निवाते तथा रिवराजस्यापि चरते सम्यद्निरूप्यमाणायां स्वातन्व्यसपादनवुद्धौ न कोऽपि दोषोऽधिगम्येत । न चाफजरस्य युद्धे शिवराजेन विश्वासघातः कृत इति वाच्यम्‌ । तादृदप्रमाणाभावात्‌ । श्टे शाय्यं विधाय रिवराजन प्राप्तो महानिवघ्नः प्रत्यकारि । दुष्कृत सह सदुवृत्तन न रा्टधर्ममाचरितुं पारयति कश्चित्‌ । शटेषु शटवत्कुयादिति न्यायेनावश्यं राष्टधर्माचरणम्‌ । अन्यथाऽरक्यः खलु रामः संस्थापयितुम्‌ । भगवतः श्रीहरेः शिवराजस्य च न केव- रमासीत्पारेकीयेर्वरोधः । परपक्षीमूतरपि साकं स्वकीयेरनयोरवदयंभावी समजायत विरो- धः | ततः करस्मिश्चित्समय ताभ्यामसत्यमप्याश्रीयत । तथाऽपि न तत्पापं कर्म । समय. विशेषे तदसव्यमेव सत्यमिति शास्रकृद्धिर्निरणायि। सत्यस्य कते कपटरपटोरफजरस्य कप- | & . टविषयीभवने न कोऽपि पुण्यलाभः । दुष्टस्य धर्मद्ेषिणो विश्रासघातिनश्च श्ाठयमभिज्ञाय महाराजेन सोऽहन्यतेतदेव तस्य महप्पुण्याचरणमिति सिध्यति शासख्रवचनप्रामाण्येन । तथा च महाभारते- ५ यथाञ्वध्ये वध्यमानं भवेहापो जनादन । स॒ चध्यस्यावध दृष्ट इति घमविदो विदुः ' ॥ इति ! तथेवात्र वासिष्टवचनम्‌--- “ बहूनां कण्टक यस्तु पापामानं मुदुमतिम्‌ । हन्यास्ाप्तापराध च तस्य पृण्यफटं महत्‌ `" ॥ इति । तस्मान्महाराजस्योग्रम्य वा सौम्यकर्मणो टिन्दवीयम्वातन्ञ्यस्य प्रेरणंयव प्रवतं. मानत्वायदयपि तदापाततः सद्‌ाषमिव ददयत तथाऽपि शासटश्ा पुण्यमेव तत्‌ । स्वराञ्यं सेस्थापयता महाराजेन कथं धमः संस्थापित इति वक्तुं शक्येत । न च स्वातन्त्यस- पादनेन तस्सिध्यतीति वाच्यम्‌ । स्वातन्त्र्यमिति व्यावहारिक। विषयस्तत्संपादनेन राषटस्य व्यवहारतः कल्याण भवेत्‌ । अतश्चरेतमिदं महाराजस्याग्रभूमिमध्यारूढमपि न सा धर्मसंस्थापना इति चेन्न | प्रथमं तावस्समाजस्वातन्व्यं कथं धमाःतरं भवतीति विचायते । चातुवेण्यसंस्थारूप वैदिकस्य धर्मस्य प्रधानमङ्गमिति प्रसिद्धमेतत्‌ । तत्र स्वातन्व्यं स्वराज्यं सत्ताऽपि च क्षात्रधर्मं एवान्तभवति । ब्राह्मण्य रक्षित रक्षितः स्याद्रोदिको ध्म इति केषांचिन्मतमासीत्‌ । परं तु तद्‌नुभर्वावरुद्धमिति न प्रमाणगम्यम्‌ | नतादशः प्राचीनाना- मृषीणामादायः । अथापि त॒ ब्राह्मः क्षात्र धमश्चोभावेते। परिपूर्णां मृत्वा यदि मिथः संग- च्छेयातां तदैव रक्षितः स्याद्वेदिका धर्मोऽभ्युदयं चेयादिति तेषां सिद्धान्तः । तथा च मनुः-- ८८ नाब्रह्म क्षत्रमृघ्ाति नाक्षत्र ब्रह्म वधते | ब्रह्म क्षत्र च संप्रक्तमिहासुत्र च मोदत '" ॥ इति । तथा च सप्रमाणमिदं सिद्धान्तितं भगवता कृप्णद्वेपायनेन महामारते । सवेत: समाज- स्वास्थ्यस्य राजसत्तेवाधेष्ठानम्‌ । यदा काटः प्यवतंतेत्युच्यते तदा कारशाब्दन परि स्थितिरेवामिधीयते । कारपरिवतेनं नाम कोऽप्यदुमुततरः संकेत इति मन्यन्ते ाख- विचारपरादमुखाः । महाभारतकृता श्रीमता म्यासेन तु सर्निश्ितोऽत्र निर्णतिोऽथः । तथा च महाभारते-- कारस्य कारण राजा राजा वा कारकारणम्‌ । इति ते सदयो मा भूद्राजा कारस्य कारणम्‌ ›' ॥ तथेव रान्तिपवोणि भीप्मवाक्ये--- [ ७ | “ राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च| युगस्य च चतुथस्य राजा भवति कारणम्‌ !' ॥ च अनेन कृतादानामपि युगानां राजमृटत्वात्सवस्यापि कारस्य राजसत्तव॒ कारणमिति सदः सिद्धान्ता भगवतः कृष्णद्वैपायनस्य । तस्माद्‌ ब्राह्मण्य रक्षिते रक्षितः स्याद्‌ वदिको धभ हति न प्राचीनानां मन्त्रहशां ऋषीणां संमतम्‌ .1 ततो दुवारोऽयं ब्राह्मणस्येव क्षत्रधर्मस्य धभ<न्तम।वः । ण्तेन हिन्दवीयसत्तां सस्थापयता महाराजेन धर्म णव सम्थापित दति सिद्धम्‌ । अस्मिन्धभकाय ग्यकक्तमाहात्म्य( अहंकारः )मभिलाष ण्तादशां दाषाणा- ममावान्महाराजस्य चरितं नाम धम॑संस्थापनाया ण्व च।रतम्‌ | शास्ताखानप्रभृतीनां खलानां निषृदयिता महाराजो ग्परितान्‌ -स्वधम॑निष्ठान्महारा्रैयानरक्षत । प्रास्थापयच्च रिन्दवौयस्वातन्त्यात्मना वैदिकं धम्‌ । अतः शिवराज दश्वरावतार इति सिद्धम्‌ । दातो व्यवहारतश्चायमभवार्थाऽट्‌ मुतकल्पनासहदछृतः कवीन्द्रेण आत्मनो अन्थे पुराणस- रणिमाश्रिव्य वर्णितः । जन्म कभ च भ दिव्यभवं यो वेत्ति तत्वतः। त्यक्तवा देहं पुनर्जन्म नति माभाति साऽजुन ॥ इति । अवतारमीमांसावसरे भगवता मधुसूद्रननावर्त।णम्य चारित्राध्ययनमवर्यमत्युक्तम्‌ । अय. मव न्याय इतिहासाध्ययनावदयकताम। द्रढयति । अत्र महामारतम्‌-- दतिदहासपुराणाम्यां वेदं समुपनरहयत्‌ | विभेत्यल्पश्चताद्वद। मामयं प्रहरिष्यति ॥ इति । ग्तनतिहासाध्ययनम्याऽऽवदयकतां प्राच नतेम्षिभरङ्गकृता । संप्रति त सिद्धान्तोऽयमा- क्षिप्यत कैश्िरखप(ण्डतमानिभिः । स्वराज्यसरपादनमथ।जेन वा पराप्तक्मटम्‌ । सन राजपुस्ष- भ्योऽधिकारा रुभ्यरन्यन वा प्र्यक्षमथ। नन भवेत्तम्यैव विषयस्य लोके शिक्षणमावक्य- कम्‌ । प्रत्यक्ष तावन्नोपयुञ्यत 2।तद्‌।साध्ययनमथ।जन। स्वातन्व्यसंपादने पतिदहासस्य सरोाधन संशाधितस्य च प्रसारोऽधुना निप्राजनतामवाऽऽपद्यत । प्रा्च।नाऽयमि तिहासो न प्रत्यक्ष संबध्यते वत॑मानेन राजकारणेन । वाणिज्यऽपि च ने।पयुज्यततिदासशालम्‌ । तम्मात्क[ऽयं निप्फटः प्रयास दत्याक्षपकाणामार्यः। ण्वमाक्षिपद्धर्म सम्यगधीतं समाज- दासखमित्यनुमीयते । क्षात्रधर्मा वाणिज्यं वा मवतु तत्र किमपि स्फुरणमापेक्षिकं स्यात्‌ । अत्रापि तितिक्षा स्वाथत्यागो भव्यश्च श्रयस्काम इत्यादिसट्रुणानां संवर्धनम्याऽऽवरयकता वतते । तादग्गुणसंवधनाय इतिहासमन्तरेण साधनान्तर्‌ न।पलभ्यत इति सर्वेषामनुभवः । सूक्तमभियुक्तेथस्य प्र॑चीनेतिहास। ।वचतऽभ्युदयसंपन्नस्तदेव राट पुनरूञ्जीवनमरह त इति- हासराखम्याऽऽचारया वरिश्वनाधराम्‌। रोजवाट्‌ दृप्युपनामकःखर दृत्युपनामको बायुदेवदयास्ची | ८ ] तिरक लोकमान्यः प्राड्विवाकस्तत्रभवान्रानडे इत्युपनामको मडदेवशमा इवेतेर्महारा- टस्य स्फूर्तिदायिनी इतिहासामिका मृतसजीविनी महाराष्ट प्रति न दीयेत, तर्हि महाराष्ट यत्‌ किंचिच्चैतन्यमजनिष्ट तत्कथमपि नामविष्यद्विति बाढमुच्यते । राषटस्योननतिं प्रति तस्य सरवेप्वप्यङगेषु, चेतन्योत्पादनमावदयकमस्ति । विद्या, कला, पराक्रमणमर्थश्च इत्यादीनि सर्वाण्यप्यज्गानि सममेव समुन्नतति गन्तुतपेक्षन्ते । अते। राष्टस्य राजवृत्तामिव धमवृ समाजवत्तं वातोवृत्तमप्यवदयमेवाध्येतव्यम्‌ । रिवराजस्येतितत्तं स्तोऽतीव स्फूर्तिजन- कमसतीत्यत्र न संदेदावकाशः । अतः शिवराजचाितिस्याध्ययनं सर्वेषामप्यत्यनतं श्रेयस्कर स्यात्‌ । यतः कताऽस्यानुपुराणस्य ८ शिवभारतस्य ) तत्रभवान्‌ परमानन्दः कवीन्द्रो महाराजस्य समकालिकत्वेन प्रतिपा्यविषये नात्यक्रामत सत्यस्य मर्या- दाम्‌ । अतोऽस्य अ्रन्थस्य पटनावसर्‌ प्र्यक्षमेवावलोक्यते महाराजस्य चारतमिति स्यान्मनसि पाठकानाम्‌। उपरुन्धानां सर्वेषामपि शिवचार्त्राणां मध्ये न काऽपि शिवभारत- स्यास्य तुरामधिरोहति । विशेषतस्तु श्रीमतो राजपुरोितस्य सद्मन्यवाप्तोऽयं मन्थः प्राचीनतमत्वादतीव छाध्यतरः संजातः । तथा च तज्ञावरीयपुस्तकापक्षयाऽस्य शुद्ध- तरत्वात्पाटकानामयमेव अन्थः श्रयान्वाचनाथम्‌ । तञ्जावरीयपुस्तकमवरोकयतां तत्रया- ननेकान्दोषानदष्ट यच्छुद्धीकरणं मनस्युपसितमासीत्तेवात्र अन्थेःवरोकय परमां ते मुद- माप्नुबन्‌ । तस्मात्संश्ोधकेर्निपुणं परीक्ष्यायं म्रन्थः सम्यकसंस्ृत इति वाचयितृणामितिः हासाध्ययनऽ्युपकारकः संवृत्तः । अत एव करवीरस्थाः श्रीमन्तो राजपुरोिताः संशो- धको देवधरहरमेत्यादिभिरुपकरृतमिदं भारतवषेमिति मन्यामहे । आनन्दाश्रमचारकमण्डलेन च प्रकाशयित्वेम॒म्रन्थ सर्वे लोका अनुगृहीता अतस्त चारका अभजन्‌ धन्यवादपात्रताम्‌ । प्रस्तावस्यास्य रेखकोऽप्यहं तानानन्दाश्रमचाल- कानूधन्यवादं वदामि । यतस्तेवेयमस्मिन्‌ प्रस्तावरेखन नियोज्यानुगृ्हीताः सः। तथा चास्मत्युहद्धिः, आपटेदव्युपनामकेरितिहाससंयोधनेकपण्डितेदत्तात्रेयदामभिरहं प्रोत्साहि- तोऽस्मिन्कर्मण्यतसदनुम्रहमपि प्रतिक्षण स्मरामे । यथाऽयं म्रन्थ उपट्ढध स्तथाऽस्यावशषोऽप्युपरभ्यतामिति परमात्मानं साञ्जटिबन्धं सप्रणामं प्राथयिला विन्ञा- प्यन्ते भारतीया ग्रन्थमिमं प्रमार्द्रेण हदयेन वाचयन्तु भवन्तोऽदर्निंशमिति चम्‌ । गीतापर्मपण्डलक्तस्थापको गोपाटसृनुभिड इत्यु पनामफः सदाशरिवकश्षमा । ॐ तत्सह्क्मणे नमः | कवीन्द्रपरमानन्दविरचितम्‌ । श्रीरिवभारतम्‌ । प्रथमोऽध्यायः । वन्दारुविनुधोदारमैकिमन्दारदामभिः । सिचत्यदाराविन्दाय गोविन्दाय नमो नमः ॥ १ ॥ कदाचित्परमानन्दञ्चमा बाह्मणसत्तमः । वीर्थयात्रापरसङ्खेन पुरीं वाराणसीं ययो ॥ २ ॥ मुच्यन्ते यत्र सर्वेऽपि मुक्तिरेव न मुच्यते । यत्रोपदिराति ब्रह्म तारकं स्वयमीदवरः ॥ २ ॥ तत्र तीर्थविधि कृतवा दष्ट्वा देवं महेदवरम्‌ । पुण्ये भागीरथीतीरे निषसाद स धर्मवित्‌ ॥ ० ॥ तं चै पद्मासनासीने विस्फुरदूबरह्मवचैसम्‌ । वेत्तारं स्वशास्राणां वित्तमध्यात्मवित्तमम्‌ ॥ ५ ॥ पौराणिकानां परवरं भट्रगोविन्दनन्दनम्‌ । एकवीराप्रसादेन रुन्धवाकूसिद्धिवैमवम्‌ ॥ ६ ॥ कवीम्ट्रं परमानन्द परमामन्दविग्रहम्‌। दृष्ट प्रमुदितास्तत्र विज्ञा: कारीनिवासिनः ॥ ७ ॥ ख तानुद्दारचरितान्‌ प्रव्युत्थायामिवाध्य च । पूजयामास विधिवत्यप्राप्षानतिथीनिव ॥ ८ ॥ परिवार्योपविकिशुस्ते' सर्वे तं द्विजोत्तमाः । शुश्रषमाणाश्चरितं परथितं शिवभूपतेः ॥ ९ ॥ ततः प्रमनसः सर्वे तमूचुस्ते मनीषिणः । कतीरं चारुकाव्यानामवतारं ब्रहस्पतेः॥ १० ॥ मनीषिण उचुः-- यः शास्ति वदुषामेतां राजा राजगिरीश्वरः । पुरजायाः प्रसादेन र्न्धराज्यो महातपाः ॥ षिष्णोरंदो विरेषेण रोकपारांशसंभवः। मनस्वी युप्रसन्नात्मा प्रतापी विजितेन्द्रियः ॥१२॥ भीमादपि महाभीमः यीमा सवेधनुभरेताम्‌ । धीमानुदारचरितः श्रीमानदूयुतविक्रमः॥ १३॥ कती कृतक्ञः सुकृती कृतात्मा कृतलक्षणः । वक्ता वाक्यस्य सत्यस्य श्रोता चातिि- चक्षणः ॥ १४॥ दैवद्धिजगवा मौप्ता दुदौन्तथवनान्तकः । पपल्नानां परित्राता प्रजानां प्रियकारकः ॥ १५ ॥ तस्थास्य चरितं ब्रह्मप्रनेकाध्याभमर्भेतम्‌ । भगवत्याः प्रसादेन भवता यसमकाशितम्‌।।१६॥ उदारशब्दसंदश्षः भूस्मिवाथमद्‌मुतम्‌ ` । माधु्यादियुणोपेतमलंकारेर्ृतम्‌ ॥ १७ ॥ निचितं धर्मदाखर्थिस्थशाससमन्वितम्‌ । विश्रुतं सर्वैरोकेषु पुराणमिव नूतनम्‌ ॥ १८ ॥ समस्तदोषरहितं सषटितं रक्षणेर्भिजैः । तदश्षेषमरोषकज्ञ शंस नः शंसितत्रत ॥ १९ ॥ एति'वाराणसीस्थेन मण्डलेन मनीषिणाम्‌ ।पोक्तः मोवाच धमौत्मा कवीन्द्रो वदतां बरः॥२०॥ २ कवीन्द्रपरमानन्द विरचितय । कवीन्द्र उवाच- | एकवीरां मगवतीं गणेशे च सरस्वतीम्‌ । सदगुरं च महासिद्धं सिद्धानामपि सिद्धिदम्‌ २१ प्रणिपत्य प्रवक्ष्यामि महाराजस्य धीमतः । चरितं शिवराजस्य भरतस्यव भारतम्‌ ॥ २२ ॥ कलिकल्मषहा?णि हारैणि जनचेतसाम्‌। यद्यांसि शिवराजस्य श्रोतव्यानि मनीषिभिः॥२२॥ याजय विजयते वरः पर्वतानामधीश्वरः । दाक्षिणात्ये महाराजः शाहराजात्मजः शिवः ॥ साक्षान्नारायणस्यांशक्ञिदयाद्षिदारणः। स शक्रदाऽऽत्मनिष्ठ मां प्रसायेदमभाषत ॥ २५ ॥ यानि यानि चरित्राणि विहितानि मया भुवि । विधीयन्ते च सुमते तानि सवौणि वणय ॥ मारमूपयुपक्रम्य प्रथितं मवितामहम्‌ । कथामेतां महाभाग महनीयां निरूपय ॥ २७ ॥ तस्यमां वाचमनघामभिनन् द्विजोत्तमाः । प्रतिश्वुत्य गृहानेत्य स्वयमेतदचिन्तयम्‌ ॥ २८ ॥ अहो कथमहं कुय। भारतप्रतिमं महत्‌ । अमानुषचरित्रस्य शिवस्थैतत्सर्महितम्‌ ॥ २९ ॥ इति सचिन्तयन्तं मां चिरसुस्थिस्चेतसम्‌ । देव} भगवत। साक्षात्समेत्येदमवोचत ॥ २० ॥ देव्युवाच-- केवनद्र कुरु म। चिन्तामनुकूलाऽस्म्यहं तव । ममाऽऽदेशादयं राजा त्वामिदं कायेमादिशत्‌॥ एवमारवासयन्ती मां कपाटः कुख्देवता । चतुर्भुजा भगवती हृदयं मे समाविदत्‌ ३२ तदाप्रभृति वागरह्म समभर परयतो मम । जागत्यर्थन सहितं रसनाम्रमधिष्ठितम्‌ ॥ ३३ ॥ अनागतानां भावानामत।तानां च सवशः । साक्षात्संदशेनेनाहममायुष इवाभवम्‌ ॥ २४ ॥ ङृतङृत्यमथाऽऽत्मानं मन्यमानेन वै मया । कृतमेतन्महापुण्यमाख्यानमनघवताः ॥ ३५ ॥ यत्राऽऽस्ते मामा शंभोर्मह देवस्य वर्मितः । दुर्वत्तासुरमर्दिन्यास्तुरुजायास्तथेव च ॥ २३६॥ धम॑स्याथस्य कामस्य मोक्षस्य च यथायथम्‌ । तीथोनामपि माहात्म्य यत्र सम्यद्रनिरू- पितम्‌ ॥ २३७ ॥ यत्र युद्धान्यनेकानि शिवस्य यवनैः सह । तेषामेव विनाश्ाथमवती्णस्य मूतरे ॥ ३८ ॥ देवानां ब्राह्मणानां च गवां च महिमाधिकम्‌ । पवित्राणि विचित्राणि चरि्राणि च भूमु- जीम्‌ ॥ ३९ ॥ गजानां तुरगाणां च दुगीणां रक्षणानि च । निरूपितान्यशेषेण राजनीतिश्च शाइवती ४ ° तं सूर्यवंशमनघं कथ्यमानं मयाऽऽदित ः । सर्वेऽप्यवहितात्मानः श्रृणुष्व श्रुण्वतां वराः ४१ दक्षिणस्यां दिशि श्रीमान्मारुबमी नरेश्वरः । बभूव वंशे सूर्यस्य स्वयं सूर्यं इवोजसा ॥४२॥ महाराष्ट जनपदं महाराष्ट्‌ः स ॒मूमिपः। प्रशा प्रसन्नात्मा निजधमधुरंरः ॥ ४३ ॥ कमायतनेत्रोऽसौ कमरापतिविक्रमः । शुदयुमे गुणगम्भीरः मजारस्लनमाचरन्‌,.॥ ४४ ॥ दिवभारतम्‌। र स पुण्यदेशे धर्मात्मा निवासं स्वमकल्पयत्‌। तन्वन्सोराज्यमधिकं नदीं भीमरथीमनु॥४५॥ तवङ्गततरंगमखुर्चुण्णभीमरथीतटः । समु्यदूटुन्दुभिष्वानविभनमक्षोभिताणेवः ॥ ४६ ॥ प्रतापतापितरातिधराधिपतिमण्डरः । स्चाद्रिखण्डमसिरं बुभुजे स बरी बलात्‌ ,॥ ४७ ॥ ्विषद्वि्दुःसहः सोऽमूदुधुर्यः सवेधनुष्मताम्‌ । नारायणांशसंभूलो धनंजय इवापरः ॥४८॥ महार्वदासमुद्‌मूतासुमां नाम यरस्विनीम्‌ । उपयेमे स विधिना सावित्रीं सत्यवानिव ॥ सथासौ बहु मेने तामनुरूपगुणान्विताम्‌ । अजो रघुसुतः श्रीमान्साध्वीमिन्दुमतीमिव ॥ प्रसादमिव पार्वत्या दत्तमात्मीयमात्मना । उमेति भूषयामास नामधेयमुमा सती ॥ ५१ ॥ जथ शरीदसमृद्धश्रीः स तया सुदृशाऽन्वितः। समाचचार मतिमान्कृती धर्माननेकधा ५२ अभ्रिदोत्राणि सत्राणि यज्ञाः सुबहुदक्षिणाः । महादानान्यपि तथा राष्ट्रे तस्य सदाऽ भवन्‌ ॥ ५५२ ॥ त रामुप्रीतये शंमो्क्तः सागरसंनिभम्‌। मधुरं खानयामास तडागं शंभुपवेते ॥ ५४ ॥ सुवणैसानुप्रतिमान्मासादानुच्चतोरणान्‌। -आरामानभिरामां श्च भूरिमरुटभूषितान्‌ ॥ ५५ ॥ दीघीश्च दीर्धिकाः स्वर्णसोपानपथभूषिताः । धमौत्मा कारयामास प्रपाःरारश्च भूरिशः ॥ तमन्वगात्सुमहती चतुरङ्गा पताकिनी । महासत्त्वं महासत्त्वा स्वणदीव भगीरथम्‌ ॥ ५७ ॥ तमुन्नतं नमन्ति स्म सामन्ताः प्रथि्वीभतः । समीरणसमुद्रेरं वस्जुखा इव वारिधिम्‌॥५८॥ एतस्मिन्नेव समये दुग देवगिरि श्रयन्‌। निजामशाहो धमौत्मा पालयामास मेदिनीम्‌ ॥५९॥ तमसेवन्त सततं यवनानामधीश्वरम्‌ । सर्वे यादवराजाद्या दाक्षिणात्याः क्षमामुजः ॥६०॥ तदा येदिरशाहोऽपि पत्तने [ विजयाहये । निवसन्राज्यमकरो्यवनो यवनेर्वृतः ॥ ६१ ॥ अथ केनापि कालेन निमित्तेन बीयसा । येदिटेन निजामस्य विरोधः सुमहानभूत्‌ ॥६२॥ तदा तं मामूपारं कारं परतिमहीभृताम्‌। श्रुत्वा निजामो मेधावी साहाय्ये समकल्पयत्‌ ॥ ततस्तस्य प्रियं तत्र कलमप्रतिमदूयुतिः । गत्वा देवगिरं मार्महीपतिरवास ह ॥ ६४ ॥ अथ विडराजोऽस्य भ्राता भीमपराक्रमः । समेतः स्वपताकिन्या मेज धारागिरीश्वरम्‌ ॥६५५॥ परीतात्मा च निजामोऽपि निजमन्तिकमागतो । तावुभो पूजयामास सामदानेन भूयसा ॥६६॥ ये ये निजामशाहस्य प्राभवन्परिपन्थिनः । तांस्तानुत्सादयामास माख्वमौ महाभुजः ६५७॥ तथा विडरूराजोऽपि निजामस्य चिकीर्षितम्‌ । सहायीभूय सततं चक्रे दाक्रपराक्रमः ॥६८॥ यद्यप्यासंननिजामस्य सहायास्तत्र मूरिदिः । तथाऽपि माख्वर्मेव सर्वेभ्योऽभ्यधिकोऽभवत्‌ ॥ कुल्करमागतं राज्यं निधाय निजमन्तरिषु । दत्तं निजामदाहेन देदामन्य शास सः॥७०॥ अथ तस्य समास्य सुतजन्मसमुञ्वखाम्‌ । श्रियं समीहमानस्य दिनानि सुबहन्ययुः ॥ तताना्थी स गृपति्र्मपत्नीसमन्वितः । देवदेवं महादेवमारराध महान्तः ॥ ७२ ॥ ४ कविन्द्रफमानम्दषिस्षितम्‌ । भथ कारेन महसा देबी तस्य महौजसः । आनन्दयन्ती दयितं सषत्वा समलामत ॥७९३॥ ततः सा द्मे मासि प्रस्फुरद्राजरक्षणम्‌ । सुसखं श्रुभवेखायां सुषवे सुमद शतम्‌ ।।\७४॥ सुनसं खविशाखक्ष खुभारं श्ष्णकुनतलम्‌। विस्तीणवक्षसं दीषभुजमानद्धकंधरम्‌ ॥ ७१५ सुवधव्णमरुणक्लिग्धपाणिपदाम्बुजम्‌ । भ्रोद्धासयन्तं भवनं प्रभूतेन स्वतेजसा ॥ ७६ ॥ ते इष्टा ुदितास्तत्र धाघ्यः संजातसभ्नमाः। राज्ञे निवेदयामासुनेः श्युद्धन्ता्धिभिः ७७ ततसतसुत्सवं श्चुत्वा सुतजन्मससुद्धवम्‌ । पीथूषवषसंतिक्तप्रतीकं श्व सोऽभवत्‌ ॥ ७८ ॥ ततः समुत्युकोऽभ्येत्य नृपतिद्धैतमाष्छतः । आननं सुकुमारस्य कुमारस्य व्यरोकत \\७९॥ अथ प्रसुदितस्तन्न समेतः स्वपुरोधसा । चकार जातकमौस्य स्वस्तिवाचनूर्यकम्‌ 1८ ०॥ जाते राजकुमारेऽसिन्कुमारसमतेजसि । नेदुर्मङ्गल्वाघामि नमूतुवौरयोषितः ॥ ८१ ॥ वरेण ज्जिग्धतारेण जगुगीतानि गायनाः । पेटुश्च प्रथितासुश्र्बन्दिनो बिरुदावलिम्‌ ॥८२॥ अमोधाभिस्तथाऽऽशीर्भिरभ्यनन्दन्दिजोत्तमाः । गृहे गृहे विशेषेण ववृधे स महोत्सवः।|८३॥ महामुक्ताः प्रवालानि रलांकरणानि च । स्वणानि स्वणवासां पि गास्तुरगान्‌ गजार्नपि ॥ जनाय याचमानाय ददानः स तदा प्र्ुः। ददृशे मनुजैः साक्षाक्कल्पद्रुम इवापरः ॥८५५॥ अथ मेहर्तिकादिष्टे विध्युक्तेऽहमि शोभने । पिता चक्रे कुमारस्य नाम शाह इति स्वयम्‌ ॥ दिने दिने स ववृधे शि्युः सरसिजानमः । पित्रोः संवर्धयन्स्वामिर्छीरामिर्छचनोत्सवम्‌ ॥ अथ वष॑द्रयेऽतीते द्वितीयमपि नन्दनम्‌। रेभे महीपतेः पती मूर्तिमन्तमिवोत्सवम्‌ ॥८८॥ तस्य जातस्य हि विधिं संविधाय बुधेःसह । शरीफ इति सिद्धक्तं नामधेयं व्यधाद्विभुः ॥ तो चाहश्च शरीफश्च सिद्धनामाङ्कितावुमो । ववृधाते धिया साधं कुमारौ कुर्दीपक ९० जथ समुदितराजरक्षणाभ्यां सुदितमनाः स्वजनान्वितः स ताभ्याम्‌ । सृपतिकुरुवतंसमात्वशं मुनमधिपह्टनितं प्रभूम मेने ॥ ९१ ॥ कथितमिति मया जगस्मतीतं श्यभमिह राजकुमारजन्म तावत्‌ । करिकिदटुष्ट्रं नि्ञम्य धीमाननुभवति स्वसमीहितामि सद्चः ॥ ९२ ॥ इत्यनुपुराणे सू्यवंदो निवासकर कवीन्द्रपरमानन्दपरकाशितायामध्यायश्तसंमितायां वैयासिक्यां संहितायां कुमांरमभवो नाम प्रथमोऽध्यायः द्षव क. अथ दितीयाऽध्पायः। भ्रपेदे पञ्चमं वेषं शरीफस्याप्रजो यदा । तदा महोदारकमी मारूवमी महीपतिः ॥ १ ॥ पिषभास्तन्‌ | भ महत्या सेकया साधं दधामोऽभ्यर्हितं धनुः । प्रस्थापितो निनामिम समरायेन्दरापुरम्‌ शं तत्रात्वर्थं युष्यमानः सषकेराभियाधिभिः । प्रभृतेः परिषीभूतेरहन्यमानः स्रमन्ततः ॥ २ ५ एदातिमत्तमासङगहमक्रीखारुवाटिसीम्‌ । प्रवत्यीतीव महतीं तीमवेगां -तरङ्जिणीम्‌ ॥% 4 कृतान्त शब सक्रृद्धः समृद्धः स्वेन तेजसा । पुरोधाय भत्तिभरान्मययाङ्गमराबतीम्‌ ५1५4 बरज्रपातभिवाऽऽकषण्यं तमुदन्तमुमा सती । पपात वाताभिहता करीव सदहीसरे ॥ ६ + ्विनेश्वरेण विष्ुरा दिनश्ीरिव सा तदा । बतावरम्बरहिता मजनि स्म तमोन्बुभो ॥ ५ ॥ भथ विहृरामस्तां भामाय तथाकधाम्‌ । भवरेरोकभराक्रान्तां कन्दन्तीं कसीमिव ।(<८॥ समाबातुममास्तत्र श्षरहाष्पेक्षणः स्वयम्‌ । निजगाद मदाबुद्धिरगद्रदस्वरमा मिस ५ ९५ पिद्धयनित्यमिमं रोकं श्रोकं त्यज महाशये । पतिस्तव गतः स्की स्ववर्गे प्रससुच्य बै 4 एष ने प्राथितः पन्थाः श्यूराणामनिवर्तिनाम्‌ । परशसख्राभिप्राताधन्मरणं रणमरधनि ॥११॥ वुधा पिपासता सदः सुररोकं भरियासताम्‌ । न नूनमात्मवगस्य प्रणयः सस्वाधदरर्ित्ाम्‌ ॥ हा विहाय महासाध्वी भवतीं बारमातरम्‌ । प्रस्थितस्य परं रोकं ॒पद्युस्ते परूषं मतः ॥ अ्सदायं नश्वराणि शरीराणि शरीरिणाम्‌ । रक्षितान्यपि यत्नेन क्षीयन्ते श्ञायुषः क्षरे ॥ बतेतदमद्कररिरुपनर्णमनाममम्‌ । मृदुचीनेः समीचीने: सिचयेः परिधापि्तस्‌ ॥ १५ ॥ ह्वितार्षमेशवोप्यादिभिरनेकभा । रभिः ज्िग्धमधुरेराहरिरुपचायितम्‌ ॥१६ ॥ काकाञरक्षोदरिक्भूषवर्तिसुधूपिते । रम्ये हरम्यतले दीव्यन्मणि्दीधितिदीपिते ॥ १७ ॥ शिर्रीषपुप्पमूदुडे शयनीगरे सुशोभने । शायितं नीरिरिरोशीरव्यजनवीजितम्‌ ॥ १८ ॥ सुन्दरीभिः शयाम्भोजसंवाहितपदं पुनः । बहपकृतमद्युचचेयैलेन धृतमात्मना ॥ १९ ॥ कृतक्नत्य मित्र दघद्भपुष्मन्तमये बपुः । नानुयाति जगत्यस्मिन्‌ तस्मात्कर्चिन्न कस्यचित्‌ ॥ कछत्रण्यनुङूतमनि पुत्राश्च कृतलक्षणाः । तो मातापितरौ तद्भद्धातरः सोदरा अपि ॥२१॥ मित्नाणि शत्रवश्चापि संपदो विपदोऽपि च । भवन्ति तावदेवास्य यावदस्ति करेवरम्‌ ॥२२॥ एष दाहः शरीफश्च तव्र द्रेवि सुतावुभौ । तेजसिनौ विराजेते पृष्मवन्ताविवोदितौ ॥२३॥ आभ्यां वंशावतंसाभ्यां भविष्यदयुज्ज्वरं यशः । सवेस्मिन्नपि संसारे वीरमातुस्तवादूभुतम्‌ ॥ श्षीरकण्डाविमौ वत्सौ बत त्न्मयजीविती । मनागपि जगत्यत्र त्वां विना स्थास्यतः कथम्‌॥ तस्मात्त्वं बिभृहि प्राणांस्राणाथ्मनयेद्धयोः । दधती धेयमधुना वचनेनामुना मम ॥ २६ ॥ हति विडलराजस्तां पयाश्चासयदातनः । स्थित्यथमन्ववायस्य राज्यस्य च विशेषतः ५॥ दत्तदृष्टिस्तु सा देवी वात्सस्यात्तनयद्भये । अपास्य शोकमनधा बभार वत जीवितम्‌ ॥ महान्तमपि तं शोकं निगृह्य स महामतिः । अकारयद्िधं आतुः सकर पारेकिकम्‌ 1 त॒तः शाहं शरीफ च पुरस्कृत्य प्रतापिना । चक्रे विडलराजेन राज्यं तंदखिरं स्थिरम्‌ ॥ ् कवीन्द्रपरमानन्द विरचितम्‌ । निष्म्धेतभिजामोऽपि निधनं मालवर्मणः। पक्षहीनामिव निजां बत मेते पताफिभीम्‌ ॥९१॥ ततः शाहशररीफाहो माख्वर्भषुतावुभो । समं विडटराजेन समानाय्य महामनाः ॥ ३२ ॥ शषान्त्वयित््रा स्वयं दत्त्वा ताभ्यां तसितृवेभवम्‌ | स्कृत्य हेमाभरणेवीसोभिश्च मनोहरः ॥ अनघ्यमणिमाखामिस्तथा च गजवाजिभिः। विसृष्टवान्‌ गृह नेती वुष्टो धारागिरीर्वरः ॥ अथ तेन पितृव्येण परिाक्तियोस्तयोः । वपुषी बाल्यसप्क्तं परां पुपुषतुः श्रियम्‌ ॥ प्रशस्तलक्षणेपिते निकेते सवेसंपदाम्‌ । सोदरेऽथ शरीफस्य राजशब्दो व्यराजत ॥ ३६ ॥ तं बारमपि मूप्रारमणयः स्व एव ते । मानयन्तो नमन्ति स्म महाुजमुमात्मजम्‌ ॥ ३७ ॥ ततः शरीरं शाहस्य प्रविष्टे नवयोवने । ससवाधेव दिता संचुकोच शनेः शनैः ॥ करिपोतमिवोदश्चन्मद्राजिविराजितम्‌ । व्यक्तीभवन्नवरदमश्चुरेखं टेखमनोहरम्‌ ॥ २९ ॥ सुवर्णविरफुरद्र्णमाकर्णायतखेचनम्‌ । कृतकीरकुरत्रासनासावेशमनेोहरम्‌ ॥ ४० ॥ कराधरतिरस्कारिमनोहारिखं पुनः । जामुपयन्तविश्नान्तभुजमदूमुतविम्रहम्‌ ॥ ४१ ॥ दानवीरं दयावीरं युद्धवीरं महौजसम्‌ । मारमपसुतं शाहं वररक्षणरक्षितम्‌ ॥४२ ॥ दृष्ट्रा यादवराजेन राजराजसमश्चिया । दिष्टे देवज्ञरसदिष्टे विरशिष्टेऽभिमतेभहेः ॥ ४३ ॥ कुलकन्या कुठे धन्या कन्या कुवलयेक्षणा । दत्ता सदक्षिणा तस्मे जिनुर्विजयलक्षणा ॥ सा तं महाशयं प्राप्य बिभ्रती वपुरुज्ञ्वलम्‌ । गङ्गेव गुणगम्भीरा व्यराजत महोदधिम्‌ ॥ स च तां प्रेयसीं रन्ध्वा पद्महस्तां भुवः श्रियम्‌ । छावण्यवैमववतीमतीव महितान्वयाम्‌ ॥ नितम्बप्रान्तविशान्तस्निग्धरयामल्कुन्तखाम्‌ । चन्द्राधभ्रान्तिङृद्धालं शरासनसमभ्चवम्‌ ॥ सत्तामिव मनोजस्य रुसत्तामरसेक्षणाम्‌ । सुवणडुक्तिप्रतिमश्वुतिं सरलनासिकाम्‌ ॥ ्रतयग्रतरकुन्दाम्रदन्तीं शोणरदच्छदाम्‌ । विकस्वराम्भोजमुखीं कम्बुकण्टीं पिकस्वराम्‌ ॥ मृणारुकोमलभुजां नवाङ्करितयौवनाम्‌ । व्याकोराम्भोरुहशयां लसक्किसलयाङ्कुरिम्‌ ॥ ज्िग्धारुणनखश्रणि निम्ननामि तनूदरीम्‌ । रम्भास्तम्भामिरामोरं गूढगुल्फां यशस्विनीम्‌ ॥ राजरेखाङ्कितपदां प्ररास्ति सवेसंपदाम्‌ । नानाल्कारसंमारसं्धाक्षेधवोभिकाम्‌ ॥ ५२ ॥ मुक्तामणश्रणिकान्तसषीमन्तप्रान्तर्वीतना । स्फुरितारुणवर्णन रिरःपुष्पेण शोभिताम्‌ ॥ सुवन्ते स्वणतारङ्क प्न्तप्रोतमोक्तिके। दधतीं दीधितिमतीं सरलां च रुलारिकाम्‌ ॥ पृरथुमुक्ताम णिमयोदारहारमनोहराम्‌ । रलसुक्ताश्चितनेकगुच्छगुच्छाथधारिणीम्‌ ॥ ५५ ॥ केयूरकान्तिकिर्मीरसरलकरकङ्कणाम्‌ । कृरावरमसंरुमसप्तकीसमृतभ्रियम्‌ ॥ ५६ ॥ करटं सगतिं दिज्ञन्मणिमज्ञीरशार्निीम्‌ । अनव्यरत्नाभरणप्रसाधितपदाङ्कुखिम्‌ ॥ ५७ ॥ सुबणतन्तुसंतानविरसद्भसनावृताम्‌ । रलसुक्तामणिवरातस्फुरत्र्पासकान्विताम्‌ ॥ ५८ ॥ शिवभारतय्‌ | परेयन्परसन्नेवदनां प्रसन्नवदनः स्वयम्‌ । सुथवदामणिस्तूयैघोषेण गृहमाविशत्‌ ॥ ५९. ॥ समागतां समं तेन पत्या प्रश्रयसंश्रयाम्‌। श्रियं नारायणेनेव प्रविशन्तीं निकेतनम्‌ ॥६०॥ समभूयाऽऽडु समेताभिः परयन्तीभिः सविभ्रमम्‌। खुभगाभिः पुरभीभिः कृतनीराजनाविधिम्‌ ॥ वन्दमानाममोघाभिराशीर्भिरभिनन्दिताम्‌ । स्तुषामिमामथ इवश्रूः सकौतुकमरोकत ॥६२॥ शवश्र्श्रषणपरां पतिप्रियतरोत्तराम्‌ । शीररसरक्षणे सजां लल्नां मूतिमतीमिव ॥ ६२ ॥ साध्वीजनाध्वमययादामन्वयद्वयसंमताम्‌ । जनीं नन्दत्परिजनामभ्यनन्दन्धतीजनाः ॥६४॥ सुतां विश्वासराजस्य दुगा ना्नाऽथ सदूगुणाम्‌ । शरीफो ऽपि महाबाहुर्भव्यां भार्यीमविन्दत॥। सा तया च तया तन्न्या स्नुषया सेविताऽन्वहम्‌। विनीताभ्यां च पुत्राभ्यायुमा रेभे परां मुदम्‌ ॥ ६६ ॥ अगणितगुणभाजो भ्रातरो तावमूम्य|म्‌ । निरवधिकगुणाभ्यां आजमानौ वधूभ्याम्‌ ॥ सपदि निजयदोभिः शोभमानामशेषान्‌ | भुवमपि जनयित्री नन्द्यामासतुः स्वाम्‌॥ ६७ साधं तेनानुजनाप्रतिहतगतिना मारुतेनेव शुष्मा । भीप्मादल्युग्रकमी युधि युधि विजयी विश्रुतः शाहवमा ॥ कुर्वनित्यं निजामप्रियमतुख्बरुः कारुकोदण्डपाणिः । सर्वेषां पाथिवानां प्रथुरिव परथिवीवासवः शासकोऽमूत्‌ ॥ ६८ ॥ दत्यनुपुराणे सूयवंशे निवासकरपरमानन्दकर्वन्द्रप्रकारशिताया- मध्यायशतसंमितायां वेयासक्यां संहितायां शादशरी- फ़परिणयो नाम द्वितीयोऽध्यायः ॥ २॥ अथ तुतीयोऽध्यायः । कवीन्द्रं उवाच- अथ विद्राजे स्वे पितृव्येऽपि दिर्वंगते । दृपर्मतिविधिक्ञेन भातुरवचनवर्तिना॥ १ ॥ महावीरेण धीरेण शाहराजेन धीमता । राज्यभारः स हि महान्द्भरे बत निजे भुजे ॥ २॥ संमः सेकश्च महश्च मम्बो नागश्च पडकः । जयम्बकश्चापि कक्कश्च आतरःसोदरा अमी ॥ पूत विृकराजस्य सुत्रामसमविक्रमाः । मालमूपात्मजेो शाहशरीफो च भमाविणौ ॥ ४ ॥ एते क्षोणिजये सक्ताः शक्ताः समरकमोणि । निजामस्य प्रियकराः कराङृष्टशरासनाः॥५॥ पर्वतमांडुवपुषः सदस्रं्समत्विषः । भूयसा सुजसारेण मूरिणाऽभिजनेन च ॥ ६ ॥ न्येन च गुणेश्वान्यैरनन्यसमतेजसः । परं न गणयामासुरम्बरस्य मते स्थिताः ॥ ५ ॥ ८ केवीन्द्रषरषानन्दविरचितम्‌ । एकदोऽन्तेःपुरीदापिभृत्यामात्यनियेवितभ्‌ । निजामशाहमास्थानीमित्यः वंहासने स्थितम्‌ ॥ ष्ट्व यादवसजाधाः प्रणिपत्य यथाक्रमम्‌ । प्रचरन्ति. स्म तस्सा सँ स्वं स्वं निवेदनम्‌ ॥ तसः प्रचरतां तेषामन्योन्यस्पर्धिचेतसाम्‌ । संमदैः सुमहानासीदास्थोनीतेरणाह दिः ।५९ ०५ त॑ कैतरधे्वाराषुत्फरितिजनाः पुरः । परिपीनोननतस्कन्धाः संनद्धाः प्रथुवक्षसः ॥ ११ ॥ किरीटिनः कुण्डलिनं: कवचच्छन्नषिष्रहाः । स॒क्तामणिमयोदारदाशः केयूरधासि्णिः ॥१२॥ छैख्षणाः कोणिमुजः पश्मपत्रायतेक्षणाः । सः स्वेः सैन्यैः परिषताः पुरः भोच्छोयितध्वजैः ॥ हयानन्ये मजानन्ये याप्यघानानि चापरे । समारुह्यप्रतिहतप्रभावाः संमतस््थिरे ॥ १४ ॥ ततः खण्डार्मराण्यस्व. नृपस्याम्रेसरः करी । मर्दयन्नन्यसेन्यानि परच्चारू बरद्री ॥१५॥ पदै पदे ऽङ्कलायतरनिषिद्धोऽपि निषादिना । स सिन्धुरः सैनिकानां चकार कदनं महत्‌ ॥ त मृदनन्तमनीकानि गरजन्तमकुतोभयम्‌ । प्रख्याम्भोधरनिभं रोष्दुं शेकु केचनः॥ १७॥ जभ मादकराजष्य दत्तवमाीदिभिः सुतैः । न सहे गज॑तस्तस्य गर्जः प्रतिमजैयि ॥ १८ ॥ ततो दत्तसमादिष्टाः सुमटास्तं मदोत्कटम्‌ । निजध्नुः शरनिक्षश्चकुन्ततोमरशक्तिभिः ॥ स भिन्नवमी बहुभिर्घोरकमा मदद्धिपः । विकष॑न्पुप्करेण) चैः सष्टसा हयसादिनः ॥२०॥ करेण कांरिचिदादाय क्िपन्कांरिचिदपातयत्‌ । कांश्चिन्निपात्य चरणैस्त्तङैरभरिप्पिपेष च ॥ दत्तवमीऽथ तं दष्ट स्वसैन्यस्य परामवम्‌ । तं दन्तिनिमभीयाय हयक्ष इव लक्षयन्‌ ॥२२॥ तदा तेनाऽऽतिरभसात्स बताऽऽ्युधसादितः। विधुन्वानः स्वमूध।नं रराण रणमूधेनि ॥२३॥ ततो विहलराजस्य संभसेखावुभौ सुते। । खण्डाम॑र्स्य साहाय्यं विधातुं समुपस्थितौ ॥२४ तौ तं सेहितरिपताङ्गं धातुमन्तमिवाचटम्‌ । पयपार्यतां तत्र दत्तराजवश्चं गतम्‌ ॥२५॥ दत्तराजस्तु तं हित्वा विहस्तं मदह स्तनम्‌ । अनुजं प्रतिजमाह सभराजं महाभुजम्‌ २६ तयोः कुपितयोस्तत्र द्वद्वयुद्धे समयते । आवः युमहानासीयोधानामभिधावताम्‌ २७॥ हस्ताहस्ति ततो युद्धञ्भयोः सेनय।रमूत्‌ । दत्तवे%।णमभ्यते सभ जम्भार्तिजक्षि ॥२८॥ यादबानां तदद्धाऽपि सांबन्धिकमरक्षयन्‌ । ररक्ष पकं सम्भस्य माता साहमदीपतिः॥२९॥ ततश्चर्मधरस्तत्र दत्तराजः प्रतापवान्‌ । व्यधत्त मण्डलाग्रेण पारेवेषमिवातमनः ॥ ३० ॥ तस्मिन्नाकस्िके युद्धे शूराणां संनिपेतुषाम्‌ । क्ष्येडितास्फीरितभरवैमूवुषैधिरा शिशः ॥ तदा स्वमण्डलाग्रेण मण्डलानि वितन्वता । ननरूते तेन वीरेण रणरङ्के महीयसि ॥ ३२ ॥ टसु वरवीराणां सकिरीरेषु मूधसु । असिभिः खण्ब्यमानेषु सकोदण्डेषु बाहुषु ॥६२॥ कृपाणबाणपरद्युपरासमिनेषु वर्मयु । दितचक्रनिङ्ृत्तेषु सदयरेषु करेषु च ॥ ३४ ॥ तुरज्गमत्तमातङ्गपन्निसंषातजन्मभिः । स्फुटं रुधिरधाराभिः शान्तेषु रणरेणुषु ॥ ३५ ॥ [ ६ अध्यायः | धीशिवमारतम्‌ ! ९ ध्वजांश्ुकपरीतादु समराजिरमूमिषु । शराचितदयरीरेषु नरेषु निपतत्सु च ॥ २६ ॥ तेन यादववीरेण धीरेणामित्रधातिना । संभराजं समासा बिभिदे मित्रमण्डलम्‌ ॥ २३७ ॥ तमप्रतिमकर्माणं दत्तव्माणमाहये। शण्वानः संभनिहतं यादवेन्द्र: स्वमातमजम्‌ ॥ ३८ ॥ पुरो गच्छनर्थपथादतिरोषारुणेक्षणः । परावृत्तो महाराजः संभराजजिधांसया ॥ ३९. ॥ तस्मिन्‌ रोषसमाविष्टे यादवानामधीश्वरे । सपव॑तवनद्वीपा वसुधा समकम्पत ॥ ४० ॥ असुतोऽप्यधिको येन हतो जास्मेन मे युतः। तमहं निहनिप्यामि करिष्यामि समीहितम्‌ ॥ दत्यमषेवरीमूतं श्वशुरं सुरविक्रमम्‌ । स्वपक्षरक्षणाङ्काक्षी चाहराजऽभ्ययुध्यत ॥ ४२ ॥ युध्यमानममुं वीक्ष्य जामातरमरिंदमः । जघान साहसी शाहं मुजगेन्द्रसमे भुजे ॥ ४३ ॥ शाहस्तेनासिपातेन श्रयन्मूढं महीयसीम्‌ । कथंचिदपि धर्येण धारयामास जीवितम्‌ ४४॥ ततः सेरु पराभूय न्यक्कृत्यान्यांश्च पार्थिवान्‌ । निजित्य च निजामस्य स्यामाननमयीं चमूम्‌ गादमुष्टिगीदमुष्टि समुचम्य स यादवः । सेरब्पोऽभ्यपतक्णं संम समरटुर्जयम्‌ ॥४६॥ ततः संभः प्रसन्नास्यः परं परिहसन्निव । अरं व्यापारयामास कर केक्षयके निजे ॥ ४७ ॥ तयोस्तदाऽभवदूयुद्धं मिथो विस्पधंमानयोः। साध्वसावहमन्येषां मत्तयोर्द्िपयोखि ॥४८॥ ततोऽपिपातान्‌ बहुशः सोद्वा समस्य यादवः । तं जगत्यां जितारापिरसिनैव न्यपातयत्‌ ॥ तं सुतस्य निहन्तारं निपात्य वसुधातछे । तेन यादववीरेण वैरनियीतनं कृतम्‌ ॥ ५५० ॥ तदा याद्वराजेन महाराजेन संयति । युते विडटराजस्य बत ज्येष्ठे निपातिते ॥ ५१ ॥ तत्र प्रतिक्रियां कांचिदपि कठुमरक्नुवत्‌ । निजामस्याखिं सन्यमवसन्नमजायत ॥५२॥ यगमच्-- स्वामिनाऽथ निजामेन सान्त्वयित्वा निवासि । ते सने प्रसमोदुदृचे निवृत्ते करटानिथः ॥ रणाङ्गणादुपादाय वष्मणी संमदत्तय)ः। रोचमनि दत(त्साहं स्वं स्वं शिमिरमीयतुः॥५४। विषण्णमनसः स्थे खेखकण।दये(ऽनुजाः । ततस्तमन्वद्योचन्त ज्येष्ठं आतरमासमनः ॥५५॥ सुतस्य कारयामास यादवः कार्यमुत्तरम्‌ । भतुर्जयष्ठस्य विधिवत्वेखकणैस्तदुत्तरम्‌ ॥५६॥ सांबन्धिकस्य महतः सुतरां विरुद्धं स्पधिप्णुभिभूरवयर्यद मद्धि युद्धम्‌ । तयाद्वेन सुधिया हृदि सावल्पे जानीमहे किमपि चिन्तयताऽनुतेपे ॥ ५५७॥ इत्यनुपुराणे सूयवंशे निवासकरकवीन्द्रपरमानन्दविराविताया. मध्यायशतसमितायां वेयासक्यां संहितायामाकस्मि- कास्कन्दनं नाम तृतीयोऽध्यायः ॥ २॥ शतिकः [ररे क १० कवीन्द्रपरमानन्दबिरचित-- [ 9 अध्यायः | चतुर्थाऽध्यायः । कवीन्द्रं उवाच-- अथ विह्रराजस्य पूत्रेष्वदूभुतकर्मयु । सेखकर्णप्रमृतिषु प्रभुणा पक्षपातिना ॥ १ ॥ प्रभूताभिजनं भूरिबर्।घपरिवारितिम्‌ । प्रतिपक्षज्यानिपरं पविपाणिमिषापरम्‌ ॥ २ ॥ अतीव दुधरतरं जानता यादयेश्वरम्‌ । निज हृदि निजामेन न्यधीयत परं छम्‌ ॥ २॥ तस्य दुभन्तितं बुदृध्वा यादवानां धुरंधरः । प्रस्थाय स महाबाहुर्दिहटीश्वरमुपाश्रयत्‌॥ ४ ॥ (नेजामविषय दित्वा गत। यदुपतियदा । येदिरोऽन्तरमासा् तदेव मुमुदे तदा ॥ ५ ॥ स हि पूर्वै निजामन परामूतः पदे पदे । तदा ताग्राधिपतिना साधं संधि स्वयं व्यधात्‌ ॥ चिरस्पर्ध। निजामस्य दह्टीपतिरूदारध; । यदिरस्याहेतं, स्यः प्रतिजज्ञे प्रतापवान्‌ ॥७॥ जहानर{रस्ताग्राणामधिपस्तीत्रविक्रमः । इमरामदहिताथ।य प्रजिषाय पताकिनीम्‌ ॥ ८ ॥ तां ३ ताम्राननमर्यी प्रतिपद्य पताकिनीम्‌ । यदिटस्तृणयामास निजाम मि्जवैरिणम्‌ ॥ ९ ॥ ततः श्याहनर्द्रेण शद फेण च धन्विना । सेखकर्णेन वीरेण वणनीयगुणाश्रेया | १० ॥ बलिना मह्राजन राज्ञा मम्बाभिधेन च । नागराजाहयनापि नागराजसमोजसा ॥ ११ ॥ तथा परद्युरामेण च्यम्बकेण च भूभृता । ककाख्यनापि संभ्रामविख्यातभुजतेजसा॥ १२ ॥ चाहुवाणन हम्म।रराजेन विभितद्धिषा । मुधाभिधन च फरस्थानाधिपतिना तथा ॥ १३ ॥ तरसिदराजप्रमुख।षादेः समरोन्सुखः । परवान्येश्च बहुभिवाठत्रेपदादिभिः ॥ १४॥ तथा विडटराजन काण्टिकेनानुभागिना । दत्ताजीनागनाथेन मम्बेन च यदास्विना ॥१५॥ द्विजातिना नृसिंहेन पिगन्डोपाभिधाभृता । जगदेवतनूजेन सुन्दरेम च भूभुजा ॥ १६ ॥ तथा सारथिना खानयाकुतनाभिमानिना । मनसूरेण शरेण युरूपेणोम्रकर्मणा ॥ १७ ॥ तथा जोहरखानेन हमदेन च दर्पिणा । आतसेन च वीरेण हुताश्चनसमाविषा ॥ १८ ॥ वपरेणाम्बरमणिप्रतापनाम्बरण च । तत्युतेनो्रगतिना फत्तेखानेन मानिना ॥ १९ ॥ सुतरामदखानस्य तथाऽतिगुणविश्चुतेः । अन्थरपि महासेन्थः समन्तादभिरक्षितः ॥ २० ॥ वि द्विषदुवृन्द विध्वंस। स्वबाहुवख्दुर्पितः । परं न गणयामास निजामो ज्वलनोपमः ॥२१॥ येदिलः स तु दि्न्द्रं सहायं समुपाश्रयन्‌ । स्वयं निजामञ्ञाहेन सार्धं योदधुमथेहत॥२२॥ जरार्श्च जहानश्च खज्ञीरश् सिकन्दरः । करमु्ठाखेटश्च सुजानश्च हि सामदः ॥ २३॥ एते बहाद्रयुता म्ङेच्छः सर्वे प्रतापिनः । राजा दुदामिधानश्च सपरायपरायणः ॥ २४ ॥ उदारामश्चामजन्मा ख्यातः क्षात्रेण कमणा । दादाजी विश्वनाथश्च भारद्वाज इवाऽऽजिषु ॥ राधवश्चाचरश्चापि जसवन्तबहादुरो । एते यादवराजम्य युता स न गहामुजः ॥ २६ ॥ [ ४ भध्यायः | भीशिवभारतम्‌ । ११ सरवे रद्करखानेन सेनाधिपतिना समम्‌ । दिष्ठीन््रेणाभ्यमुनज्ञाताः संप्राप्ता दक्षिणां दिशम्‌ ॥ अन्याहताश्चगमनाः पवना इव पुष्करम्‌ । आचक्रसुर्निजामस्य नीवृतं कृतविक्रमाः ॥२८॥ सुस्तफाख्यो मसूदश्च फरादश्च दिरावरः । सरजायाकुतश्चापि खेरतश्च तथाऽम्बरः ॥२०॥ जङ्कुशश्वेति यवना अन्येऽप्यतुखविक्रमाः । इभरामस्य बहवः सुददश्चानुजीविनः ॥२०॥ द्विजन्मा हुंदिनामा च तज्जातिश्चापि श्स्तुमः । घाण्टिकायाश्च बहवो महारा्ठा महीभुजः मुष्ठामहमद नाम पुरस्कृत्य प्रभाविणम्‌ । येदिशनीकपतयोऽप्यथा ऽऽज्म्मुयथाक्रमम्‌।।२२॥ अथ ताग्रानुत्तरतस्तथा दक्षिणतः परान्‌ । अभियातानभीयाय निजामप्रहितोऽम्बरः ॥३३॥ तं पर्यवारयंस्तत्र श्ाहवमादयो नृपाः । तारकामुरसंम्रामे महासेनमिवामराः ॥ ३४ ॥ ततोऽभृद्धेरवे युद्धमम्बरम्य परैः स्ट । पिशाचभूतवेताखनिचाचरमुखावहम्‌ ॥ ३५ ॥ धावद्धयखुरोदधूतधूरिधूसरमण्डरः । चण्डांशुरन्वभूद्‌ व्योश्चि तदा घनधटावृतिम्‌ ॥३६॥ श्रेणी धरणिरेणुनां भृक्लमभ्रकषा बभो । निःभेणिसि वीराणां सयो दयामारुरुक्चताम्‌ ॥२५॥ हेषाभिरथ वाहानां कुंजराणां च गर्जिते: । सिंहनादेन वीराणां भेरीणां निनदेन च॥२८॥ दारासनानां सज्नानां टकारेण महीयसा । स्फुरन्तीनां पताकानां मर्मरेण च भूयसा ॥२९॥ घनगम्भीरकण्ठानां पाटेश्च जयबन्दिनाम्‌ । प्रसभं प्रतिदध्वान परिपूरितमम्बरम्‌ ॥ ४० ॥ प्रधावतामथान्योन्यं शूराणां शखधारिणाम्‌ । पदाघातेन महता शतधा वसुधाऽभमवत्‌ ॥ हन्तारक्षितसंपातर्नि्ाते्तपर्वभिः । शरेः शिरांस्यपात्यन्त योधिभिः प्रतियोधिनाम्‌ ॥ दोणितङ्किन्नकेशानि तत्र शोणेक्षणानि च । दष्टाधराणि शूराणां शिरांसि क्षितिमाययुः ॥ दन्तावलानां दन्तेषु दम्भोटिष्िढमूर्तिषु । योधानां गाढमुष्टीनां निपेतुगौदसुष्टयः ॥ ४४ ॥ असिना प्रतियोद्धारं विधाय सपदि द्विधा । निपपात क्षणादृष्वमपमूधकटेवरम्‌ ॥ ४५॥ किरन्तो रुधिरं भूरितरं सह मदाम्भसा । बमुः शरशताविद्धतराः कररिनां कः ॥४६॥ नराश्चकरिकीखर्मयीं वीचिमतीमनु । महानिद्रा महावीराः श्रान्ता इव सिषेविरे ॥४५७॥ कृतहस्तः कुन्तदस्तेीरर्विध्वस्तसादिनः । भूरिसंरम्भसतपाः सप्तयः परिबभ्रमुः ॥ ४८ ॥ ततः शाहश्चररीफाभ्यां खेठेन च महौजसा । र्यामाननेश्च यवंनेरम्बरपियकारिभिः ॥४९॥ तथा हम्मीरराजायेर्महावीरै : प्रतापिभिः । ्ुरपचक्रनिसिशकुन्तपट्िरापाणिभिः ॥५०॥ हन्यमानमरोषेण ताम्राननबं महद्‌ । रयाद्‌ भयातुरं भेजे जिजीविषु दिशो दश ॥५१॥ अथापयातामारोक्य तां वै ताम्रपताकिनीम्‌ । येदिरुस्यापि प्रतना कान्दिशीकतमाऽभवत्‌ | मचैर्दन्तारवरट्स्ताम्नास्यो मनचेहरः । द्रवतस्तस्य सैन्यस्य स्वयं पाप्णग्रहोऽभवत्‌ ॥५३॥ तमन्तरा स्थिरं द्पीदन्तरायं जयश्ियाम्‌ । पुरः पन्थानमावृत्य स्थितं विन्ध्यमिवापरम्‌ ॥ १२ कवीन्द्रपरमानन्दविरचितं- [ ५ भध्यायः | टषट्र शाहरारीफायाः सर्वे भृश्चबरान्वयाः । चक्रिरे विक्रमपराः संप्रहतुमुपक्रमम्‌ ॥५५॥ महामहीधराकारकसिाकारवर्तिना । तेन ते समयुध्यन्त गुरूग्वेण वर्मिणः ॥ ५६ ॥ आमयन्‌ भ्छमभरान्तम्तीनमभ्रान्तमानसः । तञ्जघान गजानीकं शरीफः संगरोद्धतः ५७ ्रिश्चूलकाण्डकोदण्डगदापरिघधारिणः । तमम्रयायिनं धीरं रुरुधुरीजयोधिनः ॥ ५८ ॥ तं युध्यमानममितः क्कुध्यन्तममिमानिनम्‌ । शरीफ पातयामासुस्ततस्ते निशिते: शरेः ॥५९॥ तस्मिन्नवरजे वीरे विध्वस्तपरकुजरे । सपत्नदरनिर्मिन्ने गते वीरगतिं प्रति ॥ ६० ॥ तरसा खेलक्णीयेर््ातृभिः परिवारितः । शाहः कुद्धोऽभिदद्वाव संसेन्यं मनचेहरम्‌ ॥ ६१॥ ततः प्रासवरत्रासपराहतमदद्धिपः । प्रतापी ताभ्रवदनः स पराचीनतां ययो ॥ ६२॥ अपक्रामति संम्रामात्तस्मिन्नच्छि्नकुजरे । सेनिकास्तु निजामस्य सिंहनादान्‌ वितेनिरे ॥ तदोदीचीमपाचीं च प्राचीमपि च रंहसा । संश्रित्य विद्रवन्ति स्म ते निजामस्य विद्धिषः ॥ ततः प्रसन्नमनसः द्ाहराजादयो नृपाः । द्रवतस्ताननुद्रुत्य सवीन्निजगृहुखात्‌ ॥ ६५ ॥ रयादथाऽऽनीय रणप्रचण्डान्‌ प्रसद्य सदानितबाहदण्डान्‌ । ताग्नाननेकानपरांश्च वीरान्‌ चक्रः समुद्याऽऽद्ु पुरोऽम्बरस्य ॥ ६६ ॥ इति जितयपुरम्बरः प्रतापी भृशाबरुबाहुबरावलम्ननेन । परहरवविमिश्चतू्यघोषेः सपदि जगाम निजामदशनाथम्‌ ॥ ६७ ॥ दिरीन्द्रस्य प्रतापादूमुतविभवभृतः सेन्यमन्येरजय्यं स्यस्तयदिरस्याप्यतुख्वर्मथोज्ासयित्वा जवेन । बन्दीछरृत्योरुदर्पानपि च युधि चमृनायकानुम्रकमो सेनानीरम्बरोऽसो भृराबरुसहितस्त निजाम नमाम ॥ ६८ ॥ इस्यनुपुराणे सूयवशे निवासकरकबीन्द्रपरमानन्दविरचिताया- मध्यायश्चतसंमितायां वेयासक्यां संहितायां निजाम- प्रकर्षो नाम चतुर्थोऽध्यायः ॥ ४॥ पञ्चमो ऽध्म्ायः | कवीन्द्र उवाच- अथ विडलराजस्य खेरुकणौदयः युताः । धीरेण धमराजेन धृतराष्रातजा इव ॥ १ ॥ प्रसमं शाहराजेन स्पर्धमानाः पदे पदे । द्विषन्त इव विद्वेषं दायादत्वादददयन्‌ ॥ २ ॥ ते मन्त्रिणं निजामस्य म्ङेच्छमम्बरनायकम्‌ । स्वरोमुषीविरोषेण वरीकृतमहीतलम्‌ ॥ ३॥ [ ५ अध्यायः ] भरीशिदभारतम्‌ । १९१ छ, (~ छ श्रयणीयं संश्रयन्तः स्णरहयन्तः श्रियेऽन्वहम्‌ । न सिर महाबाहुं शाहं सूथसमोजसम्‌ ॥ तमन्तर्भदमुद मूतमात्मीयकुरसंभवम्‌ । परिजञायङ्गितक्ञेन सुधिया शाहवर्मणा ॥ ५ ॥ तमम्बर निजामं च दायादांस्तांश्च दुर्मदान्‌ । पट्नाऽऽत्मप्रतापेन न्यक्छृत्य निङृतिस्थितान्‌ स्वीयसेन्यसमेतेन निकेतेन जयश्रियम्‌ । महासंनाहयुक्तेन महोत्साहेन मानिना ॥ ७ ॥ स्कन्धविन्यस्तकुन्तेन शकुन्तेशानशक्तेना । आनीयताचिरेणेव निजदेशःसदेशताम्‌ ॥८॥ तं प्रस्थितं प्रभावेण स्थिते जनपदे निजे । नैव मन्त्री निजामस्य वश्ीकतु शाक सः ॥ तदा तेन विना तिम्मदूयुतिनेव दयुमण्डलम्‌ । अपि प्राज्यं निजामस्य राज्यं ॒तन्न व्यराजत ॥ १० ॥ येदिरुस्तमथोद्ीक्ष्य भेदयोग्यमनेहसम्‌ । अमु शाहं महाबाहुं महोत्साहं महाशयम्‌ ॥ साहाय्या समानाय्य महाभू्यर्महामतिः । स्पर्धी निजामशचाहस्य स्वं दु्र्षममन्यत ॥ येदिरुस्तमथाऽऽसाद्य दवानर इवानिलम्‌ । ववृधे वेरिसेन्यानि विपिनानि विनिर्दहन्‌ ॥ तपन्नात्मप्रतापेन परितस्तपनोपमः । स जिगाय महाबाहुरुदारम्रहमम्बरम्‌ ॥ १४ ॥ गतिमुक्कर्षिणीं विभ्रत्‌ प्रभञ्जन इवे द्रुमम्‌ । बद्धमृल निजामस्य भुजदम्भं बभज्ञ सः ॥ ततस्तेनेभरामेण तस्मे विष्वस्तविद्धिषे । मन्ये संतुप्य राहाय निजमधपदं ददे ॥ १६ ॥ विरुद्धमिभरामस्य समृद्धजनसेवितम्‌ । मुधामिध फटमस्थानपुराधिपतिमुद्धतम्‌ ॥ १७ ॥ प्रतिप्रस्थाय संनाहराली शैटमिवोन्नतम्‌ । स भूपः प्रसभं भूरिप्रभावं पयैभावयत्‌ ॥ निर्जित्य केरलान्‌ करूरकमा काणीरकानपि । स॒ कोषमिभरामस्य पुपोष बहुतोषहृत्‌ ॥ सोऽन्यानपि नृपानुभ्रान्‌ निगह्य निजनीतिमिः । तद्राज्यमिभरामस्य रामराज्यमिवाकरोत्‌ ॥ तमिन्दसन्दरमुखी सुदती यदुवशजा । उपाचरन्महाराजं गौरीव वृषभध्वजम्‌ ॥ २१ ॥ सा भृशं विश्रमवती प्रसादाभिमुखी सती । देवी सफटयामास पद्युस्तत्तद भीप्सितम्‌ ॥ तस्य तस्यामजायन्त पुत्राः षट्‌ शुभरक्षणाः । तेषां मध्ये दमुकशिवै द्वावेवान्वयवर्षनो ॥ शिवस्तु वैष्णवे तेजोऽवतीर्य क्षोणिमण्डलम्‌ । समस्तमूभृतां नेता विनेता प्रतिभूभृताम्‌ ॥ [ यथा समजनिष्टायं जगदानन्दव्धनः । ] तथाऽमभिधास्यामि श्रृणुत द्विजसत्तमाः ॥ पुरा पुरारिमाराध्य तीत्रेण तपसाऽन्वहम्‌ । निषेधाच्छतिशाखाणां कालः कङिरिवधत ॥ हितावहमसाधूनां साधूनामहितावहम्‌ । दैत्यास्ततस्तमासा्य पापीयांसमनेहसम्‌॥ २७ ॥ छद्िनो म्टेच्छख्पेण देवमूदेवविद्िषः । अवातरन्वसुमतीमधिविप्टावहेतवः ॥ २८ ॥ प्रतीचीं ककुभं तावददीचीं तदनन्तरम्‌ । जगृहुस्ते वरात्‌ प्राचीमपाचीमपि दुर्जहाम्‌ ॥ तेषां निजनयन्ञानां न यज्ञानां प्रवृत्तयः । तथाऽपि तिप्यस्य बरद भृशं ववृधिरे शरियः ॥ १४ कवीन्द्रपरमानन्दविरवित-- [ ५ अध्यायः ¶ उत्थाप्य स्थापिताः केचित्‌ केचिदूयुद्धे निपातिताः । बरिभिस्तैस्ततः प्रायः क्षियः क्षीणतां गताः ॥ ३१ ॥ ततो विश्वंभरा देवी म्हेच्छमारभरादिता | प्रत्यपद्यत रोकेशं शरण्यं दारणेषिणी ॥ ३२ ॥ परितापेन महता मरिन नखिनासनम्‌ । सा ववन्दे त्रयखिशत्कोरित्रिदश्चवन्दितम्‌ ॥ नित्रेदयिन्नी निर्वेदवती खेदमनेकधा । सा निबद्धाञ्जश्पुटा प्रोवाच परमेष्ठिनम्‌ ॥ ३४ ॥ त्वं पिता सबटोफस्य त्रयीधर्मस्थितिप्रियः । रोकेश्च मां तमोम्भोधो मज्जन्तीं किमु- पेक्षसे ॥ २५ ॥ त्वया विरचितं विश्वं विरिञ्चे यच्चराचरम्‌ । दनुजेर्म्णच्छतनुभिः तददय बत सीदति ॥ ये हताः प्रथमं देवैरदूमदाक्िददाद्िषः । ते मां तुदन्ति तिप्येऽस्मिन्नुपेत्य म्डेच्छर्- पताम्‌ ॥ २७ ॥ दष्टदैत्यान्तके कृष्णे निजं धामाधितिष्ठति । बुद्धावतारे भगवत्यपि मोनावलम्बिनि ॥ दुजेना यवनास्तात वृजिनानि वितन्वते । त्रातारं नाधिगच्छामि नियच्छेयं कथ व्यथाम्‌ ॥ नाऽऽहूयन्ते दिविषदो न हृयन्ते हुताशनाः । न वेदा अप्यधीयन्ते नाभ्यर्च्यन्ते द्विजातयः ॥ न सत्राणि प्रवतेन्ते तथेव च मखक्रियाः । न दानानि विधीयन्ते विदहीयन्ते नतानि च ॥ खिद्यन्ते साधवः स्वे भिद्यन्ते धर्मसेतवः । म्लेच्छधमौः प्रवधन्ते हन्यन्ते धेनवोऽपि च ॥ सज्जना यान्ति विटयं ब्रजन्ति क्षत्रियाः क्षयम्‌ । प्रादभूतमिदानीं मे यवनेभ्यो महद्भयम्‌ ॥ विहसन्ति तथा सर्वे मां म्लेच्छवदयवतिनीम्‌ । स्थितां तथागतमुखे श्रुति श्रुतिविदो यथा ॥ उदमूत्‌ पूवेदेवेभ्यो भय मम यदा यदा । तदा तदा प्रभवता भवता ह्यविताऽस्म्यहम्‌ ॥ इदं निगद्य जगती जगतीनामधीरशवरम्‌ । बभूव तृष्णीमि्युष्णं निश््वसन्त्यश्रुरोचना ॥ पितामहस्तामालोक्य विहस्तामम्थिरां म्थिराम्‌ । एवमाइवासयामास विदवविश्वासवासमूः ॥ पितामह उवाच- - मा भेषीभीर्‌ भव्यं ते भविताऽऽद्यु वसुधरे । स्वस्था स्वं स्थानमास्थाय स्थिरे स्थिरतरा भव ॥ मया पुरा मुरारातिस्त्वन्निमित्त दयाम्बुधिः । प्राथितः परया भक्त्या स्वयमेतदुवाच माम्‌ ॥ विष्णुरुवाच-- विधे विधेहि मा चिन्तामवधेहि वचो मम । भवतोऽभिमतं तावदचिरेण भविप्यति ॥ ५० ॥ माख्वमौत्मजः शाहवमौ यः पार्थिवोत्तमः । दाक्षिणात्यो महाराजः तकम सुरक्षणः ॥ तरसा मारुतसमस्तेजसा तपनोपमः । ववेर्तिं विद्वविजयी पुण्यात्मा प्रथुविक्रमः ॥ ५२ ॥ तस्य भार्या महासाध्वी जिजुर्विजयवर्धिनी । नन्दिनी यादवेन्द्रस्य जागर्ति जगतीतरे ॥ सा मां तेजोमयं देवी स्वोदरे धारयिष्यति । तत्पुत्रतां प्रपद्याहं करिष्यामि तव प्रियम्‌ ॥ स्थापयिष्यामि धर्मस्य मर्यादां मुवि शादवतीम्‌। यवनान्‌ सादयिष्यामि पारयिष्यामि देवताः [ ६ अध्यायः 1 श्रीशिवमारतम्‌ ! ९५ पुनः परबतयिष्यामि सपतन्त्वादिकाः क्रियाः | कषेमं गवां विधास्यामि स्थिति चापि द्विजन्म- नाम्‌ ॥ "५६ ॥ प्रतिन्ञायेति भगवान्‌ सत्यरोकाय मां विभुः । समनुज्ञातवान्‌ भद्रे स्वयं भूतभ विष्यतरित्‌ ॥ अमिधायेति वसुधां समाधाय पितामहः । विससञे स्वयं साऽपि स्वकं रोकमराकत ॥ तां वाचं भूतधात्री त्रिभुवनयुहितां हृत्समाधेर्विधात्रीं वेधात्रीं न्यस्य चित्ते तममिमतमथानेहसं प्रेक्षमाणा । म्लेच्छच्छद्मासुरेभ्योऽभ्युदितमतितरामुज्ज्ती भीतिभार हन्त ब्रह्मार्पिदवद्विजकुरसहिता निभरं नन्दति स्म ॥ ५९ ॥ हरिरपि भुवमुच्चेभूरिभारायमाणत्रिदश्रिपुसदटसाक्रान्तरूपामजक्षम्‌ । सपदि सदयचित्तखातुकामः समग्रां वत निरूपममूर्तिमोनुषं भावमेच्छत्‌ ॥६५॥ इत्यनुपुराणे सूयवंशे निवासकरकवीन्द्रपरमानन्दविरचितायामध्याशतमितायां वेयासक्यां संहितायां भगवस्मतिज्ञानं नाम पञ्चमोऽध्यायः ॥ ५॥ शसम गपातयरीपिधरितेक तुरि षष्ठोऽध्यायः | कवीन्द्र उवाच- | अथो विविश्चु्ततकुक्षि स्वयं योगेश्वरो हरिः । शाहपल्ये प्रसन्नात्मा स्वमात्मानमददीयत्‌ ॥ सेकदा सुतनुः स्वप्ने दिविषद्‌ वन्दवन्दितम्‌ । शङ्खचक्रगदापदमपाणिं इयाम चतुभुजम्‌ ॥ श्रीवत्सवक्षसं कण्ठविनिवेशितकेोस्तुभम्‌ । वैजयन्तीकृतावासं पीतकौशेयवाससम्‌ ॥ ३ ॥ विलसद्रतलमुकु स्फुरन्मकरकुण्डलम्‌ । मन्दस्मितोह्टसद्गण्डं प्रसन्नमुखमण्डलम्‌ ॥ ४ ॥ पुण्डरीक्रायतदशं सुनसं शुभलक्षणम्‌ । प्रतिप्रतीकलावण्यलीखानिर्यमद्‌ूमुतम्‌ ॥ ५ ॥ समाशशिष्टं कमल्या रोभितं वनमालया । सवेदेवमयं देवं सर्वाभरणभूषितम्‌ ॥ .६ ॥ वज्ररेखाध्वजच्छत्रचिद्िताङ्‌प्रेसरोरुटम्‌ । बारुलीखधरं देवी स्वाङकस्थितमलोकत ॥ ७ ॥ ततोऽचिरेण सा गर्भे पतनी शाहमर्हीपतेः । प्रभविष्णुं महाविष्णुमंशमूरिमदीधरत्‌ ॥ ८॥ महता महसा तेन निजगभेगतेन सा । न्यभाद्भिभाकरेणेव शरदम्भोदमण्डटी ॥ ९ ॥ तं वै तेजोमयं गमे तदा विभ्राणया तया । यादवेन्द्रस्य सुतया मूषितं बत भूतलम्‌॥ १ ०॥ अथोद्यदोद द्ररसा गभभारभरारुसा । अमंस्त प्रथुरुश्रोणी भारमाभरणानि सा ॥ ११ ॥ तद्वाननं पाण्डिमानं दधानमतुलं नदा । उपाहमत्पसादेन शारदं शशिमण्डरम्‌ ॥ १२ ॥ १६ कवीन्द्रपरमानन्दविरचितेम्‌-- [ ६ अध्यायः | न तश्चित्र श्रिता यत्सा सुतनुस्तनुगौरवम्‌ । देवो जगदूगुरुयस्याः साक्षाखुक्षिमवीविशत्‌ ॥ परिपाण्डुमुखीं सत्तववतीमथ सखीजनः । तामज्ञायीत्यारश्वसेवी देवीमन्यादसीमिव ॥१४॥ अथाध्यासनमद्रीणां द्विपानां द्वीपिनां तथा । स्वर्णधिहासने स्थेयं सितच्छत्रतकलेऽपि च ॥ केतनोन्नमनं चोच्चैश्ारुचामर्व।जनम्‌ । श्रुति्दन्दुभिशब्दानां कृतिः संगरकर्मणाम्‌॥१६॥ धारणं काण्डकोदण्डदाक्तिनिकिरावमणाम्‌ । प्रसाधनं पवतानां साधनं विजयश्रियाम्‌ ॥ महानादेप्वाभिरातीर्धम॑स स्थापने मति; । समभूवन्नमन्यस्यां दोहदानि दिने दिने ॥ १८ ॥ ततः कुमारमभृत्यासु कुरालाभिरदान॑म्‌ । कुर्दीटसमृद्धाभिवद्धाभिः समुपासिते ॥ १९ ॥ ^. ~. ^ ~. ^ चित्तानुसारिभिनैत्यमत्यथं दितकारिभः । जनः सहचर्यणां च रन्धवर्णैर्निषोधिते ॥ २०॥ गरमिर्ण(परिचर्यायां प्रदे: पायूषपाणिभिः । आपतेमिषम्मिरशभरान्तमधिदेहसि संभ ॥२१॥ सुधारेपोसद्धि तिनि तस्वास्तकादूुपे । स्फुर ्वतानपयन्तटलन्मौक्तिकजाल्के ॥ २२॥ परल्यमरपल्ठवेपितते विकाणश्वेतसषपे । सयः स¡ररुस्पूणसुवण॑कलद्यान्विते ॥ २२३ ॥ दरारदेश्लोभयप्रान्तस्{खित)।चितेदेवते । परितः स्थ(पतानकर्द्‌्तमङ्गर्दीपके ॥ २४ ॥ विहितीपयिकद्व्यसंमे सूतिकागृहे । दिव्य तेजम्य। दद दिव्यरूपा व्यराजत ॥ २५॥ भूबाणप्राणचन्द्राब्देः संमिते शा[ख्वाटनं । शक संवत्सर शङ्के पवत्ते चोत्तरायणे ॥ २६ ॥ रिशिरतौ वतमाने प्रशस्ते मासि फाल्गुने । कृष्णपक्ष तृतीयायां निशि ल्मे सुरोमने ॥ भनुकूरतरेसतुङ्गसंश्रेथः पञ्चामिभदेः । व्यञ्ितादेषजगतं(स्थरसाम्नाज्ययेभवम्‌ ॥ २८ ॥ अपाररावण्यमयं स्वणवणमनामयम । कमर्न यत्तमग्रवमुन्नतस्कन्धमण्डलम्‌ ॥ २९ ॥ अखिकान्तमिरुत्कान्तकुन्तखमनिरा।अतम । सर।जसुन्दरदथं नवर्किद्ुकनासिकम्‌ ॥ ३० ॥ सहजस्मेरवदनं घनगम्भीरगिःस्वनम्‌ । मदरस्क महाबाहुं सुषुवे साऽदूमुत सुतम्‌ ॥२१॥ तदा सुदा मानुषाणां सुराणां च सदसतः । सम॒॑दुन्दुभयस्तस्य नादेन नदतोऽभवन्‌ ॥ वादित्राण्यप्यवाच्न्त विविधानि गृहे गद । परस।दन्ति स्म ह्‌शतः समस्ताः सरितस्तथा ॥ शनैः दनेस्तथा वाता वताः सुरभिशीतखाः । हुतं ह।१स्पादत्त प्रसन्नश्च इतारानः ॥ श्रतिः स्मरतिृतिभधा कान्तिः शान्तः क्षमा दया । नीतिः प्रीतिः कृतिः कीर्तिः सिद्धिः श्रीश्च सरस्वती ॥ ३५ ॥ तुष्टिः पृष्िश्च शक्तिश्च हश्च विच। च संनतिः । तं देवं देवता एताः समेताः पर्यवारयन्‌ ॥ योदूधुमद्धा पठानेन दयोखनिन मानिना । शाहराज महाराजे प्रयाते विषयान्तरम्‌॥२५७॥ अनुग्रहाय देवानां दैत्यानां निग्रहाय च । प्रमु: स जगतां पादुरमद्‌ भृश्बलान्वये ॥ २८॥ अतोऽजस्यापि जातस्य जातकथ तदञ्चसा । व्यधीयत विधिज्ञेन यथाविधि पुरोधसा ॥ मः स्वयं स्ेरोकस्य स्थित्यथमभवद्विभुः । सूक्तैः सुक्तमिदस्त्याप्याचरन्‌ स्वस्तिवाचनम्‌ ॥ | & अध्यायः शरीशिवमारतम्‌ | १७ तदा तत्र(वितीणेस्य विप्णोमौनुषवप्मणः । तेजोभरण महता निद्याऽपि दिवसायिता ॥५१॥ अदित्या वसवे विश्च रुद्राश्च समरुद्रणाः । यक्षाः साध्याश्च गन्धववीस्तथा विद्याधरा अपि॥ नन्दिरनभ्मुखा गवो नागश्चरावतादयः । सुरषय। नारदाद्याः संमभूयाप्सरसस्तथा ॥ इन्द्र।ऽभिर्धन॑राजश्च नैऋतश्च जखेश्वरः । परषदश्च। घनश्च महेशश्च दिगीश्वराः ॥ ५४ ॥ अष्ट[विभङऽश्िने। देन सूयाचन्द्रमसौ तथा । अन्यऽपि च सनक्षत्रा ग्रहाः युभगविग्रहाः धट।मुहतौ ह) रात्रपक्षमासतवत्सराः । युगानि दिव्यादधिव्यानि तथा मन्वन्तराणि च।॥४६॥ भुव भारमपाककुमवतीर्ण जगतत । स॑निधाय स्वयं तत्र स्वस्तिवाचनमाचरन्‌ ॥ ४५७ ॥ गणेशं जन्मदां षष्ठी देव॑[ जीवान्तकामपि । स्कन्द्‌ नारायणं वदो वटव च यङ्गटम्‌॥५८॥ रारासनं शरान्‌ खड्गं (न धान्यायुधानि च । तत्तन्मन्तरैः समभ्यच्य सु(तकाग्रहमन्तरा ॥ प्रयतः पञ्चम षष्ठऽव्यष्ट नवमऽदटनि । रक्षन्तु वालमद्युक्लवा प्रणम्य च पुर।हतः।।+०। क्ित्रपाखय भूतम्य) राक्षसभ्ये( गृहादूर्बाः । बसनदाद्य) गिन।न्य( दिक्पारेभ्योऽप्यनेकधा त्रिजगजागरूकस्य जातं षष्ठ प्रजागरं । जन जान विषेण दरा 5ऽहि महात्मनः ॥ ५२॥ ताग्रपण्थथ काचर तुङ्गभद्रा मलपा । कृष्णा ककुद्यत। वणा नरा भामरथ। तथा ५३ गेदावर। च गायत्रीं प्रवरा वस्जुख पुनः । पूण। पय।प्ण। ताप। च नमदा च महानदी क्षिप्रा चम॑ण्वत। मद्रा यमुना वेत्रवत्य।५ । मागरथ। चन्द्रभागा गामता गण्डक) तथा ॥ दरावत। पिपा च शतद्रुश्च सरस्वती । भितस्ता सरयूश्चापि तमसा च वधूसरा ॥ ५६॥ सिन्धुघधरद।ण।धनदे(निःश्रयसप्रदे: । पुप्करायेः सर भश्च सागरश्च समन्विताः ॥ ५७ ॥ ' (^ ० अरक्षितन रूण नद्यः पुण्यतमा इमाः । तदा तस्याभिधकराय सत्सवाः समुपागमन्‌ ५८ देवसेना रची स्वाहा समृद्धिः सममङ्गला। अ तिनता संज्ञा सार्व चाप्यरुन्धती ॥ तां युक्तां तत्र बार्न तेनाप्रातिममू[तन। । प्रसूतकामक्ञपयन्‌ मिखिताः कुख्येकितः ॥ जननीं रजनरागरज्जतान्द्युकध।((९०म्‌ । अल्कारवत।मङ्कविनिवधितमालकाम्‌ ॥ ६१ ॥ दिनभ्रियमि व्‌ दारां नवदितद्विवाकराम्‌ । न।राजनाभिः युभगाः सुभ्रुवः सममावयन्‌ ६२ यतः सिवभिरेभूधि जातः स पुरुपात्तमः। ततः प्रसिद्धा स।कैऽप्य सिव इत्याभिष।(ऽभवत्‌ ॥ करिव्यत्मष वरवानिद कम॑तिमानुषम्‌ । म्छच्छानिहत्य महतीं कीर्तिं विस्तारयिप्यति ॥ जिखाऽवाच्यांश्च पाश्चव्यान्‌ प्राच्याश्च मुजपजसा । तथादीच्यांश्च विजयी स्वराज्यं सविधस्यति ॥ ६५ ॥ सादस्‌[ ५।।५।५मपि वयथततामानयिप्यति । वरटा बसदिगन्तभ्य( बटीनानायायिप्यति | ६६॥ प्रमाद गिरिदु्गीणि बनदुगौणि चाप्ययम्‌ । नथा सनिन्दुगाणि स्भर्दुग)गि गोप्स्यति || ६ १८ कवीन्द्रपरमानन्द बिरचित- [ ६ अध्यायः ] बत दिद्छीपतेमूर् प्रतापेन तपरन्नयम्‌ । निजं चरणमाधाय जगदाज्ञापयिष्यति ॥ ६८ ॥ सुदुगमेषु मार्गेषु गहनेषु गिरिष्वपि । सरित्यु च समुद्रेषु यस्याप्रतिहता गतिः ॥ ६९ ॥ स॒ एष पाण्व्यद्रमि इत्यरकणौटकफेरलखान्‌ । करहारवेराटान्धमाल्वाभीरगु्जरान्‌ ॥ ७० ॥ ञआर्यावत।श्च दुरम्च्छक्रृतावत्मीननेकरः । कुरुजाङ्गटसोवीरधन्वसौरा्टकेसलान्‌ ॥ ७१॥ वाहीकमद्रगाःधारत्रिगत।नत॑सैन्धवान्‌ । कलिङ्गकामरूपाङ्वङ्गकाम्बोजकेकयान्‌ ॥ ७२ ॥ पारसीकान्‌ निबीन्‌ शाल्वान्पुटिनदारद्रवबरान्‌ । कारमीरमस्स्यमगध विदेहोत्कररङ्णान्‌ ॥ किरातकारिपाश्चरचेर्दौनपि च कुन्तलन्‌। खच्चांश्च शररसेनांश्च हणान्‌ दैमवतानपि।॥७४॥ उष्डान्पुण्ड्न्‌ टदित्थां श्च महितन स्वतजसा। चिरजीवी विनिर्जित्य महाराजा भविप्यति यथा प्रथ्ुरमृलूर्व यथा राजा पुरूरवाः । अम्बरीषरोऽपि च यथा शिबिश्चौरीनरो यथा ॥ यथा ऽजनिष्ट मांधाता यथा च निषरधाधेपः । यथा बवमूव भरतो यथा मूपे। भगीरथः ॥ ट्रिश्नद्रः स च यथा राम। दाश्रथिय॑था | यथा च भिथिदखाधीश्चो ययातिनैहुषो यथा॥ यथा धममघने। राजा धर्मराजो युधष्ठिरः । भविप्यति तथैवायं साहराजसुतः शिवः॥ ७९ ॥ मध्यसमं दैवविदः सव्[सद्धान्तपारगाः । एवमस्य कुमारस्य जन्मवेलामदीवदन्‌ ॥ ८०॥ प्र्ीयमानावयवव्यक्तविग्रह भूषणम्‌ । {\थतप्र।णलावण्यरन्धसैःभाग्यंपभवम्‌ ॥ ८१ ॥ विचित्रमणयुक्ताभमुक्ताभिर्मन्जुखत्मना । विभ्राजमानं मेन मुकुटेन शिरःश्एशा ॥८२॥ टोखाचटाचटं भाले दमं चख्दल्च्छदम्‌ । दधानं (निस्फुरन्युक्तामणिभत्रन्तर'म्बितम्‌ ॥ अनर्ध्यहीरकिमीरपद्मरागमर्‌।चिभिः । समृतश्चीमरोदमरे बिभ्राणं मुजमूषणे ॥ ८४ ॥ गरुलमद्रलस प्रक्तसाम्रव्याघ्रनखाश्रिया । [चन्यस्तया भ्राजमानं कृष्णकाचमणिस्जा ॥ ८५ ॥ सद्रलनिकरादन्रत्‌काञ्चनरप्रतिमातिमिकाम्‌ । देव। जीवन्तिकानाक्नीमानि्नाणं भुजान्तरे ॥ प्रवारनीटसमि्रसुवपमणिनि(५ते । वस्य स्लिताकार्‌ कटयन्तं करदये ॥ ८७ ॥ बता ऽ०गन्दमय्‌ं दिव्वसूत्रसबद्धमध्यमम्‌ । [स्फुरद्‌ गुल्फवलख्यं वेरुसन्मणिन्‌ पुरम्‌ ॥ विदग्धाः स्वयं क्लिग्धरोचकाश्वितखोचनम्‌ । भाखन्तराखविन्यस्तचित्रकज्जखातैत्रकम्‌ ॥ कमनीयतमस्वर्णकन्लयुकावृत्तविमरहम्‌ । धान्यः स्मरमुखं प्रीतास्त बार पयपाखयन्‌ ॥ ९० ॥ अन्तटिश्वराञप्यप वदहिविहितनिष्करमः । व्यधादसूरयपदयायाः शिद्युः सूर्यस्य दश्च नम्‌ ॥ ९१॥ उपवेदानमप्यन्नपोयन च यधा विधि । अस्यरा जक्रुमारस्य कमण समजायत ॥ ९२ ॥ र्याखानं शरर्भिस्वा नीत्वा निरवस्ेपताम्‌ । विजयी दाहराजोऽपि शिवे गिरिमथात्रजत्‌ ॥ स तत्र सोदरं शंभारम्भोजसमलोचनम्‌ । त्मरोकन युदोपिनः सदोदिनषराक्रमः ॥ ९४ ॥ [ ७ अध्यायः | भरीशिवभारतम्‌। १९ गाः काश्चनानि करिणस्तुरगांश्च राजा रत्नानि च प्रमदिना त्यतरत्तदानीम्‌ | सद्यो यथाऽजर निरमुच्यत भूरिकारं सर्वोऽथिनामपि जनोऽन्यजना्थनाम्यः | ०.५ ॥ अथ धरणिमघोनः सूनुस्चधरिन्ीमधि सरसिजहरतः सचरहाकवन्धु : ॥ निविरतिमिरहारी बारमसूर्योपमानः प्रसभमभृत शोभां वधमान: क्रमेण ॥ ९६. ॥ हृत्यनुपुराणे सृयवंशे निवासकरकवीन्द्रपरमाननदविराचतायामध्यायश- तसमितायां वेयासक्यां संहितायां शिवराजप्रभवा नाम प्र्ठोऽध्यायः ॥ ; ॥ स॒प्तमऽप्पायः | कवीन्द्र उवाच -- अथ तं रिङ्गुरुपणः टलन्तं ल्टितद्रतिम्‌ । न जानीतः म्म॒पितरावमानुषमुस्करमम्‌ ॥ भवती्णः क्षोणितलं क्षोणीभारापनुत्तये । विहरन्‌ बालरूपेण शाह राजानिकतन ॥ २ ॥ जनयिग्रीं जनं चापि रञ्जयन्‌ निजया भिया । जचष्टत स स्वात्मा तत्र तत्ताद्चाष्ट- तम्‌ ॥ २॥ सुज्रामकाङक्षितं कतु दितेः पत्राननकश्चः । संगर संगर त्वा चतुबाहुरुदायुधः ॥ ९ ॥ यः भ्रान्त इव निद्राति मध्ये दुग्धमहादधः । जननीस्तन्यपानाय व्यतानीद्रदितानि सः ॥ शिष्युरीलाधरो रिङ्गन्स हरिन्मणिभूमिषु । प्रतिबिम्बितमात्मानं वरेनाऽध्दातुमेहत ॥६॥ जानुभ्यां रिङ्गतस्तस्य पदाम्बुजतखविषा । पद्मरागश्रिय प्रापुः प्रङ्गणर्थाः सितोपलः ॥ धूरिधूसरिताङ्गस्य रिङ्गतोऽस्य गृहाङ्गणे । रञ्जयामास जननीं मणिमस्रीरसिच्धितम्‌ ॥ स ीलखातररस्तत्र रिङ्गन्मणिमयेऽङ्गणे । बताऽऽत्मप्रतिमिम्बेन प्रास्पधत पदे पदे ॥ > ॥ अपिबन्यस्मसादन सुधां सर्वे सुधानधसः । अहो सोऽपि मुदं प्रापदास्बा्य मृदुटां मदम्‌ ॥ ९२०॥ छलयन्‌ यो अररिं लोकांखीन्ट्टघे त्रिभिः क्रमेः । बतारदधत यसन स दवो गेद- म्‌ ॥ ११॥ सप्तानामपि शोकानां योऽवलम्बः स्वयं प्रभुः । उदतिष्ठदहो धृत्वा सोऽपि धात्रीकरा- द्लिम्‌ ॥ १२॥ धवलोपल्बद्धायु भित्तिषु प्रतिविम्बितम्‌ | मिम्बमंञुमता वीक्ष्य तर्जन्यग्रण दर्ययन | आदाय निजहस्तेन मद्यं देहीत्यहो रुदन्‌ । स मुग्ध इव मोगध्येन मातरं पर्यदासयत्‌ || २० करवीन्द्रपरमानन्दबिरनित- ¡ ७ अध्यायः] स्वहस्तपुप्करोध्दृतभूशिधूसरमस्तकम्‌ । उद्वियमानदन्ताभरकुन्द कुडमलमूषितम्‌ ॥ ` १५ ॥ लठन्तं निटयद्भारि द्विरदस्येव सावकम्‌ । विनेतुमागता धात्री विखेकष्य स्तिमिताऽभः- | वल्‌ ॥ १६॥ स धात्रीकरतारीभिः सवधितकुतृहरः । कुस्ते स्म स्मेरमुखो लास्यरीखामनेकधा ॥ अपाटयद्धिधातारं निगमान्यः सरक्षणान्‌ । सोऽपि धात्रीभुखात्तत्तक्नामधयमपापटत्‌ ॥ उत्तार्योत्ता्यं तरसा स्वरसात्स समधुकः । व्यश्राणयदलंकारान्‌ धात्रीभ्यः स्वश्षरीरतः ॥ नादृत्य पितुस्तांस्तान्‌ द्विपानदप्तांस्तथा हयान्‌ । प्रभुमन्त॒ममन्तं च बहमस्त स मृन्मयान्‌ ॥ २० ॥ स्प्रटयाटः रिखण्डभ्यः दछोभमानशिशखण्डकः । अन्वधावदहा डिम्भः स खण्डानि रिख- ण्डनाम्‌ ॥ २१॥ शिखिनां च शुकानां च पिकानां च रुतान्यसा । विकुर्वाणो ऽनुकुवाणस्तत्तदभ्रमकरोऽ- भवत्‌ ॥ २२ ॥ स एष किर कुवाणः रि्रुः श्ादूरुशबल्दितम्‌। पारश्ववतां सहपात्रीमपि धात्रीमभीषयत्‌ ॥ अश्रान्ताऽपि ्रमरवद्‌ भमि आन्तः कदाचन । हृष्टा हय इव हषामहषत कदाचन ॥ २४॥ उच्चेरुद चरदम्तिब्रहितानि कदाचन । [कदा च सिंहनिनदार्द्तः सिह इवाकरोत्‌ ] ॥२५५॥ पूरयद्धिधरां यां च गभीरमधुरस्वरः । सोऽभिमानपरो भरीमन्वकार्षोत्‌ कदाचन ॥२६॥ मृतकृटान्यपि तुङ्गानि कारयन्‌ स किंदोरकः । इमानि मम दुगाणीत्यवोचत कदाचन ॥ निलीनः सद्मनः कोण दङ्निमीटनकंटिषु । अन्विप्य सखिभिः स्प्रष्टा हसति स्म कदाचन॥ पातितं पाणिना दस्तादुखतन्तं मुहुर्मुहुः । अताडयत्‌ पातयितुं कन्दुकं च कदाचन ॥ आत्मनोत्पातितं दूरात्‌ पतन्तं व्याममण्डटत्‌ । कन्दुकं छृप्णसाराक्षः पचयन्नवहितोन्सुखः नृत्यन्निव पदद्वद्रतरताडितभूतटः । परोत्तानितामभ्यां पाणिभ्यामग्रहीत्स कदाचन ॥३१॥ दष्टो हरति यस्तृणं जन्मिनां जननभ्रमम्‌ । अभ्रामयदहो दारुभ्रमरं स कदाचन ॥३२॥ प्रतिषिद्धाऽपि धात्रीभिस्तजनीतर्जनादिना । शाहसिहशिश्चुस्तां तां शिश्चरीखां व्यगाहत॥ भुड्क्षवेदयुक्ताऽपि नामुद्भक्त पिबेत्युक्तोऽपि नापिवत्‌। अनुनीय स धात्रीभिः शेष्वेद्युक्ता ऽ- पि नास्वपत्‌ ॥३४ ॥ तत्तत्खेल्वसक्तात्मा स आत्मा जगतः परः । समाहता जनन्याऽपि . व्यधाद्‌ दूरमपक्रमम्‌ यत्र॒यत्रात्रजदुबारर्टालरसवशः शिवः । तमन्वपाटयंस्तत्र तत्र देवाः सवासवाः ॥३६॥ यः श्रीमान्‌ करुणानिधिः सुमनसामाधारभूतः स्वयं | संजातः किक शाहमूपभवने हतु धरित्रीभयम्‌ । | ८ अध्यायः † ध्रीरिवभारतम्‌ । १६ वेदान्तः पठितः पुराणपुरुषः ख्यातः पुराणेषु य- स्तं प्राप्य भ्ियमावरभार महतीं वाल्याभिधानं वयः ॥ २३७ ॥ इत्यनुपुराणे सूयव निवासकरकवीन्द्रपरमानन्द विरचिताया मध्यायङ्चतसमितायां वेयासक्यां संहितायां शि्रीर- बर्णनं नाम सष्ठमोऽध्यायः ॥ ७ ॥ अष्टम ऽध्यायः । मनीषिण उचुः-- शिवनेरिगिरो जातः शिदराज दति खया । परमानन्द संप्रोक्तमस्ति नस्तत्र संशयः ॥१॥ स हि शरो निजामस्य प्रियकारी महायशाः । प्रतापी प्रथितो लोके धारागिरिरिापरः २ सभूदागमनं तत्र यथा श्चाहमहीपतेः । तथा कथय नः सवे भटगो विन्दनन्दन ॥ ३ ॥ कवीन्द्र उवाच-- सुधामिवातिमाधु्यवतीं पृण्यवतीमिमाम्‌ । कथां गानरेनद्रस्य श्रणुत द्विजसत्तमाः ॥४॥ अस्तगतेऽम्बरमणिप्रतपे बर्बर ऽम्बरे । निर्मन्व्रिणि निजामे च स्थितिसंजातसंशये ॥ ५ ॥ दिवगते देवयागादिभरामेऽनुभाविनि । त्युत महमूद्धे च दृप्त तत्पदवर्तिनि ॥ ६ ॥ सेन्ये साटिजहानस्य दिष्टीन्द्रत्वसुपेयुषः । दक्षिणां दिच्मादातुमवरेषादुपागते ॥ ७ ॥ प्रतनेनानुबन्धन निजामोपचिकीषरया । गाहगजा महावाहुर्विजयाहं पुरं जहौ ॥ ८ ॥ जथ यादवराजोऽपि हित्वा ताभ्रान॒यायिताम्‌ | पक्षपाती निजामस्य धारागिरिमुपागमत्‌ ॥ अत्रान्तरे निजामस्य भृद्यं विश्रम्भमाजनम्‌ । वरया विश्वासराजस्य शिवभक्तो महाव्रतः॥ तनयः सिद्धपालस्य सुप्रसिद्धाऽतिवमवः । रशिवनरिगिरि्थायी नृपतिर्विजयाहयः ॥ १ १॥ वराय दोमुराजाय श्ाहराजसुताय वे । जयन्तीमालमतनयामनुरूपाममन्यत ॥ १२ ॥ शाहराजोऽपि संबन्धं तं सुश्छाध्यतमं भुवि । संविचिन्त्य स्नुषात्येन जयन्तीं तमयाचत ॥ ततो विजयराजस्य श्चाहराजम्य चोभयोः । अभूदयथोक्तसंबन्धयुप्रयुक्तो महोत्सवः ॥१५॥ विश्वासराजवंदयानां भूपानां भूरितेजसाम्‌ । तथा भृशवलानां स समवायो महानभूत्‌ ॥ स तयोः छध्यगुणयो्यन्तीशं मुराजयोः । दिवनरिगिरावासीत्पाणिग्रहमहो महान्‌ ॥ अथो कतिपयाहोभिस्तं समाप्य महोत्सवम्‌ । तस्यव च गिरेम्‌ध्नि स्वजनेन समन्विताम्‌॥ संबन्ध्यनुमतः पलनीमन्तश्रलीं निधाय ताम्‌ । प्रतस्थे शाहनृपतिदैयीखानजिगीषया।) १८॥ शिवनेरगिरौ ्ासीच्छाहस्याऽऽगमनं यथा । तथा कथितवानस्मि किमथ श्रोतुमिच्छथ ॥ ९२ कवीन्द्रपरमानन्दषिरचितं ` [ ८ अध्यायः ] मनीषिण उचुः-- सो दिष्टीश्वरं हिला पक्षपातिम्युपागते । महाघ्रत महाराजे यदुराज महाभुजे ॥ २०॥ जभिक्रमपरस्तान्रमुखर्यांदधु समुद्यते । अभीप्समानः स्वाभीष्टं निजामः किंमचंष्टत ॥२१॥ कवीन्द्र उवाच--- छथ देवािजामस्य विषयाविष्टवतसः । न्त दमम्त्रिणो योगा्ञन्न मतिविपययः ॥२२॥ तस्य मत्तस्य सविधं ययो साथुरसाधुताम्‌ । पियवादपरोऽत्यथमसाधुरपि साधुताम्‌ ॥२३॥ विपरतदशा तेन गुरवोऽपि र्धृङृताः । गुणोपेताश्च गुरवे नीताः शीघ्रमगारवम्‌ ॥ २४ ॥ अव्यवस्थिताचत्तस्य मत्तस्य मधुनाऽन्वहम्‌। अवद्यवाद्िनस्तम्य वत राष्टमहायत ॥ २५॥ अथ प्रणःतुमायातमतीवप्रतिभान्वितम्‌ । निजामो यादवाधीश्चमवमने युदमतिः ॥ २६ ॥ अवज्ञातो निजामेन महामानी महामनाः । यदुराजस्तदा वीररसावेश्चवशोऽभवत्‌ ॥ २७ ॥ अथ सेनाधिपतयो हमीदाद्याः युदुर्मदाः । दुमनित्रत निजामन पूवमेव प्रयोधिताः ॥ २८ ॥ साभिमानं परावतमानं मत्तमिव द्विपम्‌। आम्थानीतोरणापान्त रुरुधुर्यादवश्चरम्‌ ॥ २९ ॥ स तत्र बहुभियुध्यन सपुत्रामात्यवाःधवः । प्रत्युयातः सृरगणः सुरलोकमणाकत ॥ ३० ॥ यथा मेरोर्विपयौसः पाता भानुमता यथा । यथा हन्तः क्तान्तस्य दाहः पत्युरपां यथा॥३१॥ तथा यादवराजस्य तदा तत्र बतात्ययः । सप्तानामपि सोकानामभूदत्याहेतावहः ॥३२॥ तदवस्थमथ श्रुत्वा श्वशुरं यादवेश्वरम्‌ । शाहो निजामसाहाय्याद्विरराम महायशाः ॥३६॥ अथ तापीतटानतृणमेत्य ताञ्नपताकिनी । अधिष्ठितं निजामेन धारागिरिमवष्टयत्‌ ॥ ३४ ॥ समुह्य स्वां महामानी तदानीमेव यादिटः । प्रतनां प्रेषयामास दृन्धा धारागिरिं प्रति ॥२५॥ सेन्ये साहिजहानस्य महमूदस्य चान्वहम्‌ । अयुध्यतां मिथस्तत्र धारागिरिजिधृक्षया॥२६॥ स्वयं निजामशाहोऽपि धारागिरिरिरःस्थितः । तदा ताभ्यामपि द्वाभ्यामनीकाभ्यामयुध्यत ततोऽतिबखिमिस्ताग्रबेयुध्यद्धिरञ्चसा । महमदस्य चानीकेनिजामः पर्यभूयत ॥ ३८ ॥ ततः स तेन शेरेन सेन्येन विविधेन च । यथाजातन च तथा फत्तेखानेन मन्त्रिणा ॥ ३९॥ परिग्रहेण सर्वेण कोषेण च महीयसा । ममञ्ज सहितम्तत्र ताभ्राननबलार्णवे ॥ ४० ॥ मनीषिण उलयुः -- यस्यादीतिसहस्चाणि तुरगाणां तरस्विनाम्‌ । अश्चीतिरद्रदगाणां चतुर्भिरधिका पुनः॥४ १॥ स्थरे जले च यस्याऽऽसन्‌ बत दुगाण्यनकशः । समृद्धा विषयो यस्य वदो विद्रेषिदु्अहः ॥ येन येदिख्दाहस्य दिह्टीन्द्धस्य च मानिनः । पदे पदे बरु सव जीवग्राहं व्यमज्यत ॥४३॥ यस्या ऽऽकस्िकञ्चम्पस्य ययनम्यवोत्पतिप्यतः । प्रभावण न्यटीयन्त ॒परिपन्थिविहगमाः ॥ [ ८ अध्यायः ] भ्रीशिविभारतप्‌ । ९३ स निजामस्तदा यन हतुना विर्यं गतः । टुश्रषमाणान्‌ नः सवान्‌ कर्वान्द्र तमुरदीरय॥४५॥ कवीन्द्र उवाच - समस्तपाखनपरे पितयुपरतऽम्बर । भवितव्यानुसारण फत्तेखानेऽस्पचतनः ॥ ४६ ॥ अमात्यतां निजामस्य प्रतिपद्य प्रतापवान्‌ । तापयामास जनतां कृतान्त इव निष्टरृपः॥४७॥ निजामस्तस्य मन्त्रेण हमूढम्य च दुत: । यदाप्र्ूति राजन्यं यदुराजं न्यघातयत्‌ ॥४८॥ श्ाहराजप्रभृतयस्तदराप्रभृति भूभृतः । सव विमनमा भूत्वा म्ह्च्छाश्च प्रतनाभृतः ॥४९॥ अविश्रम्भादमषच साध्वसाच्च समाकुलाः । ॥ रयु दं ऋऽ #ऽपि दिर्छीन्द्रमश्रयन्‌॥ केचिच्च कूरमनस। नरुद्धत्वसुपाचरन्‌ । तटस्थरनिव चाऽऽत्मानं बत फविदरदशंयन्‌॥५१॥ तेन तेन तदा तस्य दुर्बभन दुरात्मनः । अन्टरजनिष्टच्वरनिष्टाय राः।रिणाम्‌ ॥ ५२ ॥ चिरस्य भिषये तस्य न वव तषा ब्रदा । स्य युदु्मममूव तु मुल तद्‌ा॥ ५२ ॥ परस्थमात्रा।ण रत्नान ।च।चमय्य धन।जनः | कथचन समादत्त कुरत्थान्प्रस्थसं।+तान्‌|५४॥ जआहारामावते।ऽव्य५ हाहामूताः परस्परम्‌ । पडू पद्य जक्ुभ।नुषा 14 मानुषान्‌॥५५॥ तेनाव्षेण महता परचक्रागमन च । अमानन च म।लसनामन।कस्थ च भूयसः ॥ ५६ ॥ अनुक्षणं क्ष।यमाणम्तामप्रास्यरनुमा५।५: । प्रू। धारागिरपातिः फततखानदच दु१[प:५५७॥ अनुकूश्न कारेन सत धर्चऽनुकरूटताम । प्रपदन तगव सकर प्रतकूढताम्‌ ॥ ५८ ॥ यस्यानकूखे मगवान्‌ का एष सन(तनः । जनाय।सन [लभ्यत तस्य कायण देहिनः ॥ जनिः सत्ता च वृ द्धेरच [चपा र।5च। 514 च । क्षयदरच पडन। माव(चकाराः कालन।मताः जयः पराजये वाञ{५ ५९ म(वरवन्या+ ^ र{यत्वमचयन्वमुदारत्य कदयता ॥ ६१ ॥ पवृतिरच गवृ पिद्च स्वातनन्यं परननत्रता । मम्‌ रसश द्धर्च जायन्त कारपचयात्‌ ॥६२॥ मृदयुजन्म वयद्च।{५ [पस्'ऽवम्धरच तव्य ता: । करासेदव प्रवतन्प तथा यज्ञादिकाः क्रिया; ने कारेन विना बीजं न काशन विनाऽङ्कुरः । न कालन वना पुष्पं न कान निना फलम्‌ ॥ ६४ | .. न काञेन विनाथ न कारन जिनातपः।न कालन विना (सिद्धि कासन भिना जयः॥ न कारेन विना मान्त च्याङ्कयुचिमास्कराः । न कालन चना वृद्धमवृद्ध चपि सागरः ॥ न काटेन विना गङ्गामाजदार भ्गगथः। न कालन विना काकलाम्यान्मुक्त। नृगे वृपः ॥ न कारेन विना राम नजघान दद्याननम्‌। न कान विना सङ्का प्रतिपदे विभ।षणम्‌ ॥ न कारेन विना कृष्णे गे।वधनमर्द।धरत्‌ । न कान विना पाथ। ¶१कठतनमर्जीधतत्‌ ॥ सुखानामसुखानां च काट णय हटि कारणम्‌ | कर भवश्वर्‌ मन्यं सगस्थित्यन्तकारणम्‌ ॥ संगेर मङ्गमासाय नि जरम। विर्यं गतः । जञा द्वग 4त्य। विर्न सुदुमागतः॥ ६४ कवी न्द्रपरमानन्दविरचित- [| ९ अध्यायः । तथा येदिट्ादोऽपि सैन्यभङ्गद्विखजितः । तदतदखिरं कालाजातं जानीत मो द्विजाः॥ निरुध्य धारागिरिदगीमुग्रं ताघ्राननेस्तत्र धृते निजामे । गताभिमाना विहितापयाना बभूव सेना किर येदिरस्य ॥५७२॥ इत्यनुपुराणे सूयव निवासकरक५(नद्रपरमानन्दविरचितायामध्याश्चतसंमितायां वैयासक्यां संहितायां [ निजामविल्यो ] नाम अष्टमोऽध्यायः ॥ ८ ॥ नवमोऽध्यायः । कवीन्द्र उवाच -- अथ देवगिरि प्राप्य दिरछीन्द्रे सुदितातमनि । दुमद महमूदे च सन्नभैन्ये विषादिनि १॥ शाहो निजामशाहस्य शेर्दुर्गाण्यनेकशः । रिवनरिमुखान्याग्ु बलेन वशमानयत्‌ ॥ २ ॥ गोदावर महापुण्यां प्रवरां च प्रभाविणीम्‌ । नरां क्षीरधिसक्षीरां भीमां मीभरथीमपि ३॥ धित जनपद स समाक्रम्य क्रमण च । स्ववशे स्थापयामास सथः सद्यं च परमतम्‌ ॥४॥ दाक्रमस्थस्य शक्रेण विरुद्ध।ऽयममूचदा । महाराजममु भेजुभहाराष्नृपास्तदा ॥ ५ ॥ धाण्टिकाः काण्टिकास्तद्वद्रौकपाटाश्च काङ्कटाः । तोमराश्चाहुबाणाश्च महिताश्च महा- द्विकाः ॥ ६ ॥ खराटाः; पाण्डरास्तद्वदुव्याघोरफटादयः । तदा शाह नरेन्द्रेण एतनापतयः कृताः ॥७ ॥ अथ शाहजयपेक्षा जहार्नीभरनन्दनः । सम येदिल्या्ेन सः संधिमयोजयत ॥ ८ ॥ तता राजतुरासाहं शाहं युधि जिर्गषरत): । तयोः समभवत्सीमा भीमा नाम महानदी ९॥ मर्न।षिण जउचुः-- शाहः शादिजहानस्य सेनया येदिरस्य च । साहसी सिहयिक्रान्तः कति वष्‌ण्ययुध्यत १ ० कथं च संथिमकरोत्ताभ्यां द्वाभ्यामपि प्रभुः । कर्वन्द्र भवतः श्रोतुमिदरमाहामहे वयम्‌ ११ कवीन्द्र उवाच - | धशाष्टः साष्टिजहानस्य येदिरुस्य च सेनया । अयुध्यत समाप्तिक्लः सहस्षकरविक्रमः १२॥ ततो स्वप्नपतिः स्वप्ने धूजटिस्तेन वन्दितः । तदृशो दश्यनोयोते्दीपयस्तमबोचत १३॥ धूजटिरुवाच-- | भवतीवदुयो खोक दि्धीन्द्।ऽस। महायुतिः । तस्मादायाधनावेशादूविरम त्वं महामते १४ यदनेन पुरा चीर्णं तपस्तीव्रं दुरासना । तचावदस्त्यरौ तावन्न विनाङमुपेष्यति ॥१५॥ येऽपि यवनास्तात पूदेवान्वया ई । देवांश्च मूमिदेवांश्च विद्धिषन्ति पदे पदे ॥१६॥ [ ९ अध्यायः 1 भरीशिवभारतम्‌ । २५ यो हन्तुं यवनानेतानेतां भुवमवातरत्‌ । स एष भगवान्‌ बिष्णुः शिवसंज्ञः शिचस्तव॥ १७॥ करिष्यत्यचिरेणेव तदेतत्वच्चिकीर्षितम्‌ । तस्मादनेहसं कंचित्तीक्षस्व महाभुज ॥ १८॥ एवसमुक्तवति प्रीतिमति देवे कपर्दिनि । प्राबुध्यत प्रसन्नात्मा प्रभाते परथिवीपतिः ॥ १९॥ ततो निजामविषयं शाहः स्वविषयं विना । दिषटीन्द्राय ददौ कंषिद्येदिखय च कंचन ॥ हटश्चीखो ऽपि तं शाहः प्रहाय हटमात्मनः। व्यधायेदिर्ताग्नाम्यां संधि त्रियनाज्ञया॥ २१ ततो निजामविषयं संप्राप्य मुदितात्मसु । परावृत्तेषु तम्रेषु पराक्रमणकारिषु ॥ २२ ॥ असमथमिवाऽऽत्मानं मन्यमानो महामतिः । तदिदं चिन्तयामास येदिलो निज- चेतसि ॥ २३ ॥ समथः समराम्भोधो निजामो येर्निमजितः । तेऽ ताग्राननाः प्रायो मञ्जयिप्यन्ति मामपि २४॥ तस्मादमु महाबाहुं माख्वमात्मजं वृषम्‌ । सहाय्ये स्वे निधास्यामि विधास्यामि विधि. स्सितम्‌ ॥ २५ ॥ पूर्वमस्येवावङम्बादिभरामः पिता मम । विध्वस्तारातिरध्यास्त निर्विराङ्कः स्वमा- नसम्‌ ॥ २६ ॥ सहसाऽवमतः सोऽयं मतिमन्दतया मया । मामुपेक््य गतो मान।दिभरामादनन्तरम्‌ ॥२९७॥ महामानी महाबाहुरसो शाहमदहीपतिः । कृत्वा मदधिक स्नेहमिभरामण वर्धितः ॥ २८ ॥ इति चेतसि संचिन्त्य महमृदो महाद्युतिः । अमात्यान्‌ प्रेषयामास सद्यः शाहनरपं प्रति २९॥ अनुनीतः स तैस्तत्र मन्तिभिरमन्त्रवेदिभिः । प्रतिजज्ञे महाबाहु देरस्य सहायताम्‌ ॥३०॥ अथ शाहमदीपारकमवलम्ब्यावरम्बद्‌म्‌ । बत प्रतिपदं रेभे महमृदो महामुदम्‌ ॥ २१ ॥ अथा फरादखानस्य युतं समरधूवहम्‌। निखिानीकिन।मान्यं सनान्य रणदूरदम्‌ ॥३२॥ बखिना शाहराजेन महाराजेन संयुतम्‌ । प्रताप प्रेषयामास जुं कर्णाटनीवृतम्‌ ॥२२॥ तदा फरादखनिन याकुतेनाङ्करोन च । हुशेन्यम्बरखानेन मसुद्धेन तथा पुनः ॥ ३४ ॥ प्रवारघाण्टिकेज्ञारगाढदधोरफटादिमिः । सुभटः सदिप॑स्पस्तेः परतस्थे रणदूरदः॥ २५ ॥ अथ सेनाधिपतिना सां तेन महामनाः । बी भुशवलो राजा प्राप कर्णारमण्डलम्‌ ॥ ततो बिन्दुपुराधीड वीरभद्रं महैजसम्‌ । वृषपत्तनपारं च प्रसिद्धं के्जनायकम्‌ ॥ २७ कावेरीपत्तनपति जगदेव महाभुजम्‌ । श्रीरङ्गपततनेन्द्रं च करूरं कण्ठीरवामिधम्‌ ॥ २८ ॥ तज्ञापुरमथुं चापि वैरं बिजयराधवम्‌ । तथा तज्ञीर्परिवृढ प्रौढं वेङ्कटनायकम्‌ ॥ ३९ ॥ तरिमह्नायकाहं च मधुरानाथयुद्धतम्‌ । पीटठगण्डासण्डलं च विकटं बेङ्गटाहयम्‌ ॥