ॐ तत्सद्भद्यणे नमः । (क दार सिद्धान्तदशेनम्‌ । महषिविद्व्यासीयसूतचम्‌ । श्रीमन्मनस्विविश्देवाचायक्रतनिरज्ञनभाष्य- समेतम्‌ । पूज्यपादादिषेन भीमदर्धकालीकुलश्रीशशिमोहनस्म- तिरत्नेन संस्क्रतम्‌ । ----<>-<>~><-- तच्च हरि नारायण आपर इत्यनेन पुण्याख्यपत्तने आनन्दाश्रमयुद्रणाटये आयसाक्षरेपुद्रयित्वा प्रकाशितम्‌ । शाटिवाहनकशकाब्दाः १८२८ खस्ताब्दाः १९०७ ततता ५७०१ ना १८१५५५११९१९८० ( अस्य पर्वेऽयिकारा राजशाप्तनानुरेण स्वायत्तीकृत्य: ! ) मूल्य सपाद्रूपकः (१५४ ) अशुद्धम्‌ 1 किरीरङ्ः स्व प्रयाजनजाछ परूषावपि कृताण्यनां कर्मादि तदवाः माङृति इच्छाविरोधिनी रात्तः सेव दवेषो निगचते अपश्चीकरणगुणपीङता- द्या सवेच्र। गुणोरिमिका कमभरमितो द्वारां निदं सुखाति मदनं मिमानिन सवस्य सूस्येवद्रे चित्र धयाणां नाङ्कलो जाङ्गुतेति जाङ्कलो रणरोगादे तदेषादायतामिका च्यभ्यासा उय॒भ्यासा शुद्धेपत्रम्‌ । शुद्धम्‌ । किर्राराङ स्वपरयाजनजाषछे पुरुषावुभावपि कृताणुनां कणादि तदेवा मादते सत्तेकस्यापरत्राणुभाग्या सयागनापका । चे | पञ्ीकृताद्ाः । सचना. पश्चीकरण गैणात्मिका-... भोगभूपितों द्वारः सदसा ^ निलयः किवत भिमानिन .... जीवस्य ~. सूरयवदरा वैचित्र धमकाणां जाङ्खरखं जाङ्करुमिति -... जाङ्कुख ५ रणराोगादे ॥ तदेषाऽऽदहायं नामिका त्यभ्यास्‌ ., ^ उयभ्यासा ^ सखीति । सुषप्रिकाटीनः प्राङ्क । पडकः । ९। ५ १।१८ ७।१ १ ०।१५ २१।१्‌ २१।१५७ २२।११ २२।१६ २२।१९ २२।१६ >२४।३० ६।१९ ३०।१२ ३७२३ ५२।२ ४ २।१९ ४९९) ८ 9७।२ १ ८९।१२ ६०।२१ ६०।२२ &०।२२ ६२। ६ ६३। ८ ६.७ ९८ &८। १ जद्मदम्‌ । त्वत्पभावे द्गात्पा बुद्धश्थ टव्यते एकेभ्रयेषा रतक्ण्यं भक्ष्य पवपेव सूचयति सतार तस्य ६ शुद्धम्‌ । तद्भावे ह्गात्म बुद्धिस्थ कथं इर्यते ...* एकीभूपेवा .... रतेश्ण्यं ( " (त पत्रङ्क | पङ्कः । ८ | & ८४।२५ ८द।९० ९०।२द६ . ` ९७।२८ १०० ५७ , १०१।२० १०६। & ... १०४७।२९ * ११०१० * ११०।३ भूमिका । यदि व्यापोहान्तः स्फुराति हृदि सिद्धान्तनिगपः क सांख्यं के न्यायःषफ़ च कणभुगाश्नायक्रिरणः॥ पिति, व्यःसदेवस्य सवसं शेषं सिद्धान्तदशेनम्‌ । नये जानन्तिते मातुनेटरान् विनिःखताः॥ पुरा कि परमक्रारूणकेन भगवता बेदग्यासेन चतुरा्नायसागरोन्पथना- रंसयस्थितं यदिङ्गानामरृतपयातयामं तदिद्रानीं मरतिपित्सूनां प्रीतये नगत्येत- सिमिन्सपाभिविक्रीणम्‌ । अचर तावदयि भारतीयाः परणिधत्त । संप्रति पाथा. त्यादिमोगभूपमिप्रभवा बभत्सकरसा वहिः प्रपश्चाययनेषु ब्रम्यमाणा पीमन्प. धपा न्याय।दिकिशुककुसुपान्यप्नीय वेदान्तारविन्दविज्ञानमकरन्दपिपासवो दृरयन्ते । अद्ये भारतजन्मिनो वेदमुखाः पराऽऽविमतेषु प्रच्रोतमानविज्ञान- ्योतिषकेष मनवरारपी क्रिवि याङ्ञवल्क्यादिष्वस्त मितेषु परादुभर॑तमरबरम्ले- च्छपनघटाच्छन्नायामस्यां भारतमभूमा विराजमानाः स्वसंपदा गूदमदहिपानम- जानन्तः कियन्तं कां बहिभेत्रनतस्पे स्वक्षास्थ । न हि फिं विजानीथ भवतां विङ्गानदायद्रविणमधनाऽधिकरत केऽप्यपरेऽध्यवसायिनो षीमन्तः समीहन्ते । किपथापि मोहनिद्रां न दास्यथ । जग्रेत । जागरित्वा च वेयासिकमानसो- वेराकरं थतियुक्लयसुभववारिभिरुपचितं सिद्धान्तपादपमेतपएपाभ्रयन्तस्तत्फल- पकं ज्ञातव्यज्ञानकतंव्यकरणपराप्तव्यप्रापणच्रिविषदुःखाल्यन्तनिटत्तिपरमसुख- भा्रिरूप पिवत । नो चच्द धिगम्य जन्पम्‌पेरायजावंख (निरवद्माहेपानं परि- पाटयत | न खस्प्ेतद शेनमृते प्रस्थानं करिपपि मानेन च्रिपरिभनव्र श्रृतियुक्तिविद्रदनु- भवात्मकेन केनाप्युपवणितम्‌ । अत एवोक्त माप्यकरेण-- शतिस्पृतिपुराणानां त्रयाणां तह युक्तिभिः। सेमतं यदतो मानं परवरं थुति कि पुनः ॥ परतरं यदचजोक्तं श्रता केवख्या न च। युक्ल्या वा फर तिहोत्ती विद्रददुभवादपि।; नि परं तु चावाकन्यायादिस्ांख्यपयन्तानि दङ्नजाताने स्पृतिपुराः तिहासादीनि च भिन्नपरस्थानानि कि सव्रोण्येव ता्िकराथान।ति जिङ्गामागां स्ेसश्चयनिरसनपुरःसरततच्रमसमाघानायपेवेद पवरत।णम्‌ । तत्र च!दषृताय। | २. गन्धर्वनगरादाविन््रनारुत्वेन खोकेरवगस्यमानायास्तसिन्परशक्तिकास्थाण - स्फटिकादौ जछरूप्य उरुषरेखादिवह्टोहितशुह्कङृष्णा गुणमयी गुणसाम्याऽ- निर्बाच्या मरलपदरतिरासीदित्यादिश्रतिभिजेगत्कारणसेनाभिदहितायास्ते ध्यान- [गानमता अपरयन्दवात्पशाक्त स्वरणनमटामातश्रत्यक्तजनगत्कारणानतस- धायियाज्ञवस्क्यादिकृतपरबरपरत्यक्षप्माणाया ध्यानश्चीखानां मनसिनाम- द्याप्यनभवितं शक्यायाः पूत्राचायेज्योतिःसिद्धान्तकृदबधारितमाध्याकषं - णादिरूपेण नवाविष्कृतताडितादिपदाथाकारेण च परिणममानाया विच प्णेऽप्यक्षपादकणमभक्षादावनभिग्यक्तायाः सवासंगतिविभज्ञनेकोपायरूपाया विश्ववस्तुनिगृहायाः स्वकायेदश्चननवानुमेयाया जगदुपादानमभूताया विचित्रेकं- ककायांयसिगुणातिकाया भगवतः शक्तेविज्ञानविरहेणेवान्धीमतमायनग- दिद्मिद्यवधेयम्‌ । एतावन्तं कां दरोनमिदं केनापि हेतुना चतुथा श्रमेष्वेवा 55 सीनिदितम्‌ । देबात्सिद्धाश्रमावस्थायी कशिदेकः केवरयाश्रमी परमपुरूषो वाराणसीपरीमुपातिष्ठत्‌ । तस्य चान्तेवासिनो जनेकव्रह्मचारिणः भमखास्पु रुषपाठायं ^“ जागयाये चिरसुप्नानां श्रुतिरम्बवत्‌ ” इति सूतम्‌, व्यासस्य बेदाणवनाविकस्य पूवां कृतिवादिविनादनाथां । बुभुत्सुबोधाय पुनद्रितीया वेदान्तनाश्ना रटिताभयी हि ॥ इति शाकं चावगम्य तत्करुणाकरटा्रेणेबो दधतं पञ्यपादेः । समुदलय च तस्य महात्रनः कुतश्धिदनुशासनादेव द्वादश . वषांणि पुदरायत्रं नोपनीतम्‌ । तदिदानीं पुण्यनगरीौयमानन्दाश्रममुपगतम्र्‌ । पञ्यपादप््रजाद्‌शाद्रन्गप्रारयमादरः नाशारस्पृातरत्नस्य नवद्रपातग्ास्नः ॥ ॐ तत्स द्रह्यणे नमः ॥ मेदान्तदरोनम्‌ । निरञ्जनभाष्यसमेतम्‌ । जगतः पितरो पूर्णो परस्परपमापदो । अन्योन्याव्यक्तसंसक्तो संपेह्यवाभ्ये दिता ॥ निगुणोऽपि जगत्कतां यो मनःस्थोऽप्यगोचरः । मायी सन्नप्यतत्सङ्गा भजतां तमजं विभुम्‌ ॥ दिव्यरत्नकिरीटाङ्ः शाङ्चक्रगदाम्बनः । भासवन्मारयाम्बरः कोऽपि देवो दीव्यतु पानसे ॥ ध्यात्वा चिन्तामणेषातुर्गोरिनीखपदाम्बुने । व्याख्यां वक््यामि सूत्राणां मणेरिव महामनः ॥ षह किल क्रमात्पराऽऽविभतेषु ना स्तिकरेषु चाचांकारिष्वास्तिकषु चाऽऽक्ष- पादादिषु दशेनजातेषु परतखव्रिनिणेयायथंविभिन्नप्रस्थानेषु परमकारूणिकस्य सकरुविज्ञान निरयस्य निखिरनिगमावतंप्स्य खानतिपमाद्‌ विप्ररिमप्तारिदो षटेशनाप्यनाघ्रातस्याऽऽस्नायस्येवाभिपतेषु पुजादिशु्यपयन्तात्मतखवादेषु स्वपक्षरक्षणाय पपञ्चिता ये श्रतियुक््यनुभवाभासास्तांस्तावत्सत्तकरमन्थानेन बेदार्णवोन्मथनाद्यथायथं संस्थाप्य भगवता वेदव्यासेन वेदबिपिन॑चार- पञ्चाननेन निदिष्यासननिर्षोतमरमानसमुकुरपरोक्षी छृतप्रयगासना, दिन्दो- रितजटज्ञटञ्युभ्रहपश्चविरुसन्पुमण्डरनिगंलदुढ व्रह्म वचं पेन; सततलरक्षित- गभीरलष््येकमानसमदिरामदाच्छन्नोपपेन, करफङितक्रुङयफटवदनवरतवि खोकिताखिरसदसदर्थन, विगल्ितेऽपि स्रप्रयाजनजाखर्वद्‌ारन्धानुषङ्गा- टोकसंग्रहे भरगादाग्रहेण, निदानेनावितकर्येण केनाप्यनयं स्वराथेमानिनि भराणि- निचये कारुण्यूर्णेन, सततमिह सेसारे स्वाथमथयमानानां परमाथपनानतां विषयापरोदमदिरोन्पत्तचेतसां बाह्यवरस्तुभावनादप्यरक्षितप्रययगासपरत्रण चेतनां त्पादयितुकामेन, भवाणबोत्तरणपुराणभारतोत्तमतसरानेकरकणधारण, काखा- कूलागमशासनपोपणायश्रीमन्नारयायगांश्ावतारेण, निखिलश्रुतिशिरंस्या- टोख्य ब्रह्मसमाधानाख्यानेऽपि भरतिपिस्सनां हदि कन्दरे तत्तखसमुत्तरणसुः खसाधनानुश्ासनोपन्पासमन्तरेणारन्धोपन्रपान्तरारमना+ बादरायणेन मह- २ सिद्धान्तवरश॑नं । [ १ प्रकतिपठि- विणा सिद्धान्तितं यच्छेषं तदसिरुश्ुतिरहस्यं पुनरिह प्रजानां परमग्रेयसे चतुःश्लयोपानिबद्धम्‌ । अत एवाक्तम्‌- व्यासस्य वेदाणंवनाविकस्य पवां दृतिवादिविनोदनाथां । बभुत्मबोधाय पनद्वितीया वेदान्तनाज्ना ररिताभयीं हि ॥ इति । तथाच द्विविधा हि मीमांसा, पृवात्तराश्नायमेदात्‌ । तत्रोत्तरमीर्मासा पुनदेधा वादिबुभुत्सुप्रतिपादनमेदात्‌ । तन्ाऽऽ्या ब्रह्मसुजाख्या द्वितीया सिद्धान्तसृत्रातिमकेति स्थितम्‌ । तिश्वतत्छबुभत्सूनां यततां यन चेता । सरहस्यमिदं भाति तदथमयगयमः ॥ मरानि त्रौण्यपाकतुं कृतिनां वाञ्धनोधियाम्‌ । छन्दसां वदनेनाऽऽद्यमनेन चापरद्रयम्‌ ॥ यद्यप्यत्र स्फुटं भूयः पदं व्याख्यास्यते पुनः । चिरसस्काररोधित्वादथेस्य गांरवादपि ॥ यदथेश्चतिमात्रेण कुशाग्र यधियामपि । व्यामोहो रोमहषश्च तत्प्षणादुपजायते | वरहिरेव गतिः पंसामिन्धियाणां निसगेतः । अतोऽ सहसा काऽपि प्रलयश्च न बभत्सति ॥ या द्रेतवासना पंसां जन्मजन्मनि संचिता । न तद्विरोधिनी वातां हठेन हृदि राजति ॥ ब्रह्माणि जगदभ्यासः श्रतियक्तिसमीक्षभेः । सिद्धो विद्रत्स फ़ तत्र नान्येषु प्रतिभासते ॥ आवेदयानिद्रयाऽऽक्रान्ता नेह जाग्रति जन्तव । यथा स्वम्रे शयानानां तेषां जागरणं तथा ॥ यः सुषुप्त; स जागातं यो जागर्ति स निद्रितः । निद्रिता वीक्षते विष्वं भरबुद्धस्त्‌ न किंचन ॥ इल्याभासः ॥ अथ परमकारुणिको मगवान्पहषिरिह द्राभ्यामेव पदाथ। भ्यां सदसद्यां भमाणप्रमेयरूपाभ्यां खोकिकारोकिकानां समस्तवस्तूनां निरूपणेन परमपरषार्थं ग्रतिपादयितुमिच्छनादों सूजरयति- अथ भावो द्रो वाव भ्ुतोपपत्यन्तरीक्षेषयः ॥ १॥ अत्राथवान्दो मङ्गराथेः शान्नादौ तदाचरणस्याऽऽवश्यकत्वात्‌ । आन- १ प्रपाठः] निरनभाष्यसमेतम्‌ । ३ न्त्यवचनो वा । बेदान्तविचारानन्तरमस्याभिहितस्वात्‌ । भतिक्गार्थोऽपि षस्ते। भावौ दवौ वावित्यक्तेः । माङ्गलिकस्तु सवत्र निसर्गातपराथांनीतदध्यादिवत्‌ । तथा च स्पृतिः- उकारधाथशब्द्श रवितो ब्रह्मणः परा कण्ठं भिचा विनिर्यातां तेन माङ्गलिकावुभौ ॥ इति । भावी पदार्थो द्रौ बाच द्वावेव चर्तेते इति शेषः । छतः श्रतोपपस्यन्तरीक्षिभ्यः। श्ुतियुक्लयन्तर्दैषटिभ्यः । न यागादिवत्केवखायाः श्तेः । नापि न्यायाद्यक्तव- त्केवाया युक्तेः । न वा छोक्ायतिकवत्केवछाया द्षः । अपि तु तिभ्य एवेत्यथः । अन्तरीक्षेतिपदेन पुरा मेक्षाषद्धिः कमेण श्रतियुक्ती समाटोच्य पनध्यानसंस्कृतमानसेन द्वावेव साक्षात्छृतातिति सूचितम्‌ । मनीषी चेद्‌ द्यापि तयैव द्रषटुपहतीलयपि बोद्धव्यम्‌ । तत्र चकः पारमाथिकः । द्वितीयस्तु भ्रातिभाक्तिकः । वतीयपदार्थो नास्तीति बवेत्यवधारणार्थाग्ययेन ज्ञाप्यते । ततन श्रुतिः- पायां तु प्रदरति विद्यान्मायिनं तु पदेन्वरम्‌ 1 तस्यावयवभतेस्तु व्याघ्रं सषेमिदं जगत्‌ ॥ इत्यादिका । उपपत्तिश्च सदसतोरेकस्य सद्धावशेदन्यस्य सत्ताऽ- नुगम्यते विरुद्धस्वभावयोरितरेतरपिक्षथेव भास्यमानसवात्‌ । तेन- स्तिपिरवच्छीताष्णवत्सखद्ःखवच्च । किच । न हि निबन्धकाराणाम- भ्युपगपवादमन्तरेण परस्थानं किमपि संपद्यते । ततश्च सदसत द्री पदाथौवरूरीकृलय तयोरेकतरस्य परिणामाम्युपगमेनेव सयां सवोर्थनि- ष्पत्तौ परमार्थतः षोडशादिपदाथपरतिश्चतिः कथं साधीयसी षड्माषिनां नेऽपि अयाणां सत्ताव्रच्ेनान्येषां करपनीयस्वस्यायोगतत्वालपरमाणूनां भेदकतान्यथानुपपर्या विगोषपदाथेकटिपतत्वाच तद्रदेकातिरिक्तस्य करप्यत्वे धीः कुतः छ्ीवेत जन्यमा्राणापेकोपादानपनङ्गीकृलय प्रत्येकोपादानस्य भूयसां निलयतादेध करपनायां न कि गौरवं स्यादित्यादिका । अत एव स्मृतिमांगवती । देवी ह्येषा गुणमयी मम माया दुरत्यया । मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्‌ । वासुदेवः सवेमिति । पुराण च वेष्णवम्‌--प्रमार्थस्वमेवेक नान्यो ऽस्ति जगतः पते । भ्रान्तिज्ञानेन परयन्ति जगद्ूपमयोगिनः ॥ इति । एवं च चेत्याचितोनं ततीयपिति सूज्रकारोक्तिरपि साधीयसी । अन्त- रीक्षस्त॒॒धीटत्तिमत्यावरवनपर्वकद्नरपत्वाच्छुद्धधियामेव । सच समाभों ४ - सिद्धान्तक््शेनं- ` [ १ प्रङृतिपे~ (कोविक्षदयी भवति । अत्र रत्यक्षसिद्धस्य द्वितीयस्यावा स्तव कर्थस्िदिति पर्यनयोगं हसन्निषोपरिष्टात्समादधो । षोडश्ादिपदाथमपचस्तु व्यवहार सौकर्याथों डौकायतिकमवोधार्थो मृढबुद्धीनःं धियः शोधनेन सोपानचच्छ नेरेतन्पागोसेहणायेश । अत एव स्मृतिः प्रथमं स्थमारभ्य शनेः साक्ष्यं पिया नयेद्‌ । (7) स्थले निजितमात्मानं कपात्सुक्षमे निवेशयेत्‌ ॥ इति । शाक्तीयतननिन्दा त॒ तेषां करपनामात्रभसूतत्वास्टरतिविरुद्ा्रव्वाच । अत एव तर्द॑श्चस्य त्याज्यत्वमुक्तम्‌ । अक्षपादप्रणीते च काणाद्‌ साख्ययागयाः । त्याज्यः श्चतिषिरुद्धां शः ्रदलयेकङशरणेरेभिः ॥ इति । अत्र पदार्थयोरुपक्रमेऽपि न्यायादिवनेयं पदा्थीबि्या कं त्वध्यात्पविधेव । तत्र पुरुषस्याऽऽत्मत्वात्ततपरतिपाद्नस्येव मुख्यत्वाच । नन्वेतस्पेव सिद्धान्तस्य वशिष्ठेन पररा पितः परमेष्टिनो रिज्ञाय स्वपएु्राय रघुङुखतिरटकाय चापदिष्ट- त्वार्स्वयपप्याचा्येण स्वपितस्ततितगपितादवगम्य प्रह्यसुनैरमिदित- त्वाल्कि पनरनेनेति चेत्सत्यं तस्यव भपश्चाथमिद्माख्यानम्‌ । न दहि विवतिमन्तरेण प्रकृतिपरतच्राणां प्रतिपित्सूनां हदि गुहायां परतचखमाराद- ` यिं शक्यते तस्माद्ुनरययुद्यमो द्वेपायनीयः । अत्र विषयो जीवब्रद्येक्यं प्पञ्चाखीकलं च ताभ्यामेतदागपस्य संबन्धः अतिपादप्रतिपादकमावरक्षणः प्रयोजनं च स्वरूपसाप्षात्कारेण पलाविचोन्प्ूरनाञ्ज्ञातज्ञेयता कृतटरलयता भ्राप्पुप्राप्यता जिविधदुःखादयन्तानेत्तानदयसखामिन्याक्तश्वाति ।॥ १॥ प्रतिज्नातयाः स्वरूपमाद्‌ा सूत्रषट्केन सापान्यतां निदिशति- सायामासना ॥ मायेति माऽय्यते स्वाधिष्ुनाद्धिन्नतया न खभ्यत दति पाया । मीयन्ते परि. च्छिद्यन्ते पदाथा अन्येति बा। किं त्वसां सलपरतिभासरूपत्वेन मृषाऽपि मरीचि. कादेवद्‌वन तु खपुष्यादवद्ग्यवहारवेखा्यां तस्या भास्षमानलतात्‌ । तथा च श्रूयते-- त(स्मन्परूगुक्तिकास्थाणस्फटिकादां जलरूप्यपुरुषरखादिवष्टो- हितशुङृदरष्णा गुणमयी गुणसाम्याऽनिवांस्या पृरपरकृततिरासीत्‌ ” इति । मायी ( क्र ) तथाच दुद्धचेतसः सविक्रल्पसमाघौ सप जगत्प्रत्यक्चितिशक्तिनिर्यतं पदयस्ति किकारणमित्यपकऋम्य काट स्वभावा नियतियटच्छा मतानि योनिः पर्ष इत चेन्दयमिद्यनन कालादीनि लोकर्या ऽनेकान्युल्किप्य ते ध्यानयोगानुगता अपरयन्देवात्मकशक्ति स्वगगेनिगढापिति- श्ुा समा।हतान्तरात्मना तथा प्रद्ितत्वादिति सिद्धान्तवातिकम्‌ । वात्तस्यैव प्रारपादान सापरतमिति चेत्स सतो ज्ञानस्याषतः सपेक्रखा- प्राड्मायोपन्यासः; 1 अत एव ब्रह्येकपरतिपादिकाऽपि श्चति्मायातत्कार्या यपि निजगादेति सवं सुस्थम्‌ ॥ > ॥ प्ररातपरुषा।॥२॥ प्रतीति । प्रकरोतीति प्रकूतिजेगतः साक्षाद्धेतः । तथाचाऽऽगम पाया वा एषा नारसिदी सवेमिदं सजति सवमिदं रक्षति सपेपिदं इरति [स्मान्मायामेतां शक्ति विद्यात्‌ ˆ इति । प्रक्रोदयनयेति वा । पुरि श्यनात्पृण- वाद्वा पुरुषः । पूष शेते तेनेदं पणोपमिति श्तेः । अचर पुंस्परोपन्यास एतदपि १ मूचयति विना प्रढृत्युपासनया न परसह्य पुरुषो पनस्यारिभेवतीति ॥२६ ॥ जडचितो ॥ ४ ॥ जडति । जडः स्वतःपक्राशश्रन्यत्वे सति स्वाश्रयभासा भासमानः । तदे- जटमिति श्रुतेः । चित्साधनान्तरनेरपेक्षसे सति स्वर्यपकाश्चमानः " साक्षी क वेता ” इति श्रुतेः | ४ ॥ मेयमायो ॥ ५॥ मयेति । पेयः प्रमेयो विषयो बा । मायः प्रमाणं विषयी षा।तथा च ध्रतिः--^तमेव भान्तमनुभाति सवम्‌ › इति ॥ ५ ॥ वाध्यावाधो ॥६॥ बाध्येति । बाध्यो बाधयोग्यो विचारेणारुभ्यः । अवाधो बाधशन्यः काल- बयेऽप्येकरूपेण विराजमानः । तथा च । ६॥ त्रिकाटेष्वेकरूपेण भाति बाध्यो न केनचित्‌ । तत्पार्मायकं वस्तु बिद्रद्धिरूपगीयते | विस्पष्ट भासते छकरे यदिवारान्न रम्यते । तातिभातिकं नाम भरतिविम्बादिकं यथा ॥ इति । परिणा त मिविवर्वि । तनं ्, | रिणामिविव्तिनो ॥ ७ ॥ परिणार्माति । द्विविधं द्यपादानं परिणामि वित्रपि च । तत्र परादत्पत्तौ त्रिः परिणामी शक्तिरनतादो त॒ शक्तिकादिर्विवतीं । परिणाम प्रवा स्थालयागेनावस्थान्तरम्‌ । विवश तदपस्लिामनेति । तथा च भ्रपश्चोस्पत्त तिः परिण(मेनी पएरुषस्तु षिचतीति भावः ॥ ७ ॥ वहुभिदृ्ठान्तेः पुनस्तस्स्वरूपं विकदयन्नाद- । ` शिदधन्त्न- [\ भति छायातपवत्‌ ॥ < ॥ छायेति। छायावसक्षाहयत्वेन परतन्रत्वात्‌, आतपवतयकाशञ्चकत्वेन स्वतत्रत्वात्‌ ॥ क्वि त च्छाया तावदातपाभ्यन्तरे मा प्रभवति प्रकृतिस्तु पुरुषमध्य एव विराज. तीति विशेषः ॥ ८॥ | मृज्‌टवत्‌ ॥ ° ॥ भरदिति । ृद्रदावरणापादकत्वात्‌ । जव द्विषृस्युरपादकत्वात्‌ ॥ ९ ॥ पिण्डमणिवच्च ॥ १०॥ पिण्डेति । पिण्डवह्ो हवत्स्वयं व्याभियमाणत्वात्‌ । पणत्‌ › अयक्ान्त- ` वत्तत्मयोजकत्वात्‌ ॥ १० ॥ तप्रायोवबिनाब्याध्यासः॥ ११ ॥ ` तपेति । तप्तायोवत्‌, यथा तप्ररोहपिण्डस्ये वहो गोराक्रारोऽयमिति अयो धमातिदेशः । रोहि च दहद्ययमिलग्रिधमाध्यासस्तद्रत्‌ । किजा्याभ्यास्तथेत- न्यजडत्वयोरारोपः । तन प्रङतौ चेतनषर्माध्यासः परुषे त॒ करतैत्वादिजडधरपा रोपः । तथा हि श्रुतिः (शरीर्रयतादा्म्यात्कतेत्वभोकवृत्वमगमत्‌' इति । अतं एव तस्मात्तत्सयागाद्‌ चेतनं चेतनावदिव खङ्गं गणकेत्वेऽफि तथा कतव भवत्युदास्षनि इति सांख्याक्तिरपि श्रुदयतनुकूरखत्वेन साधीयसी ॥ ११॥ ततर पुरुषस्य सवेकारणत्वं भ्रद्तेथ ततपारतन्व्यं भङ्गयन्तरेण प्रतिपादयति- चद शास्ता ॥ ३२॥ चिदिति । शास्ता कमणां नियन्ता। अन्तःशासता बहिःशास्तेति श्रतेः । वै. र्‌न्यव्यवच्डटाथः;। १२॥ छयन्यत्‌ ॥ १२ ॥ इति प्रकरतिपाठे प्रथमः प्रपाठः । सदिति। सदस्यामिह पुंस्पङ़ृती वेदितव्ये । हिरवधारणे । तथा च सदेवा- सता भिन्नं न त्वसत्सतो भिन्नमिति रहस्याथः । अत एवोक्तम्‌ ॥ १३ ॥ जगता ब्रह्मणा साप संपर्को विद्यते सदा ¦ हणा जगता साधं ससग नास्ति कश्चन \ इति । ति प्रद्रतिपाठे परथमः प्रपाटः॥ ३ प्रपाठ;] मिरथनभाष्यसमेतम्‌ । ९७ ^ ० भर्ते स्वरूपं सापान्यता निदिहय परनविरोषेण वणयनाद- सत्ताभ्जायाश्छायावत्‌ ॥ ३ ॥ सत्तेति। अजाया? प्रकृतेः सत्ताऽस्तिता छायावत्‌, यथा प्रतिबिम्बस्य सत्ता मखादिसत्तातो नातिरिच्यते कि तु तस्येदं प्रतिविम्बापितिं व्यवहियतेतद्रदिः लयथः। तथा च सत्ता टि द्विविधा पारमायिकीं प्रातिभासिकी च तत्र परुषस्य सत्ता पारमाथकां प्रकृतेस्तत्कायस्य च प्रातिभात्िक्रील्यवसींयते । यदसा किन (क वतमास्तक तत्तद्‌व श्ान्तवराया व्यावहारकामेते सवत्र याल्यम्‌ ॥ १॥ कल्पे हविखिाजे ॥ २ ॥ करपेति। कखे पहाप्ररये, अने पुरुषे, अजा तिष्टतीति शेषः । किमिव हवि- रिव । यथा क्षीरे सपिस्तद्रदियथंः एतेन भरृतिपुरुषावपि निलयो तत्र पुरुषः कूटस्थः सन्नित्यः प्रहृतिस्त॒ परिणामिनी सतीं निलेति एखितम्‌ ॥ २ ॥ गुणाङ्गा गुणवत्‌ ॥ ३ ॥ गुणेति । गुणाङ्गा गुणत्रयसमषटिरूपा गुणवद्रञ्जुवत्‌ । तथा दि श्रुतिः- ठोहितशङ्कङृष्णा गुणमयी ” इति । प्रकृतेगण इति त राहोः शीर्षपितिव दद्‌ विवक्षया बाध्यम्‌ । ततश्च प्रहेति; सदाभास्षाततिपिका तदणाश्च सफु तिति शेषरूपाः । न खस्वेतो सांख्याभिप्ता पुरूषस्यास्य पारमाधिकमेदविरदेणे कत्वासकृतेस्तु॒ तत्परतत्रत्वात्पृथक्सत्ताशून्पत्वात्खामोपमत्वाच । तदुक्तौ नर श्रतत्वादोपनिषदेरनुपादेयात्रिति ॥ ३ ॥ जयी क्षेयः ॥ ४ ॥ त्रयीति । जीक्षभ्यः, जिविधष्टिभ्यः। भतियुक्तिखोकरषटिभ्य इति यावव्‌। यी निपकारा । तथा दहि; शतिर्स्तुच्छ मरीचिकादिवत्‌ । य॒क्तिदष्टेः सदसदायनिबांच्या, यथा न माया सद्वस्त॒ स्वाधिष्ठानज्ञानेन बाध्यत्वात्‌ । नाप्यसद्रस्त॒ स्वकार्येण भासमानत्वात्‌ । एवमसो मायिनो नातिरिच्यते । सस्मात्तस्याः पृथगस्तित्वविरदहाव्‌ । नाप्यभिन्ना परिणापादिमखान्यखामा- सवद । सेकट्एस्तु वास्तवी स्वभकारनस्वाम्रप्रपश्चवत्‌ ॥ ४ ॥ संवृत्याऽऽश्रयं व्यत्येति ॥ ५॥ संटृत्येति । आश्रयं स्वाधिषएानं संय, आच्छाच व्ययति वक्ष्यमाग- च्योमादिरूपं दश्चंयति । एतेन बद्व मायायोगाजगदराकारेण कसिपितं भव- तीति ध्वनितम्‌ ॥ ५ ॥ € सिद्धान्तदरशन- [ १ प्रहृतिषि- सतीवातो यादच्छिकी ॥ ६ ॥ सतीति । अतः स्वाञ्चयात्तमाभित्येलयथंः । सतीव विश्चमानेव याटच्छि- की यदच्छया चरतीति । एतेन मायाया यारच्छकत्येऽपि पृरुषपारतन्तरय- पिति सूचितम्‌ ॥६॥ व [र विचिच्रासीमसूः ॥ ७ ॥ विचित्रोति। विवचित्राण्याश्चयाभि बद्धेरगस्यानि यानि चासींमानि सीमा रहितानि कतिविधानि कीटश्षानि वेति निर्णेतुमरक्यानि तानि सृते । विचि: ानन्तकापीणां बीजमयीति मावः ॥ ७॥ | रतेः पनद्रतिध्यं टक्षयति- छायातपादनच्छच्छे ॥ < ॥ छायेति। छायातपो, अविधाविये अनच्छाच्छे मङिनामटे । तत्र या सख. कि क (र प्रधाना सा वद्या; अन्या चावद्यति भावः ॥ ८ ॥ पुंस्पपश्चपाततो ॥ ९ ॥ पमिति । पुंसपञ्च। बरह्मब्रह्मण्डे प्रततुतः, भासयतः । इति किए । तथा च पुमवभासिका विधा परपञ्चावभासिका तवियः । विद्यायाः इुद्धसचख- अधानाया ब्रह्मावभाकप्तकत्वमविद्योच्छितिद्वारेणेति बोध्यम्‌ । नन्वविचायाः भपश्चावमभासकतवं कथगुक्तं तमेव भान्तमनुभाति स्वैमियादिश्ुतिभित्रेक्यण एव तद्‌भिदैततरात्‌, सल; बरह्मणः प्रपश्चावभासक्त्वं तु न साप्तात्‌,+ फि त्वावचयाद्रारण राजवत्‌, ततश्च बरह्म प्रागविद्यामवमासयति । अविद्या पुनस्त. हश्च सवे जगदाविभाोषयतीलयवदातम्‌ । अत्रेदमवधेयम्‌--्कृतिदरारेण पुरुषस्य विकृतिद्रारेण प्रकृतेरपि स्वपरकाता श्वतिविद्रदनलमवसिद्धा कायंका- रणादानां व्यभिचारदोषादि विवेकस्तु ततः परेष्वेव व्यावहारिकार्येष न तु पुरषे परहृत। च तयोः; खप्रका्चमानत्वादव्यक्तत्वाच ॥ ९ ॥ ततर ब्ह्याकव्द्याया उपागषत्पद्‌ बाच्यत्वपाह्‌ । परोपनिषद्‌ ॥ १०॥ परेति। परा विधा। अविदयपेक्षयोत्तमत्वात्‌। उपनिषर) उपनिषीदति सवा- ` सनामविधां भिनत्तीति सदेविक्चरणाथत्वात्‌ । तदापादको ्रन्थोऽप्युपनिषदु- च्यते। तदाहुरभियुक्ताः ॥ १०॥ त्रह्याप्रनय या जवं भिन्तेऽविद्यां सवासनाम्‌ । साप्निषदह्रद्यविय्या तद्धतुरपि सोच्यते ॥ . ~ देप्रपाठः] निरच्जनभाष्यसमेतम्‌ \ १७ कर्मद्धियाणि वाक्पाणी पादपायुध्वजानि च। वाक्यादानविहरगोत्सगरतानि त्तयः ॥ इति । एवं च वारष्यतिरिक्तं वागाश्रयमषएस्थानवर्मिं शन्दोचारणकश्षक्तिमदिन्द्रियं वागिन्ियपमिति तक्षणम्‌ । एवं पाण्यादाव्रम्‌ ॥ ११॥ परेणामीन्युभ्भानि ॥ १२ ॥ परीति । उभानि, अन्तबाह्ठन्धियाणि परिणामीनि परिणामदीखानि। त्र च निरोधन्युत्थानाभ्यामन्तरिन्धियाणि व्युत्थानेनेव बाह्येन्धियाणीति। १२॥ परिणापाकारं निदश्ति- ज्ञानच्छाक्रियास्ते ॥ १३ ॥ ज्ञानेति 1 ते परिणामा ज्ञानादिरूपाः । तथा च श्रुति; ^ कामः सकरो विचिकित्सा धतिएपतिहीर्धीभीरितत्सयं मन एव ' इति । ज्ञानपिहाथाकारदात्तिः। इच्छा, एतञ्जायतामितिष्टत्तिरूपा, क्रिया परिस्पन्दादिव्यापारलक्षणा, चित्रे कादिश्च निरोधक्षक्येव जायत एवमन्याश्वान्तहंत्तयो यथायथमनुषर्तन्पाः॥ १३॥ स्वपन्ति स्फुरन्ति च ॥ १४॥ स्वपन्तीति । जायमानास्ते ज्ञानाद्ाः स्वपन्ति सृष्ष्मरूपत्वेनास्फुटतामाधर- वन्ति । स्फरन्ति सप्ये परकाशन्ते । यम्र स्वापः संसारः ॥ १५ ॥ संस्कारः स्मृतिङ्केशहेतुवांसना ॥ १५ ॥ सेस्कार इति । स्मृतिवक्ष्यमाणा, छशा अविव्रासितारागद्रेपाभिनितेशाः। तेषां हेतुः सस्कारशेतोगुणानां संनिवेश विशेषः स वासनाख्य इत्ययः । विपाकदतुरदृष्टम्‌ ॥ १६ ॥ तिपाकेति।विराक्रा जालयायुमोगास्तद्धेषुयः सस्कारस्तदटएं नामेयथः॥ १६॥ ग्न्थेनान्तजांखबबाततम्‌ ॥ १७ ॥ ग्रन्थेनेति । प्रन्थेन संस्काराणां रचनाषिश्चषेण । अन्तरन्तःकरण जारखवद्य - था सूत्राणां मिथः संनिवेशेन जापमानं मरस्स्यजार दरृताजाख्वा तद्रदातत विस्तृतं वता इयथः] १७ ॥ ज्ञानकियावषम्भानामन्यतमवत्‌ ॥ १८ ॥ ज्ञामेति । अचावष्म्भो ज्ञानक्रिषयोरवरोधोऽन्यतमवत्क चिञज्ञानवत्कचि- च्करियावत्कछचिदवष्म्मवदित्यथः। अत्र ज्ञानक्रियाभ्णं प्रतिरोमातुखामयाोरु ६ १८ सिद्धान्तदर्शनं- ` [ १ प्रकृतिपठे ~ र ० का ६. - (+ भ ध्विःसोतसो्या दस्योः परिग्रहः । यदाऽन्तःकरणमवष्म्भशक्तिपत्तरेवं निद्राविभविः । एतेन व्यापारशक्तिगुगानामवेति म्येतव्यम्‌ ॥ १८ ॥ निर्मनस्फे सारा्भिभ्यक्तिः ॥ १९॥ निरिति । निपनस्के मनोव्यापारशनन्येऽन्तःकरणे साराभि््याक्तवेस्तुस्थि- रांशाविभावः। तथा च । यदाञन्तःकरणं बद्धिरूपतामादधान व्याप्यते तदैव तत्र साराभिव्यक्तिः । यहि पनपनाषपतया परिणमते ताहि विषयवि- कल्पन व्याप्रियमाणत्वात्तत्र तदाभव्याक्तने भवतति भवः ॥ १९ ॥ उ्वंखाकानुभवस्थानं निर्वाक्त- „ ~ प्र्‌ भवः स्वः ॥ २० च्रपरीति श्षोरुपारे भवखाकः सष्मः प्रपञ्च स्तदपि खलाकः कारणपरपश्च- स्तत्रेव ध्यानयोगेन प्राणे; सह विराजमानस्य दःखानवच्छेदभूतशरीराव- च्छन्नद्ामेति । अत एवाक्तम्‌- प्राण; सहे यदा चतां श्चेवारूपार्‌ राजात। स्वाहतं वेश्वतकत्ते च तद्व स्फुरति सतः ॥ इति । क, तथा -चान्व;करणं श्रपध्ये विरसस्स्थखाभेमानि तद्परिशिङ्ाभिमानति तवुपार्‌ कारणाभिमानि तत्रैव सत्वस्य परमाोत्कषं बदह्यास्मेक्यामिमानीदयप्य- वधयम्‌ । तत्र च स्थुलाङ्गाभिमानवेखायां लिङ्गङ्वत्तिरापि क्रोदहिंसादिः पीनाङ््‌ माक्रापमति । रजस्तमाजत्वेनाधःस्लोतस्कत्वात्‌ । यद्यपि जीवो जाग्रदादिष कमात्रजगस्स॒ विहरति तथाऽपि नाप्ता कृताथंः स्वेच्छया तद्नहैत्वात्‌ । गुणप्रादस्यन परिच्छेवत्वाचच । यः पुनः स्वाोपाधिपारतन्त्यविरहेण भोगा- यतन मनपकष्य सक्षम कारण च जगति यदृच्छया विह शक्रोति तस्यैव सवाथ सिद्धिरुन्नलयवधिश्च जायते नान्यस्येति रहस्यम्‌ । तथा च यवर्खा कर्वलाकयोबहिरिन्दरियग्राह्मत्वा भावात स्थख्देहमनपेष्य स्वेच्छया गमनं यः गाधानं तदेहान्ते तु फेव ला टृष्परतन््रमिति ! २० ॥ पराच्ार्ुवत्खाच्युभावान्त ॥ २१ ॥ पराते । परा परातखाम्यनाख्ितुं गन्तुं की लमेषां तानि पराचि, निसगा- द हष्मवणाानं । इन्दुवत्स्वच्छाधाने, उभावन्ति प्र्यक्परागावतनश्चक्तिमन्ति सान जनिनयाग जायन्त इयथः । पराञ्चालयनेन खानां नेगिकशक्ति- ४ प्रपाठः ] - निरञ्जनभाप्यसमेतम्‌ । १९ द्‌रिता। अत एष श्रयते- पराञ्चि खानि व्यतणःस्वयंथस्तस्मात्पशाक्प रयात नन्तरात्पच। क[अद््‌({रः प्रयग ग प्द्‌ततचक्चषरय 1 त्न[मच्द्मान्नात | तथा च । यथेन्दुरमायां भूव्यस्तपुलः प्ाणेमास्यां तु तदभिएखक्षद्रत्खात नैस गिकरनोवत्तां बहियखाने सच्वत्त। पनरात्मोन्परलानीति भावः ॥ २२४॥ जन्यसखस्वरूपमाद- चिदुद्त्ां पखम्‌ ॥ २२॥ चिदिति उदवत्तावन्तपरुखपरिणामे भासमाना चित्सलं नापलयथेः । तथा चोद्‌ वतो चित्स्वरूपं स्वानृक्ूकतया भासमानल्वात्सुखमिति भावः । किं तु ब॒त्तिचितार्भदाभानात्तदूवुत्तिरेव सुखमिति रकग्यवहारः ॥ २२ ॥ दःखमन्यत्मातिकल्यात्‌ ॥ २३ ॥ दुःखााते । अन्यद्बाह्याभिप्रखायां वत्ता चित्स्वरूपं प्रातिक्ट्यादात्म प्रतिकूखलादेव दु; खापलयधः। प्रातिकूस्यं ठ बवनया जुभभमाणत्वाद्‌ बाध्यम्‌ ॥ २३॥ प्रटयो मोहः ॥ २४ ॥ दति प्ररुतिपाठे तुतीयः प्रपादः ॥ ३ ॥ किकी प्रखयेति । प्रख्यो खिङ्गदेदवत्तीनाम्‌ । अन्तःकरणस्य कारणावस्थानमितिं यावत्‌ । स चात्र सुषुश्नगरच्छन्यतररूपः । तत्र सप्तो ख्यो नैसर्गिको मच्छायां तु व्याहूतिदहेतुको ग्रतिस्तु मच्छबद्धाति तदानीं छिङ्गस्थस्य स्थरा- बसंपकं विरहेण बाहयज्ानविख्यात्‌ ॥ २४ ॥ ति प्रष्तिषाठं वतीयः प्रषाठः॥ ३॥ अथ चतुथः भपाटः | सृक्षपभूतान्यपञचीदरतकायाणि चोक्त्वा पुनः पर्चीकृतान्याह- तमाभ्यः प्चाद्त्पा ष्ञ्च।१॥ तमोभ्य इति । तमोभ्यस्तमांशव्रिशेपसमष्ेः पश्चीट्लया पञ्चीकरणेन पश्च महायेतानि न्योपादीन्यनायन्त । पचीकरणं चाक्तम्‌ -- राब्दादीनि द्विधा कृत्वा चतुधा पुनरादिमम्‌ । स्वस्यतरद्वितीयां योजनात्पञ्च पञ्चते ॥ इति । तथा चेकस्याष्टंश्ाः परेषां तु चतर्णी दरौ द्रावरौ पित्वा पर्ौकरतानि भवन्तीति भावः । तत्र च पूतपूर्रण सदोत्तरोत्तरस्य सपकंविरेषोऽस्ति २० सिद्धान्तवर्शनं- [ १ भकृतिपठि- शब्दादीनां पूेपुवान्तवेतिसवात्परपरस्येति मन्तव्यम्‌ । पञ्चीकरणोत्तरं तु ठ्योच्ि विज्ञम्भपाणपखण्डं सत्स्वरूपमवकाशादित्वेन कटत्यते । चिदानन्द्‌- योस्तु तत्र भानं नास्ति तमःप्राधान्येन नाञ्यापिक्यात्‌ ॥ १॥ चक्षरादिग्राह्यताथ पनराह- भिवृत्छत्या चीणि पुनः ॥ २॥ त्रि्रारिति जिषत्कृया चिवत्करणेन जीणे तेजाजलक्षितिनापानि भरता एनः स्थष्टरूपाणि जायन्ते । चिष्टत्करणं च- द्विधा कषिव्यम्बुतजांसि इत्वाऽऽद्यां च पनर्रिषा । स्वस्वेतरद्िती यांदेयाजनात्ते अयल्लयः ॥ इत्युक्तम्‌ ॥ तथा हि श्रयते- तासां चित शिहतमकेकापकरोदिति। तथा च सत्यक स्याशटंशाः परयास्त्‌ द्रयाशधल्वारथलाराऽश्चा पिरित्वा त्रिषत्कृतानि भवन्तीति भावः । एत॑ च तत्तद्धागयांः पनः सश्छेषन्युनाधेकत्वाय्यां जिवत्करतानि बहधा जायन्ते । तथाचोक्तं - पनखिटस्छृताण्यूनां (1) मिथो न्यूनापिकत्वतः । सौनिवेशवि्नेषाच् स्थखानि हान्यनेकधा ॥ इति । तानि च तजञ्जननशक्तनिरुदधवृच्या स्वोपादानभरतसृष्मरूपतामाधातं रक्तवन्ति । तच्छक्तेः पनः स्फुरवत्या पूर्मवद्धवितमरन्ति च । तद्वतिश्व बहिव्योपारेणान्तः प्रक्रियया च जनयितुं शक्येति ॥ २॥ टोहितशु्करुष्णवन्ति च ॥ ३ ॥ तेति । रोषिवशङ्ककृष्णवन्ति रजनःसखतपोयक्तानि जगि कमा- प्वन्तीत्यथेः। ननु भूतानामन्योन्यव्यामिश्रत्वे कथपाकाश्चादिनामानि भवन्तीस्याह-- वेशेष्याक्द्रादः ॥ ४ ॥ वेशेष्यादिति। वैशेष्यात्स्वस्वभावाधिक्यात्तद्राद आकाश्चादिनामद्धेख एतेन न राब्दाधिक्थे सति पञ्चीकृतस्वमित्याकाशलक्षणम्‌ । एवं वायदिरपि बोध्यम्‌॥४॥ अथ पच्चाना पन्तक्रमाभव्याकः ॥ ॥ अथेति । अथ पञ्ीकरणाद्नन्तरं; पचानां शब्दादीनां पश्चाम्तक्रमाभि- व्याक्तः । पचान्तक्रमणकटितिचतष्पयेति क्रमेणाभिव्यक्तिभिकषषेणाऽऽविभावो व्यामादेषु मवतालयथः । तथा च गुणतकाययोयोंगवेचिष्येण पीता वत्छृताद्रा प्रपचाच्छष्दादयां व्यज्ञन्ति । तच्छयं तदविसेषः 8 प्रपाटः ]. निरश्जनभष्यसेमतम्‌ । २९ य्योचि प्रतिध्वनिः शबरो वीसिवीसीति मारुते) अनुष्णक्ीतखः स्पा बहो यगभगध्वनिः ॥ ५ ^ ^ ५ उष्णस्पशा रक्तरूपमप्स॒ चुटचटध्वानिः । रीतस्पशेः शुद्धरूपं रसस्तु मधुरस्तथा ॥ क्षित कडमडादितँ शब्दः सपरस्त्वकोपछः । न छरूपरं रसस्तत्र मघरादिरनेकधा ॥ सुरभिपतिगन्धां दवावेते निसर्गजा गणाः । श्वेततवं शातरत्वं च यच्चन्द्रमापि भासते ॥ तत्तत्र सङ्िखांशस्य पिश्स्य प्ररुत्वतः । दिद्मात्नमिदम्राक्तं स्वधमं जडवस्तुषु ॥ अन्यद्प्यनसधेयं मनीपिभिः स्वसंविदा ॥ इति। यत्त केचित्तेजसो रूपं उदक भास्वरापिति भरुपान्त तत्मल्यक्षविरोधाद्यदमे- रहितं रूपं तेनसस्तद्रपं यच्छष्क तदपां, यत्टरष्णं तदन्यस्येति श्रुतिविरोधाच मनस्िभिरपक्षणीयम्‌ । ननु दान्दादपादानकानामाकाञ्चादीनां शब्दादयः कथं मतिक्षणं नानुभयन्ते संनिकृष्टानां मृन्मयाद्‌(नां मृदादिवदितिचन्न ज्योमादिगतानां शब्दादीनां कमांदिगतशब्दादिभिरेकीग्रतत्वेन भेदाभानाद्‌ । यदा पुनस्तेषां प्रतिातादिभिः कणादिगतेभ्यो भिन्नतयाऽवमासनं तदेवाः- नुभूतिस्तेषापमित्यवधेयम्‌ । तथा च । शब्दादौ नाममिघातायुत्पन्नशकटलया विना ्षीरवत्पर्वीकृतेषु विक्षोभमाणानां पनः भसारणेनेव कर्णादिसंपका द्गाद्यतेति भाग्यम्‌ ॥९५॥ संनिवेशादण्डाने ॥ ६ ॥ समिति । संनिवेशान्महामूतानां भागते शछेषविश्षादण्डानि बद्याण्डानी- मान्यनायन्त । तथाच वेङकरथतिः- जगवोनिस्तमोगुणपयिष्ठाय सक्ष्मतन्ा- जाणे स्थलीं कत स ऽकामयत सृषटिपरिमितानि मतान्येकमेकं द्विषा विधाय पुनश्वतुषां त्वा स्वस्वेतरदितीयां रः पञ्चपश्चधा संयोज्य पचीटृतभते- रनन्तकोटे ब्रह्माण्डानि तत्तदण्डोचेतचतुदेश भुवनानि तत्तद्धषनोचितस्थटश- राराण्यखूजादेति । एतेन भिव॒त्करणमप्याखूयात्तमन्यथा वाह्यान्तगंतानां वेनः- मभृतीनां स्फटतानुपयोगेन व्यवहारानदेता स्यात्‌ । एतेषामेव संयोगविभाग- धर्मांदिमत्परमाणरूषाणां शक्तिविशेषाविभावाद्वि्ववेचिभ्याणि जायन्ते । अत एव पुराणं वैन्वरूप्यात्मधानस्य परिणामो ऽयमद्धत इति । तत्र च पथ. करणान्ता खषिरीश्स्येव । ततः परं त॒ जीवस्यापीति गवेषणीयम्‌ । २२ विद्धान्तदर्शनं- ` [ १ प्रकृतिषठे- न चास्य परमाणरेव!ऽऽरम्भको न पृनस्तत्पकृतिरभ्युपगम्यति कणभक्षा- पषपादा्यक्तं युक्तमिति वाच्यं) संयोगस्याव्याप्यवृत्तत्वेन . तस्मिान्नरवयवं तदसंभवात्‌ । यद्यत्सगुणं सक्रियं वा तदनिलयं घटादिबदित्याद्व्याप्त्या परमा पनापनित्यलखावगमालागक्तश्चतिस्मृतिपरामाो क्ति सोषा । एतदुक्तं भवति- प्रागेक ब्रह्यवाऽऽस्!दरद्यणा शटमङातेग्रटपद्धतरव्यक्तमन्यक्तन्पहन्पहूताऽहक्भ- रोऽदंकारात्पञ्चतन्माज्ाणि पचतन्पात्रेभ्पः सर्वेन्द्रियाणि प्राणाः प्ञ्वपद् अतानि च पञश्वपहा :तेभ्योऽखिरं जगादाते । अच्राय निष्कषंः प्रतत्यन्पीछनं काखो जन्योत्पच्यादि हेतुतः । दुरान्तादिधीरहेतप्वादवकाशे दिगुस्यते ॥ प्राच्यादिनापिकाऽप्येषा व्यक्तिजातिमतां स्मृता । गणानामादरतिव।ऽपि सस्थानं जातिरुच्यते । भवलयेवं वात्तिरिच्छा वत्तिः कायान्युखी कृतिः । निवत्तिरन्तरास्या चेखद्रत्िबोहेराथका ॥ प्रतिहता प्रहराततथेत्योेध इति च भण्यते | प्री तिपरदिक्‌रशेरोदिकारो द्वेष उच्यते । इच्छाविरोधिनी त्तिः सेव देषो निगचते ॥ या योगध्व॑सङ्च्छक्तिरसां विभागनामिका । पतनाचनुशूख या शक्तिगुरुत्वमुच्यते ॥ प्रतीभदेषच्छाकः परिणापादिरीरिता । सत्ताविरोधिनी चः क्तरभावनामिकाच्यते ॥ तथाजन्येऽपि पदाथा ये क्ाणादन्यायसंमताः। तेऽपि तिगुणतत्कायरूपा हि तत्तदाख्यया ॥ खोकैन्येवहियमाणा वेदितव्या यथायथम्‌ ! शक्तिवःधं तिना कुत्र वस्तुनिरूपणें क्षमः ॥ त्तत्वं वेत्ति चेरसवे भावाः स्युः करगाः स्वयम्‌ ॥ ७ ॥ ® ९ 9, भ अ $ गग्रण्वा द्व करम्भा ॥ ७ ॥ गुणति । इह खदु भरप्ञ्चेषु द्विविधाः परिणामा गणपरिणामा गभे परेणापाथ । तत्राऽऽ्या अव्यक्तमहदहकारपखतन्मात्रसर्वेन्दरियभाणावःा = द्वितीया अपञ्चीकरणगुणपशची कृताया सर्वजन परिणाम एव वेगक्रियाकर्ष- णादेनामा भवति । स च प्चीरते विज्ञम्भमामसिवत्कृतेऽपि कायि जनानुञ्चयते सवत्र स्वातन्त्यण व्याप्रियते च । सखसमष्टिपरिणामर् % प्रपाठः 1 निरद्नभ्ापष्यसमेतम्‌ । २३ पान्तःकरणे पननेम्भपाणस्य सादेः परिणापभेदो ज्ञानेच्छदेषादिरूपो जायते । गुणव्यासात्ताै काचनापारूपयहेतुना काचन वा पुरषी. यकूतिमेदेन पञीकृतादां जायमाना विवित्रञ्खापारवत्तया भवि भासते) अत्त एव पुरा ज्योतिपितैपिनिर्णीता चाङ्ष्णुविदेषाणां साध्याकर्षणी मात- ण्डस्थग्रहाकर्षणीं च साधु संगच्छते । तेनोजगति तु सपरकजा रजःपरिणतिर- प्चीद्ता तरसा विरसन्ती स्वाश्रयस्य कस्याप्ययस्कान्तादिधरम, यत्रयोगाव- धार्य जनयति । एतद्िद्या पन; साक्तयी गोगायनीं भौवसी चामिदिता। अनयैव चुवकीयवातांद्या वि मावो ऽपि भाग्यः । यथाऽऽहुः- | शरणवत्तिरिसभय सभ्य चोपजायत । रजःसमण्टि्पला रनसेषकतोऽसुवत्‌ । ययेद्द्ियगणो लिङ्धयेत्रस्थ एव दीव्यति । गुणस्यान्यविक्रारोऽपि यच्रेणत्र विचित्त ॥ इति । गणिपरिणामश्च सवेत्र गणज्म्भणनेव जायते । एवमन्यत्सवं स्वसविदाऽन- धेयम्‌ ॥ ७ । वीजशक्तिविस्फरन्ती चिव्रत्छत्या चिनोत्यणीयसः ॥ ८ ॥ जति । बीजशक्तिगणीत्पक्रा जन्यानापुपादानग्रता विस्फुरन्ती वाय्वि- रादियोगेन संनिवेशरूपताप्राश्नवती । अणीपसः सृष्मांशपुञ्ञांसिवत्छरलया पथीदृतेभ्पः परप्चम्यस्िवरत्करणेन चिनाति तत्तदाकारं संनिवेश्चयती यथः । तत्र॒ च प्राणनामन्नपिजावकवादन्नमद्रजदकब्ज तदद्मनापात प्राद्त" सगेः # ॥ ८ ॥ जन्त्नापिदहोतन्नानागपि प्द्रतिभदोपचयात्समृद्धिरसगृद्धिवा भवितुमरै- तीति पपञ्चयन्नाद- मधनीनविपरिणामः भरङतिपूर्तः कीटवत्‌ ॥ ९ ॥ मधनीनेति । प्रद्धनीनतिपरिणामो परधनीनानां शीर्षस्थयन्राणां विपरि- णामा विृल्यन्तयलात्तः । कृतः अनरतप्रूरवस्थान्तरत्पादकशक्तः पूर णात्कीटवत्कीरस्पेव तेखपादेश्रपरदषटस्य । तथा च चिन्तामेदेन कारमे- देन सङ्गादिभ्देन वा क्रमशः प्रकृतितरिशेषोपचयान्पूधनीनतरिपरिणामेन कायेन्द्रियविक्रारापादकेन जालयन्तरपुखद्यते वस्मीक्यादीनां तु जातु भक तिपत्या पक्षोदमादिदशनादन्यथाऽपि विक्रूतिः संमवति भाणिनामिलवपे- यम्‌ । तथा च योगसूत्र ““ जालन्तरपरिणापः भकरल्यापूरात्‌ "ˆ इति। अत अत्र प्राछृतसुथि््दररुषटिस्तसिया च वातिके द्रव्या । रं सिद्धान्तदशेन- ` [ » प्रकरतिषाटे- प्व उण्डुभस्य विले कुण्डटीषरतयावस्थितस्य काकभेदेन कुण्डलसछष- प्राः स्थलकूमाकारपराप्चिरिति जुश्रम । एतन समापिजनादापि पधनान- मेदादङ्कनामन्यथाभावो भवितुमहेतीलयपि स॒चितम्‌ । एव च सति नन्दा श्वरनहु षादीनां देवतियक्त्वोपाख्यानमपि संगच्छते । अनद्‌ वाध्यम्‌-- गवाश्वादीनां यलसद्ष् ज्ञानं नेपण्यं च नावखोक्यते तत्‌ तन्मृधनीनस्य र ~ ल्यान्मनजानामपि तथात्वं चेत्तथेवावशाक्यतापरत एव वचन्ताचक।षूणामापे न याब्न्प्रधनीनमावस्यं तावदभ्यानधारा न संभवेदिति ॥९॥ प्राणिष्विध्यमाह-- दविषाऽद्ुमन्तः कमरद्धीतरवीजाश्याम्‌ ॥ ३१० ॥ द्विधेति । असुमन्तः प्राणिनः क्रमरद्धातर्बाजाभ्यां क ोन्नतिक्रमावनल्याः गक्तिविक्ेषाभ्याम्‌ । तत्राऽऽ्स्य बाहुर्यं भोगभूमा) द्वितीयस्य तु कमभ्रम। ्रषटव्यम्‌ । अतर च मनुजेषु ये क्रमद्धिबीजिनस्तेषां भागवनतिर्ये च क्रमावनतिवी - जिनस्तषां परागन्नतिरतमीयतां वियति विहगानामिवोध्वाधोगामिनाम्‌ । वदि नष्ठानात्त शक्यतेऽन्यथयितुमिन्दुगल्या सरिदिव बीजशक्तिरिति भारते षेदस- माचारः। (क) ॥ १०॥ तदरतोर्यगानि व्यस्तेककमाभ्याम्‌ ॥ ११ ॥ द्रतारिति । तद्रतोः क्रमरद्धीतरबीजवतोग्येस्तेकक्रमाभ्यां व्युक्रमानुक्र- पराभ्यां य॒गानि सलयत्रेतादापारकलिसंज्ञकाने भ्रतिभान्तीलययथेः । तया चं .. कमोन्नतिवीजिनां कस्यादिसलयान्तानि क्रमावनतिबजेनां तु सलयादिकरस्य~ न्तामि युगानि वतेन्ते ॥११॥ तन्नापि भाणिपरकरते्वैचित्याञ्जालयादेरनानात्वमाह- गणयो भेदो जातिक्रियाकालानाम्‌ ॥ १२ ॥ गुणेभ्य इति । गुगेभ्यः सरनस्तमोभ्यः संनिवेशविशेषापनेभ्यो मेदो ना- नात्वं केषां जालयादीनाम्‌ । अत्र जातिब्रोह्यणत्वादिः | यथा दुद्धसखेन बाद्यणः ` क) इन्दुगत्येति । यथा तैतिकदकषिणास्यतया प्रवहमाणाऽपि सुरसरिचन्रमसो गतिभेदेन णोधिविक्षामात्पुनरत्तरस्यां वहति तथा कमभभवानां निभ्राभिरचिरपि चित्तनदी वैदिकानषरणे- यसत्रगणविक्षोभातप्रयावतेते । तद्क्तं योगमष्ये चित्तनदी नामोभयतोवाहिनी भवति 1 वहति पापाय चेति । अत एवोक्त तत्वदर्दिभिः-कमेभमानवे न्यस्तं दिन्यज्ञानफरस्य जं तद्धुरे सुम्खानमसकात्कृतिवारिण इति । तथा च वैदिकानष्ठानाजायमनेन शक्तावि विरुद्धरक्लयभिमवादान्मोत्नातिभारतजन्मिनामित्य पन्नम्‌ । सा च कर्मभमितो विशिष्य स धरक्यमिभवेन जायमानत्वान्मांसरर्कायपमोगेनोपचीयमानाच्छरीरबजानियध्य नियघ्य जायमानं यद्रे वदिकेति सिद्रान्तवार्तिकम्‌ । ४ प्रपाडः 1] निरथनमाष्यसमेतम्‌ । २५ सखाभयरजःपाधाभ्येन प्षञ्जियः। तमोगणाभयरजःपापान्येन वेयः । रजी गणाभ्यतमरशपापान्येन शरद्रो लायते । एतदेव भङ्गेम्ना ऽऽह श्रतिः -त्राह्मणोऽस्य पखमासीद्धाद्‌ राजन्यः कृतः। उरू तदर्प यदरयः पद्भ्या शरू्रो अनायते.ते । व्यक्तमाह स्पृतिः--चातुवेण् पया खट गुणकमविमागस्नः । एवं ब्राह्मणा. दिषु सखादीनां सेग्रामो गुणविशेषेण सह नसा"को जायते । यथाऽऽहुः-- वशस्य रजसा दरदं सष्ेन रजसस्तथा । रजसस्तपसा साध तमसा रजसा क्रमात्‌ ॥ इति ॥ ते च क्रमासशान्तेन्वयेदायदस्वमासास्तथा तत्र पारणाकिकरहिकानरा- ~ गया भाधान्यादवासराचपि बादन्प्रं । तथाच धतिः-- द्रया ह भाजा # पत्या देवाशासुराश्च । स्पृतिश्च दौ भरतसगां रोकेऽस्मिन्दंव आसुर एव चेति। तत्राऽऽमुरः पनद्रष(हसाप्रावद्यन रल्लिप्तऽप्युच्यत्‌ । एवच टोक्रानामिह कस्मचेदवबत्माने कस्यचिव्छप्रयकमगि प्रटत्तिदश्षनात्कायेतथतिस्प्रातिभ्णां च प्रकृतिसिद्धेव जातिभिदा न काल्पनिकी | सा च भोगभरमावप्यस्ति परंत्‌ तत्र- लयानां बीजपुरुषस्य तदानींतन विषेक ¶ क््यस्फ णेन तत्र जायमानेषु भयसा मेव रजःपाबस्मन वैदिककम।तुष्ठानयिरषे्म च नारसि्ति बाह्यण्यादिपरविभागः कमे्वदिति मन्तव्यम्‌ । क्रिया शपश्नोयंङृषिसेवादैः । तत्र शमादि्ब्राह्म णस्य, श्चांयादिः क्षज्जिषस्य, कृष्याहित॑शस्ष, सेवादिः श्ु्रस्य। तथा च र्षि | क्षमो दमस्तपः शौच स्ान्विराजषमेव च । ज्ञानं विज्ञानमस्ति ब्रह्मज स्वमात्जम्‌ ॥ इत्यादि । काटः स्यादिः । तथा चाऽऽहुः- कारः सखाधिकरः सत्यं मेता पक्तौ रजो†धिकः ॥ तमःभ्रितरजोदीप्तो द।परस्तामसः कटिः । न्वेदो रक्तः पीतः कृष्णो बर्णाऽप्येवं युगानुमः ॥ इति ॥ १२॥ भवोद्धाऽनुन्यास्षम्‌ ॥ १३॥ भात्रेवि । अनुन्यासं गुणानां संनिविज्षपनतिक्रम्प । भावबोद्धा, आङ्ञयोन्पी खनम्‌। तथा च ब्राह्मणादीनां यादडनंव गुण बेन्यासेन प्रृतिजायते भात्रा तागेत स्फरतीति भावः ॥१३॥ नोन्मेषशरेत्स्ववृत्तेरन्यजातीयाः ॥ १४ ॥ , मेति । स्वतः स्वभपस्य गुणविन्यासवशादराह्मणस्य शमादः क्षत्रियस्य कांपादरयप्य कूष्यादेः शृद्रस्य सेरादेरुन्मेपः स्फुरणं चेन्न भवति तद्न्यजा ४ २६ िद्धान्तदरशंर्न~- ` [ १ प्रकतिपरे- तीया मिननजातीयास्ते भवन्तीलयथः। तथा हि शमा्यस्फु्तौ शौय दिस्फुरणं चर्चा ब्रह्मदुलोर्पन्नोऽपि क्षत्रियजातीयः । यदि पुनः श्ौयाद्रस्फतां श्मा- दिस्फरणं तारि क्षत्रियकुखोत्पन्नोऽपि त्राह्मणजातीयः । एवं वेदयश्ुद्रयारपि वोध्यम्‌ । ब्रह्माकारवृत्तेः प्राव्यं तु विवणानामापि ब्राह्मण्यमाह श्तिः-- दरत्तिस्थमपि चाण्डाल त देवा ब्राह्मणं परिदुरिति। अत एव॒ विजृम्मितन्रह्म वर्तीनां वाक्ेष्टाशभेः पनः परीक्ितानां गापेयसतादीनां भिन्नजतीयानामपि परा ब्राह्मणत्वमरेकरतमासीदितीतिहासः सगच्छते । एतस्मदपि रहस्याथा- च्छासविरुद्ा्थां बहूधा समरापेयाः। एवं च सति प्राणिप्रकृतेगुणम- यत्तेन जात्वपि ससद्रेकाद्धोगमचराणापप्यद्रलया शो चाचाराद प्रवृत्तना- तपयागः ॥ १४॥ । भावो दवारः ॥ १५ ॥ ` भार इति । भावः स्वभावः प्राणिनां जन्पान्तरकूतश्चुभाश्चमसस्कारो वतंमानजन्पाने सकायामिमुखत्वेनाभिव्यक्तो द्वारो वारयितुपश्चक्यस्तस्य वी यस्त्वादिति भविः ॥ १५॥) इदानीं पूरेमस्थितस्योत्पत्ति वारयति- नासदत्पयते बृशङ्गवत्‌ ॥ १६ ॥ नेति। अप्तदविद्यमानं वस्त । अत एव भगवानाह- नासतो विद्ते भावो. नाभावो विद्यते सत इति ।॥ १६॥ | ननु विद्यमानस्यव जायमानत्वे कायजातं जन्पनः प्राक्त्र तिष्रुतीलयतस्तस्य कारणरूपतावस्थानं प्रमाणयति- प्रारूते व्याप्त्पयागमात्पामर्‌ः॥ 9७॥ प्राकृतपिति । प्रकृतिनामोपादानं यथा घटस्य मृत्सा पटस्य तक्रं त्र वसति तद्‌ाकारतया-तिष्तीति पाह्रतं घटादिका, जन्मनः प्राङ्पृदा्याकारेण मृदादौ विराजताते भावः। कितञ्ज्ञापकमिल्यपक्नायापाह्‌-व्याप््यागमाभ्यामिति | तत्र व्याप्नियाद्धि यदात्मना यत्रन वर्तते न तत्ततो जायते यथा सिक ताभ्वस्तलपिति । आगमश्च । सदैव सोस्पेदपग्र आसीत्छसपिनिरीनं सकर जगद्‌ाविमांवयति प्राणिकमेवशदेष पटो यद्रससारितस्तद्धीदं तदचैन्या कृतपासीन्नामरूपाम्पामेव व्याक्रियतापौ नामायमिदं रूपरमित्यादिशति; । स्मतिश्च- आसीदिदं तो प्रतमपरज्ातमलक्षणम्‌ । अमृतर्यसःयज्ञेय मसुप्नमिव सवतः ॥ इति पन्वादिभ ४ प्रपाठः 1. निरथनभाष्यसमेतम्‌ । २५७ अत एषोक्तं वाशषटे- फटपुष्परतापन्रशाखाव्रिरपमृदवान्‌ । वृक्षबीजे यथा वक्षस्तथेद्‌ ब्रह्मणि स्थितम ।। इति । तथा च कारणत्वेन जगतापनादिखं सादित तु कायत्वनेति बोध्यम्‌ । पतेन कार्यक्रारणयोरपादेयो पादानयोरनन्यत्वपमपि वस्तुता व्याख्यातम्‌ । तथाहि परस्तन्तभ्यो न भिद्यते तद्धपत्वात्‌ । अत्र यतो यद्धि्ते तत्त. स्य धर्मान भवति । यथा गोरश्वस्येति । एवं च सदेवाऽऽसीदसदेवाऽ5- सीरिति श्रु्थयोपायानिभीलनोन्मीटनकाङाम्यामविरुदधतेव तत्काख्योः क्रपासपक्षस्य सदसत्पदवाच्यपपमदृस्याकाराभ्यामेव चिराजमानतात्‌ । तजासत्पदस्य नापरूपाभ्यामव्पाकरतमित्य्थां बा । ये चात्राखदशिनः स्वपक्षरक्षणाय शङ्ामपनीय श्तिवाक्यस्थं मायाविद्याभकरतिपदमदादिष- रमिस्याचक्षाणा अभिमन्यन्ते, ते तावदनामकां रखादितश्च्कटृष्णां बहीः प्रजाः सृजमानां सरूपाः । गणपयी गणसाम्याऽनिव्ास्या मरटप्रदति- रासीत्‌। मायां तु मक़ातिं वियान्मायिनं तु महेश्वरम्‌ । अस्यावयवभूतैस्तु व्याप सवेमिदं जगदित्याटिश्चतव्यक्छानि प्रद्रतेरजलवकस्वत्रिगुणत्वजगदपादानत्वा- दीनि नोत्पक्यन्ति । न खट तस्यां जगन्पातरि तादगपाथां चरणेऽपि तेषाम- वद्यवादपुत्पदयामः श्रत्यनुरक्तिविर देणाजधींच्वात्‌ । ततश्च सवेषामव जगतां परिणाम्युपादानं श्वतियुक्टयन॒भवसिद्धम्‌ । श्न्यारम्भादि वादस्तु स्थितोऽपि न शास्रसिद्धान्तितः । यदि च प्रघानकारणवादोऽपि परपाथतः श्रतेरसमत एव तथाऽपि छोकटषटौ तदमिमतत्वेन मन्वादिभिः परिग्रहीतत्वाद्धर्माये ग्रहीतव्यः| परमाण्वादिकारणवादस्तु श्रलयनमिमततवादन्यैः कैरपि शिष्टैरपरिग्रह्यीतत्वाच धपेकमंणि नोपादेषः ॥ १७ ॥ + भह, $ नमु घयादिकायजातं पागुतपत्तेशृदादो स्थितं चेत्ता कथं तत्र तन्नानभ्‌. यत इयाह- ` सताोऽप्यसेप्रयोगः प्रक्षीणवात्सान्याज्यवत्‌ ॥ १८ ॥ सतोऽपीति । सतोऽपि प्रागुह्पत्तः कारणाकारेण तिष्ठतोऽपि का्यंनातस्या- सेप्रयोगध्ुरादिसंनिकषा न भवति कतः प्रक्षीणत्वादतीव सूृष्ष्मत्गास्सा- न्याञ्यवत्‌ । यथा क्षारे तिष्तोऽपि हविषः कारणव्यापारान्मन्थनादेः भाग संनिकषंसतद्रादिलयथेः ॥ १८ ॥ २८ चिद्धान्तदक्शन- [ १ प्रकतिषठ- तद्त्पत्तिनाशो कीटशाविलाइ- उत्पात्तिरभिष्यकतिः ॥ १९ ॥ उत्पत्तिरिति, अभिव्यक्तिः कारणन्यापारेण पीनतया भकाश्चः ॥ १९ ॥ नाशः कारणावशेषः ५ २०॥ नाश्च इति । कारणयपादानं तदवशेषः कारणावज्ेषः परक्षीणतया पनरत्र- स्थार्नापिद्यथः; । स च दिविधः परिणाम्यनेषो विवत्यवशेषश्च । तत्र, आध्यो ध्वंसो द्वितीयो बाध हष एवाऽऽत्यन्तिकों नाश्चः। भरखये प्रहता जीवानां खस्तु नाऽऽत्यन्विकः समगात्पत्तां पूनरत्थानात्‌ ॥ २० ॥ प्रगत्कल्पान्तरस्याः । २१ ॥ प्राग्वदिति । पुवसिन्कसे सबाह्यो यथाऽऽसन्परस्मिन्नपि तथवेत्यथः ॥ तथा च श्रुतिः- सयाचग्दमसौ धाता यथापुवेमकल्पयत्‌ । दिदे च पृथिवीं चान्तरिक्षमथो स्वरिति । स्परतिश्च- यगान्तेऽन्तहितागेदान्पेतिदहदापान्पहषयः छभिरे तपसा पुवरेमरुङ्गाताः स्वयंभुवा ॥ तेषां य यानि कर्माणि राक्षां पतिपेरिर । तान्येव ते प्रपद्यन्ते सज्यपानाः पनः पनः ॥ दिखा मृदु करे धमराधणाटताटते । तद्धाविताः पपच्यन्तं तस्मात्तत्तस्य राचते ॥ ऋर्षीणां नामधेयानि याश्च वेरेषु दृष्टयः । दावं्यन्ते पसृतानां तान्येवैभ्यो ददात्यजः ॥ इति । ` कित्‌ शक्तभवनबोञ्नम्भणातपरवंपवकालजातानाप्तरोत्तरनन्पनि प्रङ़लयाङ्- ® @ (~ श [तपषानदश्चादः सदथा स्कङूपता स्याददल्यकचयमर्‌ ॥ २१॥ नन महप्रखये ब्रह्माण दीयमानायाः पह्रतेः इतः पनः स्फरणपिल्या- गाङ्ायापाद्‌- स्फ॒तिरनायाः प्रा्चीनकर्मयोगाज्जागरवत्‌ ॥२२॥ स्फ़(परिति। अजायाः पछ्तेः स्फः पुनः स्फुरणं प्राचीनकम॑योगाद्वीजभ्र- ` तजावाहृष्टपपकाजनागरक्त्मसुप्स्य पुनःपरबोधवत्‌ । तथा च प्रकृतितद्रणतच्छ- फ(नामवस्थ द नमाटनमुन्माछनं चेन्दूवदिति फलितम्‌ ॥ २२॥ ४ प्रपदःुं निरथनभाष्यसमेतम्‌ । २१ नन पश्चतन्पात्रारीनां परस्परवरक्षण्यापदाथान्तरता कता न स्यादेलया- शङ्पानं बाधयात- नान्या विरतिषिवेकात्‌ ॥ २३ ॥ मेति । विक्रियते यासा प्िदरतिरन्यो प्रकृतितो भिन्ना नेत्यन्वयः । विवेकाटिचारटषटैः । तथा हि घटच्राकारमापन्नाऽपि मृन्प्देव न स॒व्रणदििः । अत एव श्रतिः-- वाचारम्भणं विकारा नामधेयं मृत्तिकेव सत्यमिति । इत्थं हि सिद्धान्तागमे कायकारणयार मदेऽपि जरतरङ्गवत्कयथंचिद्धद विवक्षयाऽऽभर- याश्रयिमावग्यवहारः ॥ २ ॥. इउदानीमभावं विभजते-- दावभावो संसर्गान्योन्याभावो ॥ २४ ॥ द्वाविति।न हि कश्चिदभावो नाम पदाथः स्वतच्रो वतेते। किं त्वसो सत्ता- विरोधिशक्तिरेब यथा गृहाद्धटापसयनेन तत्र तत्सत्तरोधिनी शक्तिरावि्भ- वति पनस्तदानयनेन ततस्तिरोधत्ते चति ॥ २४ ॥ तच ससगां भावं विभजति-- ॥ क चतुधीऽऽ्यो ध्वसपरागत्यन्तकेवराभावभेदात्‌ ।। २५॥ ` चतर्थेति। तत्र ध्वंसो नाशो यथा घटो श्वस्तो भविष्यतीति प्रतीतिविषयो योऽभावः स प्रागभावो यथाऽस्मिन्धरवलदौ घटो भविष्यति । तेकालिकसंस- गाभावोंऽव्यन्ताभावो यथा नृद्यङ्ग नासि नान्तरीक्षेऽभिशेतन्यः । तेभ्योऽन्पो यः सपगाभावः स केवटाभावो यथा ग्रहे घटो नास्तीति ॥ २५ ॥ सपिक्षो द्वितीयः ॥ २६ ॥ सापक्षोति । सापेक्षः परतिपेग्यन्तरापेक्षो द्वितीयोऽन्योभ्याभावो यथा घो न घटादन्यो बा भेदादिश्चन्देनाप्ययमयुच्यते । स चात्र कपारपेक्षया स्वगतो ग्रहान्तरीपघटपेक्षया सजातीयः । पटाद्यपेक्षया विजातीयश्च प्रतिभासते । अतोऽत्र द्ितीयः प्रतियोगी पटादिरेति स्मतैव्यम्‌ ॥ २६ ॥ स्गप्ययावभिवत्तिभ्याम्‌॥ २७ ॥ सगि । सगोप्ययो सष्टिपिखयावमिषटत्तिभ्यां बाह्लान्तराभिमुखवृत्तिभ्यां तथा च प्रकृतवदा बाहःप्रवणवृत्िस्तदा सगा यदा पनरस्तःप्रचणवाततस्तद्‌ा ऽप्यय इति भव; ॥ २७ ॥ २० | । सिद्धान्तददनि- [१ प्रकृतिपाठे- तज पहाप्रख्यमाद- निमेषाद्विभलयः ॥ २८ ॥ निमेषादिति । निपषासङ्कतरस्फरणादिमखयाो व्युत्क्रमेण प्रयः सखका- रणावस्थानं जगतामिलय्थः। तथा च~ स्वस्वकारणलयक्रपेण सर्वं जगस्मकृतो म्रीयते प्रदृतिरपि तदानीं ब्रह्माणि रछीनेव भवतति भावः । प्रख्यस्य चातु विष्यमाह षिष्णपुराणम्‌- = नैमित्तिकः पराङृतिकस्तथेवाऽऽलयन्तिको द्विज । नित्यश्च सवभूतानां भख्योऽयं चतुविधः ॥ | ब्राह्मया नेपित्तिकस्तत्र यच्छते जगतः पतिः । ` प्रयाति प्राकृते चेष ब्रह्माण्डं प्रकृतौ खयम्‌ ॥ ज्ञानादाल्यन्विकः भाक्तो योगिनः परमारमनि । निदं सदेव जातानां यो विनाशो दिवानिशम्‌ ॥ डति ॥२८॥ अत्र प्रद्रतिपरिणामेन खषिपिषश्वाख्यातत्वादयं भधानवादः. स्यादिदया- दाङ निराकराति- नाभ्रदायाचभ्या प्रधानापादः ॥ २९ ॥ नेति। प्रधानापादः सांखूयश्चाद्धीयभकृतिकारणवादापत्तिनं भवाति ङतो ऽ- मिदायत्तिभ्यां पुरुषात्परधानस्यास्य पृथगस्तित्वविरहात्परतन्रत्वाच ॥ >९ ॥ नन्वदरैतागरृतव्िणी श्चतिः किमर्थं सृष्टदुत्पच्तिमवददिलयत आद- विज्ञये हि सर्गं जगौ जगो॥ ३०॥ दाति प्ररूतिपाठे चतुथः भ्रपाठः ॥ ४ ॥ इति वैया्षिके सिद्धान्तदशैने वेदान्तविज्ञाने परापरतत्व- निरूपणे प्रथमः प्रक़तिषाठः ॥ १ ॥ विह्ञप्नय इति । वि्ग्तये बरह्मणो ज्ञापनाय सर्ग सषटिमपश्चं द्रेतपदर्शनमन्त- रेण. तदपेक्षस्यादवैतपरतिपादनस्य केनाप्यनरहत्वादिति भावः । न पुनर्वस्तुधियेति हेरथः । अत एव शरतिः- न निराधा न चोत्पत्तिनं बद्धा न च साधकः। न मुमुश्षुने वा युक्त इत्येषा परमाथता ॥ इति। अत्र पदृद्विरक्तिः पाठसमापतिं योतयति । शुतिस्मृतिपराणानां युक्तेरप्येकतानतः । तं सिद्धान्तितं तस्मादिदं सिद्धान्तद्शंनम्‌ ॥ ३० ॥ ४ प्रपाठः | निरथनभाध्यसमेतम्‌ । ३१. इति प्रङ्रतिपाठे चतुथः प्रपाठः॥ ४॥. इति वैश्वदेवे भाष्ये निरञ्जनास्ये पथमः ्रढृतिपाठः ।॥ १ ॥ अथ द्वितीयः पुरूषषाटः । त्र भथमः प्रपाः प्रतिङ्गातयो; प्रकृतिं विस्तरेणाभिधाय पुरषे पुनवििष्य बर्णायतुं द्वितीय. पाठमारमते- | सचिदानन्दः पुरुषः ५ १॥ सदिति। तत्र सत्फेनाप्यबाध्यत्वेन काटजयेऽप्येक्ररूपेण विराजमानं प्रस्त । चित्साधनान्तरनिरपक्षतया स्वर्यपकाञ्चपानं स्वस्पिन्नारोापितसमस्तपदाथाव- भासकं वस्तु । आनन्दो निरूपाधिरतुकूखवेदनीयो यथ्चैतस्यवाऽऽनन्द्स्या- त्यानि भूतानि मात्रापपजींवन्तीति श्रत्यक्तः । एतज्जितयात्मकः परुष इययथः। आनन्दं ब्रह्मणो विद्वानित्यक्तिम्त भितेमाजमितिवद्धेदविवक्ष- वेति बोध्यम्‌ । अयमेव ब्रुहखादुंदणत्वाच ब्रह्मेत्युच्यते । तथा चोक्तम्‌ - बुहृत्वाद्‌ बहणत्वाच विष्णाब्रह्मेति गीयते । ननु भ्रदृतिपरिणामनव सव- सिद्धां किं पनः पृरुषाभ्युपगपनेति चेन्न, तस्याः स्वराथिष्ठानपन्तरेण सपनि तुमप्यनहैत्वात्‌ । निरधिष्ठानख्रपासिद्धेष । एतेन विज्ञानवाद; पीवरधिया- मेवेति स॒ चेतम्‌ । अत्राऽऽहुः-- सचचित्मरखं माप रूप पञ्चैवेति चक्रापतति । ` पुतरत्निक ब्रह्मरूपं जगद्षं परदयम्‌ ॥ ` तरयाणगापेकता षिम् प्रतिषिम्ब विगित्रता। सतशिदात्मता षिम्बे जिजामास जडात्मता ॥ चितर्स्मतितिम्बेऽपि प्रतिभाति चिदात्मता । सद्विम्बरस्थाचदाभासादानन्दानुभवो मेत्‌ ॥ इति ॥ *॥ व्रह्मणई स्वरूप्रटक्षणपमिषाय तरस्थरक्षणपाह- प्रणवाथंः ॥ २॥ प्रणमति । प्रणवाथैः प्रणवस्याकारोकारमकरारनाद बिन्द्रास्पकस्यार्थाऽभि- सेयः। तथा च श्रततिः-स्धे बेदा यत्पदमामनन्ति तपांसि सवाोणि च यद्रदन्ति। ` यदिच्छन्तो ब्रह्मचर्य चरम्ति तत्ते पदं संग्रहेण त्रवीम्योमिलेतदिति ॥ २॥ नेतिनेत्यन्तः ॥ ३ ॥ नेष्ठीति । नेतिनेत्यन्तो न तन्न तदिति निषधावधिनिषेधस्य सव्रिधित्या. सद्बापरेरव पुरुष इयथः । तथा हि-- न सदु घटपटादिनामानि दशमा ३२ सिद्धान्तङ्शेन- [२ पृषूषपठे-~ नानि कानिविदपि वस्तनि स्वरूपतो वियन्ते तेषां परत्तलाद्यतिक्षेषात्‌ । यृतङादीनापपि तेभ्यः पाथेक्यं नास्ति तेषां ततसमष्टिरूपत्वात्‌ । भरतान्यपि पञ्चतन्पाजेभ्यो न भिद्यन्ते तेषां वत्परिणापरूपत्वात्‌ । न वा पञ्च तन्पात्राण परस्परं भिन्लान्यप्यदंकारोष्टतिरिस्यनपे तेषां तदुपादानकत्वात्‌ । नाप्यदहैकारः प्र्रतितो भिनस्तस्य तद्विकूतित्वात्मष्ृतिरपि स्वरूपता नास्त्यव तिराभावा- दिमचखात्‌ । नभोनीशिसरङ्गरजतमरीचिकेन्द्रनालादिवत्‌ । तदवधित्वेन यदस्ति वस्त॒ तदेष पृरुषादिषदषाच्यं ब्रह्मस्यवधेयम्‌ ॥३॥ तिकान्तमेदानः ॥ ¢ ॥ भरकेति। जिकान्तमेदोनस्िविधपरिच्छेदश्चन्यस्िषिधमेदश्रन्यधेत्यथेः । तथा ह. नास्यदशतः परिच्छदा व्यापकत्वान्ञ कालता नित्यत्वान्नापि वस्तुतः सबात्पक्रत्वात्र । तथा तस्य `: स्वगतसजाती यविजातीयथ मदो नास्ति निरवयवत्वार्सनातायद्ितीयामावाद्विजातीयवस्तपिरहाच ॥ ४ ॥ तत्स्वरूपस्य मलयक्षाद्रगाचरत्वं सहतुकमाह-- ` निरशुद्िभमो नेयात्‌ ॥ ५ ॥ निरिति । निरशुद्धिपमा निर निष्पमे दरेःभरमे प्रलक्षानमे यर स तथा। त्यक्नानुपितिगोचरो न मवतीलययेः । कुतो नंधम्यात्‌ । जातिगुणक्रियाद्यमा- चात्‌ । अत एव श्रुतिः- नि विकरपमनन्तं च हैतुटष्टन्तनितप्‌ । अपमयमः नाचरं च यञ्ज्ञात्रा पृच्यते बुधः । नेषा तक्रेण मतिरापनेया प्राक्ताऽन्येनव सुज्ञानाय कषेति । ` = 0 स्शृतिश्च - अचिन्त्याः खु ये भात्रा न तांस्तर्केण योजयेत्‌ । प्रकृतिभ्यः पर यच तदचिन्त्यस्य रक्षणम्‌ ॥ इति ॥ ५ ॥ न।ण्यतदतः ॥ > ॥ अत एव त्रणाति। णि स्यानानि जाप्रःस्वप्रसषप्रिरूपाणि स्थटपक्ष्पकां रणसूपागि बाऽत।ताऽतिक्रम्य स्थितस्तरोय इत्यथः । तथा च श्रतिः-- पप. श्वापक्चम शान्त रिवमद्रेतं चतुय मन्यन्त इति । तत्र च दाह्यद्दिपरथपन्िजा- गरेत, बाद्यन्दरियविखये केवखन्तःकरणेशूपलब्िः सवमः, सर्वन्द्रियविटटये केव. र ज्ञानषटरयापरभ्धिः सुष्निः। तत्र विषयाः क्रपारस्यटसूष्पकारणरूपा वेदि- `+ तव्याः । ततश्च जाग्रत्स्व्रसुषप्तयः सत्वरजस्तमोभ्यः क्रपाजायन्ते | जायमानाम्‌ तासु एनः ससरादयः प्रतिभान्ति च । ज्रतछम्रयोस्तु प्रहृतिभूतं तमोऽभिभरय प्रपाहः ] ` निरखनभाष्यसमेतम्‌ । ६३ जायमानत्वात्तयोभिमीरनेन पनस्तदेव तमो गिराजतीति सषक्षिभेवति । तदेबावस्था्रयं मलिनसखानां प्रकृतिसात्संप्चते शद्रप्खानां त॒ स्वतच्री भवत।ति । अत्र पुरुषस्य स्वप्रकाशमानत्रेन पटादिवर्स्करणायीगात्स्थान- तरयार्तातत्वमुक्तम्‌ । अत एव श्रयते-- विज्ञातारमर्‌ केन विजानयादति | समाधा त अद्धेरप्यभानेन सवरावरणवरिखयान्मेधपक्तमातण्डवदसां स्वयमेवा देति। अत पए्ोपदिश्चति श्रतिः साक्षात्कतेव्यश्ति ॥ ६ ॥ संप्रलेतस्थेव निमित्तत्तमुपादानत्वं च प्रतिपादयनाह- निमि "केन (५ दिर तमभ्भिभ्यादितवात्‌ ॥ ७ ॥ निपिचेति । निपतत तदाख्यं कारणं तमभोतिकानापिति रेष । कस्मार भिध्यादिल्ात्‌ । सम तस्यामिध्यानपूत्रेकत्वात्‌ । तथा दि श्र पत-सोऽकापयत्त षह स्यां भरजायेय स रक्षतं रोका खजा इति॥७॥ प्ररुतिश्च प्रतिज्ञारष्रान्तेक्यश्रूतिष्यः ॥ ८ ॥ च प्रह्घततिश्चति। प्रडूतिरूषाद्‌ानम्‌। अत्र हैतुत्रयमाह-परातिङ्गति। तत्र प्राता क समञ्च भगो विज्ञाते सरेषिदे ि्घाते भवतीलयेकविह्नानन सपविज्ञानाथा । ष्ान्तः-यथा सास्येकेन मृतिपण्डेन सवे मृन्मयं तरिह्ञातें स्याद्राचारम्भण प्रिकारं नामप्रयं मृत्तिकेत्येव सत्यमिति । रेक्यश्चतिथ सत्रं खल्ििदरं ब्रह्म सवात्पकं च परर बरह्म ब्रह्येवेदं स्ैमित्यादिः। अत एव भग्वान्स्मरति-विष्टभ्पाहमिषदं कृतस मेक शेन स्थितो जगत्‌ । वासुरेवः सवेमिति । मनुरपि-सवमतपु चाऽ5- त्पानं सवेथताने चाऽऽत्पनि। घमं पहयन्नात्पयाज। स्वराराज्यपाधमस्छ- ताति । प्राणं च--वासृदरेपरात्पकरं स्र जगत्स्थावरजङ्गमम्‌ | आब्रद्मस्तम्ब पयन्तं तस्मादन्यन्न भिद्त इति । ब्रह्मणस्तु पङरतितवे स्वरपायद्रारेण तिवत दारेण वेति वोध्यम्‌ ॥ < ॥ | ब्रह्मणो त्रिचरूगत्रे मोक्रर्मोग्यसं भोग्यस्य च भोकत्वं स्यादिलयापय्- पानं वोषयति- भागादिस्तु सिन्धुवत्‌ ॥ ९॥ भागादिरिति । तुराप्तिनिरासकः । भागो मोक्तत्रभोग्यत्वादिलक्षणः) सिन्धुवत्‌ । यथा खोकर सिन्धोरुरकाटपनोऽनन्यतरेऽपि तद्विकाराणां फनतरङ्‌ ट्ट्व॒ दादी नागित्तरेतरबरिभागः परस्परस छ्पादिटक्षणन्यवदारधापलन्पते तदर- दितयक्रः । एवं च विश्वस्य वस्तुनो ब्रह्माटमकत्वाच्छररीं बरह्माधिकारे मयु स्य प्राणाकाज्ादिश्षब्दस्थापि ब्रह्मोधकत्वपविरुद्धम्‌ ॥ ९ ॥ 0 ३४ ` सिद्धान्तदर्शनं- [ एप्रुषपाठे-- ननु अङ्कषटमात्रः पुरुषो मध्य आत्मनि तस्य कथं परिमाणोपदेश इदयाह-' मानाभ्नायो हदो युवत्‌ ॥ १० ॥ मानेति । मानाश्नायोऽङ्कष्परिमाणोपदेशो हृदो हद याच्टक्षीटरयेत्यथः । युवत्‌ । यथा वंशपवस्यमाकाचपरर्निमा्वद्धाति तद्वत्‌ । तथाच नराणाभव शचत्यधिक्रारात्तेषां हुन्मानेनाङ्ष्माचत्वमुक्तमिस्याशयः ॥ १० ॥ | ननु रुषस्य जगत्कारणते केवरो निगणश्चाकतां चेत्यं चिन्मात्र सदि- तयादिश्रतेः का गतिरित्यतस्तस्य निपधित्ततां विश्रषयति- हेतुः प्रचोदनात्‌ ॥ ११ ॥ हेतुरिति । प्रचोदनात्यकरतेः परेरणात्तथा च यथा प्राद्‌विवाकापात्यादभे- तिष्ठतील्यादिश्रतो सवैगतप्य क, नियोज्ये निष्य्मानान।पेव कर्मणां कर्ता राजेति तद्दि त्यथः अत एव मत्रः-अ रागिपाद्‌। जघना ग्रहीता प्रत्यक्षः स गरणात्य- कणः । इति ॥ ११॥ | [ तस्य दण्डचक्रकुछाखादी नामिव हेतुतां वारयति- ना स्वृस्साददख्पव्वात्‌ ।॥ ३२ ॥ नो इति । सस्मास्स्वरूयतो नो हेतुरित्यन्वयः । कतोऽटेपत्वाल्किवादसंप- * काननदपस्य कारणत्वानुपयीगादिति मावः । अनत एव श्रूतिः-न तस्य कायं करणवच त्रिद्यते न तत्तपश्राप्यापेकश्च दहयते । पराऽस्य शक्ति{चविधैब थयते स्वाभाविकी ज्ञानवखक्रिया चति। १२], ननु पुरुषस्य निटपले कथमपो पङ्कपति व्पापारयंति तस्मै तस्कियतापिति रणाव्ररहारेयाश्ङ्‌पान पनरपि दषएान्तन बोपयति- परयुदिवाऽपयुक्त ॥ १६३ ॥ प्रददति । प्रयद्धातुराय्क्तः व्मापारे व्यापरश्च गणानां मिथः सपक्रः सनिवे ४ दाविरेष। वा।स चक्विन्निमित्तस्य कचिदुपाद्‌ानस्यापि घमः । तथाच यथा सावता न सय कचि्करातेन वा कारयति किंत तदद्रयेन लोकानां ग्यापृत। साप्थ्पृद्धवाति) मरठृतेव्यांपारे पुरुषोऽपि तर्द्दिति भावः । पतदक्तं भवति सवत्र दि देतुकतां पुरुषः सवितृवत्साक्षात्कमी प्रकतिल)कवत्कतत्वं च पुरुपस्य मर्यं स्वरतत्रत्वात्‌ । भरकृपंः पुनग।ण पृरूषत्रत्वाद्रयवहारे त॒ परुषस्य त- द्रण प्र्रृतेमुख्पं राजपेष्यतरत्‌ 1 अत्त एव प्रकृति; प्रधानप्मित्यय्यते | एवं च ‰ १प्रपाठटः | ` ` निरथनम्यसमेतम्‌ । २५ क्प (क्य क्रतं पिबन्तौ सृषृतस्येद्यादिश्चतयोऽपि न विरुध्यन्ते । पुरुषस्य भाक्तमोक्त- त्वादिसभवात्‌ ॥ १३॥ ` नन परुषस्य तथाते रणवोधक्रश्रतीनां का गतिरित्यतस्ताः समन्व-. यति- सगुणाथां गुणश्रुतयः ॥ १४ ॥ सेति । गणध्चतयः सत्यक्रामः सलयस्कस इत्यादयः सगणाथीः सगणब्रह्म {2 ५. वषयाः । तथाच टे बद्यणी परापरे निग्णगणवती निरूपाधिसोपाधिके ` निराकारसताकारे वा वेदितव्ये ॥ १४ ॥ चतुष्पात्‌ ॥ १५ ॥ चतुष्पादिति । चतुष्पाचत्वारः पादा यस्यति विग्रहः । तस्य पादत्रयं जड स्थटम्ष्मक्रारणरूपं, भथवःसखरात्पके चतुधं तु जडातीतं विद्यात्‌ । तथाच श्रतिः स्थूखयग्बे्वानरः प्रथमः पादः) भविविक्तयक्तेजघतो द्वितीयः पादः, आनन्दभकषेतोमुखः पराह्रस्ततीयः पादः; प्रपचापरमं चान्तं श्िवमद्रतं चतुथ मन्यन्त इतं ॥ १६ ॥ विश्वाराडप्यारात्‌ ॥ १६ ॥ विश्वाराडिति । व्िन्वेषु ब्रह्मादितृणपयन्तेष॒ राजतीति विश्वारार्‌ । ताह- ऽप्याराहूरे सचखश्चद्धि विनाऽनुभाव्यत्वायागादिति मावः ॥ १६ ॥ तर्केण सताऽऽप्यः ॥ १४७ ॥ तकेणेति । तरकेणाऽऽपरया चाष्ठायंपालोच्य स्ञ्व्या कलनोपन्यासेनेति यावत्‌ । सता शलविरोधिना । आप्यः प्राप्यः। तथा च तक्रेण विना वस्तुत बुद्धौ नाऽऽरोहतीति तर्कोऽपेक््येत रि ससौ ब्रह्याभे श्रत्यविरोधेनेव काय इत्यभिप्रायः । सतेलयनेन श्लनरुक्रखतर्केण नाऽऽप्यो ऽयमिति सूचितम्‌ । एतेन तक द्विविधः भ्रोतो खोशिकथ तद्धेदात्ताकिकोऽपि तथा। तत्र यः पराधा- न्यन श्रतिपेव प्रतिपाद यत्ति स धाताऽन्यो छांकिकः ॥ २७ ॥। + 2 (. | नेकष्यं शापनदनखवत्‌ ॥ ३८ ॥ नेकष्यामिति । नैकष्यं परूषे पनसः सीनधानं डशापनुत्छेलानविद्यादि- ५९ । किमि ,, =, कन, , 1 १ पश्चकानपनुदतीययः । किमिवानख्वद्थाऽभिनेकष्यं स्वत एव शीतपपन. यति तद्त्‌ ॥ १८ ॥ ३६ सिद्धान्तद्र्शनं- ` [ पुरुषात = स्‌ 9 तदन्यतमन यांगानाप्‌। १९॥. तदिति । तन्नैकष्ये योगानां ज्ञानध्यानेष्वरापितकर्ाण्येकमाज्नावलम्३ धादकत्वारैक्यसंपादकत्वाद्रा योगास्तेषामन्यतमेन ज्ञानेन ध्यानेने्वरार्षिः मेणा वा जायत इत्यथः ॥ १९॥ माजा हि चयाणामितरत ॥ २०॥ पात्रा हति । याणां सिद्टानन्दानां माजरा अश्ना एवेतरत्र यतेष वः इत्यर्थः । तथा च भेष ये सच्चिदानन्दा वतेन्ते ते पतिबिम्बभताप तार्पयम्‌ | >० || | व्यनक्त्येकं तामसे ॥ २१ ॥ व्यनक्तीति । एकं सचिदानन्देष सस्स्वरूपं तामसे पर्बाह्निते दादौ ॐ सीत्यथः ॥ २१॥ | | । पि १ कः द्र वुत्ताद्रयाः। २२॥ दरे इति । दयो रजस्तमसोस्तत्र रजसो हत्तो कामक्रोधाद तपसो वत्ती शोकाटस्यादो टे सचिद्रपे ष्यङ्क इत्यथः । यद्यपि धटो भाति पटो भातीति घटादावपि चिदवभाखते तथाप्य जटत्येनेव न त॒ चिदूपेणति विशेषः ॥ २२॥ अीण्यवदातस्य ॥ २३॥ जीगाति । अवदाद्स्य सत्वस्य ठका विवङ्वेराग्यादां जीणि सञिदानः रूपाण व्यञ्चन्तात्यथः ॥ >२२॥ = तञ्जयाणामितरेतरभद निराक्रोति-- जितेतरेक्षात््‌ ॥ २५ ॥ तरितेति । जिता तरविध्यं सचिदानन्दानां परस्परपार्थक्यमितक्नायवहा दृष्टः । एतदुक्तं भवति-भदकपािविरहे जयाणामक्य विद्रदनुभविद्धम्‌ एतन साचद्‌ानन्दाः प्राताकम्बरूपा एव मद्न्ते सापापत्वान्न तु विम्ब (निर्पाधल्ाद्‌ति छाचतय्‌ ॥ २४ ॥ भक्तेरारम्भात्‌ ॥ २५॥ इति दितीयपुरषपदे प्रथमः प्रपाठः ॥ [ष्णि । र्प्रपाठः]. निरथनभाष्यसमेतम्‌\ ` २७ भक्तेरिति। भाक्तः परुषानुरक्तिरारम्भाद्ारभ्यते यः स आरम्भः कम, यचच स्रवणाश्रप्िहहितपमिह्‌ जन्मनि जन्पान्तरे वाऽ््ितं तस्पादेत्यथः एतेन स्वणाप्रमाचाराननृष्टाये्नां या भगवसरीतिः; पमाभास एव स इत्यव गन्तव्यम्‌ ॥ २५ ॥ हि क्न, | (क इति द्ितीयपरुषपाठे प्रथमः प्रपाठः |` अथ द्वितीयः प्रपारः। वक्ष्यमाणजीवनब्रह्मक्यरक्षणविषयं प्रतिपाद वित॒परादो तस्य सचिदानन्दरूप- परुषस्याऽऽत्पत्वं साधयत्ति- सवान्तरत्ादाता ॥ १॥ सर्वेति । परुष एवाऽऽत्मा भवितुमहेति कस्मात्स्वीन्तरत्वार्स्वषां प्रति पर्यन्तानापन्तवेतित्वाच्‌ । यो नाऽऽत्मा नासो सवान्तरो भवति यथा घरादि- क के रिति केव्ररुग्पतिरेका ॥ १ ॥ क्रिच- प्रप्रमास्पदत्वात्‌ ॥ २॥ परेति। परममास्पदत्रात्परमसलेहाश्रयत्वात्‌ । अत एव श्र॒तिः- मेयः पुत्रा प्रेयो वित्तासेयोऽन्यस्मात्सवस्मादन्तरतरं यदयमास्पति ॥ २॥ {च स्वतोऽभिरुचेः ॥ ३॥ सत इति । स्वतोऽभिरवेः सञिदानन्देषु स्वाररतिकग्रहसिदशेनादिति भावः ॥ ३ ॥ किच- र. स्वानुभवाच ॥ % ॥ स्रेति । सखरान॒भवश्च, अहमस्मि, सदा भामि; भवाम्यहं, स्वतः सखीति समाधिकाखीना वा ॥ ४ ॥ तदात्मलं ग्यतिरेकमुखेन(ण) द्रढयति- न काशो जडत्वात्‌ ॥ ५॥ नेति। कोक्षः स्थूटमर्ष्पकारणरूपो देहो नाऽऽत्मा भवितुमहंति, कस्मान ड- त्वात्स्वतःपरकाशशन्यत्वाद्विनाऽऽश्रयेण स्पन्दितुमप्यनदंलादिति भावः ॥९५॥ . ३८ सिद्भान्तदरनं- [ २पुरषषटे-- किच--ः ` तदभनेऽपि तद्धानात्‌ ॥ ६॥ तदिति । तदभनेऽपि स्व्रसृप्तिसमाधिषु क्रपात्कोशत्रयापरतीतावपि तद्भा- नादात्मभानास्सम्रादो स्थूखादिदेदभानविरदेऽपि तद्भङ्ग तदान नाहमास- पिलप्रतीतेरिति भावः ॥ ६ ॥ क्रिच- विचारवाधवल्यान्नायोपपादानुरूतिषयश्च ॥ ७ ॥ विचारेति । विचारेण बाधालवछागपास्मवलयुक्तेः भवरानुभवाच्च कोशं ¦ नाऽऽप्पेदयन्वयः । तथा हि आसा वं जायते पुत्र इति श्चेतः स्वसि- निव स्वपत्रऽपि प्रेमदञ्चनात्पुतरे षषे नष्टे वाऽहमेव पष नशर बलमु भवाच्च । पुत्र एवाऽऽत्मेद्यतिप्राकरृताः । स वा एष पुरुषोऽन्नरसमय सातश्चपदद्यमानग्रहादतः स्वपुत्र हित्वा नगपदश्चनास्यूखाऽह्‌ कशारहम- त्यनुभवाच शयखशरीरमेवाऽऽप्मेति चावकाः । ते ह प्राणाः प्रजापतिं समदय ब्रयरितिश्चतेरिद्धियाणामभावे शररचख्नायागाक्काणोऽदं बधिराऽ- रमिलयदुभवा्चेन्धियाण्येवाऽऽत्मति परे चावाका; । अन्योऽन्तरात्मा प्राण- मय इति श्रतेः पाणाभाव इन्द्रयचरख्नायागादह ब॒भक्चरह पिपासरखयतरभवाच ` भाण एवाऽऽस्मेलयन्ये चार्वाकाः । अन्योऽन्तरात्मा विज्ञानमय इतिश्रतेवद्ध- रभवे करणदाक्लयभावादहं बोद्धाऽहं भोक्तयनुभवाच्च बुद्धिरेवाऽऽत्मेति बौद्धाः । अन्योऽन्तरात्माऽऽनन्दमय इतिश्वतेः य॒पप्रो बुद्यादीनाप्गाने ख्यद- रनादहमज्ञ इत्यतुभवाचाङ्ञानमेवाऽऽलमा, तस्य च जाग्रति स्वादटए्बश्चान्मनसा योगे ज्ञानेच्छादया जायन्ते, सुषप्रां तु त्टगराह्धायन्ते च। स पुनधितिमखाच- तनो गुणद्खाद्रव्यं धमाधमयोः कतां स॒खदुःखयोर्मोक्ता च तस्य विभत््रेऽपि कमवगाट्धोकान्तरगमनादिग्यवहार इति भाभाकरास्ताकिकाश । भज्ञानघन एवाऽऽनन्द्पय आत्मतिश्चतेः यषप्रो खयातवकायापकाश्सद्धाबान्मामहं न॒जानामील्यनुभवाचा्ञानोपहितचैतन्यमेवाऽऽत्मेति महाः । अप्तदेवेदमग् आसीदितिश्चतेः सषप्रं सवाभावरादहं तदा नाऽऽसमित्यनभवाच गन्यमेवा 55 स्मेति केचन बद्धाः । वस्तुतस्तु परत्यगस्यरोऽचक्षरभाणोऽमना अकत चेतन्यं चिन्मा्ं सदित्पादिपवटश्चतेः तत्रैवं सति करतारमामानं केव तु यः। पर्यलयकृतबुद्धित्वान्न स परर्याति दमेतिः ॥ इत्यादिप्वरस्पतेश्पूतपूवाक्तश्चतियुक्यतउभवाभासानायत्तरोततरोक्तश्चतिय- क्त्य तुभवामपिरप्यालप्र षिद्‌ शनाप्ुत्रादजडवस्तरून चतन्यमास्यतसरेन गगा. पेणाप्रतीतिः । सदःक्तवद्यथा युगपन्यहारे पुत्रा(;ध्वनिस्तद्रदियथेः । सदीक्तां पुत्रादििःस्वने युगपदमिन्याहार एव प्रतिवन्धक! बोध्यः ॥ १० ॥ २ प्रपाठः] निरथनभाप्यसमेतम्‌ । ३९ दिमसेन च घटादिवद्‌ नित्यत्वावगपादहं बद्येति विद्रदसुभवप्राषल्याच तत्तावत्पुजादिशरून्यपयन्तमखिरमनात्म॑व कितु तत्तदवमासक्रं नियशुदधमुक्तं स्वभावं प्रत्यक्चेतन्यमेवाऽऽत्पतत्वमिति श्रति्िरःसिद्धान्तः ॥ ७ ॥ ननु पुतरदे दादी नामनात्मसरे दुतस्तानासलत्येन श्रुति; स्वयं प्रतिपादय: तीत्यत आद- गोणोक्तिर्मस्याय ॥ < ॥ गौणोक्तिरिति । गोणोक्तिः श्ुतिभिर्गोणात्पपतिपादनं मुख्याय प्रधानम. त्मानं प्रतिपादयितु स्थल्दशेनस्यारन्धतीक्षणन्यायेन सृष्ष्मद्शनोपायत्वादिति भाषः ।॥ ८ ॥ इदानीपाद्यानमेव पियरपुपासीतेतिश्रतिसिद्धातमोपास्नाय तदर्थे सरा प्री तिरेति दशेयति- प्रीतयस्तव्छते | ९ ॥ प्रीतय इति । अस्पिन्धनपत्रकटताद्‌। याः भ्रीतयाऽनरक्तयस्तास्ततकृते ` साक्षात्परम्परया वाऽऽत्पा्या एवरेदयर्थः । तथा हि श्रयते-न व्रा अरे पत्यः कामाय प्रतिः प्रियां मव्रत्यात्मनस्तु कामाय सवं प्रियं भवतांति।॥र॥ नन्वात्मनः परमानन्दत्े कथं नासं प्रतिभावीति चेत्तज्ाऽऽह-- कृतश्विदभानवत्सहोक्तवत्‌ ॥ १० ॥ कत श्िदिति । कृताथत्पतिषन्धादविद्याक्रायंरूपादभानवमतीतातपि वित्े- भ कदा ततसतीतिः स्यादियपक्चायामाह- क भि हि तः: ६ तादस्मृतरमभिव्पया्ः ॥ ३4 द्रेतेति । प्ैतिस्मृतेनिसेधसपाधावन्नानकरायैस्य समस्तस्य विस्मरणादमि ठ्याक्ति।नजानन्दस्य भाने भव्रतील्यथः । तथा च श्रतिः-- यदा पचाव्तिष्रन्ते ज्ञानानि मनप्ता सह 1 बद्ध न विचेष्ति त्ाफादूः परमां गतिपति। उक्त च- ॥ न दतं भासते यत्र सायाक्राम कथचन । यत्सुखं भाति तत्रनं ब्रह्मानन्दं चक्षते ॥ इति ॥ सुषुश्निकाखीनपखस्य तु परतिविम्बरूपतमेऽपि परिच््छिनवब्रह्मानन्दत्‌न । तद्‌ नीमङ्नानतरङ्गवि श्येन तस्य तेन सह मेदभानानरैलात्‌ । स्वच्छस्थानन- ४० सिद्धान्तदनं- ` [ रेपृरुषपाठे-- बिम्बपद्‌ । तथा च समाधी जीवसय बरह्मानन्दरूपता, सुषु त तद्धोकतृतेति स्थतम्‌ ॥ ११॥ नन्वेकमेवादितीयं नेह नानाऽस्ति किचनेयादिश्रति रुपक्तवापरल- ञधद्ितीयाभ्युपगमेनालपिलयाद- सापेश्चतवाद्द्वितीयः ॥ १२॥ सापेक्षत्वादेति । सापेक्षत्वादपरूषस्य सचिदानन्दरूपत्वेन तदितरपिक्ष स्वात्‌ । सदसतो्ञानाङ्ञानयोः सुखदुःखयोश्च परस्परसपेक्षत यथेव भासमानत््रा- दित्यः । द्वितीयः परुषादन्यः कधित्पदाथ।ऽसन्माया।दि पद्‌ बास्याऽभ्युपय शति शषः; । अत पएवासदेवेदमग्र आरषीदितिश्चताो मायापरपयायपतदि' त्युक्तम्‌ ।॥ १२॥ क्च - ` । र ककाथश्र ॥ १३॥ खोकिकेति । ीक्िकाथेः प्रमाणप्रमेयव्यवहारार्थोऽन्यथा प्रहव्र(नां प्रल- प्षपिद्धस्य घगरेऽयं पटाऽयपरिल्यादिग्यवहारस्यानिष्पत्तोरेति भवः । तथाच हरत्य पृथगस्तित्वविरहेण बाध्यत्वेन च ताच्िकत्वामावादद्वैतल्वसिद्धिरेति बोद्धव्यम्‌ । अत एवाऽऽहुः- परुषसत्तयंबेदं सस्तावत्यङ्कृतेरपि । सखतःसत्तावहानत्वाष्द्रतत्वे न हि शङ्क्यताम्‌ ॥ इत ॥२३॥ तस्मात्मतीयमानयोनापरूपयोवाजाज निष्पद्मानतवमाह्‌ - गिथव नामरूपे ॥ १४ ॥ गिरीति । गिव वचस्येव नामरूपे विराजतो न तु वस्तुता तिचते इत्यभः। तथा च श्रतिः वाचारम्भणं विक्रारो नामपेगरपिति ¦ एनेन ब्रह्मव्रह्माण्डया- हंतुहतुमद्धातरा न तास्िकः [क त्व।पाथिक एवेति सचितम्‌ ॥ १४। नसु त्वस्यादतत्ये कथमागमो भतमातिक्रादिपपश्चं पमरतिषद्‌ यतील्ाह- दात्या द्यागमव्त्तिः ॥ १५। 1 द्तिभ्य इति। दरपिरयो द्ैत्रासनारिविष्टभ्यस्ननेत्र वोधयितुमित्यथः। भग , मद्रात्त, शास्ञिप्रतरतनम्र्‌ । अत एव काखामावेऽपि सदत सम्यदमग्र आमादर्ल यद्ग्रशब्दमिधान तेद्‌पि काटवासनावन्तं परत्येति बाध्यम्‌ । क्रिच पकरृतिनि- | माखनस्याप काठ्ल्वार्युपगमात्सगादा भनरतेत्रह्मानतिर्‌कऽपि कथंच २ प्रपाठः] निरखनभाष्यसमेतम्‌ । ४१ भेदधियव तदुक्तारयविस्वाद्‌ः । एवं चाद्रेतवाद्‌ कां गुहः कः शिष्यः फ्रि चास्रमिलयादि वितकेविजम्भण किचिज्ज्ञानां भ्रातिभासिकान्यपि व्यवहारद' शायां पार्पाथकवद भान्तीति रहस्यमजानतामेव माहफएरुमित्यवधयम्‌ ॥१५॥ श्रतेः काराणिकत्वपाह- जामयाय वचिरसपाना श्रातरम्बावत्‌ ॥ १६ ॥ जागयांया इति । चिरस॒प्रानां दीपकारपविद्यानिद्रामिमूतानां जागयाय परोहभङ्गाय श्चतिरम्बावन्नननीव वतते । यथा पाता द।घनिद्राभिभूत स्तनपा- यिनि ज्रुषककण्ठताटलकताश्चङ्या तस्य जागराय यततेश्रुतिरपितद्रदितिमावः। अत एवासां काव्यास्मिकाऽपि । तथा च.न्पायः-बदायतं रहस्याय याति काव्यास्पतां श्रातारति ॥ १६॥ इदानीमदेतब्रद्यवोधकश्चतिवाक्यस्याथान्तरपरताशङ्ां निराकराति- नेक्यार्थस्येतरार्थिपयाख्यानात्‌ ॥ १७ ॥ नेति । देक्यायेस्येकयमर्थो यस्थ स तस्येकपेवाद्वितीयं ब्रद्येतिशुतिवाक्यस्येत- राथा द्रताथा नेल्यन्वयः | कस्माद्धिपद्याख्यानात्‌ । जयाणापकमेबाद्रेतीयमेतेः पदानां समादारस्िपदा तदाख्यानात्‌ । अन्यथा पद्‌द्रयोपन्यासवयभ्यापत्त- रेति भावः । तथा च ब्रह्माणि खगतसजातायाव्रजातांयभदवबारणायव त्रिष. दुपन्यस्ता ॥ {७ ॥ किर- प्रकमात्‌ । ५८ ॥ ्) {9 €+ ग्रकरपादिति । पक्रमाद्‌द्तायस्योपक्रमात्सदेब सोम्पेदमग्र आदौ दित्युपक्र म्यादरेतश्रतेरमिधानादिएति मावः॥ १८॥ किच- शया व्याहारात्‌ ॥ १९॥ भय इति। भ्रयो व्याहारात्सने खल्विदं ब्रह्म ब्रह्मवेद सवं नेह नानाऽस्ति 1चनदयादामरद्रतायथतस्मय पएनम्पनरभधनात्‌ । तया चाद्रताथस्यातवि दुगप त्वाच्छलयथसंदेदे श्रुत्यन्तरसंवादस्याथनिणोयकत्वाच भयो व्याहार इति भावः ॥ १९ ॥ करच- निरोधादिविप्रातिषेधात्‌ ॥ २० ॥ नेराधादाति । अत्र निराधा नाशः। जदिनात्पच्यादेगरप्रहः 1 तथा ह ६ ४२ सिद्धान्तदशनं- [ २ पुरुषपाठे - [ +~ श्रतिः--न निरोधा न चोत्पत्तिं बद्धो न च साधकः। न सुमुष्ुने वा युक्त इत्येषा परमाथेतेति ॥ २० ॥ किच--' स्मृतीतिहासेक्या् ॥ २१ ॥ स्भृतीति । सपृतीतिहा तेक्यात्स्मरतिमन्वादिरितिहासो भारतदिस्ताभ्यां यदेक्यपद्रैताथेस्य तस्पात्‌ । श्चत्यथसंदहे श्चलन्तरस्येव स्मृतीतिहासकरपि श्चतिमूलकत्वेनाथेनिणायकलवादिति भावः 1 तदक्यं तु भ्रयः भदरितं पिस्तरशो द्रष्टव्यं च॥२१॥ ऋतंभरपज्ञानां न जाल्यम्‌ ॥ २२ ॥ इति पुरुषपदे द्ितीयः प्रपाठः। अतापाते | ऋतभरपज्ञानाम्रत सलयमव विभतात कऋतमसासा प्रज्ञ बाद यषां ते तेषां नाख्यं जडत्वं बोद्धमयोग्यत्वं नस्तीलययथः । तथा च यषा सन्यातकषाहतंभरा प्रज्ञा जायते तेषां तत्त एव शाक्लार्था हवारो दतपति भाषः ॥ २२ ॥ ॥ इति द्वितीये पृरूषपाठ द्वितीयः परपाठः । केदारस्य मममत < अथ ततीयः प्रपाठः। इदानीं ब्रह्मचेतन्यस्य साक्षित्वादिरूपं वणेयन्नाह- द्व्‌ वावि माटकः साक्षा॥१॥ देव इति । दीव्यतीति देवः पुरूषः स एव मोलिकः प्रतिविम्बद्रारेण मूखपरङृतौ विराजमानः सन्साक्षी साक्षाद्रष्य संनिकषं विनेव परयति स्वयमविकारेतयाऽ- धिष्टानतया च स्वं मासयतीलयथेः। तथा च श्रुतिः-तस्यतिविम्बितं यत्तरपा्षि- चतन्यमासीत्‌ । अत्र सच्छतात्मह्ृतौ पुरषः प्रतिफछ्ति। सचिले सूयेवदिलय- चेयम्‌ ॥१॥ _ ., तस्यैव पनरूपाधिमेदेनश्वरत्वमा ह- ‰ ईशाऽव्यक्तस्थः ॥ २॥ रंश इति। अव्यक्तस्थः पागक्तसच्वमधानप्रकतिस्थो देव इया भवत।त्यथः । _ तथा च श्युतिः-तत्मतिषिम्वितं यत्तदीन्वरचेतन्यमासीदिति। स चेकष्व स्वोपाधिभृततन्पायायास्तथालात्‌ । ननु कथमीन्वरत्वरं बरह्मणो घटते ब्रह्य ` सवेमिलादिश्चत्या तता जगदमिननत्प्रतिपाद्‌नेन तस्य प्रयाजक्रभावायाोगादिति चन । परमाथत वह्यणाऽपृथगाप जगद्‌न्यवहार्‌ मन्नमव मृदा वरव्राद्‌ात्र प्रपाटः ] निरस्नभाष्यसमेतम्‌ । ट परतिसिद्धान्तात्‌ । तस्मादीग्वरजीवजगद्धावा बद्यणो माणावशाद्न्यवहारे- ग्रयामेव मतिभान्तीति सवं स्िवम्‌ ॥ २॥। महस्स्थो हिरण्यगर्भः ॥ ३ ॥ महत्स्थ इति । पदहत्स्थः प्रागुक्तरजःप्रधानप्रङ़्ातिस्थः । तथा च शतिः त्परतिविभम्बिते यत्तद्धिरण्यगभचतन्यमासीदिति । तदङ्ग तु स्पषटास्पए्टस द्भिमान। सपष्मस्पष्वपरिति ्ुपेः॥ > ॥ विराड्हकारस्थः ॥ ¢ ॥ क्रिराडिति । अहंकारस्थः प्रागुक्ततमःप्रघानमप्रक्रतिस्थः। तथा च श्चतिः तप्रतिबिम्वितं यत्तदिरारचतन्यपासांदिति। तदङ्गतु स्पष्ट स॒ तदभिमानीं तपष्वपुः स्थरपारका विष्णुः प्रपानपरूषा भवतीति श्तेः । एवं तदानीं कर माञज्ञानेच्छाकरियाभिमांनिनख्चयो भवन्ति] तथा च श्रुत्तिः-पराऽस्य शक्तिभि- विधैव श्रते स्वाभाविक्री ज्ञानवरक्रिया चेति । बटमिच्छा। अन्रेदं बोध्यम्‌- न्नि्रिधाऽदहंकृतिः भोक्ता सात्विका राजसीं तया । तामसी चेति तत्‌ अभ्यः करभात्‌ त्रिदेहमानिता। जीवे ज्ञानादिके कायमीये शक्तिमयं स्यृतमेति। तत- ्ैकरेव विदषिम्बमतिविम्बमेदेन ब्रह्मादिनाममेदेन च पञ्चधा भवति । तथा चाऽऽदः - ब्रह्मसाक्षीन्वरस्तावरदधिरण्यगभेनाममरत्‌ । बिराहित्येवमाख्याता चिदेकेव 1दे पच्चषति ॥ ४॥ दिोभो ॥ ५॥ च तयोः कषात्‌ सम्टिभृतलिङ्स्ध्रखदे हाभिमानाभ्यां बोध्यम्‌ ॥ ५॥ तन्न हिरण्यगभेस्य दे दा्यवज्रयमाह- जिलिङ्खो दिरण्यास्यः ॥ ६ ॥ जरीति । तरिरिङ्स्ीणि पमराणबाह्येन्धियान्तरिन्द्ियरूपाणि लिङ्गानि यस्यासौ हिरण्याख्यो हिरण्यगभेः। जयाणामवान्तरमेदेन तु पचप्राणदशेन्ियमनोबद्धि रूपसप्तदशणिङ्गकः ॥ ६ ॥ ह्श्वरस्य तटस्थरक्षणमाह- ईडायत्तमायः सर्वज्ञः पूव॑करतीऽटकरो दर पातमत्वात्‌ ॥ अ ॥ डिति । आयत्तमायः सखवाधीनमायः सवेज्गः स सःान्येन विक्ेषेण च ४४ सिद्धान्तशर्शन- [ २ प्रुषपटे- जानाते पूवक्ता छ ।ःस्थात्तटयानापादिकतां । अङ्करो जगदुपादानं, कुतो दयातिगत्वात्‌ । रजस्तप्रास्यामननिग्रतत्वात्सच्ोत्कषांदिति यावत्‌ । तथा च शुतिः-- स स्वायत्तमायः; सवनः छष्टिस्थातिरयानामादिकता जगद ङ्करसरूपो भवतत । अत्राध्यव्र विवदेन्त--सलयकामः सल्यसंकर्प हात श्रतेजीववेटक्ष- णाच या निलज्ञानच्छप्रयत्नशाखा स्र एवरेवर इति ताफ़िकाः । तथाते तदि ~ च्छायाः सवकारणतरन सदव छष्िपरसङ्गापत्तेः कारादषटयोः सहकारितरे च ताभ्यामव सवापत्ता त(देच्छाया देतत््राभिधानानयथक्यापत्तस्तस्य पनः प्रतिमाद्‌ विरहेणापासनायप्रत्तेश् शरीरसमषएयभिमानी दिरण्यगभ एवेश्वर स्तस्याह्वधत्राह्मण माहात्म्यकतनात्सपष्टिभतत्वेन जी ववेरक्षण्याचेति दैरण्य- गभा; । तस्याप स्थलशरारमन्तरण प्रतीतिविरहात्सदसराक्षः सहस्रपादितिश्रतेश् स्थटशराराभिमानां विराडवेति वैराजा; । तथात्वे सहस्रपादादिमत्कीरादे- २१।अरत्वपस्त॒ तस्माचतुयुखव्रह्मवाति पाजापत्या;ः । तस्यापि विष्णोनाभमि- कृपल्जातत्वाद्िष्णुर्‌वाते केष्णवाः; । तस्यापि शितवि्वयं परिच्छनत्तमशक्तत्वा- च्छव एवति सवाः । तस्यापे पुरत्रयं साधापेतुं विघ्रेशाचंनश्रवणाद्विनायक एवात गाणव्ल्याः। तथात्वे भररुण्ड तर।रपांश्वरत्वं कथं न स्यात्‌ । कित्वादि- त्य। द यमन्तेरण सवकमानहत्वादादियाो ब्रह्यतिश्चतेश्वाऽऽदित्य एवेति साराः । यद्यप्चवमन्तयामरणपरार भ्य स्थावरान्तेष्वी रत्व पभ्यपगच्छन्तः सन्ति निम्बाश्वत्थाद्‌(नामापे कुठ्देवतात्वदशनात्तथाऽपि तस निश्चयक्रापेन न्याया गमावेचारिणा तत्र प्रतिपात्तिरेकव । तथा हि- मायां त भङरतिं विद्यान्मायिनं तु महश्वरम्‌ । तस्याव्रयवभ्रतस्तु व्याप सवेमिद जगदिल्यादिश्चतेवसिरेवः सवाप्रल्याद्स्मृतच गराच्टलापातुदावादं।नां सरवे षामेवेश्वरत्वाभ्य॒पममादीश्र- इद्या यस्य कस्य(चचन्तनादपि फलसिद्धिः । तथा च श्रतिः-तं यथा पपात तद्व भवति । स्ग्रति्-ये यथा पां भपचन्ते तांस्तथैव भजाम्य- दमाते। तेत्र तु पूञ्यपूजनादत्कषापकषाभ्यां फटस्यापि तयवेलयवपेयम्‌ ॥७॥ नतु छषटरत्कपापक्रषतवद शनादी शस्य वेषम्यादिदोपो दश्यते टखाकबदिति चत्तत्राऽऽदह- = = = र श्रव वेषम्यनष्ुय न्‌ स्ापक्षवात्‌ ॥८ ॥ | 0 »९ 9 = (क क्‌ क वपम्पेति। वेषम् मेददषटिषटरय निष्ठता ते न स्तः । करस्मात्सापेक्षत्वासा- _. वक्रम्‌ पक्षत्वात्‌ । तथा हि श्रूयते-स्वस्मिनिखानं सकलं जगद्‌ विभावयति भापक्मवशादेतते। तथा च प्राणिनां पूर्वकर्मानसारेण प्रचतनादीश्वरस्य वेष ३ प्रपाठः } निरथनमाप्यसमेतम्‌ । ४९ म्यादिदोषो नास्तीति भावः 1ननु तथाऽपि नियन्तुस्तद्‌।षो दर्बारएव प्राक्तन केमेस्वपि तस्येतर नियन्तृत्वादिति चेत्‌ । उच्यते-तान्यपि तत्पूजा ृषटवश्ा- देवेति कमादृष्पवाहयोरनादित सिद्धम्‌ ¦ पएतेनेन्वरस्यापि सवास प्रत्तिष ध कमसु च प्रयोजकत्वमेव राजवन्न तु साक्षाककतत परष्पवदिल्यायातम्‌ । तथा ष [क हि श्रतिभेवति-एष येव साधुकम कारयति तं यमेभ्यो छोकेभ्य उन्निनीपते। एष ह्चेव्रासाधु कमे कारयति तं यमधो निनीषते । स्पृतिश्च- अज्ञो नन्तुरनी- म, ष {` भ, क, क, म + क >, (१५ शोऽयमातनः सखदःखयोाः । इन्वरमेरिता गच्छेत्स वा श्वथ्रपेव वेति। क, क की त॒था च प्रात्र शस्य परकपवशाज।वस्य तु स्वपरकपानुगात स्थतम्‌ < ॥ इन्व्रस्वरूप निरूप्य जावस्वस्प नचाक्त- जावा व्याषएटस्थः ॥ ९॥ जीवर इति । उ्यष्टिस्थः सावधिक्राश्रयस्थः परिच्छिनरेहाभिपानादीश्वर पएव जीवसंङ्गितो भवतीलयथः । तथा च पङ्खश्रतिः-सवरेजञेशो मायाङेशसमन्वितों न्यषटदिदं मविश्य तया मोहितो जीवत्वमगमच्छरौरत्रयतादारम्यात्कतेत्वभोा- कतृत्मगमज्नाग्रतस्व्मसपप्निमडामरणपम॑यक्तो पर्दी यत्रवददिभ्रो जातो मृत इच करखाटचक्रन्यायेन पररेश्रमतीति । एतेन जीवां मखिनपखसङ्गन कदिपि- तकतुत्वादि मानेव परमातेति सूचितम्‌ । तथा चेन्वरजीवयोः प्रतिविम्बचेतन्य- रूपेणाविशेषेऽपि शुद्धाश्द्धसच्योरूपाध्योरेव भेद द्रशेष्यमिति बोध्यम्‌ ॥९॥ तस्य नामभेदानाह- गद (० (कषप भआज्ञतजत्तवश्वास्यः स्वत्पावच्वाद्‌ः ॥ १०॥ प्रा्ञति । प्राज्ञादय आख्या यस्य स तथा। कुतः खरसविचादेः। व्यष्टिभृत- त्रिविषदेदहामिमानेन कैचिञ्ज्ञत्वारेः।तथा चम्वर्‌ एत्र भाजन उच्यते व्यष्ठिभतका- रणदेहाभेमानेन कि चजञ्ज्ञत्वात्‌ । स च सुष्तिस्थानीयः स्वररूपसुखभाक्ता तदङ्ग तु अनाद्यविद्यारूपमानन्दमयम्‌ । एवं दिरण्यगभै एव तैजप्त उच्यते य्यष्टि्तसूक्ष्पदेहाभिमानेन तेनो पयान्तःक्ररण) पाधित्वात्‌ । स च स्म्मस्था- नीयः सुखदःखाद्यभिपानीहपरखोक्गामी व्यावदहारिको जीरो भवति । तदङ्ग तु प्राणमयादिकाशत्रयारपक्ं पञ्चप्राणमनोबुद्धिदशेन्दिगरूपसप्रदशलिङ्गक- मपर्चाकृत भागस्राधनम्‌ । ततश्च लिङ्ग्‌ दतत्स्थचित्ातिविम्बतद धिष्ठान- कूटस्थताज्रतयात्मकरा जवि; । अयमेव प्रागयानजातत्वान्पानसपत्रत्वनाप्यप- पणितः । तथा विराडेव तरिश्व उय्यते सष्मश्चरीराभिमानमपरित्यज्य स्थूटश- रौरमविष्टतात्‌ । स च जाप्रसस्यानीयस्तदङ्गं तु अन्नमयं कमसेचितं पञ्ची- ४६ सिद्धाम्तदर्शनं- [ २पुरुषपाठे. कृतं भोगायतनम्‌ । तथा च ब्रह्मण एव साोपाधिकस्यापफपिमेदादा वरता दिक्रपेण जीबलत्वमिति निष्कषः । अत एवाऽऽश्नायन्ते तच्पस्यहं ब्रह्मास्म) त्यादयः । तदक्तं द--छकाधन प्रवक्ष्यामि यदुक्तं ्रन्थकोरिभिः। बह सत्यं जगन्मिथ्या जीवां ब्रह्मव नापर्‌ इति| स्वापाधिपुक्तषे्जावां नद्य भूवतलयायासद्धान्तः ॥ १० ॥ | तस्यापाधिपारतन्त्य सहैतुक्रपा तटस्थरस्नात्सतपकषात्‌ ॥ ३१॥ तटेति। तरस्थप्ातच्तटस्थ उपाधेस्ताद्धन्नस्वे साति तत्परिचायकत्वपि ति तद्ध णात्तदायत्तः संपद्यते । कुतः सितापरकषात्सचखस्य दुबछत्वात्‌ ॥ ११ ॥ साष्ठकः संसरत्याज्ञानात्‌ ॥ १२ ॥ सेति। अष्टामिः प्रीभिः सह वनते साश्कः पाणादिपश्चकस्कष्पभ्नतपञ्च ककः मन्द्रियपश्चकज्ञानेन्द्रियपञचकान्तःकरणचतुष्टयां विद्याकापकमरूपपएयेषएकेन यक्त: सन्संसरति कतोऽहं माक्ताऽहमिलयायमभिपानन व्यवहरति । आज्ञा न।ञज्ञानादयपयन्तमिल्यथः । तथा च स्मरतिः पुयेष्टकेन खिङ्न पराणायेन स युज्यते तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च ॥ इति । एष च सति ज्ञानाद्य विना नष्टेऽपि स्थूटशरीरे जीवो न नयति क्रतु जाण दह्‌ विहाय द्‌हान्तर गह्णाति जावापत बात फिंर्रं म्रियते न जीषो भ्रयत इति श्चतव्रास्ास् जणानातस्म्रतन्च । एतनतदप्युक्त भवात-{दरावेध , निलय कालादिनारय ज्ञाननाडषं च । तजाऽञ् घदिशरीरं द्ितीयं लिङ्ग- ` शरीरमिति ॥ १२॥ ¢ (~) > 4 गयु ३न्त्रस्य जावरूपत्व जाव कथ ज्चश्व्ययान स्फरण तद्वादत्यादह्-- संपृक्तेज्ञानेश्वयाभिभवो भस्मनेवाभः ॥ १३ ॥ समिति। संपृक्तेदेहादिभिः सद्छषाञ्ज्ञानैन्र्याभिमयो ज्ञातैषर्योः सर्वज्ञ ताणमाद्ाराभेमवस्तिराभावः कथमिव मस्मनेवाग्रयथा भस्माच्छादनेन वहे. दाहृदाप्ट्यास्तद्रदिलयथेः ॥ १३ ॥ भाविपयासथितश्वेतागणाद्राष्पेणेषार्थम्णः ॥ ३४ ॥ भत । चता जवचतन्यस्य चतागुणाचेतसः स्वापाधिभ्रतस्य सत्वयुणतारतम्याद्धावेपयासः प्रकारतारतस्प बाष्पणव्रायम्णा बरष्पेण रवेर दत्यथः ॥ १४॥ ६ प्रपाठः] निरञ्जनभाष्यसमेतम्‌ । ९७ प्रतनु लिङ्ग स्वरूपमानाश्याम्‌ ॥१५ ॥ भति । लिङ्ग तदाख्यं ज।वश्रीरं स्वरूपमानाभ्यां स्वरूपतः परिपाणः तश्च परततु सृष्मतरम्‌ । अत एत्र तदुपाधित्रेन जीवस्याप्यण॒त्माह श्रतिः- बालाग्रशतभागस्य शतधाक्रलयतस्य च । भागो जीवः स चिङ्ञयस्तदानन्याय कल्पते ॥ इति । तस्य च सृष््पत्वात्पचरणं स्वच्छत्वादपरतिपातोऽप्यषपप द्यते तस्पाददाननिगच्छत्पाशवस्थेनापरभ्यते दाहादिभिः स्थरशरीरस्योपम- दऽपिन तदुपमरद्यते चति ॥ १५॥ अस्मिनेवाष्मा ॥ १६ ॥ अस्मिनिति । अस्मिन्नेव लिङ्गशरीर एवोष्मा तापो वतेत इति शोषः | नह क ¢), ५ + ५५ १ [१ तथा चेतसिमिञ्जीवच्छरीरे यः स्परेनोष्पाऽनभयते स खिङ्गदे दस्यव वोध्यम्‌ । अत एव श्रुतिः-उष्प एव जीविष्यज्छीतो मरिष्यननिति ॥ १६ ॥ ` तदङ्क: प्रात ॥ १७॥ दिति । तदङ्गो लिङ्गदेदयक्तः सञ्जीतरः परेति ोकान्तर गच्छती- लयथंः; ॥ १७ ॥ समद्धः सखस्थः॥ ३८ ॥ समिति सत्वस्थः सखप्रधानान्तःकरणस्थः सम्रद्धः पन्तो भवति सच रजस्तमसामृध्वरमध्याधोचस्थानादिति भावः # ॥ १८ ॥ जीवस्यो पाधिकमेद्‌ टष्टन्तेन दचयन्नाह- ` खवद्रोचिग्यम्‌ ॥ १९ ॥ खपदिति । सवरद्यकस्येवःऽऽ काशस्य पटपटाद्यपापिभेद्वश्ादनेकसमव - भाप्ते तद्रत्‌, नखमेदेन सषदैचित्यं देवरतियक्त्वादिना तद्धमभेदेन चानेकविपत्वे गोणमिल्यथंः । तथाच श्रुतिः--यथा ह्ययं व्योत्तिरालसा चिवस्वानपो भिन्ना बहुयेकोऽतुगच्छन्‌ । उपाधिना क्रियते भेदरूषो देवः षत्रेष्वेवमनोऽयमात्मेति । तथा चाऽऽत्मनः स्वरूपैकत्वेऽपि नानाल्वमोपाधि- कामेति श्रतिविद्रातपिद्धम्‌ ॥ १९ ॥ कमम न न११५१५ ना पिम 0 री १८६) थमजा ककन १२१ १०२ प्रः + अत्रायमन्नःततविवेकः--उन्नमनमन्नत्तिः। सं च जीवस्य परमाथतो ब्रह्यसानिधिरवनतु बाह्यपरिपार्टां । तथात्वे जीवस्योध सनिकपरेविरहात्‌ । तथाच तमःप्रधानस्य प्राणिनः पृणाऽवनाति तमेगणोपसनेनेन रजता व्याप्रियमाणस्योत्रतेरारम्भः, ततः सत्त्वौपसजनेन रजसा व्याश्रियमा- णस्याधमोन्तिः, पततो रजोगुणोपस न॑नेन सत्वेन व्याध्रियमाणष्ये मध्यमोन्नतिः । ततो निन्नेगुण्या- वस्थया विराजमानस्य पूर्णो्नतिस्तदानी सत्त्वप्रक्पैणान्तःकरणस्य बहिरथंमपहायोध्वेगामिच्वा- रिति गामे 1 ८ सिद्धान्तदरशन- [ २ परुषपाडे-- | न गणः स्वास्थ्यं वीधिमद्रत्‌ ॥ २० ॥ नेति। गणेः परङृतिष॑मवैः स्वास्थ्यं स्वरूपावस्थानमासपन इत्यन्वयः ॥ (के चिपद्रत्तरङ्गणाम्बधेरिषेत्यथेः ॥२०॥। जीवस्वरूपमनरूपद््टन्तेन विश्चद यनुप हरति-- | | @ _ _ @ ¢ | | ग्योमविम्बाम्बनीव बीणि ॥ २१ ॥ उयोमेति । जीणि बह्मजीवतदङ्गानि । तथा च ब्रह्म व्योमवजजीवो व्योम भति- बेम्बपत्तदङ स्थटसृष्ष्मकारणरूपमम्बुत्रदित्यथः । तथा हि-यथा सङिख्या- गेन जम्मपाणं व्योमप्रतिबिम्बं व्योमवद्रिकारपरिच्ख्दादिरहितमपि खाटय- प्ान्तादे सछिकधममादधानं तजीषनं यावन्ीवति सछिछापगमे पनव्याम- रूपतापुपेति चिलस्तिक्रिम्बजीवोऽपि शरीरत्रयापयोगेन तथेवति प्रणिधेयम्‌ 1 एतेन चित्तल्तिबिम्बदेहत्रयाणां सरूपं मिथः संपकथ सततमनुसंेयः सुधी- भिरित्यपि सूचितम्‌ । इत्थमेव जीवानां मटिनसखलतवात्तच्छद्धये परक्षावत्तं भ्रयतनः । तथा च यद्र हदि गुहायां चिदम्बरं सततमनुभूयते तदेव कने धानेरुपाधिमरापगमाद खण्ड रूपतामेतीति श्रुर्यवतंसः ॥ २१ ॥ जीव्रस्वरूपममिधाय तस्य जन्मान्तरं साधयत्ति- की क क स्त्यनूक(ऽमिनवशात ॥ २२॥ क ® अ अस्ताति। अनूकः पुवेजन्पासि कस्पादभिनिवेशादत्राभिनितेश्चा मरणादिभर्यं तथाहं प्राणिनां हमान मूतर मूासपेवेत्ति नित्या्िष्मतां तिरथामपि जात- मात्राणामन्तरे मरणभीतिरुदेति । यद्धि भयं तद्निष्टेतुरयमित्यत्मवर विना न जायते। तधा सति प्रागननुमतमरणधमेधरेत्तटि मरणं दुःखहेतरित्यनभवर्सस्कार- विरहेण तदभ्पासजस्वरसाहिमरणत्रासानुपपत्तिरिति जन्मान्तरसिद्धिः । न चानखद्‌ [नायुष्णतादिवःस्रमावादेव जन्तूनां मरणभयोरपत्तिरिति वाच्य फायार्णा सहतुकरत्वनियमाद्धयसामान्यं प्र्यनिष्टदतरयमितिज्ञानस्य कारण- तादचनाच । न हं केनापि घटः सहतुक इल्यभ्यपेय मृत्स्वभावादेश्चान्तरीय- घदात्पत्तिरेति कट्प्यते । नापि मरणधमवजन्पान्तसीयमन्यदपि स्पर्मतामिति वाच्य धृण्यविरष वरना प्रण्द्हनुभ्ूतानां मरणस्येवातीव दुःखपदस्य षिस्पर- 'तद्दुत्वात्‌ । सुपुततिवरत्परजन्मनि परदेहामिमानक्रिरहेण तदेहानुभूनानां स्मरणानुपयागाच ॥ २२ ॥ ३ प्रपाठ; 1 मिरखनभाष्यसमेतम्‌ 1 ४९ अपिच- जातिस्मरताच्च ॥ २३ ॥ जातीति । जातिस्मरतं पूजन्मदातास्परणं यच्च प्राक्तनानां मरतसपनव्या- धादीनामिवेदानौतनानामपि केषांविद्पुण्यविलेषषखन जायते तस्ादषी- स्यथंः ॥ २३॥ ` जन्मान्तरं भरसाध्याद््ं भमाणयति- वैकित्यादपूरयम्‌ ॥ २४ ॥ चिन्यारिति | पैचित्यास्माणिनामुत्कषीपक्रषत्वादिना नानावदशनादपूर्व गु शेषात्मकपतस्कारा येन जीवानां नन्पायुमागा जायन्ते वि ५ | व्‌ तथा च जगत्पतिनाऽपेतवे षम्यदोषटेशेन खज्यपानानां जन्तनामखषा पकषध्पाणां सखदुखादिमतां च वैषम्यानुपपत्तिरिदयद््टसिद्धिरत एवेश्वरम- नक्रम्य श्रतिः सकं जगदाविभ वयति माणिकमेवश्ारिति।॥ २४ ॥ किच- सुस्वापशङ् गा ॥ २५ ॥ स॒स्वापोति। सुस्वापमङ्गासमगादसषश्चिविगमात्‌। तथा च साक्षात्किचन कारः णमन्तरेणाप्यक्रस्मात्सुस्वापभङ्गदशनाक्कायेस्य च सदतुकत्वनि यमाद्‌ लौ ङ्क. देत॒सिद्धिरिति भावः । अत एव श्चयते- सएव मायापरिमादितात्मा शरीरमास्थाय कराति सवम्‌ । वश्रान्नपानादिविचित्रभोगेः स पवर जाम्रत्परितृप्तिमेति ॥ खग्रऽपि नावः स॒खदुःखमाक्ता स्वमायया कटिपतविश्वखाके । सषप्निकारे सकले विर्खीनं तमोभिभतः सखरूपमेति ॥ पुनश्च जन्पान्तरकमयागात्स एव जवः स्वपिति भबुद्धः । पुरत्रय क्रोटति यश्च जीवस्ततस्तु जाते सकटं विचित्रम्‌ ॥ इति । मुस््रापेत्युषलक्षण समाधिमङ्गेऽपि तथा बोध्यम्‌ ॥ २५ ॥ बजाङ्कृरवदावयावासन ॥ २६॥ बीजेति । अत्राविद्रा देदाघ्यापर्बीनरूपा वासना पिथ्णासंस्कारः। तेच ~ ब।जाङ्कुरबद्यथा बाजादङ्करः पनरङ्कुरद्व(जपुतपद्यते तद्रदिलयथः ॥ २६ ॥ सप्रति ब्रह्मजींवयारमेद्‌ पारमायिक्रथपपादयति - वाक्यादप्येक्यमात्नोः ॥ २५७ ॥ ५० सिद्धान्तदरशनं- [२ पुरूषपठे- वाक्यादिति । वाक्यादपि न केवरं बिम्बानुबिम्बख्पस्वात्तखम स्यादिवा- कंपादपि। आत्मनोः परपरालजीवात्मनोरेकयममेदो भेदस्तु मुखतदामातयोरिष व्यावहारिक एवेति सवं निरवयम्‌ ।॥ २७॥ संप्रति पहावाक्यस्याथान्तरपरताशङ्कां निरस्यति- नान्याथः प्राचुयात्‌ ॥ २८ ॥ नेति । अन्यायेस्तस्मस्यादेरथौन्तरं नेलथेः। कुतः पा्चर्ात्‌ । ्ह्यात्मेकपवो- धकपाक्यस्य बाहुल्यात्‌ । तथा दि-त्वमसि भज्नानघनं ब्रह्म । अहं ब्रह्यास्मि। अयमात्मा बरह्म । सं वा अहमस्मि भगवः । अनेन जीवेनाऽऽत्पनाऽनप्रविरहये- * लयादयः । तथा च परजीवयोरेक्यस्य छोकविरुद्धस्य जन्मजन्मोपचितन्यस्त- ` (कपे क~ क, सस्कारस्य ददठन प्रातपदायतुपन्नक्यत्वादपादयाकूारात भावः | ~+ ॥ [#च- दाषात्‌ ॥ २९ ॥ दोषादिति । दोष।दहं ब्रह्मास्परीलाद्‌। श्रताथपरिलागाश्चतकस्पनादि रू - पात्‌ ॥ २९॥ किच-- र । विभङ्ग तत्वोक्तेः ॥ ३० ॥ वथज्ञ इति । विभृन्ञे बह्यन्ञे तत्तराक्तेव्रह्यत्वाक्तेः। तथा हि श्चतिः-ब्ह्म- ५ + + विद्रद्यव भवति बद्येव सन्ब्रह्मप्येतीति ॥ ३० ॥ भवयवन्नातववात्‌ ॥ ३१ ॥ भिद ति। मिदि ब्रह्मनीवयोभेदङतयवङ्नातत्वाचिरस्छृतलात्‌ । तथा हि प भयधर्तेः ॥ ३२। ` भयात । भयश्चतिच्च-यद्‌ा हयवष एतस्मिन्‌ रमन्तरं हते, अथ तस्य भ्यं भवतीति ॥ ३२॥ ह किच-- शषा ॥३३॥ ४ प्रपाटः] ` निरञनम्यसमेतम्‌ । ५५१ शेपादिति । शेषाच्छ तो सदेव सोम्येदमग्र आष्ीदि्युपक्रम्य तत्सं स आला तत्वमसि श्वेतकेतो इत्युपसंहारात्‌ ॥ रेरे ॥ श्रतोपपत्योरप्यतथ्यधीरदेते तर्कपिक्षाग्याम्‌ ॥ २४ ॥ इति द्वितीये पुरुषपटे तृतीयः प्रपाठः ॥ यनम तेति 1 श्रतोपपर्योः श्राखयुक्योधि्यमानयोरप्यदरैते बरवद सवेमिति त १ क वत्प॑नि तकेपिक्षाम्यां वितकोनादराभ्यामतथ्यधीरपामाण्यज्ञानं गृहमेधिना- मिति शेषः । तत्र च कस्यचित्तकेण कस्यचिदुपक्षया कस्यचिचोमाभ्यापिति। दैवमत्र निदानम्‌ । इह खलु यदि जन्मिषु केचन कचिददैततच्चं बुभुत्सम्ति तदा तेषां नन्मजन्मान्तरोपचिततत्पतिपक्षवापसनाभिर्देदात्मवदनवरतदेतानी तः धियां पूर्व न्यायाणेवमनवगाह्नाऽऽप्नवचनषटलो चनेव सधीयसरी तदनुगतत्व- दनुमितारेति शिवम्‌ ॥३४॥ इति द्ितीय पुरुषपाठे तृतीयः प्रपाटः ॥ कमानोतनपेभननयै- अथ द्वितीये पपपाठे चतथंः भरपाठः । ४) ४ इदानीमततीन्धियस्य भावनासोकयांयं विग्रदविकरपनमाह- किछिपतिः प्रतीकस्य भावा्थां॥ १॥ चिङ्कप्षिरिति । परपीकस्याऽऽदि त्यादि रूपस्य चतुभुजादिरूपस्य वा विशृ स्तसरपङृटनुङ्रतया विविधकल्पनम्‌ । भावाथ भावो भावना स॒ एवाथे प्रयोजनमस्याः सा तथा । देदापामिमानिनां व्यपाणति चारन देदात्मनो- विविकमन्तरेण निगंणमावनायामनधिकारादित्ि भावः अत एवोक्तं भग- घता-अव्यक्ता दि गहिदुःखं देदबद्धिरवाप्यत इाति। अत्रायमाशयः-- सावयचस्यावितरेकिनो निरवयवभावनायामवसीदति मनो प्रहापान्तरपति- तस्येव रोचनागोचरमानवतियंग्जनस्तम्भतरुलतादेः । १ ॥ नन्वादिल्या्यारम्बनं यद्रह्म विचतैरूपं तकि ब्रह्मबुद्धया चिन्तयितन्यमुत ब्रह्माऽऽदिल्यादिषधियेति हङ्कपानं प्रलयाहद- तत्र हि बह्पीरुत्कषांत्‌ ।॥ २ ॥ | तत्रेति ¦ तत्र प्रतीक आदिल्याद्यवरयव एव ब्रह्मी; कार्यानतु ब्रह्माण मरतीकषीः। कस्मादुत्कषां निङकृटेसे बोर ेगोरवात्‌ । लौकिकन्यायोऽप्येवम्‌। अत्त एवोपासनायं श्रुतिरप्यादिदयो ब्रह्मेयाद न तु ब्रह्माऽऽदिदय इति ॥२॥ ५२ सिद्धान्तदर्शनं- [ २ पुरुषपाठे-~ $ नन प्रतीके कथं ब्रह्मधी मषितपदहति तस्य जनटत्वादिलयाह- संभाव्योपदेशात्पशचाभ्रिवत्‌ ॥ ३ ॥ सपिति। समान्या परता ब्रह्मधीमेवित्‌ योग्या । कस्मादुपदेश्ासश्चाभ्रि्रयया पञ्चापरिषिद्यायां योषित्पुरुषादावभिषुद्धिस्तद्रदित्यथ!। तथा च परती ब्रह्म द्धः कलपनादूपलादुपदेशेनासौ भवितुमदेतीति भावः ॥ ३ ॥ नन कल्पितस्य पिथ्यात्वात्तेन कथं फरसिह्िरिल्यत आद - भावे वावाऽऽविदेवस्य ॥ ४॥ भाव इति भावा भावनाख्यद्त्तिषेरेषा यश्च पानपरसत्वेनाप्यभिहेतः । हैव देवस्य सगणस्य निगुणस्य वा ब्रह्मण आवितिकाशो बावे्यनेन विना भावोदयादुपास्यसिद्धिनं भवतीत्यपि सुचितम्र्‌ ॥ ४॥ नरस्कदतुमाह- न्मलं हि फटं रोकवत्‌ ॥ ५॥ तादेति। हि यतस्तस्पू स एव भावोप्रृषछकारणं यस्य तद्धावमृखामेदययेः। रोकवत्‌, यथा राके मिथ्याभतादपि रञ्जुप्पादेभंयकम्पपलापनाद्यत्प्यते यथा वेकस्य वस्तुना वियोगे कथित्कन्दति कश्िदानन्दति कथिचोपेप्तते तद्रः्फरपु पासनादिजन्यमिस्यथः। अत एवाऽऽह;ः- भावे हि भगवानास्ते न पाषाण न मृन्प^। न फट भावदहीनानां तस्माद्धावा दहि कारणमप्‌ ॥ इति । एतेनाोपासनायां देचिकादेशप्रखायां बिचारापक्षा नास्ति तदपेक्षा तु ह्यन- वत्पन्यत्रि स्थितम्‌ । पत्दुक्त भवात-कलतस्य पमस्पल्त्रड्‌ तत्र स्यस्व ब्रह्मणां भावनास्फरसिद्धि जां यते । प्रतीकोपासनं त॒ न साक्षाद्रद्यक्रतस्तत्र परती कपरधानत्वेन ब्रह्मोपसजेनत्वात्‌ । ननु सवं खालिद ब्रह्मेयापश्चतिभेः स्भषामेव ब्रह्मत्वोक्तरादिलयाद्‌। यद्रह्यचिन्तन तत्कथं न साप्षाह्ह्मोपासन मिति चेन्मैवं, तत्र बह्म भावयतापप्यङ्गानां तस्स्वरूपभानविरदेण जडत्वेनेव भावनोदयात्‌ ॥ ५ ॥ इदानीं जीवस्य व्यवहारे दलिप्रसेऽपि त्खतस्तदभावं सापयति- नाऽऽभरासोऽपि स्वतो टिष्रो निर्टपत्वाचितो जटाकंवत्‌ ॥ ६ ॥ नाते । आमाप्तथलसतििम्बरूपां यां जीवः साऽपि स्वतः स्वरूपता न लिप्तः । कत इत्यपेक्षायामाह-जिरखुपस्ादिति। चितो विम्ब भरतचतन्यस्य निप ` त्वात्कतेत्वादिसं पगेशून्यत्वात्‌। तथा हि श्चयते-प्रल्यगरथुरोऽचक्षुरमाणा ऽपना सकता चेतन्यं चिन्मात्रं सदसङ्गो ह्ययं परुषः साक्षी चेता केवल निगुंणश्रेति । ४ प्रषः] निरखनभाष्यसमेतम्‌ । ५२ तत्र दृष्टान्तो नछाकरवत्‌ । यथा नलस्य सरिरचाशस्याचश्चर्वतस्मती- यमानोऽपि न स्वतश्चश्चरस्तद्रदियथः ॥ ६ ॥ उक्तमथ हेत्वन्तरोपन्यासेन प्रहयति- प्रतयक्षानमानलिङ्गाच ॥ ७ ॥ प्रलयक्षेति | प्रयक्षं हि श्रुतिः प्रापाण्यं प्रल्यनपेक्षत्वादनुमान स्मृतः श्रयपक्त- त्वात्तथा च चच ताख्ङ्गात्स्मरातारङ्गच्वलयथः। तन श्चतिः-कापच्छन्कस्य कमात घरीरमनुसंञ्वरेद्‌ । ध्यायतीव रेङायतीवेति । स्मृतिश्च भागवती-- अटहंकारषिमृढात्मा कतांऽदहपिति मन्यत । गुणा गुणेषु वतेन्त इति मत्वा न सन्नत ॥ ` इच्छा देषः सृं दुःख संघातश्चेतना धृतिः । एततक्षेतरे समासेन सविकारमुदाहृतम्‌ ॥ इति। अत एव पराणम्‌ू-निगृणोऽपिपरो देवो हयज्ञनादगुणवानिषेति । न च प्रकृतिने कजीं नवा धपमाधमाद्याश्रयः परिणापित्वाजडत्वद्रा ृूदादिवदि त्यनुमानवङादात्मन एव कतृत्वा्यभ्युपेयतामिति वाच्यम्‌ । शाख्विरुद्धानुमितेः पपाण।(भासत्वस्य वक्ष्यमाणत्वात्‌ । तथात्वे तन्मते परुषादेरपि परिणामित्व- जदत्वपरसङ्गाच्च । तथा हि--एष परिणामी जदो वा भवितुमहति गणवचा- न्मदादिबदिति ॥ ७॥ अत पव जीवस्य कतेत्वभाक्वृत्वादिग्यवहारस्यावियापटकतमि्युप- सहर ति- तर त्ान्यघ्यस्रपत्‌ ॥ < ॥ हत।नीति। हत्तानि मरमाणप्रमेयरूपाणि टीकिकानि वैदिकानि च व्यवहार लातान्यध्यासादध्यासों नाम परत्र परावभासो यश्चानादिकार्पारभ्य विरसति तस्मादद्धबन्तीयथंः । अत पएवाऽऽह श्रतिः-शरीरजयतादास्म्यात्कतेत्वमो क्तुतरमगपत्‌ । सलत्यादरते पिथुनीं करोतीति । इत्थमेवाऽऽतमनः कतेत्वाद्‌मा- यिकत्वेऽपि तत्सवं कुहकौ वेन्वरः स्वयं जानाति प्रकृष्टपखतराव्‌ । जीवस्तु त मह्यति पड्िरसनच्छत्वादिति पय॑वसिताथः ॥ ८ ॥ ` तदीक्षा वै सर्वाथा ॥ ९॥ तदिति । तदीक्षा प्रकृतिप्रुषयोराखाचनं सवाथा सव रिक आपुष्मिक- श्राथेः प्रयोजनमस्याः सा तथा । तदवयवभरतत्वाजलगतापिति भावः । षैर- जानयारीक्षामन्तरेण केनापि सवाथसापनं भवितु नाहेतीलयथं दातयति । तत्रायं निष्कषः- द्रवेव पदार्थो परुष; सचिदानन्द्‌ात्मकस्तदाभासथ । त्र क ~ भि ५४ सिद्धान्तदशन- {३ यू।प्‌ ( (ष सदाभासो नहः ¦ स च द्विविधः परकृतिविकृतिमेदात्‌ । षिष्धातिः पुन सदशी विसदशी च तना ऽऽद्याऽव्यक्तपहदहंकाररूगा । द्वितीया पञ्चत खिलप्रप्ारिमका । एवं चिदामासधतुधा साक्षोश्वरदिरण्यगभीः दात्‌ । तथाऽऽनन्दामाप एक एव । यदि तव्‌ाभासाः सचिदानन्दा नस्ता क्रमादसदज्ञानासखशख्या भवानिति । अत्रातक्ताश्च ये बाह्या ग्राह्या न्यायादिसंमताः दरव्यगुणादितद्धमाः अतीनामविरोपतः ॥ ये त॒ भावा जगलत्र सन्ति चतिविरोधिनः। आभासा एव ते पाज्ञेन प्राह्याः परमाथेतः ॥ हित्वा चिन्तामणेग्रूटा विन्वविद्यानिषेः श्रतेः । देषीमथ्रभिकां बाता रमन्ते हन्त छोकषिके ॥ ९॥ क्रीवा दयत्राप्रत्यपिनः ॥ १०॥ छीषा इति। अत्र परकरतिपुरुषवातोयां ये ह्वीवा विज्ञानविकरास्त एः (न) १ (न धना न वन्वास्यवा मवयारति शेषः| १०॥ ॐ (क तत विचारहषन काऽप्यनुषपपातच्ारत दश्चयनाद- नवे षिन्नो देव्यङ्कशायी कसतीक्षणात्कस्रतीक्षणात ॥ 5.१ इति पुरुषपाठे चतुथः प्रपाठः ॥ ४ ॥ दति षैयाप्तिके सिद्धान्तदशने वेदार्तविङ्गाने परापरतन्व- निदख्पणे द्वितीयः परुपरपाठः ।॥ २॥ विज्ञो विचारकुश्छो देच्यङ्कलायी मह्ममायाक्रोडावस्थायी नेल एव्मारत्रेलनुतरतनात्य कृतिषु पवता यापिल्यथः। कुतः, कष्टतीक्ष णन कमायादशनात्‌ । अयमाश्चयः--यादि कुरृफिनो मायाया लोके विचि र्त्र स्वात्ताईं किं बरह्मणा मायायास्तन्न स्यादति मनास्वितत्रम्‌ ॥ १२१ इत पृरुषपाठ चतुथः पपार; ॥ ४॥ जकेषययकेकनेभमयोयोे क ण, =, । ८५, (> रति वेश्वदवे भाष्यं निरञ्जनास्ये द्वितीयः पुरुषपाठः ॥ २ ॥ अथ तृतीयो मुक्तिपठः। तत्र अ्रथम्‌ः प्रपाडः। १.प्रपाठः] ` निरथनमभाष्यसमेतम्‌ । ५५५ भरतिपुरुषा कमणापपाद् जीवस्य परपरयाजनं प्रतिपादयितु ततीयपार. पारमते- ` मक्तिहि परमर्थः ॥ १॥ मुक्तिरिति । दिरत्र तिवगभ्यो पृक्तः परमायेतां द्योतयति | नन यदि पक्त परमपुरषाथेतेव नासां कुतः पूतवदे श्रयत इति चत्‌ । उच्यते - वेदिक परवतमा- नानामादो तन्पाघुयांवगमानहत्वान्न तस्मिस्तदयतारः ॥ १॥ पुक्तिखरूपं निरूपयितमिच्छन्नाद्‌। बन्धं निरूपयति - ~ संप्रेपो बन्धः ॥२॥ सामेति सपरेषो देहाद्ाभेमानः। तथा चाविदारञ्ञ्वा देहायाछने संबन्धो वन्धः | यथा गुणमयीं रजञ्जः स्वभावचश्चर तुरगमाकरम्य स्तम्भे बध्राति न २ ~ भ, [ किष ^. (र ५ सस्ता तदान स्वभावेन विचरितुपरहेति तस्य तद्धन्धनेन स्वभावास्फरणाच. हद्‌ विद्याऽपि जिगुणपयी नििप्नमात्मानमाकूप्य शरीरत्रये बधाति तदेव देहा भिपानरूपवन्धनेन स्वरूपास्फरणादय्प्रोऽप्यात्मा संसरति । तथा दि श्चतिः- [(&। ¢ न ग ` ¢ (~ दारीरत्रयतादार्स्यात्कवंस्वमोक्तृत्वमगमत्‌ । स्मृति -निवघ्राति महाबाहा देहे देदिनमव्ययमिति । सोऽप्याध्यासिक एवाऽऽत्मनां निरेपत्वादिति तखम्‌ ॥ २॥ # पक्तिस्वरूपपाह-- तदत्यन्तप्रलये स्वरूप्स्थानं कैवल्यम्‌ ॥ ३ ॥ तदिति। तदत्यन्तप्रलये तद्धन्थनस्य निषत्तो भूताय पनः कास्मिन्नप्यनुद्धतर। स्वरूपावस्थानं ब्रह्मरूपणद सावः । तथा दि श्चयते--तदहूद्याहमिति ज्ञाखा सषेषन्परेः परपस्यते। ज्ञात्वा चिव शान्तिपत्यन्तमेपि । एवमेष संप्रघादोऽस्मा च्छरीरात्समरत्थाय परं ञ्यातिरूपश्षपद्य स्वेन रूपंगाभिनिष्पद्यत इति । सषतां कारणदेहाभिमानाननितेधप्तमाघा च तद्धन्यननिष्टत्तावपि व्युत्थाने पनरूद- यान्न गरक्तित्वपसङ्गः । सा च जीवति विदेद्‌ च जायते। तत्राऽऽद्या जीवन्पुक्ति हितीया तु चिदेदमुक्तरिव्युच्यते । तथा चश्वतिः-दुःषेनालन्तातरेमुक्तश्चरति अथ संपत्स्य इति । तत्र च जीवन्परक्त प्रातिमास्तिकत्येन द्तभानमस्ति विद्‌ हपक्तौ त तदपि नास्तीति विशेषः । तथा च बविम्बभरतस्य ब्रह्मचतन्यस्य न घोन वा मोक्षः । बन्धमोक्षं त तत्तिदिम्बम्रतस्य जींवच॑तन्यस्यव ५2 ९ तस्यापि ता व्यावहारेकवेत्राति (नष्कषः ॥ २३॥ ५६ सिद्धान्तदर्न- ` [ ६ प॒क्तिपठे- तदुपायं पृबपूवोपेक्षयेवोऽज्ञम्भमाणमाह-- कर्मतदर्षणसाधनविचारसाक्षाकारादियापायाना- ^ ह्‌ | म्॒तरोत्तरोपजननात्‌ ॥ ४ ॥ कर्मेति) अत्र कपाणि स्ववणीश्रमोक्तानि नित्यनै मित्तिकानि। तद्पेणं तेषां कमेणां नाह कतरी भ्रल्यवत्करोमीत्येवेबुद्छे श्वरे स्थापनम्‌ । साधनं विवेकादि ` चतुष्टयं नित्यानित्यवस्तुषिवेकेदामुत्रफलङमागविरागश्षमारिषरसंपन्पुपुक्े लेव रू- पम्‌ । विचार आत्मतच्छङ्गानोपायः अरवणपनननिदिध्यासनरूपः । साक्षात्कारो ४ ५, (~ = ब्रह्मात्पक्यस्यापरोक्षभानम्‌ । अविद्यापायो देहाच्रात्पमत्वजगःसत्यत्वज्ञाना - पसरः । एतेषापुत्तसोत्तरोपजननं क्रमेणाऽऽविभावि; । तस्माद#ैवस्यमिलय- न्वयः; ॥ ४॥ तन्न प्रतिबनिि द्रयति- र ह तसज्ञा चच ॥ ५॥ , द्वतेति। दैतसंजञा रतस्य ब्रह्मातिरिक्तस्य संज्ञा सद्यत्वेनाबधारणं चेत्तिन कवटय।मलयथः ॥ ५ ॥ दितीयाद्धि भयम्‌ ॥ ६ ॥ तर हेत॒द्ितीयादिति । हि यस्ाहितीयाद्रस्तुनो भयं ससारवबन्धनं भवती (रय &@~ $) त्यथः । तथा च श्रतिः-दितीयादरै भयं भवति मलाः स मृत्यमाम्मोति य इह # (9 नानेव पयतीति ॥ ६ ॥ वै । नन्वाहमनां देहे सदैव विराजपानलात्कुता न स्वरूपभानपियाद- र क भ. न॒ तखोद्धाऽऽश्टिष्टैः ॥ ७ ॥ नेति । आछदेरज्मयादिको रेवि मिश्रणास्तखोद्धा स्वरूराविमावो न भव- तात्यथः। तथा च परतिविम्बात्पको जीषाों देहस छेषाद्विम्बथतं यत्स्वरूपचेतन्यं तन्न परयताति मः ॥ ७॥ स ष 1 ष्टेषो रसात्‌ ॥ < ॥ (क 9 संशेषो दे्ैरात्मरटेपो रसाद्विषयात्रागात्‌ ॥ ८ ॥ | ठेथिस्यमितिनिज्ञासायामाह-- मन्थरः सत्वात्‌ ॥ ९॥ मन्थर इति । सशा्छमद्पसल्याहिंसाप्तमा्ततिकात्‌ । मन्थरः शिधिलः ति क्ष तस्तर ॥ १ प्रपाठः ] निरञ्जनमाप्यसमतम्‌ । ५९७ संछेषो नायत इत्यथः । तथा च सेयममृरस्य वैदिककमेणः सर्वस्यैव र 9 = न, (~ | क. 9 क, क 1 &4 १ तारतम्येन तत्सं छशेयिटयजननयोग्यता.ऽस्तवेति वदिदेश्चापगोचरः ॥ ९ ॥ ` शुभनन्मिनां त्रिधाधीमातील्याह- क ® ९ # , ॐ थ १ शंयुधीध्यानसांख्ययोगाथा ॥ १० ॥ ह पिति । शयुधीः शुभवीजिनां बद्धिध्यानसांख्पयोगाथ। ध्यानादित्रयगो चरा तत्र कस्यचिद्धयन कस्यचित्सां रपे कस्यचि योगे धौः मतिभातीत्यथः। अत एव भगवान्स्परति- ध्यानेनाऽऽत्मनि पश्यन्ति केचिदात्मानपात्मना । अन्ये सांख्येन यागेन कमयोगेन चापरे ॥ इति । अत्र ध्यानं तेटधारावद्‌ विच्छिन्नपल्ययः सांर्यमिमे सचरनस्तपांसि गुणा एते तद्यापारा अहमभ्योञन्यः साक्षिभ्रतो निर्य एतं चिन्तनम्‌ । योगां भगवदपणदुद्धय।ऽनुष्ठीयमानघटनरूपत्वम्‌ ॥ १० ॥ विवेकोऽकांऽध्यासतमसि ॥ ११ ॥ विवेक इति । विवेको देहादातमनः पायेक्यभानम्‌ । अध्यासतमस्यवध्यासो देहात्मभानं स एव तपस्तस्पिन्नको भानुखि तदपसारकल्वादिति भावः। १ १॥ सप्रति विवेकारस्तरूपाविभावं दशेयति- = क न. | तदतश्वत्पानभास्ाऽन्वयान्पा्पाम्‌ ॥ १२॥ क क क [प । दाति तृतीये मक्तिपठे प्रथमः प्रपाठः॥ १॥ तद्रत इति । तद्रतो विेकवतगैत्यानिमांसतः भत्यगभिन्नचित्स्वरूपविकाशः । क (कके भ ० व ५ कृतोऽन्वयान्याभ्यामन्वयन्यत्तिरिकाभ्याम्‌ । तीं च क्रमादात्पदेहयोधथथा-स्वभे स्थलदेहस्याभानेऽप्यात्मनो भानमन्वयः। तज पनरास्मनो भाने स्थरे हस्याभानं उयतिरेकः । तदङ्गं च स्वग्नोत्थितस्य स्वमे रथादिकमहपदराक्षमिति स्मरणम्‌ । एवं सषपरां लिङ्कदेदस्याभानेऽप्यात्मनो भानमन्वयः 1 तन्न पुनरासनो भाने छिङ्गस्य भान व्यतिरेकः । तद्िङ्ग च सप्रात्यितस्य सुखमहमस्वाप्सं न किचिद- वेदिषमिति स्मरणम्‌ । तथा समाध कारणदेहस्याभानेऽप्यात्मनो भानमन्वयः । तत्र पनरात्मनों भने कारणस्याभानं व्यतिरेकः । तद्धिङ्ग च व्युत्थितस्येता- चन्तं कालमह समाधिमानभूषपिति स्मरणम्‌ । तथा च जडदेदत्रितयादारमनः €^ ५ (क 9 क (~) (^ ॥ पाक्य सति पड्म्बुवरस्स्वस्वसूपं प्रतिभातीति भावः। ,. , . . [4 की, < ५ | - 1 ५८ 'सिद्धान्तदशन- मु तथा च श्रतिः-यथा मुञ्ञादिषांकवपा्मा युक्ला समुदुतः . शरीरत्रितयाद्धीरः पर ब्रह्मव जायते ॥ एतदुक्त मवति-- साक्षात्का राप्पूवं देहामभानं प्रयक्षरूपं तत्पाथक्यन्ञा स्वनुमिलयात्मकरं तैमिरिकस्य शङ्क पीतसितत्वधावत्‌ ॥ १२॥ इति ततीये माक्तपाठे प्रथमः प्रपाठः। १॥ ययाम 8. अथ ततीये मक्तिपाठे द्वितीयः भपाठः॥२॥ धहूतङ्गापनायं विषयभेदमाह - पकोऽपि क्टपेः ॥ १ ॥ द्िपेति । एकोऽपपर्थो द्विषा भवति। कुतः कतेमनःकस्पनाच्था घटो बर्हि न्पयस्तथाऽन्तरे मनोमयस्तत्राऽऽ्यः प्रमाणेनाव्रभास्यो द्वितीयस्तु कूटस्थेना विशेषः । तथा च योऽन बहिरेक एष भतीयते सोऽप्यन्तरे भिद्यते यथा मांसमय योषित्पत्तिपत्रादनामिति॥ १॥ तेत्र मनोपयस्य बन्धहेतुखमाह-- विष्टम्भी मनोमयः ॥ २1 किष्म्भीति । विष्टम्भी प्रतिरोधी मनोमयो मनकदिपितो यथा स्वमादं व्याघ्रादावरससरेऽपि तस्मादभयादिभाति। यथावा सत्यपि द्रे बन्धवेर्मा श्रत्वा शोचति मृतेऽपि तस्मिन्ननानन श्ोचतीति ॥ २॥ र(रेमप्राप्नो बेराग्यस्यासाधारण्यमाह- मलमतर्षः पराचः भरतीच्यावर्तकमासत्योः ॥ ३ ॥ प्खपिति। परा प्रातिषोम्येना्ति गच्छतीति परागन्तःकरणं तस्य प्रतीि परमात्मनि, आवतेक्रमासत्योः प्रल्यावतेनक्रमसंनिष्योपृकं निदानमतषं वैराग्यमित्यथः । तथा च चेतो निसगेतो बदहियखस्य निरोषद्रारेण परात्म न्याम शनस्तत्सनेधा चातषा नदनामाते मतः ॥ ३॥ कुतोऽसौ जायत इलयाह-- ` दाषक्षाभ्पासत्‌ ॥ ४ ॥ दापेति। दोपेज्ञाभ्पासादोषाणां सततदरशनात्‌ । अत.एवात्र यदि दोपषदश् नमरन्तरणः कस्मिश्चिदतषां दश्यते स तदाभास षएवनत वस्त॒ता वेराग्यामे त्पवगन्तव्यस्‌ ॥ ४ ॥ .. के ते दाष इलाह - र प्रपाठः} निर्न भाप्यसमेतम्‌ । ४४ कः मः भ टोस्यवेरस्यजन्मजरारोगात्ययतापा दोषाः ॥ ५॥ रस्येति रौस्यं विषयाणां चाचरयं न्वरत्वमिति यावत्‌। वैरस्यं शेषविर . खता जन्मादितापा जन्मजरारागालययेषु दुःखानि ते तथा। अचर जन्मनि तपो गर्भवासयोनिनिःसरणाभ्यामेवं जरादिषः गङितपलितादिभिरूह्यम्‌ । अतं घ्वाऽऽह श्रतिः-- परीक्ष्य खोकान्कमेचितान्ब्राह्यणो निधैदमायात्‌ । अथ र क ० 4 [के क [4 = कि, ॐ क (. भोगस्य नन्वरत्वादिदोष पररयत्यपि नरे न कथं टहयते वेराग्यमेति चेत्सदयं न रयत प्रतिबन्धकस्य भोगादष्स्य सद्धावाव्‌ ॥ ५ ॥ भङ्धन्तरेण दोष दश्चेयन्नाह- परियं रोत्स्यतिस्वम्‌॥६॥ ` प्रियापिति । अत्र भियं यद्धनपत्रादिक तत्स्वपात्पानं रोत्स्यति निवध्रीया- द्रादायेष्याते बे्यन्तथ्रेतणजथः । तथा हि श्रति;ः-स याऽन्यमाटमनः प्रिय व्रवाणं व्र षासियं त्वां रात्स्यतीति | ६ ॥ समरति परमाथसपत्ति दक्षयति- शमायह सषड्त्प्राववात्‌ ॥ ७ ॥ शमादि रिति । क्षमादिः श्मदमोपरतितितिक्षा्ठपाधानभ्रद्धेति षट्को गणः सपत्समृद्धिकरः । कुतः, उत्पुषित्वादुध्वगतिक्चाटत्वाहूद्यपनिधिप्रापक्रत्वा- दिति भावः । अन्न बदहिःसम्रद्धकरस्त कनक्ररत्नव्रनितादिः सप।द्‌वाऽऽपाततः स्फरनपि परमाथता न सपद्रिपदाकरत्वादिति दिद्योतिताथेः ।॥ ७ ॥ बाद्यान्तात्रभास शाताष्णवत्‌ ॥ < ॥ बाह्येति । बाष्लान्तविभासे बाह्यार्थान्तरात्पनोादी पनेच्छे सीतोष्णवन्मिथः प्रति. ्रन्दिन्यौ तयोरेकस्यां बृहितायानन्या हपतीति भावः । एवं बाह्मान्तरभिया- वपीति बोध्यम्‌ ॥ ८ ॥ नार्थं भियं ज्यायः सपक्षवात्‌ ॥९॥ ` नेति । अर्थे बदरि परि सख ज्यायो नेत्यन्वयः । कस्मारसापक्षलवा- त्सखान्तरापेक्षत्वात्‌ । विषयमेकं भञ्ञानस्य मनस्तः पुनाविषयान्तरङिप्सया धाबपानलवादोति भावः । अत एवोक्त- वि ॥ि यच्च कापसृखं लोके यच्च दिव्यं महत्सखम्‌ । तष्णाक्षयसखस्थते नाहतः षांडनक्नां कराम ॥ इते ॥ ९ ॥ ६० सिद्धान्तदशेन ` [ ३ गुक्तिपट ~ अपिच- ^ अ त | ¦ गेट अरि, क 4. ~ | लों च योगिकलात्‌ ॥ १० ॥ खोखपिति । खोरपनित्यं प्षणस्थायीत्यथः । कसपाद्यागिकत्वाद्विषयेन्धिः यसषपकेमात्रस्थायित्वात्‌ ॥ १० ॥ विरसं वीयंवन्मनः पर्णत्वात्‌ |! ११ ॥ विरसापिति । विरसं विषयतष्णारदितं वीयबद्रखीयः। कुतः पणल्रासवा- क पतत्वादत एवाक्त--वंराग्या्पणतामति पनानाश्चाअ्रशानुगपिति । एतन तृषितस्य मनप्ो पिषयत्ृष्णया सकोचिततवेनाल्पतखोद्धावनानदेत्वान्न वीय- वत्तेति स॒ चितम्‌ । अन्न विरसस्य मनसः पृणेत्वोपन्यासात्तन्मनस एव पराणिनस्त- थां नान्यस्येलपि सिद्धम्‌ ॥ ११॥ पराक्तृष्णजो जडा वाव ॥ १२॥ तस्पात्परागिति । पराक्तष्णजा बाह्याथानुरागिणा जडा वाव गुग्धधिय एव नतु पीरा इद्यथः । तथा च श्चतिः-- पराचः कापाननुयान्ति बाखास्ते मरत्यायन्ति विततस्य पाशम्‌ । अथ धीरा अपृतत्व विदिल्ा धरत्रमधरषेष्िह न प्राथयन्ते ॥ अत एवोक्तम्‌- रागो िङ्कपषोधस्य चित्तव्यायामभमिषु | कतः शराद्रखता तस्य यस्या्निः कोटरं तरोः ॥ इति । यस्तु तच्वविदापप्यतुरागा हर्यते स तदाभास एव तद्विषयस्य बाधित त्वात्‌ ॥ १२॥ धारणा बाह्मव्रराग्य हतपाह- ( जाङ्गले ह्यर्था विवेकिनाम्‌ ॥ १३ ॥ जाङ्गुङाति । हि यस्पादर्थां बहिर्विषया विवेकिनां विचारद्शं जाड्गरों गरख्वद्धातीं यथः ॥ १३ ॥ तेषामेन्धियकं युखं दुःखमेवेति सहेतक दशयति- प्राखयात्सुखं दुःखमेव सर्व॑म्‌ ॥ १४ ॥ पराखर्यादिति । सर्वं साम्राज्यटकितललनासङ्गाधत्थपपि सखं दुःखमेव विप करिनमित्यनुप्रतते । कुतः पभाखयातत्त त्रस्यत्‌ । तथा च सुखेऽपि वैषयिक रजोन्तर्मिभ्रणेन क्रिमप्येक्रं प्राखनं प्रातिकूल्येन भासतमानमस्ति यन्मनसिभ् रवायभ्रयत ॥ १४॥ | ९ प्रषठः] निरञनभाप्यसमेतम्‌। ` ६१ : 4 | © € | = क, ५, ह ^ (~ (५... क | ईदान सवानथगृलस्य कामस्य भोगेनोपरातिनास्वीति दशेयति-- ` < ` बिना नेतरि न्यासाननोपशाम्यति रसः | स्वादेहैविपेवानटः ॥ १५ ॥ विनेति । नेतरि सवेज्नता त्तिरनादिवाधः स्वतन्रता निलयमटप्ररक्तिः । अनन्तशराक्तेश्च विभाोविाधिज्ञा षडाहुरङ्गानि पदेष्वरस्य ॥ | इ्युक्तसवेज्ञतादिमतीनष्वेर । न्यासात्तप्येव कपोणि भृलवद्‌ई कयोमी लेव बद्धा स्वकतेत्वफखपणाद्विना स्वदे; सेमोगेः केव रसो विषयाभिरषो नोपकाम्यति । तत्र दृष्टन्तो हविषिदेति । अत एवोक्त स्पृतिपुराणादां- ` न जातु कामः कामानापुपभोगेन श्राम्यति ।' हविषा कृष्णवर्त्मैव भूय एवाभिवधेते ॥ इति ॥ १५ ॥ नापुवेमद्वेतादगवाद्रा ॥ १६ ॥ नेति । अद्रताद्धितीयवस्तुरदितबोधादगवार्सकतत्परहितबोधादपवमदषठं हाभपञ्चुभं वा बन्धहेतु सस्काररूपं न जायत इयथः । कितु द्रैतकतेस्वभानयो- रत्रियेव निदाने तत्कायं्वात्‌ । अगत्रादिषद्रेतवेषासमथस्येति वाशब्दो ( (अ धोतयति ॥ १६ ॥ विरहाथोनध्याऽऽकरस्तापाशस्याः ॥ १७ ॥ विरहेति । विरहार्थानुध्या विर्दोऽभावोऽपुकस्य यदस्ति मम तु तन्नास्ती- ल्यादिरूपोऽर्थो विषयस्तयोरनुध्या चिन्तनं तापाशंघयोदुःखामिखषयोराकर इत्यन्वयः ॥ १७ ॥ ध्ोव्येऽप्यादिष्ठस्य दिष्टे मा स्मारो इसितानाम्‌ ॥ १८ ॥ ध्रोग्य इति । आदिष्टस्य गुरुशाखापटिष्टस्य ध।व्पेऽपिं शत्रा मभतत्कः तेव्यमेतेतिनिधितत्वऽपि दिष्ट फकप्ताधनयोग्यस्मये मा स्मारः स्प्रातन मवाति। केषां दुरितानां पापिनां तत्स्थृतां दुरितमेव प्रतिकूखामिति भावः । तथाच यद्यवरपकायतावधारणेऽपि दिष्टे न स्मयते तदा तत्पसन्य दुरत्मटुपोय तद पनुत्तये यतितय्यम्‌ ॥ १८ ॥ न प्र्प्‌ | ( स्वरसानाप्ेरतृप्यन्तो यन्त्रवत्‌ ॥ १९ ॥ स्वेति । स्वरसानापः स्वरूपयखानास्वरादनाद प्रतप्यन्तो मोगसुखेः प्रकर्षण तश्चिमखभमाना जन्तवो यन्त्रवद्घटिकाकृष्टकवर्परि भ्रमन्ती; । एतेन ६२ सिद्धान्तदशंनं- [ ३. मुक्तिपदे भञ्यमानेरपि विषये; परितप्निविरहादात्पाभिरपित सखं न वस्तुतो भोः त्थपिति सूचिम्‌ । तथा चसृषं हि द्विषि योगनं स्वरूपं च तत्राऽ‹ विषयसंनिकषाजायः द्वितीय त॒ स्वात्मानुमव्रादषभासते । अन्न याप्रत्स्वरू सुखं नाऽऽपरुवन्ति तावञ्जन्तबां घटिका कण्टक वतक विदुध्यं कचिचाधा गच्छ निरन्तरं भ्रमन्तीलयथंः ॥ १९ ॥ देहाभिमानिनो जराजन्म रणरागादेरवशयं भागान तापत्रयाद्िमृक्तिरि दृशयति- न साङ्गस्याप्रियाद्विमोकः ॥ २०॥ नेति । साङ्गस्य दे हाभिपानिनोऽग्रियादुःखत्रयात्‌। तथा दिश्रयते-न दह शरीरस्य सतः प्रियाप्िययोरपहतिरस्तीति ॥ २० ॥ न पिषिक्तं पृक्ते ॥ २१ ॥ वेचिक्तं दे ह्यात्पृथद्षतपात्ान पृक्त स्पृशति नाप्रियप्रिलथेः ५ | श्रयते- अशरीरं वाव सन्ते प्रियाप्रिये न स्पृशत इति।२१॥ रगज्नषिज्ञयोः काकोलूकवत्‌ ॥ २२ ॥ इति त॒तीये मुक्तिपटि द्वितीयः प्रपाठः ॥ हमिति । अज्ञविन्नयोः सचिदानन्दस्वरूपानभिज्ञाभिङ्गयोद्दषठिः काको ५ © प टुकवद्त्र काकस्य दृष्टिं तत्रो टूङकृप्य यत्र पुनरुटर स्य न .तत्र काकस्यः तद्त्‌ ४, ॐ (५ क, = ( तथा च प्रदा जगद्द्‌ परयात वरतवरका तु तन्न परयत मरषात्वनव्रधारणात्‌ ( कि पव विवर्म स्वस्खरूप परयात फएूटस्तु तन्न पपात ज्राचचक्ुविहनित्वाद्‌ भावः ॥ >२२॥ इति तृतीये तथ (क ॐ = कि (न मुक्तिपाठे द्वितीपः प्रपाठः ॥ अथ तृतीये मुक्तिपाठे तृतीयः प्रपाठः। इदानीं जगतो मिथ्यालं सय॒क्तिकं परतिपादयिष्यन्नादौ तस्य वासनोपक सतत्वं बोपयति- 9 क ८ = क क्टप्ता ह्‌ सभस्तामरत्‌ ॥१॥ क्ल्इति। हिः श्वतिप्राषिद्धों विद्रससिद्धो च। कपः करपनया कतः सगेः सृष्ट पपथ्चः कमेव तेमिरवन्नेत्ररोगविशेषेण दृर्यमानद्विचन्द्रादिवत्‌। तमिसेण जम्भ ब पाठः ] निरनभाष्यसमेतम्‌ । ६३ अतवेतारादिवद्रा। तथा च जीवेशावभासेन करोति मायाचाषिध्ाच । सेव भवतीतिश्वल्युक्तपायाद्रतजीवेशाम्यां कृत्सं जगत्कर्पितं भवति । चेश्वर दृक्षणादिमवेशान्ते जीवस्तु जाग्रदादिविमोक्षान्तं कसपयति । तथा ग यन्त-तद्‌क्षत बहुस्यां प्रजायेय, अनेन जीवेनाऽऽत्मनाऽनपचिर्य [रूप व्याकरवाणि, एकर सन्त बहुधा कल्पयन्तीदयादयः। कल्पना चाऽऽबि- क्म मानुषी च तदुक्तम्‌- अतास्मस्तु तदाकारटत्तिः सा कटपनेरिता । यद्यविद्यामते भाति तदेषा हाप्यतापिक्रा ॥ या प्रातिभासिकं सृष्टिरिषाऽपि कल्पना स्पृता । काचिदविद्यया सा च मनोमा्रेण काचन ॥ इति॥ १॥ स तपपश्चस्य जनमादिक य॒क्लया निरूपयति- = क, न्मादिमदवेशिष्ठचात्‌ ॥ २॥ ज्मेति। अत्र जन्मादि साध्यम्‌ । आदिना नाश्रादिषपाश्हः। कुतो वेशिषयादि- ऊ तवादणवखात्करियावखात्पत्तावन्खाद्रेयथंः । अत्र यद्यद्रणादि विशिष्ट तत्त- मादिमदषटगदेवद्न्न जन्पादिमत्तद्रुणादिमन्न भवति यथा सत्तेति व्याप्तिः । [क्षणं त्रयपादादह्यम्‌ । नन्वाकश्चं निदं निरवयवत्वास्सत्तावदिदयतुपानं इ णमिति चेन्न शब्दाद्‌ व्यभिचारात्‌ नापि विभुत्वात्तजित्यं प्ररमात्मवदितिं ख्ये तस्य परममहत्े मानाभावात्‌ । तदनेकते मिथःसेस्थानानहैताञ्ञ्या ज्देन्तरीक्षादित्यादिश्चतेध ॥ २॥ तदनुमानं पवरदेतृपन्यासन द्रहयति- सारमितेश्च ॥ २॥ स्नारति । सारमितेरा्तवाक्यात्‌। तथा च श्रुतिः-अतोाऽन्यदातम्‌। एतसाजा- ह भाणो पनः स्परन्धियाणि च। ख वायञ््योततिरापः परथिवी विश्वस्य धारिणी दिका । नन्वाकाञ्चवस्सवेगतश्च नित्य इतिश्वुत्या गगने नित्यताय्यस्तविति न । आकाशस्य तथाते सत्यपमथैव तत्पाप्टया तजन सवरगतनित्यपद योवै ठ ्याप्ततेः । तेन सवेगतो निलयश्चाऽऽत्माऽऽकाशचवन्निरवयवो निपा वेति ६यः। लोकदृष्ट्या वा तदुपमाख्यानम्‌ । तननित्यतादिन्यवहारस्तु सवेव्यापि [ऊयातिस्तिषएन्ति पेताः सदेतिवन्नन्यापक्षया व्यापित्वेन देवादीनामपर- इ क्तिवतपखपकाटपयन्तस्थापिस्वेन च बोध्यो न त्वाकाशस्य परमाथान र ५, ६४ सिद्धन्तदर्शन- [ ३ मुक्तिषाठ-- स्यताश्रस्ति | तथात्व बायाश्रन्तर्‌क्षं चतद्‌पृतमितिश्रुल्या वायोरप्यनश्वरत्यं भसङ्गासागुक्तश्ुतिजातातिर।पटुरारत््राच । अत पएत्राऽऽगमः-आभृतसंु स्थानममृतत्वं हि भाष्यत इति । एवे च जीवापेतं वाव किठेदं मियतेनं ज।वा ।प्नयत इतिश्ुत्या ज।वस्य यदपरस्रकौतनं तदपि ज्ञान[दयपवन्तस्था वयित्वन समाधेयम्‌ । तस्य नवर न्तकरणद्पणहृतप्रातिविम्वरूपत्त्रात्‌ || ज्ञानघन एवेतभ्या भ्रतभ्यः समृत्थाय तान्येवानुत्रिनहइयति न. मेल संज्ञाऽ. स्त।तिनुते । तस्माज्जोत्रानामनादित्पेऽपि विनाज्ञः संभवति प्रागभाव । रचत तन्निरुपाधिस्वरूपाभिमरयण पारमायिकमपि तन्निलयतादिकमामिदित- वल्य्रराधः; ॥ २ ॥ | इदानीमस्य जगतो मिध्यात्वमपि साधपरति- मृषा चेन्दियकताव्यतिरेकायन्तवसखेषयः ॥ ¢ ॥ ` मृषा चति । जगन्मृषा स्वावष्ठानप्त्तया सत्तावन्कस्मादिल्यपेक्षायां हेतत्रयम पन्यस्याति- एान्दरयकत्वात । दान्द्रयक्तं सान्नादिन्ियग्राह्यलम्‌ । अत्र यदह न्दरयकरे तत्तन्मृषव स्वामपचशुक्तेरूप्यनमानाटिमवित स्तिमानार्दन्दमण्डलग. वचनगराद्वित्‌ । यन्नव तज्ञ सत्तावत्परमात्पवद्रेति व्याप्तिः । अव्यतिरेकं उपादानानातिरकः । अ(चन्तवच्च जन्पविनाशशाित्वम्‌ । अत्रापि पूवैवद्व न्याप्रन्नेया ॥ ४॥ ` ब्रह्मातिर्क्तस्य मिथ्पात्वमुपपाच्च तत्पुनवलबद्धेतुमदश्चमेन द्रढयितुमाह- युताश्नायाच्च ॥ ५ ॥ शुतेति। शुताघ्रापात्‌, शरुत्युपदेशात्‌।तथा हि-पायां त पङ़ृति वि्यात्‌। नेद नानाञ।स्त कचन । इन्द्रो मायाभिः पुरुरूप ईयते । एकर सर. वहुधा कटप- यान्त । वाचारम्भण्‌ विक्रार नामधेयमिति । अत एव किपिच्छन्कस्य काना- पात युतातराप जगान्पथ्यात्वावेवक्तपव किमिच्छन्नित्युक्तिः। यदि च सल्यप्य. ` नक्ृछे श्रतिवचसि सरक्तव्यातुग्रह व्याभचारशङ्का केषांचिदुतपद्यते ति तानचतनव्वितायतु कः उक्नातीति तुष्णीमाव एव समीचीनः ॥ ५ ॥ नतु जगता म्रथ्यात्वे कथं तेस्मरतीतिमेवतीति चेन्प्षाऽपि प्रतिभातीति खाकरकदृष्ठन्तेन परतिपादयति- न्पयनचिति मररीचीवत्‌ ॥ ६ ॥ धान्धयेति। पान्धया इष्टचरपरेण चिति ब्रह्माणि परात्परे । एनदेतद्वियदादि- ए ३ प्रपाठः1 निरञ्नमाष्यसमेतेम्‌ । ` ६५ जगत्‌ । मरीचदद्रापिरदमा भाप्तमानं यजं तदत्‌ । नन्विहाध्या प्रत्यक्ष एव चिषये ददयते नाप्र्यक्ने कथमसतां ब्रह्मणीति चन्पेवं प्रलयक्षागाचरेऽपि ज्याच । सङनींहिमादिदंश्षनात्‌ । तस्य यत्साप्षादपरोप्राहेतिश्चलया सदेव प्रयक्षरूप- त्वाच। नत तथाऽपि प्रागविद्यमानस्पाऽऽयोगन संभवति श्ाक्तकादां प्रास स्येव रनतादेरारोपदशेनादि ति चदुस्यते--श्चपोत्पत्तः प्रागपि तदस्त्येव षर भरचाहस्यानादिस्वान्पायायाः सवेबीजपयत्वादपटनपटनपरा यस्त्वाचर्युपानष- रिषिद्धान्तः । अथ यदि सांख्यताकिकादिनये प्राणिनापहं ददा स्थूखा गारा गतिमानिल्यात्मनि देदादिमत्ताभानमनादिना केनापि दोषणाध्यत्स .. द्ाक्नोति कि तेन ब्रह्मणि जगदूबुद्धिमंवितु नाहतीत्युमयोमिदान राजति भनसि मनस्विनामिति ॥ ६॥ तन्मृदास्वमङ्नानदशायां न स्फुरतीति दशयन्नाई-- तथ्यमावियकानां स्वपत्स्वाम्रवत्‌ ॥ ७ ॥ तथ्यपिति । तथ्य सत्यं भासते जगदिलयथः । केषापावे्यकानामविद्या्र- णाददानां किमिव स्वपर्स्वाय्नव्त्‌ । स्वपतां तस्कालीनप्रप्चदत्‌ । तथाच यथा मृषाऽपि वर्तु स्वपतां स्वपे तथ्पपेत्र प्रतिभाति तद्द विद्यानिद्राक्रान्ताः नामिदं जगदिति भावः| तथा हि धुयते--यत्र द्रेतमिवं भवति तदितर इतर त्पश्यति यत्र स्वस्य सर्मपा्मेवामृत्ततकेन कं पद्रमेदिति | उक्तं च- देहाःमप्रययो यदसपाणतसत्रेन कर्षितः । क, कर, @ ठोकिकं तद्दे वेदं भमाणं त्वात्पनिश्चयातत ॥ इति ॥ ननु जगद रीकतवे छोके तेन कथं भोगो निष्पद्यते । न हि मृगतृष्णोदकेन पानावगाहनादित्रितुपहतति । नापि रज्ज॒पर्पण दष्टो भयते कञथिदिति चदु ८्यते-भोग्यपतत्यह्वनिश्चय एत्र भागे देतुने खुं मागा वस्तुसत्तापपेक्षते । स्वमादावस्षलपि विष सुखदुः तादिजन्पदशंनात्‌ । मृगतष्णादो तु स्नाना- दिकाठे भ्रान्तिविगमान्न तथा भवितुपहतीति । तथा च सति प्रातिभासिक. मपि जगदषिष्ठानविज्ञानविरदेण पारमाथकमिव व्यवहियते छाक्रैरिति तद्रथावदहारिकमुस्यते ॥ ७ ॥ ज्ञानाोदयेऽपि परारब्पक्षयपयन्त मह्यपाणसापाधिथान्तेने निष्ठत्तिरिति दशयति -~ ९ | क शः ६६ सिद्धान्तदशेन- [३ मुक्तिषः कः विदां वाप्रारब्धात्तेमिरिवत्‌ ॥ ८ ॥ विदामिति। तुशब्दः पूववरक्षण्यद्योतकः । विदां कृतात्पप्ताक्षात्काराणाम् ¢ आप्रारन्धाद्यन कमणा शरारपत्पद्यते तलारब्य तद्यावत्‌ । तिमिः दह्खादिरयं शुङ्ठादिमानिति विजानतामपि तिमिररोगाणामन्यथाप्रतीतिस्तद्रि भातीलयथः । तथा च ज्ञानिनां स्वरूपत्ननसद्धव्रेऽपि व्यवहारदशायां तत ्षात्कारविरहाद्क्षपक्षक्तिः प्रभवति कितु तच्छक्त्या तदानीमामासस्वं दरतभानेऽपि स्वरूपसरस्मरणान्न क्षतिः । तदित्यमध्यासवादस्य श्चस्यपपत्तिषिः द्‌ यृभवसिद्धस्यापि कवचन्नन्दावेधान चेत्तदपि नास्मतें जगन्पिथ्यात्वोए दशस्य ज्ञानाधिकारहनिानां भ्राहृतानां मरतिकङ्‌खत्वात्‌ । श्वपाकादीनां स रादिवदिलत्यवधयम्‌ ॥ ८ ॥ सप्रति बहिः प्षममाह- सयर्मपभ्यत्तद्रतिरन्यायुष्याण्युन्माषवादाकचषाम्‌ ॥ २॥ सयपाते। संयमः प्राणेद्धिययोविधिवनिग्रहः । पथ्यं निदानोक्तमाहार्यम्‌ सद्रात्तः साधुजाविकरा | शाख सत्स्तरमावः। एतान्यायूऽ्याण्याय हितानि । कस्मा दुन्मपित्वादुद्धात्ित्वात्‌ । केषामचिषां तेजोविशेषरूपाणां यान्तिकरशक्तीनाग्‌ तथा च देहसंधारगीनां गुणशक्तानां यथावत्सापञ्जस्यापादकत्वादायष्या? सयमादोनि पूरपू्वत्कषकरमेण भवन्तीति भावः । अत एवोक्तम्‌- पथ्यानां शाखवतां नराणां सदूष्त्तिभाजां विजितेद्धियाणाम्‌ । एववधानापिदमायुरत्र चिन्तयं सदा उद्धयनिपवादः ॥ तव्‌ याञ्यतामू-यथाऽदरचखपुन्पीलितिं काटेनाचिरेणेव शुष्येदेवमिःं वपुर प्राणन्दरियग्यापारेण। तद्व पुननिमीलितं चिरेण शष्येदेवं संयमेन । वैधो १वासकृच्छ्ाध्ययनव्रताद्‌ानामापे तदन्तमात्रः ॥ २॥ तस्मिश्वात्कान्तिर्मियतेर्दीपिदत्‌ ॥ १० ॥ तास्मानाते । तास्मश्चाचिषि सत्यपि । उत्क्रान्तिः प्राणस्य देदलययागः त भवतति शषः । कृता नियतेरन्ुभकम विशेषात्‌ । दी पवद्यथा दीपस्य सत्सखपि बलविारसदषु जावनोपायषु भचण्डवातादिना नाशप्तद्दिलरथः। तदुक्त म्‌- वट्यधारसतेहयागाद्यथा दीपस्य संस्थितिः वराक्रियाऽपि च टष्टैवमक्रारे प्ाणसंक्षयः ॥ इति । तवा च द्‌। हना नियतेरेवासंयमापथ्यादावपि मव॒त्तिर्जायते । एव॑ च सायनः मरारुपतितधमाधमा स्यामजपानां विशिष्संख्यागपादायैव नायने। ३ प्रपाठः ] निरञ्जनभाष्यसमेतम्‌ । ६७ तत्र सयमादमतामृष्वस्तताचुत्तक्राना दोघक्रानवे तस्जपसपात्ः स्यात्‌ । अन्यषा ते छखघपपस्ा कारुनति न एिधातरं विसादः ॥ १० ॥ आयष्यष प्राणायापस्य प्रचरलमाह-- (दप प्रः प्राणयांगो वििवद्धानविष्ठम्भी ॥ ११॥ भ्र इति । विधिवद्यथाशासम्‌ । प्राणयोगः प्राणस्येडापिङ्खयाः सचरतो यागः सुषुभ्नायां स्थापनम्‌ । यच्च पूरकरेचकापक्षया तदनपेक्षया वाऽनु यम्‌ । केमूतां दानावेष्टम्मां देहषारकाणां स्षयावराषीं पष्ठः प्रागुक्तसयमेः घत्तमः ॥ ११॥ कृत इयाह- तद्धारो हि जीवनं मृतिस्तूत्कमः ॥ १२॥ तदिति । हि यसमात्तद्धारस्तस्य प्राणस्य धारो धारणं देहे स्थित्य- नृक्रुग्यापारः । उक््रमो देहत्यागः । प्राणस्योतक्रमे रिङ्गस्याप्युलक्रम- स्तद्धीनत्वात्तस्य सरघापिपस्यव सरघानाम्‌ । तथा च श्ुतिः- प्णस्ते- नसा युक्तः सहाऽऽत्मना यथासकरिपितं लोकं नयतीति । प्राणनकार्स्तु भ्राणप्रबाहमेदादेदितव्यो यथा प्राणोऽधःस्रोतसा हस्या प्रबहुन्न चिरायते । उद्या वह पानस्तु चिरेण स्थातुपहतींति ॥ १२॥ तस्य नेसागिकगतिप्रकारमाह-- स्वतः सकिष्कगतिः ॥ १२ ॥ स्वत इति । सकष्कुनां साविवरमादाय द्रादशाङ्कङिपरिपिता गतिः प्राण स्येययथे‡ । अन स्वत इति श्तेव्यापारभेदेन तन्युनाधिक्षसे च बोध्ये ॥ १३॥ =, ५4 प्राणगता्धिस्तास्पमिधाय तनेप्तगकमाजाप्ख्यामाह-- [वघव्या षदूरूतः ॥ ३४ ॥ विधस्यापिति । विषव्यां पटे । तथा च--वरिधर्ी व्याप्य षटसंख्यगय- भिधानादिवानिज्ञं षट्‌शताधिकेकविकशतिसदसवार पराणो नासाभ्यां वहतीति भावः । तदुक्त च- षट्शतानि दिवा रात्र सदस्वाण्येकविंशतिम्‌ । अजपानामगायत्रीं जीवो जपति सवेदा ॥ इति ॥ १४॥ भिदि हासश्चच्यु्यासाद्धगद्रा ॥ १५॥ सिद्धिद इति। हासः प्राणगतेविस्तारस्य बारसंख्यायाश् क्षीणता 1 तिद्धिद्‌+- + ~ सिद्धान्तदशन- ( ६ परक्तिषाठद- सुरिपपासानमिमवनेरज्या णिमादिदायकः। स चेञ्यभ्यासादरेदान्तोक्तश्चप्रणम- नन (नाद्ध्यास्रनावतेनात्‌ । हेटाद्धठयागात्पतञ्जखिवरण्डाद्यक्ताजजायत इति रष. । पतदुक्तं भवात -प्राणानरापनाऽऽत्पन। गृह्यञ्चक्त्यन्पाखनाद्राचत्रफ व्छावमात्र भकात । वाशब्द राजयागानहस्यवहठयाम इति दधति ।॥ १५ न तद्भखीणि पञ्चानाम्‌ ॥ १६ ॥ नंति । पचानां यदिप्रातिक्षिप्रकाग्रानिरुद्धानां चित्तावस्थाविकषाणां मध्ये जीणि भृढक्षिप्तवि्िप्नानि तद्धुः भागुक्तपाणनिरोषस्थानं नेलयन्वयः। ततन म्रदणुद्रक्तन तमपा द्रेषादिप्रादय)निरवपिपरपीडादिरूपविरुद्धद्त्येषु दुःखस्ताथनव्रेषयेष च नियतम्‌ । यच्च सद्व कृत्याठृत्याविवेकिनां रष पञ्चाचाद(ना तत्यकतिकानां महिषादीनां केषाचिन्पतुषाणां च । क्षिप्र मुद्रिक्तन रजसा कापादिप्राचयात्सुखदुः्खसाधनेषु पेरितम्‌ । यच्च सरैव देत्यानां तलपङतिकानां चान्येषाम्‌ । विक्षिप्तुदिक्तन सत्रगुगेन ज्ञान्तिपराच यात्छेदसाधनविरतिपूंकानन्द साधनेषु चन्द स्पशं रूपरसगन्धादिष्मरेव नियतम्‌ । यच सदेव दृवानां तसखहृतिकरानां चान्येषाम्‌ । शेषयास्तु साचिकपरि णामभेदयारकाग्रभूमिकायां यों यागः स संपङ्गाता यः पननिरुद्धभमि काया साञ्सप्रज्ञातः सपाधमवताति बध्यिम्‌ ॥ १६ ॥ संभरति सवाथेसाधनं समाधि निवक्ति- स्यर्यक। नक्त पमाः ॥ ३७॥ कि ध्येयैकनिभासो ध्येयेकस्य ध्यानव्रिषयमात्रस्य निमी निशयेन मासन मस्माद्धावना ख्याचित्त्रत्तिविश्ेषात्स समाधिरिलयथंः । तया च श्रुतिः- यदा पावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिध न भिचेष्ठते तामाहुः परमां गतिम्‌ । तां योगमिति भन्यन्ते स्थिरामिद्धियघारणामिति। उक्तं च योग. शास्रे -तदेवाथंमाजनिमासं स्वरूपशुन्यमिव समाधिरिति। एवं च स॒षपावन्तः करणस्य प्ययाकरारद्रत्तिषिरह्रक्ष्यपाणनिदिध्यासने च ज्ञानज्ञेयज्ञातरूपत्रि प्रटाभानसद्धवात्ताञ्यामयमन्यः। स च द्विविधो बाधस्पाधिनिरोषसमाधिश्च। तत्राऽऽश्रो नेति नेच्युक्तरीौत्या जायते । द्वितीयस्तु- यच्छदराख्नपो मरा शव्यक्तरीत्याऽऽविभंत्रति । तथा च~अाधसमाधां ज्ञानयोगिनां निरोध्माध। ध्यानयोगिनापधिकारः । तत्र चान्तःकरणस्य ध्येयाकारेणावस्थानान्न देहः सषपिवरत्पतति । अयमेव ज।(वस्य तुर(यावस्थत्यच्यते। मन्ता ब्रह्मण्यवस्था नमात्र तु ब्रह्मसमाधिगाणः स च स॒करो प्रख्यसपायिप्ाधको पहानथान्पू् कश्च कबद्धन्यः ॥ १७॥ ६ प्रपठः] निरख्नभाष्यसमेतम्‌ । ६९. तोऽसौ जायत इल्याकाङ्क्षायामाह- , ध्यानात्‌॥ ३८॥ ध ध्यानादिति। ध्यानासलययैकतानता ध्यान तस्मादाविर्भवतीदयर्षः! ॥१८॥ तद्ध्यानं कृतां भवतीत्याद- ` ति तद्धारणातः ॥ १९ ॥ | रिति। तद्ध्यानं पारणातो धारणानाम चित्तस्येकस्मिन्नाठम्बने स्थाप- .. नमू । ततो जायत इत्यथः ॥ १९॥ वि तञ्जयस्य कारणमाद- तपःस्वाध्यायेश्वरपणिधानजास्यो योगाः ॥ २०॥ ® ® की तप इति। रयो धारणाध्यानसपाधयः । युज्यत एभिरिति योगाः । योगश्च ` ष्दाऽयं सपाधां मुख्या ध्यानधार्णयास्तु गाणः । तपःस्वाध्यायेश्वरपरणिधा- ` नजास्तपःपरभतिभ्यो जायन्त इत्यथे; । तत्र तपः दृच्छ्रचाद््रायणादिभिः ` शरीरशोषणं तपतेः सतापायेकत्वात्‌। या नः दशः स नस्तप इति स्परतेः। षपो नानश्रनात्परमिति तेष । स्वाध्यायः प्रणदजपादिः । शश्चरप्रणिधानं षिदहिता- विहितानां कमणां सर्वेषां परमेश्वरे परमगुरौ फटानपेक्षया समपेणम्‌ । तवक्तम्‌- कापतोऽकामतो वाऽपि य्करापि शुपाश्भप्र्‌। तत्सवं त्वपि विन्यस्तं तत्पयृक्तः करोम्यहम्‌ ॥ इति । ` अत्र भगवत्मरणिधानं हि संसारिणः समीचीनः; पन्थाः स्वकतेत्वाभिमान- फलाभिसंधानयोः सवानथोकरत्वात्‌ । युक्तो हि संसरज्छाम्यतीति वक्ष्यमाण. त्वात्‌ । श्रतिस्मृतिपुराणादिभिरकतानेन तद भिहितस्वाचच ॥ २० ॥ सपाधः कायपाह- | तत्समापत्तिरेका्रयान्माणिवचित्तस्य ॥ २१ ॥ तदिति । चित्तस्य तत्सपापत्तिध्ययाकारता । एेक।्"द्धेयमाजावरम्ब- नाद्धवतीति शेषः । किमिव मणिवत्‌ । यथा स्फटिको वस्तुयागेन तदाकारं धत्ते तद्रदित्यथः ॥ >२१॥ समापेव्य।पारमाह- व्यापृतिगुणसूत्कषेः ॥ २२ ॥ व्यापृतिरिति। गुणसृत्कर्षो गुणस्य सरस्य सूत्कर्षा रजस्तमोलेशेनाप्यनः ७0 सिद्धान्तदरनं- [ ३ मुक्तिपरठे- मिभदश्चरमात्फषं इति यातवरत्‌ । व्याप्तिः सवेज्ञतायाः साल्तात्कारणम्ू | तथाच यदा सपापस्तदव सूत्कषः सव्नता च । अत पव युक्तस्य सवदा सवाथ मानम्‌ । युञ्जानस्य तु समापेकालानामाते [स्थतम्‌ ॥ २२॥ सपाधगाचरस्य दविन्यमाह- द्रा वाव भव्या ॥ २२॥ द्वाविति । दरौ बाब दवाबेव जडाजौ माव्यौ मावनादिषयो । तत्र जढः स्थ॒रसृक्ष्मकारणरूपः । अजडगशचैतन्यस्वरूपः ॥ २३ ॥ तस्मादपासीतेकाम्स्यं यचारिशेषात्‌ ॥ २४ ॥ तस्मादिति । अविशेषाच्छरती विरषाश्रवणात्‌ । यत्र दिशि देश कटेवा; एेकाग्प्यं मनसः साकयण ध्येयमात्रावछम्बन जायते तस्मात्तसिक्नपवेदया- पासीतेलयथेः । अत एशोक्तमायः--मनोनुकक इति । तथा चात्तथितस्य पनसो देहधारणे व्याप्रतखेन सृष्षपवस्तुनिरांप्षणाक्षमत्वाच्छयानस्य चाकस्मा- ¬) दव नद्राविभागदापसानस्यवपासना समवताति बाध्यम्‌ ॥२२४॥ उपासनास्वरूपमाह- युकः सततापास्तः ॥ २५॥ ५ यक्तिरिति । युक्तिमेनसः संबन्धः संतता तेरधारावटहिच्छदरषहिता। उपास्ति रुपासना नामत्यथंः। सा च द्विविधा द्धा मिश्रा च। तत्राऽऽया चतुभ्रनादिप्‌पि- 4 भावनारूपा । द्वितीया पनद्विविधा कमेपिश्रा ज्ञानमिश्रा च तत्र कृर्ममिश्रा भगवद्पणबुद्धयाऽनुष्ायमानेन कपण तर्समपवतनरूपा । ज्ानमिभ्रा महा अर वाक्याथेबोधोत्पत्तो सोऽदमित्यनेन चिन्तनरूपा 1 सर्मज नद्मभादनासरूपा वा ॥ २९ ॥ ध्यानेन द्वितीयनगलयनवतीणस्याज्ञतां दशयति- = भवं 9 प्ज्ञोऽप्यज्ञा यावन्न भवोविर्‌ ॥ २६ ॥ प्रज्ञ इति । भवो विशत्तीति भवोचिट्‌ सृक्ष्मजगलयवतीमों याकन्न्‌ भरव तावलाज्ञाऽपि पण्डितोऽप्यज्ञ; सूक्ष्माथांवगमानरंत्कादिति भावः ॥ २६ ॥ समापेः फटान्तरमाह- स्थे्यादाणिमायम्‌ ॥ २७ ॥ ह 0 &*५ ह 0 । स्थयाचित्तेकग्पादणिपायपषनव्यं प्रतिभाती दर्भ; । जरै. शयमाहः- ४ प्रपाठः 1} मिरखनमष्यसभेतम्‌ । ७९१ आभपा काचमा भ्रा्रः पराक्रस्य महमा तथा| द्[शत्व च वशित्वं चं कामातवसायता प्य ॥ इति| तज्ाणिपाऽणत्वं येन सष््पीभूय सवत्र विदरितपहति । छषिमा छयुत्वं तूखाव्रयवादप्यल्पौमावः । पाद्धिः प्रकर्षेण व्यापनं येन चन्द्रपसमप्य- इमग्स्यग्रेण स्पृशति । प्राकराम्यमिच्छानभिघातो येन भेपावप्यदकवद्न्पमलति निपन्नति च । महिमा मदृस्तरं येन चतुद शयुवनान्युदरे वतन्ते । इशित्वं प्रभुतं येन स्थावरादिसवमूतान्यान्नाकारीणि मवन्ति। येन वा खष्टिस्थितिभ्रख्या- नामी । बरित्वं स्वातन्ञ्य यनेन्द्ियाण्यात्मसास्कृत्वा विचरति । कापाव सायथिता कापान्सेच्छयाऽवसाययितुं शींरमस्य स तस्य भावः सल्यसंकल्पते- ति यावत्‌ ॥ २७ ॥ शिच- दीपवदावेशः स्फ़रत्यङ्गोपे योगेश्वयांत्‌ ॥ २८ ॥ दीपवदिति । योगेचयाद्योगरम्यप्रभावात्‌ । स्फुरस्युर्पद्यमाने । अङ्गपे षहुकाये । दीपव्ययथा दीपस्येकस्यानेकवतिषु मवेशषस्तदत्‌ । आवेश्रो खङ्ग दे हस्येलयथेः । तथा च श्तिः- स एधा भवति द्विधा मवति पञ्चधा सप्रषा नवधेति ॥ २८ ॥ सपाधिफर्पपसहरति-- निष्वे सर्वेमच्छवत्‌ ॥ २९ ॥ इति तृतीये मुक्तिपिठि तृतीयः प्रपाठः ॥ गतान निष्ठ इति । निष्ख इद्दियव्यापारशुन्ये निरोधसमाधिस्ये सवै संनिकृष्ट विप्रकृष्टं च श्माश्नभममच्छवय्था दपणादो मखादिस्तद्रसमतिमातीलय्थेः। तथा चान्ताकरणं तेजसरमपीन्द्ियालगततवात्तत्सं निकषमन्तरण ध्येयाकारितं नाहति भवेतुम्‌ । समाधा तु निरक्षषटत्ता तत्पारतन्त्यापेरदेण प्रतिवन्धकराना- वाच्छक्राति तदाकारमाघातपित्याश्यः ॥ >९॥ इति त॒तींये गुक्तिपार तृतीयः प्रपाः ॥ रो) 90 भथ चतुः प्रपाठः। इदानीं घर सहेतुनामानं बणेयन्नाह-- ॥। ७२. सिद्धान्तदर्शन- [ ६ मुक्तिपाठे- प्रचोदितो हि धर्मः भ्रतिष्ठानलात्‌ ॥ १ ॥ प्रचोदित इति । प्रचोदितः शाक्खपयोनितो योऽथः स एव प्रतिष्ठानला- . त्पतितिष्ठन्ति जगन्ति येन यत्र वा तसतिष्ठान तस्य भावः परतिष्ठानत्व तस्मा द्म उच्यते । तथा च श्युतिः-धर्मो विश्वस्य जगतः प्रतिष्ठा लोकं धर्प्र भजा उपस्तपन्ति धमण पापमपनुदति धर्मेण सवै प्रतिष्टित तस्माद्धर्मं परमं वदन्तीति । यद्यपि ध्ैश्ब्दों देहाद्यवस्थानतुतवाद्रैपे निषिद्धे च वतेते तथाऽप्यत्र प्रचोदितपदन निषिद्धव्युदास्तः ॥ १॥ | ्ञाननिष्ठदितमतं पममाह- निषृ्तिश्च ॥ २॥ | निषत्तिरिति । निवतेते संसारोऽनयेति निषत्तिः । धमे इत्यनुषज्यते । तत्र परर्याख्यः साक्तादभ्यदयकसे जगतः स्थितिहैतुब्राह्यणादिमिराश्रमिभिरनण्री यमानो यज्ञदानादि; । निष्टत्याख्यः साप्षान्निःभ्ेयसकरः संसारालन्तोपरमदेत- . ज्ञोनेराग्यादिः। तत्राऽऽचं पुराऽनुतषटुमरी चिवसिष्ठाद षः द्वितीयं तु सनकस्तन .-ज्द्नाद्यः॥२॥ देवसात्सपय संपायः प्रयत्या केवल्यहे त॒श्वाऽऽयः ॥ ३॥ देवपादिति । देषसा्संपद्च भगवदायत्तो भूखा तन्नियक्तो ऽहं तदथमेष करामीलयेवं बृद्धयेति यावत्‌ । सपाचोऽनुष्टयः । प्रयलया चित्तश्द्धिद्रारेण। आदः प्रदरत्तिषपेः । तथा च रत्तिरक्षणो या धमः स देवादिस्थानपाद्ि हेतुरीश्वरापेणबुद्धचाऽनष्ठीयमानः फएलाभिसंपि्राजितः सखहुद्धिमुखेन नानो. त्पत्तिहेतुत्वात्कवस्यहतुरपि भवतीति भावः ॥ ३॥ धमस्व बेदादिपखकतमाह- श्रतिस्मृतिसदाचारस्वमियाणि तन्मूलं पूर्व पवा विरोधश्वेत्‌ ॥ ४ ॥ शतीति । श्तिक्रगादिः । स्परतिमेन्वादिः) सदाचारः साधचरितम्‌। स्वि स्वस्याऽऽत्मनो हृ म्‌ । तन्म घमेस्य कारणम्‌ । यदि पूरमपूवाविरोधः पपू णाविरोधः परपरस्येलययथः । तथा च श्रलयविरोषे स्मरतिः स्प्रयविरोपे सदा- चारः सदाचाराविरोभे स्वमिये धमेमूमिति भावः । अत एव स्पृतिः वेदः स्मृतिः सदाचारः स्वस्य च प्रियमामनः एतचतुविधं प्राहुः साक्षाद्धमेस्य कारणम्‌ ॥ इति ॥ ४ ॥ ४ प्रपाः] मिरखनमाष्यरसमेतम्‌ । ७ तस्य गतिप्रकारमाह- गतिजातेशोवत्‌ ॥ ५ ॥ लतिवेदवद्मेरिवोष्देमवाहिनीलययंः ॥ ५ ॥ वामाऽस्वस्य ॥९॥ वामेति । अन्यस्याधमस्य । षामा गतिरपःप्रवाहिनीत्यथः। अत एवो त ककः ७ प्ू- धमण ममनपृध्वं गमनपधस्ताद्धबत्यपपणति ॥ & ॥ सप्रति केणाश्रपधमाणामाचारमृटकत्वमाद- ~~ मूटमाचारश्चातुष्काणाम्‌ ॥ ७ ॥ रेति । मूलमादि कारणम्‌ । आचारः सानाचमनश्चोचादिः। ` चतुष्काणां चतुराश्रमधमोणाम्‌ । अत एव भारते-आचारपभवो धमः । स्पृतिश्च--अवचारदीनं न पूनन्ति षेदा इति। एव च बणोश्रमाचारबदहिपृखे मनुजाधमे भक्तिरपि स्मरणक्रतेनादिरतन्नणा न मगवस्पीतिकरी तथा। चाक्तम्‌- चणोश्रमाचारवता पुरुषेण परः पमान्‌ । विष्ण॒राराध्यते पन्था नान्यत्तत्तोषकारणम्‌ ॥ यः स्वकमपरित्यागी भक्तिमात्रेण जीव्ति । न तस्य तुष्यते विष्णरा चाराद्पञ्यते यतः ॥ इति । भगवदनुरक्तिरतु प्रागनिताचारफटम्‌ । सा चहं सवानेव पवितुपर्हति निसगात्‌ । तदुक्तं भगवता- अपि चेत्सृहुराचारो भजते पामनन्यभाङू | साध्व स मन्तव्यः सम्यगव्यवसितो हि सः; ॥ इति| त्क्ष णान्पाह्‌ मारत न क्रोधो नच मात्सयंनषछोभो नाश्चमा मतिः॥ भवन्ति कृतप॒ण्यानां भक्तानां पुरुषोत्तमे ॥ इति ॥ ७ ॥ ` धमेस्य उृच्छ्रकृच्छ्राभ्यां फलतारतम्यमाई- न ह वे साम्यं रुच्छान्योव्थयोः ॥ € ॥ कुर्ट्ढान्यात्थयाः कृच्गङरच्छनयाः साम्य सप्लव नवापय॒ञ्यत | तथात्व ; च टृच्दछ्रवतमान प्रहरयनुदयन तद्‌नुष्रानातराधवफस्यं स्यादति भावरः । तत्र ` च यदङृच्छर वतमं तत्पुनमटिनिचित्तायं गरिविधप्रसेचनयाऽमिदितम्‌ । तत्रव तद्‌ धिकारादिति द्रष्न्यम्‌ ॥ ८ |} भ कह > ` ष सिद्धान्तदर्शन- ~ ` [ ३ मुक्ति१ठ-- । १.१ र्‌ .@ ¢ (५, इदानीं गरहमेधिनः शान्तिमागं सुखम दश्यति-- @ $ यत प कि ० ४ | । | युक्तो हि संसरजञ्छाम्यत्यनभिसंपः ॥ २॥ यक्त इति । य॒क्तो नाहं कतां फितु मगवनियोगात्करोमील्यवं समराहतः । सेपरन्ग्यवहरन्‌ । शाम्यति क्रान्तिपेति । इुताऽनमिसपेः कताऽहं ममेदं फट - मित्यभिसंधिविरदहात्‌ । अयुक्तस्य संसरतः शान्तनवास्ताति दद्या तताय: तवक्तं मगवता- | यक्त; कम॑फङं त्यक्त्वा सान्तिमामति नाष्ठिकीमर्‌ । अयक्तः कापकारेण फटे सक्तो निषध्यते । इति ॥ २ ॥ देवाभियकते तद्राव योगक्षेमम्‌ ॥ १०॥ देवेति । देवाभिथक्त भगवति सततसंयते । तद्राष तस्मादेव परमे रा्या- गक्षेममङञ्धङाभो छन्धरक्षण च भरयत्ननिरपक्षतयव भवतील्यथंः । तदुक्तं तेनेव--अनन्याथिन्तयन्तां मां ये जनाः पयपासते। तेषां निलयाभियुक्तानां यागक्षम वहाम्यहम्‌ | इति | १० ॥ अथ शाघ्वे छक च प्र्तिद्धेऽपांश्रे यादे कस्यचिकथचिरद्िविकि त्सोदयः स्यत्ताहि तद्धानकमाचरणे तदमियागे च प्रहत्तिनं स्यादिति तनिराकरणाय पुनराद- अस्त्यतिरेकी दिव्यानन्यासात्‌ ॥ ११ ॥ अस्ताति। अतिक सवन्यां महानकोऽस्ि | कस्माद्िव्यानुन्यासात्‌ । दैवि भवा द्या प्रहनक्षत्रादयः। तेषामनुन्यापता निमय सन्रिविशेषो यनेतपाप ताव बृहतामपारसदख्ययानां ग्यनि पह न्तरान्तरे स्थितिः प्रतिनियतगतिश्च यन चकसमादेवं परातण्डात्कुतऋचखषष्िदण्डेन कुत्रचित्संबत्सरेण ऊजयिच मातन द्वाराच्युत।त्स्तस्मादिखययः ¦ तथा च प्रहनक्षत्रपृथिव्यादिनिपाण- परनतरमयवक्रविन्यासायलकिकववचिच्रकायंदरनादतिरेकीं कश्िदस्ती तीन्वर- राद्धः । एतदुक्तं मवति-ताटएविचित्रस्तननस्य तथाविधक्रौशलेद्धाबनस्य च नवाना क्यादचदाप सभावनाय विरदाष्िवित्रशक्तिमातेकोऽस्तीलयव- इयामभ्युपेयम्‌ ॥ १९ ॥ कएच- | ह्टग्रयुकैरन्तरक्षाणाम्‌ ॥ ३२ ॥ 22१ । अन्तरन्ञाणामन्तरिन्दियाणां हपयुक्तेरकस्मान्नियोगा्‌ । तथा च `~ ज बाद नामकेन नयुज्यमानानामन्यत्र भसङ् गतिदर्वनाचमयोक्ता कश्चि+ ® प्रपाठः ] ` निरस्खनमाष्यसमेतम्‌। फ दस्ती लन्तयांमितयेश्वरसिद्धिः । न खल तत्मयोक्ता जीवो भवितपर्हतिः तस्यान्तःकरणोपाधत्वेन तदधीनत्वात्‌ । तदनिच्छयाऽप्यन्तरक्षाणां हदग्र- यक्तिदशनाच । अत एव श्चतिः- फेनेषिते पतति प्रेषितं मनः केन प्राण। पथमः; प्रेति युक्तः । केनेषितां वाचमिमां वदन्ति चक्ष श्रोत्रं फृउ देषो युनक्ति । भोत्रस्य भत्र मनसो मनो यत्सर्वन्धियगणाभासं सर्वेन्धियविव- जितम्‌ । सवस्य प्रथुरांशानं सवस्य शरण बृहत्‌ । एषाऽन्तयामीति ॥ १२॥ ननु वच्छाक्तमान्स्मावः काटा वाऽस्तु फ्रिमीषरारीकरणनेति चेदा- निसगंकाखयोरप्यस्वातन्त्यजाडयाण्याम्‌ ॥ १३. ॥ निसर्गेति । तथा हि-को नाप निसगेः सोऽनिवेचनीयो बस्तगतः कथि दिति चेत्ता स्वाश्रयादयमभिन्नो भिन्नो बा। नाऽऽचस्तथात्वे तककर्पनानथं क्यप्रसङ्गात्‌ । द्वितीयशेत्तस्याऽऽभितत्वेनाऽऽभयतन्नतावदयं भावात्‌ । तथा कारस्यापि सूयादिस्फुरणातिरिक्तत्वे मानाभावात्‌ । तदन्यस्वेऽपि तस्य जडत्वात्कायंस्य च कार्य चेतनपरतन्तं कायेत्वाद्‌घटादिवदिलयनुमानेन चेतनप्रयोञ्यत्वनियपात्कथिदन्यो नियन्ताऽस्तीवश्वरसिद्धिः । अत एव श्रति;-- स्वभावमेके कवयो वदन्ति कारं तथाऽन्ये परिपृह्यपानाः। देष- स्य॑ष महिमा त॒ छोके येनेदं आ्राम्यते विश्वचक्रमिति। अथ यदि नास्तिकाना- मभिमतः स्वभावादिरेष विचित्रकायंकारीं ताह तेषां ततः.स्वभावादेरस्माकमी श्वरस्य च कुम्भङ्खशवते नाममात्रमूते वस्तुतां भेदः कश्चन किमस्तीति सुधी भिविवेक्तव्यम्‌ ॥ १२॥ इन्वरं निरूप्य वेद्भामाण्यं निरूपयति- मानमाज्नायपास्तदाग्रातवात्‌ ॥ १४ ॥ १५. क मानमिति । आश्नाया वेदा मानं परमितिकरणं, कुतः, तदाश्नातत्वादी- ग्वरोचरितत्वात्‌ । तथा च--इन्वरस्य ध्रमप्रमादविपरप्सादिदोषानाघ्रात- त्वेन तदाश्नातस्यापि तथाल्रालसामाण्यम्‌ ॥ १४ ॥ नन्वाञ्नायानामीन्वराश्नातत्वे किं पानम्‌-यो ब्रह्माणं विद्धातिपूत्रयो वै वेदां प्रहिणोति तस्म, इति ्चतिारेति चन्न । स्वभामेतये स्वस्यापन्यासाना- चिदलयादिलयतः धनराद- सवेयत्वादुथस्य ॥ १५ ` सपिति । अभस्याऽऽन्नायमतिपाद्यस्य । संवरेद्यत्वात्पुरुषेण सम्यग- सुभवितु श॒क्यतात्‌ । यथा हि तत्राऽऽयुबैदोक्तसोगानिदानादि; . ्येनेना- र, ७६ सिद्धन्तदर्श्न- [ ९ मुक्तिपठि- भिचरन्मनेतेत्यक्तामिचारादिथ । तथा च यथांऽतिनमिकांशदश्चेनादष्यः परांशोऽनमृयते तद्दा्नायानां स्वाथे एव पमाणम । द्रुद्धसत्वेन तु सर्ब एवावाप्ततप्धापि शक्यत ॥ *{५॥ | | नत तथाऽपि पड्किखचतसामती लियफरे वि चकेत्सादयक्वादलयत अआह- शिष्टोपनष्टदिष्टवाच् ॥ १६ विष्टेति । रिष्टोपजषटदिष्टखन्पहाजनप्राक्परिगृ हीतपथाहुपदिष्टस्वात्‌ । तथा च~ वेदा; प्रमाणं म्रन्वादिभिः परपपर्षेः परगरहीतत्वात्परेभ्यः पनः संदमादिभिरपदिष्टत्वाच । न दहि प्ररथतारणायपात्मानपत्रस्तादयितुं परेता वतां प्रहत्तिः । नवा परेषां शताब्दान्ते भाविनामपस्सिसादयिषा नातु वतेतं । १६ ॥ तद्‌ान्नायानापदुष्तां साधयति- निरवया हि श्वासदन्निःसूतेः ॥ १७ ॥ ` निरषधेति । निखा अपपपादादिदोषरदहिताः । कृतः श्वासवननिःसतः निःश्वाप्वदमपत्ननिष्पन्रत्वात्‌ । तथा च श॒तिः-अस्य मता भूनस्य निःश्व(सतमेतद्यदृेदाो यजवदः सामवेद दति | एतन प्रयत्नवता रनःस- प्ण द्‌परग्रसतत्वात्तत्कृतस्य नास्व्यदप्रतात सूचतस्‌ । २७ ॥ वदम्‌ ख्टवात्स्परयादातमाप प्राषाण्यमाह- स्मतातहासास्तन्मटवातर ॥ १८ ॥ स्मरतीति) निरवचा इत्यथः । ब हुवचनात्पश्चरात्रा दि षरिप्रहः। यद्यपि स्मृतीति- हासादां प्रत्यक्षापपर्योतिसवदोऽपि भपानस्ि तथाऽप्यस्ोनदोषपाय यस्मा (~ + 2, (~ दाकचयणााप्य इटा या कााचसद्यतापुपादाय स्तातानन्दाथवादन तान्त. काष्ण्यादरसन सूप्कतप्रप्ताद्रटक्रारण च वणपान्त | १८॥ इदानीमागपाथाना पितरेतरवे रक्षण्यं सकारणपाह-- भाववेचिग्यादेचिच्यं तनदर्थानाम्‌ ॥ १९ ॥ भावात । भाववाचन्पद्णमरन इृतनानाक्रारलरात्‌ । चराचन्य दटक्षण्यप्‌ | केषां तत्तदथानां भगुक्तयेदादिशाच्नाणां तदर्थानां च । तथा च यस्य यादशी मङृतिस्तन्तदनुसारदेवाऽऽघ्नातमिति भावः । अत एषोक्तम्‌ -सत्वाधिके तिगुरुा रजोधिके स्एृतिरवेरा । पुराणं सतमोरजोदीपे तचरं तु त्रामसम्‌ । भत्व समापीयताप्- स्पृतिपुराणादौ रचिदुपनिषदि च सष्चुतपरयादिकं ४ प्रपाठः ] मिरथनभाष्यसमेतम्‌ । ७७ श्रकारान्तरेण रूपकाद्या ख्यानेन च यदु पवणितं तन्मिनसश्छभावानां स्वप छलयनुङलतया सख बत्मेनि मवतेनायैव बाानूवतेनवत्‌ । एवै च तैसिका- समवानुवतनेन मपञ्जरादीनां गलयादिव्रणेनमपि संगच्छते । तथा द्ैतविरिष- देतवाद् च कम्युपासकयोरेवानुषरकतयोपन्यस्तौ । अत एव तदय करमोपस नापवरतेकनीचमिः कचिच्छतरपाथाभिधानमपि नासंगतमू्‌ ॥ १९ ॥- केच -- 9 ज्ञतये चाददेतस्य ॥ २० ॥ प्रये चेति । शदितस्य चित्रिधमेदशुन्यस्य ब्रह्मणो. हप्तये ज्ञापनाय । तथा च साक्षात्परम्परया वाडरेतत्रद्याव्रवोधनापैव शास्त्राणां बाहुरयमिति भावः ॥ 9 || तसतिपादनप्रकारमाद- सोपानपादारुन्धतीक्चणवदत्रं कमः ॥ २१ ॥ सोपानेति । अत्रादरैतस्य क्ञप्तौ । तथादि--यथा भरागधः सोषाने पादं ¢^ [64 म्यस्य शानैस्तदपरि तद्रपर्यारदति । यथा वोऽहन्यतीं दिदयिषः पपरीर्व तततस्तत्स्थतारकावरीं ततो धुप्रोपरिसिथितस्रप्तपिपण्डकं ततस्तत्र भागव स्थिततारकरात्रये ततस्तन्पध्यस्थं वशिषएठाख्यं च तारकं कानेदेदोयित्वा तत्पाशव. स्थापरन्धतीं दशयति तदरदरद्मणः भरतिपादने क्रमः ॥ २१॥ नतु तथासरे कथमत्र भेक्षाबतां भिन्नमार्गानुसरणमिलयाह- भिन्नप्रस्थानं राद्धान्ताय ॥ २२॥ भिन्नेति। भिन्नमस्थानं नासितकाग्रास्ति रद शेनान्तेष यर्यतयेकानुव्तेनम्‌ ! राद्धान्नाय [सिद्धान्ताय । प्ररतच्छाव्रधारणायोति यावत्‌ । तथाहि-यद्यत्र स्रप- ्षरक्षिण। बादिप्रतिवादिनां तदनुकूे च सराक्ष्यरेख्ये न तद्रेत ताह क पराद्‌ वैवाकः का विचारः क्रा वा नभय एतषा तद्‌पक्षयव प्रवृत्तः 1 तद्रच्छा. स्रायऽप्यनुसर्णायम्‌ । ततश्च मततमेदस्तदूव्युद्ासश्च श्रुतेरवाभमतः। आत्मा वं जायते पत्रः । एपवं पररूषोाऽन्नरसमयः। इत्यादिना -चान्नमयादिकाशेष क्रपाद्राणाःपत्वाभेधानन सवरप प्रत्यगस्थरोऽचक्षरपाणाऽपना अक्तां नपैतन्यं चन्मात्रं सत्त्रमस।त्यादिना प्रती च्यव प्रड्यात्पत्वप्रतिपादनात्‌ । यक्त शय भिन्नपताथानां त्रिचारमन्तरण तच्रस्फरणायोगाद्िना च तानिरसनं प्ररतससस्य मादुमानव्रगपादिति मनखिनां ह्म्‌ । एव घ्वरजनिरखननन्यायनं तक्छबुद्दृढनामुत्पाद्‌ पितुमपि शास्रे नास्तिक्यननिरसनाद्वतारः ॥ २२॥ ७८ चसिद्धान्तदकषन- ` [३ मक्तिपटठे- तकण मथनास्मादरुभयोरिंधिषवत्‌ ॥ २३ ॥ तकणेति । तकेण न्यायेन प्रातिज्ञाहेत्दाहरणापन्यास्तालसकेन मथनाच्छ- चछाथानापाछोडनादमयोः सदसत्फलटयोः प्रदर्चिकासः । निपिवन्निधीयन्ते ` रतनान्यास्मान्नति निधिः समुद्रस्तद्रत्‌ । तथा च यथा सपुद्रमन्थनाहवानाम- मरतं दैत्यानां दशाहं तद्च्छलयनक्खेन तकण सुफरं व्यस्तन व्यस्त. मितिभाषः॥२३॥ । जिण्या वावेकाध्वगास्निसरित्सङ्गादिव पोताः ॥ २४ ॥ त्रीति । तरिवेण्या वाव, इडापिङ्गखासुषुश्नामेखनस्थानादेव । पएकाध्वगां मिन्नवत्माने न विचरस्तीत्यथः । तरिसरित्सङ्गादेव मङ्गाययुनासरस्वतीस- मादिव । पीता नाविकाः । तथा दहि--यथा पोंतास्तरिसरित्सु तरणी; परि- चारयन्तस्ताक्तामितरेतरमेदं परयन्ति । तत्सङ्गमगतास्तु तिद्धणापेक्यमेव तथा यावजन्तवस्तिगुणाधिकारेषडापिङ्गलासषश्नामागेषु संचरन्ति तावत्तेषां पररपरमेदादेव दैतनगलयवतिष्ठन्ते । भूमध्ये यत्रिवणीस्थानं तद्त्तीणास्त दतं न परयन्ता ति भावः । एतदुक्त मवति-यदा पुसां श्रवणपनननिदिष्यासनः रतानापद्रतमावाविमावस्तदाऽन्तःकरणं प्राणेः सह श्ुषोरूध्वं विराजति । दरेतभावे पनरिद्ियपरतन््रतामाप्रुवत्तदधो तरिराजतीति ॥ २४ ॥ जिहोपस्थयमो द्वारं स्वगापवगाश्नायापिगमानाम्‌ ॥ २५ ॥ जिहेति.। निहोपस्थयमो रसनाशिशनेद्धिययो; संयमः स्वगोपवर्गा्नाया धिगमानां द्वार मागेः । तत्र स्वगा दुःखानवच्छद्कीभूतशरीरावच्छिनसुखम्‌। अपवगेः केवस्यम्‌ । आस्नायाधेगपो वेदता्पयाववोधः ॥ २५ ॥ ददरचधविद्याया एव वेचल्वपाद- _ द्रे विये वेये परापरे ॥ २६ ॥ दरे इति । तत्र परा परव्रह्मरक्षणा । अपरा, ऋगादिलक्षणा । तत्र च शब्दव्रह्यपूविका हि परब्रह्यावगति; । तथा हि श्चतिः-नवेदविन्पनते तं बृहन्तम्‌ । शब्दत्रह्मणि निष्णातः परं ब्रह्माधिगच्छतीति । अनर विदषों वद्या जवतः परयन्चा घ्रतो वा सापिरापिकफलं नास्ति। तथा च विष्णः- यथ विद्यामास्ताच् तया जानन्न च सा तस्य पररोक्रफद्प्रदा भवति यशर यया परेषां यशो न्तीति ॥ २६ ॥ १ (4 ४ प्रपाठः ] ` निरञ्नभाष्यसमेतम्‌ । ७९ ` [द्‌ ५ क च न यष्य्पावेज्ञाच [सन्रकप्तचवयाः ॥ २४७ ॥ बाह्येति । मिभरकपसस्वयोभिश्रसच्शुद्धसच्योः । तथा हि- द्विविधं दि विज्ञानं बाह्यात्ममदात्‌ । तत्राऽऽ्ये रजःसमिश्रस्तचधमोणां द्वितीये तु शद चित्तानामधिकार इति भावः । मिश्रकसच्वधमांनाहुः- स्वात्मानुभूतितद्धेद्‌- वाोधपरमशान्तयः । विबुद्धसच्वजा भक्तिश्रद्धाया मिश्रससरना इति ॥ २७॥ कषणी मणिवचिरानुध्यायाः ॥ २८ ॥ कषेणीति । चिरानुध्याया दीयक्ाङीनभावनायाः; । कर्षणी कृष्यतेऽन. - येति वस्तुपरापिका शक्तिराविभेवतीति शेषः । मणिवद्यथा चिन्तागेः शक्तिर. भीष्टाथमरदायिनी । यद्राऽयस्कान्तस्य रो हाकर्षणी तदरदिलय्थः ॥ २८ ॥ सा कुत्र प्रतिभातीत्यत्राञऽह-~ दश्यते ध्यायिन्यनिर्विण्णे ॥ २९ ॥ रडयत इति । ध्यायिनि प्यानशीले । अनिर्षिण्णे कदा सिद्धिभविष्यती- त्युःकण्टा्रून्ये । एतन टिह्िभापाख्यान स्मारितम्‌ । तदणख्यानं च कर्सिम- शित्सिन्धुकले केचन पक्षिणः कुरां निपोय तसमिन्नण्डानि जनयामासुः । कदा च्छक मङ्गन सपुद्रस्तानि स्वसरे निमल्लयामासर । ततस्ते विहुगमाः स्वडिम्भानम्बनि मस्नानवक्ष्य समुद्रमिमं शोषयाम इति दढाध्यवसायाश्चभ्यां तत्तायं तटे सिपिचः । ततः परेषां तदवलाकमरानानापपदासं देवादीनामप्य- ध्ये सिषाधयिषा युष्माकं क्षीणवपषां प्रमत्तत्वेति जगप्सनं च न क्षणमप्या- कणे याचकः । अथ तन्न दैवादागतो यनिनोरदः पक्षिणस्तानपृच्छक्किमिद मिति। पक्षिणः प्रस्युचुः-सिखामः सिन्धुमिममस्माकं रिम्भानपहूतवन्तामिति। पनिः सहास्य; पएरनसुबाच- काटे कियति सिध्यर्ताति । ते पनः परत्युचु; --इद मनि जन्मान्तरे बति । ततस्तेषां तदध्यव्रसायं संस्मरन्पुनिगेरुडपपेय स्वं कथयामास । चैनतेयश्च स्वङ्गातीनां दुःखं परिजिदीषुः सिन्धुकखमेल तथेव ददश । अथ व्िहगपास्तानाश्वसञ्म्म्पायेत्वा सागर निपत्य पक्षद्रयास्फाटनन तत्सङिलान्यत्तोखयामास । सपद्रश्च भयात्तदानीमेव तेभ्यस्तदण्डान्यपयामा- जननी च तिरश्विक च॥३०॥ जननीति । कच कस्मिश्चित्‌ । तिरश्चि तेरपादौ मरध्यायिनि । जननी जायतेऽनयेलयसदुर्पादिका शक्त्िरानुष्याया दृसश्यत इत्ययः ॥ ३० ॥ <० सिद्धान्तदहेन॑- ` [ \ पुक्तिषठ- तचे वितर्कोन्मिषः कत्सषात्‌ ॥ ३१ ॥ तरत्वाति । तत्वे वस्तस्वरूपे । वितकान्पषो दिरुद्धतकाविभावः । कुतः फटमपषात्तखबापप्रातेवन्थकदुारतात्‌ ॥ २१ ॥ बीजमृद्धवनृद्धयारन्यस्माद्धटाद्रा जातु कापि फठोत्वणम्‌ ॥ २२ ॥ बीजपित्ति । अन्यस्मात्परुषात्तदपदेगादिना दठादृकस्पाद्रा) ऋद्धश्यनभ्या- शन्ररयवनत्योः, छ)किकारोकिकयोः । बीजं साप्यं जातु समयविशेषे । कापि पुरषावचचेषं । फरखातपवण फलप्रत्याभपुखम्‌ । भवत्यथ; ॥ २२ ॥ विस्फरचेदवाध्यम्‌ ॥ ३२ विस्फरदिति । तदबीज विस्फरदविश्वण जम्भमाण चदवाध्य केनापि वाधितु न श्चक्यम्‌ । तदानीपरद्धिर्बीजिनंस्तसतिकूरमन द्विबीजिनथ दशयतु कूटमथं न गृह्वन्तीत्ति भावः ॥ २२३॥ सिद्धयध्वनाये ॥ ३४ ॥ सिद्धीति । सिद्धयध्वनायि सिद्धेः फटनिष्पत्तेः । अध्परानयुणायम्‌ । नेतु भ्रापायेत श्ीखमस्येति तदित्यथः । तथा च-स्फरद्धाजं निसगादव सिद्ध रध्वानं प्रापयतीति भावः) | क क ¢ कि ४ धीवे [क । | हेतवभिसंपिद्ारं धीवेशयसिध्योः ॥ ३५ ॥ ` हेत्विति । हेस्वभिसंधिः कायस्य कारणानसंधानं धीवैश्चसिद्धये वद्धिने- मरयफरनिष्पर्योः । दारमुपाय इल्यः ॥ ३५ ॥ ` नाप्युपक्ष्यमुपेक्ष्यं चेत्तसेषणा ॥ ३६ ॥ नेति । यदि पुंसां तच्छश्यत्ता वतते तहि जगति यदपेक्ष्य तदपि नोपे््यं भ्रात्वस्तुन्यव तचवाद्धावकमामग्राप्खादाते भावः ॥ ३६ ॥ वस्ततचवापगम रेतपाह- ` तत्वाभिव्यक्तिर्हेवयिगमवपितकापायाभ्याम्‌ ॥ ३७ ॥ ` तच्चेति । तदाभिव्यक्तिवंस्तस्वरूपाविभौवः । हेत्वयिगपवितकापायाभ्यां हेत्वधगपां देतुः कारणमपरपादानाख्यं निपित्ताख्यं च तस्याधिगमःस्वाधी- नतया भान पितकाोणयः सश्चयापगपस्ताभ्यामिदयधः । चिततकापाय इत्यनेन ` सदहानुदयं तच्वाभग्याक्तिनं स्यादिलयपि सूचितम्‌ ॥ ३७ ॥ ४ प्रपाठः ] निरखनमाष्यसमेतम्‌ । ॥ क्प्प्राप् पननपार- मननं चेदपपयते ॥ ३ ॥ मननपरिति । यदि श्चताथां यक्तिय॒क्ती भवति तदा तद धिगमां मननं नापे त्यथः । यद्यप्यहमस्मीत्यस्मरपत्ययगोचरे दियगन्तानापमपि सदेवापरोक्षरूषे श्वस्पिन्नासमनि विविकित्सानदयेन पिचारो नापिह््यते तथाऽप्यात्पनो देदेभ्यां भिन्नत्वेन बरह्मणा साधमभिन्नत्वेन च मरतीतितिरहात्तदयंमात्पस्वरूपं त्रिचा- रप्यीयम्‌ । तत्र सरायाः-आस्ा देहेभ्योऽतिरिक्तोन वा ) तदतिरिक्ततेऽपि तस्य ब्रह्मणा साभरेक्यंन वा| तैक्पेऽपि तञ्ज्ञानं एक्तिसाधनं न वेति। ततच्राऽऽः प्रागक्तान्वयव्यतिरेकदिनिनिरसर्नयः | द्िर्दीयो जीवस्य चित्- तिविस्बरूपलवं परतिविम्बस्य च वस्तुता विम्बानतिरिक्तत्मित्ति प्रपञ्चितेन मार्नेण । ठतीयथ बन्पमोक्षस्वरूपयोः; प्रायपवणित्तयोरालोचनेनापस्र्मयः । = शएवमन्याञपि [वाचाकरसामञ्जनापायः सतत व्रह्मादच्ापनुसधाय स्वसाचद्‌। -~ ह्वतन्राषएदन्प; | ३ ॥ १नारदध्यास्नपाई- ९६ सिद्धान्तवश्ेन- ` [४ ज्ञानपर - वुतिसंतानो निदिध्यासनम्‌ ॥ ४ ॥ ` इत्तीति । इत्तिपेतानो इततेरहं ब्रह्येल्याकाराया मनोभ्वापारेणं संभाविता थायाः संतानः प्रवाहः । तथा चासमावनानिद्त्तिकारानाहं ब्रह्यास्मातषटात्त- वाहो निदिध्यासनपमिति भावः| एवं च सवेथा संशयनिरृत्तितिरहेऽपि निदिष्यासनसभवात्तननिरसनार्थं मननोत्तरं निदिध्यासनं तदुत्तरं पनमननपि लयभ्यसनीयम्‌ । वदभ्यासनिरतस्तु मोनशीरत्वान्पुनिरित्युच्यत । यदा ततप खेन ध्यात परैत विस्मरति तदाऽसौ विजने बासाद्रहनवासीति च भण्यते । यदा तु वक्ष्यपाणसाक्षाच्कारषाटवेन निरस्ताविच्स्तदाभ्य ससारसागरपारग- तत्वा मिरित्यच्यतवे | ४॥ साप्तात्कार्‌ निवक्ति- स एवाविपययः साक्षात्कारः ॥ ५॥ स॒ इति। स एव निदिध्यासनसंस्कृताहं चद्मेतिरत्तिपरवाह पएव। अत्रिपयेयो न भवति विपयंयो देहात्मस्रजगत्सलयत्वमभानरूपो यस्मादिति विग्रहः । तथाच संक्ञयासंभावनाविपरीतमावनानिषहत्तिकालीनाऽहं ब्रह्मास्पीतिषटत्तिः सरक्षत्कार इति फटटिताथंः । तत्कारे तु विपरी तभावनापायेन तद्ष्ररेरपि भानाभावाकेवलमखण्डं ब्रह्मेव प्रतिभाति। एवं तदानीं तिष्रदप्यङ्ञानमहत्तिकं क्षीरे नीरवनिष्पभतया साक्षात्कारं न उ्ाहन्ति। ततः परं तु द्रष्टरि मूटावियेन्मूरनाज गतो बाधङक्षणनिरत्तिभेव - तयति श्रुतििरसिद्धान्तः । अयमेव राजयोग उच्यते । तथाच स्प्रतिः आगपेनानुमानेन ध्यानाभ्यासरसेन च । तरेधा प्रकरपयन्पज्ञां खमते योगपुत्तमम्‌ ॥ इति । आस्पमथ साक्षात्कारे भोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात्कतंन्य - शेति धुलया भोतन्यः श्चुतिवाक्येभ्यो मन्तव्यशथोपपत्तिमिः ¦ मत्वा च सततं ध्येय एते दशैनहेतवः ॥ इति स्प्रया च श्रवणादीनां यद्धेतुल्वाभिषानं तदविद्यावरणनिदृत्तिद्रारेण। ` परतिवन्धक्रसद्धावे कार्यात्पत्यनियमात्‌ । नन्वनाद्यज्ञानवतां सटज्ञाने कथं ज्ञानोत्पात्तस्तयाविरोधित्वादिति चेन्न। तल्पपरभयेव विरोधिनोरेकत्रसमावेशा--= यागात्‌ । अत एद तोये तापातपचिदेदयते । एतदेव ब्रह्मात्मन्नानं निःभ्रयसस्य < प्रपाहः ] निरनमीप्यसमेतम्‌ । ९. ल्ात्साधनपर्‌ । तथा च श्रतिः-यदा हेवेष एतस्मिन्नररयेऽनात्म्येऽ- गर्त अनटयनेऽमयं प्रतिष्ठां विन्दते सोऽभयं गतो भवति । जामत्स्रम्रघषप्त्यादिधपञ्चं यत्प्रकाशते । तद्रह्याहमिति यात्वा सवेषन्पैः प्रपच्यते ॥ अआलसमानं चेद्िजानीयादयमस्मीति परुषः ¦ किमिच्छन्कस्य कामाय शरीरममुसंज्वरेत्‌ ॥ इति । न [ह न्यायसास्याक्तः केव विवेकः शान्तिमाल्यन्तिकीं जनयितुप्ति माणाभावात्‌ । ब्रह्मालसमनारभेदज्ञानपन्तरेण देहात्ममेदसाक्षात्कारायोगात्‌ । वरराधविरदेण प्रखाविद्यानपायाच्च । तथाच शुतिः- यदा हेवेष एतस्िश्न- रमन्तरे कुरते, अथ तस्य भयं भवतीति + छि सयं निरुक्तान्वय- यतिरेकजथेत्ताई सरूपसाप्नात्कारहेत्‌ः । जम्बार्जलेक्षणे पड्स्येव देहा- प ्टेषस्य तदन्तरायत्वात्‌ । यथा युञ्ञादिषीकेवमात्मा यक्ठ्या समदत; । (कृष क, शरीरत्रितयादधरः परं ब्रह्मेव जायते ॥ इति शरुते । तथा च देदाद्धिनत्येन ब्रह्मणा चाभिन्नलवेनाऽऽत्मनो भानं जतरिविधद रायन्तनिष्टत्तां हेतुरिति ्षास्नाथः ।॥ ९ ॥ तदानामात्मनो ब्रह्मण्यंकाभावि विशदयत- तमोन्तर्धैराभासः प्रभान्तर्दपवत्‌ ॥ ६ ॥ तपर इति । तमोन्तपस्तदानीं ब्रह्मविषयकराविद्यावरणापसरणात्‌ । आभा- श्विसतिविम्बम्‌ । भरभान्त्दीपवत्यचण्डातपमध्यवतिपरदीपवत्तिषटतीलय्थः । था चाहं ब्रह्यास्मीतिधीदृच्युदयेन तदज्ञानान्तधा चिदाभासो बह्मभास्यस्वेन रादिवतचदबभासनानदेतया प्रचण्डपातेण्डमण्डलपमापध्यवातिमदीपवत्तदेकी- येव वरते ॥ ६ ॥ । [रिपव्यभानाद्धमानन्दापिव्पाकः ॥ ज ॥ त्रिपुटीति । तरिपुव्यभानाज्रयाणां पटानां ज्ञावज्ञानङ्गयरूपाणां समाहार सपदी तस्या अभानं प्रत्तिविरहस्तस्माद्धमानन्दाभिव्याक्तरपाराच्छन्नस्व- पसाव मावो मवतीलययथः । तथा च प्िपुव्यन्तधानात्सच्विदानन्दा निर- (धयः सन्त एकीभूयेवाखण्डकारेण भासन्ते ॥ ७ ॥ दरष्ठ(रतरानन्दस्तृणवत्‌ ॥ < ॥ ्ष्रिति । द्र्टभृमानन्दानुभवितुरितरानन्दो बिषयानन्दस्वणवचुच्छत्वेन गस्मानः स्यात्‌ । परागृतेन यस्वृप्तः स छ पयः पिपासति न्यायादति ९८ सिद्धान्तद्ञनं- [४ ज्ञानपठ-- भावः । तदेवं साक्षात्कारेण प्व॑सेऽपि मखाविच्ायाः परारब्धक्षयपयन्तं चक्र- श्रमिषद्रह्ितापवद्रा तद्िक्षेपशक्तिनालयन्तं प्रीयते । [कतु तिष्टन्यपि मृतम्राया पूवेत्रन्न प्रभवति ॥ ८ ॥ ध्यातुरथापतिः कोटवत. ॥ ९ ॥ ध्यातरिति । यश्पि विचारजन्यज्ञानेनासच्ावरणानेरत्तावप्यभानावरण «ॐ ४९ न निषतेते तथाऽपि ध्यातुध्यानश्चारस्याथाप्रेरमानावरणनिशत्तिदरारम ध्येयभाप्तिः । कौरवत्‌। यथा कौटस्तेखपादि चपरणाऽऽक्रान्तः काये समानातः सतत भयेन भ्रमरमनचिन्तयन्स्यय पर एव भवतीति खोक्प्रासेद्धः । श्रतिध-यी यद्धयायति सतदापोताति । पतन ध्यानाद्धवायिनो राकेक स्यापि पिवचत्रफटस्व सादमावतुमहतालयषि सू[चतमर्‌ ॥९॥ गस वचमारतद्रयस्य कय दृसर्यतात चत्तन्ा-ञ्- अव्यक्षोऽपि बभस्ति वत्तौ तमोवत्‌ ॥ १०॥ अत्यक्षाऽपफरीति । अदयक्षाऽप न्द्रियातीताोऽपि परात्मा वत्ता ब्ह्याकारायां बभरित स्वावरणनाशेन प्रकाशते तपोवद्राहुवत्‌ । यद्रददश्योऽपि राहुशन्द्रा केषण्डदस्थो दश्यतामेति तद्रदित्यथंः । ततश्च स्वप्रकाशोऽपि विभर विद्याबरणे- नाऽऽस्छाद्यते तन्नाशे पुनद्डयते घनेनाकवदिलयवपेयम्‌ ॥ १० ॥ ननु विभोबुद्धां मासमानत्वे “ विज्ञातारमरे केन विजानीयात्‌ "' ^^यन्प- नसा न मनुते "” ““ निविकल्पमनन्तं च देतुरृ्टान्तवनितम्‌ । अप्रमेयमनादं च यञत्नात्वा प्रच्यतं उधः | इलयादिश्चतिमः कथं तस्याप्रमेयतवाभिषान मलय ९ अप्रमोक्तिः फठव्यापरिहानात्‌ ॥ ११ ॥ अप्रमेति । अग्रमोक्तिः पमाविषयत्वाभावकथनं फरन्याश्निहानात्फलस्य बुद्धिस्थचिदाभासस्य व्याप्रिस्तदाकारितासंषन्धस्तस्या ह्यन विरहस्तस्मादि- स्यथः । तथा च खधरका्चस्य ब्रह्मणो पटादिवदाभासेन व्यापनायोगादम- मेयत्वो क्तिरिति भावः । पतेनेतदप्यवसीयते-वाश्ञाने पराद्याकारमापन्नस्यापि चिद्‌ाभाषस्य विषयादन्यस्वेन भासमानत्वास्ममातत्वादि व्यवहारः । आस्म ज्ञाने तु विषयचिदामासयोरेक्यान्न जिप्यीति॥ ११॥ ब्रह्माण फर्व्याप्रितिरहेऽपि तदावरणभङ्णाय वत्तिव्याप्चिरपक्षणीयेलयाद- वृ[त्तव्याप्तरषातनृचय ॥ १२॥ छत्तिव्या प्रिरिति । आवतिनुत्तयेऽविद्यावरणश्क्तेरपसरणाय वत्तिन्याप्ति वित्तस्य तदाकारतया व्यापनमभ्युपेयोति श्रषः । तदुक्तं च-- १ प्रपाठ; || निर्जनमभाष्यसमेतम्‌ ॥ ७० फर्व्याप्यत्वमेवास्य शासख्रकृद्धिनिराहृतम्‌ । ब्रह्मण्यज्नाननाज्ञाय व्तिन्याप्चिरपेक्षिता ॥ स्वयप्रकाश्चरूपत्वादामासा नापयञ्यते ॥ इति। तथा च ब्रह्माकारवत्तिनिदिष्यासनेन दृदतामापसाद्याविचापुन्पूरयति ¦ ननु ब्रह्मणि वत्तिव्याप्यताङ्गोकारे तदुपटितचेतन्यस्य ब्रह्माकारावरयंमावाः- र्फर्व्याप्यताऽपि कथं न स्यादिति चेन्न । वत्तिग्याश्चिकखनयोब्रह्मचिदा. भाप्तयामदानवमासेन व्याप्यव्यापकताविरहादिति स्वसंवेदनीयम्‌ । ननुच न्याप्यनाज्ञानेनः कयं ब्रह्मावरणं संभवति । सत्य्र्‌ । बुद्धेरावरणेनेव तदावर- णपित्युपचयते । दृष्टे छादयता पनेनाकाच्छादनवत्‌ । एतेन सदंवान्तरं स्फुरणरूपस्य ब्रह्मणः स्फुरणं न जन्यं जन्या तु तदाकारवत्तिरषति गमितम्‌ ॥ १२ ॥ स्वापे सति सपय स्वरसेऽपि नाधिगमः ॥ ३३ ॥ स्वाप इति । खापे सृपुधिकाटे सति ब्रह्मणि सेपयेकीमूय स्वरसेऽप्यज्ान बरया स्वरूपसुखानुभवेऽपि नाधिगमोऽदहं ब्रह्मतिभानं न भर्वति तदानींमन्ञान- सद्धाबादन्तःकरणदात्तविख्याच्चेति भावः । तथा च शति;ः- “सति संप न विष्टः सति सपापे !` इति। नन्‌ सुष्प्तावज्नानसदाबात्कथ ब्रह्मानन्दा विभाव इति चदुच्यते-त्नानाङ्ञानयोरेव विरोधिता न स्वानन्द्‌ाङ्गानयाः । सभ्रजागरयो त्वज्ञानतरङ्गणेव स्वरूपसखं न भासते युगप्यादहारेण पुच्ध्वनिवत्‌ ॥ १३॥ भवणादेरन्यस्मास्साषनाह्ह्यसाक्षत्करेऽपि तेन जीवन्यक्तिनांस्तीति दशयति मान्यस्पास्सशान्तजावताम्‌ ॥ १४ ॥ नेति । अन्यस्मास्छरवणादेभिनाद विुक्तमाणोक्क्रमादिस्ाधनाजीवर्तां वत्‌ पानदेहृस्थानां प्रसंश्ान्तिः शाकालयन्तनिदहत्तिजीचन्पुक्त राते यावत्‌ ॥१४॥ इदानीमात्पसाक्षात्कारे तत्कारणे च प्रतिवन्धकानि दिदशयिष्यन्नाद-- श्रात॒मप्यरसा भूयासुः ॥ ३५ ॥ श्रोतमिति । भ्रोतुमप्यालमानमरसा रागरदिता भूर्यांसोजनेक एव बतेन्े ` दरद्एसंपकादिति भावः । तथा च श्रुतिः--भ्रवणायापि बहुभियोंनः छम्य दति ॥ १५॥ शृण्वन्तोऽपि न विहः ॥ ३६ ॥ गण्वन्ता ऽपीति । श्ण्वन्तोऽप्यास्पान बह्व एष नादुभवान्त्‌ । प्रातबन्धकः १०० सिद्धान्तदश्न- [ ४ ज्ञानपाठे-~ सद्धावादद्‌त भावः| तथा चन्र शुण्पन्तो ऽपि बहवो यन विदुः स्मृतिथ- मनष्याणां सहस्रषु कथिद्यततति सेद्धये । यततापपेि सिद्धानां कान्पां वेत्ति तच्छतः ॥ इति ॥ १६ ॥ के ते भरतिबन्धा इत्यपेक्षायामाह-- धीमान्यं कृत्करसविप्ययारब्मदास्तदन्तरायाः ॥ १७ ॥ धीति) घीमपान्वं बद्धूरतश्ण्यम्‌ | कतकः शष्कतक। यश्च निसगेजः श्राति. निरपक्षोवा। रसां विषयानुरागः। पिपययो ददास्पत्वजगत्सद्यत्वभानम्‌ आरब्धमेदो जन्मान्तरहेतभूतं पभरारब्धम्‌ । यश्च भरतव्रापदेवादा श्रूयते । तद्‌. न्तरापा आत्ालभवे प्रतिबन्धः ॥. १७ ॥ अतिचन्धकापगमापायमाह- जयवृत्तेः-परायस्तदन्तर्धि; स्वसमृद्धिः प्र्नाभिव्यकिश्च ॥ ३१८ ॥ जयेति । जयाष्टततेः अवणपनननिदिध्यासषनावतनाल्ायस्तदन्ताधवांहुरय- न्तरायस्य विगमः) स्वस्तमृद्धिरन्तःकरणस्यान्नतिः क्रमश्च बह्याभिगतिरि- त्यथः । पज्ञाभिव्यक्तिब्रह्यणि पटुताप्रिभावः । प्रायःपदेन प्रारब्धस्य नान्तः धिरिति सूचितम्‌ ॥ १८ ॥ (शि | परारब्येतरपरतिबन्धिनिवततेरुपापान्तरमाह- प्रणवजपतदथंभावने चानन्तराये ॥ ३९ ॥ भणषोते । प्रणवजपः प्रणवस्य सापषेजिगा्ात्पकमत्रस्य जपा दौघघण्टानि नादवदुच्चारणविषः । तदथभावनं तदथेस्य मअरणव्रप्रतिपा्स्य ब्रह्मणो भावनं सवेत्र चिन्तनप्र्‌ । ते चानन्तराये न विद्यतेऽन्तरायो याभ्यांते तथा विघ्रं वारयत इद्यथंः ॥ १९॥ । केनाऽऽत्मनो विविदिषात्पत्तिरेति जिङ्गासायामाद- स्वाव्यायावस्ताद्वजज्ञासा ॥ २० ॥ ~ सातं । सवाध्यायाद्यवदा्ययनाद्‌ामस्ता्राजङ्गासा; आ्मान वक्तु पिच्छा । आद्यपदेन यज्ञादेपारग्रहः । तथा च भ्रुतिः- तमेतं वेदानुवचनेन ब्राह्मणा विषिदिषन्ति-यज्ञेन दानेन -तपसाऽनाशक्रेन चेति। एतेन स्वाध्याय दीनां सश्च द्धि द्रारेण विविदे षोत्पत्तां तदत्पत्या च ज्ञानास्पत्ता देतुत्वम- ® [माददृतम्‌ ॥ २० ॥ २ प्रपाठः] ` निरनमाष्यसमेतम्‌ । १०१ बअरह्मनिह्तासायां कर्मणामादिकारणतां व्यतिरेकयसेण दर्षयति- नान्तरुलवणमनानुश्रविकाणाम्‌ ॥ २१ ॥ नेति । अनानुश्रविकाणां न विद्यत आनश्रविको वेदोक्तकमकटाणे निलयनेपित्तिक ईह जन्मनि जन्मान्तरे बाऽनुष्टितो येषां ते तेषामन्तः, अन्तःक- रणपृत्मचणं परमात्माभिपरखं न भवतीः । अत एव भावानाह- न कमणापनारम्भानेष्कम्यं परुषोऽइतते । इति ॥ स्पृरतिथ -प्रत्यक्परवणतां बुद्धेः कमाण्यत्पाद्य श्रद्धित; ` कृताथान्यस्तमायान्ति परावडन्ते घना इव ॥ आहिसयेद्धियासङ्गवेदि केषेव कमेभिः । तपसश्चरणेश्वोग्रः साधयन्तीह तत्पदम्‌ ॥ ¢) @ क महायज्ञं यज्ञं बाद्यीयं क्रियते तनः । इति । एतेन निदयनमित्तिककपरणां चित्तशुद्धिः फटम्‌ । पिदररोकादिप्रािस्त्व- ® $ अ, बान्त्रमिति बोध्यम्‌ ॥ २१॥ एषणावतां कर्मैव यख्यमिति दशेयति- नाह्मणमदय्मेषणा चेत्‌ ॥ २२ ॥ ब्राह्मणमिति । ब्राह्मणं वि्धिनिषेधपरो वेदभागः । उदग्र प्रधानम्‌ । पषणा पुरे वित्ते लोके वाऽमिलाषशेदिल्थः; । अत एव श्रुतिः-(पुत्रैषणाया दितत षणाया रोकेषणायाथ व्युस्थायाथ भिक्षाचयं चरन्ति" ॥ इति । स्पृतिश्च-परमात्मनि यो रक्तो योऽरक्तोऽप्रमारनि । सर्देषणाविनिपेक्तः स भक्ष्यं भोक्तमहेति "”॥ इति । एतन ययेषणा्िकाणामेकाऽपि वतेते तहि कमोनुवतित षाद बदति सूचितम्‌। >> ॥ यागो ज्यायानविहन्न्यासात्‌ ॥ २३॥ याग इतं यागः; फटमरपक्ष भमगवदलप्रणाच्या बा केमनुषटानमर्‌ । आवद्रत्यासादेज्ञानन$ केमपारलयामाव्र्‌ । ज्यायान्सच्वश्रुादद्रारा शर्लखब ्रह्मप्रात्रकरत्वादत भार । अत एव स्म्रातः- ॥ सन्यासस्त॒ पहाबाहदा दःखमप्तुपयागतः॥ यागयुक्तो यनिन्रेह्य न चिरेणाधिगच्छति ॥ इते । १०२ सिद्धान्तदशंन- | [४ ज्ञानपटे- एतदक्त भवति-विविदिषासन्यासरापेक्षया कपयोग एव भ्रेयान्कमसंन्यास- विषेथित्तविषेपकमलयागामिप्रायकल्वात्‌ । भक्तिवत्मानि तच्यागोपदैश्चस्त फलाः भिसंधानपूवेककमवजनपरो भक्तिछाघनपरो वा ॥ >३॥ कमेन्यासस्य विदुषि विकस्पपाह- ® „+ र ० क @ क ण | | विद्वस्त॒ न्यसेतेवा जिजीविषेत्‌ ॥ २४॥ विद्रांस्त्विति । तः पवैवेरक्षण्यद्योतकः । विद्रान्छृतात्मसाक्षाच्कासो न्यसे- त्कमाणि त्यजत्‌ । तत्र भरयोजनधीविरहादिति भावः । तथा च श्चुतिः- किमथां बयपध्येष्यापमहे फिपथा बय यष््यापह इति। स चत्पारन्थव- वाद्ग ति ते; कमंभिर्मिल्यनमित्तिकनजिनी विषेजी वितुमिच्छत्काकं गमः येदिति भावः । तथा च श्चति;ः- दुवेन्नेवह कमाणि जिजीविषेच्छतं समा इति । वाश्रब्दः पक्षान्तरं सरचयति । एतेन गहस्थानां कृतात्पसा प्षात्काराणामपि कपा णि वेदिका निदयनपित्तेकाने रोक्संग्रहाथं तदभ्य्‌- दयायथं च कायवाञ्नोभिः कतेग्यानि वजिष्ननकादिवन्न तु दयक्तव्यानिं कुकनारदादिवदिति सूचितम्‌ । योगिनां पनरवरिदुषापापे नितरामेव सवकं न्यासः । ब्रह्यचयं समाप्य गदी मवेदग्रदी यत्वा वनीं मवेद्रनी भृत्वा मर्जः दिति कपप्राप्रस्त न्यासो ब्राह्मणस्येव । यदष्रेव विरजेत्तदहरेव प्र्रजेदिति बैराग्यदहेतकोऽपि तस्येव यख्य । ब्राह्मणो निबदमायादिल्यन्न तमात्मानं विदित्वा ब्राह्मणाः पत्रेषणाया वित्तेषणाया रोकेषणायाश्च व्यत्थायायथ भिक्षाचय चरन्तालन्र च चतां ब्राह्मणपद्श्रवणादिति मन्तञ्यम्‌ | २४ ॥ कमभ्या खोकाभ्युदयं दश्चयति- तेषयः प्रीयन्ते दिव्या भवोऽप्यश्युदयः ॥ २५ ॥ तेभ्य इति । तेभ्यः कमभ्यो दिव्या इन्द्रादयः प्रीयन्ते प्रीतिं यानि । धवः कमेभूमेरभ्युदयोऽपि तसी लेयः । अत एवोक्तम्‌- अनेन प्रसविष्यध्वमेष वो ऽरतविषटकामधुक्‌ । इष्टान्भोगान्हिवी देवा दास्यन्ते यज्ञभाविताः ॥ देवान्भावयतानेन ते देवा भावयन्तु वः। परस्परं भावयन्तः अयः परमवाप्स्यथ । इति । अन्न वेधकपमणां कमेमुमेरेवानुक्‌रताद्धोगमूमां तदकरणेऽपि न क्षतिरेति स॒चितम्‌ ॥ २९ ॥ छीकापचारात्पनरश्चम दश्यति- द प्रपाठः | निरञ्नभाष्यसमेतम्‌ । १०३. परतयहन्तेऽपचारात्‌ ॥ २६ ॥ प्रत्युहून्त इति । अपचर्‌ द्द्‌ विरुद्धाचर णात्‌ | प्रत्यहृन्ते उपदरुब्रान्त । द्व्या इयवः । तद्क्तम्‌- आतखामादसच्वाद्रा नास्िक्यादरा ऽप्यघप्रतः । ` नरापचाराज्नियतमुपसरमेः परथते ॥ अतोऽपचारान्नियततमपवनंन्ति देवताः ता; खजन्त्यद्धतास्तावददिग्यनाभसभमिजान्‌ । इति । एतन द्वाद्‌नागरणापन यनमपि कायमिति सूचितम्‌ । तथा चोक्तम्‌- दृवाना च पित्णां च ऋषीणां च तथा नरः। ऋणवाञ्जायते यस्पात्तस्मान्पोक्षे यतेत्सदा ॥ देवानामनृणो जन्तुय्ेभवति नारद । अरपवित्तस्तु पूजाभिरुपवासव्रतेस्तथा ॥ श्राद्धेन मजया चाऽपि पितृणामनृणो भवेत्‌ ! ऋएषाणा ब्रह्यचपण श्रुतन तपप्रा तथा ॥ इति ॥ २६॥ नसन्त्युत्पातस्तवन्ताऽसाध्यस्ाध्यतात्‌ ॥ २७ ॥ जसन्ताते । तपसा वधढृच्छ्ात्डुताऽसाध्यस्ताध्यत्वात्‌ । अप्ताघ्य लाक पपितपरशचक्यं यत्तदपि साध्य यस्पात्तस्य तथात्वादत्पावा रागाधपसगाने यास्रसनिति शरौीरशाषन्द्रेषोपवासादिम्यो बिभ्यतीद्यथेः । तपःप्रभावपाह्‌ः राणम्‌- तपोभिः प्राप्यतेऽमीषए्ं नासाध्य टि तपस्यतः। षरभगत्वं दथा खोको वहते सति साधने ॥ अत एवास्यां कमथम कर्मे तत्रलयानापिहमुत्र च प्षेम॑करमिति मनस्विनां ध्यम्‌ |} >२७ | [+ ९ छ श्रताच्छ अहचारवत्‌ ।॥ २८ ॥ श्रौतादिति। भ्रोताच्छास्त्रविषेरनष्ठी यमानाच्छमम गो ग्रहचारबद्ग्रशणां भ्रमिभिरकष्यमाणप्रल्यग्गतीनां प्राच्यगत्तिरिशलक्ष्यापिद्यथः; । तथा च नस. शक्वदिःप्रबणगतीनापिन्धियाणां प्रद्यावतेनमात्मनीन विध्याचरणपूदक- मरति तदनुपरणं साधीयः ॥ २८॥ 0९ सिद्धान्तदरशन- [ ४ स्ञानपठे-~ निष्ठा जयी भिकाण्डोपदशात्‌ ॥ २९ ॥ निष्ठेति । निष्ठा अद्धा जयी त्रिप्रकारा त्रिकाण्डोपदेश्चात्‌ । त्रयाणां कर्मा सनाज्ञानानां यथाक्रमं कर्मद्धियमनाबुद्धिव्यापाराणां काण्डः प्रस्तावस्त- पदेशात्‌ । वेदेष्विति शेषः । तदुक्तम्‌ू--कमापास्तिस्तथा ज्ञानमिति त्रिका ५ (० ५. इका श्रतिररात। तत्राषधकारतारतस्यात्काण्डत्रयपपादष्ापात रहस्यम्‌ । यत्त काण्डाना परस्परस्य परस्परण नन्दयामधात तत्तदधपिकाारणा खस्वकाण्ड स्थापनाथमव । परसाथस्त पवस्य पर प्रात हतत्वामात॥ >९॥ कृस्य कन गघ्रलयाह- जयाणां तषु ॥ ३ इति चतथ ज्ञानपाठे हितीयः प्रपाठः । भनोत वपयययसतातथकनकत जरयाणामिति । अयाणां कर्मोपास्तिन्नानबी जिनां जिष क्मापास्तिन्नानेष ष्ठा क्रपाद्देतीलयथः । तथाच कमांदिबीजिनां जयाणां यथाक्रमं कमभक्त नमागषु निष्ठा स्वत एव प्रतिभातीति न कषिद्विसवाद्‌ः। तत्न च > क मणा द्रताथन मक्ता विरिष्ाद्रताथन ज्ञानेनस्त्वद्रताथन चरन्ताते ॥२०॥ शति चतुथं ज्ञानपाठे द्वितीयः प्रपाठः; ॥ >) [मि 2 अथ चतुर्थे ज्ञानपाठे तृतीयः प्रपाठः। व क्‌ [ क~ ५ ब्रह्मविचार विस्तरेणाभिधाय ततर कस्याधिकारितिति विङ्गापयन्ार- बह्माध्वापात्तसाधनस्थ ॥ १ ॥ ब्रह्मेति । ब्रह्माध्वा ब्रह्मविचारः । उपात्तसाधनस्योपात्तं छब्धं साधनं नेद्यानिलयवस्तुविवेकेहापुत्रफरभोगत्िरागश्चमादिषट्कसं पत्तिपमक्षा इत्ये्व॑स्‌प॑ न स्र तस्य । तास्मस्तद धिकार इति भावः अत एव श्रुतिः- शान्तो दान्त (र परतास्ततिष्षः समाहितो भत्गाऽऽत्मन्येवाऽऽत्मानं परयति । स्मतिश्च- वरारयपच्नाक्रण तिवक्कसुमाकर्‌ । पूष कव्षात ज्रि कदान्तकाकदटः | इति । र एतेन भ्रवणाद्‌ा स्राधनचतुष्टयस्यान्तरङ्गसाधनतपभिदितम्‌ ॥ १ ॥ ३ प्रपाठः ] निरनमाप्यसमेतम्‌ । १०५ नन साधनचतुष्टयसंपन्नस्याधिकारितोक्तरन्यस्य बद्यविचारः कतष्यो न वेलयाश्ङ्भयामाद- नान्यस्यापि पण्डः ॥ २॥ नेति। अन्यस्यापि साधनप्तपत्तिरदहितस्यापि । पण्डः फरनननश्त्तिर- हितो बद्याध्वा नेत्यन्वयः । फट च- दिनि दिने तु वेदान्तविचारादूभक्तिप्तयतात्‌। गुरुशुश्रूषया छन्धार्छृच्ट्राश्चीतिफटं रमेत्‌ सातं तेन समस्ततथसङिले दत्ताऽपि सवाोअनि- यज्ञानां च ठृत सदख्मखिलय देवाश सपनिताः। ससाराचे सप्रदडताः स्वपितास्त्रलाक्यपलज्योऽप्यसां यस्य ब्रह्मविचारणे क्षणमपि स्थेय मनः प्राभ्रुयात्‌ ॥ इत्यागमोक्तम्‌ । अपिच युगान्तरानुष्टितपूेवेदोदितक्रियाकछपामङ प्रानसानां करावननानामेदिककपा चरणं विनाऽपि अवणाद्यावतेनेनेव भव्युदा परायपरःसरस्राधनोदयस्मवाद्‌ात्म्ाक्षात्कारो भवितुपदहेतीति गदमधेनामपि तरारखोच्यमेव ॥ २॥ विचारनिष्रस्य विचाप्रीरवरयं भावं दशयति- ताज्रष्स्प कया्िरहमुनवा ॥२॥ तदिति । तरिष्रस्य ब्रह्मविचारे निरतस्य । विद्याभ्निरात्पसाक्षाक्कारस्य बा्िरिहदास्मिञ्जन्मनि, अमुत्र परजन्मनि प्रत्यहसद्धावेऽपतरेति वादब्दः पुचयति ॥ ब्रह्मानुरतेत्राह्मणानां नसागकत्वमाह-- ब्राह्ला चषा<ऽत्मना मुखजानाम्‌ ॥ ४॥ ब्राह्मीति । ब्राह्यी ब्रह्मविषया निष्ाऽऽत्मनः सतः । मखजानां ब्रह्मणानाम्‌ । एतेन बह्मविचारविमखानां ब्रह्मकुरात्पन्नानां केवरं जाति ब्राह्यण्यमेवोति प्रतिपत्तव्यम्‌ ॥ 2 ॥ विदयाविपाकं विना नाविद्ोच्छि्तिरिति द्शेयति-- [क क „क विधाऽनृद्धघ् माहन्पाः ॥॥ नेति । विद्या, आस्रविषयिणीं । अन्रद्धा दुखा । मादहिन्या-:जवि्यायाः = ¢ मणा टदतामप्ायपाः । नहे ताप्सपारयेत्‌ न शक्रात्लयथः । ~ ॥ १०द्‌/ सिद्धान्तदशेनं- ` [ ४ ज्ञानपाठे-- बादोददृयते कर्मासि ॥६॥ बदति । बादा खा | कपधांत्ति श्भाश्ञमकमन्धनाने 1 उदृदुयते दद तीत्यर्थः । तथा च श्रतिञ-तद्ययेषीका तमम प्राते प्रदूयतवं हास्य सवं पाप्मानः प्रदयन्ते । क्षीयन्ते चास्य कपमाणि तस्मिन्टषटे परावरे । स्मरत ्ञानाभ्िः सषेकर्माणि भस्पसात्छुरुते तयति । ददश प्खाङ्गाननारेनेव न तु साक्षात्‌ कपज्ञानयोविरोधामभावादिति भाव;। अत्र कमपद साचतपर्‌ क्रिपमा- णस्य स्वरूप्रवलोकिनि ज्ञानिन्यद्छषात्‌। प्रारब्धस्य च भागने नाद्यत्वात्‌ तथा च भूयते-यथा पृष्कररपछाशच आपां न श्छिष्यन्त एवप्रविदि पापन शिष्यते । तस्य तावदेव चिरं यावन्न विमोक्ष्य इति। वस्तुतस्तु प्रारन्ध- स्यापि बाधरक्षणो नाशो यक्तस्तस्यापि द्वितयेन ज्ञानेनि सत्यत्वभान- विरहात्‌ । श्रुतिस्तु तदज्नानिवोधा्थं बाहयदयव्रवदत्‌ । इति न कथिद्ि सवादः । एवं च सति परदर्ितायां श्वत कपार्णीति बहुत्वस्य स्मृता च सव्‌- शच्दस्याप्यप्तकाचः ॥ ६ ॥ नानियध्यद्धा मदवत्‌ ॥ ७ ॥ नेति । पह्टबद्वि्ाऽनियध्याविद्यया सह नियुद्धमढृत्वा, ऋद्धा वीय चती न भवतीरयथः | एतदुक्तं भवति-यथा य॒य॒धानयोः पराक्रान्तेन म्व नामिभूतोऽपि न।चस्थां जिगीषया व्याप्रियमाणः श्नं: शनेः स्वर्वा,।ज्जम्म- णाजातुपरिस्थ वारमेकमामिमचति पनरमिभूयते च । एव द्विस्चिश्चतुरादिक्रमेण परिपष्य समये सदेबोपरि विराजति । विद्ययाऽपि तद्द गिच्ाविजयक्रमः।७] वयुत्पादरूदावृत्तिरसरूत्‌ ॥ < ॥ | (प युत्पादकृदिति । व्युत्पादकृद्विशिषएटसस्कारोस्षादिका । आवृत्तिरभ्य- सनं विद्याया असहृत्पुनःपुनः । अत एगोक्तम्‌- वैराग्यमात्मपाथक्यमहं ब्रह्मेति वेदनम्‌ । सवं ब्रह्मवे मिथ्यद्‌ सवेदेवं समभ्यसेत्‌ ॥ इति ॥ ८ ॥ सप्रति विद्यायाः काले परिपाकं सदृष्ान्तमाह- दिष्टे विपाकः रुषिगर्भवत्‌ ॥ „ दिष्ट इति । दिष्ट समयविशेषे । विपाको ददता । कृषिगभवरद्यथा शरदा- दा जातस्य धान्यादगेभंस्य देमन्ताद। परिपाक्रस्तद्रदि यथं; ॥९॥ तस्या विषाकाव्रस्थामाह-~ ` द प्रपाठः] निरथनमाष्यसमेतम्‌ । ४०७ क्षिजवत्तञज्ञे शेषः ॥ १०॥ सेत्रवदिति । पित्रवहृहवत्‌ । तञ्ज्ञे क्षेत्रज्ञे परमात्मनि) शेषः समािः। पथा देह सत्चय्रिपययश्युन्यातपत्वमन्ञानिनां भासते तद्रसपरमात्मन्यास्मस्षे भासपाने समापिषिद्याया इयथः । यावनाय॑ विपाकस्तावननेदिध्यासनं मननं चापक्षणीयम्‌ । एतदक्त भवति-जगन्नीपरब्रह्मत्खस्य साक्षात्कृतस्यः प्रातिप्रावदरयावस्थायामव जींबन्पक्तिरिति ॥ १०, साक्षात्कार ऽप्यास्मना पेथ्याप्स्कारस्यानादिकारमारम्य मनास्त विरा- पानस्य सहसरा निषटत्तिनं स्यादिति तदुपायपाह-- ॥ ¢ ~ ¢ € मू | चरानरन्तस्सत्कारभ्पिचनाडइमच्छत्वास्तनानामर्‌ ॥ १२॥ चिरेति । चिर दीष मासवत्ससादिः\ निरन्तरमविच्छेदः । सत्कारः मादरः । तेयदभ्यचंनमभ्यसनं तस्मात्‌ । वासनानां कतऽहं भाक्ताऽहमि- पादि पिध्यासस्कारार्णां दघक्राटमारभ्य साचतानाम्‌ । उच्छत्