४०॥| २६ कवन्द्रपरमानन्दविरवितं-- [ 2 अध्यायः 1 धीर श्रीरङ्गराज च विद्यानगरनायकम्‌ । प्रसिद्धं तम्मगोडं च हंसक्रूटपुरेश्वरम्‌ ॥ ४१ ॥ वशीकृत्य प्रतापन तथाञन्यानपि पार्थिवान्‌ । शाहः संतोषयामास सेनान्य रणदृरहम्‌ ॥ कृत्वाऽथ वरसहारकारि युद्धमहर्दिवम्‌ । युद्धद।ण्डात्‌ किम्पगाण्डात्‌ गृहीतं सुमनोहरम्‌ ॥ रणदूखटखानेन पारिवहमिवापितम्‌। स।ऽध्यास्त विजयी राजा बिङ्गरूकाभिधं पुरम्‌॥४४॥ अथ तस्मिन्‌ पुरवरं पट्माकारगो पुरे । सुधावदातसे(धामपताके।िसिताम्बेर ॥ ४५ ॥ तत्तत्कारकलकणरम्यहम्यमयान्तर । विटङ्कस्थितब दि ्ठपारावतङ्कृतस्वर ॥ ४६ ॥ वातायनोखतन्र।रुकण्टक्ू्ितपूउिति । विस्तीण।पण विन्यस्तपण्यवस्तुसमन्विते ॥ ४७ ॥ प्रतिसग्मोठसत्कूप विकसद्‌ धद्‌। (धके । नकशृज्ग[टक]दञ्चजल्यन्त्रो च्छरज्नरे ॥ ४८ ॥ प्फुलनप्कुरकुरच्छायच्छन्नमदह्‌। तरे । भिच्तिविन्यस्तसज्चित्रट॒भ्यह्ठोक विरेचने ॥ ४९ ॥ नानावण।दमसंबद्धाशग्धसुन्दरमन्दु९ । भ॑सकटपुरद्वारकूटकुदटिममण्डिते ॥ ५० ॥ चयाट्मस्तकन्यस्तनाखयन््रसुदुगम । समकनिपुणानकप्रकरप्रपिपास्ति ॥ ५१ ॥ @. _ ® च समन्तादतरस्परपर्लाव।(रमायुर । अपारसागराकारकासारपरर।स्ति ॥ ५२ ॥ [ पो अनिर)हासितर्ताट।रुत। द्यानमण्डर । कनकाचरसकाश्देवतायतना। ते ॥ ५२ ॥ सवसन्‌ वासवसमः स एष नृपसत्तमः । निजः परिजने: साधं विविधं मुदमाददे ॥५४॥ स कदाचिन्मृगययथा कदाचित्‌ साधुसेवया । कद्‌।चिदच॑या शभे: कदाचित्‌ कान्यचचया॥ कद्‌ चिन्नर्दकःनृत्यदःनोतसवलीरुया । कदाचिननैकमिधया रारसंधानशिक्षया ॥ ५६ ॥ कद्‌ाचिदायुधागारविन्यस्तायुधवीक्षया । कदाचिदात्मसमराह्मतत्तत्सन्यषैरीक्षया ॥ ५७ ॥ @ कदाचित्‌ पुध्पिते।दामनगरे।(यानयात्रया । कदाचित्‌ सारसा्च। भिः शङ्गाररसद)क्षया॥५८॥ कदाचि)गद्ाख)क्तकख्या य।गमद्रया । प्रभुस्तत्तद्रसमयं समयं समर्न।नयत्‌ ॥ ५९ ॥ जनन दभुरिवयोस्तत्र यादवनन्दन । जग्राह इदयं पद्युः शुद्धान्ते युमहत्यप॥६०॥ छिना हरिणा चापि वसुदेव यथाऽन्वहम्‌ । व्यराजत तथा शाहः सभुना च रिषन च्‌॥ स तु शभाः कनीयांसं गययांसं गुणश्चिया । वहु भने महाराजः शिवश्चम।णमातमजम्‌ ॥ यदाप्रभृति स्जातः स एष तनयः शिवः । तदाप्रभृति रादस्य समृद्धाः सनवसंपद्‌ः॥६२॥ अतिष्ठन्‌ ्र।रि बहुर। मन्द्राचर्छुन्दराः। १जिता-भ।रुहरुचा मद वारिमचो गजाः॥६४॥ आसनूसहसरराश्चापि मन्दुरायां मनेहराः। वाता इवाऽऽदुगतयः सैन्धवा समरोष्टुराः॥६५॥ ववृ चाधिकं केषस्त।षेण सद नित्याः । प्रतापः पमथेऽत्यथं प्रभावश्च दिने दिने ॥६६॥ दअ्रहाण्यपि दग णि सुग्रह पर दरे | विजयः सपदेवाऽऽसी त्‌ स्वमेऽपि न पराभमवः॥६.७॥ पुष्पाणां च फलानां च सस्यानां चाभिवृद्धयः । साधनेन विना सिद्धिमीयुः सवाभ [ १० भध्यायः | श्रीदिवमारतम्‌ | २७ एवं समृद्धतां नीतः पुराणपुर्षात्मना । सुतेन तेन सुतरां मुमुदे माखनन्दनः ॥ ६९ ॥ ततस्तं तनयं वीक्ष्य सगुणं सप्तहायनम्‌ । छिपिग्रहणयोग्योऽयमिति भूपो व्यचिन्तयत्‌ ॥ त तं पुत्रं मन्तिपुत्रैः सवयोभिः समन्वितम्‌ । न्यवेदयत गुवङ्क मेधाविनमसखेदटम्‌।।७१॥ आख्याति र्खितुं यावदाचार्यो वर्णमादिमम्‌ । तावद्‌द्वितीयमप्येष विरिख्य तमदशयत्‌॥ सवसामपि विद्यानां द्वारभावमुपागताम्‌ । स्पिं यथावदखिलां आराहयामास तं गुरुः ॥ तमथ सहजमेधाश्चाल्निं सुस्वभावे नृपमृगपतिशावं वागगम्यानुभावम्‌ । गुरुरुपचितचित्तः शिक्षितानां समूहे द्रतधृतिपिविदय वीक्ष्य वैलक्ष्यमूहे ॥ ७४ ॥ इत्यनुपुराणे सूर्यवंशे निवासकरकवीन्द्रपरमानन्द विरचितायामध्या- यद्चतसमितायां वैयासक्यां संहितायां कणीरविजयो नाम नवमोऽध्यायः ििोनिकिभ्कायेि किकः श दशमोऽध्यायः | कवीन्द्र उवाच- | शिववमी यदा वर्ष द्वादशे प्रत्यपद्यत। तदा नृपः शाहवम नियोगेन पिनाकिनः ॥ १॥ भमु दभुकनीयांसमाहय शिवलक्षणम्‌ । अकेदूयुतिमुदकेज्ञः पृण्यदेश्वरं व्यधात्‌ ॥ २ ॥ मनीषिण उचुः-- यथाऽड्देशाद्धगवतो देवस्य त्रिपुरद्धिषः। पुण्यदेश्ं प्रति नृपः प्रेषयामास तं शिवम्‌ ॥ २ ॥ यथा च पृण्यविषयं प्राप्तः स पितुराज्ञया । कवीन्द्र परमानन्द तथा त्वममिधदि नः॥४॥ कवीन्द्र उवाच-- एकद्‌]ऽभ्यच्यै भवने मगवन्त वृषध्वजम्‌ । शयानः मुखराय्यायां सुकृती शाह मृपतिः।५॥ प्रसन्नपश्चवदनं दशहस्तं त्रिरोचनम्‌ । मन्दाकिनीजरल्लिग्धजटाजूटमनोहरम्‌ ॥ ६ ॥ इीतांड्ुशकरोत्तस त्रिपुण्डलर्तिदूयुतिम्‌ । हरिन्माणिनिभग्रीवं सरीरुपविभूषणम्‌ ॥ ७ ॥ वराभयप्रदं॒॑वीरं विविधायुधधारिणम्‌ । द्वीपिचमंत्तरासङ्ख द्विपचर्माधराम्बरम्‌ ॥ ८ ॥ निदानं सवैमुक्तीनां निधानं सकरभ्रियाम्‌। योगिनं योगिनामिन्द्रमिन्द्रपिन्द्रादिवन्दितम्‌॥ समस्तखोकसहितं सहितं गिरिकन्यया । अपदयद्धिम्मितः स्वप्ने पुरस्तानत्रेपुरद्विषम्‌॥ १ ०॥ षट तमीश्वरं साक्षात्स्वयं सममिवन्य सः। पुरो बद्धाञ्ञर्पुरस्तिष्ठति स्मातिनिशृतः॥ ११॥ ततः स भगवान्‌ भगः स्वमक्तमवनीश्वरम्‌ । वचनेनानुजग्राह निरवग्रहशक्तिभृत्‌ ॥१२॥ २८ कवीन्द्रषरमानन्दविरवितं- [ १० अध्यायः इश्वर उवाच-- तर्यवंश्य महाबाहो शहाराज महामते। समाकणेय मद्वाचमिमां कुशर्मस्ति ते ॥ १२ ॥ य एष आजतेऽभ्यर्णे कनीयांस्तनयस्तव । तमेनं रक्षणोपेतमवेहि पुरुषोत्तमम्‌ ॥ १४ ॥ वर्धमानः कमेणेव त्वतपत्रोऽयमुरक्रमः। समाक्रम्यावनीं सवां यवनान्निहनिप्यति ॥ १५ ॥ यं भगवती देवी गिरिजा भक्तवत्सला । समये समयेऽभ्येत्य तमिमं पारयिष्यति ॥१६॥ हती धरित्रीभारस्य संहता प्रतिभूभृताम्‌। मद्भक्त एष सर्वेषामप्यधृष्यो भविष्यति ॥१५॥ तस्मादमुं महाबाहु महाश्चयदिवाह्वयम्‌। पुण्यदेश्याधिपत्येन महनीयेन योजय ॥ १८ ॥ तमित्युक्त्वा महेशानम्नदा मुक्तामयीं सजम्‌ । तस्य राजकुमारस्य कण्टे स्वयमयोजयत्‌।। १९॥ एवमाविभवद्धा्दभर देवे कपर्दिनि । प्राबुध्यत धरापाल मुहर ब्रह्मदेवते ॥ २० ॥ विशिष्टः स्वेन तपसा विस्मयाविष्टमानसः । तामेव मूर्तिमीशस्य ध्यायन्नेष मु्ुमृहुः॥२१॥ प्रातः प्रभाकर नाम प्रभाकरसमपभम्‌ । पुरोहितं समानाय्य शशंस स्वप्नमातमनः।॥२२॥ जअथानुमोदितस्तन प्रहृष्टन पुरोधसा । पुण्यदेश्चाधिपत्यन शाहः रिवमयाजयत्‌ ॥ २३ ॥ अथ तस्मिन्नाधिपत्ये पित्रा दत्ते प्रतापिना । प्रयातुकामः स्वं राष्ट शिवराजो व्यराजत ॥ ततः कतिपंयेरेव गजवाजिपदातिभिः । मौरेराप्तरमाव्येश्च ख्यातेरध्यापकेरपि ॥ २५ ॥ निर्देश्य ध्वजैरुच्चैः कोषरेणापि च मूयसा । तथा पारिजनेरन्यरनन्यसमकर्मभिः ॥ २६॥ समवेतममुं श्ाहभूपतिः शोभने दिने । प्राहिणोपुण्यदेशाय पण्यकारिणमातमजम्‌ ॥२७॥ ततः कतिपयेरेष दिनैर्दिनङृदन्वयः । अयादेशं महाराष्ट तस्मात्‌ कणोरमण्डटात्‌ ॥२८॥ स शक्तित्रितयोपेतः समेतः सेन्यसं चयः । शिवः स्वया भरिया साध पुण्याहं पुरमासदत्‌॥२९ च्रपरियकरः सथः समृष्टासितमण्डलम्‌ । नवेदयदमुं रोकबन्धु लोको व्यरोकत ॥२०॥ ततोऽनुकूलपरकरतिः कुन प्रकृतिरञ्जनम्‌। अवधत क्रमेणेष विक्रमी यदसा सदह ॥ ३१ ॥ महारा जनपदस्तदानीं तत्समाश्रयात्‌ । अन्वथतामन्वभवत्‌ समृद्धजनतान्वितः॥३२॥ श्रयन्तः प्रश्रयोपेतं गुरवस्तं गुणैः सह । अनन्यनिष्ठमनसः समगच्छन्‌ कतार्थताम्‌॥।२३॥ ्रुतिस्मृतिपुराणेषु भारते दण्डनीतिषु । समस्तेप्वपि शाखरषु कव्ये रामायणे तथा ॥३४॥ व्यायामे वास्तुवि्यायां होरा गणितेष्वपि । धुर्ेदचिकित्सायां मते सामुद्रिके पुनः ॥ तासु तासु च भाषासु छन्दःसु च सुभाषिते । चयास्विमरथारवानां तथा तलक्षणेष्वपि ॥ आरोहणे प्रतरणे चड्क्रमे च विरुदूने । कपाणचापचकरेषु प्रासपद्िराक्तिषु ॥ ३७ ॥ युद्धे नियुद्धे दुगणां दर्गमीकरणेषु च । दुरुश्ष्यरक्षयवेषेषु दर्गमामिगमेप्वपि ॥ २८ ॥ हक्गितेषु च मायासु विषनिैरणादिषु । तत्तद्रल्नपरीक्षायामवधाने रपिष्वपि ॥ ३९ ॥ प्रवीणः स स्वयं तांस्तान्‌ गुखनगुरुयशोभरेः। अयोजयद्भृशं तचत्‌ प्रत्यिज्ञानवान्‌ विसुः॥ | ११ अध्यायः ] भ्रीश्चिवभारतम्‌ । ९९ स एष योवनारम्भे दधानोऽभिनवां भियम्‌ । व्यभाद्यथा वासन्तबिभवे सुरमूरुहः ।४ १॥ तमुद्टङ्धितकमारमुद्धबन्नवयोवनम्‌ । मीनकेतनलावण्यश्रीविलासमनोहरम्‌ ॥ ४२ ॥ सती रीख्वती रम्यरूषा चातिगुणोज्वला । अभजद्भूपतिं भायौ मवारकुरुसंभवा ॥ ४२॥ पूथैजन्मप्रणयिनी स इमां वरवर्णिनीम्‌ । ्ढ्ध्वा मुदमुपादत्त श्रीकृष्ण इव रुक्मिणीम्‌ ॥ प्रादुभवतप्राग्मवसस्तवाभ्यां मिथोऽनुकर्त्वमुपागताभ्याम्‌ ॥ अधत्त ताभ्यामथ दपतीभ्यां सभूय शोभां महतीं त्रिवगेः ॥ ४५५ ॥ इत्यनुपुराणे सूर्यवंशे निवासकरकवीन्द्रपरमानन्दविराचेताया- मध्यायदयतसंमितायां वैयासक्यां संहितायां शिवराजस्य पुण्यदेशेश्वरत्वप्रदाने नाम दङ्ञमोऽध्यायः ॥ १०॥ एक।दगोऽध्यापः । मनीषिण उचुः संमरेष्य पुण्यविषये सनये तनयं शिवम्‌ । शाहराजः किमकरोतकणोटविषये वसन्‌ ॥१॥ कथं च महमूदोऽपि तस्मिन्‌ विजितविद्विषि । प्रसिद्धायाधनोत्साहे शाहे स्वयमवतेत ॥२॥ कवीन्द्र उवाच षाड्गुण्यस्य प्रयोगेण तत्तन्मन्लबरेन च । वशी चकार सकटं शाहः कणीटमण्डलम्‌ ॥३॥ परसूनमिव संप्राप्य प्रणयी प्रणतिस्ण्शा । शिरसा प्रतिजग्राह जगदेवोऽस्य शासनम्‌ ॥४॥ दुर्धर्षोऽपि विधेयोऽस्य बभूव मधुराधिपः । परतिपेदे महाश्चूरपतिरप्यस्य वश्यताम्‌ ॥५॥ रणदूलहखानिन खडेनापहतं बलात्‌ । भद्रासनं स्वमध्यास्त वीरभद्रोऽस्य संशयात्‌ ॥ ६॥ तं तं मन्त्रे तत्र तत्र प्रयुज्ञानस्य धीमतः । बहवोऽस्यानुभावेन जहूर्यवनजं भयम्‌ ॥५७॥ शाहराजस्य मन्त्रेण भवन्नन्यसुदुःसहः । सर्वाणि स्वामिकायौणि चकार रणदृलहः ॥ ८॥ अथ काटगतिं प्रापि सेनान्यां रणदृरुहे । काणारकाननरपतीन्‌ स्ववक्छीकर्तुमञ्ञसा ॥९॥ यं यं सेनापतिं तत्र प्राहिणोत्‌ किरु यदिः । स स तत्काद्वक्षिताकारनक्षी शाहमेवान्व- वतत ॥ १०॥ ततो भृदबरं मूं नियन्तुमनयं स्णशन्‌ । इमरामसुतो दपौन्सुस्तुफाखानमादिशत्‌ ॥११॥ चण र० कवीन्द्रपरमानन्दविरवित-- [ ११ अध्यायः भथाऽऽनकनिनादेन सागरं प्रतिगज्जयन्‌ । जयक्घब्देन योधानां दिडमुखानि प्रपूरयन्‌ ॥ व्रलामिः पताकामिम्ताडितः परितजयन्‌ । उदग्र 'शण्डिगुण्डाम्रेमुदिरान्‌ प्रतिसारयन्‌ ॥१२॥ पांसुभिस्तुरगोष्दतेः सप्तसप्ति विखोपयन्‌ । वाहिनीनिवेहरध्ववाहिनीः परिदोषयन्‌॥ १४॥ निश्नोन्नतां वसुमतीमतीव समतां नयन्‌ । प्रपेदे सप्रतिभेरेश्रेत कणटनीषृतम्‌ ॥ १५॥ ततः श्रत्वा तमायान्तमनेकानीकपान्वितम्‌ । प्राप्तसेनापतिपदं येदिटप्रस्ययास्पदम्‌ ॥१६॥ प्रथितं सुम्तुफाखानं महामानं महान्वयम्‌ । कपटानोकटहमुव .खुरासानमुवां वरम्‌ ॥१७॥ विश्रब्धो पि विश्रम्भमात्मनः संप्रदरीयन्‌ । प्रत्युज्गाम संरम्भात्‌ ससेन्यः शाह भूपतिः ॥ अथाधिकाधिकं कलहं मिथो दद्यीयतोस्तयोः । सख्योरि महान जज्ञे पथि संददानोस्सवः॥! उभावपि तदा तत्र वल्नाण्याभरणानि च । कुंजरास्तुरगांश्ोच्वरन्यान्यमुपजहतुः ॥ २० ॥ तदानीं सुस्तुफानीकनिवेदस्यान्तिके निजाम्‌ । सेनां निवेशयामास भूभृद्‌ भूदाबरो बरी ॥ अद्राक्षीन्म॒म्तुफाखानरिद्रान्वषी यदा यदा । सन्नद्धमव सुतरां दादरा तदा तदा ॥ प्रत्याययितुमात्मानं परिदरितसोहदः । स तत्ततकार्यकरणे शाहमेव पुरो व्यधात्‌ ॥२३॥ प्रत्युत्थानेन तरसा दृरपत्युद्रमेन च । हस्ताश्चषण दर्पेण हस्तसधारणेन च ॥ २४ ॥ अधासनप्रदानेन संमुखीभवनेन च । स्मितपूर्वेण वचसा तथा प्रीतिस्प्दा दशा ॥ २५॥ तत्तन्मन्त्रप्रयोगाणां प्रकाश्करणन च । तेषु तेषु च कर्येषु पुरस्कारेण भूयसा ॥ २६ ॥ अर्हेण पथिर्हेण संस्तवेन -स्तवेन च । परिहासरसेनोच्वरध्यात्मकथनेन च ॥ २७॥ हितादितोद्धावनेन स्ववृत्तावेदनेन च । यवनः सोऽन्वहं तसम प्रत्ययं समदददीयत्‌ ॥२८॥ ततः स प्रतनापालः समस्तान्‌ पएरतनापतीन। आनाय्य न्यायनिपुणो विविक्त वाक्यमव्रवीत्‌॥ मुस्तुफाखान उवाच -- यस्यान्नं भुञ्यते येन मनुजनानुजीविना । तस्य यो स भवेदात्मा नादसीयः कदाचन्‌ ॥ न महत्त्वं विना विद्यां न काव्य प्रतिमां विना । कदाचिदपि नाभीष्टं दृष्टं स्वामिृपां विना ॥ ३१॥ तस्माद्‌ यः स्वामिनोऽथौय त्यजत्यातमानमातमनः । तमेव धन्यमित्याहनींतितन्त्रविदो जनाः ॥ ३२॥ न बन्धो च च सखा न संबन्धी न सोदरः । न पिताऽप्यनुरोद्धव्यः स्वामिसेवाप- रात्माभिः ॥ ३३ ॥ यसिमस्तष्टे तुष्टिमेति यस्मिन्‌ रुष्टे ऽस्तमेति च । तमनन्येन मनसा न विषेवेत कः पुमान्‌ ॥ ३४ ॥ [ १२ अध्यायः | श्रीशिवभारतम्‌। ` .. ३१ सर्भऽपि वयनेतर्हि नियमे महति स्थिताः । संभूय महमूदस्य हिताय प्रयतेमहि ॥ ३५ ॥ यदय स्वामिना स्वेन महमृदेन मानिना । निग्राह्यः शाह इति वे संदेरयाऽभवेदितं मयि॥ बः! भराव मूपः स यावन्नावुध्यते । तावततद्धि विधातव्यमस्मामिः स्वहितार्भिभिः ॥ नि्चीथिनीमतीयेमां महव्युषसि संहताः । सहिताः सेनिकै स्वैः सेस्तन्नेगरृहीत पार्थ- वम्‌ ॥ ३८ .॥ (~ रत्थमावेितास्तन मु्तुफेनाथसिद्धये । प्रतनापतयः स्वं स्वं रिकिरं प्रतिपेदिरं ॥ ६९.॥ मन्त्रमेतमविन्धास्त निचि यस्याममन्त्रयन्‌ । तस्यामेव महोत्ाताः श्ञाहस्य रहिविरेऽमवन्‌ ॥ सप्तयो इक्पयोऽमुञ्चन्नरणन्‌ करुणं गजाः । अतकितमभञ्यन्त करूरारवक्रृतो ध्वजाः ॥ चत्रिरेऽनाहता एव पटहाः करमारवम्‌ । रजसा सहसाऽऽवते वितेने वातमण्डली ॥ ४२.॥ अभ्रोदराद्धिनैवाभ्रं करकाः परित[ऽपतन्‌ । विनवाम्भाधरं व्याम्नः, प्रादुरासीदिरमद्वः ॥ न प्रदीपनवेखायां प्रदीपाः प्रदिदधिरे । न प्रसदुमनुप्याणां वदनानि मनांसि च ॥ अकारि प्रतनोपान्ते रिवाभिरशिव। रवः । इवभिरूध्वमुख।भूय चक्रन्द चातिनिन्वितम्‌ ॥ मुहुरभ्यर्णमभ्येत्य घूको घ्रूत्कास्मातनोत्‌ । तथा वृकगणः कररमारवं सहसाऽकरोत्‌ ॥ | चकम्पिरे सुमनसां प्रतिमाः प्रतिमन्दिरम्‌ । अकस्मादधरात्रे च गौश्यक्रन्द॒निकेतगा ॥ दमान्यासन्निमित्तानि मयद्ेसीनि मू(रिशः। तथाऽप्यवहिता नाभूद्‌ भूपः स नियतेः ४८॥ सञ्ज भूय निजे निजेऽ्य दिविरं तिष्ठन्त्यनीकाधिषाः सां येरव्यदधान्निशार्धसमये मन्त्र चिरं सुम्तुफः । आगति निवेदितं प्रणिपिभिः श्रुतवाऽतिसत््वाधिको देवायत्ततया न साह नपतिश्चक्रे तदात्वोचितम्‌ ॥ ४९ ॥ रवयनुपुराणे सूर्यवंशे निवासकर्कवीन्द्र परमानन्दविरचितायामध्यायशत- समितायां वेयासक्यासंहितायां [ चास्य दुर्मिमित्ताविभवो नाम ] एकादशोऽध्यायः ॥ ११ ॥ द दगाऽध्यायः अथ कौकवियागािहरे बन्धूकमास्वरे । पू्वपर्वतश्रङ्गाभमाश्रक्षति 'भास्करेः॥ १ ॥ प्रमातसंध्यारागेण रञ्जते गगनाङ्गणे । तमस्तभीचरमुखप्रमुक्तं ककुभाह्गणे ॥ २ ॥ द्रान्दोखितपम्पाम्भःकणसंपर्कदीतले फुषदम्मोरुहामोदमधुरे `बाति मस्ते. ॥ ९ दिलानरो मसुदश्च सरजा याकुतोऽम्बरः । अद वन्यधिनाथश्च तथा कणपुराधिपः ॥ ४॥ २ कवीन्द्रपरमानन्दविरचित-- १२ अध्यायः † फरादः केरतश्वोभौ तथा याकुतसारभिः । आजमो बहुरोलश्च मानी मर्िकिराहनः ॥ राघवो मम्बतनयो बेदजिद्धास्करात्मजः । सुतो दैबतराजस्य बह्ठालश्च महाबलः ॥ ६ ॥ वरयोऽप्बेलेऽ्रजन्मानः सेनिकान्याः सुदुर्मदा: । प्रवारौ सिद्धमम्बाहौ मम्बो मृशवल- सथा ॥ ७ ॥ अन्येऽप्यनीकषतयः तत्तदन्वयसंभवाः । तदा युद्धमदावेशावरात्मानो महायुधाः ॥ ८ ॥ कम्पयन्त इवाऽऽका्यं फताकापटमण्डलेः । क्षोदयन्त हव क्षोणीं चेहंयखुराश्चरेः ॥ ९ ॥ दिधक्षन्तं इवाशेषां त्रिरोकीं तेजसां चयेः । प्राकारमिव कुर्वन्तः परितः प्रवरैः ॥ पावका इव दीव्यन्तः कृतान्त इव निभेयाः । शिबिरं शाहराजस्य रुरुधुर्युस्तुफाज्ञया ॥ असंनाहितमातङ्गमपल्याणितसेन्धवम्‌ । असज्जयोधसंदोहमयसुप्तोधितनायकम्‌ ॥ १२ ॥ यामिनीजागरोदामङ्कमनिद्राणयामिकम्‌ । शिबिरं तत्दातङ्कवश दविहस्त्यमाददे ॥ १२ ॥ परिवेषेण महता बिम्बमंडमतो यथा । शुद्यभे प्रतिसैन्येन शाहस्य शिबिरं तथा ॥ १४॥ सर्वैतस्तस्य सेन्बस्य सागरस्येव गर्जतः । पाध्णिम्राहः स्वयममून्मुस्तुफो वाहिनीश्वरः ॥ अथ खण्डजिता चाम्बुजिता मानजिता तथा । सहितो बन्धुभिश्वान्येः सेनिकैच् सम- न्ततः ॥ १६ | चन्द्रहासधरश्वापधः प्रास्ैररपि । अभियन्त्रधरश्वक्रधरैश्य पुर्पैवृतः ॥ १७ ॥ धोरकमी घोरफटो वाजराजो महाभुजः । वाडवो जसवन्तदच वाडवाभिरिवापरः ॥ १८ ॥ मष्टजिन्रपारुरच प्रवारकुरू्दीपकः । ख्यातदच तर जिन्नाम नृपो भ्रूराबटान्वयः ॥ १९ ॥ अध्यासितसगवीखुरचुण्णवसुंधराः । विविश्युः शाहरिविरं सर्वेऽमी बवखिनां वराः ॥ ते तदाऽतीव गर्जन्तो जिगीषन्तो महामदाः। सुप्तं प्रबोधयामायुः शाहं सिंहमिव द्विपाः ॥ शाहः प्रबुद्धमात्रस्तु निराम्याऽऽगमनं द्विषाम्‌ । सज्जमानः दाशासोच्चैः सज्जध्वमिति सेनिकान्‌ ॥ २२ ॥ अश्वो ऽशोऽसिरसिः प्रासः प्रास इष्यादयस्तद्ा । आरवाः समजायन्त रिविरे शदा- मूभतः ॥ २३२॥ जथ शाह महाबाहौ सञमाने मदौजसि । अदसीय महासेन्येऽप्माकस्मिकभयस्प्रशि२४ कण्टीरव ईवाकरण्डगतिः संयति संयति । खण्डपादर एवैको ययै घोरफटान्‌ मति ॥ २५॥ आयुक्तकवचः भ्रीमानभधफलकोदु धुरः । कृतहस्तः कुन्तधरः कृषाणी कमकोविद्‌ः२६॥ स तृण तुरगारूढो रणाङ्गणमगा्यदा । सिंहनादं नदन्ति स्म बाजराजादयस्तदा ॥२७॥ ततो षोरफटार्नाकपतयोऽतिरयोद्धताः । तं पाटल्कुरोत्तसं रुषा ररुधिरेऽभितः ॥ २८॥ [ १२ अध्यायः ] श्रोधिवभारतम्‌ । २२ स तदाऽभ्ररिहं मह भामयामास भासुरः । कारयामास चाश्वेन मण्डखानि सहस्रशः॥२९॥ तद्धामितस्य भट्टस्य परिभान्ता नभोन्तरा । दिनेशमण्डलाकारा दिरद्‌।प द्युतिमण्डरी ॥ तेस्तेः प्रहरणस्तत्र प्रहरन्तो महायुधाः। खण्डश्यः खण्डाः करोधात्तेन भछ्ठमृता कृताः॥२१॥ कुप्यता पविहस्तेन पन॑ता इव पातिताः । प्रतिप्रतीकं चुखयन्तः पेतुरुत्य।मनेकश्चः॥३२ ॥ रोषदष्टाधषौरेरायोधनपेरैः परैः । प्रसमं प्रहतोऽप्येष पौरुषं स्वमद्दीयत्‌ ॥ ३२ ॥ स॒ ततः स्वेन भद्ेन निशितेनाऽऽयतेन च । जहार कस्यचित्तस्य शिरोऽद्वििखरोपमम्‌ ॥ तथेव कस्याचद्रक्षः शिरातरमिवाऽऽयतम्‌। अभेद्यमपि संरम्भाद्‌ विभेद बरिनां वरः ॥ स भट्फरकाघातपतिताश्वस्य कस्यचित्‌ । कुम्भिकुम्भोपम सदयः स्कन्धकूटमपातयत्‌ ॥२६॥ कस्यचिच्चरणद्धद्ं वलम चापि कस्याचैत्‌ । कस्याचित्‌ कण्ठनाटं च चिच्छेद किरु खण्डजित्‌ उत्पत्योखत्य भट्ेन पातयन्पस्िः परान्‌ । एकं।ऽपि पाटलः प्राप तत्र॒ चित्रमनेकताम्‌ ॥ अभियातारसघातच्ातहे तिशताहतः। स भिन्नवारबाणोऽरेवारणान्‌ प्रत्यवारयत्‌ ॥ ३९ ॥ स विपक्षविनिर्युक्तविशिखक्षतविमरहः । शुद्यभ खो हिताद्र ङ्ग रोहि ताङ्ग इव अहः ॥४०॥ युध्यतः पाटलस्यास्य दृष्ट पाटवमदूभुतम्‌ । क्षवे डितारूफ।टितं चक्रुम।जराजादये भटाः ॥ परमानजिता मानाजेता भ्भृता युधि । भिन्नमह्वस्य जग्राह करे क्रां ृपाणिकाम्‌॥४२॥ करृतदहस्त खङ्दस्तं ततस्तं प्रेक्ष्य सस्मितः । बाजराजो महाबाहुराजुदाव महाहवे ॥४३॥ कारदण्डकरारेन करवाङेन पाटः । तदा प्रहारमकरोदबाजराजस्य वक्षसि ॥ ४४ ॥ तेनाऽऽघतिन महता प्रहतायतवक्षसि । बाजराजे महाबाहौ मोदमुदरामुपेयुषि ॥ ४५ ॥ अम्बुजत्परिषं घोरं मानजिन्सुद्ररं तथा । महभि सितां शक्तिं शिखां शेखावतीमिव ॥ बजेद्‌ मष्मतुरु जसवन्तश्च सायकम्‌ । खण्डाज्ेच्च प्रचिक्षेप खञ्जं खण्डजित प्रति ॥४७॥ स भीमेन समस्तानि समस्तानि समन्ततः । आपतन्त्यायुधीयानामायुधानि सम ततः॥४८॥ द्विधा चक्रेऽसिना स्वेन कानिचिच्च त्रिधा त्रिधा । क(निचितश्चधा चापि नवधा दश्चधा तथा॥ बाजराजः क्षणं मछ॑ क्षणं सर्मविलक्षणम्‌ । अनुभूय स्वयं भूयः प्रत्ययुध्यत पाटलम्‌ ॥५०॥ अथ स्वया प्रतिमया परप्रतिमयाङृतिम्‌। बाजराज गदायुवीं पातयामास पारञे॥ ५१॥ कूरया कार्तिकेयस्य दाक्तयेव क्र!शपनते । बाजराजस्य गदया तया भित्त्वा निपातिते ॥५२॥ त्रिदशस्यन्दनाखूडे सुमटे खण्डपाररे । हन्यमानेन सेन्येन खसैन्ये च[तिविहृे ॥ ५२ ॥ दुतसंबद्धशीरषण्यसस्तोप्ण+षपराश्चरः । चभवान्‌ वम॑वानुच्चः शरासनवतां वरः ॥ ५४ ॥ कुन्तयोधी मण्डलाग्रमण्डरीकारपारगः । शाहराजो महाबाहुम॑हाराजो महाहवः ॥ ५५ ॥ जधथिरह्य महावाहमम्बुवाहाभेवाम्बुदः । सपदि प्रतिजग्राह बाजराज जिघांसया ॥ ५६ ॥ माभीरराजे दश्च जिदशिगजयकारकः । योगाजेच्च धनुःकाण्डधरो भाण्डकरान्बयः ॥ ५ २४ कयीन्द्रपरमानन्दबिरचित-- | १२ अध्याथः 1 गुञ्जावटकरः सन्ता मघजिटठक्ुरस्तथा । आता अ्यम्बकराजश्च दत्तराजश्च दर्पितः॥५८॥ अन्येऽप्यनीकपतयः राहराज समन्ततः । जुगुपुः रातशस्तत्र पष्ठगोपाश्च भूरिश :॥५९॥ तमथाऽऽक्र्टक।दण्डट कारोट ङ ताम्बरम्‌। वारं कण्टीरवग्रीवं वृषस्कन्धं महौजसम्‌ ॥६०॥ दत्तच्यम्बकराजाभ्यां आतृभ्यां पारवारितम्‌ । सेनिकैः स्वैः पारेवृतं सुरेरि शतकतुम्‌ ॥ मरुता प्रतिकरूटेन सपदि प्रतिवारितम्‌ । दद्युः शाह नृपतिं बाजराजादयो नृपाः ॥६२॥ द्राहराजोऽप्यभिपरक्ष्य प्रतिपक्षानुदायुधान्‌ । नादयन्मेदिनीं चां च सिंहनादमनीनदत्‌॥ दशाहस्य तेन नदेन पूरिताः ककुमोऽमवन्‌ । प्रतिदध्वान चाम्बोधिः सपदि क्षुभितोऽभवत्‌॥ न सेर्‌ बाजराजेन शाहराजस्य गर्जितम्‌ । प्रमत्तेन द्विपनव पममत्तद्धिपब्हितम्‌ ॥ ६५ ॥ जथ घोरपैर्घरवज्निघोषघोषिभिः । अभ्येत्य ज्ञापितस्वस्वनामभिः प्रोढधामभिः ॥६६॥ चारचर्मभिरामुक्तवममिः कतकममिः । पारवनरेतरां शाहस्तोयदेरिव चन्द्रमाः ॥ ६७ ॥ तदा जम्बकदत्ताहौ राजान। द्यजित्तथा । भषजिच्च महाबाहुमहासेनसमप्रभः ॥६८॥ ये।गजिच्च तथाञन्येऽपि गुञ्जावरकरादयः। प्रत्यगृह्णन्‌ प्रतिमटान्‌ शाहराजपरीप्सया॥६९॥ ततस््यम्बकराजन चापटहस्तन मानात्‌ । खटखण्डजिता दत्तराजेनापि च्‌ खण्डजित्‌ ॥ प्रतमहजिता येगजिता च सद्‌ मष्ठजित्‌ । तथा भघजिता भघनादसाम्यभताऽग्बुजित्‌ ॥ युय॒भे शाहराजन बाजराजः पराक्रमी । अन्ये चान्यैश्च बहवो बहुमिर्दरधवाहुभिः॥७२॥ रकाय चापमन्योम्यं जिगीषन्तो मदोत्कटः । रणरङ्गे नरन्ति स्म नटा इव महामराः ॥ पातिभिः पत्तयस्तत्र सिमः सप्तयस्तथा । द्विपी्िपाश्च बहवः ससन्जुविजिगीषया ॥ दाक्तिभिः शक्तये। गादमुष्टमिर्गाढमुष्टयः । परिषा; परिभषेरिमुदररयुद्रास्तथा ॥ ७५ ॥ पष्िशाः पद्ध स्तीत्रस्तोमेररपि तमराः । गदाभिश्च गदाश्वकेश्यक्राणि च सहसः ॥ सायका; सायैस्तीक्षणैः कटारे कटारकाः। तदान।मभ्यहन्यन्त भदेमेट्ठाश्च भूर्थिः॥ चिरांसि ससिरखराणि सतनुत्राप्युरांसि च । पाणयः सतसर्तराश्च सकेयूराश्च बाहबः॥७८॥ सपताको ध्वजश्चापि सशरं च ररासनम्‌ । दयश्च सह यारोहः करी च सनियन्तृकः ॥ दमानि द्विषदन्सुक्तद्खच्छिन्नाग्यनकशः । तदानीमपतन्‌ मूमो पक्षयोरुभयोरपि ॥८०॥ दारासनानि कन्तः साङ्कुख॑यकपाणयः । प्रथुस्कन्धाः कबन्धाश्च प्रत्यधाबन्नितस्ततः ॥ यस्य भेन शिरशिछन्ने यद्यदज्गमपात्यत । तस्य तत्तत्तद्‌(त्पत्य बत तं प्रत्यधाबत ॥ ८२ ॥ जथा्चेम्यः करिम्यश्य नरेभ्यश्च दितिः रोरैः। कत्यमानशरीरभ्यः परवृत्ते रुधिरहदे ॥८२॥ मजामांसवसमिदोमेदरे मेदिनीतले । नरन्तीभिः पिशाचीभिः प्रहृष्टे डाकिनीकुे ॥८४॥ तत्ततताकिनोपारुकपालङ्ृतकुण्डलटे । भेरनीभिः सम भूरिमित्ते भरवमण्डले ॥ ८५ ॥ तरण्डदी धितिभिवरमुण्डमाखमनोदहरे । मूते ¦ समुदिते चातिमुदिते चन्द्ररेखरे ॥ ८ ६ | [ १२ अध्यायः 1 श्रीषिवभारतम्‌ । २५ सक्च खण्डजिता तत्र दत्तराजे विहस्तिते । बत अ्यम्बकराजे च राज्ञा मानजिता जिते ॥ तदकद्म्बुजिदुन्मुक्तहेतिपातपराहते । भीते मेधजिति हीते दज्चजित्यपि विद्रते ॥ ८८ ॥ धन्यस्मिश्नपि सेन्ये स्वे हीयमाने भयाकुरे । कुम्भोद्धवेन सनिना पीयमान इवाव ॥ तथा महजितः काण्डकुरेमीण्डकरेऽरदिते । शाहराजः रितेर्बाणेवीजराजमवाकिरत ॥०.०॥ गाजराजस्तु विक्रान्तस्तेर्ितान्तरितेः शरेः। शीयमाणह्यरीरोऽपि न मुमोह महोर्मिमिः।। ततः स तात्र सुप्रक्ष्य प्रस्फुरद्र्म सान्तरम्‌ । ताडयामास महेन राहराजभुजान्तरम ॥ कुशो युद्धविधायां कुङिशाभेविग्रहः । तेन मष्छाभिदातेन याहराजो न विव्य ॥०.३॥ जथ प्रकटितक्रोधरयोधिर्मानाजेदादिभिः । शरदक्तिगदाखदगभछ्ाचायुधरधारभिः ॥९.४॥ बाजराज पाल्यद्धिदशयद्धिः स्वपोरुषम्‌ । परिवत्र महाराजः शाहराजः पराक्रमी ॥ ९.५ ॥ तत्र कालानरुज्वाकासमस्पदधरेः शरेः । तापयामास तान्‌ सर्वान्‌ प्रतापी स महीपतिः ॥ तदानीं शाहराजन शरः स्वे: शकलीकृताः । सस्तवाहुरुतास्तत्र सवछछहितरोटहिताः ॥र,५७॥ चण्डवाताहताः सद्यः पुष्पिता इव किंड्युकाः । दातश्चः सनिकाः पतुबाजराजस्य पर्यतः ॥ उत्यतत्तरगारूढो यत्र यत्रोत्यपात सः । तत्र तत्र परित्रस्य प्रतिवीराः सदस्रशः ॥ ९९ ॥ पर्मेता इव संद्ीणीः पविपातपराहताः । समजायन्त दज्यधा रातधा च सहस्रधा ॥ १००॥ ततः परिचरं करिचरकश्चित्सहचर पुनः । वम चाप्रतिमं करिचत्कश्िच्चम सचन्द्रकम्‌ ॥ ततो धोरपटः कषिचिदिषुधि च दारासनम्‌ । चिच्छद शाहराजस्य करिचच्च ध्वजमुन्नतम्‌ अथारिपाकततापारहोतिपातप(प्र)तापता(ना)त्‌। तृणंमुत्त्य तुरगादुरगारातिचष्िते ॥१०३॥ दाराचितशरीरोष्थरोहितद्रवरोहिते । प्रभूतप्रधनेदमूतपरिश्रमविमोहित ॥ १०४॥ महाराजे महाबाहौ परिरन्धमहीतरे । क्ष्वेडितास्फोटितावेशपर च परमण्डट ॥ १०५ ॥ हाहाकारस्तदाऽव्युच्चेरभूद्धारबछे बले । तत्र धमधनं धारि धर्मराजसमश्चियम्‌ ॥ १०६ ॥ स्ैस्वमिव लोकस्य समस्यापि समाश्रयम्‌ । तं महीतरसंर्यं ममर मोहमदहोर्मिषु ॥ २०७ ॥ दैवाहिवस्तटादेवं दिवाकरमिव च्युतम्‌ । रयाद्धयादवप्टुत्य बान्धवत्वं प्रकाशयन्‌ ॥ फरुकेन स्वकीयेन ररक्ष बजिद्री । अथ शाहं महाबाहु बाजराजः स्मयं तथा ॥ निश्वसन्ते निजग्राह नागं जाङ्भुर्कि यथा । ततो हस्तिनमारोप्य नीयमानमरातिभिः ॥ भितमृच्छीसुखं शष्कयुखं सुद्वितच्चषम्‌ । पञ्चाननमिवाऽऽनीय पञ्ञराभयन्तरेऽपितम्‌ ॥ निकृतं निङृतिज्ञिन मुस्तुफेन दुरात्मना । श्ाहभूभृतमारोक्य भृदमाचुक्रखुजनाः ॥ ११२ ॥ प्यधत्त यवनः स्वेन कपटेन परेन यम्‌ । नयं न वेद तं विद्मः शाहः सवेविदप्ययम्‌ ॥ मुस्तुफः स्वामिकार्यरथी परस्प सुतमातशम्‌। अहो विश्रम्भणायास्य लटृडधे च स्वपुस्तकम्‌ इति तं यवन तत्र जगर्ह जनताऽभितः । स तु स्वस्वामिकायोर्थी कृतड्ृत्य।ऽभवत्ततः ॥ २९ कवीन्द्रपरमानन्दविरवित- [ १९ अध्यायः 1 न पल्याणं न तुरगो न करी न क्रमेलकः । नाऽऽयुधं नाऽऽयुधीयश्च न वाचं न च वादकः॥ न मञश्चको न चोषोचो न पताका न च ध्वजः । न विक्रेयं न विक्रेता नेन्धनं न च कीलकः न काण्डपटकस्तत्र न चाऽऽसीत्पटमण्डपः । तथाऽभवत्‌ क्षणार्धेन शाहस्य शिबिरं तदा ॥ अमीभिः संव्तीनटनिभबके्मस्तुफमुखेश्वमूपारैः कारेयि युधि निरिम्पाधिपबलम्‌ ॥ अमुं शाहं साहङृतिमिति नितान्त नियमितं स्वदृतेभ्यः श्रुत्वा मनसि महमूदेन मुमुदे ॥ इत्यनुपुराणे सूर्यवंशे निवासकरकवीन्द्रपरमानन्दविरचितायामध्या- यज्तसंमितायां वैयासक्यां संहितायां शाहराजनिग्रहो नाम दरादरोऽध्यायः ॥ १२ ॥ जयादशोऽध्यायः | मनीषिण उचुः-- अथ स्वपितरं श्रुत्वा निगृ्ीतमरातिभिः । चेभुराजः किमकरोत्तथा शिवमहीपतिः ॥१॥ तं निगृह्य महाराजं सुस्तुफा वाहिनीपतिः । व्यधत्त किमधर्मात्मा महमृदश्च दुर्मतिः ॥ कवीन्द्र उवाच- दोभुः स्वपितरं श्रुत्वा निगृहीतमरातिभिः । चुकोप सुस्तुफायोच्चेर्विज्गरूरं पुरं भ्रयन्‌ ॥ निश्चम्य रिवराजोऽपि शाहराजदशामिमाम्‌ । यदिरस्यापकाराय प्रतिजज्ञे प्रतापवान्‌ ॥ मुरतुफस्तु महामानी निङ्गरूरजिधरक्षया । रयान्नृपं तानजितं डरान्वयधुरंधरम्‌ ॥ ५ ॥ तथा वि्लगोपाटं विप्रं क्षात्रोपजीविनम्‌। प्रों फरादखानं च सदः प्रस्थातुमादिशयत्‌॥ तदानी महमूदोऽपि मेधावी पतनापतीन्‌ । योगमाज्ञापयामास शिवस्य विषयं प्रति ॥७॥ अथ सेनापतिनाम फत्तखानो महामनाः । मिनादरतनौ शेखो फत्ेखानश्च कोपनः ॥८॥ क्रो शरफशाहश्च धन्वधारी यदोधनः । संनाहसदहिता एते यवनाः सजसाधनाः ॥ ९॥ घाण्टिको मत्तराजश्च कुङिशोपमसायकः । तथा फटस्थानपतिर्मखवान्‌ बाजनायकः॥ १ ०॥ समन्ताः रातदाश्चान्ये स्व्ण्ष्ठरारासनाः। स्व्णसारसनाः स्वणवसनाः स्वर्णकेतनाः॥ ११॥ स्वर्णचन्द्रकमुद्राङ्किफरकदयतिदाक्िनिः । तस्थुराक्रम्य तरसा पुरं विल्वसरोभिधम्‌ ॥१२॥ तथा हैबतराजस्य सुतो बह्मारसंज्ञकः । कृतहस्तः कती कररकमी द्रौणिरिवापरः ॥१३॥ सिहसंहननोऽनेकैरनीकैः परिवारितः । पुरं शिरोबरं प्राप शिवसेन्थेरवारितः ॥ १४ ॥ पुरंदररिरोवतीं पुरंदरसुतोपमः । तदा तदागमं श्रत्वा रिवः स्मेरनताननः ॥ १५५ १६ अध्यायः श्री्िवभारतम्‌। ३७ सनाहवान्‌ धनुर्बाणपाणिः संनद्धसाधनः । सीरायुभसमान्‌ धीरान्‌ स्ववीरानिदमश्रवीत्‌ ॥ शिव उवाव-- चिश्वस्तो मुस्तुफाखाने महाराजः पिता मम । अष्टो व्यसनमापन्नः संपस्नः संपदा स्वया ॥ न विश्वसेद्विश्वस्ते विश्वस्तेअपै न विश्वसेत्‌ । विश्वासाद्धयमुत्यन्न मूलान्यपि निङकन्तति ॥ इति व्यासस्य वचनं श्रुतवानपि पार्थिवः । अविश्वास्यतरे तस्मिन्नहो विश्वस्ततां गतः ॥ अविज्ञातेङ्गतगतिः भरितयेदिरश्चासनः । निजग्राह महाराजं सुस्तुफा यवनाधमः ॥२०॥ विश्वस्तः स्वणहरिणे हरिणाक््या प्रणोदितः । वश्चितो दशवक्त्रेण सोऽपि दाडरथिनृपः॥ भतिविश्वन्धतां नीत्वा विप्ररढ्धो मरुत्वता । पपात त्रिदिवात्तेण ययातिनेहुषात्मजः॥२२॥ सहज कवचं बिभ्रद्धिश्वस्तो बटविद्धिषा । तथा स विहितः कणः पार्थेन निहतो यथा ॥ विश्वस्तो धभराजोऽपि भरतानां धुरंधरः । सुयोधनसहायेन दृते शकुनिना जितः ॥२४॥ अतो वैरिषु विश्वासं न कुर्वति विचक्षणः । येन सम्यगधीतोऽस्ति राजधर्मः सलक्षणः ॥ हाखहसरूधराश्ेषो दाखाहरविषेवणम्‌ । विद्विषत्यु च विश्वासस्लयमेतत्समं स्मृतम्‌ ॥२६॥ खारन कपिवारानां कारुपन्नगचाटनम्‌ । तथा स्यादपकाराय खलप्रणयपारनम्‌ ॥२७॥ यथाऽन्धमन्दिराछिन्दमध्यदीपकदीपनम्‌ । यथा स्रोतस्विनीश्लोतः सिकतासेतुन्धनम्‌ ॥ यथा राकार्तानर््यमुक्तासंधानसाधनम्‌ । यथा च जगति ख्यात कदरीकाण्डदारणम्‌ ॥ यथा ह्याकाशरखननं यथा सलिर्ताडनम्‌ । तथा परिश्रमायेव मवेदसद्पासनम्‌॥ ३० ॥ द्विषि विश्वस्तता येन नीतिशाखं न तत्स्रतम्‌ । किं तन ॒ खदिराङ्गारपयङ्कश्यनं कृतम्‌ ॥ भवेयदि सतृष्णस्य वैतृष्ण्यं म्गतृप्णया | तर्द स्यादव निखिरं कुदं खटसेवया॥३२॥ सुषिरान्वेषणपरः परस्पधीकरः खटः । अहिताऽप्यहितो ज्ञेया नावज्ञेयो विजानता ॥३३॥ रक्षितं राष्टमखिरुं वाक्य च परिपार्तिम्‌ । अमुप्य महमूदस्य महाराजेन किं कृतम्‌ ॥ हितानामहितो भूत्वा महितोऽपि स्वया श्रिया। अहो येदिश्ञाहोऽय न सीदति निराश्रयः॥ रुद्धः फरादखानाचेर्विरुद्धरुद्धतस्मयः । योत्स्यते तत्र मे आता निङ्गरूरपुराश्रयः ॥३६॥ इमानि गिरिदुगीणि पाख्यन्नातिनिर्वतः । योत्सेऽहमहितेरतर संनद्धानीकसंयुतः ॥ ३७ ॥ अहमत्र स्वयं तत्र दामुराजः पराक्रमी । मोचयिप्यावहे तातं युध्यमानावुभावपि ॥२८॥ अथास्मदमिमूतात्मा महमद: सुदमेद्‌ : । सहैव स्वेन दर्पेण महाराजं विमोक्ष्यति ॥३९॥ स्वेन धर्मेण सहिते महितं तातमावयोः । महमूदा न चेन्मोक्ता तर्हिं भोक्ता स्वकर्म तत्‌॥ यर्हि मोहान्महाराजं येदिलः प्रहरिप्यति । तर्हि त सहित सदयस्तात एव हनिष्यति ॥४१॥ अनारतं मनो येषां धमेपाशनिबन्धनम्‌। अङं न तेषां बन्धाय कारागारादिबन्धनम्‌ | ४२॥ ग्रहीता महिता रोके जयवह्टी मया पुरा । स्थापितश्चन्द्रराजश्च तस्यां तदभिलषुकः ॥ ३८ छवीन्द्रपरमानन्दषिरबित- [ ११ अध्यायः । धोरात्ानो घोरफटाः कुपिता इव पन्नगाः । मां जाङ्करिकिमारोक्य महतीं श्ान्तिमागताः॥ प्रस्थाय प्रधनाय द्राड्मया विद्रावितः पुरा । जीवन्नादाय मुक्तश्च फलम्थानपुरेशरः ॥ तेऽधुना समुदिताः फत्तेखानादयो भटाः । यो्स्यन्तेऽस्मान्समासाच द्विपा इव मदोक्तटाः॥ बरीयानेष बहाल: पाटयन्‌ प्रबलं बलम्‌ । मन्यते बहुमात्मानं समादाय शिरोबलम्‌ ॥ अतो द्रतमितो गत्वा तमेव बणिनां वरम्‌ । विनिगृष्य भवन्तोऽथ मोचयन्तु श्िरोबलम्‌ ॥ अथ श्वो वा परश्चा वा फत्ेखानं महाबलम्‌ । अत्र वा तत्र वा वीक्ष्य प्रतियोस्स्यामहे वयम्‌ ॥ कवीन्द्र उवाच-- शिवस्येति वचः श्रुत्वा सेनिकास्ते सहस्रशः । पुप्करं पूरयामासुः सिंहनादेन भूयसा ॥५०॥ भथारातिप्रमथनो जगत्स्थापकवेशजः । प्रवृद्धमधनामोदो गोदो नाम महायुधः ॥ ५१ ॥ व्याघ्रान्वयस्तथा भीमो भीमो भीम इवापरः । दलितद्वेषिदोःस्तम्भदम्भः संश्च काण्टिकः॥ शज्जारः संगराज्गानामि्गारकुरसभवः। शिवश्चोत्तार्कुन्ताभरः करालः कारसंनिभः ॥५३॥ परवीरधियां चोरश्चोरवक्यो गणाम्रणीः । भीकोऽतिभीषणानीकोऽत्यभीको रणकर्मणि ॥ चैरिवित्रासजननो युधि भेरवभेरवः । स भाभिभीसमानोऽस्य सनामिरपि भेरवः ॥ ५५ ॥ अमी शैट्पतेः शूराः सूरा इव सतेजसः । स्वया स्वया श्रिया रम्याः प्रणम्या प्रतस्थिरे ॥ आध्यक्षि शिव एतेषां न्ययोजयत काकम्‌ । सर्वेषां वृष्णिवीराणां वासुदेव इवाऽऽहकम्‌॥ संनाहः स्वैः समाकीणीस्तेऽवतीणीः पुरंदरात्‌ । अम्बुदा इव गजतः संन्नद्धतरसेन्धवाः ॥ तामतीत्य निशां तत परतीपविजिगीषया । प्रयाणाभिसमुखीभूय कारयामायुरानकान्‌ ॥५९॥ अथ पाद्धः पदातीनां भिन्दन्त इव मूतलम्‌ । कतेयन्त इवाश्वीयवतेकैर्म्योममण्डलम्‌ ॥ प्रकिरन्त इवार्णामुपरि प्रख्यानम्‌ । शरास्ते ददृशुः सयो विकुवोणाः शिरोबलम्‌ ॥६१॥ परस्तु बल्वद्वीक्ष्य शिवसेन्यमुपागतम्‌ । निजगाद निजानीकपत्तीनतिमतीनिदम्‌ ॥६२॥ बटारु उवाच- मा मष्ट स्मयंहिष्ठमवरोक्य द्विषहटम्‌ । प्रधने निधनं श्रष्ठमश्रष्ठं हि पलायनम्‌ ॥ ६३ ॥ फत्तेखानमतेनेते वयं प्राप्ताः शिरावलम्‌ । अवस्थानमिहास्माकं धरुवस्थानमिव धुवम्‌ ॥६४॥ यदि वो भयमेतर्हि तर्हिं सय्यो ममाऽऽज्ञया । द्वितीयमिव मामत्र वप्रमारम्ब्य तिष्ठत ॥ ६५ ॥ न द्यस्मनिधनेनैव स्वामिकायं प्रसिध्यति । अतो युद्धाय महते वम्रमेवाऽऽश्रयामहे ॥ ६६॥ ्षोदिष्ठमपि दिष्टेन दिषटेऽमुप्मिन्‌ सुदुशमे । दगमेतद्धि सिद्धि नो युद्धस्यास्य विधास्यति ॥ साभिमनिः साभिमानं युध्यमानः रिरोबरे । दइृहास्मामिः रिरोदेयं नतु देयं यञो रणे ॥ यदसि दयितां स्वीयां दश्चास्यदमनो जहौ । यद्यसे दानवाधीशो बरिः पातारमाययो ॥६९॥ यश्चसे दानवारातिः कामटीं तनुमाददे । यक्षसे स्वयमुक्छृत्योत्कृत्य मांसं दिबिदैदो ॥७०॥ [ १२ अध्यायः] श्रीरिबभारतम्‌ । १९ यरासे खण्डपरशुः सयो हदाखाहर पपो । यशसेऽस्थन्यहो कृत्वा दधीचिः सद्रतिं ययो ॥ यरासे कारयपीं सव|मत्यजज्नमदभ्िजः । यज्से शरशय्यायामरेत खणदसुतः ॥ ७२ ॥ तदद्य यदासेऽथय प्रतियोत्स्यामहे परान्‌ । यावन प्रहरन्त्येते वीक व्य वरान्‌ वरान्‌ ॥ इत्युक्तवति बहर य)धास्तस्य सहस्रशः । सयस्तदूदुभमास्थाय विनेदर्विरदा इव ॥७४॥ अथ प्रतिभटान्‌ दष कृतवप्रावरुम्बनान्‌। कावुकः समराकाद्क्षी स्वान्‌ सेन्यानिदमव्रनीत्‌॥ कावुक उवाच-- अहो दिवस्य विषयं संप्राप्त पजिग|षया | बटखवानष बहार वप्रमाश्ित्य तिष्ठति ॥*७६॥ अस्म्दीयभिद्‌ं ह्येष समाश्रित्य रिरबलम्‌ । अहो दश्यत मन्दमतिरासशिरोबलम्‌ ॥५७७७॥ न सन््यट्रास्तथा चास्य नद्य(स्त परखा तथा । अतो न दुम दुभमद जानीत सैनिकाः ॥ क्रियतां परियषो ऽध्य परित।ऽध्वा निरुध्यताम्‌ । क्षणेनेकेन निखिखा पार्ाऽपि प्रपूर्यताम विहङ्गमानिवोदम्क्रमानात्मतुरज्गमान्‌ । उत्पाव्याऽऽदीौयतामतत्कुद छव निदार्यताम्‌॥८०॥ उत्छन्यतामदः स मूलमस्य निखन्यताम्‌ । किमु दु [मद्‌ रङ्गा यनाऽऽतङ्काय जायताम्‌ ॥ इद्युक्ताः कावुकेन)चे; सनिकाः समरोद्धताः । सस्तदूदुग॑माद वुमुपचक्रभरेऽभितः ॥ परेऽप्यमून्‌ पुर वीक््य सुरदधुरपराक्रमान्‌ । मन्वानाः प्रधनारम्भं धन्वान्यादुधुबुस्तमाम्‌ ॥ उपरिष्टादिमान्द्र्ट यश्चकार्‌। चतं रसिरः। स सथः छिनमूषत्वादमभूत्‌ केतुम्रहे। यथा ॥८४॥ शाखाभ्य इव वृक्षाणां चञ्चरीकपरम्पराः। ररासनभ्यः शूराणां निदीयुनिरिताः शराः ॥ कूराः कार्यकमाकणे समाङृप्य मटजसः। दूरा: ररांपि शूराणां निचकवः शितेः शरः ॥ ृतदस्तति।गयक्ताः सायकाः पातुकाः (दतम्‌ । [१।५३गस्तत्तर ची चेददुश्च फणीश्वरम्‌॥ रथा्ञेट॑ज्ञररकैसररप्युद्खरः । उपर्य षरे प्रञ्वरद्धिस्तथोस्सुकैःः ॥ ८८ ॥ खादिराङ्गारपुञ्ञेश्च तप्तर्तरश्य मू(रशः । पस्तः शसश्च वप्रस्थाः प्रतिधरानवाङिरन्‌ ॥ हन्यमानेरपि परः (स्वसन्मरुदायुधः । परिमण्डर्त दु भदमम्यधिकं बभौ ॥ ९० ॥ ततो गदाभिदाघ।भिः परिपेरप्यनकधा । ददु दारयामासुरुद्धताः केऽपि सैनिकाः ॥ केऽपि कुन्ताभिषातेन सुषिराणि प्रचक्रे । निः र्‌धैरद्या>य तद्धि: परराभरे ॥९२॥ मारूढास्तुरगान्‌ ऽपि गरुडा(नव रंहसा । तदुत्पतितु^हन्त हन्त संप्रेक्ष्य सर्पत; ॥९३॥ करावुकस्तु गदाद्‌।नामायुधानामनेकधा । ज भिघातन महता दारयामास गोपुरम्‌ ॥९४॥ स भिन्नगोपुरं वरः प्राकारं प्राभिशचदा । जभ्य॑त्य युयुधे तत्र यदिरानी किन) तदा ॥९५५॥ वडवामी निवामाद्यतमानम्यागतानिमान्‌ । प्रतगरृह्य प्रतिमाश्चान्‌ वहारो बख्वान्‌ बभौ ॥ ददनीयतमः प्रद्यु; पिनद्धकयच युवा । कुन्तधारं। धन्वधरो धीरः सनिकसंबरृतः ॥ ९७॥ ञं पुरह्गमारूढः स तदाऽम्यधिकं तथा । दिदीपे किल निवोणवेरायां दीपको यथा | ४० कवीन्द्रपरमानन्दविरचित- [ १२३ अध्यायः ) अथ भीमश्च भीमश्च तुको गोदः सदस्तथा । संभश्चान्ये च सुभटाः पुरोविहितकावुकाः ॥ दतमुतयातितोदमतुरगास्तरलायुधाः । प्रहरन्ति स्म॒ बहारपमूरतीस्तीत्रया क्रुधा ॥१००॥ ततस्तेषां च तेषां च द्वेषान्धतमसान्तरे । आयुधान्यायुधीयानामन्योन्यं परिरेभरे ॥ समरारम्भसंरम्भादन्योन्यमभियायिनाम्‌ । ताक्ष्यस्फुरत्तरतरत्तरगस्थितिशारिनाम्‌ ॥१०२॥ प्रत्यहन्यन्त तशः शैः शसख्राणि रक्षिणाम्‌ । विद॒तामिव तेजोभिर्दिवि तेजांसि विद्युतम्‌ ॥ कुन्तपाणिः कुन्तधरं धन्वधारी धनुधरम्‌ । गर्द। जघान गदिनं तदानीं शकरीभवन्‌ ॥ न चर्मिण विना चर्मा न वरा वर्मिणं विना। युयुधे प्रथनेऽमुप्मिन्न धन्दौ धन्विनं विना ॥ उरदछद्मनिमिय दतसुत्पतिताः शराः । क्षणे नभस्यभासन्त यथा वैमाकराः कराः ॥ भटान्‌ सोररछदान्‌ मित्वा वसुधां विविशुः राराः । तते। रुधिरधाराणामाविरासुः परम्पराः ॥ कुद्धहस्तवटुन्युक्तष्षकोकृत्तमस्तकाः । ्षरहुधेरदिग्धाङ्गाः कबन्धास्तत्र चुक्रुधुः ॥१०८॥ ततो धरातले पेतमातङ्गानां तताः कराः । शरैः शका।सेताज्ञानां तुरगाणां च कंधराः ॥ शरासनधरः शैः चरच्छिन्नान्यनेकशः । परितस्ता२९ ऽर।णां शिरांसि समराजिर ॥११०॥ कंचिस्रसभममभ्येत्य गदापाणिमपागतम्‌ । संम्रामसागरमराहमभिजग्राह कश्चन ॥ १११॥ तत्ान्यच्च्छिन्नमेकं यः स्वं हस्तं नावबुद्धवान्‌ । स एकेनव हस्पेन हस्त।वाभियय)। परान्‌॥ पश्चविशतिमिङ्गारः पोरः पञ्च च सप्त च । चोरश्यतद्ङा तथा नवाष्ट षट्‌ च घाण्टिक्रः ॥ निजघान क्षणात्तत्र दरान्‌ व्याघ्रश्च षोडशा । एकोरनाचशाः सुमरा: कावुकेन विषूदिताः ॥ प्रहतानेकपत्यद्वद्विपवप्म॑समुद्धवा । प्रावतंत तदा तत्र॒ रयाद्रक्ततरक्गेणी ॥ ११५ ॥ पराभूय परे बीराः पिनरधदा बलात्‌ । तदा मयाद्विदुद्राव बह्वारुबलमाहवात्‌ ॥११६॥ है बतस्याऽऽत्मजस्तत्र शञ्ुभिविमुस। कृतम्‌ । न चक्षभ ध्थिधकतुं तदं विचरुद्लम्‌ ॥ जथाद्धा स किर स्पधीमादायोचभितायुधः । रयादभायाय परान्‌ रुषा वृत्र इवामरान्‌ ॥ याबन्तः किरु तस्याऽऽसन्निषुधिद्ितयीशराः । तावन्तः षा तितास्तन कावुकंयाः पुरःसराः ॥ पत॒ यावलसासमादाय त्रासयत्यमितः परान्‌ । तावक्कन्ताभिषातन काबुकस्तमपातयप्‌ ॥ युध्यमनेऽभिमानेन सिेनेवोन्मदे गजे । रिवसेनाधिपतिना पातिते दैबतात्मजे ॥१२१॥ रक्तमेदोवसामांसमसखणे क्षोणिमण्डरे । कपि धतुमहे। धेय प्रमुरासीन्न तद्वरे ॥१२२॥ तत्र दन्ताग्रविन्यस्ततृणास्लाणाथिनो जनाः । शतशः र्थैरमगमन्‌ विमुक्त स्तेन मानिना ॥ केऽपि युद्धाभिमानेन युध्यमानाः ममन्यवः । सायकैः शकर मूताः शतक्रतुपदं ययुः ॥ केचन च्छिनचरणाः केचन च्छिन्नपाणवः । केचन च्छिन्नवम।णः केचन च्छिन्नवक्षसः॥ छि्त्रिकास्तथा केचित्केचिच्छिन्नकफोणयः । रणन्तः करुणं मम्डविद्ण्टन्तो महीतरे ॥ रभ विद्विषतस्तस्य इयानस्य रणाङ्गणे । ऊुजरास्त्रगांस्तङ्गास्तत्तदामरणानि च ॥१२५॥ [ १४ अध्यायः भ्रीशिवभारतम्‌ । ४१ चित्राण्यपि च वस्लाणि तनुत्राप्यायुधानि च । याप्ययानानि कोषांश्च सभारानपरानपि ॥ संप्रहृष्टाः समादाय सुभटाः काठुकादयः । पुरंदरम द्रष्ट पुरदरगिरिं ययु: ॥ १२९. ॥ अपहतरिपुवीरानेकपाश्वप्रवेकप्रचुरकनकमुक्ताहाररलनोपहाराः । अवनमितशिरस्काः सैनिकाः कावुकाद्याः सरभसकृतकायीः चाहस्‌नं प्रणेमुः ॥ १३०॥ इत्यनुपुराणे सूयवंशे निवासकरकवीन्द्रपरमानन्दविरचितायामध्यायदा- तसंमितायां वेयासक्यां संहितायां दै बतपृत्रवधो नाम त्रयोदञ्चोऽध्यायः ॥ १३ ॥ [0 चतरगोऽध्यायः । कवीन्द्र उवाच--- प्रथने पातितं श्रुत्वा बलिनं हेवतालममजम्‌ । चुकोप शिवराजाय फत्तेखानः स्मयं वहन्‌ ॥ ततो मुसेखानयुखेर्यवनेः सरे्व॑तः । मत्तजित्मसुखेभूयेरनेकैश्च।भिरक्षितः ॥ २ ॥ मतङ्गजेरेवोन्मत्तेः सामन्तैश्च समन्ततः । युतः सोऽभिययेो तूर्णं रिवराजजिमीषया ॥२॥ प्रचरन्मत्तमातङ्गचक्रनक्रसमाकुटम्‌ । प्रोत्पतत्तरलात्तङ्गतरङ्गतिमिमण्डलम्‌॥ ¢ ॥ क, मारतान्दो खितानेकपताकोर्मिविराजितम्‌ । धरातलोदूघूतरजोभरधाराधरोद्धुरम्‌ ॥ ५ ॥ स्फुरदूटुन्दुमिनिधपिं षोषोदृधोषितदि क्तम्‌ । सितातपत्रडिण्डीरपिण्डमण्डलपाण्डुरम्‌ ॥६।॥ कटोरचमकमटं चण्डकादण्डपन्नगम्‌ । विस्फुरद्धेतिवडवानटगप्रतिभयप्रदम्‌ ॥ ७ ॥ समरार्थी समादाय तरसा सेन्यसागरम्‌ । स येदिख्चमूपाटः परयति स्म पुरंदरम्‌ ॥ ८॥ साभिमानः फतेखानः प्रचरन्तीं प्रभाविणीम्‌ । अविदूर शिरस्तस्य न्यवेशयत वाहिनीम्‌ शाहसूनुस्तदालोक्य द्विषत्सन्यमुपागतम्‌ । न्यध्वानयद्‌ भरेस्तस्य शिखरे संगरानकम्‌ ॥ तेनाऽऽनकनिनदेन परसैनिकमानसम्‌ । चकम्पे पवनेनेव सरः सपदि मानसम्‌।॥ ११ ॥ अथ मानी फतेखानः समानगुणद्या्िमिः । मुसेखानप्रमतिभिर्महाहंकारकरिभिः॥१२॥ कल्पानरसमप्राणकृपाणवरधारिभिः । प्रवृ द्धा म्याहवोत्ताहः ससंनहिः प्रभाविभिः ॥१३॥ धरिः परिवृते षरे शवेडारवविधायिभिः । स्यः पुरंद्रं शरमरोदुमुपचक्रमे ॥ १४ ॥ विदारताभ्रग्भाणि सक्षवेडितानि वितन्वतः । तस्यानीकमस्य महतो धरं तमधिराहतः॥ १५५॥ अमूर फतेखानो सुसेखानो सुखेऽभवत्‌। फरस्थानपतिः सव्ये पार््ेऽन्यत्र च धाण्टिकः।॥ ददुर्ैव पदं भूमे येऽन्वहं यानयायिनः । ते तमारुरुदुः दरं तदा बत निजः पदैः || ४२ कवीन्द्रपरमानन्दविरचित-- [ १४ अध्यायः ) अचलारोहणपरांस्ततो दद्राऽमितः परान्‌ । शिवसेनाधिपतयः क्रुद्धाः सिंहा इवानदन्‌ ॥ प्रज्वट दविरयःपिण्डनाकीयन्तराश्यनिःखंतः । नलिकागुटिकाभिश्च गण्डदैखेरनेकशः ॥१९॥ उल्कावाणश्च शतयो भिन्दपङ्श्च मूरशः । परानवाकिरन्‌ भूर रिवश्ूराः सहस्षशः॥ रिखचयप९अ्रष्ट।नुपलानुरविरहान्‌ । यां तर पातयामासुः शिवत्न्याः किंरोदूधुरान्‌ ॥ दूर्‌दापततां तषां संषट्।दध्वसंस्थिताः । धाराधरारवधराः समुदूधूतरजेभवाः ॥ २२ ॥ परथुखास्तसक्षणो न ५+रुतचुरािकणकरुखः । [इवाऽऽघातास्प्रथग्मूता उल्कापाताः सदस्तशः॥| उपलः यफराभूताः प्रभूताः १।९त।ऽम्बरम्‌ । प्रत्पत्य प्राहरन्नुचेस्तदुप॑तं @िषट्ररम्‌ ॥ द्रमदपर(पम५ञ्व।लजाटमथस्तदा । अभियन्त्रद्रंतरदमसारपण्डरनेकडः ॥ २५ ॥ खण्डः खण्डद। भूतास्ते यदिट्चमूभराः । खगा इव खमुत्पत्य श्येनश्रेणिमतप॑यन्‌ ॥ उल्कावाणाः क्षण तल्निन्नुपाद्तसलक्षणाः । पर।द्ववद्‌।रुणारावमापतन्त। नभेङ्गणात्‌ ॥ गरख्ञ्वल्नञ्वालननाः कम निलाशनाः । आन्त्वा भ्रान्त्वा परिभान्तां विदु।वर्म[ चमूम्‌॥ एकाऽ गुरिका तत्र नास्कायन्त्रनिगता । भित्वाऽभ्यपातयद्‌ मूभौ जवना यवनान्‌ बहन्‌ गे रद्थषरमुक्त।भिः सिटाभिः राणैवक्षसः । के{चत्मपद् येचित्यमध्वन।ऽद्भऽवतत्थिरे ॥ (गरस्तस्य तट स्याः #ऽ{५ ममम मह्‌ इमभिः | वम>त।21[६तं मूर रक्तवाड़करे। हितम्‌ ॥ समुद्य।नु्वरद्यमानाः प्राणावन। यिनः । परावृत्य रयाद्ास र षेराय प्रतस्थर ॥ ३२ ॥ गु{खकायन्त्रगय।तगु1&क। भिन्न विम्रहाः । जटयन्त्रजखाकारकेयरत्कार्काकुटाः ॥२३३॥ संजातसञ्वरागरभरास्तनुतरस्वराः । *च(प। क्ता एव हृताःतातिभितां ययुः॥ ३४ ॥ पता कमी तामार।क्य द्विषक्कृतपरामवाम्‌ । मुसखानः सजात।यान्सुभटानम्यभाषत॥२५५॥ मुखान उवाच-- अभ महामना पाताः भिनमुत्पाताः १९ पदे । समन्तादापतन्ताऽमृन्‌ पातयन्ति चमपलीन्‌ ॥ सद्य महद्‌ ऽमुप्य पुरदरपतरयम्‌ । यदृस्मान।प विक्रान्तान्‌ विक्रम्याऽऽक्रामति स्वयम्‌॥ निक्िशप्रमवं रो मघां नः प्रथितं यञ्चः। जपयानभितस्तषां नितान्तमयशस्करम्‌॥३८॥ मेव ददध्वं पद प्श्चात्पुरः पयत भूधरम्‌। न जहाति जयः प्रायः संपरायस्थितं नरम्‌ ॥ दति घ्रुवाण एवायं सम तरनिवरसिभिः । पुर॑दराचरुतटीमारुरोह महामनाः ॥ ४० ॥ अथाशरफयाहन तनिक: सश्च भूरिशः । उभाभ्यामपि शेखाभ्यां राज्ञा मन्त्रजिता तथा ॥ प्रबलेन फलस्थाननायकेन च रंहसा । फत्तेखानस्य चानीकेः सामन्तेरप्यनेकश्चः ॥४२॥ सनिर्थोषि्मदामधे्महामेघ इवामितः । तमायेहन्तमारोक्य पुरंदरं सषा ॥ ४३ ॥ स्यः शिवतमादिष्टाः क्ेपिषठाः स्ततो दिशम्‌ । गोदप्रभृतयो योधाः मत्यगृहनुदायुषाः ॥ भुभखानप्रभूतयोऽप्यमून्‌ परचमूमटान्‌। अभायुरमभियोऽभ्येत्य ब्रह इव महुग्रहयान्‌ ॥४५॥ [ १४ अध्यायः | भीशिवभारतम्‌ । ४३ तदा-शरफरदाहिन सदे भुजमदो द्धतः । सुसेखानेन सरुषा अश्क मिनादरतनाभ्यां तु युयुधे भेरवाभिधः। षाण्टिकेन च वीरेण रह महामानी गदापाणिः प्रबलानीकिनीयुतः । सेन्थरन्येश्च बहुर्गि्ह त अभ्याहवस्ममभूतो युगव्यायत्बाहवः । वरहीर्षण्यज्षीषीणो व्मसंवृतविग्रहाः ॥ ४९. ॥ ते तेऽनीकद्वयीयोधाः सविरोधाः परस्परम्‌ । शरासनं विधुन्वानाः संदधानाः रित शरम्‌ ॥ भूयो भूयः सहस्वेति भाषमाणाः स्मयेदुधुरम्‌। तरे पुरंदरगिरेसदा युयुधिरऽदुभुतम्‌।५१॥ तदा पुरंदराथाय प्रहरन्तः परस्परम्‌ । नेकेऽवरोढृमारोदुं बत नके तदाऽकन्‌ ॥ ५२ ॥ मवलोक्य बतान्योन्यमानीय च रारव्यताम्‌। एके मुवस्तलं बाणेः प्यधुरन्य दिवस्तलम्‌॥। यः कस्यचिदुरो भित्त्वा भुजं चिच्छेद कस्यचित्‌। स एवेषुः सकशीपण्यमन्यदोय रिरो हरत्‌ ॥ तत्र प्रसभमभ्यत्य गोदः क्रोधरयोद्धतः । निचखान क्षणुतं भष्ठं मुससखानभुजान्तर। ५५ निश्चात विद्धिषा तेन निखाते निजवक्चसि । यवनः स तु तं भह भोम संनाहमभदिनम्‌ ॥ उभाभ्यामपि पाणिभ्यामुद्धत्य स्वभुजान्तरात्‌ । रोषदष्टाधरतरः सद्य ण्व द्विधा व्यधतत्‌॥ अलचकार तं तत्र रुधिराद्रमुरःस्थलम्‌। यथा रिरेच्वयं सान्द्रगरिकार्व्यरिखातलम्‌ ॥'५८॥ इहान्तरे खड्गचर्मधारी धीरः सदः स्यदात्‌ । योद्धाऽदारफङादेन योदघुमद्धाऽभ्यपद्रत ॥ उभावपि युधा मत्तौ रक्तनेलावुभावपि। उभावपि ससंनाहा महात्साहावुभावपि ॥ ६० ॥ स्वया स्वयाऽसिरूतया परिनर्तितया भृशम्‌ । दिवं सोढामिनीघेतिर्दीपयन्तावुभावपि ॥६१॥ परस्परान्तरपेक्षापरौ पश्चाननस्वरो । भान्तेद्ान्तादिकान्‌ मदान्‌ ददायम्ता विरेजतुः॥६२॥ अथासिपतिरन्योन्यविहितेः क्षतविभ्रहो । एकेनैव क्षणेनैतो रुधिराद्रा बभूवतुः ॥ ६३ ॥ व्याघ्ररतु पुरुषव्याघ्र घाण्टिकं घोरशक्तेकम्‌ । प्रजहार भुजरतम्भ शचवत्या निा्नतया द्रुतम्‌॥ ततः स्वदसृम्दिग्धदेहो युद्धविशारदः । शवत्येव घाण्टरिको-व्युञ्चः प्रवेष्ट तमताडयत्‌॥ ६५५॥ तदाऽमुना हन्यमनो व्याघ्रो व्याघ्र इवापरः । स्वयं दर्दीयामास हर्षयामास च स्वकान्‌ भआकर्णाङ्कष्टधन्वानौ मिनादरतनावपि । अभ्येतं भेरवं चोरं छादयामासतुः ररः ॥६५७॥ ताभ्यायुभाभ्यामुन्मुक्तेः दरर्नीतं शरव्यताम्‌। वाप्तचाख्नीमावं तद भ्राजत तद्वपुः ॥६८॥ स एको द्वाविमो तत्र युद्धमप्यभवच्िरम्‌ । तथाऽपि भरवश्चोरः प्रतिपदे जयश्रियम्‌ ॥६०॥ कावुकेनापि सरुषा पावकपरतिमौजसा । गदाघातेन महता शायिता: शतञ्च द्विषः॥८ ०॥ विीर्णवरवमीणो विदीर्णतरवक्षसः । सहसा. परिमृद्यन्तो दस्तविस्रम्तदेतयः ॥ ७१ ॥ प्रतिप्रतीकनिर्मच्छद्रक्तरञ्जितमूमयः। आयोधनाजिरेऽमुप्मिन्निपतन्तो विरोजरं ॥ ५२॥ विगल्द्रक्तरक्ताज्गाः सुभरास्ते बमुस्तदा । निञ्चरोद्रारसंप्रक्तगेरिकाद्रा इवाद्रयः ॥ ५३॥ न, क तत्र तेषां परेषां च तदमभ्याहवकोतुकम्‌ । व्यलोकत शिवोऽप्यद्धा वीरा वीरश्रयोठसन्‌ ॥ ४४ अवीन्द्रपरमानन्द्विरचितं-- [१४ अध्यायः | तदा पुरंदरतगदतिमकश्मयोाद्धता । प्रणदन्ती प्रववृते रोष्ितोदा महानदी ॥ ७५ ॥ आरुह्य व्योमयानानि श्यतबन्तो दिवोऽन्तरम्‌। ददं दशं सुराः सर्वे प्रशशसुमहाहवम्‌ ॥७६॥ तत्काखकरलितोदामसुर्णडमारामनोदहरः । प्राननतं सुदा तत्र प्रमथः सहितो हरः ॥ ७७ ॥ अतिमात्रं जिघत्सन्तस्ततृक्षणाधिगतक्षणाः । अतृप्यन्‌ प्रचुर प्राप्य पि्ित पिरशिताश्चनाः॥ प्रतरङ्कोऽङ्कमारोप्य करङ्कमकुतोभयः । संप्रक्ररोणितरसं तरसं बुभुजे तदा ॥ ७९ ॥ उदामोडनरोण्डामिडकिनीभिः सम तदा। वपूषि पुपुषुः स्वानि शाकिन्यः सेनिकामिषैः॥ कर्वीन्द्र उवाच- यथा तत्र मुसेखानो गोदेन निहतस्तदा । निशम्यतां तथा सवेमभिधास्याम्यथ द्विजाः ॥ मुसेखानेन बिना भम्मभ्ठः स कोपनः । कालकाकोदराकारकरवारुकरोऽमवत्‌ ॥८२॥ तत्र तत्करवाठेन तडिदाकारधारिणा । पेतुः पटाणाः शतशः शकरीभूय भूतटे ॥ ८२॥ सुसेखानस्तु तद्दृषटर तस्य कर्मातिमानुषम्‌ । तमास्मकरवारेन भुजे सव्ये व्यताडयत्‌ ॥ ८४॥ ताडितः स भुज सव्ये मुसेखानेन वेगिना । नावेपत महावीरो वातेनेव वनटुमः॥ ८५॥ निवद्धश्रपुटो मूरिरोषरुकषेक्षणावुभौ । गतमरत्यागतकरौ घोरखज्गरुताकरौ ॥ ८६ ॥ द्विरदाविव नदन्तौ प्रहरन्तौ परस्परम्‌ । विशीर्यमाणशीर्षण्यतनुत्रौ तौ विरेजतुः ॥ ८७॥ अथान्योन्यायुधाघातदीयमाणाबुमाविमौ । समं रुधिरधाराभिवखधामम्यषिञ्चताम्‌ ॥ ८८ ॥ क्षणमात्नमहयो तत्र युद्धमार्सात्तयोः समम्‌। ततस्तक्कततोदोऽपि ततो गोदोऽधिकोऽभवत्‌ ॥ अथ प्रहोरैहुमिनिभरं विहलोऽपि सन्‌ । बली स पातयामास सं गोदस्य मभेनि ॥ यावदापतति ह्यस्य करवारः स्वमूधनि । तावदरोदोऽसिना स्वेन तमरातिमताडयत्‌॥९.१॥ ताडितः स तदा तत्र गोदेन क्रोधमूर्तिना । आस्कन्धमागमामध्यभागं भिन्नो द्विधाऽभवत्‌॥ निपातितं तदा तस्य द्विधामूतं कटेवरम्‌ । अमूच्च रुषिरोद्भरररूणं धरणीतटम्‌ ॥ ९.३ ॥ जग त्स्थापकवंस्येन मुसेखाने निपातिते । शतरास्तत्र यवनाः रामनातिथयोऽभवन्‌ ॥९४॥ सदेन खड्गिना खड्गयुद्धं योद मपारयन्‌ । परः शरासनं गरववाद्वीगभूयाग्यमग्रहीत्‌ ॥ ततोऽशरफदाहस्य तुदतस्ते जितैः शरैः । विङृष्यमाणमोर्वीकं व्योमान्तवल्यायितम्‌. ॥ अनेकवणीविन्यासमिन्द्रायुधामिवाऽऽयतम्‌ । धनुरभ्येत्य चिच्छेद करवार्करः सदः ॥ स तेन शीघ्रहस्तेन द्विषता द्विदलीक्ृतम्‌ । विचित्रवर्णदुवणनिन्दुराजिविराजितम्‌ ॥ ९८॥ तदा तदाहवसखं विहाय विशिखासनम्‌ । सद्यस्तमहितं हन्तुं घोरं परिघमाददे ॥ ९९ ॥ पश्चाननसमस्तन्वा तन्वानोऽतितमां युधम्‌ । गरृहीतमात्रे चिच्छेद सदस्तस्य तदायुधम्‌ ॥ आदत्त तत्र हस्ते स्वे स म्छेच्छो यद्यदायुधम्‌ । सदो वीररसावेशात्‌ तरसा तत्तदच्छिनत्‌। ततो निरायुधो भूत्वा इत्वाऽनभिमुखं भुखम्‌ । यवनः स परादृृत्तिपथं रेभे यथासुखम्‌ ॥ १५ अध्यायः † भ्रीरिवभारतम्‌ । ४५ अथ प्रतिभटात्तस्माद्‌ घाण्टिकोऽपि दुतं तथा । अपदरुतश्चिरं युदध्वा द्विरदाद्‌ द्विरदो बथा ॥ भेरवं भेरवं मत्वा मिनादरतनावपि । संवतैसमयगप्रायात्संपरायादपेयतुः ॥ १०४ ॥ पुरंदरात्परावतेमानां त्राणार्थिनीं चमूम्‌ । नारोकत फतेखानो ग्छानोऽनमिसुखीभवन्‌ ॥ अभिमुखमुपायातं तत्र प्रभूतवल बलाद्धि किर फतेखानं भङ्क्त्वा स शाहनृपामजः॥ अविहतगतिर्दवोद्रेकादुदित्वरविक्रमो विजयपुरभूशकं जेतु बताभिमुखोऽभवत्‌ ॥ १०६॥ भृद युद्ध्वाऽवाप्तः शिवधरणिपाखादमिभवं फतेखानो म्ानो विजयपुरमभ्यणेमकरोत्‌ । तमाकरण्योदन्तं सदक्षि महमृढदेन सहसा ममजे चिन्तान्धो सुचिरमनुतपेन मनसा ॥ १०७॥ हत्यनुपुराणे सयवं निवासकरकवीन्द्रपरमानन्द विरचितायामध्याय- शातसंमितायां वैयासक्यां संहितायां मुसेखानवधो नाम चतुरदुदोऽध्यायः ॥ १४ ॥ पञ्चदशोऽध्यायः । कवीन्द्र उवाच-- पैर: पुरदरतरे मुसेखानं निपातितम्‌ । प्रमूत सेन्यमन्यच्च पराक्रम्य पराहतम्‌ ॥ १ ॥ फत्तेखानं च विमुखीकृतमन्तिकमागतम्‌ । निशम्य महमूदेन मुमुदे न दिवानिराम्‌॥२॥ अथो विदृयमानोञन्तः फत्तखानस्य भङ्गतः । स्वे चेतसि चिरस्येत्थं महमूद व्यचिन्तयत्‌ ॥ सहो अहरदिवममी अस्माभिः परिपाखिताः । क्षिण्वन्ति यवनानस्मान्‌ क्षत्रियाः काठनोदिताः समृद्धिमाधिकां रुन्ध्वा दु्मदात्मा मदाश्रयात्‌। साहसी शाहराजोऽयं मनियोगं न मन्यते ॥ अनेन कोपनेनाद्धा विधायोद्धतमाहवम्‌ । पुण्डीकपुरोपान्ते विजितो रणदृख्टः ॥ ६ ॥ अनिन मन्त्रकट्या कितो मटिकोऽम्बरः । निरगसेन निकृतः स चानेनागेश्वरः ॥७॥ चिररात्राय पित्रेव येनायं पारेपाटितः । स निजामोऽप्यनेनोच्चेरनिङृतिस्थेन वश्चितः॥८॥ काणीरकाः क्षोणिभृतः पारेदाय मदीयताम्‌ । बतेतन्मन्त्रयोगेन प्रथयन्त्येतदीयताम्‌ ॥९॥ मुहुराहयमानोऽपि नाऽऽयातोऽयमुपहरे । अपातयदय द्यस्मज्यं संदरायगहरे ॥ १० ॥ अनेनोपङ्ृतः पूर्वमिमरामः पदे पदे । निवेरितोऽयं संतुप्य तेनाप्यत्युन्नते पदे ॥ ११॥ अनेन हेतुना द्यध्य मन्तवः शतशो मया । अतिकरान्ताध्वनोऽत्यथं क्षान्ता एव दिने दिनि ॥ आगांसि सुगरीयांसि क्षतु नैव क्षमोऽभवम्‌। तदानीं निग्रहायास्य मुस्तुफाखानमादिश्चम्‌ ॥ अस्मिस्तु निगृ्हीतिऽस्य सुतौ शमुरिवावुमो । उन्नद्धीभूय युध्येते मन्निमज्नरोटधमौ ॥ पित्रर्थे चमुना तत्र फरादुैकष्मिावितः । संपराये शिवेनात्र फत्तेखानोऽपि यापितः ॥ ४६ कवीन्द्रषरमानन्दपिरषितं- [ १५ अथ्यायः अलं बरमहो हेभोः किरु येन यशस्विना । फरादस्तत्र भघ्नो न भमन कित्व मन्मनः॥ शिवस्य यस्य हस्तिऽद्य धरो सिंहपुरंदरौ । सोऽहंकारं कथंकारं न करिष्यति मय्यरौ ॥ रणो यत्राजनिष्टायं भीषणो भीष्मपर्वतः । सुतरां दु््रहोऽस्मामिः स पुरंदरपवेतः ॥१८॥ विञ्गरूरे परे शेभुं शिवं चाद्रौ पुरंदरे । न्यवेरायत शाहोऽयं किमस्मसारभयते ॥ १९ ॥ जनकः दाभुदिवयोनं मोक्तव्यो मया यदा । समृद्धाये भियेऽसुष्ये बत देयोऽख्रलिस्तदा ॥ पदाकुरिि निमृक्तो मोक्तव्योऽयं मया यदि । अपकारपरस्तर्ि किं मां नापकरिप्यति ॥ अय मोक्तव्य इत्येको मोक्तव्यो नेति चापरः । मन्त्रयोरुभयोमन्ये प्रथमो मद्धितावहः ॥ सवेथा जिह्मगस्यास्य रोषो मन्मन्त्रवेभवात्‌। अपकारपररयापि प्रयास्यत्यवकेशिताम्‌॥ २३॥ इमामपि हृत्वा निधास्याम्यस्य मुधनि। न विस्मरिष्यति घ्नां कुर्कानोऽयं गुणाम्रणीः ॥ चिरं विचिन्त्य मनसा सुधीर्धीसिचिवानिदम्‌। न्यगदयदिले युक्तमित्यमन्यन्त तेऽप्यरम्‌॥ अथ तं मङ्गलसानं निर्माम्बरमूषणम्‌ । परिवेषविनिुक्तं नवीनमिव पूषणम्‌ ॥ २६ ॥ उपहर समानाय्य मानाष्ैमुपवेश्य च । अनुनीय च सोष्ठासं महमूदोऽभ्यभाषत ॥२७॥ महमूद उवाच-- मत्तो ह्यजानतो जातं तद्धि नो विद्धि जानतः। न जगत्यत्र दुर्जयं राजंस्तव विजानतः ॥ विहितो मुस्तुफेनोच्च्रेषादफजलेन वा । तं मम्तुतन्तु राजन्द्र मदीये मन्तुमर्हसि ॥२९॥ दिद्षुस्त्वामहं यस्मे यलानकरवे बहून्‌ । बत मे संमदः सोऽभूदस्तु वा माऽस्तु वा तव ॥ उक्तोऽपि म्रदभिवाक्येः पारमुक्तोऽसि निग्रहात्‌ । अभिजातोऽसि मूपारु मदभीष्टपरो भव एकामयप्युपकारस्य कणिकां प्राप्य निवृताः । शतमप्यपकाराणां न स्मरन्ति महान्ताः ॥ अणुनाऽप्यपकारेण परिक्चुमितमानसाः । उपकारसदह सराणि न स्मरन्त्यपचेतसः ॥ ३३ ॥ अपकारसहललाणि करोत्वलमसउजनः । उपकारसहस्राणि करोत्येव तु सज्जनः ॥ ३४ ॥ उपकार परछृतं स्मरन्ति स्वकृत न ये । त एव धारणावन्तः कृतज्ञाश्च सतां नये ॥३५॥ उपु्छारपरं रोकं प्रमुर्नोपकरोति यः । स्वम्ररन्धा इव मुधा समृद्धा अपि तच्छियः॥ शिक्षयस्व कनीयांसं तनयं गवैपवतम्‌ । महाराज मदीयं मे देहि तं सिंहपवैतम्‌ ॥ ३७॥ नै हि मां मञश्चतितमां सिंहरेरम्रहाम्रहः । मदीयेन नियोगेन शिवायास्तु पुरंदरः ॥ ३८ ॥ करोह मह्यं सोऽप्यद्धा विद्धरूरमुपायनम्‌ । यद्धमेन फरादेन व्यधीयत पलायनम्‌ ॥ ३९ ॥ नियुज्ते नियोगार्हान्‌ काययाऽऽयौ क्षणे क्षणे । तन्न कुर्वन्ति ते तर्हिं को हेतुः शीररक्षणे ॥ ्श्ीश्यक्ते कायीर्था कार्यी तं निषेवते । तयोरन्यतराकायीन्न काथमुभयोरपि ॥४१॥ नुः सौहित्यं विना पानं विना प्राणं न विग्रहः । विराजते महाराज नानुयानं विनाऽनुगः ॥ धोदक्तेन बहना तवाहं तवं ममाधुना । अम्योन्यमवह््मि्ि रो कस्यास्यावरम्बनम्‌ ॥ | १६ अध्यायः] भरीशिवभारतम्‌ । ४७ अर्पवर्णमयीमित्यमनस्पार्थगरीयसीम्‌ । येदिलः राहराजाय श्रावयामास भारतीम्‌ ॥ ४४॥ यत्र यदून्यज्ञयामास महमूदो बदावदः । शाहः स्वेन स्मिता्धन तत्र तस्योत्तरं ददौ ॥ स तदानीं महाबुद्धिमहमदं मदोद्धतम्‌ । तद्दुद्धितयीदानसंप्रदानममन्यत ॥ ४६ ॥ अथ तस्य विमुक्तस्य सल्छृतस्य यथायथम्‌ । येदिलः सदनद्भारि द्विरदाश्वमबन्धयत्‌ ॥ स तदा जगद्ाह्लादतत्यरः परसंकटात्‌ । मुमुचेऽम्भोधरवटापरलादिव चन्द्रमाः ॥ ४८ ॥ बन्धुः सस्य रोकस्य म॒क्त्तस्मात्स निग्रहात्‌ । व्यराजततरां तत्र दिवाकर इव अहात्‌ ॥ सुक्तमात्रः स युक्तोऽमूढनीकेन मरह।यसा । दिदीपे जगती सव तदीयेन सुतेजसा ॥ अथ रोमुमहाबाहुरनतिक्रमर्ण।यया । बिङ्गरूरं पुरं सयस्तत्याज पितुराज्ञया ॥ ५१ ॥ समर्थोऽप्याहवं कठुमदेयमपि संथथा । शिवः सिहाचलं प्रादात्‌ पित्रथीय गरीयसे ॥ ५२ ॥ अथ निज इति मत्वा पूजयित्वा वचोभिः पदि पदि विहिताभिः प्रीणयिस्वोपदामिः । 9 अ उपचितबहुसनः प्रेषिता येदिटेन प्रतिभटविजयाथं शाहराजः प्रतस्थे ॥ ५३ ॥ दत्यनुपुराणे सूर्यवंशे निवासकरकवीनद्रपरमानन्दविरवितायाम- ध्यायशत्षमितायां चयासक्यां संहितायां दर्गद्वयप्रदानं नाम॒ पञ्चदशऽध्यायः ॥ १५ ॥ प्‌,इश)ऽध्यापरः | कवीन्द्र उवाच-- अथाभिमतलाभेन महमृद्ेऽतिनिवैते । स्वयं ॒तु पितुरथाये वितरणे सिंहप्धते ॥ १ ॥ आहूय स्वणेरामाणमग्रजन्मानमन्तिके । शिवोऽद्धा मन्त्रवित्तत्तन्मन्त्रवोदिनमव्रवीत्‌ ॥ २॥ श्िव उवाच-- जानतामतिमृधेन्यं यं धन्यं जानते जनाः । स मां नृनं न जानीते महाराजो महामनाः ॥ अजानानो न जानातु सुखेनैव सते। गुणान्‌ । जानानो यन्न जानीते तदूदुनोति हि सन्मनः सोऽज्ञास्यवर्हि मां तर्हि नादास्यिहपर्वतम्‌ । केऽन्यथा तरसा जेप्यत्तमिमे मत्करस्थित म्‌ | अप्रमत्तोऽपि यो मत्तो द्विषते सहपर्वतम्‌ । आदापयचदिलाय 1 वक्ष्ये तं महाव्रतम्‌ | स्वयं नियन्ता विश्वस्य विश्वस्य वत वेरिषु । सुख सुप्ते। निजगृहै ततो निजगृे -रिभिः॥ नाबज्ञेयाः खट जेन वराका अपि विद्विषः । प्रशाम्यते पतगेन प्रज्बलन्नपि दीपकः | दीपं विनादययन्नेव परतगश्चद्धिनकश्यति । तुल्यतां कस्तयोस्तर्दि जात्यन्ध इव परयति ॥ नूनं पिषीरकोऽप्येकः प्रविश्य कारणः करम्‌ । भवत्यन्तकरस्तस्मादल्पं मन्येत नो परम्‌ ॥ महो महाबाहुरसो जानानोऽपि महानयम्‌ । गणयत्येव न परानस्य दोषो महानयम्‌ ४८ कवीन्द्रपरमानन्दविरचित- | १६ अध्यायः ] अरातिनिगृीतेन दाहेन गुरुणा मम । यः प्राप्तश्चिररात्राय कारागारपरिश्रमः ॥ १२ ॥ तस्य निर्यातनं कतु संप्रवृत्तोऽस्मि सवथा । यवनान्तासवृत्ताऽचप्रभूतयत्रास्तु मस्मथा ॥ यः परस्मादिभेत्युचचेः परस्तस्मादूविभेति च । न विभेति परस्माचः परस्तस्मादनिभेति हि ॥ नूनं मया निहन्तव्यास्ते ते यवननायक्राः । शारधिद्वितयस्थेते तेजिताः सन्ति सायकाः ॥ विजयाहपुरभरादोत्युकं संप्रति मन्मनः। अतोऽ नायसे सद्यो नियुज्यन्तां तुरंगिणः ॥ युवणरार्मोवाच-- दुरन्तं ब्व दुरन्तः पापसंचयः। दुरन्ताऽरम्याितागहौ दुरन्ता गुरुगर्हणा ॥ १७ ॥ विधाय बद्वह तव तातः ताम्रः । नाभूद्वहितो यर्हि तदहैस्तर्दिं निग्रहः ॥१८॥ स प्रमाया महाराजो मन्त्िणस्तस्य सुव्रताः । तेन यह्लववरं कृतं सोऽपनयः कृतः ॥ तनुते यद्यरं वैरमबलीयान्‌ वरीयसा । तर्हिं तस्य परीभावे सवथा प्रभुरेव सः ॥ २०॥ दानमभ्यधिके रातो समे साम विधीयते। उने दण्डविधिः प्रोक्तो भेदः साधारणः स्मृतः दिने दिने भवन्नूनः समः साम्यं विमुञ्चति । आधिक्यं चाधिका येन को भेदं न प्ररोसति॥ नरन्द्र नूनमृनेऽपि द्वेषो भेदमदहति । ऊनस्याप्यूनताऽत्यथं हितायेव भवेद्धि ॥२३॥ ऊनोऽपि यदि दनोऽयमिति मत्वाऽनुनीयते । तरन्तः शछ।घमानोऽसो स्वमेव बहु मन्यते ऊनानामप्यनूनत्वममनूनानां तथोनता । द्यते मनुजार्धड़ समयान्तरयैमवात्‌ ॥ २५ ॥ तस्मादूने नरन्द्रेण द्विषि दण्डा विधीयते । मते पर्युरषां येन मनः सम्यङ निधीयते ॥ समथश्वासमर्भश्चन्युपायो द्विविध) मतः। द्वितीय ह्यवकेदी स्यादथमस्तु फरेमहिः ॥ योषितः सारदार्ण्य मदिरा माहदायिन) । दुरोदरं घनहरं कादयं काथहानिङृत्‌ ॥ वाक्पारु्यमरक्ष्मकं मृगया पापका र५ । नरेद्र दण्डपारुप्यमत्यथमयशस्करम्‌ ॥२९॥ तस्मादेतानि सक्तापि व्यसनानि परित्यजेत्‌ । वतान्यतममप्येषां मति्नशाय जायते ॥३०॥ येषामेकतरेणापि मतिञ्द्यो विधीयते । तान्यनेकानि संसेव्य कः पुमान्न प्रहीयते ॥३१॥ नीतिक्चान्ञेषु विरसं निजकायंभराटसम्‌ । मानुषं विजहाति. श्रीव्यसनापन्नमानसम्‌ ॥ मुष्णन्त्य्ेः प्रमत्तेऽसिन्केश कोराधिकारिणः। तुदन्ति च दुरात्मनो राष्ट्र रा्ाधिकारिणः॥ तत्तद्रयसनसन्तस्य वेचित्यमुपचीयते । वेचित्योपचयादुच्चैरोचित्यमपचीयते ॥ ३४ ॥ भनोचित्यापचयादेनं जनाः सर्वेऽवमन्वते । विनियुक्तश्च कार्येषु नैव तान्या कुैते॥ भथ क्रोधोदूधुरोद्युचेरुच्चरन्‌ रुदातीं गिरम्‌ । दिने दिने तुदत्येतान्‌ समेतानपि संसदि ॥ ततो शनुक्षणङृतासूक्षणक्षतचेतसः । परोक्ष परिभषन्ते तथा चोपटसन्त्यमुम्‌ ॥ ३७ ॥ > (~. हेतो भुश्वत्ययु केऽपि केऽप्यगुप्सिन्नुदासते । के चिंद्धिपक्षपक्षान्तनिपत्य सुखमासते ॥३८॥ [ १६ अध्यायः भ्रीहिवभारतम्‌ । ४९ प्रकोपनममुं मत्वा यपन्त्यव तु केचन । भजन्ति न यथापूरवमत्यजन्तोऽपि केचन ॥२९॥ सप्तव्यसनसक्तत्वाद जानानदछरं बलम्‌ । मन्यते प्रभुमात्मानमहंकारेण केवलम्‌ ॥ 9० ॥ व्यसनासक्ताचित्तन यनेत्थं बत भूयते । जेत्रयात्रापैरेः सद्यः परैः स परिमूयत ॥ ४१॥ गिरयो नैव गुरवो गुरुरेव गुरुमतः । भवताज्तर प्रभवता दत्तः सिंहाचटस्ततः॥ ४२ ॥ प्रदत्ते द्विषतेऽमुप्मिन्विमुक्तश्येत्स पार्थिवः । तर्हि दक्तोऽपि भवता न दत्तः सिंहपवतः | यः सिंहपवेत मेने समं शादसुमेरुणा । विद्गरूरं च नगरं किं कृतं तेन वैरिणा ॥ ५५ ॥ उपक्रान्तमिदानी तु त्वया विजयमण्डलम्‌ । सुविक्रान्तस्य न॒पतेः सवमेव महीतलम्‌ ॥ ५ ५॥ राजा तावत्ततो मन्त्री सुद्ृदो विपुर धनम्‌ । राष्ट दुगौणि सन्यानि राज्यस्याङ्गानि सप्त ५॥ एतरविकसेर्यक्तं राञ्यं सद्भिः प्रयस्यतं । एकेनापि विहीनं तदितररुपदस्यते ॥ ४५॥ मोखिनरपो मुख मन्त्री धनसन्ये भुजद्वयम्‌ । राषटमन्यद्वपुः सर्वं सुद््दः संधयो रदा: ॥ दुगाणि तु ददन्युचस्वदस्थीनि तदन्तरा । एवमङ्गानि राज्यस्य सप्तोक्तानि मनीषिभिः ॥ सप्ताङ्ग्यास्य राज्यस्य धम आत्माऽभिधीयते । मन्त्रः प्राणो बरु नतिरनी(परसमथता ॥ दण्डो यथोचितः ३(4मघर्मा रिपुरुद्धतः । मदः परस्परं भद्‌ द।धमायुरभयता ॥ ५१॥ जनरञ्जनयुरक दर्॑नं दीधद।दता । प्रतापः प्रोञ्ज्वरु ख्पं विमला बुद्धिरायुधम्‌ ॥*२॥ तथेव वख्वद्वैरमन्तरायः प्रदे"(पितः । प्रमादस्तु मवननिद्रा प्रबोधः सावधानता ॥ "५६ ॥ सम च विषमं चेति नरं द्विविधमुच्यते । प्रथम त॒ समनाऽऽहुूतायमधिकेन चत्‌ ॥ समे समल्वादुभयानं भवेद्धिजयः खट्‌ । अधिकस्य।।धेकत्नन पिषन निजय। दवम्‌ ॥५५॥ फतेखानपभङ्गेभ मुसखानवधेन च । अहर्दिवे प्रभ त्यं महमूद्‌।ऽभ्यसूयति ॥ ५५६ ॥ परय येदिरदिष्छन्द्रे। निषयानन्त९। तव । यवन।। बस्नि। तुभ्यं द्र्यत(ऽहानश्ं नप ॥ जम्‌ उमयतो यदस्य द्वेषणो रपण तव । तस्य नूनमिह्‌ स्थानं (स्थाः स्थानि न संभरति ॥ अतेऽतिदुर्मम स्थानमास्थाय जगतीपते । यतस्व जगती जतं किमजय्यं शिवध्य ते ॥ कण्ठेकाटिन कलखासः स मरुः शम्बपाणिना । अम्यन्तरमपां पद्यु: सिश्चिये दनुजारणा ॥ न इय दुर्गमित्येव दुशमं मन्यते जनः । तस्य दुगमता त्तव यत्ममुस्तस्य दग॑मः ॥६१॥ प्रभुणा दुगैम दुग प्रमुदुरभण दुभमः । अदुमतवादुमय। वि द्धिषनेव दुम: ॥ ६२ ॥ सन्ति ते यानि दगणि तामि सवाणि सवथा । यथा सुदुगंमाणि स्युस्तथा से सधौयताम्‌ | सुवणङमणो वाचमिमां श्रुता नृप।त्तमः । माननीय) ऽतिमहतां माननौयाममन्यत ॥६४॥ प्रभुत्वं बिभराणश्चिभुवनपरित्राणकरणे पितृद्धेधिद्रेष तदनुतनुजः खाहनरमणेः । निरातङ्कः सक्तो यवनकदनायातिमहते समम्रामप्युर्वीममनुत वसन्तीं करतल ॥ ६५ ॥ इत्यनुपुराणे सूयव निवासकरकयीन्द्रपरमानन्दविरचितायामध्यायश- लसमितायां वेयासक्यां संहितायां [ शिवं प्राति सुवण ङृतोप- देशो नाम ¡ षोडशोऽध्यायः | १६ ॥ ५० कवीन्द्रपरमानन्दविरचित-- [ १७. अध्ययः ! सप्तदश) ऽध्यायः । कवीरद्र उवाच-- ततोऽफजरूमाहहय स्यीयसन्यधुर्‌थरम्‌ । अद्टीराहः स्वयं वाचमुवाच समयोचिताम्‌॥ १॥ जरह शाह उवाच-- हितावहर्त्वमस्माकमस्मिन्‌ चनिकस्चये । विरोद्ध। द्विजदेवानां कालः करिरिवापरः॥२॥ प्रस्थितेन त्वया पृथ प्रतनाव्यूहवार्तिना । रामराजान्वयसुवे। राजानो युधि निज्ञिताः॥२॥ करतप्रत।पसंताः प्रतापे तव जाग्रति । बत श्रारङ्गराजोऽपि रणरङ्गाद्विरञ्यते ॥ ५9 ॥ त्वया तिक्रम्य वरण क्षणाक्तणपुराधिपः । सर्पो जाङ्धुखिकेनेव रफुरद्पा वदीृतः ॥५॥ त्वया मन्दरसारेण मथिता मधुरा पुरी । निगद्य नगरीं काश्ोमाह्तं चापि काञ्चनम्‌ ॥६॥ पदे षद शुभवता भवता ककरीकरतः । व्यस्मरद्वीरभद्रोऽपि च्छत्रचामरसपदः ॥ ७ ॥ बिभेति सिंहट्पतिभत्तो सङ्कापतिस्तथा । भजत्यम्भोधिरपि मां तदिदं पौरुषे तव ॥ ८ ॥ प्रचरन्त्यचलः सप्त चटत्यफजर त्वयि | क्षुभ्यन्ति चाब्धयः सप्त दपा: सीदन्ति सप्त च॥ यतन्द्रप्ररथनाधाऽपि नश्चम्य तव पौरुषम्‌ । रेप्रावरावई। भूता न निद्राति दिवानिशम्‌ ॥ एताद।त मह।५।९ दुजये त्वयि जायति । मद्यं दुद्यत्यहोरात्रमहो शादहसुतः शिवः ॥११॥ हन्त तेन मद्यत्साहयता वीरेण मानिना | स्वधम।भिनिविष्टेन म्लेच्छधर्मा विहन्यते ॥१२॥ क्रमणाऽ<क्रम्य विकटां करण्टरव हृवारवीम्‌ । एष आलमवशो नैव मन्यते मम शासनम्‌॥ छरग्र चलचित्तस्य खटरयार्य समाश्रयात्‌ । मम चित्त चिरं धत्ते शेखः सद्योऽप्यसद्यताम्‌॥ महमृदेन पित्रा मे यदि न स्यात्स वारितः। तहिं स्यान्मज्ञिते~म्भोधौ तेन राजपुीश्वरः॥ स चन्द्ररराज निजित्य पत्रामात्यसमन्वितम्‌ । जयवर्ौं च नगर्‌।मम्रही।नरवम्रहः ॥ १६॥ दत्तोऽवरङ्गदा्ाय मया यः संधिकाम्यया । नीबरृन्निजामश्चाहस्य सपवतवनाकरः ॥१७॥ स तेनाऽऽलवशनास्मानवमत्य प्रतापिना । परानःयविनीतेन प्रसद्य स्वह) कृतः ॥१५॥ अतरितागमोऽभ्भत्य द्रयुव्रत्तिपरायणः । मत्पत्तन पुरभ्रामानुदूवत्ताऽयं विटुण्ठति ॥१९॥ अहोरात्रेण पक्षेण गम्यं पक्षद्रयेन च । अत्येति स किंटाध्वानं क्षणेमेवाकुतोभयः॥२०॥ अथं कैमारमारभ्य निक्रतिप्रज्तिः स्वयम्‌ । यवनानवजानाति जाप्रदुग्रपराक्रमः ॥२१॥ अक्रम्य तोग्नववत्राणां नगराप्युरुविकमः । नगरप्रभूतीन्येष चण्डचण्डमदण्डयत्‌ ॥२२॥ स्थेयं निजामराषटस्य गृदीतस्य।पि यज्ञतः । अपि दिष्णीपतिर्नेव मनुतेऽस्माद्विशङ्कितः ॥ पितामहेन मे पूवे पिता तस्य विवर्धितः । शाहराज। दुर्विनीतं तं न शिक्षयितुं क्षमः ॥ अयं विगृह्य पित्रा मे निगृहीतं प्रतापिना । शाहराजं महाबाहुरेनेव म्यभोचयत्‌॥२५॥ नो दृयते परमयादयमल्पवया अपि । अतिक्रामति चाप्यस्मान्‌ विस्मापकपरःक्रमः ॥२६॥ दिनि दिने वर्धमानः परतपिन सह्‌ ्रिया। जयमाश्रीयते मूयेराकाङ्कक्षितसगरद्धिभिः॥२७॥ ( १७ अध्यायः ] भ्रीरिवभारतम्‌ | ५१ शनेः शनैरेष बली पदं कुर्वन पुरः पुरः। अस्मद्राञ्य समाच्छि्य करिष्यति करिमात्मसात्‌ ॥ तज्ञयाय पुरा वीरान्यान्यान्परास्थापय मुहुः । न प्राप्ताः पुनराघ्रत्तिं ते तं प्राप्य प्रतापिनम्‌ ॥ निवांणमरिीराणां कुवीणमकुतोभयम्‌ । त्वां विना तस्य जेतारं नाम्य पश्यामि कंचन ॥ तस्मात्त्वमेव गत्वा तं कृतदुगपरिभहम्‌ । सविभरहं ग्रहमिव निगरृह्ाऽनय दु्रहम्‌॥२१॥ कर्वान्द्र उवाच-- एवमुक्तऽतिविभ्नम्भादष्टीहाहेन मानिना । प्रोवाचाफजटः प्रीत्या प्रस्तुताथमयं क्च; ॥ अफजट उवाच-- विश्रम्भणापि च प्रेम्णा यदाज्ञापयति प्रभुः । तस्य कती स एव स्याह्णीभूतस्तु किंकरः॥ द्विषद्वगेक्षयकरी जागर्ति किल या मयि। कार्यमाद्िश्ता साथ्य यक्तिरुत्तेजेता वय।॥२५४॥ उभ्राय विग्रहायासमे त्वया प्रेषयता ह्यमुम्‌ । अवम्यनुग्रहेणेष र॑गरृदीता<नुगः रवयम्‌।।२५५॥ कतव्य भृत्यवगौय स्वामी चेन्न समादिषेत्‌। अरित नार्ताति कर्ता तस्यज्ञारयति ५।रपम्‌। अहमद्धा भृ बद्ध्वा म्पधीकरमहर्निद्चम्‌ । तमन्तकमिवोदृवृत्तमानयिप्ये तवान्‌ ॥ परविद्य देद्य काणीटं निर्जिता रतश नृपाः । स जयग्तमनि!जत्य जीवता मे निरथकः ॥ कवीन्द्र उवाच--- इयुक्तवन्तमत्यथं समर्थवटदर्पितम्‌। कतु प्रतिश्रुतं कम॑ सद्य एव संमुघत्म्‌ ॥ ३९. ॥ येदिलोऽफजल तत्र प्रस्थापयितुमाहतः । तदा संभावयामास बहुभिः पारितोपिर्कैः ॥४०॥ ततः सरलपर्याणप्रष्ठानपुषटास्तुरंगम।न्‌ । तथवाऽऽभरणोपेतान्‌ मद्रजातीन्मतेगजान्‌ ॥४१॥ तनुत्राणि शिरसख्राण शस्राणि विविधानि च । विचित्राणि च वस्राणि निजानि विषूढानि च ॥ तिरस्कृतविमानानि याप्ययानान्यनेकधा । रौप्यान्‌ रौवमांश्च पयङ्कान्‌ करङ्कंश्च पतदग्रहान्‌॥ रत्नो त्तसानथो मुक्तास्जो हीराङ्दानि च । कटकारयूर्मिकाश्चापि चित्ररत्नचयाङ्कताः॥४४॥ तथा द्वीपान्तरोत्थानि जातित्रषठान्यनेकराः । अष्टीशाहादफजटः प्रापत्कोषांश्च कोटिरः ॥ वज्रधारामिव शितां रत्नकोषनिवेशेताम्‌। निजां पाणिर्थितां प्रादासमुस्तस्मे कृपाणिकाम्‌॥ स्वामिनेवाथ विन्यस्तां परेम्णा सारसनान्तरे । सरत्नकोषाभरणां स वभार कटारिकाम्‌ ॥४७॥ ततः पुनः पुनस्तस्मै प्रीत्या प्ास्थानकालिकी . । कृत्वा नतीरफजलः प्रचचाराचलोपमः ॥ प्रचलन्तममुं तावलणमन्तं मुहुमुहुः । पद पदेऽनुजगराह दिशन्ती दयादरशम्‌ ॥४९॥ तं वीरमान्यं सेनान्यं स विधाय महामनाः । अन्यानमृश्चमूनाथांस्तत्साहाय्य समादिशत्‌ ॥ अम्बरः शाम्बरसमः प्रतापी याकुतः पुनः । महामानी मुसेखानः पठानो दसनोऽपि च ॥ रणदृरहसूनुश्च रणदृलहसंज्ञकः । तथवाङ्कुशखानोऽपि निरड्कुशगजक्रमः ॥ ५२ ॥ बर्बरः खेरुकणस्य प्राप्तो यः क्रीतपुत्रताम्‌ । स हिखलो महाबाहुः प्रत्याथदूमक्रुजरः ॥ इत्येतेऽन्ये च यवनाः ससैन्याः सयुहद्रणाः । सः स्वामिसमादेष्टास्तं सेनापातिमन्वयुः ॥ ५२ कछवीन्द्रपरमानन्द विरचित- [ १७ अध्यायः | जितानेकप्रतिभटाः प्रसमं सभरोद्धराः । घोरकम॑कृतो घोरफटा अपि तमन्वयुः ॥५५॥ पाण्डरो नायकश्चैवं खरारोऽपि च नायकः । कल्याणयादवश्चापि नैकसेनिकनायकः ॥ समुचदुद्धसरम्भो मम्बो भृशबर्स्तथा । विश्वविश्रुतकमाणो घाण्टिका: काण्टिका अपि ॥ दव्येतेऽन्ये च राजानः मामन्ताश्च सहखशः । चतुरङ्चमूयुक्तास्त सेनापतिमन्वयुः ॥५८॥ ततः करातीन्तिकादिष्टे समये तस्य गच्छतः । अभव्य सीन्यभवन्दुर्मिमित्तान्यनेकदाः ॥ सपक्षपात क्रोशन्तः प्रकामं वामगामिनः । वृथेति कथयामासुवायसास्तस्य साहसम्‌ ॥ वत भेजे दिनार्धेऽपि भानुरस्पष्टभानुताम्‌ । प्रजज्वलेवान्तरिक्षं बमूवुधूसरा दिक्च: ॥६१॥ स्मैव महद्युल्करा निपपात दिवस्तरात्‌ । घनं विनैव च व्योम्नि बमूवाञ्चनिनिस्वनः ॥ ववाधचिरे प्रतिमय दिशमेन्द्रीं श्रिताः शिवाः । भङ्कमाप ध्वजो यानान्यप्रहृष्टानि चाभवन्‌ ॥ अवाप सहद्रेणुवर्षी वातः प्रतीपताम्‌ । बश्रामाम्र प्रणुन्नोऽपि वारणः प्रतनाग्रणीः ॥६४॥ यचप्येतानि चान्यानि तन्निमित्तान्यवारयन्‌ । तथाऽपि स रणोत्साहं नामुश्चन्मुचिरयथा ॥ ततः स प्रस्थितस्तस्मासत्तनाद्विजयाहयात्‌ । योजनाधमिते देशे वसति स्वामकल्पयत्‌ ॥ तत्राऽऽगताभिरभितो वाहिनीभिः समन्वितः ।स विवेशोन्मुखः सन्यस्यूहोऽम्भोधिरिवाऽऽबभो महाहवर्णरुच्छरयच्छादितम्योममण्डेः । नवेरुत्तम्मितस्तम्भर्मण्डितं पटमण्डंपः ॥६८ ॥ प्रो्टसत्काण्डपटकप्राकारमयमण्डपम्‌ । विचित्रासनविस्तारस्तारितिसभान्तरम्‌ ॥ ६९ ॥ पुञ्जीकृतेष्टभूयिष्ठवप्तुसंमारभापुरम्‌ । उचरु्तानितोष्टोचप्रच्छायाश्चितचत्वरम्‌ ॥ ७० ॥ अविदृरपुरोदशद्वयीनद्धतुरज्मम्‌ । समद द्विरदव्यृह ब्रहितस्पृष्टदिक्तरम्‌ ॥ ७१ ॥ जागरूकेरहोरात्र गटिकायन्त्रधारिभेः । कोदण्डिमिस्तथाऽन्येश्च खज्ञसेटक पाणिमिः।॥५२॥ अपरश्च तथा पारश्वधिकः राक्तिदेतिकैः। अभिगुपराष्टदिग्भागममितःस्थितिरालिभिः॥.७२॥ तदनेकानकोदम्रवा्यनिर्घोषभीषणम्‌ । तत्तत्कायविधिव्यग्रजनकोखहरकुटम्‌ ॥ ७४ ॥ यथास्थानस्थितारोषजनरन्धसुखोदयम्‌ । सैन्य सैन्यपतिः सवं गुरुगवं व्योकत ॥७५५॥ समामे साभिमानः स भृरामफजलरः स्वामिनो र्न्धमानः । दोयश्रीशोभमानः सपदि भृशवरं भूपति जतुकामः । दर्देवाङ्ृष्टचिच्तः पथि पथि परितो दुर्निमित्तानि पदयन्‌ वैराटं राष्ट्मन्तगतगुरनिङतिः क्षिप्रमभ्याससाद || ७६ `) इत्यनुपुराणे सूयवंशे निवासकरकवीन्द्रपरमानन्दविरचितायाम- ध्याय्यतसंमितायां वैयासक्यां संहितायामफजटभ्या- गमो नाम सप्तदशोऽध्यायः ॥ १७ ॥ [ १८ अध्यायः भ्रीरिषेभारतम्‌। ५२ अषएादशो ऽध्यायः मनीषिण उचुः-- उपेक्ष्य स खरः कस्माच्छिवे पुण्यपुरम्थितम्‌ । वेराटमेव विषयं ययौ सेनासमन्वितः ॥ कवीन्द्र उवाच-- साहंकारः रिव जतु स काटयवन > तिः । यवनोऽफजलस्तृणं प्रस्थितः स्वामिशशासनात्‌॥ वैराटमेव विषयं प्राविशेन हेतुना । तमहं संप्रवक्ष्यामि श्राणुष्वं भो मनीषिणः ॥ ३ ॥ निगय बाजराजं तं कृष्णराजं च दुर्मदम्‌ । जनकं च तयेोश्वन्द्रराजमाजौ महौजसम्‌ ॥ जव्यक्तव्तनीयुक्तां सद्यपथन्तवर्तिनीम्‌ । अटवीप्रायव्रिषयां महादुगसमायाम्‌ ॥ ५ ॥ उन्िद्रसेनिकोदम्रामद्रिपराकारमध्यगाम्‌ । जयवष्टा नाम पुरीमग्रहीददुर्हां शिवः ॥ ६ ॥ ये येऽत्र चन्द्रराजस्य सहायाश्च सनाभयः । तांस्तानश्चातयद्धीरः शिवः शक्तिमतां वरः॥ तदा प्रतापवमा यश्चन्द्रराजस्य बान्धवः । पलायितः शिवभयायोदिरं प्रत्यपद्यत ॥ ८ ॥ चन्द्रराजपदाकाङ्क्षी मन्त्रविन्मन्त्रिमियुतम्‌ । यदि प्रीणयामास चिरं स परिचर्या ॥ तं ददा चन्द्रराजस्य महावनसमाश्रयम्‌ । तस्मादाच्छिय वरपतेदास्यामि भवते ध्रवम्‌ ॥ येदिरस्येति वचसा तदा सोऽपहृतव्यथः । चकाराफजटस्यामिक्रमकमसहायताम्‌ ॥११॥ तताऽभिमानिना तेन चन्द्रराजसनाभिना । मेद्‌ निवेयाफजरो वेराटं समनीयत ॥ १२॥ जयवह्ी वदो यस्य वेरारं तस्य सवथा । तथा सद्याद्विरलिटः सान्तरीपश्च सागरः ॥१२॥ दृति मत्वा स यवनस्तामेवाऽऽदातुमादितः । समुद्यतो महाबाहु्ुतं वैराटमाययौ ॥१४॥ ततः समेत्य सैन्येन वैराटं रष्टमास्थिते । यवने<फजटे तृण जयवह्टीं जिघृक्षति ॥१५॥ शिवराजः कृती तत्र प्रतीकारपरायणः । प्रभुः प्रभूतदपत्वादिदमात्मन्याचेन्तयत्‌ ॥१६॥ येदिकेन विमष्टोऽसौ मयि रुष्टेन मानिना । करिप्यत्याससदशं पोरुषे पु(प)रुषक्रमः ॥ १७॥ स एष यवनो यस्य दुरमयेन गरीयसा । जहा कचियुगस्यास्य माहारमयमुपचीयते ॥१८॥ दुर्नयेन शौ येन निशुम्भसमतेजसा । अवाज्ञायत वे देवी तुख्जापुरवासिनी ॥ १९. ॥ यः संदेवानस्तिदयो रोषणो राशिरंहसाम्‌ । द्विजानक्षिगतानक्षिगतानिव जिघांसति ॥२०॥ पर्वतः पातकस्येव स्वेतः सुमदोद्धतः । पद्धति वणधमाणां रोदुधुं यो हि व्यवस्थितः ॥ निषेद्धा स्यधर्माणामधर्माणां विवर्धकः । स मया हन्त हन्तव्यः समया समुपागतः॥२२॥ ह्‌ विष्प्रकृतयो गावः पयसा सर्पिषाऽपि च । विधये सप्ततःतूनां विधिना विहिता भुवि ॥२३॥ तासामसौ तामसात्मा हन्ता हन्त दिने दिने । विपर्यासयितु धमेमदेषमपि वाञ्छति ॥ इय वरयुधरा देवी धर्मेण खलु धार्यते । ध्वं स धायते देवेस्तेऽधायन्त द्विजातिभिः ॥ अत; सस्य लोकस्य मूख्मेते द्विजातयः । पालनीयाः पयलने पूजनीयाश्च सवेदा ॥ ५४ कवीन्दरपरमानन्दविरवित- [ १८ अध्यायः सुराणां मूखुराणां च सुरभीणां च पाटनम्‌ । विदधाम्यहमेवाद्धा भृत्वा भूत्वा युगे युगे ॥२५॥ येनाम्भोनिधिमाविदय निच्रता मीनरूपताम्‌। हतः शङ्खासुरः संख्ये श्ुतयश्चाप्युपाहताः ॥ अधारे मन्द्रा येन प्रष्ठ स्वे कमटातमना । तथा चाऽऽधारतामेत्य व्यधायि वसुधा स्थिरा॥ उदुधृत्य वसुधां सद्यः समुद्रादृष्या स्वया । येन वारादरूपेण हिरण्याक्षो निपुदितः ॥३०॥ हरेय॑वीयसा येन हरिणा हम्वरूपिणा । अरं छटं कल्यता वर्लिर्नति रसातलम्‌ ॥३१॥ आविभूय सभास्तम्मान्नरसिहत्वमीयुषा । व्यदार करलर्येन हिरण्यकरिपोररः ॥ ३२ ॥ भृगुवंद्यावतसेन रेणुकेयन येन वे । कातवीय निहत्ाऽऽजा कृता निः्न्रिया मही ॥ येन दादारथीभूय निबद्धाम्भोधिसेतुना । द्ार्कण्टालिरःश्रणी इरेणक्रन पातिता ॥३४॥ वुप्णिवेशावतसेन येन शूरेण चारिणा । धमं व्यवम्थापयता हताः कंसादयः खलाः ॥२५॥ स विष्णुः सवदेवानां सवस्वमहमीश्वरः । दतु भारमिमं भूरेराविभूतोऽस्मि भूतरे ॥३६॥ यवनानाममी वशाः सर्वेऽप्ये्ाः सुरद्विषाम्‌ । जगतीं निजधमेण निमञ्जयितुमु्ताः।।३५७॥ तस्मादेतान्हनिप्यामि दानवान्यवन।क्रतीन्‌ । प्रथयिष्यामि धमसम्य पन्थानमकुतोभयम्‌ ॥ जयवष्टीवनं घोरं गृहं कण्ठीरवस्य मे । वियन्निधनमागनता द्विषन्नफजखो गजः ॥ ३९. ॥ समुततन्पक्षवलादखक्षितनिजान्तकः | पतग उव मां ट्टध्वा स व निधनमेप्यति ॥ ४०॥ इति चित्त विनिरिचत्य स रिवः पुरुषोत्तमः । मदविदेय निजसेनान्यं रिपुराषएटविकषणे ॥ नरानधितांस्तत्तत्कार्येष्ववदहिताद्टेतान्‌ । नियुज्य निजसष्ररय दुगाणां चामिगुप्तये ॥ स्वयं षाड्गुण्यनिपुणः परवीरषरिमदनः । परीतः पात्तसेन्यन जयवह्टीमुपागमत्‌ ॥ ४३ ॥ अथ गुप्तङ्गिताकारमपारमभुजपारुषम्‌ । प्रतीतमन्यर।जनं याक्तित्रयसमन्वितम्‌ ॥ ४४ ॥ जयवलीमधिष्ठाय स्वयं योष्दुमवम्थितम्‌ । संन द्धानीकनिवहं निदाम्याफजलः शिवम्‌ ॥ ४५॥ व्यस्जद्वाचिकं तस्मै सवाथविदुषे यथा | तथा नि्म्यतां सवं विबुधाः कथयामि वः ॥ अफजरु उवाच-- विदधाति यदोद्धत्यं भवानद्य पद पदे । तद्यदिरस्य हृदये भजते सल्यरूपताम्‌ ॥ ४७ ॥ गते निजामे विख्य गमितः स्वीयतां स्वयम्‌ । याद्विटेन वितीर्णो यस्ताभ्रभ्यः संधिकाम्यया | स एष विषयस्तेषां गिरिदग॑समाश्रयः । गृहीतः संग्रहीतद्च शाहराजात्मज त्वया ॥ ४९ ॥ भवता सतते लाभवता तत्र पदे पदे । गृहीतविषरयः च द्धो रुद्धो राजपुरीश्वरः ॥ ५० ॥ त्वयेद्‌ चन्द्रराजस्य गादमन्यदुरासदम्‌ । अभिक्रम्य च विक्रम्य प्रायं राज्यं हृतं हटात्‌ ॥ त्वया गृहीत्वा कल्याण तथा भीमपुरीमपि . यवनानां महासिद्धिनिय्याः किर पातिताः ॥ तुभ्यं कुप्यन्ति तेऽद्यापि यवनाः पवनाशनाः । अपहस्यापि सथस्वं कृता येषां विडम्बना ॥ निगृह्य यवनाचायानविचायीऽऽत्मनो बलम्‌ । प्रतिवध्नास्यविद्धानामध्वानमकुतोभयः ॥ (क्‌ यच्चक्रवतिचिहानि धत्से खयममीतवत्‌ । ॐभ्यारोहसि च स्व्णीसिहासनमनीतिमान्‌ ॥ [ १९ अध्यायः श्री शिवभारतप्‌ । ५५५ स्वयमेवानुगरह्णासि निगरह्णासि च मानवान्‌ । अहो आलसमवश्चो नम्यान्ने नमस्यभिमानवान्‌ ॥ दुर्निवारगतियस्मा्प्माकस्माद्िमेपि न । तस्मादहं प्रेषिततौऽस्मि येदिलेन प्रतापिना ॥ येदिरस्य नियोगा्न्मया सह समागतम्‌ । उद्योजयति सचो मां तदिदं षडिधं बलम्‌ ॥ मुसेखानादयो द्यते तया सह युयुत्सवः । प्रोत्साहयान्त मामत्र जयवद्टीं जिधक्षवः ॥ ५९ ॥ तदद्य मन्नियोगेन सधिमेव मह्‌।पत । पिधदटि ह्‌ सकटानचरानचलामपि ॥ ६० ॥ सिंहं खों महान्त च प्रवरं च ।शटच्चयम्‌ । पुरदरं गिरि तद्वसपुरीं चक्रावतीमपि ॥ विषय च तथा नराभोमरथ्यन्तराश्रयम्‌ । प्रणिपप्य प्रयच्छाऽऽयु दिद्ीन्द्रायामितोजसे | या चन्द्रराजादाच्छिय गृहीता निग्रहाच्तया । जयवर्ट मिमामर्राहस्तवां तां हि याचत ॥ उपनतमहितस्य पत्रस्य रद्रि निद्रम्य तमेतमकवीरः | स किर सकटराजखाकरत्नं न्याधते निज हृदि कंचिदेव यतनम्‌ ॥६५॥ स्मृत्वा मन्त्रमथप्सितय जगतः सतम्य सवत्र यत्संप्रेपितवानसे। नरपतिः पत्रःय तस्यात्तरम्‌ ! यच्चागादभिमानवानफजटः सञ्जय तस्यारय। तत्सन कथयामि वः सुमतथः प्रयस्कर्‌ श्रयताम्‌ | ६५ ॥ रत्यनुपुर'ण सूयवंश्च निवासकरकवनद्रपरमानन्दाविराचतायामध्याय- शतसमितायां वयासययां सहितायां | शिच प्रत्यफजर । सददयादशन नामा दखशोऽध्यायः ॥ १८॥ एकः नविं-ऽध्यापः । कवीन्द्र उवाच--- नियाजयन्स सवत्र द प्राणिधिरूपिणी म्‌ । पर्यत्यव।टतः सव शिव। बाह्यं तथाऽऽन्तरम्‌॥ ततोऽसो दृतमाहय निप्णातं नजकम । प्रतिवाचमिमां तस्मे प्राहिणोल्ारपत्थिने ॥२॥ शिवराज उवाच-- समस्ताः समरे येन्‌ ध्वस्ताः कृ] प] ठ भूम॑ पाः | तस्य तञ्य म यि श्रयानियानपि द्य दयः अतु ते बाहुवरं बरं च तुर्तिानटम्‌। अरक्तं क्षितितरं त्वया त्यि नटि च्छलम्‌ ॥ दिदृश्चराक् यद्यतान्वमवान्वनसमवान्‌ । त द्वखक्रयताःभ त्य जयवह्ठीमिमां मवान्‌ ॥ "५ ॥ तवाऽऽगमनमवेतः सांप्रत बचद्च साप्रतम्‌ । जमयं मम तेनैव मविताऽपि च वभवम्‌ ॥६॥ तृणाय मन्ये ताञ्चाणामनप्रणामर्(धनीम्‌। यादरम्य च तां तद्भत्‌ लां निना ती्विक्रमम्‌॥ दत्तः पन्थास्त्वमागच्छ प्रयच्छ।मि यिलखवान्‌ | भवत याचमानाय जयवह्टीमिमामपि।॥<॥ प्रक्षय दप्परेक्षणीयं तामिह विश्वव्यमानसः। दमा पृरःकरिप्यामि निजपाणिकरूपाणिकराम्‌ ॥ वनीमिमां त प्रतना प्रतनामतर्नाचस।म्‌ । पश्यन्त युतखच्छ।य।सुखान्यनुभविप्यति ॥१०॥ हृति सूत्रामिवास्यस्पवणे बहथरसयुतम्‌ । [शिवः सदेशमा।दृदय व्यद्धजददूममालनः; ॥११॥ ५६ कवीन्द्रपरमानन्दविरचित- [ १९ अध्ययः स तं संदेशमाकण्यं शिवदृतेन भाषितम्‌ । स्वामिकायं कृतं स्वनेत्यमन्यत सुद॒मतिः॥१२॥ वेराटस्थोऽपि सुतरां योजनत्रयसान्तराम्‌। जयवर्ह। स यवनः स्वहस्तस्थामवागमत्‌॥ १३॥ अथाऽऽस्थाय स आस्थानीं समाहूय स्वसेनिकान्‌। वाचमेतां नयोपेतां व्याजहार महामनाः ॥ अफजर उवाच-- समाह्वयति मां तत्र सं हिवः संधिकाम्यया । स्वामिकार्यप्युना तत्र प्रयातव्यमित। मया ॥ समुब्रद्धैः सुसन्द्धः सेनिकैः सखः सभीयुषाम्‌ । संद वोजागदूकाणां न तत्र भयमस्ति नः॥ समुद्य व्युद्य सेन्यानि यास्यामस्तत्र सरथा । अहो यत्र वने धरे नैव नामास्वती कथा ॥ द्विपद्वीपिशरण्यानामरण्यानामुदीक्षणम्‌ । भवताद्धवतां तत्र॒ विश्रान्तानामनुक्षणम्‌ ॥१८॥ तत्र भूभृत्तरावन्यां वन्यां व्य मही यसीम्‌। वन्या इव विनाऽऽलानं क्रडन्तु करिणो मम ॥ प्रपतेदपि चाऽ ऽका निपतेयुः शतहदाः । तदप्यफजलम्यास्य न भवेन्मतिरन्यथा ॥२०॥ क्षितिमुत्खातयिप्यामि पाताभप्यामि पव॑तान्‌। वनानि च प्रधक्ष्यामि सथः क्रोधङृदानुना ॥ प्रतिज्ञा पारापिप्याम श्र्ायिप्यामि दवताः । नाऽड्द्रास्यते स चेन्माःद्यान्मर्द्‌। यमुचितं वचः॥ इतिं ब्रुवाणमास्थानभ्राजमानासन।ध्थतम्‌। देव स्तपियस्ते तु न तं प्रत्याचचक्षिर ॥ २३॥ अथ तं मन्तिणः सर्वे पुरः प्रसथातुमु्यतम्‌ । इति > (िमुपाश्चित्य विनयेन व्यजिन्ञपन्‌ ॥ मन्िण उ्लुः-- | स्वामिन्विधीयतामेव भवताऽऽत्म चिक] पितम्‌ । प्रत्याख्यात।ऽस्तु कस्तस्य यत्र दूवमवस्थितम्‌ प्रशस्तेन स्वचित्तेन विश्वस्तः स यदि त्वयि । तद्द सयः समायातु जयवर्हवनाट्‌ हिः ॥ उपाष्टरतु सवस्वमास्मय मवता मुदे । निजां नामयतु मीवां नमनिह पद्‌ पटे ॥ २७॥ येन कौमारमारभ्य धन्विना धूञज॑टि विना । स्वर ऽपि स्वाभिनेऽन्यस्मे न निज नामितं शिरः॥ बाल्यासमभृति लोकेऽस्मिन्ननल्पवख्याटिनः । कमण्यमानुषस्यव प्रायो यस्येह शुश्रुम ॥ विगायति च यो रोके यवनानां विलोकनम्‌ । निजधम्धुदणोऽद्धा इणोति च न तद्वचः ॥ स आहयति तत्रैव भवन्तमभय। यदि. । तर्हि मन्यामहे तस्य विद्यते साहसं हदि ॥ ३१॥ पदे पदे परि श्िष्टकम(रिकुखसकुल[। न गताय ।हेताञधानां मिषमा नगमेदिनी ॥ ३२ ॥ किष्टामनाकहश्चपः शिष्ट रोहावशहया । स्तम्बेरमा: कथं यान्तु तया पव॑तपद्या ॥३२॥ आत्मा त्वमर्हशाहस्य राल्यं । द्धी न्द्रवक्षसः। स्वा सनामतष्ठीनां विश्च मा विषमाटीवम्‌ ॥ योगीव विजिताद्‌ारविहारो विजितासनः। यः सन्यपि सकरस्य वत्यहो गुप्तमारायम्‌ ॥ उत्प्ुत्य पव॑तसिरः प्राकाराभ्यान्तराध्थतान्‌ । निद्‌।न्त य॑[ जिज्षगवान्परान्पतगराडव ॥ यस्य यातमविज्ञाते मवत्यमितयोजनम्‌ । अमति मनतवाऽऽपतं द्विषन्तमपि यो जनम्‌ ॥२७७॥ भवताऽपङ्रृता पूवं भवतापङ्कृता स्वयम्‌ । निधत्ते तुलजादेवी सतते यत्सदटायताम्‌ ॥ ३८ ॥ तेन विद्विषताऽनेकसन्ययुक्तेन पाल्तिाम्‌ । कथं त्वं तामरण्यानीमभिमानी गमिप्यक्ि॥२९॥ इत्याकण्य वचस्तेषां स विद्रेषान्वमानसः | प्राचाच ताननादृत्य इः रोणविखचनः ॥४०॥ जफजल उवाच-- जन्मप्रमृति इप्तात्मा योऽसम्यमपराध्यति । स परः स्स्यमसाकेमम्यण केथमप्यति ॥ ४१॥ [ ३० अध्यायः 1 भ्रौरिवमारतयू । ५७ यद्मानुषकर्मेति तं प्रहंसंय मानुषम्‌ । अवैमि तद्विज्ञाय मदुौयमपि परुषम्‌ ॥४२॥ धावद्राहखराश्चेविदङितं काणोटकानां बर तत्तत्स्थानभिदा च सप्रति परामृतं सुराणां कुलम्‌ । तं सर्वोन्नतमन्तकोऽपि सहस्ता कोपानर्ग्याकुटं मां दृष्टवा समया मया सतह्‌ भयाद्धन्ताय स्रधास्यति ॥ ४२॥ युष्मानतिविक्रमानपि भिया स्याजयन्ती तत नेकानोकहक्वृता प्रतिमदेयुध्यद्िरप्यन्वित। । तामेतामटवौमतीवविषमां सद्यः काश्ये समां भ्याहृस्येति हि तान्‌ हितान्‌ कूमातिना तेन प्रतस्थेतमाम्‌ ॥ ४४॥ इत्यनुपुराणे सुय॑वंशो निवापतकरकवीन्द्रपरमानन्द्विरचिताया- मध्यायशातस्त।भेतायां वेयास्तक्यां संहितायामफजटभ्रयाणं नामेकोन विंशोऽध्यायः ॥ १९ ॥ र्‌ [2 [पशाोऽध्यायः । कवान्द्र॒ उवाच-~ अत्रान्तरे भगवती तुलना मक्तवत्ा । स्वं रूपं द्यामा शिवाय जगतीनिते ॥१॥ कट्पवद्धीमिव नवां पुरस्तादथ तां स्थिताम्‌ । सरत्नाभरणां शोणचरणां चम्पकप्रमाम्‌ ॥२॥ विरसन्ने।खवस्ननां नीटघम्मिह्छक्चालिनाीम्‌ । अतीवपुकमाराद्गी कुमारवेषधारणाम्‌ ॥३॥ पूर्णन्दुबन्यवदनामिन्दवर्‌विाचनाम्‌ । मन्द्स्मिताममिनवप्रवाख्वुङ्तिधराम्‌ ॥ ४ ॥ भ्राजिष्णुभालातिकां रत्नरज्ञितकणकराम्‌ । मनाज्ञनाततिकान्यस्तचित्ररत्नमय्‌।रकाम्‌ ॥ मृदुबाहुङतां पद्महस्तां सुरुङेताङ्कलिम्‌ । रत्नरदिमकुखकाणकङ्कणां इभरक्षणाम्‌ ॥६॥ कण्ठसपक्तगुच्छाधगुच्छरत्नट्लन्तिकाम्‌ । सुवणसुमनःन्छष्टनाद्कञ्चुछिकावरताम्‌ ॥(७॥ अ[नाभिविर्द्धारां रत्नकाश्चीकृतभ्ियम्‌ । वरदां विश्वजननौमवनीपतिरेत ॥ < ॥ अथ तद्‌शनााप्तमरसन।तप्तप्रमः । प्रभ्रयेणाऽऽदिमायां तामनं्त।त्स मृहुभेहुः ॥ ९ ॥ प्रणमन्तं तु तं देवा समुत्थाप्याऽऽत्मपाणेना । दशा दयाद्रंया भक्तमपरयञ्नगद्श्वरी ॥ अभिष्य सहलेण नान्नं स्थितमथाप्रतः । तमुवाचेति पता देव सुदता स्मितानना ॥ देव्युवाच उपैत्यफजटो नाम योऽय यवनपुगवः । स एष पच्छलो वत्स त्वया सह युयुत्सते ॥ कठिकाङतरोृ प्रतिकूलं दिवौकप्ताम्‌। तमिमं यबनात्मानं दुमेद्‌ विद्धि दानवम्‌॥१३॥ . ५८ कवी्द्रपरमानन्दविरवित॑- [ २० अध्यायः 1 अवध्यं सवदेवानां दश्चाननमिवापरम्‌ । सहिते सवैसेन्येन मोहितं मायया मया ॥१४॥ सहः+व समायातमन्तकस्य तवान्तिकं । तममुं हतमेवेति त्वमवहि महीपते ॥ १९५ ॥ उद्ववन्तं निरोधाय धर्मस्येह मुहुम॑हुः। तमेनमत्तिपातेन महता भुवि पातय ॥ १६ ॥ स्रद्ुधिरधारप्ररतीकमपमस्तकम्‌ । खस्तबाहुरतं न्यरतप्रस्तारितषदद्वयम्‌ ॥ १७ ॥ गृ्गोमायुमलूकारिषशोत्छृषटान्बरपतवयम्‌। पश्यन्तु विनुधाः सवे तमिमं पातितं मुवि॥१<॥ त्वं यद्‌ वापुदेवोऽमृस्तदाऽहं नन्दमन्दिरे । त्रिदिवात्तव साहाय्थविषानाथमवातरम्‌ ॥ १९॥ इदानीमपि दैत्यरे विमुच्य वुलजनापुरम्‌ | उपेताऽस्मीति जान हि साहास्यायैव ते स्वयम्‌ यथाजतिन कंत्ेन यथाऽहमवमानिता | पुम तथाऽधुनैतेनाप्यवज्ञाताऽस्मि पाप्मना॥२१॥ विधिना पिहितोऽस्त्यस्य सृत्युस्त्वत्पाणिनाऽमुना । अतप्िष्ठामि मृत्वाऽहं कृपाणी मूमणे तव भ्याहरन्ती ति शर्वाणी तत्कृपाणीमव विशत्‌ । अप्त नाग्रदुवस्थोऽपि तस्स्वम्रवदमन्यत ॥ ततोऽसौ तुचजां देष ध्यायं ध्यायं निजे हृदि । समस्तमपि मृभारममंस्त हतमात्मना ॥ तिष्ठन्नयं प्रतापाद्धिरिरःप्राकारपंसदि । आन्नाय्य न्यगदद्राचं पतिक्तनापता>ति ॥ २९ ॥ समाहूतो मया सैन्यप्तमवेतो महाश्चयः । इत एव समायाति स म्टेच्छः संभिकोम्यया ॥ तदद्य मन्नियोगेन युप्माभिरनिवारिता । पपदयत्वटर्वमेतामेता परपताकिनी ॥ २७ ॥ मिथो मद्धीक्षणाकद्ी समां योपेरुदायुधैः । मवद्धिः सरितं श्चत्वा भयं समावयेद्‌पि॥२८॥ तस्माद्धिशत पे स्व गहनं गहनोदरम्‌ । युय परैरवि्ञाता; पतज्ञाः स्निहिता अपि ॥ स्वयं विहितप्षधोऽपि न पधास्यति यद्यप्त। | ताह निष्नन्ठु तत्सनां जतेऽस्मद्दुन्दभिष्वनौ ॥ रहस्यमिव राजेन्द्रो रहस्तानिस्युपाद्शात्‌ । परोऽपि सेनया स्वै ते पन्थानमथाऽऽसदत्‌।। वितप्तकटदषद्ृ्टना नु ्रयद्‌दत्वचः | अध्यारोहन्‌ करटिनः कथविदय तं गिरिम्‌ ॥ निषाद्नुबाः करिणो द्रुमाणां वत्म॑वत्तिनाम्‌ । बुध्नानधुरवार्मावभिया शुण्डाम्रमण्डडः ॥ उत्तारितमहामारट्षनेोऽप्युन्नतेऽध्वानि। शरीराण्येव करमाः स्वानि माराय मेनिरे ॥६४॥ स्यो वहमधरेनथमानाः शने; शनेः । भवरूढहयाराहा अप्यायन्त कथचन ॥३५९॥| प्रपातपातक्रातयौद्‌ पूतेषु बत पाणिभिः । पुपेषु मुक्तम्‌ केचित्‌ १युरवाङ्भुख'; ॥ आरोहन्मत्तमातङ्कपदाभिहतनिः खः; । पतद्धिरुपठेः स्थटेरविध्वस्तोऽधः स्थितो जनः ॥ छताप्रतानसमिश्रत्वकसारान्तरचारि०॥ । वे।तध्वजपटा व।तच्छत्रा साऽभृदन।किनी ॥६८॥ प्रमत्ततरमातङ्गकरसंपकेम)रवः । तत्र तत्यजुरात्मानं शगुपातेन केचन ॥ ६९ ॥ प्रोच्चप्रपातपयन्तत्लस्तहस्तपदेस्तदा । कैश्चित्पतद्धिरन्येऽपि बहवः स्व्वङिताः॥४ ०॥ एवमारह्य तं शट सर्वा यवनवाहिनी । परिम्डानाऽवि सा भैय।दवरोहे मत दपे ॥४१॥ पतम्बेरमास्तमारद्य पतं पतेता इव | मन्दं मन्दमवारोहन्दुज्न्तो मद्मात्मनः ॥४२॥ [ २० जष्यायः } भीरिवभारतम्‌ । ५६ भरह्य मृधरमम्‌ यथा त्रिद्शम्‌तलम्‌ | तथाऽवरद्य तेखोकेषतारोकि तखातदम्‌ | ४३ ॥ अय पवेतमध्यस्परां गम्भीरां कन्दरामिव । सिंहम्याघ्रवराहक्षतरपुकरतेविताम्‌ ।॥ ४४ ॥ वल्ञपाणिमणिश्ष्यामवनां वज्ञमयीमिव । तमोन्बुनिंधिसंम्‌तां ततां विषरतामिव ॥ ४९ | तषटातषटस्येव महीमहीनगुणक्ाछिना । धिजगज्जयिना नित्य शिवेन परिपाल्िताम्‌ ॥ दिवाकरकरास्टृष्टतखा प्रच्छायसंकृखाम्‌ । अम्यागच्छश्नफजटो जयव्टीं व्यरोकत ॥ उपेप्य जयवष्टीं तामसावफजरो बी । इयं मया गृहतेति निज बेतस्यचिन्तयत्‌ ॥ श्िवराजोऽपि तं श्रुत्वा जयवष्ठीमुपागतम्‌ । मम॒पाणितह देवाद्यमायात इत्यवत्‌ ॥ ततः कमृद्धतीकूटे कीचकव्रनसकुर । निरुत्सवा इव मयादवात्सर्मििताः परे ॥ ९० ॥ मयमीयु- प्रतिमये यत्र ते तस्य सेनिकाः । स एकोऽफजङस्तघ्न साभिमानो निमाय न ॥ ततः प्रच्छायितादमपटमण्डपमण्डितम्‌ | निबद्धनिगडाखाननियन्त्रितमद द्विषम्‌ ॥ ५२॥ निखातशङ्कुसंबद्धतेन्धवभश्रणिसंयुतम्‌ । सद्यः संदानितानककमेखकवुराकुखम्‌ ॥ ९३ ॥ पण्यपृणोपणाकीणविपणिधराजितान्तरम्‌। ्रनदात्रनदुदभ्रान्तजनस्वनभरान्वितम्‌ || ९४ ॥ अत्यायतं वनावन्यामनायतमिव स्थितम्‌ | दर्यमप्याददे तत्र तदनीकमदद्यत।म्‌ ॥ ९९ | शिवश्चाफजल्श्चोमावपि तावदनामयम्‌ । प्रष्टु निजं निजं दृतं न्ययुञ्ञातां परस्परम्‌ ॥ शिवस्याफजखो वेद हदयं स च तस्य तत्‌ । तं विरि तु वि्धिर्ेद्‌ वेद्‌ संधिविर्धिं जनः ॥ देयान्युपायनान्यस्मे प्राप्ठायातिथये मया । निजनीत्युनुरोषेन तत्सुतेम्योऽपि सवेथा ॥ मपेखानायाङकुशाय याकुतायाम्बराय च । तथा दप्तनखानाय परेभ्यश्च पृथक्‌ पथक्‌ | तथेव मम्बराजाय पितव्याय गरीयत्े । तततदरत्नपर्क्षा च कारणीयाऽसति वै पुनः ॥ इत्थमानायितास्तेन राज्ञा विपणिनो यद्‌ । तदा तेऽफजरादिष्टाः शिवस्यान्तिकमाययुः ॥ स्वानि स्वानि समानीतान्यथ रत्नानि तानि ते| घनिनो दशेयामासुः रिवायाऽऽडु जिधृक्षवे॥ आहूतेम्यः स तस्माद्फजलकटकात्त्र तेम्यो धनिम्यः सवांण्यादत्त रत्नान्यथ निजप्तविधे तान्‌ समस्तान्यधत्त | टुन्धात्मानस्तदानीं विधिविहतधियो मृरिमारानुरोघा- दज्ञा नाज्ञािषुस्ते बत गिरिशिखरे सवेतः स्वं निरोधम्‌ ॥ ६६॥ विश्रन्धो मयि वतेते शिवमहीपालः स तस्मादहं तस्योपान्तमुपेल्य साप्रतममुं सामोपधिं संश्रयन्‌ । गुप्ामात्मकटारिकां तदुद्रे गाढं निखाय स्वय देवानामपि मन्दिरेऽय सुतरां सदो विधास्ये मयम्‌ ॥ ६४ ॥ इत्थं चेति चिन्तितं अत निने म्छेच्छेन तेनं च्छ तद्विज्ञाय शिवः सन एष सकट सद्यस्तदीय फलम्‌ | ६० क वौन्द्रपरमानन्द्रिरवित॑- [| २१ अध्यायः । तस्मे दतुमथोश्यतो युधि यथा वक्ष्यामि सवै तथा मन्ये तद्यशसता सुधामघुकथा पायुषवाता वथा ॥ ६९ ॥ इत्य पुराणे सुयेवंशे निवासकरकवीन्द्रपरमानन्दविरवितायामध्याय- शतस्तमितायां वेयापस्तक्यां संहितायामफजलागमनं नाम विंशोऽध्यायः ॥ २० ॥ एकविंशोऽध्यायः । कवीन्द्र उवाच- अथो मिथो दशेनार्थं भृशमुधतयेोस्तयोः | अप्यक्रस्त धियोस्तघ्र निजनीतिसमेतयोः ॥ १॥ यथा दूतमुखेनेव नियमः समजायत । कथयामि तथा स्वै श्णुत द्विनसत्तमाः ॥ २ ॥ विन्यस्यानीकमात्मीयं यथ।वाश्थितमात्मना | एकेनाफजटेनेव प्रस्पेय शख्रपाणिना ॥२॥ याप्ययानाधिरूढन यातव्यं च पुरः पुनः । सन्तु तत्परिचयोयै द्वित्रा एवानुजीविनः॥ तथेव स्वयमम्येत्य प्रतापादरेरुपत्यकाम्‌ । शिव प्रतीक्षमाणेन स्थेय तत्रेव संप्तदि ॥ ^ ॥ शिवेन च समभ्येत्य शखहस्तेन गौरवात्‌ | आतिथ्यमतिथेस्तस्य विधात्यं यथाविधि ॥ तिष्टन्दु दिताः शूराः १६ दश दश्च स्थिराः । शरस्यान्तरमाप्ता्च रक्षणाय दयोरपि॥ मिटिताम्यामुमाम्यां च कतेग्यं तत्र तद्रहः । सवेस्यापि हि ठोकस्य मवेन महान्महः॥ एवे विधाय नियमं विधाय च्छट्मान्तरम्‌ । दिरक्षमाणावन्योन्यं तदार्न तौ म्यराजताम्‌ 1 ततः श्रत्वा तमायान्तं प्रतापाद्वितरस्थलीम्‌ । शिवराजा महाराजः स्तजम।नो व्यराजत ॥ विविधामिर्विधाभिरवे यथादिष्टं प्रोधप्ता। तथा नित्यवद्म्यच्यं देवदेवं वृषध्वनम्‌ ॥११॥ नित्यदानविरधिं कृत्वा मुक्त्वा स्वरपमनल्पधीः। सम्यगाचम्य च मुहुमृहुरम्बु शचि स्वयम्‌॥ चिन्तायित्वा च तां देवीं त॒खनांक्षणमात्मनि | विधाय चाऽऽत्मनो वेषं तदात्वोचितमात्मना। निजमप्रातिमं टके विदटाक्य मुकुरे मखम्‌ । उत्थाय चाऽऽप्तनात्तद्यः प्रणिपत्य पराहितम्‌॥ दिजानन्यांश्च तैः समराशंसितकमोदयः । दधिदृवाक्षतान्सषट दृष मातेण्डमण्डलम्‌ ॥ स्थितामस्येत्य च पुरः सवत्पतां स्वगक्तयुताम्‌ । वितीय सुरभि पद्यः स्तगुणाया्रनन्मने ॥ उद्यताननुयानाथमात्मीयाननुयायिनः । प्रतापिनः प्रतापादरगु ये विनियुज्य च ॥ १७॥ तमन्तःसच्छल म्टेच्छमम्यत्य स्थितमन्तिके । अम्यगच्छदपो हादाद्म्यागतामेवाऽऽत्मनः।॥ उप्णीषेणव श॒चिना व्यमादुतप्धारिणा । कादर्मरनष्रषद्वषेरल्ञितेनाऽऽङ्गिकेन च ॥ १९॥ शिववर्मा शबः संवृतः शिववर्मणा । तस्य कजञशरीरस्य किं कायं तेन वमणा ॥ कृपाणं पाणिनैकेन निन्राणोऽन्येन पश्‌ । स नन्दकगदाहस्तः साक्षाद्धरिस्वंक्ष्यत ॥ [ २१ अध्यायः ` भीरिषभारत्‌ । ६१ अथ पवेतपयेन्तात्पश्चाननमिव।दरतम्‌ । द्रतप्रत्यर्षितपदं सप्रस्तञ्य ५रः स्थितम्‌।॥ ९९॥ स॒ण्यम्रसुन्दरोदद्नम्यायतदमश्च॒ मीषणम्‌ । धीरं धीरदृश वीरं रिवं रिपुरुदक्षत ॥ २६ ॥ हिवोऽपि तं पुरो वीक्ष्य वृषा वुश्रमिवाऽऽगतम्‌। स्मयमानः स्वयं तस्य दशा दरमयाजयत्‌ ॥ बिरद्धास्थतिमुदनुद्धं कद्ध: करुद्धमिवान्तकम्‌ । स त शाहसुते बीर विश्वास्ायेतुमात्मान ॥ स्वहस्तस्थायिनं खद्गमखण्डितगतिं खः । स्वपाश्ववर्तिपाणिस्यमकरो द्विधृतच्छलः ॥ ततः स्वरेण तारेण रृषादर्चिततीहः । प्रतिकूटेन विधिना हतः स तमवाचत ॥२५७॥ अफजट.उवच - अये सृषागृधोत्स्ाहधारिनस्वैरतरस्थिते । किं नीतिपथमुत्मञ्य मजस्यपथपान्थताम्‌ ॥ येदिर `पतुबं वाऽपि दिष्छान्द्र वा मह्‌।जसम्‌ । न सेवसे न मनुष तनुषे गवमात्मनि ॥ तदद्य दुर्विनीतं त्वां विनेतुमहमागतः । प्रयच्छ पवतानतान्गृघ्वतां त्यज मां मज ॥६०॥ धृत्वाऽहं त्वां स्वहस्तेन नीत्वा विजयपत्तनम्‌ । अह्टीशाहस्य च पुरो नामयित्वा शिरस्तव प्रणिपत्य च विज्ञाप्य तं प्रतापिनमीश्वरम्‌ । दास्यामि वेभवं तुभ्यं भूयो भूयस्तरं नृप॥ दा।हराजात्मज शिश्नो. विहाय स्वां विहस्तताम्‌ | स्पश हस्तेन म हस्तमेहि देष्यङ्कपारिकाम्‌॥ एवमुक्त्वा स तद्वां धुत्वा वामेन पाणिना | इतरण च तत्कुक्षां नेचखान कटारकाम्‌ ॥ नयुद्धविच्छपः त्द्यस्तद्धस्तानमुक्तकषरः । प्वानना धारधारण प्रातघ्वानतकन्द्र्‌ः ॥ प्विशन्तीमात्मकु्षिमागमभ्रान्तमानप्तः | किंचिदाकुञ्चिताङ्गस्तां शिवः स्वयमवश्चयत्‌ ॥ ददाम्यत कृपाणे ते गृहाण निगृह।ण माम्‌ । इदं विनिगदन्नव धीरः सिहप्तमस्वरः ॥ तिहयायी सिहकायः सिहदाकेसहकंधरः । स्वप।णिद्धितयोद्धूतविकोशायुधसुन्दरः॥३८॥ तं नियातायितुं वेरं प्वृत्तोऽसो महात्रतः| शिवः कृपाणिकाप्रेण कृक्षावेव तमस्प्शत्‌ ॥३९॥ आपृष्ठ विद्धिषत्कुक्षं तूर्णं तेन प्रवेशिता । आक्ृष्यान्त्राणि सर्वाणि सा कृपाणी विनिगता कुप्यतः कार्तिकेयस्य शाक्तः करश्च चलं यथा । व्यमादफजनटे भित्वा शिवखड्गर्ता तथा ॥ घूणेमानेन शिरा बभावफजटस्तदा । इदृशं शिवराजेन पौरुषं दितं यदा ॥ ४२ ॥ तता रुषिरधाराभिराद्रकृतमर्हातलः । प्रमत्त इव मोहेन धुर्ण॑मानोऽतिविहरः ॥ ३६ ॥ यथैव शिवशाख्रेण निः सृतान्य॒द्राद्वहिः । तथैवन्त्राणि सर्वाणि बिभ्राणः स्वेन पाणिना ॥ अनेन निहतोऽस्माह जद्येनमहितं जवात्‌ | इति वक्ति स तं यावत्तावत्तत्पाश्रैवर्तिना ॥ तमेवाफजटस्यात्ति स्मुयम्यामिमानिना । जिरघाप्रयेव सहसा शिवराजो ऽभ्यपद्यत ॥४६॥ नो हनिष्यत्यमं राजा द्विनातिमिति जानता । स्वाभिनाऽफजटेनापतौ योद्धा युद्धे निवेशितः द्विजातिरिति तश्च॒त्वा जानानः शिवभूमिषः। अम्येतमपि नो इन्वुमेच्छन्निजनयस्थितः ॥ अप्राष्ठा एव यावत्ते तत्राफभङ्प्रनिकाः | तावत्स एव तं खड शिवस्योपयेप।तयत्‌ ॥ ६२ कवा न्रपरमानन्दषिरचित- [ २१ अध्ययः 1 शिव्तत्पातितं खड सडुनाऽऽदत् वे तदा | हिरस्तदधिपस्यापि पट्टिशेन व्यधादद्धिषा ॥ पट्टिशेन विनिर्भिननमृच्ितस्य रिपाः रिरः। स्वरुणा विहते.सद्यो गिरेः टङ्गमिवापतत्‌ ॥ भो जिष्णुरमृत्त्र स स्टेच्छाऽम्‌न्महाधरः | शितकोटिः पडटिशोऽपि शतकोटिरमृत्तदा ॥ कावत्कबन्धःप्रसृतः सस्तान्यन्त्राणि च कचित्‌ न्यपतच्च कचिन्मूधा शिरोव्टोऽपि च कचित्‌ विप्रकीणै कविच्छश् प्रकीणकमपि कचित्‌ । तत्तन्मुक्तामाणिमयो रत्नोत्तसः स च कचित्‌॥ काचेद्रख कचिच्छद प्मापराद्य दशामिमाम्‌ । सोऽदुटन्मदिनीपृष् दुष्टः स्वेनैव कमणा ॥ निमिष्य नोन्मिषन्त्येव यावत्ते तस्य सैनिकाः | तावच्छिवनूपेणोश्वे्यवनः स निपातितः ॥ ते हतं स्वामिन वीक्ष्य यवनानीकनायकाः । कुप्यन्तोऽतीव दृप्यन्तो विनिधतायतायुषाः सय्यदोऽबदुखो नाम गडाह्वऽपि च सथ्यदः । रहौमखानोऽफजलभातृपुत्श्च दुर्मदः ॥ पहीटवानखानाऽपि महामानी महान्वयः । पाट्निच्छकरश्चोमो वारौ महितवश्चजनो ॥ चत्वारोऽन्यऽपि यवनाः पवनातिगविक्रमाः । बह्नोऽफजरम्येत पाप्णिग्राहाः प्रमाथिनः ॥ ध्वस्ते जम्मापुरे सद्यः सुरश्चरमिवासुराः । सेभूयाम्यपतन्सरवे हिवराजजिघां सवः ॥६१॥ तदा हेतिद्रयं तदवे पारेभ्रामयताऽमुना । परता वितताकारः प्राकारः किमकार्‌ न ॥ अभरमन्नपि य॒द्धेऽस्मिन्‌ स भ्रमन्नश्रमन्तरा । अभ्रामयद्हारात्रं मिषतां द्विषतां दशः ॥ कलन करवाछन पटुना पद्टिशेन च । ककुमां वल्यानीव मण्डलानि म्यघत्त सः ॥६४॥ मण्डलानि वितन्वानं मन्वानं दपमात्मनि । पद्टिश्ञि च कृपाणे च व्याधुन्वानं मुहुमुहुः ॥ तद्‌। तमुग्रकर्माणे शिववमाणमाहव । न विटोकाथेतुं शेकुः परे स्वऽपि च सैनिकाः ॥ क्षण विशन्वसुमतीं क्षणमाकाशमाविशन्‌ । मध्य एव क्षणे तिष्ठज्ञोषमाप्तीन्न स क्षणम्‌ ॥ तडित्पातानिव रयादुपेतानात्मनोऽन्तिके | पातितान्प्रतिवीरेस्तेः खड्गपाताननेकश्चः ॥ कद्‌ चित्पद्धिशोनेव कदाचि द्रादमुष्टिना । कदाचिदयुगपत्ताम्यां द्वाम्यामादत्त स प्रमुः ॥६९॥ तदा समः कावुकीयः काट्कश्े्गाटप्तंमवः । कुण्डनिचच यशोजिच द्वाविमौ कङ्कवंराजौ गोकपाटान्वयः कृष्णः शरजित्काण्टकोऽपि च । तथेव माहिलो जीव विश्वजिच मुरुम्बकः॥| संमः करवरस्तद्वदिमरामोऽपि बनरः¦ एते दश महावीरा; शिवराजाभिरक्षिणः ॥७२॥ छरृतक्षवेडारवाः कीषनिष्काितमहासयः। प्रत्यगृह्णन्त तांस्तन्न पवनानिव पवंताः॥७३॥ तेषां तेषां च नादेन पूरते गगनोद्रे । मन्दुरायां निरुद्धोऽपि विदुतोऽम्‌द्धारिदरेः॥७४॥ राजन्ददाम्यहं वुम्यमप्षिमेतं सहस्व मे । वद्नमृहुमुहुरिदं बडाह्वः सय्यदस्तद्‌ा ॥७९॥ नदन्तं िहवद्भूरि भूयोऽप्यफजलान्तिकम्‌ । प्रत्यधावर्निषिद्धोऽपि माहिटेन तरस्विना॥ अहमेव निहन्म्येनमायात्वेष ममान्तिके । इति क्षितिपतेवाक्यमनवकेरण्यव माहि; ॥ ७७|| तमि सस्यदोलक्षपठं समादत्त स्ववष्मणा | व्यधाच्च सय्यदं वीरः करवालरेन वै द्विषा ॥ | २२ अव्ययः † ्रौकिवभारतम्‌ । ६ कावुकीयेन कङ्काम्यामिङ्गटेनामिमानिना | मरम्बकेन वीरेण तथा करषरेण च ॥७९॥ क्रूरेण काण्टकेनापि गोकपटेन च द्रुतम्‌ । बभरेण च सावेशं युद्धचन्तोऽन्येऽपि पातिताः ॥ निङृत्तस्कन्धहस्तानि निकृत्तचरणानि च । निङ्घत्तमुधमध्यानि पतितानि समन्ततः॥< १॥ रोहितेनानुटिप्तानि द्रुमामयत्तमश्चिया । तत्र तेषामहं तानि वपूषि प्रचकार ॥८२॥ एकारीत्यधिफेः पञ्च दशाम: समितः शपः । शाटिवाहे शके संवत्सरे चव विक।रिणे॥ मास्ति मा पिते पके सप्तम्यां गुरुवासरे । मध्याहे दृवत्ष रिवेनाफजट हतः ॥८४॥ विध्वस्तेऽफजके बटन्यपि बलेनेतेन मृमीगरता वाति स्मापतिहेमः प्रमृतकस्तमाम्‌। द्‌) रदम।रुतः । नद्यश्चामि स॒धावदातस्तर्लिः स्यः ध्थरा सु्थिरा स्वं स्वं स्थानमवाप्य नितरैतद्दः स०$प्यमृवन्ुराः ॥ <९ ॥ इति निजरिपुमुचेः संगरे पातात्वा विलक्तति सि वमू वह्छम शच्रप।णौ । एपदि विजयश्च व्यश्चवानाल्लिराकं गिरिशेरापे गभीरो दुन्दुभिः प्रादुराप्रीत्‌ ॥८६॥ इत्यनुपुराणे सूयवशे निवास्सकर्वानद्रपरमानन्दषिरविताया- मध्यायशतप्तमितायां वेयासक्यां संहितायामफजटङ्वधो नामेकपिशोऽध्यायः ॥ २१ ॥ दा विंशोऽध्यायः । कृवत्‌।न्द्र उवाच---~ ५. तेन दुदुमिनादेन दूतेनेव प्रस्पेता । भेनिकाः शिवराजस्य १६ प्रतिबोधिताः ॥ १ ॥ सीख्षिकः कमरजिधयशोजित्कङ्क एव च | तानजिन्मह्सुरश्च कुण्डो वरखरुस्तथा ॥ रामः पाङ्गारिकरदचाम पश्च प्श्च।यितेनप्तः | एकैकेन सहस्रेण पत्तीनां परिवारिताः ॥ सहसैः पश्वभिस्तदवद्‌वृतो नारायणो द्विजः | क्षात्रेण कमणा ख्यातः सर्वेऽप्येते महायुधाः॥ बहायुध।यगहनां गहनान्तरव।तंनीम्‌ | रयादवारयननेत्य परितः परवाहिनीम्‌ ॥ ५॥ अ्रान्तरे परेऽप्युखेः पटहेन प्रणादिना । हतोऽफजछ इत्येव सहप्ता प्रतिबोधिताः ॥ पसञ्जमानाः साभिमानान्सरन्वान्प्रातिरुन्धतः । तान्पत्तीनपवतोषान्तादेतानेश्षन्त स्वेतः ॥ निमेदा इव मातङ्गा निर्भिषा इव पन्नगाः | निरप्णीषा इव नरा निग्गा इव मूषराः ॥ निर्जीवना इव घनाः क्षितीशा इव निधनाः । विरोभिरे न यवनास्ते तद्‌ाऽफजछं विना ॥ तातस्याफजरृस्थैतत्‌ पतनं नमसो सथा । श्रुत्वा ध्वस्तायेयहतन्न मृमुहुस्तनयास्रयः | ६४ कवीन्द्रपरमानन्दविरवित॑-- [२२ अध्यायः) नमस्वता प्रत्तीपेन मस्मपोता इवाणवे | तदा ते जी वितस्याऽऽ२।।मत्यजन्‌ गहने वने ॥ अथ कृच्छगतान्सव।न्गतगवान्गतोनसः सेन्यान्तवेतिनः सेन्यान्वीक्ष्य विद्रवतो निजान्‌ ॥ मक्तेमान्‌ स्वामिनि षे शक्तिमानतिकोपनः । स्फुरदुद्धोणतदनः पृथुप्रसृतिरोचनः ॥ क्रूरः करिकराकारकरः प्रतिमयस्वर; । स्थिरीकृत्य मुपेखानः पठानः स्वयमन्रवीत्‌ ॥ म॒मेखान उवाच-- तृणी कृत्याऽऽत्मन ` पाणान्स्वामिकायचिकीषेया | स गतोऽफजलस्ताह वय सर्वेऽपि कि गताः पवतः सवृतपथः पवैतः क गमिष्यथ । आ स्तिष्ठत प्रहरत प्रतीपान्‌ परितः स्थितान्‌ ॥ स्वाभिनं वा सलायं वा सहायं वा स्वमुञ्छ्रताम्‌। केषां चिदपि विद्वत्य जीवतां माऽस्तु जीवितम्‌ स्वामिकायमकुव।णः कुवागच्राणमात्मनः । कथं दशयतु स्वीयं मुखमत्मजनान्तिके ॥ विकरारुं महाकारं करवारं करे वहन्‌ । प्रसद्य विद्धिषां सेनामिमां पातायेताऽस्म्यहम्‌॥ एवमुक्त्वा महाबाहुः समारुह्य मह।हयम्‌। पवृतः स्वेन सन्न रिनिरान्निययौं रयात्‌ तमन्वियाय हनन: इवप्तनप्रतिमो बद्धा । अन्येऽपि भैन्यपतयः स्वस्वसैन्यप्तमावेताः ॥ अन्तरा दन्दुर।नकप्रसतप्रस्तराविम्‌ । वुरंगमृखराघातेत्पतदञ्चिकणाकृटम्‌ ॥ २२ ॥ स्यदस्वरृत्पदपतजद्ध(ठजनप्तकुखम्‌ । अमत्‌ प्रचलने तेषां प्रचर तन्मही तटम्‌ ॥२३॥ अथ प्रातिमटान्वीक्षय सेरन्पेरद्वप्तादभिः । जप्यदमवत्मेप्ु रयात्‌ प्रो ननुदि्रे हयाः॥ ततः पर; प्रणुन्न।इव। मुप्तखानोऽत्यमषणः | तरस्वं प्रतिजग्राह एषत्केः परभैनिकान्‌ ॥ हसनाचास्तथाऽन्थऽपि कद्ध; स१ घनश्डेतः । रर्राकटयां चक्रः प्रःस्थान्परिपान्थिनः॥ तदा रोषारमेस्तेषां हयानां हेभिपरपि । बहिश्च महभानां युद्धावेशो प दि: ॥ २५७॥ चण्डदण्डाहतानां च पटहाना पटस्वेः । विनिधानां च वाद्याना निनादैखैरमीषमेः ॥ तथाऽभितस्तरक्षणाखक्ताणा वनपत्तिणाम्‌ । शाद्‌ नां वृकाणां च लाडेना॒वनदष्ेणाम्‌॥ निभ॑तानां ददगभ।त्‌ सयः क्षु(गतचतप्तम्‌ । करार; सुबह(भगगन।द्रगामेनः ॥ प्रतं पूरिताऽत्युचेर्व साऽ घकट।। प्रातिघ्व।गः भरत्तिमटानुद्धटान्‌ वहतगत्‌ ॥६३१॥ शरेस्ताष्णतर्‌।३ द्धा अप्यचन्धान्पदातयः। तःप्मन्‌ २५ मण्डजभ्रैः (ितिमण्डलमानयन्‌ ॥ धावद्धिरनिषारामः राकछाृततेन्धव।; स्पभयवाइवव।र२्‌।स्प; पतभ; पत्तयः कृताः ॥ काचित्‌ परग्रहरणग्रहत। ₹।परारुणः । पततन्ननृरः सद 61 स॒थमण्डल्माप्तदृत्‌ ॥ ६४ ॥ किद्‌ भौमेन भिने(रुयुगमण्डलः । पस्तु पु५्।धनदङामन्वमूदरसुधां श्रितः ॥ ३९ ॥ कश्चिजियुध्यतात्युक् षता {भद्टी केतः । वीरो (मेपय॑स्तवपुजरासंघ इवापतत्‌ ॥६६॥ गङकि।यन्त्निमक्तयुछिकािद्धवक्षसः। भवचिद्धूतधनुज न अपि निगां दषु; ॥३५॥ ५ ), [ २२ अध्यायः) भ्रीशषिवभारतम्‌ । ६५ तत्तछ्वाघवमास्थाय प्रहरन्ये प्रभाविणम्‌ । खड्गखेटकरमूत्कश्िदुबभार यत गोरवम्‌ ॥३८॥ पारतः पापिततोदग्रतरवारतडिछताः । प्राविपयन्त यवनान्धनाः शिवपदातयः ॥ ३९ ॥ स्वमुसेन स्वयोधानां संमुसे यो व्यकत्थयत्‌। सोऽपि संख्ये सुसेखानः शरस्तरभ्यभाव्यत ॥ अथ ध्वस्तहय स्लम्तदस्ने वित्रस्तचेतसि । अपक्रामति संम्रामान्मुसेखानेऽभिमानिनि ॥४१॥ सद्य यापितवयात्ये याकुतेऽप्यपयायिनि । अस्याहितेन हसने व्यसनेषु निमजति ॥४२॥ भयराङ्कवद किप्रमङ्कध मिगतौजसि । मदुभ्यामपकोषाभ्यां पदाभ्यामपसपति ॥ ४३ ॥ कातः। आरातर। ष्वा ज्यायानफजलत्मजः । भिहाय सेनां चाऽऽस्थाय रुपान्तरमपासरत्‌॥ ततस्तयेदिलानीकमपारमपनायकम्‌ । पठायमानमभितः सिवसेन्यैनयरुष्यत ॥ ४५ ॥ युध्यध् मां भृशवर भतरं शादहमूमुजः। मम्ब। बदनेदं तत्र बत वन्धादमुच्यत ॥४६॥ ५।त्रः फरादखानस्य नान्ना २ रणदूखहः । तेजसा तीत्रती्रेण समेण।प सुदुःसहः ॥४७॥ साहस्। शाणनयनः क।५। के।णपनिक्रमः | युगद्।धमुजे। मान। घनसंहनने। युवा ॥४८॥ स निज प्रहयन्नेव \रशाङ्गसमं सिरः । रिवपन्यवदं यात। बत बन्धमुपदद्‌ ॥ ४९. ॥ सभय।ऽम्बरखानस्य तनयोऽम्बरनामकः । तदा विवणवद्‌ने। वत अ{चितकामुकः ॥५०॥ विन्यस्तवम नि{खदयचभया(क्तदारासनः । सिवसन्यवं यात। वत बन्धमुपादद ॥ "१ ॥ मतङ्गजवदुन्मतच्चा राजजिन्नाम घ।ध्टकः । स्वपेन्यवद्च यात। बत बन्धमुप(द्दं ॥५२॥ (न॑जाग्रजपर्प्यक्त] २ तावफजलासमज। । (स वस्न्यवदं य।१। बत बन्धमुपयतुः ॥५२॥ अन्यऽ{५ ५।दरानकनायका रिछन्नसायकाः । सद्‌(सण) द्विसादसाः निसाहसराश्च मू(रशः॥ पञश्चषटूसप्तसाहसाः नदारसम। त्रयः । (सवसन्यवदं याता वत बन्धमुपाययुः ॥५५॥ पातितेश्च पतक्धिश्च पास्यमानः पलाभथतः । तद्वौरा्ंसम ५।र्रगमद्र"नोयताम्‌ ॥ ५६ ॥ पार: प्रतशचन्द्रहासः पडिसतश्च परश्वधैः । मुद्धरः १।र८१९्पद््‌तरदू९त। ५२९ ॥ ५७ ॥ गदाः रक्तिमिश्वापर्नपङ्ञपुपू(र्तः । सटकश्वापि करैश्च च्छुरिका: कटारकेः ॥ तनुतरश्च (सरखेश्च स्वण॑सारसनेत्तथा । तलनेरड्ुख्निश्च य^नेरामेयसा सकः ॥ ५९ ॥ आनकप्रमुसव।चः पताकाभिष्जेरप । भिर्दैरातपनश् प्रक ५श्च प्रकाणकंः ॥ ६० ॥ उल्लोचैः काण्डपरकेरनेकः पटमण्डपैः । नेकवर्णः सुपिस्ताभमदार्दक्षमजन्मभिः ॥ ६१॥ + निपदैः करफेः स्थारश्चपकेश्च पतदूम्रहेः । चतुष्केम॑श्वफेश्च।५ रप्यकाञ्चन नितः ॥६२॥ इतस्ततः परिसत्त्तस्तनखश्च भूरिशः । अन्थरपि महासन्यसमाररमितः भिता ॥ ६२॥ गिवतास्यपरिस्यष्ठदशंनेः स्तन्धकेचगेः । शिरोभिधिगते।प्णीभेरुमवेषवतं। कचित्‌ ॥ ६४ ॥ जबाहुमूलासपितेश्रैतरलाङ्भुरयिकः । कचित्मसाधिताङ्गाव क।मटाद्भु।रुभिः २९; ॥६५॥ स्थूरध्थूणोपभ॑मूलच्छिनेररुभिरूरुभिः। जनुजङ्वमनिभरदर्ड निमिश्च (चिदरत। कचित्‌ ॥ ६६ कवान्द्रपरमानन्दविरवचित- [ २३ अध्ययः | गृभरुलछृत्तमम्तिप्कम्रासम्रसनरम्पटैः । पडचज्चू पुटे: पक्षप्रच्छायितपथा कचित्‌ ॥ ६७ ॥ आपतन्निजयूथ्योग्रत्रस्यक्को ्टुकुखाकुखा । क्षतजोरकषेपणक्रीडड्ाकिनीमण्डला कचित्‌ ॥६८॥ दरित।दग्रदन्ताग्रनिङघत्तान्त्रवसाभिधः । सघ॒तसोितरिपताङ्गेः पिशाचेश्याश्चिता काचित्‌ ॥ हरहारविधिप्रतयागन।य।]भन। कचित्‌ । सा तदाऽधिगताथ।ऽभूज्लयवट्टीवनावनी ॥ ७०॥ इति जितपरानीकास्ते ते पदातिबराधिषाः प्रमुदितहृदः सर्वे खर्वेतरस्मयसंगताः । सरभसमथो बद्धानद्धा विरुद्धचमृपतीन्‌ पदि पदि पुरम्कुबन्तस्तान्छिवं समलोकयन्‌ ॥ ७१ ॥ केवित्स॑य(पि पातिताः सकुतुकं कै चिच विद्राविता: संरब्धेन रिचन ते प्रतिभटाः केचिच्च बन्दीकृताः | एतत्तन्न जगत्रयस्थितिपरे राजन्यटीराधर द॒ष्टध्वंसकरे धराभयहर्‌ चित्रे न विश्वंभरे ॥ ७२ ॥ रर्यनुपुरणि सूयवरो निवासकरकयीन्द्रपरमानन्द विरचितायामध्याय- दातसंमितायां वैयासक्यां संहितायामफजरसेन्यभङ्गो नाम दा विंदय(ऽध्यायः ॥ २२ ॥ नयोविशाऽध्यायः। कथन्द्र उवाच-- अथ तत्तच्ठिरोवेषटश्िष्टदोह्वयप्ष्ठकोन्‌ । उ्णङ्कान्तािशप्णीषाननेमदुीवानिचेतसः ॥१॥ विष्ष्टन्ेनिगः स्वीयैः परसनापतीन्पुरः । पृज्ञीभूतान्प्रतापाद्रौ शिवराजो व्यलोकत ॥२॥ ततोऽरसेन्यादानीतान्सोवण)न्राजतान्पणान्‌ । मञ्जूषान्तरनिक्षिप्तान्रलरा्ीननेकशः ॥२॥ तथा मुक्तामयान्हारान्देमभारांश्च भूरिशः । स कुबेरगृहाकार कोषागारे न्यधापयत्‌ ॥४॥ मर्न।धषिण उचुः-- - जघ्ायाहस्य तां सनां सहितः प्तिस्चनय। | जयवह्टीवनाम्भोधो नथमजजयदयं शिवः ॥५५॥ तावत्सेनापततिरतस्य सहितः सप्तिसेनया । क नु {्थत। किमकरोक्वीन्द्र तदुदीरय ॥६॥ कव(न्द्र उवाच-- बटादफजरं नाम दनुजं हन्तुमु्यतः । प्र्थत अमित्र विजय। जयवर्ह यदा शिवः ॥ ७॥ तदा तदाज्ञया तुण। प्रध्थतः प्रतनापतिः । द्विषां बबन्ध राष्राणि बभज्ञ नगराणि च ॥ म्रस्मिन्नवसरे स्वामिकार्थेकनिधितात्मना । वैराटवर्तिना तेन यवनेनाभिमानिना ॥ ९ ॥ [ १२९ अध्यायः श्रीिषभारतम्‌ | ६७ प्रहिताः स्वषिताः सन्थपतथस्तात्राविकरमाः । उपचक्रमिरे शव राष्टमाक्रमितु क्रमात्‌| १०॥ यादवः श्यूपावषयं पाण्डरश्च शिरावलम्‌। खराटः साहसवटं हालः पुण्यनोवृतम्‌ | १ १॥ हपसः सफखानश्च परसानकसकटम्‌ । प्रावश्य निग्रहणव जग्राह तरकाङ्कणम्‌ ॥०२॥ लतः शिवस्य सनानोः श्रुत्वा तां दश्चदुःस्थताम्‌। कृतामायाधनपरः पररफजलाज्ञया ॥१३॥ सष्टितः सक्षिभिः सप्तसाहसः पात्ताभम्तथा।सपरायपरः श्रोमान्स्वामकायाभयागवान | १४।॥ पराषृत्य महावाहुमहाबाहुजिगोषया । प्रायात्पतगराटरहाः शिवराष्टमनामयम्‌ ॥ १५ ॥ खरार पाण्डरं चाथ यादवं च सुदुजयम्‌। हि खलं सफखानं च विधास्य शमनातिथम्‌॥ सेनापतारेमां संधां समाकण्यं शिवः स्वयम्‌ । तस्म निजन दृतन दरृतमतदवदयत्‌॥ १५७] यव पाऽफजला नाम दानवा दुरतिक्रमः । जयवष्ठाममामति ससन्यः सथधिकाम्यया ॥१८॥ तस्मात्वया न याद्धव्य तस्य तः सनिफः समम्‌ । सनद्धनव च स्थय यावत्सधावनिणयः ॥ भवदहन्यथा यस्मिन्मम तस्य च ददानम्‌ । तस्मिन्नवान्तक क्यास्त्व वराटमसन्यम्‌ ॥ इत्यादिष्टः स्पष्टमव स परं शवभूभृता । नायुध्यत परः साध मध्य एव व्यवास्थतः॥२१॥ अथ युद्धममूद्‌ यस्मिञ्छिवाफजख्योद्रयाः | वेराटमायया सन्यपतिस्तस्यात्तर<हानि ॥२२॥ तन त न धृतास्तन विद्रुताः सवतादशम्‌ । सुसखानप्रभृतया दुधषासरद शाद्वषः ॥२३॥ मनोषिण उचुः-- स आरः साऽवराहः स पन्थाः सा महावना । स विराधो स पाराधः सा निशा स पराभवः ॥ स वषः स च संत्रासावशः साऽप्यसष्टायता । जयवष्टापरिसरादमो कथमपासरम्‌ ॥२५५] कवीन्द्र उवाच-- पातितेऽफजल तस्मिच्छिवन शिवपत्तयः । परायमानानमिता यवनान्पयवारयन्‌ ॥ २६ ॥ मुसखानश्च हसना याकुतश्वाङ्कुशस्तथा । नासहन्त परं तत्र परः कृतमातिक्रमम्‌ ॥२७॥ अपराह महानासीत्तषां तषां च संगरः । प्रात्पतान्नपतद्धातमहात्यातभयकरः ॥ २८ ॥ सा शरभूमिः पत्तानां हता व नाश्चसादनाम्‌। यवनास्त तता भस्मा: समभा: साध्वसाणव ॥ परस्परकमनसः पालयन्तः परस्परम्‌ । द्विषदभ्यागमाधया वोक्षमाणा दद्या दद्य ।३०॥ अतीवतु्गान्मातज्गास्तुरगान्सुमनाहरान्‌ । अपारान्काषसंभारान्परिवारान्प्रियानपि॥ ३१ ॥ विहायापसरतास्तस्मात्समरादमरारयः । ताम्यन्तस्तामर्साधयस्त तरूनन्तराऽन्तरा ॥ ३२ ॥ अमन्तः कातरतराः परेषां दगगेचराः । कण्टकाविद्धसवीङ्गाः क्षतजाद्राः क्षताजसः ॥ रिा्ीर्णोर्पवाणो मागीन्वेषणतत्पराः । पुरः प्रतापव्माण चन्द्रराजस्य बान्धवम्‌ ॥३४॥ वित्रस्तं वश्चितदृद द्वित्ररव जनवृतम्‌ | द्राग्‌ विद्रवन्तमद्रा्ुरक्चद्राः श्षुद्रताजुषः ॥३५५॥ सथाऽऽ्युधभृतः सरवे सद्यः क्षुमितमानसाः । निहन्तव्योऽयमिदयुच्चे्हैवन्तसत तमत्रवन्‌ ॥ ६4 कमीन्रपरमानन्दविरषित- [ २९ अध्यायः 1 पुरा कर्णेजपीभूय पुनः पुनस्पयुषा । मिथ्यानुखापिना नित्यं म>जच्छश्नापलापिना ।३७। त्वेथेवाऽऽनीयाफजलः स महानीकनायकः । सहसा सहितोऽस्माभिः कालानटसुखे हुतः # एवमुक्तवतस्तास्वु हन्पुमुचमितायुधान्‌ । स निबद्धाञ्जछिः फद्धान्‌ प्रणनाम पुनः पुनः ॥ मुसेखानस्ततस्तत्र ट्र काकुरवाकुलम्‌ । उवे करुणयेवेने नीचीकतनिजस्वरः ॥ ०० .॥ म॒सेखान उवाच-- तव दृष्टचेरेवेयमटवी गाढसंफट । अतोऽस्मानग्रतो भूत्वा नय केनचिदध्वना ॥ ४१ ५ चेराटं विषयं गत्वा वयं त्वामात्मदायिनम्‌ । सौषृदादुपकतीरः सखायमिव सुव्रतम्‌ ॥४२॥ स टमा गिरमकाण्यं मुसेखानमुखोद्रताम्‌ । तथेति संप्रतिश्रुत्य भृशविश्रन्धमानसः ॥४३॥ केनाप्यन्ञायमानेन दष्टपूरवेण वर्त्मना । द्राक्तान्‌ निष्कामयामास शिवस्य विषयाटटहिः ॥ तथाविधानुजत्यागा्जितोऽफजलात्मजः । विन्यस्तपूवीन्‌ वैराटे तातेनाशवांश्च कुंजरान्‌ ॥ संभारानवरोधांश्च कोषान्‌ योधांश्च काशन । आदाय दूयमानात्मा द्तमस्मद्धिनिययो ॥ अनुद्रत्यापि नाद्राक्षीघद। ताम्‌ द्ुतविद्रतान्‌ । तदा सेनापतिनेता पुनर्वेराटमागमत्‌ ॥४७॥ दिवोऽपि विहितद्रषादष्टीशाहात्युदुमतेः। बरी बेन विषयं क्षिपरमादातुमु्यतः ॥ ४८॥ प्रस्थानभेरीभांकारभांकारितदिगन्तरः । प्रभावी बहुभिः सैन्यर्वराटे स्थानमासदत्‌ ॥४९॥ अथ स्वेन प्रभावेण कृष्णातरटमकण्टकम्‌ । छृतं व्यखोकत मुदा मोदितो मृदितेद्विजैः ॥ ततोऽग्रयायिनं कृत्वा स तं सेनापतिं निजम्‌ । अन्यमाक्रमितु देशममुपाक्रमत विक्रमी॥५१॥ ततस्तु तस्य सैन्यानि परसन्यन पाख्ति । पर्यमण्डलयज्छेलावुभौ चन्दनवन्दनौ ॥५२॥ स वरप: श्रीपतिः साक्षादद्राक्षीदाख्यं धियः । श्रयार्ये नाम नगर नामनिवासितादितः ॥ ततोऽफजरविध्वंसादवसन्नावनाश्रयो । भुरा भृराबलानीकैः पुण्यदेशादपासितो ॥ ५४ ॥ उभो नायकनामानौ राजानौ यादवान्वितौ । खेरुकर्णक्रीतपुत्र हिखालं विश्रुतं क्षितौ ॥५५॥ पुरस्कृत्याभय पराप्य प्रपद्य च महादायम्‌ | न्यषेवेतां विदेषेण शिवतातिममुं रिवम्‌ ॥५६॥ उपायनान्युपानीय नमतस्तान्महाभरुजान्‌ । आत्मनीनतया श्रीमाज्छिवः श्रीभिः समाधयत्‌॥ अथ खट्वाङ्गकं मायावनीं रामपुरं पुनः । कटधौतं बाहवं च तथा हट्जयन्तिकाम्‌ ॥ अष्टि चाष्टं वरमा वेरापुरमुदुम्बरम्‌ । मसूरं करहारं च शप ताम्रं च पट्टिकाम्‌ ॥५९॥ नेररं कामनगरीं विश्वामपुरमप्युत । सवाहमूरणं कोटं करवीरपुरं तथा ॥ ६० ॥ बरेराक्रम्य स बरी वटीनादाय भूरिशः । प्रयच्छन्नभयं वीरो न्यदधान्निजद्ासने ॥६१॥ ततो न्यस्य यथान्यासं परितः स्वां पताकरिनीम्‌। सहसा स महीपारः प्रणाटं शख्मावृणोत्‌ परिमण्डित वीक्ष्य रेरं हैखधिवासिनः । क्षिप वप्रमुपाश्चिप्य जगजुजंरुदा इव॥६२॥ ते शखरवर्षः सोतकर्षैः पृरथुवप्मैमिरदमभिः । परानवाकिरन्नुमकरेरल्काशषरेरपि ॥ ६४ ॥ २९ अश्राव : | श्रीशिवभारतम्‌ । ६९ भूमानमागतेधूमेनालायन्त्राननेोद्रतः । नमो ऽन्त(न्ध)कारितमभूद भृरामम्भोधरेपि ॥६५॥ आग्रेययन्त्रोदरनिःसृतानां नवोदिताकंप्रभविगम्रहाणाम्‌ । फदम्बकेरायसकन्दुकानां कृतृहलान्यादित संगरश्री; ॥ ६६ ॥ तडित्समानाः सुतरां रणन्तः प्रार्क्षप्यमाणाः शिवसनिकोधः । उल्कादारास्तत्र तथा निपतुः परे यथा चतसि नो चिचतुः ॥ ६७ ॥ अथाऽऽयुधीयाः रिवभूमिपायास्तं शल्मध्यारुरुहुषरेन । निषिध्यमाना अपि तेः समस्तद्विषद्धरध्टृ नितहेतिहस्तेः ॥ ६८ ॥ उत्पत्य तत्राऽऽपततां समन्तात्‌ ताश््यक्रमाणां शिवसेनिकानाम्‌ । ररः कृपाणनिदितिश्च बाणः प्रणर्व्ययुज्यन्त बत प्रतीपाः ॥ ६९ ॥ दारेः रिवानीकचरपरयुक्तनिपतषा रालजुषा जनेन । मन्येऽधमर्णपरतिमेन भत्रे प्रत्यपिताऽमूदरशितो धनोधः ॥ ७० ॥ सद्यस्य भतां द्विषतामसद्यस्तभ्यो गृहीतं सपदि प्रसद्य । अध्यास्य विन्ध्याचरतुल्यकायं प्रभुः प्रणाराचरमेक्षतायम्‌ ॥ ७१ ॥ दपौदेत्य प्रणाखाचरिरसमि दिवः सनिकेरात्मनीन- न्यस्यस्तस्मिन्ननीकं दिनमिव निखिलां यामिनीं ताम्तीत्य । प्राकारागारवापीविरुसदपवनापारकासारगुवीं दृष्टां दृष्टां मुहुस्तां भियमतुरुतरां पावतीयामपद्यत्‌ ॥ ७२ ॥ इत्यनुपुराणे सूयवंशे निवासकरकवीन्द्रपरमानन्दविरचितायामध्या- यश्चतसंमितायां वेयासक्यां संहितायां प्रणाखादि्रहो नाम ॒त्रयोविश्ोऽध्यायः ॥ २३॥ चतुर्विंशो ऽध्यायः । मनीषिण उचुः- ते तदाऽऽयोधनात्तस्मानिधनाभावकाङ्कक्षया । सहसा विमुखीमूता मुसेखानपुरोगमाः ॥ हनिाः स्वीयेन सैन्येन दीणाश्चाफजरं विना । किमकुर्वत कं मत्वा गत्वा विजयपत्तनम्‌ ॥ निराम्याफजटस्यान्तं प्रणाखाद्विमरहं तथा । स्वयं पुनः किमकरोद्यदिरो भृरबारिश्चः ॥ तं च दरं समादाय बखदफजलान्तकः । स विश्वविजयी वीरश्चरितं किंविधं न्यधात्‌ ॥ कवीन्द्र उवाच- मुसेखानः फाजिरेन याक्ुतेनाङ्कुशेन. च । हसनेन च संमूय निजनामिजनेन च ॥ ५॥ विजयाहं पुरं गत्वा नत्वा स्वामिनमातमनः । प्रह्रीवः पुरोवतीं बद्धाञ्जरिपुटोऽमवत्‌ ॥ ७९ छवीन्द्रपरमानन्दविरवित-- [ २४ अध्यायः 1 पेदिरुस्तमथोष्टीक्ष्य षिषीदन्तमघोयुखम्‌ । जगाद गवगभिगीभिरस्साहटयन्‌ शृश्म्‌ ॥ येदिरु उवाच-- सहसा साहसास्स्वामिकायव्ययितजीवितः। स यातस्तां दशां ताहि न यातः शोचनीयताम्‌ ॥ कृतहस्तः स्वयं तत्र कुमतिप्रछतिः परः । तमकाकिनमाहय हतवान्वजने षन ॥ ९ ॥ यद्ययास्यत्तदा तत्र सेनामादाय मूग्रसोम्‌ । असावफजलस्ताहं नायास्यत्तादृशो दशाम्‌ | न हि साहटसमात्रेण सिद्धिमायान्त्युपक्रमाः । अख फलाय महत सनयाः किर विक्रमाः ॥ विपिनेऽफजरं तत्र यो हन्त हतवान्‌ रुषा । आविष इवोच्छाषगता नाप्य एव सः ॥ अविषह्यतमं तस्मासमागस्करमात्मनः । राल्यतुल्य सद्यशेटादद्धरिप्यामि सवथा ॥१३॥ घत प्रस्थाय वेराटमास्थितः साऽपि संप्रति । सद्यः सम्ह्य सन्यानि प्रणाखाद्विसुपष्यति ॥ निगदन्ति प्रणिधयः किंवदन्तीमिमामिह । तस्मास्सवऽप्याभक्रम्य कुरुभ्वमतिविक्रमम्‌ ॥ तत्तद्शजुषस्तांस्तानानाय्यानीकनायकान्‌ । परानग्रहणायान्चजागरूकानिव ग्रहान्‌ ॥ साहाय्याय समुक्द्धान्सदोद्यान्यांश्च सनकान। अदाद वमविश्रान्ताः प्रयात पतगा टव ॥ फरादम॒नुभनुहि नान्ना यो रुरतुमजनः। स प्ररुपरधःछाघो प्रतनापातरम्तु नः ॥ १८ ॥ द्युक्तास्तेन सर्वेऽपि सत्कृताश्च यथोचतम्‌ । तमानः परिवृढ प्रणिपस्य पमाविणम्‌ ॥ ते सेन्यपतयस्तस्मात्पुराद्विजयसाहयात्‌ । कृतक्वडारवोदयग्राः सममा अपि निययुः॥२ ०॥ अथ सेप्रषितचराश्चराम्ते येदिखान्तिके । तमुदन्तं प्रणाखाद्रद्रुतमत्य न्यवेदयन्‌ ॥ २१ ॥ निदाम्य यदिरस्तन नरन्द्रेण कर कृतम्‌ । अन्वथाचत्तमचरं फणा फणमिवोन्नतम्‌ ॥२२॥ तमद्धिमद्विपतिना शिवेन स्ववश्शीकृतम्‌ । अ्टायाद्ाऽन्वह चित्ताचन्तयन्पयतप्यत |॥२३॥ अथाऽऽत्मानमपर्यापतं मन्वानस्तद्धिनिगरह । दुतमानाययामास दष्ठापातपताकनोम्‌ | २४॥ शिवराजोऽपि ताञ्श्रुत्वा घनसनाहदाटिनः । परसन्यपतीनभूयः सपरायामिलखापिणः | २५५॥ नियुज्य परतनामुग्रां प्रणाराचरुपारने । स्वयमुत्साहवामु्चरुत्युकम्ताज्ञिगीषया ॥ २६ ॥ स्फुरद्धेतिशतोदम्रदवाभिसमविभ्रमेः । सन्यः समन्वितम्तस्तः पुरस्तात्तरसाऽभवत्‌ ॥२७॥ परेऽपि रुस्तुम नाम प्रतनाधिपतिं निजम्‌ । संदुधरं पुरर्छृत्य साभिमानाः पुरोऽमवन्‌ ॥ अथ वीक्ष्य सुदुर्धषरा परवीरपत्ताकिनीम्‌ । रुस्तमः फाजिटादीन्स्वान्यूथनाथानवोचत ॥२९॥ रुस्तुम उवाच-- परयत प्रसमं व्यूढां प्रतिपक्षचमूमिमाम्‌ । संनादिना महास्साहां धोरामुष्छतसितध्वजाम्‌ ॥ सन्त्यस्यां हि महावीराः सीरायुधसमाश्रयः । प्रत्यात्मान इवानके शवस्यातुलतजसः ॥ स एष शिवसनानीनता नाम प्रतापवान्‌। यात्स्यत भृरामस्माभिरमिमानभृतां वरः॥३२॥ तथा यादवराजोऽपि व्यूढकङ्कटका युवा । प्रभूतकटकः ऊध्यन्नस्मानमिनबुभूषति ॥२२॥ खराटः ख्वितारातिबकः प्रबर्साहसः । सूनुना हनुमन्नान्ना सहिताऽस्माञ्जिगीषति ॥ पाण्डवप्रतिमो युद्धे पाण्डरः पाण्डरध्वजः। बर्स्य महता मता कती समरमदूभुतम्‌॥ ३५॥ करवारकरः कारः कारुज्वर्न्माषणः । कारप्यति हिखाखऽपि भृद्य भृदबर्प्रियम्‌ ॥ [ १४ अध्यायः ] भ्रीक्िवमारतम्‌ । ७१ महसां राशिरिङ्गाखो हीरवमो महामुजः । तथा व्याघ्रो भीमनामा भरवारः सिद्धजित्तथा ॥ गोदो नाम महायीरो जगद्थापकवयजः। तथा परञ्युरामोऽपि महादिककुलोद्धवः॥३८॥ जपर्‌ऽपि महानीकनाथाः प्रधनपारगाः । श्िवराजस्याभिसराः प्रसरन्ति पुरः पुरः ॥३९॥ स्वयं भृरावटो राजा सिषऽपि रिपुराजदा । अमरप्रतिमः कामं समरं पारयिष्यति ॥४०॥ तदद्धाऽस्माकमप्येतं यूथनाथाः समन्ततः । संब्युद्य वाहिनीं स्वां स्वां तिष्ठन्तु मृधमूधनि। पाखयिप्याम्यह्‌ मध्यभागमद्धा महायुधाः। सव्यं पाश्वमनीकस्थः फाजिलोऽवतु विक्रमी ॥ मीक इतनाराहः सादातन समन्वितः । पारयत्वपरं पाश्च प्रतनायाः प्रधुस्मयः ॥ ४३॥ अर्जाजखानतनयः फतेखानो महायशाः । तथा मुछाहयाहोऽस्त॒॒पा्णिग्राहक्रियापरः ॥ सन्तामिधो षोरफ़टः सजर।जश्च घण्टिकः । संनद्धाः धनिकाश्वान्ये पारयन्त्वभितश्वमूम्‌॥ इ्युक्तास्तन ते सर्वे यथाल्थानमवस्थिताः। पाट्यामासुरन्यमाः समग्रामपि वाहिनीम्‌ ॥ तदानीमेव मृपारः रि।ऽ१५ [नजवाहिनीम्‌ । व्यूहयन्नभित। योधानवोचदुचितं वचः ॥ नेता फाजिरुमभ्भतु चतुरङ्गचमू५।५:। प्रयातु पर्‌ 4२घ्नो व्याघ्रो मुह्ाहयाहयम्‌ ॥ ४८ ॥ मर्टाकान॑तवाराख्याभज्गा२।ऽप्य{भस॑^तु । मट्‌ द्विको महामानी फएतेखानेन युध्यतु ॥४९॥ प्रवारवेरयः भि द्धाऽपरिं साद ता{५१ु२५।ऽखचतु । ग। दस्तु घाण्टिके घोरफटं च प्रतियास्यति ॥ जह्‌ तु रुस्तुम नाम यवनान।कनायक,म्‌ । स।दपिप्याभि समरे शूरं नासीरवर्तिनम्‌ ॥५१॥ दक्षिणेन च सन्यस्य खरारः पाण्डर्‌। ऽप च । दखल यादवश्चोभावितरेणाभिगच्छताम्‌ ॥ इत्युक्तवति राजेन्द्रे त्यधान्ते मह।युध।: । समं दुन्दुभिनादेन सिहनादान्वितिनिरे ॥५३॥ ततो भूरिपरभदानां दुन्दुभानामनेकशः । क्रकचानां काहछानां पणवानां च सर्ष्चः ॥५४॥ गोमुखानां च दृङ्गाणामर्न।कंद्वयवार्तनाम्‌ । नघ्वानः उुष्कराध्वानमावृणोदीर्णदिद्धमुखः ॥ ग्रतः प्रचरन्तीनां पताकानां समन्ततः । कान्तिभेः सकर व्योम तदा कि्मीरितां दधो ॥ ते तते।ऽत्यथयुद्धेर स्वन>८५ भूद मापण । पूव।पराणवनिभे पतने समसज्ताम्‌ ॥ ५७ ॥ आवेशादथ भुजदम्भदप्तचतेरभ्यमागतप्रतनाद्रयामयोधः | गजंद्धिः सकुतुकसप्रण) दिताशेध।राभिः समरधराऽभिष्च्यिते स्म ॥ ५८ ॥ आधावतुरगखुर।त्थर्णुधारासमाराकु।श्त मिहान्तरऽन्तरिकषम्‌। सप्रात्ति घनसमय वह नवाम्भः स्पक्तं सर इव धूसरं बमूब ॥ ५९ ॥ ते वृष्टेः समयमुद्ष्य द।धसौररासारैनवजल्दैरि प्रकामम्‌ ! धाबाद्धिः सपदि धनुधररनेकैव।ण)धग॑गनतरं बताप्यध।(पि ॥ ६० ॥ यावस्स्वं रिपुमवरू।क्य रुन्धहषः {दण्ड किं युधि कथिदाचकरष। तावत्तदकरधतमलभि्रहस्तस्तच्चत्रं यदजनि तत्र नो विहस्तः ॥ ६१॥ संम्रामाङ्गणमुवि मूक तिपुप्पाण्यादातुं सपदि धनुरतां विङकप्य । ते शटा करकख्या शिरीयुखानां संदेहं ्ुतञदपातयन्‌ परेषु ॥ ६२ ॥ ५९ कवोन्द्रपरभानन्द विराचेत-- [ २४ अध्थाथः 1 अभ्येतप्रतिभरचण्डचन्द्रहासप्रोदिम्ना द्रुतमपमूर्धतां प्रप्य । शिष्यद्धिः क्षितिमपि बद्धमष्टिमावानोन्मुक्ताः कचन पताकेमिः पताकाः ॥६२॥ आगच्छन्‌ युरुतरगवमववादहेः संसज्य दुतश्ृतसगरावगाहैः । सरम्भादभिजगरृहेऽमगरनेकः सैन्यः स्वयमथ रस्तुमः शिवेन ॥६४ ॥ कपैन्तः सपदि धनूषि सप्रकं युध्यन्तः शिवसुभराः शरैरमोधैः। रुद्धानामभिपततां महायुधानां ्छच्छानामदयमपातयच्छिरांसि ॥ ६५॥ सोह।स मृदाबरुधन्यपातितानां दम्मोरिग्रकृतिभृता बताऽथ्युधानाम्‌ । संघातं कथमपि सेहिर्‌ न तस्मिन्‌ समद सुमहति रुस्तुमायुधीौयाः ॥ ६६॥ तिष्ठन्तं करकरिकदम्बदुग॑देशचे गन्तं घनभिव फाजरं तदोच्चै; | आक्रामन्‌ मरूदिव स्पत वर्टयानुद्‌ भान्तं शिवप्रतनापतिन्भधत्त ॥ ६७ ॥ मेतारं भृशवकमूपवादिनानां नेतारं कुपितमृर्दीक्ष्य भाजेरोऽद्धा । उच्चेरुच्चरितपदां पपाठ नान्दी प्रारम्भे द्ुमपयानरूपकस्य ॥ ६८ ॥ रल्नाब्य[भरणगिमूरिता युवानः यम्रामाङ्गणभुवि र।दताङ्गरागाः । अन्येम्या मयमपहाय क5५ द।रश्चायुक्ताः रारशयनेषु शेरे स्म ॥ ६९ ॥ संम्राभे महति खराटकन केचियाद्धारः सपदि च पाण्डरेण केचित्‌ । विध्वस्ताः स्वयमथ याद्वन कचद्धयप्रेण स्वयमभिपत्य चापि केचित्‌ ॥ ७० | सोत्साहं प्रधनपरो महोभकम। विक्रम्यामृणदार्तान्स हदीरवम। । करोधाभिप्रसमरधूमपूत्रधामा कांशित्तानथ दतवान्दिखाख्नामा ॥ ७१ ॥ स्वं श्नं विजहति रस्तुभ गियात संमामात्‌ सपदि फाञिरेऽपयति । सादातप्रयुखमनः।कमन्यवस्थं त्रातार्‌ क५।५ (गजस्य नाध्यगच्छत्‌ ॥ ७२ ॥ सथ समरसदेशात्पश्चपेरधम्‌।(रपसर प विदस्ते रुप्तुभे मद्गभाजि । भूरमशरणमहवीरादसन्यं समस्त व्यधित दश देगन्तमक्षणायासमा्ु ॥ ७३ ॥ तदनु शिवनृपस्तं प्राप्तभज्ग पुरस्तात्मसभमपसरनतं रुरतुम त्रस्तमुच्चैः | निकदगमपि नेव न्यमरद। गमदा न [ह दधति भर शरतां सूथवेश्याः॥७४।॥ येऽस्मानप्यपदाय हन्त समर सदये(ऽपयाताः स्वयं मूयऽप्याश्रयितुं तरपापिरदितार्जामदे तान्‌. बथभ्‌ | मन्वानाः सुतराभिताब हृदय ते यादेखानीकिनी- मत्तेभाः सबक रिव भृराबर भजुः शरण्यं पभुभ्‌ ॥ ७५ ॥ सोस्साहोत्सवशिवसंहतमपीपप्रजस्तामरणगणप्रमानुमवः ॥ क्न्ती सकुतुकरोकरुचनधे २।माम्यं किमपि बभार सा पृथी; ॥ ७६ ॥ लनमोन्मजट्रगरातनि्ातष्ुदां गम॑।रं गेन्तीमतिभयतरायुद्धतरयाम्‌ | ९९ अध्ययः ] भीशिवभारतम्‌ । ७२ ४,.। ४ 4 क परवाह्परादिक्ना सपदि परिपर्णोमयतयं कबन्धानां पेणी कथमथ तताराश्रसारेतम्‌ ॥ ७५७५ इत्यं स रस्तुममुखान्विमुखान्विधाय देश च तं नरपतिः स्वकरे निधाय । उकारवेण मधुरेण दिगङ्गनानामुषछा्यनुदढद्रदनाग्बुनानि | ७८ ॥ इत्यनु पुराणे सूयव॑शे निवापतकरकवीन्द्रपरमानन्दविरचिताया- मध्यायशतरत्तमितायां वेयापतक्यां संहितायां रुस्तुमादि. मङ्ग नाम चतुर्विरोऽध्यायः ॥ २४॥ पञ्चविंशोऽध्यायः | कवीन्द्र उवाच-- रसतुमादन्विनिजित्य वितत्य च पितं यशः । शिवोऽ्छीराहविषयं वशमनेतुमज्ञप्ता ॥ सप्रेभ्य महतीं सेनां सेनापतिप्तमन्विताम्‌ । स्वयं पुनः प्रणालद्विमवक्षितुमुपागमत्‌ ॥२॥ सोऽपि सेनापतिर्भेता शिवराजनियोजितः। येदिरस्याऽऽद तद्रा वशी चक्रे महायशाः॥ कपित्थं बद्रम्रामं महयाम च कुण्डलम्‌ । गोहग्रामं सतीकीरमेडं च मिरजे तथा ॥४॥ गोकाकं दुग्धवाटं च पुरं मुरवटं पुनः | धारावटे महदुगी क्षद्रवन््यपुरं तथा ॥ ९ ॥ द्यामम्रामं माये च पारम्रामं च त्गटम्‌ । काणदं कर्दमवटं काग हूबलं तथा ॥ हुव हूणवटं र।यबाकं हुकेरिकाम्‌ । काण्डग्राम हरिद्रां च घ्रुणिकां किंणिकामपि ॥ अरणं तिढङ्गं च केरूरं च्बुपं पुनः । कामछापुरसंयुक्तामतनीं च त्रिकूटकम्‌ ॥ ८॥ एतान्यन्यानि च मह।पत्तनानि पुराणि च। निगृह्य निग्रहाभिज्ञो निन्ये नेता स्वनिघ्वताम्‌ इति ध्वस्ते जनपदे सनसते तैन्येऽपि मूयतषि । पराघीनत्वमतषु प्रणालाद्ि(दि)षु वादिषु चिरयत्पु च तात्र हुतम।कारितेष्वपि | विदूयमानोऽनुदिनं पतन्नत्याहिताम्बुधौ॥ १ १॥ जही कणेपुराधीशं नोहरं नाम बरनरम्‌ | आहय प्राहिणोत्तणं निग्रहीतुं शिवं नृपम्‌ ॥ स ततोऽनेकप्ताहसैरशववारैः सनातिभि; । अपर; पर्वताकरिः करिभिश्च समन्वितः ॥ तथा काणीटकैः पत्तिनरैरतिबडैैी । पातं शिवमूपेन प्रणााच्रखमागमत्‌ ॥ १४ ॥ रसतुमः फाजिलश्येव मग्रपृवाबुमावमि । येदिरस्याऽऽज्ञया मयः संमृय निनतेनया ॥ समानगुणशीेन सादातिन समन्वितौ । दता्गामिना तेन जोहरेण समीयतुः ॥ १६ ॥ बाजराजो धोरफटः काणीटः पडनायकः । वह्ठीखानात्मजो मायीखानः समरदुजेय : ॥ मसुदो नरोऽन्येऽपि येदिर्स्य नियोगतः । परणाल्मद्विमादातुं जोहरान्तिकमाययुः ॥ ततः सर जोहरसतद्वत्फानिङश्चापि रुसतुमः| अपी सैः सैरश्वभरिः सहिताः संगरोद्धराः॥ १० ७४ कवीन्दरपरमानन्दाषिरविते- [२१ भध्यायः ! मडेखानादिमिः पर्तिसेनाधिपतिभिवृताः । पूवेदिग्मागमध्यास्य तं न्यरुन्धन्महीधरम्‌ ॥ सादातश्च मसृद्श्च बाजराजथ् बाहुजः | मायीखानाद्योऽन्येऽपि स्वेः सवः सैन्येः पुरस्कृताः तथा काणोरयाष्टीकैः स्फुरत्फटकयष्टिकैः । अन्येश्च गुडिकायन्रधरेरुत्पतनोद्धतः ॥२२॥ पदातिभिः परिवृतः प्रमावीं परीडनायकः । प्रणाराचटमाव्रुः प्रतीची दिशमाध्िताः ॥ अन्यान्यपि च सेन्यानि तस्याद्रेदक्षिणोत्तरौ । तस्थो मागावुपाधित्य संश्िष्ठं जोहराज्ञया दवतं शिवोऽत्य्ैरतिनीवेश्च जोहरः । आहवः स तदप्यासीद्धारताहवसोदरः ॥२९॥ बर्बरः स बहूनमासान्युयुषे तेन मृभृता। तथाऽपिन यश्चो छेमे प्रतिवेरं पराहतः ॥२१॥ एवं वदन्तमनधं कवीन्द्रं विप्रपुंगवम्‌ । भ्रीगोविम्दपदाम्मोजप्रमोदमरमेदुरम्‌ ॥ २७ ॥ हिवमृपयश् ःसोमसमुह्ाितचेतसम्‌ । पय्च्छन्निति मुदा बुधाः काशीनिवासिनः॥ २८॥ मनीषिण उनचुः- अष्ी दिष्छीपतेः सेनां विधृतायोधनस्मयाम्‌ । विद्ेज्य दूतमात्मीयं दरुतमाह्यति स्म याम्‌ ॥ सा पुनः कियती केन नायकेनामिरक्षिता | केनाघ्वना क चाऽऽयाता किं कायै चान्वपद्यत | कं प्रतीकारमकरोच्छिवराजश्च तां प्रति । परमानन्द सुमते तत्सवंममिधीयताम्‌ ॥३१॥ कवीन्द्र उवाव- | शिवस्योपचयं वीक्ष्य तथापचयमात्मनः । याचितां येदिदेनोच्चैः साहाय्यममिवाज्छता ॥ दिद्धीपतिः स्वपतां परथुसारां प्रथीयप्नीम्‌ । बिना मातुखेनाद्धा शास्ताखानेन रक्षिताम्‌ ॥ प्पन्नपाङनपरः शतशो जितसंगरः । प्रयादुमादिशत्तृण धारागिरितरस्थिताम्‌ ॥ ६४ ॥ ततोऽनेकेऽनीकनाथाः स्वािश्चाप्तनवर्तिनः । प्रतस्थिरे सुसंनद्धाः श्षार्ताखानपुरोगमाः ॥ मानी शमप्तखानाख्यः पटा(ठा)नः प्रथितक्रमः। सुतो जाफरखानस्य नामद्‌रश्च दुर्जयः ॥ तथा गयासुदीखानो मुनीमो इस्तनोऽपि च । मिरजामुरतानश्च प्रतापी मनचेहरः ॥२७॥ तथा तुरुकताजश्च क्रूरात्मा च कुबाहतः । हौद्खानोऽप्युननखाञ्जय) ऽमी समरोन्मुखाः ॥ इमामनिरुदीखानो डोदीखानशच दुर्धरः । पठानै द्वाविमौ तद्वन्मौच्द द्वौ दिखवरो ॥२९॥ तथाऽबदुलबेगश्च मङ्डः खोजडम्बरः। जोहर श्च एनः खोजसुरुतानः पराक्रमी ॥ ४० ॥ सिदीफतेफतेजङ्गौ रणरङ्गविशारदो । कोधनः कारतद्वो गाजीखानादयोऽपि च ॥४१। तनयः शब्ुशस्यस्य मावािहः प्रमावभृत्‌ । किंशोरशामरिहाहवी राजानौ चास्य बान्धवौ राजा गिरिधरो नाम तथेव च मनोहरः । प्रथयुम्नरच।निरुद्धश्च पञ्चमः पुरूषोत्तमः ॥४३॥ गोवर्ेनेन सहिताः षडमी ग।डवंशनाः । स्त्रियाः क्षपितारातिकुटाः कितिभरतां वराः ॥ गौ इविडढदासस्य नघ्ठा सप्ाश्वसेनिमः । सुतोऽनेनस्य विजयी राजरसिहश्च पार्थिवः ॥ [ १५. अध्यायः ] भरौतिवमारतप्‌ । ७५ वीरो वीरमदेवश्च रामसिहश्च सुत्रतः । तथेव रायसिहश्च त्रयोऽमी शीषैदान्वयाः।|४६॥ श्रीमानमरधिहाख्यो राजा चन्द्रवतान्वयः । तथा चन्द्रपुरन्द्रस्य सेनापतिररिंदमः॥४७॥ द्वारकाजिश्च जीव।जित्पश्नजिदहखनित्पुनः। शरीफनृपसूनुश्च यम्बकः समरोन्मुलः ॥४८॥ एते भृशनराः प्रोढबराः सर्व प्रतापिनः । गोकपाटश्च सुरजिद्यशोजिश्च महाम॒जः॥४९॥ राजा दिनकरश्चापि ख्यातः काङ्कटकान्वयः | अयम्बकानन्तदत्ताख्याख्जयः खण्डागंङान्वयाः दृत्तरुस्वुमवमांणो राजानौ यादवान्वयौ । स्तवेजित्तमयो रम्मः प्रवारः परवीरहा ॥९१॥ नायामुदयरामस्य जगज्ञीवनमातरम्‌ । राजन्याव्रीति यां प्राहुयुषि स्य्ीमिवोध्दुराम्‌ ॥ सा प्रतपिन महता बताप्रतिहतायुषा । कष्णराजप्रचण्डादयेः सहिताऽऽत्मसनामिभिः ॥ धाण्टिकः सनेराजश्च गाढः कमर श्व च | कोकाटो जसवन्तश्च कमटेन समन्वितः ॥ दिद्खीपतेनियोगेन सव एते महाभुजाः । स्वस्वसैन्यानिताः शास्ताखानं सेनान्यमन्वयुः ॥ तेबेखेः परितोऽप्यध्व्तरिता विहितास्तथा । विना घनागभं नेताः पयन्त्यात्मपतिं यथा निधौये स ततः शास्ताखानः शास्ता चमृताम्‌ । सहसः स्सप्तत्या दुरः परिवारितः गम्मीरवेदिमिभद्रकरिभिभिरिसेनिभैः । तथा नकसरैरम्रसरः परत्िवरैवंतः ॥ ९८ ॥ संनद्धः सहितस्त्ते पि विषेयैद्धसाधनेः । प्रपेदे सरितं भीमां सीमां विद्धेषिनावृतः ॥ भ्रोच्छिन्नदेवायतनं छिन्नमिन्नमर्ठामठम्‌ । मज्यमानाध्यक्षगृहं भभ्नादयानमहीरुहम्‌ || ६० ॥ भ्रमृतविजनीमतप्रतनम्रामपत्तनम्‌ । पयेटनम्डेच्छकटकस्पषटभरष्टतरित्तरम्‌ ॥ ११ ॥ रस्तं विधुतुदेनेव निलिटं विधुमण्डलम्‌ । दशेनौयेतरममृत्तद्‌। तन्मेदिनीतदम्‌ ॥ १२ ॥ ततः क्िप्रमुपेतेन स्ुभिताम्मोविमन्धुना । तेन चक्रेण चकिते चक्रे चक्र वतीतल्म्‌ ॥ ररुषुस्तां ोणमुखाः पुरौ चक्रावत रुषा । शिवराजे महाराजे प्रणाङचद्वतिनि ॥ तन्न पमरामदुगोन्तवेततिमिः शिवपत्तिमिः । युयुधुयेद्धकुशशास्ते दिनानि बहून्यपि ॥ यावद्यध्याति जोह्रेण बिना करुद्धः प्रणाङाच्े राजा तावदमी वयं समुदिताईचक्रावर्तीमण्डडे | योत्स्यामः प्रतियोधिमिः प्रतिपदं दुगेस्थितानाभिदं विन्ञायामिमतं तथा न विद्धे शास्ताऽवि शस्तं मनः ॥ ११ ॥ भ्धीश्चाहोअपि दिह्धीपरिवृदपृतनां तज संप्रामदुरगे युध्यन्तीम्‌।कषस्व भपितपुथुबरां किंजिदश्वस्तनिततः | ७६ , कवीन्द्रपरमानन्दविरचितं- [ २९ अध्यायः † न ९ † छ. द्धव्योऽयं विशुद्धः प्रसममवहितं सरम्मा दित्थमुच्चेर्विनयपुरगता नोहरायाऽऽदिटेख ॥ ६७ ॥ मय दढ प्रणाछे इत्यनुपुराणे सुयेवंशे निवाप्तकरकनीन्द्रपरमानन्द्विरचिताया- मध्यायज्तस्तामितायां वैयासक्यां सहितायां श्ास्ताखा- नाम्यागमो नाम पञ्चविंशोऽध्यायः ॥ २९ ॥ प्ट्विशोऽध्यायः। कवीन्द्र; उवाच-- ` । अथ घरस्ते जनपदे वि्लस्तो च महाजने । ङुण्ठिते साहषटे शूर्पे चाप्यवगुण्ठिते ॥१॥ निगृहीते पृण्यपुरे गृहीते चेन्दिरापुरे । परचक्रचयम्रस्तप्रायचक्रावतीचये ॥ २ ॥ आत्मजे शिवराजे च प्रणाटाचल्व्तिनि । ऋद्धेऽपि जोहरेणोचैः करुद्धे तत्रैव युध्यति ॥ सुता यादवराजस्य श्ाहपत्नी महाव्रता । अहो रणरसीत्साहादाहोपुरुषिकामधात्‌ ॥४॥ जननी शिवराजस्य स्रा राजगिरिवर्पिनी । निजानां गिरिदुगाणामवनेऽवहिताऽमवत्‌ ॥ अथ सेनापतिर्नेता नेकानीकनिषेवितः। ष्टु शाहपरं सवै दष्ट पृष्ठं च विद्विषः ॥ ६ ॥ शिवत्देरमासाय प्रस्ादामेव सुव्रतः । समन्वितो दहिराडेन रशिवपत्तनमाययौ ॥ ७ ॥ ततः स वत्सलां वत्सालोकने चिरमृत्सुकाम्‌ । यादं प्रणाङ्मचङं स्वयमेव पमुद्यताम्‌ ॥ रोष।वेशवती स्वेन भैन्येन महताऽऽवृताम्‌। ददश शाहराजस्य राज्ञा राजगिरिस्थिताम्‌ ॥ आगस्कर इवात्यय भीतभीतः पदे पद्‌ । स ननाम हिखाटेन सहितस्तां महाव्रताम्‌ ॥ प्रणमन्ताविमो ृष्रा बद्धाज्ञल्िपुटावुभ। स्ता जगद्‌ महाभागा मदुगम्भीरभाषिणी ॥ } ०॥ राजमातोवाच- निश्राणः समरत्तराहं मलम्राणः प्त बहिश्चरः | रुद्धो विरुद्धराभतः प्रण।राघटमूषेनि ॥ १तं॑ स्वामिनं हित्वा घ्रां चातिमर्हायस्तीम्‌ । अंहो युवां पराभिया परावृत्तावुमावपि ॥ तमेकमात्मन। वत्तं विमोचयितुमात्मना | प्रयतिष्ये हरिप्येऽद्य जोहरस्य शिरो युधि ॥ वन्यामिव पशं शुन्यामिमां परयामि य विना | आनयिष्यामि तं सयः शिशु िहमिबोद्धतम्‌ भ्र वत्सद्यज्छनस्यांरं तमेकं वत्प्मात्मनः। षणे यदिन पदयाभि ति त्यक्ष्यामि जीनितम्‌ युध्यध्वभिह्‌ संभूय यूयमत्र परैः हह । स्वय यैत्स्यामि तेनाहं जोहरेण दिर्‌। धेना ॥ एवमुक्तवते। तत्न तां १२नस्तवेतनः । &भितां चारुचरितां चमूपतिरवोचत ॥ १८ ॥ [ २६ अध्यायः ] भीरिवभारतम्‌ । ७७, चमुपतिरुवाच-- भगवत्याः प्रमावेण महाप्राणो महामुनः "। सोऽवेक्चते जगत्छृत्छं न सहायमपेक्षते ॥ अतस्तदाज्ञया गत्वा जित्वा विजयपत्तनम्‌ | परावृत्तोऽ( मभ्यं ते योध्दुं ता्रमृखेः स्मम्‌ ॥ पातुमायातु मामन्नमवता मन्यनिश्चया । तत्न वरवरं विजयी रिवः स भृशनिभयः ॥ तमत्मनः परिवृढं दुध॑राणां धुरंधरम्‌ । कदा द्रक्ष्यामि च कदा परैः खक्ष्यामि संगरम्‌ ॥ येत्स्यन्ति ताञ्रवद्नैरनेके सैनिका इभे । अहं तु तत्र योत्स्मामि विरुदैर्नोहरादिभिः ॥ पाडितन्यतियत्नेन शिवसैन्थरिहाधुना | प्रमवत्यद्य दुगाण गृहीतुं नारूणाननः ॥ इति विन्ञापयामाप्त तत्र तां प्रतनापतिः । प्रतस्थे च प्रतापेन प्रणारमचछं प्रति ॥ रकता वुरगारूढं करवाल्करं खदम्‌ । षड्विषान्यपि भेन्यानि तं महन्वयमन्वयुः ॥ इण्डिह्ाण्डपमुष्दृ तधूश्धूप्तरितध्वजम्‌ । स बाहुज। मह्‌।ब।हुस्तदुवाह महटल्म्‌॥२७॥ निशम्य जोहरोऽप्येनां रिपु्तनामुपागताम्‌ । तेन सेनायिपतिन। हिरढेन च पालिताम्‌ ॥ प्रतियोधयितुं योधानात्मनीनाननेकश्चः | तत्र सप्पयामाप्त प्रासपद्धिशिषापरणः ॥२९॥ ततस्ते बबेराः तग गर्गेण महताऽऽवृत।ः । प्राप्तपाशचधनुनोणघारिणः प्रोडिकारिणः॥२०॥ तामिमां पमतपतः प्रतनां सुप्रधायप्तीम्‌ । ऋद्धां रदुष्वाऽध्वने मेध्य प्रत्ययुध्यनुदायुषाः ॥ तत्न युद्धान्यजायन्त हिखारस्य परेः ह्‌ । शर।त्छत्तररस्का 7 कुन्तजृत्तकर।णि च | वाहवाहो महानाहुगहंडाठस्याऽऽत्मनस्तदा । विवेश विद्विषां न्युहं मन्युमानाभेमानवान्‌ ॥ स युवा प्रथुताग्रा्षो गेरेवक्षोविदारणः । अतीव द्नाय।ऽमूदयन्हस्तदाधवम्‌ ॥६४॥ प ततस्तेमहायोपेचिविधायुधयो तः । हयाननिपातिता मानी मुम।ह ृषम५नि ॥६९॥ तं भिन्नमह्छवपपं मशायहवट्चेत्तम्‌ । द्विपन्तोऽतीव हृष्यन्त। निन्युः स्वरिविरं प्रति ॥ - तमात्मानमिवाऽऽत्मीय नीयमानमरा तिभिः । न शशाक हटा विम।चायेतुमात्मनम्‌॥ जोहरायुधिकास्तत्र क्रुधा युयुधिरे तेथा । हिललममुखाः सपे विमृलाः स्ततो यथा ॥ तमुदन्तमथाऽऽकण्य एृष्ठगोपश्चमृपतिः । हिखाङ्तनयं १ रमन्वशोचत चत।५ ॥ ३९ ॥ हति नेपृप्रमतय। युध्यन्तोऽपि पने दिने | प्रणाङमचदं गन्तुमन्तरं न भवेदिर ॥ ४० ॥ निशम्य हेवभूपाटश्धमृपाट्परामवम्‌ । चुक्रौध > हर्‌।५ब जम्भायेवाऽऽड जम्मनजित्‌ ॥ स एकदा नृपस्तत्र सयान पलपन । प्रयतः पर्त स्वम तुठनां वरदा्थिरनाम्‌ ॥ महापत्वं महाप्तत्वा प्रणमन्तनथा्रतः | तमेनमवनपाठं जगाद्‌ जगदीश्वर ॥ ४६ ॥ तुखजोवाच-~ । एय ताज्ाननस्ततर प्री चक्रवती भिता । अतस्ववा न स्थेयं परस्पैयं क परैया ॥.. ७८ कवीन्दरपरमानन्दविरवित॑-- [ २७ अध्यायः } सिद्धिवक्ेऽद्य ताञ्राणां ख्या चक्रावती तथा | गरीयत्तेऽपकाराय तिमीनां बडिशं यथा ॥ अरं राजगिरिं याहि पाहि राज्यं निज नृप । ताम्धाति त्वां विना तत्र जरती जननीं तव॥ सैन्यैः कतिपयैरेव प्रयातन्यमितस्त्वया । जोहरं येघयिष्यन्ति त्वद्योषाः पव॑ताश्चयाः ॥ अहं तु निजयोगेन मोहयिष्यामि जोहरम्‌ । प्रथयिष्यामि भुवने भवट्भनयशोभरम्‌ ॥ गतायुरेष पापात्मा न चिरायुमेविप्याति । निमित्तान्तरमाभ्चित्य खत्युरेनं जिघृक्षति ॥ एवमादिश्य तं देवी तत्रैवान्तरधीयत । स तु प्रबुद्धस्तामेव पुनः पुनरनीनमत्‌ ॥ ९० ततः प्रत्यिेन्येन परितः कतमण्डलात्‌ । घनाघनघटालोकटीराश्ाडिशिखावरखत्‌ ॥ समन्ततस्तमःइयामतमकाननप्तकुखात्‌ । जननीटीमिरतपङ्कपिच्छिोपत्यकातखत्‌ ॥५२॥ गम्भीरगद्वदनदा्निः सरभैकनिभ्ेरात्‌ । प्रणाटादचलाद्‌त्मबदनियौतुमुद्यतः ॥ ९३ ॥ भ्रीदां पताकिनी तत्र निचित्सुः हिवमूमिपः | पय।च्नातगुणं छोके नाघ्ना उयम्बकमास्करम्‌ ॥ निधोयमग्रजन्मानमवधायं धिया स्वया । गरताहितसंद)हामहतां गिरमम्यघात्‌ ॥९९॥ रानोवाच-- पय युध्यषदधिरेवाहदवम्‌दयमितायुपः । मासराश्चत्राद्य।ऽस्मामिरिह नीताः प्रमातिभिः ॥ पश्वमोऽयं घु संप्राप्तो नमाः इयामनमाः शमः । शोभां सुमहत तन्वज्निह कानन्कडे ॥ हन्ताहाथहिरस्यस्मिननहिताहायपर्षैः । हतो न जोहरोऽस्माभिरहो रेखतलस्थतः मश्नाः सेनाधिपतयो नेतृप्रभूतयः वि । म॑ने परिषिमेतेषामीषत्कषपयितु क्षमाः ॥९९॥ बटशाटी नरोऽयं सनाहबेहमिभेखः । अशक्यो जेदुमस्माभिरिदानामिति मे मतिः ॥ हेव निमरहायस्य चिरस्य मदबात्थतिः । न स्थाने पृण्यविषयस्थाने ताम्रावृते सति ॥ महती ताम्नवदनध्वनिनी साहपाप्रिया । तत्न मन्ये मद्न्थन न परामृतिमेष्यति ॥६२॥ अतोऽस्मि प्रस्थितस्तूप। ताच्चानननिधांस्तया । पररधषे८)णे।ऽस परवेत्‌।ऽय त्वद्‌श्रयः ॥ त्वमन्न भव सेनानी; स्नानी१( रि )} विक्रम | उञ्जाप्तनाय परितः परिवेषङ्ृतां द्विषाम्‌ ॥ भिच्चैनं विद्विषद्व्यहं पाथस्येव प्रयास्यतः । ५पिय। द्धा न मे कश्चित्‌१तितऽद्धा मदिष्यति ॥ इत्युदयं स तं धीरं धरे तसिन्‌ूतिधाय च । या मिन्याः प्रथमे यामे ५ स्थितः पूावापतिः॥ याप्ययानसमाप्तीनं तमेनं स्वामिन मुवः । तद्‌] बत।नुयानिति स्म पदगानां शतानिषट्‌॥ ्रस्थानदुन्दुमिस्तस्य दध्वान मधुरं तथा । ध्वनद्म्भोधरभरन्त्या प्नं बुबुधे यथा ॥६८॥ कद्म्बकेतकीकुन्दकुटजामादमेदुरः । परिप्पःरलिकषरास्मः कण ्पकेमन्यरः ॥ ६९ ॥ तस्यानुकृखतां तत्र दधानः पवनस्तदा | आत्मय देशयामाप्त साहाय्यं स्वननो यथा॥७०॥ ्रनते मृभतेऽमुभ्मे चरदृ्टचरे पाये । स्था निन्नोन्नतां सदयः सीद्‌ भन्योऽप्यद्शयन्‌ ॥ लपि यान्तमद्रेण प्रथा तमवनाश्वरम्‌ । ना्ञ(्िष ने द्धिषतो मवत्या विमा्िताः; ॥ ७९॥ [ ९७ अध्यायः | भीशिषमारतम्‌ । ` 9९ ततोऽतराम्तराछम्तप्रस्तरपरोक्नतानतम्‌ । प्रपातपातनिनदन्नदीनदसुदुगेमम्‌ ॥ ७६ ॥ नीरैशवकसंग्छिष्टसकिथदस्ननिषद्ररम्‌ । नैकधा तुद्रवमिङम्दुशन्मसणोदरम्‌ ॥ ७४ ॥ पष्ठवप्रा्ठसद्वीरुत्परिरन्धमहीरुहम्‌ । वर्षाकुलितशादेल्कुरसेजरुख्कंद्रम्‌ ॥ ७९ ॥ बामटुरान्तरोद्रच्छहन्दक्षुकजिघांसया । कृतको कोपात्प्रचलद्धिः कपा रेभिः ॥७६॥ अष्रष्टजनप्नारं चरष्ष्टवरं तदा । राजा राजगिरर्यशस्तमध्वानमषद्त ॥ ७७ ॥ अथ धरणिमणिर्विङ्नाल्दरं निजमधिरुद्य विलोकनीयज्ञीटम्‌ ॥ वसातिममिमतां विर्डविताध्वा स्वकटकरविश्रमहेतुकामकार्षात्‌ ॥ ७८ ॥ इत्यनुपुराणे सयवं निवासकरकवीन्द्रपरमानन्द्विरवितायामध्याय- शतस्तमितायां वैयास्तक्यां संहितायां स्वराष्टावेक्षणं नाम प्विश्ोऽध्यायः;॥ २६ ॥ सप्तविंशोऽध्यायः । मनीषिण उचः- प्रणामुधरादात्मनिहितानाकदुभरहात्‌ । धमे पत्तिशतैः षडमिस्तमज्ञातविनिगतम्‌ ॥ १ ॥ जोहरः कथमज्ञाद्वीन्भोहितो योगमायया । प्रतीकारं च कं चक्रं स्वेन चक्रण पवृतः ॥ शिववीर यश्चःक्षीरनिषिष्डावितचतसा । परमानन्द मयता तत्स्रवमामधायताम्‌ ॥ २॥ कवीन्द्र उवाच- शिवः स्वयं प्रणाखद्रोर्वेयासुरमवद्यदा । वीराय जोहरायेमं संदेशं व्यजत्तदा ॥ ४ ॥ शिवराज उवाच ~ येदिकेन समाहूतेस्ताजरेः स विषयो मम । उप्करान्तस्त्वाक्रमितुमतिक्रान्तिविकारिमिः ॥५॥ अतस्तैरधुना योद्धमितः प्रस्थीयते मया । योद्धव्यं बत मे योधयुद्धविद्धिरिंह त्वया ॥ यदि वाऽत्ि मतिस्तेऽच द्वयुदधे सकेतुका । त्यर्छकरयतामेत्य प्रणाखादुरपत्यकम्‌ ॥ सवेन स्वेन ह्यनीकिन विदृरादवोकिती । योत्स्यावः सोत्सवं तत्र बत निन्िशघारिण ॥ तमाकण्थीपि संदेशं कती कणेपुराधिपः । अनाक्णितवेच्चक्त चाकेतेन स्वचेतसा ॥ ९॥ तदेप्रमृति तेनोचैमोयीखानादयो मटाः। सदिष्टाः स्वेतस्तस्य पवेतस्य निराघने॥ १०॥ कि क क अज्ञात नैव निर्याति न चाऽऽयाति पिपीलिका । तथोपविविशस्तत्र ततो जोहरसैनिकाः ॥ अन्धीकृत्येव तांस्तत्न निविष्टानप्रातियोधिनः । शिवः स्वीयेन श्ोर्येण परिष तमलक्धयत्‌ ॥ प ततः स्मियोमेः पश्चमिर्योजनैर्मितम्‌। अतीत्य क्कि पन्थानं विशालं हल्माप्तदत्‌॥ अथोदन्तविद्श्चाराः श्ाहराजात्मजं नपम्‌ । विनिगेतं प्रणाखद्ररजोहिाराय न्यवेदयन्‌ ॥ वीव स ततः स्वयम्‌ । तान्तमावमधात्तत्ना भान्तभ्नान्तः समान्तरे ॥ 9 की ग्रपरमामन्दविरवचित-- [ २७ अध्यायः † भहो शद्धो विरुद्धो ऽयमस्मामिरिह मधरे । अस्मान्विम्मापयन्नस्मादकस्मादद्च निगतः ॥ भय येदिरश्ाहाय दक्शयिष्ये कथं मुखम्‌ । अतःप्रभृति मे जन्म परिहासाय केवलम्‌ ॥ यवनान्तकरं ह्यन मम हस्ताद्धिनिःसृतम्‌ । निक्षम्य कि वादभ्यन्ति शास्ताखानादयोऽपि माम्‌ अनुतप्येति स चिरं विचिन्त्य च मृहुमृष्ुः । जगाद दुमेदं वीरं मपूदं नाम बनरम्‌॥ १९॥ जोहर उवाच- ग्रन्थिस्थनव रत्नेन स्षपत्ननाधनाऽममा । नराघपारमक्तन रत म दूयत मनः॥ २०॥ पदयतां नः समस्तानां हस्ताद्याऽद्य विान;सृतः । द्ूतमव महानाह्‌। मसूद तमनृद्रव ॥ निजकायान्तरभ्यम्रो विक्षाटे च शिद्धच्चये । स चर बतन स्थाता त्वमतस्त्वारता मव।॥ स तेनेति विनिर्दिष्टो विशिष्टः श्ायकमणि | महत्या सेनया साधमनुदुद्राव त द्विषम्‌ ॥ भाजान्‌ तरगास्तस्य ममज्ज: पाथ पङ्क । निपेतुः पत्तयश्चापि सान्द्रशवार्सकुरे ॥ मपमदमागत श्रत्वा शिवराजः पराक्रमा । सप्ज सगरायाच्चवसस्तत्र चटच्चय |॥२५] पह्वीवनपतिवीरो जसवन्तो नराधिपः | प्रतापी सथराजश्च शङ्कारपरपार्थवः | २९१९ ॥ अपरेऽपि च सामन्ताः शैरस्यास्य निरोघने ¦ नियोनजितचरास्तन जाहरण दुरात्मना ॥ युध्यमाना अपि मृदुः शिवं शेलाधेरोहिणम्‌। निषेद्ध॒ न क्षमन्त स्म पराभूताः पदे पद्‌ ते सर्वेऽपि मसदेन समेन्येनामिमानिना । समेत्य मृधरमम्‌ भ॒या रुरुधुरुद्धताः ॥ २९ ॥ भथ ते शिवराजस्य योधाः कोधारुणेक्षणाः | अवरुह्य गिरेम्तस्मान्नेः स्वनन्तो घना इव ॥। धावमाना; सावघानान्टन्धानानमियायिनः| शिताभिरसिधारामिः कृतात्पातमघातयन्‌ ॥ बहवो नरास्तत्र बामिः हिवपत्तिमिः | खण्डिताः खड्गधारापिययुः सयमिनीं पुरीम्‌ ॥ जसवन्तः सू्राजः सामन्ताश्चापि मूरिशशः। रयं धाराधेतुं तेषां न तत्र प्रमवोऽमवन्‌ ॥ मसुदस्त्वपयान्ती तां पर वत्याऽऽत्मवाहिनीम्‌ | वेगवान्प्रतिजग्राह परान्प्रह इव प्रहन्‌ ॥ अथोमयेषां सैन्यानां तनिषातो महानभत्‌। असिम; शक्तामश्चाच्चानछ्तामितरतरम्‌ ॥ ततो मुनमद्‌वेशनिघनान्विघ्नानिवाऽऽगतान्‌। बबेरान्पातयामासु परं प्रषनपारगाः॥ २६ ॥ तनिव तडित्वन्तो गरुत्मन्त इवोरगान्‌ । जगजुम्तान्विनिजित्य हखाधिपातेपत्तयः॥२७॥ पसिः श्चीर्णश्यीषण्यं श्णिपाण्यङयिमम्तकम्‌ । शीणिस्कन्ध।रुयुगर तदा ऽन्मृद्रणमण्डलम्‌॥ सा श दहरिताऽप्युचैरविशादाद्रेरपत्यका । छोहितैः प्रतिवीराणाममभृत^"पादे छोहिता॥।३९॥ ऊरमिजनौनुभिश्चापि तथा जङ्कामेरङामेमिः। रिरोाभिश्च नराश्वाना दुष्प्र्ष्या वसुधाऽमवत्‌॥ इत्थं मसदः स्वं नैम्यं हिवरोषमहाणैवे। समस्तमात्महस्तेन मऽनाथत्वा वेखाज्नितः॥ ४ १॥ परैः प्रधनप।रीनै्जीवन्मुक्तोऽनपेक्ितः । पराची नोऽमवत्तम्यः परं निर्वेदमागतः ॥ ४२ ॥ प्रपराय्यै रणाततस्मात्पुरस्तादात्मनः स्थितम्‌। जोहरस्तमथामस्त परलकादिवाऽऽगतम्‌ | जथ स्वविषये पान्तादानापितचरां चमूम्‌ ' ममादाय विकारः त्प" तात्मक [ २८ अध्ययः 1 भ्रीधिवभारतम्‌ | ८१ उषित्वा वसतीस्ताप्ताः सोत्सवे पथि पञ्चषाः। स्यो राजगिरिं गत्वा राजा राजगिरीश्वरः॥ चश्चन्मरीचिनिचयस्फुरद्रलासनस्थिताम्‌ । कुरुखीमिः परिवतां कुरखीकुर्देवताम्‌॥४६॥ तत्तद्रतवतीं नक्तं दिवमश्चितदैवताम्‌ । ददतीमाशिषस्तास्ताः सत्यगम्भीरभाषिताम्‌ ॥४७७॥ प्रमोदबाष्पप्रचयस्तिमितायतखचनाम्‌ । समुच्चल्तिवात्सल्यरसां संदरदीनोप्युकाम्‌ ॥४८॥ सपस्नुतस्तनस्तन्यधारामिरमृतात्मभिः । सपयन्तीं महाबाहुजंननीं स्वामवन्दत ॥ ४९ ॥ ततंस्तदन्तिके तत्तदवृत्तमावेदयन्नयम्‌ । अनयत्तदिनं सवै विजयी शाहनन्दनः ॥ ५० ॥ आगतो विजयी राजा निज राजगिररिं यदा । प्राणदन्मृदुगम्भीरस्वनं दुन्दुमयस्तदा ॥५१॥ तत्रस्थ परिभूय बर्वैरबरु सदयः स्वबाहोबैखा- दायाते शिवपत्तनं शिवमहीपारे प्रणाखचलात्‌ । सेनाभिः सकराभिरेव सहितस्तत्तसयलनाकुलः स्वेऽभीष्टे किर संश्चयाटुरभवदिष्टीपतेमांतुरुः ॥ ५२ ॥ हत्यनुपुराणे सूयेवंशे निवासकरक्वीन्द्रपरमानन्दविरचितायामध्यायक्ञ- तसंमितायां वेयासक्यां संहितायां स्वपुरप्रवेरो नाम सप्तविरोाऽध्यायः ॥ २७ ॥ अशाविंशो ऽध्यायः । मनीषिण ऊर्घुः-- तसिन्भृदाबरोत्तसे राज्ञि राजगिरिं गते । गतिः काऽभूलखणालग्रेस्तदाचक्ष्व महामते ॥ कवीन्द्र उवाच- शास्ताखानः स्वयं ह्यत्र विषये तत्र जोहर्‌ः । उभयत्रापि युद्धाय प्रभवामः कथं वयम्‌ ॥ तदव येदिखाधीनः प्रणाखाद्विर्विधीयताम्‌ । प्रस्थीयतां च भवता कायोन्तरमिह स्थितम्‌ ॥ अद्धीशादहासतिनिधिं तस्य शस्य सर्वथा । आदास्यामः क्षणेनैव नास्मद्वचनमन्यथा ॥ निजदूतमुखेनेर्थं शिवेन प्रतिबोधितः । परिचिन्त्य निजे चित्ते स्वयं ्यम्बकभास्करः ॥ संगरामिनिविष्टोऽपि प्रभोराज्ञां प्रमाणयन्‌ । अद्धीशादाय तं शेर विततार विनीतवत्‌ ॥ ततः स जोहर इट तस्मै प्रष्राऽप्यनामयम्‌ । सुतरां सक्छतस्तेन शिवसोहृदकाङक्षया ॥ बहुना स्वसदायेन सैन्येन परितो वृतः । उपेत्य प्रणमन्मोरिः प्रमु निजमुदेक्षत ॥ ८ ॥ मनीषिण ज्चुः-- नावं सरथा निहन्तम्यो मन्तव्यो मन्त्र एष मे । निमित्तमन्यदेनास्य जोहरस्य विनाशने ॥ भगवस्या समागत्य शिवराजाय धीमते । उक्तपूरवमिदं ध्षासीस्मणारचसख्वर्तिने ॥ १० ॥ तदि येन निमित्तेन मभा स निधनं गतः। तथा कथय मः स्वं कवीन्द्र कुशलो क्षति ॥ द्यं मागीरभारे मतो भारतीमिमाम्‌ । पाये पायं न तुप्यामः घुषां सुमनसो यथा ॥. १४ ८२ कवीन्द्रषरमानन्द विरचित- [ २८ अध्यायः । कवीन्द्र उवाच- भगवत्या समादिष्ट शिवमूपे महामुजे । ध्वजिनीं ताग्रवक्त्राणां पराभवितुमात्ना ॥१३॥ बर्न बर्भरम्यूहं सयो भित्त्वा विनिर्गते । शिरोच्ये प्रणाछे च देवाद्धस्तमुपागते ॥१४॥ अह्वीशाहोऽतिमन्दात्ा मन्यमानोऽन्यथाऽऽतमनि । चिराय जोहरायेव चुकोप किङ कोपनः॥ ततो भूरि धनं कुढ्ध्वा बत ठुब्धातममना त्या । कुमते ज्ञायमानोऽपि स प्रस्यास्यन्नुपेक्षितः भवता प्रतिरुद्धस्य भवतोाऽनुमतिं विना । दशमो निगैमस्तस्य वरपतरिति मे मनः॥१७॥ तस्मदेहि धनं देहि यदत्तं तेन भूभृता । मद्धस्तेनेव भवतो भवेननिधनमन्यथा ॥ १८ ॥ वणदूतमिमं तसै प्रेषयामास येदिरः। तथाऽपि न बिभायास्मादूबबेरो बखिनां वरः॥१९॥ न यदा येदिखेनैष संपरायमपारयत्‌ । तदा कणपुरं सयः शिश्रिये दुगेदुममम्‌ ॥ २० ॥ अथ केनापि यत्नेन जोहराय स येदडिरः । हाख्या साकमक्ातं हाखाहर्मदापयत्‌॥ २१॥ अह येदिटश्चादस्य महती मतिमन्दता । उपकारपरे येन जोदरेऽपनयः कृतः ॥२२॥ अमानुषगतिदेव्याः प्रसादेन सुदुधैरः । मोहयित्वा परचम्‌ परिवेषपरां पराम ॥२३ ॥ प्रयातो मृधरात्तस्मादुमूभृदभृशवरो यदि । मन्यामहे बयं तहं नापराधी स जोहरः॥२४॥ जप्रस्तुतमिदं शास्ता प्रथमप्रस्तुत परम्‌ । युधांडयुदशनेद्वे्ठत्ुधाम्भोधिसहाद्रम्‌ ॥२५५॥ चरिते शिवराजस्य कथ्यमानं सविस्तरम्‌ । निशम्य विबुधैः सर्वरनिजे हृदि निधीयताम्‌ ॥ बरान्परिधीभूतान्पारमूय स्वतेजसा । वा भवर यावदायति शिवपत्तनम्‌ ॥ २७॥ तावकताग्नाननबरैः सरैः छृतविक्रमम्‌। सं्रामदुगेमाक्रान्तं त्वा संप्राममदयुतम्‌ ॥२८॥ तुदन्तं शिवनपो निम्य शिवपत्तने । सवनीतिविदां वथः सचिवानिदमन्रवीत्‌ । २९॥ शिवराज उवाच- का्यान्तरमसक्तत्वान्मयि सान्तरमास्थिते । संभरामदुगसहितां गता चक्रावेती परी ॥३०॥ इदानीमिव तां दुम॑सहितां दुरहामपि । स्वयमभ्यत्य तारभ्यो ग्रहीतुमहमुस्सदहे ॥ ३१ ॥ परं त्वापतितं यद्धि कार्यान्तरमनन्तरम्‌ । प्रयतिप्यामहे तस्मै वयं सर्वेऽप्यतःपरम्‌ ॥३२॥ सहायपरिदीनेन नरेणेह न केनचित्‌ । परौमावयितुं शक्या प्रतीपानामनीकिनी ॥ ३३ ॥ तस्मायलेन महता नरेन्द्रेण विपश्चिता । संम्राद्यानीकिनी शश्चत्परनिम्रहकारिणी ॥३४॥ बहुनाऽथेन रहितो महानपि मह्‌।पतिः । न तद्विधानां सेनानां संप्रहं कुमति ॥३५॥ अथौदथे। मवदयुच्चैरथाद्धमऽपि बधते । अथीदेव तृतीयोऽथस्तस्मादथः प्रदास्यते ॥३६॥ कृरु ९।र वयो विद्या पौरुषं सत्यवादिता । गुणक्ञता च गाम्भीयेमथोदेव परजायते ॥३७॥ जर्थदसौ परश्वो चैर्छको र)कस्य निशितः । पुमानर्थन रहितो जीवन्नपि न जओीब्रति ॥ यस्यार्थास्तस्य सुद्दो यस्यार्थास्तस्य पौरुषम्‌ । यस्याथोस्तस्य सर्वेऽपि सहामः संमबन्ति हि तद्दुः्वाऽऽ्मप्रमावेण पृुवत्भिवीमिमाम्‌ । तमथमाहरिष्याभि यदुधीनमिरव जगत ॥ [ १५८ भध्वायः † भीरिवभारतप्‌। ८३ द्षनन्तरमेवेष्च्चैस्तत्र दिषटीनद्रमातुरे । करिष्यामि प्रतीकारमगस्त्य इव सागरे ॥ ४१ ॥ इति ब्र बाण धधितं सचिवाः सदसि स्थिनम्‌ । नयेपेतं विनयिनो व्याहरन्ति स्म भूपतिम्‌ सथिवा उचुः- मथः समथ इति यद्भवानाह तदथवत्‌ । तन्नेति कः प्रतिनते ति्ठन्वेतण्डिकंत्रते ॥४३॥ धर्थः समथसामथ्याद्धते सामर्थ्यमात्मनि । असमर्थीश्चितस्त्वर्थो नार्थोऽनर्थो हि केवरम्‌।॥ योऽथः सर्वेषु रोकेषु स तवैतेति विद्महे । तद्याहि जेत्रयात्राये शिवराज महादते ॥४५॥ किन संप्रति सेनानीचिद्रपभ्थेन्द्रमातुरः । संम्रामदेगेमव्यभो जित्वा मूत्वा महामनाः ॥ प्रस्थाय वे पुरः पुण्यपुरमास्थाय च स्थितः । निशम्य त्वां महावाहो शिवपत्तनवर्तिनम्‌ ॥ भृशे विशचङ्कमानोऽन्तः प्रायस्तेनैव वर्त्मना । सष्यरोकावरोहाय सेनां संप्रषयिष्यति ॥४८॥ लभिद्रवन्ती सद्यद्वेर्यथा सा नावरोहति । तावत्तथा विधातव्यमथान्यदपि सवेथा ॥४९॥ सचिवानामिति वचो निशम्य समयोचितम्‌ । स॒ धन्यचरितः सम्यगमन्यत महामतिः ॥ मनीषिण ऊचुः-- सहस्ेः सधिवाहानां त्रिसप्तत्या समन्वितः । शास्ताखानः किमकरोहत पुण्यपुरस्थितः ॥ कवीन्द्र उवाच-- स करतले नाम यवनं कायंकारिणम्‌ । पुरःस्थितं समाहूय मिथ एतदभाषरत ॥ ५२ ॥ दौस्तिखान उवाच- प्रतापी जसवन्तस्ते जनकोऽजवडान्वयः। भवानपि नयत्येतशदधने(ने)व निज वयः ॥५३॥ प्रबरं गार्बि जित्वा सप्रति स्ववलाश्रयात्‌। प्रचण्डपुरमादाय मद्यं दत्तमिह त्वया ॥५४॥ सोऽधिपः सष्षरैकस्य दुधषः सगरे यथा । करोत्यसुकरं कर्म तवापि विदितं तथा ॥५५॥ स इयजय्यः सष्यपतिः सष्यस्याऽ<क्रमणं विना । नेवास्मद्वशतां गन्ता हन्ताहंकारसंयुतः ॥ सेनया सहितः सद्यस्तदद्य त्वं ममाऽऽज्ञया । बत प्रसद्य सष्याद्ररवरोहे मति कुर ॥ ५७ ॥ अद्यप्रभृत्यहं वीर भविष्यामि मवद्भशः । अवर्ष्य धरं सद्यं मद्य देहि महयशः ॥ ५८ ॥ चम्पावत्यथ कल्याणपुरं भीमपुरी तथा । पणवी पुनर्नागस्थानं काय त्वयाऽऽ्मसात्‌ ॥ कच्छपाश्वाहुबाणाश्च महाप्राणा महायुधाः । तथेवामरसिहोऽपि मित्रसनः सबान्धवः ॥ माढान्वयः स्जराजो राजव्याप्री च दुधरा । जसवन्तश्च कोकारो यादवश्च महारुजः ॥ एतेऽतिमहिताः सेन्यसहिताः प्रहिता मया । सेन्यास्त्वामनुयातारो विरोचनमिवासुराः ॥ अम्यः समम्रसेन्यानां त्वमन्यम्रः पुरो भव । परिपाख्यिता प्रष्ठ तवाहं प्रष्ठकारिणः ॥ इत्थं नियुक्तमात्रोऽयं एतनापतिनाऽमुना । वैरः परिवृतो वीरः प्रतस्थे प्रथितक्रमः ॥ ६४ ॥ अथ पन्थानमाभित्य रोहाद्रेदैक्षिणोत्तरम्‌ । वीतभीः स बताऽऽरेमे सक्चरैखावरोहणम्‌ ॥ एकपद्या तया यान्बी नङ्िकियन्तुल्यया । अभूदतीव स्थगिता वाहिनी सा पदे पद्‌ ॥ ८४ कवीन्द्रपरमानन्दबिरथित- [ २८ भध्यावः 1 अस्मादवाडयुखीमूताः पताम इति निशिताः । नरास्ताज्नाननधमचराः सक्चमबातरन्‌ ॥ अहंकारपरः कारतल्बः स्वबरान्वितः । हन्तारं नैव हन्तारं कान्तारं तु व्यरोक्रत ॥ शू्यामिव पैः पूणौ तां बन्यां सोऽविक्चधदा । मिन्रसेनादयस्तस्य पाश्वं न विजहुस्तदा ॥ न यत्न पवनस्तत्र यवनः स महावने । निवसन्नवने हेतुमात्मनो न व्यचिन्तबत्‌ ॥ ७० ॥ मनीषिण उचुः-- तां वन्यामाविश्चन्तस्ते ह्िषन्तः हिवभूपतेः। अनालोकमर्य रोकं पयामः स्मेति मन्वते ॥ सद्य द्वेरवरोहन्तं पतिकूकमरद्धतम्‌ । तावदेव शिवः कस्मात्त विशुद्धमरुद्ध तम्‌ ॥ ७२ ॥ विषयः रिवराजस्य स हि सष्यतलाश्रयः। पैन कथमाक्रान्तस्तदा तदरमहतस्पैरेः ॥ ७३ ॥ कवीन्द्र उवाच-- आदावेव हि रुद्धः स्यात्स विरुद्धः शिवेन चेत्‌ । नापतिप्यत्स५ सेन्थेस्तर्हि तस्मिन्वनाणवे ॥ इत्थमेव विनिध्ित्य स तं भुजमदोद्धतम्‌ । न्यरुणककिठ नो तत्र समर्थोऽपि महीपतिः ॥ जअधस्तादथ सष्चाद्रेः समायातं पुरः पुरः । म्यरौत्सीदध्वनो मध्ये तं शिवोऽभ्येत्य विद्विषम्‌ ॥ तेन राजन्यवीरेण पूर्वमेव नियोजितान्‌ । तत्न तत्न रिथितानेव्य भागयोरूभयोरपि ॥ ७७ ॥ संनद्धा.पत्तिमूरधम्यांस्तां बन्यामन्तराऽन्तरा । नाविदन्नुपकण्ठस्थानपि दिष्टन््रसैनिकाः ॥ अथोदुम्बरखण्डाहगहनान्तरवर्तिनीम्‌ । वतेनीं कारतटबः प्राविद्चत्एतनान्वितः ॥ ७९ ॥ ततः सद्यः स्वनन्तीनां भेरीणां निःस्वनो महान्‌ । उपागतः शिव इति प्रतियोधानबोधयत्‌ ॥ ते श्रुता कारतख्वः शिवनिःसाननिः स्वनम्‌ । हन्त वीररसावेशे निदधे निजमानसम्‌ ॥ तदा तुङ्गारण्यपतिर्मत्रसेनो महाभुजः । अवतीर्य हयाततर्णमवरम्न्योननतां सुवम्‌ ॥ ८२ ॥ स्वीयेः परिवतो रिषीरो वीरासने स्थितः । न्युज्जीकृतेषुधिस्तन्न शरसंधानतत्परः ।॥ ८३ ॥ चापमारोपयांचक्रे परान्तकरणोयतः । अन्येऽप्यमरर्सिहाधास्तस्थुः स इव संयते ॥ ८४ ॥ जथ सपदि करानुयन्नगोडेः पदि पदि तत्र विनिन्नतः प्रतीपान्‌ । सरमसमवगम्य स प्रभावी बत यवनः स्वचम्‌ समुद्य तस्थौ ॥ ८५ ॥ अथ भृदामविहस्तस्तत्र कान्तारगर्भऽभिनवयुभटशोभाधाम धीरो धनुष्मान्‌ । प्रतिनरपतितेन्यं सादयन्सायकोधैः समरममरसिंहो भूषयामास मूरि ॥ ८६ ॥ अनुवनमपयान्तीं यावनीं वाहिनीं तां बत कथमपि माभेः (भीः) स्थर्यमेहीदयुदीर्य ॥ निरपमनिजचापारोपितैबीणवृन्देदुतमरुणदमित्रानीकिनीं मित्रसेनः ॥ ८७ ॥ प्रसभममरसिहमित्रसेनप्रहितश्चरामिहताः परस्य योधाः । सवदसगभिषिच्यमानगाताः कतिचन पेतुरुपेत्य मोहमुद्राम्‌ ॥ ८८ ॥ प्रतिभयतमां वन्यामेतां सरोषमुपेयुषां त्यजति न भशं युद्धावें बर बहुकं द्विषाम्‌ । ` १५ अध्यायः ¡ भीशिषभारतद्‌ । ९८५ सपदि भवता सर्वोऽप्यध्वा तदस्य निश्ष्यता- मिति रिषमहीपारः सेनापति स्वमवोचत ॥ ८९ ॥ तदनुबुरगारूदस्तूणं बधाय विरोधिनां जगति जनितोत्कषे कर्षन्करेण रारासनम्‌ । जबरितहुतमुगज्वालजाखावङेहितखाण्डवात्‌ किमपि न प्रथासूनोषूनो प्यखोकि सुरासुरैः ॥ ९० ॥ शितविततङृपाणपातितानां रुधिरभेरेण विरोधिसेन्धवानाम्‌ । शिवदुभटगवैरेवेनान्तरारं दयुतिमरुणादसुणामनीयतालम्‌ ॥ ९१ ॥ प्रतिपदमविहस्तेरमित्रसेनादिभिस्तैरवितमपि तदि्द्रपस्थसु्रामसैन्यम्‌ । प्रतिभरटविरिखल्लक्पश्चराभ्यन्तरस्थं पारेचितदुरवस्थं नि््य॑वस्थं व्यरसीत्‌ ॥९२॥ इत्यनुपुराणे सूय॑वंशे निवासकरकवीन्द्रपरमानन्दविरचितायामध्या- यश्चतसंमितायां वैयासक्यां संहितायां कारतलबसैन्या- गमो नामाष्टवियोऽध्यायः ॥ २८ ॥ एकोन्जिशो<ध्यायः। कवीन्द्र उवाच- अथ दुतिपतौ देवे दिवो मध्यमुपागते । समेत्य शिवतेजोभिः संतापयितुमु्ते ॥ १ ॥ अवीक्षितवने तस्िन्विषक्षविहितावने । अरुभ्यमानपवने दूयमानं महावने ॥ २ ॥ विष्टोक्यानीकमखिटं विषीदन्तमनेकधा । जगाद कारतख्वं राजव्याध्री मदोद्धता ॥२॥ राजव्याश्युवाच-- अङ्कारोपित्सन्यस्त्वमकरोः कम गर्हितम्‌ । प्राविरशः सहसा येन शिवसिंहाश्रयं वनम्‌ ॥४॥ बत त्वया समानीय सैन्यं दिष्टीपतेरिदि । अहो महोत्साह वता पञ्चाननमुखेऽर्पितम्‌ ॥५॥ अद्ययावद्यशो यावदिन्द्रप्रस्थमृताऽजितम्‌ । तत्तस्य भवताऽमुप्मिन्विपिने विनिमाज्ितम्‌॥६॥ पश्चाद्पुस्स्ताच्च पुनः सन्यदक्षिणपाश्वयोः । स्थिता पद्य युयुत्सन्ते सोत्सवाः परिपन्थिनः ॥ अमी सर्वे सुप्रयोंगसायकास्तव सेनिकाः । तृष्णीमेवाऽऽसते शत्र बताऽऽरेख्यगता इव ॥ अहो दिटीन्द्रसेनानीः चास्ताखानोऽल्पचेतनः । परिपन्थप्रतापाभ्नो ससेन्यं त्वामपातयत्‌॥ जीवग्राहं निगर्याऽऽशु द्वेषणस्त्वां निनीषति । तवं वन्ध इव कान्तारे रुद्धो युद्धं चिकीर्षसि ॥ सत्यां हि फ़लनिष्पत्तौ पुरुषस्येह पौरुषम्‌ । परथा परिहासाय तदेव खट्‌ साहसम्‌ ॥११॥ तदद्य सद्य एव त्वं तं प्रपद्य महीभृतम्‌ । अये ससैन्यमात्मानं मृत्युपाञ्चाद्विमोचय ॥१२॥ एवं स अवनस्तत्न राजव्याध्या प्रबोधितः । विरराम महावीरः साहसी समरात्ततः॥१३॥ ८६ कषीन्द्रपरमानन्दमिरकित- [ २९ अध्यायः 1 छथेष संदेदाहरं पराभिपराथवेदिनम्‌ । रिधाय प्रेषयामास प्रहमावसुपाश्नयन्‌ ॥ १४ ॥ ततोऽतिसुन्दरोदग्रप्रीवे व्यायतवक्षसि । शिक्षिते रक्षणेपिते महाकाये महोजसि ॥ १५॥ पाश्वद्धितयसंसक्तनिषङ्गद्रयपक्षतो । सरत्नाभरणे सप्तो तार्य हरिमिव स्थितम्‌ ॥ १६ ॥ ञामुक्तवारबाणानां धन्वबाणासिधारणाम्‌। बहुनां वाहवाराणां व्यूहाभ्यन्तरवर्तिनम्‌ ॥ १७७॥ पिनद्धामे्यवमाणे वण्यक्ञीषण्यश्ाछिनिम्‌ । भव्यसम्यतरस्कन्धविषक्तविशिखासनम्‌ ॥१८॥ वैकाक्षिकीकृतोदामफलकोधोतिताम्बरम्‌ । स्वणसारसनाटम्बिकोक्षयककृतध्ियम्‌ ॥ १९ ॥ दीव्यदक्षिणपाप्यग्रसंसक्तो्नतशाक्तिकम्‌ । अतिसौम्यमपि स्वेन प्रभवेणातिभीषणम्‌॥२०॥ पुरः प्रोत्सारणपेरेहमवेत्रधरेमरे : । यथास्थानीकृतानेकसनिकेः साधु सेवितम्‌ ॥ २१ ॥ उग्रमुप्रादपि भरो दधरं दहनादपि । निर्घृणं नेकताच्चाश्वगरिनं मारुतादपि ॥ २२ ॥ वित्तशादपि वित्ताद्ये प्रभु वज्ञधरादपि । दण्डहस्तादपि कूरं नीतिज्ञ वसुणादपि ॥२३॥ चन्द्रादपि कृताहरादं दुर्जयं मन्मथादपि । नेररवतरधरेस्तत्र नमन्मौरिर्निबेदितः ॥ २४ ॥ स तं राजानमाजानुभुजं दूरादलोकत । शिवं शिवमिवाऽमाव्येः स्वगणेः पयुपासितम्‌ ॥ अमुं विनन्नमूधीनं ताग्नदूतमुपागतम्‌ । सरोरुहसदग्भ्यां स दग्भ्यां देवाऽप्युदेक्षत ॥२६॥ जथाऽऽनज्ञप्तः शिवेनेष किचिदुन्नमितश्चेवा । यत्संदेराहरस्तस्य व्याजहार स्वयं वचः ॥ दूत उवाच- य कारतलबं नाम लङ्कापतिमिवापरम्‌ । अजय्यं जानते ोकाः स त्वां विज्ञापयत्यदः ॥ हास्ताखाननियोगन योगेन समयस्य च । बतावरोकितोऽस्माभिः स एष निषयस्तव ॥ न इन्यवशतां गन्ता गुप्तोऽयं विषयस्त्वया । मणिः फणाधरेणेव स्वयमूर्किताशवेस्म्‌ ॥ हन्त द्वि्राण्यहान्यत्र मया रन्धं न जीवनम्‌ । तस्मादभयदानेन देहि मे मम जीवनम्‌ ॥ तलातरमिवाऽऽसाच् सद्याचरतरस्थरम्‌। विररामश्िर चित्त विस्मरामश्च पौरुषम्‌ ॥२२॥ तु्गारण्यादपि धनं सद्यारण्यमिदं तव । महाणवसमेऽमुप्मिस्त्वमस्मच्छरणं भव ॥ २३ ॥ जनकः श्ाहराजस्ते महाराजो महामतिः। यवनेऽप्यन्वहं सञहमपारमकरोन्मयि ॥ ३४ ॥ तत्सवैमपि विस्मृत्य परप्रेष्यतया मया । अभेरि तवावज्ञा विज्ञायापि विनिर्मिता ॥३५॥ तद्वितीर्य स्वसवेस्वमात्मानमनवस्करम्‌। चिकीर्षामि महाबाहो जीवज्ञिगमिषामि च ॥३६॥ अनुमन्यस्व मां तस्मात््वमस्मिभ्विषये नृप । प्रपत्नपालनपरो भवानिव भवानिह ॥३५७॥ यथायथं मदितेत्थं दूते विरतिमीयुषि । नृपः स्वसेनिकान्वीक्ष्य स तं मत्यज्रवीदिदम्‌ ॥ शिवराज उवाच-- यहिं प्रपय्से तर्हि स्वीयया सेनया सह । नियाहि विषयादस्मादास्तेऽस्मदभयं तव ॥२९॥ जदो मद्भवनं तस्मे मद्धीताय दुयार्थिने । त्वमितस्त्वसिति गत्वा यवनाय निवेदय ५४५१ | २९ अध्यायः 1 श्रीरिवभारतम्‌ । ८७ श्यं शिवनपोदीणामाकण्यं रुचिरां गिरम्‌ । दूतः प्रतीक्षमाणाय स्वाधिपाय न्यवेदयत्‌ ॥ तस्मादभयमानीतं तेन दूतेन ¶ै यर्दा । दिवाय कारतल्बः प्रजिघाय बर तदा ॥४२॥ युध्यन्तोप्यभय प्राप्य मित्रसेनादयो नृपाः । शिवाय प्रेषयामासुः स्वं स्वं स्यः स्वमञ्ञसा ॥ अभबं यावदायाति तवयवनसैनिकाः । युध्यन्तः हिवसेन्येन ठुण्ठिताश्चावकुण्ठिताः।॥४५॥ परस्मे फर्कं दत्वा कश्चिःमुक्तोऽभवत्तदा । अवरद्य हयात्तृणं भया्तश्चिदसुच्यत॥४५॥ बत तत्र दधानेन वासो रोहितदयहितम्‌ । सद्यो विन्यस्तशखेण संन्यस्तामिव केनचित्‌ ॥ कणोभरणटन्धन च्छिन्नकरणश्च कश्यन | स्वकण्ठाभरणं सथो मुक्तामणिमयं जहौ ॥४५॥ वयं रिवनृपस्थैव मवाम इति वादिनः । अमोचयन्निजातमानं केचित्तरगसादिनः ।[‡८॥ कृपाणच्छिन्नमूध।ऽपि त्वरमाणऽभिघातिनम्‌ । सद्यः सहचरं चक्रे चित्रं चक्रेण कश्चन।॥ ४९) अत्रान्तरे सद्यपतेराज्ञया वेत्रपाणयः । ऊर्ध्वीकृतकरास्तारस्वराः कोधपरा इव ॥ ५०] तांस्तान्सेन्यपवीनेत्य विपिनाभ्यन्तरस्थितान्‌ । समन्ततः प्रतिभटप्रतियुद्धादवारयन्‌ ॥५१॥ सथ ठन्धाभयास्ताभ्रसेनिकाः सभया इव । द्रुतं विनिययुस्तस्माद्रनातरङृतावनात्‌ ॥५२॥ जथाऽऽद्यु ताञ्नवक्तरषु प्रयातेषु यथागतम्‌ । गर्जल्यु निजसेन्येषु तर्येषु निनदत्सु च ॥५३॥ पुरःसरेष्वनेकेषु विनदद्वित्रपाणिषु । जयधोषविरोषेण पूरयत्यु च पुष्करम्‌ ॥ ५४ + भव्याम्बरेषु भव्येषु भव्याभरणधारिषु । उचैस्तरां योगाथाश्चारणेषु पटत्यु च ॥ ५५॥ अपारकोषगर्मासु मञ्जूषा निजेनरेः । क्षिपरमाहियमाणायु ताग्नक्षि्तासिितस्ततः ॥५६॥ विमुक्तेष्वरवीगर्भे रिपुभिः प्रपरायिभिः । सेन्यरानीयमानेषु गजेषु तुरगेषु च ॥ ५७ ॥ भारभीत्याऽवसुक्तानामपयापेररातिभिः । स्थाङानां चषकाणां च भृङ्गाराणां च मूरिश्चः ॥ अन्येषां चाप्यमत्राणां सौवणानामनेकदः । स्वभूत्येः क्रियमाणेषु पवतेषु च सवतः ॥५९॥ चण्डेन भुजदण्डेन दण्डितारातिमण्डरः । शिवः समीक्ष्य नेतारं सेनापतिमबोचत ॥६०॥ शिवराज उवाच-- याम्यहं येदिरायत्तराष्कमणकर्मणे । द्दैवं तु त्वया स्थेयं ताभ्रानननिबर्दणे ॥ ६१॥ परावृत्ता एव परे न परादृत्तिकारिणः । इति त्वमा न मन्तव्यं ताभ्रास्ते धभिमानिचः॥६२॥ प्रणारद्विभतिनिधि दतमादित्सतो मम । उद्यमः-सद्य एवायं फरितो भविता न न ॥ ति संमन्न्य सेनान्या सम तत्र स मन्त्रवित्‌ । अकारयज्ञयी जेत्रपरयाणपरहस्वनम्‌ ॥ अथ प्रगे प्रजानाथः स आस्थाय हयोत्तमम्‌ । अमूषयत्तमध्वानं वाहिनीष्यूह भूषितम्‌ ॥ क्रमेण कममाणोऽसौ पुरम्रामाचरारवीः । पदयन्रिपुमिरुत्सष्टास्तुष्टिमाधत्त भूयसीम्‌ ॥ ततो दाल्भ्यपुरं गत्वा नत्वा दारभ्येश्वरं नपः। आद तमेव विषयं व्यधत्त तरसाऽऽत्मसात्‌॥ स तदा विषयस्तेन शिवेन स्ववीषृतः । साध्वसाद्वनस्प््टसष्टात्सद्यो ग्यश्चुच्यते ॥ तदा पड्कीवनपति्जसवन्तो महासुजः । स्मरन्कूतचरां स्वेन बोहरस्य प्द्ायताम्‌ ॥६९॥ ८८ कवौन्द्रपरमानन्दविरवितं-- [ २९ अध्यायः दर्विनीतान्तकाद्धातः शिवादम्यणवर्तिनः । प्रपेदे शरणं सथः शृञ्जारपुरनायकम्‌ ॥७०॥ सोऽपि प्रभावरीपालः सू्यराजः प्रतापवान्‌ । तं जुगोप शिवाद्धीतमात्मानमिव सागसम्‌ ॥ शिवस्तु सू्यराजस्य जसवन्तस्य चापि तत्‌ । करम नामन्यतान्याय्यं परायत्तावुभाविति ॥ अथ दारभ्यपुरे राजा यथाहमधिकारिणम्‌ । निधाय सज युद्धाय वारं च द्विसद।केणम्‌ ॥ व्रजन्नमयदानेन प्रीणयन्नमयाधथिनः । अपदयचचित्रपुणिनं पुरं त्रिचतुरेदिनैः॥ ७४ ॥ स तत्र वरदं विश्वविश्चुतं चिरजीविनम्‌ । रेणटकैयं वणमोयचरितं निरवण॑यत्‌ ॥ ७५ ॥ अथासौ कारुकामाभ्यां आतृभ्यां परिवारेतम्‌ । भक्तिमान्भृदामहोमिम।गेवं समभावयत्‌ ॥ अद्धा परञ्यरामाऽपि ध्वस्ताविद्धाधिपौजसे । प्रथु प्रसादमकरोदसुष्भे प्रथिवीसृते ॥ ७७॥ स तत्र भागवक्ेत्रे दानरोण्ड दयान्वितः । क्षिप्रदत्तन वित्तेन विप्रवृन्दमनन्दयत्‌ ॥७८॥ ततोऽधिकारिभिम्डच्छजनेस्तसक्षणमुञिक्षतम्‌ । संगभश्वरय।गन संगभश्वरसंज्ञकम्‌ ॥ ७९. ॥ नगर स्ववशीमूत प्रभूतद्विजदैवतम्‌ । टट मनुष्यदे वाधर्देवधिस्थानमी यवान्‌ ॥ ८० ॥ तदा तदाज्ञया नीख्कण्ठराजासमजो द्विजः । महछसूरान्वयनोचैःपदातिषएतनाभृता ॥ ८१॥ तत्तधद्धमसिद्धेन योद्रा तानजिता युतः। विपक्षाभ्यागमम्यम्र संगमेश्वरमागमत्‌ ॥८२॥ गुष्त्यथमस्य देशस्य तिष्ठन्त। संगमेश्वर । अनीकिन। मामकीना शृङ्ारपुरवर्तिना ॥८३॥ कामं त्वयाअवेक्षणीया यावदागमनं मम । पेमत्यं परेहतैव्यं कत॑ग्यं मदुदीरेतम्‌ ॥८४॥ स्थं संदेशमापेन दूतेन स नृपस्तदा । प्रभावर्टामूते मूमिपालाय समदेशयत्‌ ॥ ८५ ॥ अथ पुनागबकुरुपरसूनप्रायसौरभम्‌ । नागवष्टीनारकेरक्सुकमायमूरुहम्‌ ॥ ८६ ॥ देवतप्रायमूभागं द्विजन्मपरायमानवम्‌ । आरामप्रायमूमीत् तीथप्रायनदीनदम्‌ ॥ ८७ ॥ तं देहं सपदि स्वीये निदेशे विनियेरायन्‌ । अय राजवरो राजपुरं भिस्वा व्बराजत ॥ हत्वा म्छेच्छवरं स्वबाहुमिभषेराक्रम्य तन्मण्डरं हाक्र्च।: शरणागताय सदयः सद्यः प्रदायाभयम्‌ । धत्ते पोतवाणिग्जनेधनदतां यस्यान्तिके सागर्‌- स्तस्मिन्राजयुरे व्यराजततरां राजाधिराजः शिषः ॥ ५८९ ॥ ह्यनुपुराणे सूर्यवंशे निवासकरकवीन्द्रपरमानन्दागिरचितायामध्याय- शतसमितायां वैयासक्यां संहितायां कारतर्बपराभवो नामेकोनप्रिरोऽध्यायः ॥ २९ ॥ निंगोऽध्यायः । कवीन्द्‌ उवाच-- भथामिय्त्संभानविरषोदमधिकमान्‌ | पाकारयुदधकुदारीनृदध्या जितनेशवरा१ ॥ १॥' [ ३०. अध्यायः भरोशिबभारतम्‌ ८९ मयमायाधरानन्धिमध्यपंचारदुंरान्‌ । उन्मागेव।तंनस्तास्तान्फरङ्ान्यवनावरान्‌ ॥ २ ॥ तथा नोप्ताधनपरान्मह्ववाराननावरान्‌ । सायात्निकाननकांश्च कृतद्वीपान्तर।श्रयान्‌ ॥३॥ जपतंमतांश्च प्तामन्तान्मत्तानिव महाद्विपान्‌ । क्डेरानाय्य स बी तत्तदानाययद्धनम्‌ ॥ स बद्धमु्िभिस्तैसतीरधिद्धेश्विरपाडिताम्‌ । स्वहस्तमनयत्सद्य; श्रियं राज पुरस्थिताम्‌ ॥ निक्ेपस्वणंंपृणकटाहनठरां धराम्‌ । खलान्तकः स खनकेरनेकेः पमलानयत्‌ ॥ ६ ॥ न यद्यपि नरेन्द्रस्य तत्न सिद्धाञ्जनाश्चिते । तदप्यद्धा निधानानि प्रयतः स्म विडोचने॥ न्ययोजयद्यं राजा यत्न यत्र निजे दसौ । तत्र तत्रा मवन्मेरुपदृशाः स्वण॑र।शयः ॥८॥ महाजनेनो पहुतेरनेके रत्नराशि।*ः । तत्न तभे विदुराद्विरविद्र इवाभवत्‌ ॥ ९ ॥ चिरस्थयवनस्पर।वशादृश्वितां गता । सनिक्षपां सर तत्न क्ष्मां खनकः किमशोषयत्‌ ॥ नातरूपं तथा रूप्यमारकृटं च पीतकम्‌ । ताम्रं टोट च वद्धं च काचं च स्वर्णमाक्िकम्‌ ॥ मुक्ता मरकतं पद्मरागं वज्ञे च विदुमम्‌ । खड्गद्गं चामरं च रदं स्ताम्बेरमं तथा ॥१२॥ कस्तूरिकां च कादमीरं पारं दमवाट्काम्‌। कारगुरं च केचुरं कङ्को रक्तचन्दनम्‌ एं च देवकृसमं त्वकपश्नं च नद्‌ार्‌ च । कते, नक्रनखरं न्दं नागकेसरम्‌ ॥ १४॥ जाताफङं मादान म१िफेनं च पत्रकम्‌ | राजादनं कन्दरा द्राक्षां खजुर तथा ॥ १९॥ खरं मरिच पृं देवदारु च नागरम्‌ । मरन्थिकं च पां चभ्य॑ काञ्चनीमय सैन्धवम्‌ ॥ सौव॑ यवक्षारं स्जकां च हरितकम्‌ । वृकधुपं॑सजरपं पिलाजड च सिक्थकम्‌ ॥ ताक रि। सिर" चक्प्यां यामुनं पृनः। अजमे।दां च बहक जीरकं छोन्क्रं तथा | गण १वक्रखं मन्ञिषठं नागघ्मवम्‌ । पारदं हारेता च गन्ध।ईमानं मनःशेदम्‌ ॥ छतां सन्धरस् चपि गोरे चनमथाश्नकम्‌ | तांस्तानिषनिशषांश्च तत्तननिहैरणानि च ॥ धौ रोयान्यथ तार्णानि क्षौमागि कटजानि च । राङ्कवाणि तथौर्णानि वाप्तस्यमिनवानि ब ॥ एुतान्धन्थानि च तद्‌। वस्तू बहुशो दपः । महामारसटवदेवामीभिवेषभेस्तया ॥२२॥ मरय।८रश्बा५ प्र१।१४६क।२; । वाहयित्वा ॐऽत्मदुग तेषु पष न्यघ।पयत्‌॥ २ ६॥ शठव) समद्ररं हरच¡९। च गवरम्‌ । नान्धवाटं कन्तवाटं केविवह! करटेका॥२४॥ ्ंश॒षामनघ्ं निर्वेदं च क ।रपत्तनम्‌ । अमृन्यन्यन्यपि प्राण्यमुष्भे करमाहरन्‌॥६९॥ ष्य स नीद्रतस्तास्तान्वशी कृपस्य प्रत्‌।पवान्‌ | विविषे षनमाहत्य सवराष्राभिमखोऽमवत्‌ ॥ मना पिण सच्‌; विदवाध्याविद्धद्तनां ब्रूत द/हभ्यपुरं मितश्‌ । तथेव वित्र पर निजकरे कृतम्‌॥२७॥ भूत वयात नगरं सेगनिश्रम्‌ । अहो रजपुरं समेनापाताङ च सानित१॥२९॥ । ह । ९० कवीन्द्रपरमानन्दविरवित-- [ ३० अध्यायः | गहीताः संचयाः स्वे निगहीताश्च नागराः । तथाऽक्रियत प्ामथ्यौत्करदः सरितां वरः ॥ शिवराजेन विद्धेषाद्राष्टमेवमुपष्टुतम्‌ । अवेत्य येदेरस्तन्न कमुपायमाचेन्तयत्‌ ॥ ६० ॥ कवीन्द्र उवाच- से विरोधी किलास्माकं बरनन्र।जपुर भरति । न निशुद्धस्त्वया तस्मिन्वनमा्े सुदुगेमे ॥६१॥ आस्तामिदमिद्‌ न द त्वमस्मदपकारिणम्‌। समृतं परावृत्त निरन्त्म्वाम्यणेमागतम्‌ ॥६२॥ इत्थमान्ञां निजां तत्न येरि दूनमानप्तः । शङ्गारपुरमृपाय प्राहिणोत्सुयेवमेणे ॥ ६३ ॥ मन।षिण उचुः-- स॒ तद्‌ येदिरस्तांस्तान्परिहत्य चम॒पतीन्‌ | कस्म।त्तमेव नपतिं कार्यऽमप्मिन्न्ययोजयत्‌ ॥ १।न उवच भद्यपवाः शिवेनैव रस्तुमा्ाश्चमृशतः । प्रभविष्यन्ति नो योद्धूमिति चिन्तयता स्वयम्‌ ॥ येदिटेनाटवी मध्यवत पातिनहानिितः। स॒ एव दुष्करेऽप्यस्मिन्काय केर नियोनितः॥२१॥ अथामिमानेकघनः प्राव प्त भूपतिर्यदिश्चाप्तनेन । द्धौ धिय वैरम मदेन करीव सिहेन सम हिवेन ॥ ६७ ॥ नुरध्षप्तचाट्नप्तनिकीषेया शिवेन विन्याप्तविदा निवेशिताम्‌ । अनी किना तामावित्तगमेश्वर स्थितां म्ततन्यः स रुरोध सत्वरम्‌ ॥३८॥ थै प परतिष्टपात्तियतो निरये निरुध्य सेनां महत शिवस्य । दुबयोगेन युयुत्सुरुखेजेगजे भेषपरतिमश्चिरस्य ॥ ३९ ॥ उश्वपैः श्रगणगोचरौ छृतं पन्नगारय इवािषूत्कृतम्‌ । तत्तद्‌।ऽऽयुधभरतो न पेदिरे तानजित्मरथतयोऽस्य गजितम्‌ ॥ ४० ॥ तदाऽति भातः किल न ख्कण्डरानात्मनो देवहतः पिडजी । प्मावद्धीश्चाय यश्चा दादुममस्त युद्ध।द्पयानमेव ॥ ४१ ॥ घनातवे५थुममुं भ रमृच्छवपतन्तं विन्यस्तपागिगङृपाणमपद्रवन्तम्‌ । सथः स्वय कतिपयानि पदानि गत्वा पृत्वा करे न्यगकरोत्कि महठपुरः॥ मदठपुरं उवाच _ तवाहमस्मिन्समरे ६।यः ¶छायसे ₹। वजन विहय | आक्षन्पुरा यानि विकत्थितानि तानि क तेऽनीकपते गतानि ॥ ४६॥ प्रवाय माष्ात्म्यममीष्टदेन यः पारङितोऽभूः शिवमूमिपेन । पिनापतिः सोऽ विमृक्तपेनः पायते इन्त रिङ्ज्जसे न ॥ ४४ ॥ [ ६१ भध्ययः 1 भीरषभारतम्‌ | ९१ इस्युक्स्वा षदे निबध्य रण्जखण्डस्तं भ्रस्तं निजप्रविध स्थिरं विधाय । आत्मीयां सपदि स तत्र होय शुरभ्यः पदि पदि दर यज्ञनतं ॥ परतिहतरि पशरप्रखवद्रक्तपरः प्रघुरसमरशामासुभ्रवः कणप्रः । प थमि विरज तानजिन्मष्टपूरः समजामि नादा तस्यां तजसा यस्य सरः ॥ अथ कृतजयचोषप्रस्तमघस्वनानां विटसदसिलतानां हन्वुमवाद्यतानाम्‌ | प्रतिपदमविहःताः सेनिपाते रेपृणां सुमहति कृतषटस्ताः पतनिकास्तं ररक्षुः ॥ भातिष्ठ प्रहर प्रयच्छ विरम व्यापारय प्रापय ्रायस्व त्यज मृश्च विद्रव नय स्यावतयाऽऽलोकय । मिन्धि च्छिन्धि गृहाण पातय जहंत्य॒वस्तता गजतां योधानाममिधावतापरुमयतः कोलाहलः कोऽप्यमृत्‌ ॥ ४८ ॥ स्फ्जद्रः्नाङ्कखीयद्युतिशगख्नखदयाताभः पश्चशाखः लस्तोष्णीषः शिरोमिर्निबिडनिपतितरङघिमि्बाहुमिश्च । अङ्गरन्येश्च हन्त क्षणरुचिविर्सत्खडगवष्ीनिज्तत- रत्कृष्टासक्मवाहपरचायोभिरय सा दगमाऽमुद्धरित्री ॥ ४९ ॥ अथ मवति विमावरीविरामे तिमिरामिवायमराईमामः प्तमग्रम्‌ । शिवनृपसुमटेः प्रसह्य मम्नं सपदि जगाम विराममन्यसेन्यम्‌ ।५०॥ अथ विहितपलयनेषु तेषु प्रतिन॒पसेनिकपुंगवेषु सद्यः । स्वनद्मिनवमेधप्ताम्यमाजा सह पटहेन जगज मष्सूरः ॥ ९१ ॥ इत्यनुपराणे सूयवंशो निवास्तकरकरवानद्रपरमानन्दुविरनिताया- मध्यायक्षातसंमितायां वेयाप्तक्यां संहितायां ताननित्परा- कपवणने नाम त्रिश्ञोऽध्यायः ॥ ३० ॥ एकत्रिंगोऽध्रायः । क०१।नदर उ न।न-- अय राजपुरात्र्णं परावृत्तं शिवं प्रमुम्‌ । प्त्युद्रम्य समं सैन्यंमंहमूरो व्यलोकत ॥ १॥ तं मृरिणा प्रमावेण परिमूतारिसेनिकम्‌ । वन्दमानं नृपः परयन्नभिमानधनं तदा ! उपकण्ठे नीछकण्ठराजात्मजनिवेदितम्‌ । प्रथीयस्ना प्रप्रदेन सानीकं समभावयत्‌ ॥६॥ ६२ कदीन्द्रपरमानन्दविरचितं- [ ६.१ भध्वायः. ततः श्रत्वा तदीद्धध्यं सथराअङतं दिवः । तरस्वी तत्लगेऽत्य्च क्ृद्धोऽति क्रोधमायृणोवं अथ वैवचिकस्तर्णं विसष्टः शिवमश्रता । भ्रीवे प्रमावष्टीपाख्मपेत्य महित वचः ॥९॥ वेवायेक उवाच-- | यद्‌ा] यद्‌] येदिस्य साहय्यं समेयुषा । भवत्‌। हिवभूपस्य बहवो मन्तवः कताः ॥ यश्च सैन्ये शिवस्योच्चैः संगमेश्वरव्तिनि । न्यपतः सेन्यकस्षीहिता वीमीर्मिहि सप्रति ॥ प्र मावद्छपते विश्चजयिन। श्ाहसुनुना । कथं कथय सोढव्यः स. तव।पनयो महान्‌ ॥<॥ अतः स कुपितोऽप्युवर्दवादात्तद्यस्त्वयि | बता ऽऽदिशचचथाऽद त्वां तथा वक्ष्ये निशम्यताम्‌ शिवराज उवाच | @ वनद्धिप इवोन्मत्तो मत्तो मीतः पष्टायितः । यः प्रातस्त्वां महाबाहो महानाहुनेराधिषः॥ तस्य पष्टीवनपतेर्विमतेरविहितागसतः । उपवतेवमाहतुमुद्यतोऽस्म्यहमञ्जसा ॥ ११ ॥ अथास्मत्तो न भेतम्यमेतन्यमपि च त्वया । तत्न पह्ठीवने यत्र दातन्यममयं मया॥ १२॥ आगन्ता पि न चेदर्पात्तहिं गन्ति तहशाम्‌ | न विधतेऽद्य मत्कोपात्कोऽपि गोपायिता तव] ततो वार्तावहादित्थं निश्षम्य हिवमावितम्‌ । शृङ्गरपुरमूषाो याहि यामीत्युवाच तम्‌ ॥| अथ पर्ीबनाभ्यणमुपेत्य श्िवम्‌भृते । विविक्त सुयराजोक्तं वचनं व्याजहार सः। १९॥ ततस्तं देशशमाक्रम्य हिवः पष्ठीवनाहयम्‌। अन्वग्रहीदनुग्रह्याननिगृह्यारन्यम्रहीदपि॥ ११॥ विप्राश्च बाहुजस्तद्वदृरग्याश्च जघन्यजाः । कांस्यकाराः कलादाश्च व्याकाराः शौल्नि- कस्तथा ॥ १७ ॥ तक्षाणः पलगण्डाश्च नापिताः प्रतिहारिकाः। माहाकाराः कम्मकाराः कारूकाश्च कुशीख्वाः तन्तुवायास्त॒ल्वाया रङ्गाजीवाश्च मूरिशः। ताम्बूिकाथाक्रिकाश्च रजकाः शौण्डिका अपि अजापााश्च गोपाल देवाश्च कषौवदाः । गारधकाश्च तथा कान्द्विकाः काम्बविकाः पुनः मार्दद्धिकश्च वेणुध्माः पाणिवादाश्च वैणिकाः । वा्यविद्याविद्ग्धाश्च टुन्धकाश्चासिधावकाः कुपीदवृत्तयः काण्डकारिणरचाहितुण्डकाः। पादृङ्ृतः पृडिन्दाडच जाटिकाडच जनेगमाः उपट्न्धमयाः सद्यस्तमेत्य विषयं पुनः । दिने दिने वधैमानध्ियो नन्दन्ननेकषा ॥२६३॥ अथो जनपदस्यास्य रक्षणाय भृशक्षमम्‌ । चिरद्गमितिख्यातमवखोक्य शिरोच्वयम्‌ ॥ समन्ततः शिरस्यच्वैः प्राकारेण पटीयसा । परिवारितमत्साही स कारुमिरकारयत्‌ ॥ अथ मण्डनमस्यैष मण्डशस्येति सूचयन्‌ । रेरमेने महीपा व्यद्धान्मण्डनाद्यम्‌ ॥ अथ दुर्गपतिस्तस्मिनिदिुर्गे सुदुगेमे । निषायाचुष्यमध्यक्तं दक्तं रलणकर्मणि ॥ २७ ॥ सेनां च कोंविद्न्यग्नः समम्रगुणशाकिनीम्‌ । भ्रमः प्रास्वित शृङ्गार प्रमृपजिगीषय। ॥ { ६१ अध्ययः) भीरिषभारतय्‌ । ९३ | भनीविण ङनबु;-~ लप्राश्परमावदीवाषट परिमावयित्‌ प्रमुः । परेव न कथं यातः िषः शृङ्खारपत्तनम्‌ ॥ कथं च सामिवानाय द्धानाय प्रतीपताम्‌ । अमयं ते ददामीति दूते तस्मे ' विदष्वान्‌ ॥ कवीन्द्र उकच-- जग्रवष्लोजयाश्ेम कमणा प्रथितं शिवम्‌ । सृयराजः पुरा मत्वा प्रारिसमवक्रमम्‌ ॥ प्राज्य प्रमावड्णीराज्ये.पिपालयिषुरात्मना । तव क्रीतसुताऽस्मीति वाचिकेन भ्यजिज्ञपत्‌ ॥ तदश्रम॒ति ते मुप शरण्यः: शरणोन्मखम्‌ । शिवतातिः शिवनृपश्िरकारूमपाछयत्‌ ॥ अयुष्यद्रिमिः सार्घं हिवराजो यदा यद्‌ । अकरोदस्य साहाय्यं सूयराजस्तद्‌। तद्‌ ॥ सथ दैवध्वस्तथिया प्रित्यक्तमियाऽमुना । अहेयुना धनारण्यवर्तिना जिह्यकुत्तिन ॥ शिवसरजविरुद्धानामविद्धानामनेकधा । ग्यक्तमग्यक्तमप्य॒रयेग्यर्षायत सहायताः॥ ६१\। दृढव्रतः िवोऽमुष्मे मृयो मयः कृतागसे । अपि निग्रहणीयाय निम्रहं न व्यचिन्तयत्‌ ॥ आहृतोऽपि समयदि नाऽऽययो स॒ यदा मदात्‌ । अक्रुप्यत्पृयराजाय मम॒द्ुशबरस्तदा ॥ अथासो पृथिवीनाथः पदातीनां तरस्विनाम्‌ । युतोऽयुतेन सार्धेन प्रयाणामिमुखोऽमवत्‌ ॥ नुवा्य यानमारुह्य ब्नन्नथ स सत्वरः । समपरयन्महाप्तारः पुरं सारवरं पुरः ॥ ४० ॥ अथ श्रुत्वा रुषा स्पुषं शिवमम्यणमागतम्‌ । प्रमावीनद्रो विमनाः स्वजनान्पमवोचत ॥ सू्य॑राज उवाच- कृतकगो महाबाहुः सुर।म॒रनरेयतः ॥ सुतः शाहनरेनद्रस्य नेकसैनिकसयतः ॥ ४२ ॥ शृङ्गार पुरमादावुमस्मत्तो ऽद्य बतोद्यतः । अज्ञात एव निकट कूटयोधी किषाऽऽगतः ॥ समर्थेन समं तेन संपरायममुं वयम्‌ । अकूपारमिवापारं पारायिष्यामहे कथम्‌ ॥ ४४ ॥ इत्यु ्तवान्स तेस्तश्न स्वजनेरनुमादितः । रिरक्षायेषुरात्मानमपयान मतिं दषे ॥ ४९ ॥ मनीषिण उच्‌ः- आसीदवस्थितियैस्य वनदुरगे सदुर्गमे । अहन्यहनि च प्रायो मतिरायोषनोद्मे ॥४६॥ मुदुभ्षस्य सह्याद्रिमेनुते यस्य शापतनम्‌ । येनान्यदुरमं न्धं बत पृवनुपासनम्‌ ॥४७॥ स्वराष्ठरक्षणाकाष्ी मेन दरदान्तचेतप्ता । कृतागसाऽपि संधाय दौःस्थ्यं तत्याज येदिरः॥ कुवता स्ववश्चानेव हकसानवश्चान।प | अकरि विनयग्राही येन वै मकरारयः ॥ ४९॥ अनन्दद्‌विकं येन पारम्य्यागता चमूः | यः परेणानु मावेन पारेमूतो न केनचित्‌ ॥९०॥ ताऽपि प्रमावद्धीपालछः क्षत्रधमंविदां वरः । नायुध्यत कथं तेन शिवेनपनिकीर्षता ॥ कवीन्द्र उवाच- परा पुराश्निपरतिमध्रताप सेगमेश्वरात्‌ । प्रयातं शिवमाकण्ये पद्धीवन९रं प्रति ॥ ९२ ॥ ४४ कर्वीन्दरपरमानन्दाषिरचित॑- [ ११ ध्यायः भसपर्नमिवाऽऽत्मान मन्यमानोऽक्पचतनः । छक्षयन्प्रधनामावं हयक्षप्तमविकमान्‌ ॥ पल्लीकृतान्स्वषएतनापतीन्मवनपाजतान्‌ । तांस्तानस्वर्वनिकेताय .सूयराजोऽलुजक्ञिवान्‌ ॥ भ पष्ठीवनातूर्णं परावृत्तः रहिवा यदा । सृयराजः समाहत सेनां नामृत्ममुस्तदा ॥ लमुना हुना नून दमनाः स द्विजोत्तमाः । प्रमावटीपरिवृढो न मुषे निदष मनः ॥ विष्वकृसनावतारण नकसनिकवातिना । दप्यद्यदिख्दाःस्तम्मदाष्टयै दम्भापहारिणा ॥ दाणदिषान्द्रसन्येन वञ्ञप्रतिममूतिना । अतीवाव्यक्तमन््रण स्वतन्ब्रणानुमावैना ॥ ुरह्यविद्षददुगंग्राहिणा हटवाहिना । चन्द्रराजमुजच्छदकारिणाऽफजलारिणा ॥९९॥ विरश््य विष वेर पडायनपर मनः । धक।र सुयराजा यत्तन्न चिध्रकर मम | ६० ॥ अथाक्चतानतरिलाहातसकुख्तान्तराम्‌ । तरुकटरसावष्टघुकयृत्कारगर्भिताम्‌ ॥ ११ ॥ महारगविनिमृक्तानकनि्मोकभास्वराम्‌ । अपारविटपिन्रातविटपव्याष्ठपुष्कराम्‌ ॥ ६२ ॥ उपकण्ठनटनेकनीटकण्ठमनाहराम्‌ । नीडान्तरात्पतत्कीरां क्िकीदिविकृतस्वराम्‌ ॥ परिन्छिष्टाबरुतटामम्भाघरधघट'कृतिम्‌ । भरतिक्षणाच्चख्च्छखाम्रगान्दाछितपह्टवाम्‌ ॥ तन्धरोमसमारन्वधधरस्वरघाषणाम्‌ | खगादनवतीं माद्यदिमसोनिमसेरिमाम्‌ ॥ ६९ ॥ नकम रकुल्ञान्तरनिद्राणम्याध्रपंगवाम्‌ । अमीकानकमल्टृकंक्ृतवस्मीकदारणाम्‌ ॥ ११ ॥ वेपकयमपि कुटरत्कटेः कृतस्तकटाम्‌। विशन्स॒मट्ङ्गारः स शङ्कार पुराटवीम्‌।॥ ६७ ॥ वेविघास्कन्दनाकाडन्षो स॒यराजमपटूतम्‌ । निशम्यानोकसहितो विमनस्कं इवामवत्‌ ॥ अथ प्रपन्नामयदायकन ददान्तदपापहस्तायकन । उवत्य शृङ्गार पुरं शिवन मुनस्मयावेश्ञामृता व्यलाकि ॥ ६९ ॥ ५ क नुबाह्ययानस्थित एव तूण स्वंसिनिकस्तत्कष्णमव पणम्‌ । प्रविश्य शराङ्गारपुरं प्रपशयन्स्वमप्यमेस्तष परेरघृष्यम्‌ ॥ ७० ॥ अजय्यमन्यरिति विश्चतं यत्र मृपतिर्वोरिनपासनं तत्‌ । सशन्भृरो स्वेन पदा तदानी ममानि लोकेन महाभिमानी ॥ ७१ ॥ आदाय तस्मादमयं द्रढीयः समीयुषा पाँरजनेन भूयः ! विस्य शृङ्गार पुरं प्रभूय प्रभूतशृङ्गारपदं व्यधायि ॥ ७२ ॥ अथ कतिपयसेनिकानुयातं प्रतिन॒पमा दिगन्तमेव यातम्‌ । तरिभुवनजननित्वरपतापः स बत निहन्तुमपश्रपामवापत्‌ ॥ ७३ ॥ इत्यनुपुराणे सुयवंशे निवाप्तकरकवीन्द्रपरमानन्दविरचिताया- मध्यायशतस्तंमितायां वेयासक्यां सहितायां शृङ्गार पुरप- वेशो नामैकत्निशोऽध्यायः ॥ ३१ । | ६९ अध्यायः ] भ्रीदिवमारतम्‌ । द्वारिश)ऽध्यायः | कर्वान्द्र्‌ उवाच-- अथ शापतः प्रमावर्टःविषय सवेमपि स्वतेजसा | अकरानेजपाणिवातन नयवत्मं प्रतन प्रवतेयन्‌ ॥ १॥ पटसगरकभकरमटे प्रथिते उयम्बकमास्करं हिवः | स॒मर्तिं सपदि प्रमाव्छीविषवाध्यक्तपदे न्योजयत्‌ ॥ २ ॥ ह्नराजपुरश्रिथं रुषा नितदङ्ग(र पुरं त।नसता । परमैनिकपुद्धव।; शतं श्तमेतं शरणेषिणोऽनमन्‌ ॥ ३ ॥ जग तस्य परस्य रक्षण क्षणमादक्ष्य सदेश्यवत्तिनम्‌ । स भिरं प्रथिते प्रतीत इत्यमिष।नेन प्तमचितं व्यधात्‌ ॥ ४ ॥ थ चन्द्रसृगालचद्धिकापिहिक।चन्द्नचम्पकादिभिः । उपनीय मुद्‌ तपयुना स गशामेदग्धता नपषेव्यत्‌ ॥ ९॥ ध्रितकेप्रकाण्डषाटटीप्तमनोद्‌म्भनिंषङ्धवाहिना | अपि विष्टपनित्वरेषुणाऽतनननाऽहारि शिवस्य नो मनः॥ ६ ॥ तपताऽतितरां तपागमे तपनेनाऽऽडा कंदुष्णतां गताः । परितस्ततस्वसश्चयं द्धुरन्तः सिद सुर।तरम्‌ ॥ ७ ॥; प्रतिव।सरकल्िताम्भतः सरसाः पड्ानषण्णपतारमाः । विरमञ््चषकच्छपावदा(१दपे तीनतर।तपस्तषः;॥ < ॥ मरतिफुशिरीषपाटली पटर रम्ययृ 1 नमस्वता | स्मरतापमर्नामरन्मनः सुधियां निनिषयात्मनामपि ॥ ९ ॥ जितवयािवमयीषे भतिन ग~~ ननकन-- १ एतद्ग्रिमो प्रन्थः सप्रति न रम्यते ! यावानुपकव्धक्त(वानेव प्रकाशितोऽक्माभिः । अथ श्रीरिवकारतान्तगंताध्यायविषयरानुक्रमः । % कवि न ऋ | द 1 0 वि मि अध्यायाङ्काः। विषयाः । १ मङ्गखाचरणम्‌ । तीथविध्यथं वारा- 1 । अध्यायाङ्काः । विषयाः । जयपत्तने येदिरुश्चाहस्य च निवा- णीं गतं परमानन्दं परति वाराण- सीस्थमनीषिणां रिवभूपतिचरेत्र- । | | विषयिका एच्छा । परमानन्दस्य तान्प्रति चरित्रकथनविषये प्रतिज्ञा ' नारायणांश्चस्य शिवभूपतेमालमूप- मुपकरम्य निखिरस्वकीयचरित्रवणन- विषयिणी कवीन्द्रं परमानन्द प्राति प्रार्थना । ततः ‹ अमानुषचारितस्य शिवस्य चरितं बणयितुं कथ पारये- यम्‌ ' इति संचिन्तयन्तं परमानन्द ¦ मा भेषीः प्रसननाऽस्म्यहं मनिदे- देनेव शिवमभूपस्त्वामादिदेश्च ` इति भगवत्या देव्या आश्वासनम्‌ । ततश्च- सरिवणैनाधिकारपापिकथनम्‌। शि- धभारताख्येऽनुपुराणेऽस्मिन्‌ " श्री- गिरिजाजनेम॑हदेवस्य दुवत्ता- सुरम दन्यास्तुल्जायाश्च मटहिम- ॥ ॥ 1 + ॥ # ॥ | | | ॥ | वर्णनम्‌; धमादिचतुथिधपुरषाथानां तीर्थानां यवनैः सत्रा शिवनरपक्रत- तेप्रामाणां च वणनम्‌ , इत्याद योऽने ` के विषया यथानुरूपावसरं प्रतिषाद्े- रम्‌ ` इति भन्थङ्ृत्कृतसंसूचनम्‌ । पुण्यपत्तनवास्तव्यस्य सूयंवंशीय- स्योमाजनेमांख्वर्मणेो वृपतेर्वणनम्‌। दाभुपथते श्रीशभुप्रीतये तत्कृतवि- स्वीर्णकासारनणनम्‌ । तंस्मिलैव कर देवगिरौ निजाम॑श्चादस्य बि- । सकथनम्‌ । तयोरुमयीः प्रासङ्खिक- विरोधकथनम्‌ । निजामद्याहसदहा- य्याथं विडूखाख्यभात्रा सह॒ माल- वमगमनवणंनम्‌ । तःकरृताग्जामद- षणे च्छेदकथनम्‌ । संतानार्थ माल- वभ्करतश्चिवाराधनम्‌, तसपरसादेन दाह ्ीफा। स्यपृत्रद्वयप्राप्त्यादिक- थनम्‌ । निजामाज्ञया माख्वमणो युद्धाथ- मिन्दापुरगमनम्‌ । तत्र तनिधनव- णनम्‌ । भतृ निधनेन विलपन्त्या मारमार्याया विडूखाख्यदे वरङतोऽ- नुनयः । माटनिधननिबन्धनो नि- जामश्ाहस्य शाकः । शाहशरीफा- भ्यां विदटकृतस्वराज्यपाटनम्‌ । शाहस्वरूपवणनम्‌ । जिजुनाम्न्या यादवराजास्मजया साकं रचाहस्या- दवाहवणनम्‌ । जिजूसीन्दयवण- नम्‌ । वधूवरयागहपवेशः । विश्वा- सराजयुताया दुग्याः रारीफष्य च पाणिषीडनवणेनम्‌ । निजामाश्रि- तयोस्तयोः श्ाहशरफयोः स्वराष्- परिपाटनवणनम्‌ ! २ विडृरूराजस्य स्वरकगमनम्‌ । ततः च्वाहराजो निजे भुजे राज्य- ग्‌ अध्यायाः । + श शिवभारतान्वगताध्यायानां- विषयाः । भारं बिभर्तीति कथनम्‌ । सम्भ- खेर-मह-मम्ब-नाग-पञ्युक-ज्य- म्बेक-वकाख्या विड्लतनूरुबोऽ- म्बरमतावरम्बिनो वतन्ते स्मेति क- थनम्‌ । जातुचिन्निजामञ्चाहं दृष तेन समे संभाष्य च जाधवरावप्रभू- तिषु वीरेषु प्रतिनिवतेमानेषु सत्यु महति जनरसंमर्दे खण्डा्मस्याम्रेसरः करी मदोन्मत्ततया रोकान्पीडयति स्म । तननिवारणाय प्रयतमानो या- दवराजस्य दत्तवमो नाम सुतस्तं दन्तावरं शान्ञेः प्रहत्य व्याकुलय. दिति वणनम्‌ । तदसहमानौ सम्भ- खेरुनामानौ विडट्तनयो खण्डा. गैर सहायमतानिष्टाम्‌ । तत्मसङ्गेन युध्यतोः सम्भदत्तयाः सम्भो दत्त जघानेति वणनम्‌ । पुत्रमरणक्रद्धस्य यादवराजस्य भृरबलानां च समा- मवणनम्‌ । तस्मिश्च संग्रामे यादब- राजः स्वजामातरमपि शाहं प्रहुत्य मूैयांचकार, सम्भ चावधी दिति वणेनम्‌ । यादवभृश्चबसख्योर्निजाम- शाहङकृतसान्त्वनवणेनम्‌ । कथिका काति जाधवराजस्य कुपूयवतेनमसदमान- स्य निजामस्य विषये दुमन्त्राजन्तन- कथनम्‌।तञज्ञात्वा यादबस्य देछ्ध- रसमीपगमनवणेनम्‌ । निजाम त्य- क्त्वा गतं यादवराजं ज्ञात्वा योदिरस्य महानन्द्समुद्भववणेनम्‌ । येदिरुस्य अध्यायङ्काः | विषयाः । दिर्श्वरेण संधिकथनम्‌ । दिद्टीश्च- रङृतस्तस्स्वकारशथ । जहानगीर्‌ भराम येदिरुसहायाथं सप्रेषयति स्मेति कथनम्‌ । ताम्राननसहायन येदिरो निजाम तृणायापि नामन्य- तेति कथनम्‌ । निजामोऽपि शादा- दिमिर्यक्तं ताम्नाननं न गणयामासे- ति बणेनम्‌ । येदिरो दि्धीन्द्रस्य सहायार्थं प्रायतिष्ट, दिष्छीन्द्रनिदे- शेन निजामश्चाहेन योद्धं जहारुज- हानखञ्ञीरसिकन्दरपमुखा योषा दक्षिणां ककुभ सप्रापन्‌ , तत्कृत- निजामदेश्चाक्रमणमित्यादिकथनम्‌ । अम्बरसहायाथं श्ाहादीनां प्रापण- म्‌ । दिद्धीन्द्रनिजामसेनयोस्तुमुर- संभ्रामवर्णनम्‌ । शाहशरीफलेरादी- नामतुरुपराक्रमेण ताग्नाननसेन्यस्य पलायनम्‌ । मनचेहरसेन्यशृतश्री- फवधबणीनम्‌ । अनुजविनाशेन क्रु द्धस्य चाहस्य पराक्रममसहमानस्य वरस्य कान्दिश्चीकतां वीक्ष्य चाह- शर्मसेन्यङृतसिंह गजनावणेनम्‌ । तान्नाननसेनायाः शादङृतबन्धनक- थनम्‌ । विजयिनः सेनापतेरम्बरस्य भृरबरैः साकं निजामद्याहद्शीना्ं प्रयाणबणंनम्‌ । तोन योसत देसि ५ सेरादिविडृरपुत्रैः कतस्पर्भस्य शा- हवर्मणः स्वदेशगमनवणनम्‌ । स्व- सांनिध्यनिवासाथं शाहबर्माणं प्रवि बिषयानुक्रमः | अध्यायाङ्काः | विषयाः । अध्यायाङ्काः । विषयाः । येदिल्प्राथना । शाहसहायेन येदि- लङृतशाश्चुपराभवः । शादङृतोऽम्ब- रपराजयः । दाष्टषतो सुधपराभवः। केररुकनांरकादिदेशान्विजित्य शा- हवर्मक्ृतामिभरामकोशाविवर्धनम्‌ । जेजृदेव्याः पातिनत्यम्‌। शिवजन्म- परस्ताववणेनम्‌ । म्रेच्छभाराक्रान्ता- या विश्वमरायाः स्वदुःखनिवेद्ना्थं परमेष्ठिसंनिधिगमनवणनम्‌ । वि- धातारं प्रति स्वोद्धारा्थं प्रार्थना । यवनङृतवेदिकधर्मध्वंसनिवेदनम्‌ । ८ धरे, मा भेषीः पुरा मया करुणा- जीमूतो मुरारिः परया भक्त्या प्रा- [तः स्वयं मामुवाच-दाक्षिणात्यस्य शाह मूपतेजैजूनामिकाया मायायाः पुत्रतां प्रतिपद्य तव प्रियं विधा- स्यामि !-इति । तद्भयुषरे स्थिरा भव" इत्यादिन्रह्मकृतं धरां प्रति स- माश्वासनम्‌ । धात्री वैधात्रं वाचं श्रुत्वा स्वाधिष्ठानं प्रतस्थ इति कथनम्‌ । मानुषभावस्वीकारे प्रमो- रिच्छा समजनीति कथनम्‌ । ६ शिवाख्यया प्रादुबुभूषोर्विष्णोजिजु प्रति दीनम्‌ । योगेश्वरस्य तत्का- सिकस्वरूपवर्णनम्‌ । निजोर्दाहद- वर्णनम्‌ । अरिष्टवणनम्‌ । श्रीशिव- जन्मवणेनम्‌ । तत्स्वरूपकथनम्‌ । शिवप्रादुमोवसमनन्तरमेव श्रीसर- स्वत्यादिदेवतानां तत्समीप आग मनवणनम्‌ । शिवस्य जातकमीदि- संस्कारकथनम्‌ । शिवस्याभिषेकाथ दचमेऽष्ि कृष्णागोदावरीभीमरथ्या- दिसरितां शिवसंमिधावागमनवर्ण- नम्‌ । देवसेनाशचीस्वाहादिवि- हितं पसूतिकास्नानवणनम्‌ । नाम- करणसंस्कारकथनम्‌ । शिवस्य भाविविधेयानां वणनम्‌ । बिषिधा- रकुकरिर्विभूषितस्य शिवस्य बाल्या- वस्थासीन्दय॑वणनम्‌ । उपवेशनान्न- प्राहनसंस्कारवणेनम्‌ । शिवजनमनः प्रागदयांखानं हन्तुं प्रस्थितस्य शा्टराजस्य तं॑हत्वा शिवनेरिदुगं प्रति प्रत्यागमनवणनम्‌ | शाहङ्ृत- शिवमुखावलोकनकथनम्‌ । शिव- जन्मोत्सवे शाहकृतविविधवस्तुदान- वणनम्‌ । शिवस्य बाल्यावस्थोचितानां विवि- धठीरानां वर्णनम्‌ । शिवजन्मवणैनं श्रुत्वा कवीन्द्रं प्रति ¢ यत्र [शिवजन्माभूत्स दर्गो यवना- यत्तः, तन्न कथं शाहमरवेश्चः इति सांदायिकानां मनीषिणां प्र्नः । तत्संदायनिराकरणाथ करवान्द्रकृत- कथाप्रस्तावः । निजामध्य विपत्काल दृष्टया स्वकीयं प्राक्तनं सबन्धं ॒वि- चिन्त्य विजयपुर त्यक्त्वा श्ाहम्‌- पतेनिजामसमीपे गमनम्‌ । अत्रा ४ ऊध्यायङ्काः | ९ देवगिरि रिवभारतान्त्मतान्यायानां- न्तर विजयराजः शथुराजाय शाषह- | सूनवे जयन्तीना म्नीमात्मतनयाम- | नुरूपाममन्यतति कथनम्‌ । तयोः राभुजयम्त्योः शिवनरिदगे विवाह- | वणनम्‌ । नूत्नसमवायास्त्नीमन्त- वत्नी तत्र संस्थाप्य दयाखार्नाज- गीषया शाहः प्रतरथ इति वण- नम्‌ । पूर्वोक्तसंश्चयसमथनं श्रुत्वा ‹ दिष्छश्वरं हिस्वा यदराज तान्नास्य- यांद्धुं समुचते कफिमचष्टत निजामः! इति कवीन्द्र प्रति मनीषिणां प्रश्नः | तागप्रति कवीद्रस्योत्तरम्‌ ¦ दुव्य- सनभरकरान्तनिजाम कृतयादवावमा- ननकथनम्‌ । य।दवराजस्य निध- नम्‌ । श्वलुरविनाशरेन संक्रुद्धरय | दाह भूपस्य निजामसाहाय्याद्भिराम । ताम्रागनपताकिनीविहितधारगिरि- यनम्‌ । येदिर्स्य धारागिरिं प्रति सेनप्रषणम्‌ । धारागिरिजघृक्षया राहिजहानमहमूदसनयाः संममामव. णेनम्‌ । सेन्यद्वयकृतनिजामपराज- यवणेन 1 । निजामपराभवमधिक्रत्य कवीन्द्रं प्रति मनीषिणां प्रभः | कवीन्द्र्योत्तरम्‌ । का्दुर्विखस- वणनम्‌ । 1 गरदीत्वा ताञ्जाननसैन्ये महता मोदेन महमृदसैन्ये च दु - खेन स्वस्वविषयं गते श्ाहराज. शिकनेखिभूरतीन्दुगोन्‌ स्वायत्तान-। विषयाः | | अध्यायाङ्काः | २० विषयाः । करोत्‌, गोदाषरीप्रवराभीमाघानां धुनीनां कूरस्थप्रदक्चं स्वाभीनी च- कारेस्यादिवणनम्‌ । दिष्छीन्द्रमतीपान्‌ शाहम्रयत्नानवराक्य घाण्टिककाष्टे कादिवीराणां श्ाहसमीप आगम- नम्‌ । तभ्य: सेनापतिपददानम्‌ । ये- दिलश्ाहिजहानयोः संधिः । शाहः कति वर्षाणि ताभ्यामयुष्यत संपि- श्च कथं विहित इत्यादिविषयकः कवीन्द्र प्रति मनीषिणां म्रभ्ः । वषश्रितयमित्यादि कवीन्द्रस्यात्तरम्‌ । दाहं प्रति स्वप्न धूजजटेरुपदेश्ः शि वनिदरोन स्वविषयदुऽञ्चत्वा शाह- कृत परविषयप्रत्यपंणवणंनम्‌ ताग्न- यादेखाभ्यां शाहस्य संधिः । स्वस- हायाथं शाहनृपमानेतुं तन्निकटे स्वामाव्यप्रेषणम्‌ । शाहङ्ृतस्वीकार- वणनम्‌ । शाहेन साकं फएरादयाक्ूता- दियुतस्य रणदृहरुस्य महमूदाज्ञया- क्णीरगमनम्‌ । श्चादङृतकणोटवि- जय वणनम्‌ । प्रसन्नात्मना रणदृहुलेन पारिताषिरकङृते बिङ्गरूरपत्तने शाह- निवासः । बिद्करूरवणनपूवेकशाह- राजश्वयकथनम्‌ । शिवस्य प्राथ- मिकिक्षणवणनम्‌ । मि भीर शिवस्य लाहराजकृतं पुण्यपत्तना- धिपत्यम्‌ । तद्विषष्यकमनीक्िमिश्ः । राहस्वप्नवणेनम्‌ । प्रभाकरनाम- कपुरोहितसविधे श्राहमूपस्य अध्यायाङ्काः | दिक्यानुकमः । विषयाः. | स्वप्त्मथविषयकः प्रश्रः । श्ुभ- सुचकोऽयं स्वभ इति तदुत्तरम्‌ | स्वभ्ने हिवेनिदेदेन पुण्यदेश्ाधिप- स्येन शाहः दिवमयोजयदिति व- णनम्‌ । शिवराजस्य स्मृतिपुराणेति- हासादिशिक्षणवणनम्‌ । शिवोद्वा- हवणेनम्‌ । -धवेषवकरय युकः तणाव यक्स्म ११ शिवभूपस्य पृण्यपत्तनगमनानन्तर १२ दाहः किमकरीत्‌, महमूदश्च कथ- मवतेतेति मनीषिणां प्रभः । कणा- रमण्डरं वशी चकारेत्यादि कवीन्द्र स्योत्तरम्‌ । वीरभद्रस्य सिंहासनारो- हणवर्णनम्‌ । शाहं नियन्तुं मह- मृदो मुस्तुफाखानमादिशदिप्यादिव- णनम्‌ । सुस्तुफाखानस्य कर्णा टागमनवणेनम्‌ । आयान्तं मु- स्तुफ श्रुत्वा शाहस्य प्रद्युद्रमनम्‌ | शाहं प्रत्याययितुं मुस्तुफप्रयलः । सेवकानाधिङृत्य मुस्तुफस्योपदेशः ‹ शाह्‌ निगृहीत, इति मुस्तुफस्य स्वसेनिकानदिशकथनम्‌ । शाह रिमिरे महोत्पाताः । शाहनिरुत्साह- वणैनम्‌ । [8 म॒स्तुफाखानसेन्यकृतदाद्शिबिरनि रोधवर्णनम्‌ । शाहमुस्तुफयेन्यसं ग्रामवर्णनस्‌ । श्राहपराक्रमत्रणेनम्‌ अध्यायाहाः । न" भेरि दै ` विषयाः! शाह रिविरविष्वसनम्‌ । बाजराज- कृतका निग्रह वणेनम्‌ । १३ पितुनिरोधानन्तरं रंभुरिवौ किम- काष्टामिति कवीन्द्रं प्रति मनीषि- प्रभः । तदुत्तरोपक्रमः । बिङ्गरूर- जिघृक्षया मुरतुफस्य तानजिदादीन्‌ प्रति तत्न गमननिदशः । महमूदस्य च शिवस्य विषयान्प्रति गतु स्वकी- यवीराणां प्रेषणम्‌ । फत्तखानादीनां बे- रसराख्यनगरे सनाभिनिवेश्चवणंनम्‌ । शिवराजस्य स्वकीयसेनिकान्प्रति प्रोस्साहनासकं माषणं बहार निगर- हतेति निदेशश्च । शिवनुपाज्ञया तद्वीराणां शचिरोषरं प्रति प्रयाणम्‌ । बह्छाटस्याऽऽत्मीयसेनिकान्परति प्रो- , त्साहकवचनम्‌ । रिवबह्ार्बख्योः संम्रामवर्णनम्‌ । हैबतयुतवधवर्णनम्‌ । १४ हैबतसुतनिधनं श्रुत्वा संक्रृद्धस्य फत्तेखानध्य शिवराजजिगीषयाऽभि- यानवर्णनम्‌ । ससैन्यस्य तस्य पुरंदरा- धिरोहणम्‌ । श्रुसेनामवलोक्य शाहा- त्मजजृतसमरदुदुभिवादनवणनम्‌ । शि- वफत्तखानसेन्ययोस्तुमुरुसंग्रामव्णेनम्‌ । युद्धावरोकनाथे तत्र पुरंदरदुरगे देवा- गमनवर्णनम्‌ । गोदृतयुसेखानव- धवणेनम्‌ । शिवसेन्याक्रान्तस्य फत्ते- खानसैन्यस्य स्वजीवितरक्षणच्छया परायनम्‌ । परामूतस्य फत्तेखानस्य अध्यायाङ्काः | शिवभारतान्तगवाध्यायानां- विषयाः | विजयनगरगमनम्‌ । महमूदस्य षिम- नस्कत्वकथनम्‌ । १५ हिवस्योत्कषमात्मीयमपकष च॒ वि- ज्ञायमहमूदस्याभिमविधयचिन्तनवर्ण- नम्‌ । प्रासङ्गिकं शथुकृतफरादपराभव- कथनम्‌ । येदिटस्य शाहराजो मोक्त- व्यो न वेति विचारव्णनम्‌। ° विङ्गरू- रर्सिहगडगिरिद्रयप्रत्यपणामिवचनस्व- खूपात्म केन समयेन मोक्तव्यः › इति स्वीयविचाराणां निजप्रकृतिसतविधे कथनम्‌ । तेषां विषयेऽस्मिन्संमति- कथनम्‌ । † विङ्गगरूरर्सिंहदुगेपरत्य- पणेन मोक्ष्यामि कारातः' इति चाहं प्रति येदिर्वचनम्‌ । तद्धाषणस्य दाहमूपटरृतस्वीकारः । पितुर्निदेशेन दोभ॒दिव निञ्जरूरसिंहपवैतौ येदिर. यादातां श्चाहस्य बन्धमोचनं च । १६ इप्सितराभेन महमूदस्या ऽऽनन्द कथनम्‌ । सिंहपवेतप्रव्य्षणामिकया पित्राज्ञया क्षुब्धस्य शिवभूपस्य विज- यनगरजिधृक्षाकथनपूवैकं सुवण. मीणे प्रति “ नियुज्यन्तां तुरंगिणः हत्याज्ञाकथनम्‌ । “ बख्वद्धिर्विरोधो न हि विधातव्यः, बलवद्धिरोषेनैव तव जनकः शाहमूपो बन्धनमन्वभूत्‌, येदिरूताम्राननौ भवद्भयो नितराम: क्रुधताम्‌ , तावुभावपि यदि संयुज्या- ` भ्यागच्छेतां नतरां भवन्तोऽम स्थातु- अध्ययाङ्काः | विषयाः | मपि पारयेयुः, तद्धयं सुदृढं कमपि दुर्गमं दुग रभध्वं, मेदावलम्बं कुरुत, इत्यादि सुवर्णश्र्ग कृतस्योपदेश्चस्य वर्ण- नम्‌ । शिवङृतस्वीकारकथन.म्‌ । कपणेया्छेः वकरयरधकः = िितिरसायः १७ अर शादकृतापजलवर्णनम्‌ । अफ- जलनिकट शिवपराक्रमवणनम्‌ । शिव- कृतो तङ्त्यनिदञश्च । अफजरज्ृत- स्वप्रोडिवादः । तच्छृता शिव मूपज. यविषयिणी संधा च । येदिटङ्ृततत्स- त्कारवणनम्‌ । अष्टीशाहादफजरस्य हरस्तितुरगादिप्राणिनां विविधशस्राणां तथाऽन्यवरतूनां प्रा्षिवणेनम्‌ । येदि- लङ्कृतस्याफजरस्य सेनापतित्ववण- नम्‌ । महता सैन्येन सह विजयनग- रादफजलर्प्रयाणवर्णनम्‌ । गच्छतोऽ. फजरस्याङ्मदाकुनवणनम्‌ । अफ - जलसेनावणनम्‌ । मध्येमा्म॑सेना- भिनिवेशकथनम्‌ । भि = ति - १८ " पुण्यप्रान्तस्थं शिवमुपेक््य सोऽफ- जलः किमथं वैराटं विषयमभ्यग. मत्‌ › इति मनीषिकृतप्रभ्नः । कवी. नद्रस्योत्तरम्‌ । चनद्रराजादीनां वधं विधाय शिवनृपो जयवष्टीं जमराहिति कथनम्‌| चन्द्रराजभ्रावुः प्रतापवर्म- णः पलायनपू्वेकं येदिलाभ्यासगम- नवणनम्‌ । प्रतापङृतं येदिरस्य सेवादिवणेनम्‌ । ‹ चन्द्रराजराज्यं शिवद्रपतेः सकाशाह्रसगृष्च तुभ्यं भध्यायाङ्काः । विषकराः | ` विषमान॒क्मः । दास्यामि " इति प्रताप प्रति चन्द्रः राजस्याऽऽश्ासनम्‌ । प्रतापङ्ृतम- फजरसहायम्‌। वैराटनगरेऽफजर- गमनम्‌। अफजलमागतं श्रुता रिव- राजस्यामरिमविधेयविचारवर्णनम्‌ । पदातिभिः सह शिवस्य जयवर्ीप्र- याणवर्णनम्‌ । शिवं प्रति पत्नद्राराऽ- फजलवाचिकवणनम्‌। शिवङृततत्य- त्रवाचनम्‌ । मावेवेषयाणां कथन- विषये कवीन्द्रस्याऽऽश्वासनम्‌ । [= - 8 1) १९ अफजरुस्तवनपूवैकं शिवस्य तनि. कटे स्वदूतुप्रषणं स्वाशयाविप्क- रणं च । अफजलस्य स्वसनिकान्‌ प्रति भाषणम्‌ । सनिकानां तन्नि. कटे च स्वामिप्रायानिप्कंरणम्‌। शिव स्यादूमुतपराक्रमवणनम्‌ । अफजलं | प्रति जयेद गमख। तत्रा ऽऽगमनं < (^ => {. | वर्‌।भात स।च॑कानां मन्त्रकथनम्‌ | तच्छत्वाऽफजरुस्य कधा निभौवक. ` थनम्‌ । अफजलटप्रयाणम्‌ । पछि वीवणने च दभ्या वन्दनम्‌ । ‹ यवन । पुंगवोऽफजररत्वया साकं युयुत्पु- स्पेति तं जहि ' ईत्या्चभिमविधेय- सूचकं शिव प्रपि तुखजाया निदे- कशवचनम्‌ । देव्याः शिवहृपाणी. भवेदस्य कथनम्‌ । स्वतेनिकानुद-, शिवमूपस्य देव्या दानं परसङ्गदि- ९ [= ॥ ७, ` | अध्यायाङ्काः। विषयाः । इय रशिवमूपस्य रहस्यकथनम्‌ । स- सेन्यस्याफजलस्य जयवद्छीमार्गे गम- नम्‌ । पर्वैतारोहणावरोहणकारेऽफ- जटबरुस्य दुरवस्थितिवणनम्‌ । अफजरुस्य जयवछ्छीददैनम्‌ । कुमु. दरतीकूलेऽफजलचमूनिवेशव्णनम्‌ । कुदारप्रच्छाथ शिवाफजख्योः पर- स्परं स्वस्वदृतप्रेषणम्‌ । रलम्रहणाथे रत्नोयमिनां शिवाहानेन गमनम्‌ । शिवभूपवधविषयऽफजरुस्य दुर्बि- चारसरणिवणेनम्‌ । वे तयो दीयति कवीन्द्रस्य श्िवाफजस्योः समय- कथन विषायिका प्रतिज्ञा । तदभयोः परस्परदर्दनकारे नियमवर्णनम्‌ । उपाध्यायवचनाद्विरिजाजानिं संपूज्य दधिदूवीदिमङ्गरवस्तुस्पसं विधाय शिवभूपस्याफजलसंनिधौ गमनब- णनम्‌ । तत्कालिकडिवस्य नेपथ्य- वणनम्‌ । शिवाफजल्योः परस्पर- दरोनवणनम्‌ । शिवमधिहृत्याफज- कमाषणम्‌ । तदुत्तरं शिवग्रीवाग्रह- णपूवके शिवकुक्षो स्वकीयक्कपाणस्य निखननम्‌ । शिवः ईपाणिकाग्रेणा- फजसख्कुक्षि विदारयामासेति वर्णै- नम्‌ । भफजरस्य शिवेवधविषये स्वसेनिकान्भरति कथर्मम्‌ । शिव- मूपकृताफजरूवधकथनम्‌ । ` सय्य- .धादीनां लिवबभारथममिगमनम्‌ । ू अ्व्यायाङाः 1 क्‌ किवमारतान्तर्मताध्यायानां ८ ५१ ५, # ॥ न , | विषया ¦: | शिवभेनिकङृततनिरोधः । जीव- माहिल्कृत्षय्यदवधवणनम्‌ । प्रता- पगडे जयदुंदुमिध्वनिवणैनम्‌ । अफजख्वधेत्तरं खानंसन्यस्य संक्षो- भवणनम्‌ । मुसंखानस्य स्वसेन्य प्रव्युटसाह व।धष्णुवचनम्‌ । अ फजलर्ज्येष्ठातमजपलखायनम्‌ । शिव- सेन्यछृतरणददह्‌रनिरोधवणनम्‌ । येदिर्सन्यस्थाभस्राणां शिवमभूपन्यविहितबन्धनवण॑नम्‌ । जयन कट चर्‌रण्यस्य भयानक > ऋ , त्वकथनम्‌ । शिवसनाहृतखानंसन्य- द पराजयवणनम्‌ ` । विनयश्चालिनां श्चिववीराणां पिजयपूर्वकं शिवनृप- द्रनकथनम्‌। जगद वितुमवतीण॑स्य बिश्वमरस्य शिवराजस्य ; गेतच्धित्र चरित्रमित्यादि कथनम्‌ । विपद्रतानां परसोनिकानां शिवङृत- निरीक्षणम्‌ । परक्षन्यादानीतानां सौवणराजत्तपणाद्‌।नां स्वकीयको- षागारे निधानवर्णनम्‌ । ‹ अद्वीरा- हस्य तां सनां शिवो जयवह्ीमहा- म्भोधो न्यमजयन्तावत्तस्य सेनापतिः इत्यः 'किमकरोत ? ' ` इवि कवीन्द्रं अध्यायाः | भराना | विषयाः । परति मनीषिपरः । अफजर हन्तु शिवन्रप प्रस्थिते तत्सेनापतिः राचु- देरो जग्राह, अफजस्परोषितसौमैकाः हिवविषयमपि जगृहुरित्यादिवण- नम्‌ । तच्छवणानन्तरं रशिवसनाप- तिङृतस्वदेश्चगमनम्‌ । सेनापतेः प्रतिज्ञा । सेनापतिं भरति शिवसंदेरः। अफजट्वधोत्तरं सेनापतेवशट- विषये गमनम्‌ । सनापतेरुपेक्षया सुसेखानादीनां पड्क्तेदरिसखु पला- यनम्‌ । दुमे पथि शतरुसेन्ये कथं परायते स्मेति मनीषिणां प्रश्नः । अफजल्वधेतत्तरं परोयनपरस्य तत्पे- न्यस्य दिवपद्‌।एङृतनिरोधः । शिवाफलसेनासंम्रामः । सुस्खानस्य प्रतापरावं प्रति द्गमप्रदेशादिग- मनाथं मार्गप्रदशनाथं प्रार्थना । प्रतापकरतस्वीकारश्च । अफजरात्म- जस्य वैरारतो गमनवणेनम्‌ । शि. बस्य परायत्तान्विषयान्मदीतु वेैरा- रदे गमनम्‌ । शिवकृतङृष्णाती- रस्थदेदाक्रमणम्‌ । शिवसेनाङृतच- न्दनबन्दनाख्यदु्गद्वयनिरोधः । ना- यकनामकयो र्ञोर्हिखरं पुर- स्त्य शिवं प्रति शरणाथ गम- नम्‌ । आत्मनीनतया शिव॑स्तान्स- भृद्धाभकैरोदिति धणै्नम्‌ 1 खदबा- जध्यायाङ्काः । म्‌ क विषयोचिक्रपः 1 विषयाः । ङ्गमायावनीरामपुरादीनां शिवनृप- छृतं स्वायत्तीकरणम्‌ । शिवकृतं पर- णाण्दुरगस्याऽऽवरणम्‌ । रिवदुगा- धिपसेनयोः संप्रामः । शिवराजं प्रणारहैरस्य प्रहणम्‌ । तत्सौन्दर्य- वणेन च | अफजरुवधानन्तरं पराभूता मुसेखा- नादयो येदिसैनिकाः किमकाषुः, प्रणाख्दुगेम्रहणानन्तरं घ साहात्म- जश्च किं व्यधादिति मनीषिणां प्रभः, पराजयन्रीडितान्सुसेखानादीन्प्रति ये दिलस्योत्साहसंव्धंकं भाषणम्‌ । येदिखाज्ञया रस्स्तुम सेनान्यं विधाय मुसेखानादीनां विजयपुटमे. दनतो गमनम्‌ । पूवैप्रेषितप्रणिधि- दवारा येदिरकृतं प्रणार्दौरुपराभव- वणम्‌ । येदिटग्राथेनया दिद्ठीप- तिस्तत्सहायाथं स्वसेन्यं प्रेषयामा- सेति वर्णनम्‌ । शिवस्य प्रणारशे- ङरक्षणपूवंकं परसेनां प्रत्याभिगम- नम्‌ । रुस्तुमस्य स्वसेनिकान्पति स्वसेनासंमिवे्यविधानकथनम्‌। शिव- स्यापि स्वीयवीरान्मति सेनाब्यूहवि- षये कथनम्‌। शिवसेनाङृतसिहनादा- दिवणनम्‌।शिवरुस्तुमसैन्ययोः संम्रा- मवर्णनम्‌ । हीरवमहिलाख्योस्तुमुल- युद्धवर्णनपूवेकं परसेन्यनाश्चवणेनम्‌ । रुस्तुमस्य परामवः । शिवराजवि- जयवणैनम्‌ । 4 अध्यायाङ्काः | २५ रस्तुमपराजयानन्तरमष्टीशाहविषय #, विषयाः । बहमानेतु महतीं सेनां प्रेषयामास, तस्याः सनायाः सेनापर्तियेदिरराष् वकी चकारेत्यादिवणनम्‌ । स्वरा- स्य बरुस्य च नादामवरोक्य चि- न्ताणवे निमममो येदिरः कणपुराधीशच जोहरं शिवं निग्रहीतुं प्रेषयामासेति वणनम्‌ । जोहरस्य तुरगिभिः सह प्रणाख्दुगगगमनम्‌ । रस्तुमफाजल- योरस्तंथेव बाजराजभाईखानपीडना- यकादीनां येदिखाज्ञया जोहरसहा- यार्थ तत्समीपमागमनम्‌। जोहरफा- जिलरुस्तुमादिविहितं प्राक्‌ प्रणाल- दुस्य वेष्टनम्‌ । सादातमसूदबाज- राजादिरचितं प्रत्यग्वेष्टनम्‌ । अन्य- सेनाङ्कृतं दक्षिणत उत्तरतश्च रोधन- म्‌ । उपत्यकास्थजोहरस्याधित्यका- गतिवस्य च बहूनि दिनानि सम- रोऽभृत्तथाऽपि जोहरो न यशः सं- पादयामासेत्यादिवणनम्‌ । “अष्टी- दाहेन स्वसहायाथं दृतं संप्रेष्य दि- छ्ीपतेवीहिनी क्लागाहूता तस्या ना- यकः क आसीत्‌, साच केन ष- था क प्रतस्थे किमकारि च तया! हत्यादिविषयको मनीषिणां प्रभः । दिष्धीपतिधारागिस्तिरूष्थितां स्वसे- नां स्वकीयमातुरुस्य शास्ताखानस्य सेनापत्ये भराहिणोदित्यादिकथनम्‌ | दिष्टीश्चाज्ञया शमसजाफरादीनां स्व. द्वसेन्येन सत्रा शास्ताखानानुगमन- १५ दोवभारवा्वैत अध्यायाङ्काः । विषयाः १ वणनस्‌ । सस्तिसहशसंक्वाक- वुरौः सह शास्ताखामो श्माख्य- सरिश्ीरस्थदानरुविषय प्राषरहिति क- थनम्‌ । अवमक्षनाक्ृतमम्दिरारा- मादिष्वंसबर्णेनम्‌ । चक्रदतीनिरो- धकथनम्‌ । श्विवनियघविषयेऽष्टी- शाहस्य जोहराय संदेद्चशुथनम्‌ । भववार्िद्छाग्नयपरयोरन्य पितपयन पन्य २६ यवनैः यङृतसाहसवटादिग्रहणम्‌ । राजमातुः शश्रे वीरस्साविभोवः । तस्याः संभ्रामविषयकं भाषणम्‌ । शिवसेनापतेर्नेतुः शाह परदाहपूवेकं शिवपत्तनप्रयाणम्‌ । नेतुः शिवमातू राजदुरी दशीनम्‌। हिलरेन सहितस्य तस्य तेन्याधिपस्य राजमातरं प्रति वन्दनम्‌ । ‹ प्रणाकाचलमूषेनि मम बहिश्चरः प्रणो विरुद्धै शुद्रोऽत- स्तमात्मनो वत्तं विमोचयितु प्रय- तिष्ये, जोहरस्य मृानं च युधि हरिष्ये * इत्यादिविषयकं राजमातुः सिरां चेन्ये्चं भ्रति भाषणम्‌ । राजग्रसूभाषणोत्तरं सेनाषतिवचनम्‌ । हिररत्मजस्य वाहवाहस्य परसे- नान्ये प्रवेशः । परसैन्यशखप्रहारेण संजातमुष्ठस्य तस्य भूमौ निपात-' वर्णनम्‌ । शचुक्षिबिरपराषणवणने च । जोहस्मीरप्रभाबेण हिलखरादीनां प्रकायनबणेम्‌ । “ युष्मन्तोऽपि , नेतुपुरःसरा ब्रीराः परणासचकं प्र यातुं नान्तरं भरपेदिरे ' इत्यादि- ब्रणेनस्‌ । मेतुप्रद्ख्वीसणां पदाभवे जम्यगङ्खः। ` विषयाः। ` [सध्वायाह्वाः। विष ग्रावानां- विषद्राः 1 निशम्य दिवस्य मतेश्षसष्रशेनम्‌ । रति -मािनि्ेतरविषककं भाषणम्‌ । देगा भन्ता्नकश्रमम्‌ । प्रणार- करैते मस्कमुत उ्यम्मकं सेनान्य विधाय पदातिसेन््ेब स्ट शिवस्य शथुकरतनिरोधाहहिर्निगमनवर्णनम्‌ । संरेम्यस्य शिवभूवस्ब विश्रमाथे विशाट्दु्भं मिवासकथनम्‌ । २७ ‹ आहरः प्रणारुद्रः शि््रनिगमं कथं नाज्गफसीत्‌ ' इत्यादिविषयको मनीषिणां कवीन्द्रं प्रति प्रभः । ८ मेदिकेन सम्भ्वे विषयो वक्वब्रितुमुपक्रान्वः, अक्तः संप्रति वर्मोदुष्ं॑प्रस्थीग्रते मचा, त्व- या म॒ ॒चग्रामविच्ाददैयेभे्यद्ध- त्यम्‌ › इत्याद्याञ्चयक्रः शिवस्य ज्रोहरं प्रति संदेश्चः । ‹ पर्वैतस्य निरोष्े अग्रीस्पममाद्रयो भटास्तेन ज्रोहरेण म्रदिष्धाः, इत्याद्िवणंणम्‌। क्िदनिरीसमिमये सोहराय गूढपुर- रला मिकेदनकश्चमस्‌ । शिवनिगी- प्रन जक्कितच्कितस््र नोहरस्य शिन्छलसमनतनिग्ये मरधृूदाय नि : 4 भ्रुदनसब्रन्तशू्राजादि ठशयसेनाङृवमोधनरवणवद्‌ । म- सूदादीनां परामव्र्रभेलम्‌ 1 मसू- दस्य पलभचवत्रीडितस्य जोहरसर्मपि सध्यायाङ्ाः 1 ` 'विभकारुकरवः । ११ तं पययययतकेनणनवितिकयानियोनछतयन्वकयोयीययववसव + # | द शै | | स #* ^ ए क ॥ प्राप्तस्य शिवस्य स्वजननीदष्ीन- ‹ भृशमरोत्तसे शशि सनगिरिं गते प्रणारद्धेः का मतिः" इति कवीन्द्र प्रति मनीषिणां प्रभः । +भ्र दास्ता- खानः, अन्यत्र ओहरः, तर्हि कथं वयं युगपदुभयत्न -मोद्ध श- कंयुयामः; अतस्तव भरमार येदि- रधीनं विधायात्राऽ्हि, दह कार्यान्तरमुपस्थितम्‌ ' इति शिव- स्य च्यम्बकं मति संदेशः । नृपा- क्षया प्रणारुस्य जोहराय बितर ¦ णम्‌ । जोहरछतं धेदिक्समीपे ग- मने तददीने च 1 "नायं जोहर- ` स्त्वया हन्सभ्बः; इवि ङेव्वाः शिवे प्रति भिदेः जध्यायाङ्काः 1 वनुपं श्र॑ति सचिक्छनां समयेचित- वचनम्‌ । ‹ त्िप॒शत्थां सहृकषेः सप्ति- बाहानां कमन्विवः श्षास्ताखानः पुष्यपुटभेदमतध किमकरोत्‌ १ इति मनीशा कन्द ्रस्वब्ुयोग ¦ | कारतलबे रति दिद्णीन्द्रमातुरुस्य खानस्व मावेविभेयविकशकर कथ- नम्‌ । प्रस्थितस्य कृरव्ररुबरुस्य पथ्यन्तराऽन्तरा स्थयितत्मवणनम्‌ । ‹ सुद्यरलादकरोहृन्तं तं भ्रं रिवः कस्मान न्मोक्ीत्‌ ' इति _ मनी- भिपरां च्छा । ‹ ्चोदावेव मया स॒ विह्द्धो शद्धः स्यात्त हि सकतेन्मो चाऽऽबविस्मत्‌, इति मन्स्मानीग्र न म्यरुमत शिवः इति करन््स्मोतरम्‌ । शिवकार. तङ्बसेनाखमासकणेन्रस्‌ । मित्रसे नाम्िहादीत्मां भराकरमबर्णनम्‌ । २९ ‹ शिवं शरणं ब्रज ' इति राज- व्माभयाः कारतङवं प्रसपुपदिशः । शिवं रति 'कारतलबदृह्तगमनम्‌ । भसङ्गाच्छिववशनम्‌ । कारतलबस्य दृतक्राध दिवं भत्वभत्ाचनम्‌ । १५ सथध्यायाहकाः | मित्रसेनादीनां शिवाय बिप्रेष- विषयाः । : यर्हि स्वीयया सेनया सह प्रप- द्यते . तर्हिं मे विषयान्नियाहि ` इत्यादि शिवस्य कारतर्बं प्रति दृ- तद्वारा भतिसंदेश्चकथनम्‌ । दूतस्य कारतलबं भति शिवसंदेश्वचनम्‌ । णम्‌ । यवनादिसेन्यस्य रिवसैन्य- कृतद्धण्डनम्‌ । शिवस्य निजसेनि- कान्ति “ युद्धाननिवतंध्वम्‌ ` इति निदेशाकथनम्‌ । ताग्नाननसेन्यस्य तस्माद्नानिगमनम्‌ । शिवसेन्य- कृतविजयघोषणादिवर्णनम्‌ । ‹ ये- दिठेनाऽऽक्रान्त विषयं प्रतिग्रहीतु गच्छाम्बहं त्वं ताब्रसुखनाशाथं | संनद्धोऽतरैव तिष्ठ इति शिवस्य नेत्राख्यं सेनानायकं प्रति कथनम्‌ | शिवस्य जयशब्दपू्ैकप्रयाणवर्ण- पष्ठीवनपतेजसवन्तस्य शाहात्मजभ- याच्छङ्गारपुरनायकाशभ्यणकथनम्‌ ! शिवस्य चित्रपुङ्निगमनवर्णनम्‌ । कामकाराम्यां जआतुभ्यां परिवार , तस्य भागैवस्य शिवङृतपूजनवण- नम्‌ । शिवस्य परद्युरामहृतप्रसाद- कथनम्‌ । ततस्तस्य देवर्षिस्थानप्र- याणकथनम्‌ । राजाज्ञया नीटक- ण्टसुतस्य संगमेश्चरगमनम्‌ । प्रभा वठीभृते भूमिपालाय दृतद्वारेण संदेश्चकथनम्‌ । शिवङृतराजपुर- ¦ जयवणनम्‌ । राजपुरे वास्तव्यस्य नम्‌ । शिवस्य दाल्म्यपुरम्रहणम्‌ । शिवभारतान्वर्मताणन्यायाना- अध्वायाङ्काः [| विषयाः | शिवस्य समृद्धिवणेनम्‌ । प्ठिनकािदकय्य वकेण, विदित २५ केरङ्गादिराजभ्य ¦ शिवस्य बरखिग्रहण- मू । यवनेश्िरं संचितस्य धनस्य स्वा- यत्तीकरणवर्णनं च । जातरूपरूप्य- सीसकता्रादीनां भारवाहकैरश्वा- दिभिः स्वदुर्गप्रापणवणनम्‌ । ‹ शच- टवष्टीसमदलहरचीरनेवरक्षारपत्त- नादीन्यपि शिवराजाय करमा- हरन्‌ " इत्यादिवणेनम्‌ । ्ि- वस्य स्वविषये प्रयाणम्‌ । ‹ दा- ल्म्यपुरचित्रपुर्िनिसंगमेश्वरादीन्ि- जित्य ततः शिवः स्वविषयं प्रतस्थ इति श्रुत्वा येदिरः कञु- पायं योजयामासेति मनीषिणां कवीन्द्र प्रति प्रषः । इृङ्गारपुरम्‌- पाय सूयव्मेणे ‹ परावृत्तं शिवभूषं निरुन्धि ` इति संदेद्चकथनम्‌ । 'येदिरो ऽन्याश्चमूपतीनुजिज्षत्वा तमेवं राजान कार्येऽस्मिन्‌ किमित्ययोज- यत्‌" इति मनीषिणां पुनः प्रश्ः (इतरे रुस्तुमाचा भममनेोरथा योद्ध प्रभवेयुरिति स एव योजितः'इति तदु तरवणनम्‌। संगमेश्वराध्थितस्म शिव सन्यस्य सूर्यवर्मसेन्यज्कृतवेष्टनवर्णन- म्‌ ।(सूथवभणो मेघगर्जनां तानाजेल- गृतयो न सेहिरे ' इत्यादिकथनम्‌ । नीरुकण्ठात्मजस्य पिलाजीसन्ञस्य जन्यात्परायनवणंनम्‌ । मह्सूर्‌- कृतधिक्ारपूवैकतदहन्धनवणैनम्‌ लिवभारतोन्तगताभ्यायानां षिषयानैक्रमः। १३ भध्यायाङ्काः । विषयाः । अध्यायाङ्काः | विषयाः ¦ मलसूरपराक्रमपूवंकं जयघोषणक- नामकरणकथनम्‌ । मण्डनदुगे थनम्‌ । ` स्वभेन्यं निधाय शृङ्गारपुरजया्ं न्वी ॥ शिवस्य प्रस्थानकथनम्‌ । श्रमाव- ३१ राजपुरात्तणं परादृतं शिवं! टीपालं परिभावयितुं परभुः शिवः पुरेव सेन्थेन सम मष्टसूरो व्योकतेति | दृङ्गारपुरभिरगीषया कर्थं न प्रायात्‌ ' कथनम्‌ । शिवङ्ृतं तानाजितः इति मनीषिणां प्रषः! ‹ तव संभानवणनम्‌ । प्रमावरीपारं प्रति क्रीतसुतोऽस्मि, इत्यादिप्ार्थनया पूवं शिवराजप्रषितदृतस्य ‹ पटटीवनपते- | तत््ृतसााय्यं स्मृत्वा च शिवः देशं अ्रहीतुमुद्यतोऽस्मि, तत्र प्ाक्तं जेतुं न प्रययौ ' इति कवी. त्वयाऽऽगन्तव्यम्‌ । यदि दपौन्ना. नदरस्योत्तरम्‌ । संमेन्यस्य शाह गमिष्यसि तर्हिं न गोपायिता तेऽ सूनोः प्रयाणकथनम्‌ । विमनस्कस्य सूथराजस्य परायनविचारकथनम्‌ । विद्यते! इत्याद्याश्चयकभाषणम्‌ । श्तं | प्रभावटीक्चः शिवेन कि नायुध्यत, याहि याम्यहम्‌' इति सूथराजस्य = इति मनीषिणां प्रभः । तत्कारणकथ- शिवदूत॒॒ प्रति प्रतिवचनम्‌ । नम्‌ | सूर्यराजशिवराजयोयुदध सूर्यस्य सूयेराजप्र्युत्तरम्‌ । शिवसमीपे पलायनं श्रुत्वा शिवनुपस्य विमन- दूतकृत कथनम्‌ । यवनत्रासि- स्कत्वकथनम्‌ । शिवे शृङ्गारपुरव्‌- तानां छेकानां शिवप्रमावात्स्वीय- हीने तत्र प्रेच्चश्च | देशमाप्त्या सौख्यत्थितिवणनम्‌ ।, ३२ प्रीष्प्रतवणेनमू । चिरदुगंस्य, ““ मण्डनगडः `” इति | - --- इति श्रीरिवकारतान्तगताध्यायविषयानुक्रमः ! अथ रिवे्नारतान्तगताध्यायानां पृष्ठाङ्लः । [पी 1 ~ग अध्यायाङ्काः । [ग कनयम १ र्ठाङ्गाः । ` अध्यायाङ्काः । १--४ ¢ ---.9 ७---९ १०--१२ १२.८९५ [क त = भ -4- न ९ ५5 ९ ४ | ॐ. ५ २९--?५ 4 १ >. ३२९-२६. २ ९--४ ^ % १-%८ ` ध ^~. 9\७--% ९, ॥ 1 भ नोत कन जन जो भय न १ १ ॥ 1 1 क त ` अत [क । पष्टाङ्कः | ४. अ ४ ९१\५-- ६ 9 ६ ०--६३े ९६२--६६ ६ ६--६९ ६०.-\७२ ,७ ३ -\9 ६ ७६--9९, ५५७९८.-- ८ १ ८ १--८५ 2 पध 4 ८4 ८ ८-९, १ ९ ५ अथ भ्रीशिवभारतान्तगतय्रामादिविशेषनान्नां कोशः । वोश्चगतसंकेतचिह्वानामथाः-- ग्रा =मामविेषनाम । उ ०=उपनामविरेषः । व्य <=व्यक्तिविरोषनाम । जा ०=जातिविशेषनाम । प्रा ०=प्रान्तविरेषनाम । दु °न्दुगविशेषनाम । न ०=नदीविशेषनाम | य १ 0 भ नन अष्टम्‌-मआ० ( अष्टी ) खराटः-उ° ( खरारे ) इङ्ाखः-उ० ( ईइंगके ) | गाढः-उ° ( गाटे ) रन्दिरापुरम्‌- म्रा ८ इंदापूर ) । गोकपारः-उ° ( गायक वाड ) उदुम्बरम्‌०-ग्रा° ( ओदुम्बर ) ` गोहमरामः-ग्रा ( धघोगांव ) उदुम्बरखण्डम्‌-मरा ( उबरखिड ) | घाण्टिकः-उ° ( घाडगे ) कपित्थम्‌-म्रा° ( करवट ) घोरफटः-उ° ( घोरपड ) कणेपुरम्‌-मा० ( केणुल ) चक्रावती-मा० ( चाकण } कर्दमवरम्‌-म्रा० ( कुरुदवाड ) | चक्रावरीमण्डलम्‌ -प्रा० ना० (चाकणप्रात) करवीरपुरम्‌-आ० ( कोल्टापूर ) ` चम्पावती-भरा° ( चट ) करहारम्‌- आ० ( कन्दाड ) | चाहुबाणः-उ ० ( चब्हाण कलधौतम्‌-ग्रा ( कर्टोण ) चित्रपुटिनम्‌- ग्रा ( चिपदूण } करोटिका-ग्रा° ( करालश ) । चिरदगेः-दइ० नार ( पारीचाकिह्टा ) काङ्कटः-उ० ( केक ) | जगदप्थापक ( जगताप , काण्टकः-व्य० ( काताजी , ¦ जयवह्टी-मा° ( जवनी ) काण्टिकः-उ० ( कार ,) . तञ्चापुरम्‌-मा° ( तजावर ) काण्डग्रामः-मा° ( कांडगाव ,) . तञ्जी-ग्रा° ८ जिजी ) .कामनगरी-ग्रा ( कारी ) , तानजित्‌-व्य ( तानाजी ) किणिका-मा° ( किणी ) ताभ्रः-उ० ( मागर्‌ ) कुण्डजित्‌-व्य ( काडाजी ) | तिखासङ्गम्‌-भा० (८ तेटरसंग ) कुन्तवाटम्‌- ग्रा ( कोतवडं ) | तुलजित्‌-व्य० ( ठुव्ठाजी ) केखिवष्टी-आ० ( केव्टवली ) ¦ तोमरः-उ० ( टोमरे ) कोरम्‌-ग्रा० ( कोठे ) त्रिकूटकम्‌-रा° ( तिकोटे ) क्षारपत्तनम्‌-मा० ( खारेपाटण ) ' दारम्यपुरम्‌-आ० ( दाभोक ) खट्‌वाङ्गकः-उ० ` ( खटवकर ) ; देवगिरिः-ग्रा ° ( दौरताबाद ) खण्डागंरः-उ० ( संडागक्रे ) | दुवार्िस्थानम्‌-ग्रा ० ( देवरुख ) | पिरि ति 1 ति 0 ति 0१ == कः पितरम) ५५००१ 11 त, धामनसम्‌-्रा° धारागेरेः-मा० धारावरम्‌-मा० नागस्थानम्‌-भा० नान्धवाटम्‌-म्रा° नेररखम्‌-म्रा° नेवरम्‌- ग्रा पणवट्टी- मार पटिका-ग्रा° पारमामः-मा० प्रणाखाद्विः-दु° ना° प्रवारः-उ० प्राराः-मरा° फरुस्थानम्‌- भा० सद्रभामः- मा< विद्धरूरम्‌-म्रा° बिन्दुपुरम्‌ -अ।( ० निल्ववरम्‌-मा० भीमपुरी-मा० भीमरथी-न० ना० भररामरुः-उ ° मत्ताञेत्‌-व्य © महमामः- मा ९ महवारः-जा० गटघ्ूर्‌-उ० महादिकः-जा० भ्‌ हित "~उ 9 मायावनी-ग्रा सुरवर म्‌- म्रा यश्चोजित्‌-व्य० यादवः-उ ०9 येदिल ‡- 6 र्णदूखृटु ;-त्य९ [२ | ( धामणसं ) | राजब्याप्री-व्य° ( दोकताबाद्‌ ) | रायवाकम्‌-ग्रा ( धारवाड , | वरम्रामः-आ० ( नागोरण ) | वाह्वम्‌- आ० ( नाधवडं ) | विजयपत्तनम्‌-मरा० ( नररं ) | वि्यानगरम्‌-मा० ( नेवरं ` ( पनवेट ) ( पाखी ) ( पारग'व ) ( पन्टाष्ठा ) ( पवार ) ( पावस ) ( फटटण ¦ ( बोरगांव ) ( गरू ) ( बेदनूर्‌ ) ( बेखवहं ) ( भिवडी ) ( भीमानदी ) ८ भोसरे ) ( मत्ताजी ) ( मास्गांव ) ८ मख्वारी ) धिश्र मपरुरप््‌-म्रार विश्वाजेत्‌-व्य° तेषपत्तनस्‌-म्रा९ वेराटम्‌--मा° व्याच्रः-उ 9 राटवषह्टी--मा० रिरोबलम्‌-मा० शिवपत्तनम्‌-भा० र्यामम्रामः-भ्रा9 श्याख्यम्‌- ग्रा समदरूम्‌-गा° सगस्म्‌-मार सादसवटम्‌- भाः सिदद्धजत्‌-व्य० सुराजेत्‌-व्य० ( माठसरे) 4 वणशमा-- ( ( महाडिक ) स्व्णशमा-- ५ ( मोहिते ) | हमीरः-- व्यः ( मायणी ) | हरचीरी-- आ० ( मुरबाड ) | दरिद्रा-मा° ( येसाजी ›) हंसक्रूटः- मा० ( जाधव ) हुकेरिका-- म्रा” ( अदिर्शदा ) हणवरम्‌-मा° ( रणटुल्लाखान › | ईवलम्‌-म्रा० मौ) क 10 १ ह श्विषयः- परा ना० ठ्य9 श 1 कण 1. ( रायवबामीण (८ रायाबग ) ( वडगांव ) ( वारव ) ( विजापूर ) ( विजयानगर ) | विश्चारद्ैर :-दुऽ नार ( विश्ाठगड ) ( विसापृर्‌ ) ८ विसाजी ) ( वस्तवापट्रण ) ( वाहे ) ( वाघ ) ( सारवी ) ( रिरवक्छ ) ( शिवापृर ) ( सपप्रात ) ( सागांव ) ( शिरा ) ( सोदर ) ( सांगडी } ( सासवड ) ( सिदाजी ) ( पूरजी ) (८ सोनाप॑तः ( हीर ) ( हरचरी ) ( हव्टदीगांव ) ( होसकोर ) ( हुकेरी ) ( दणवाडइ ) ( दवाकर )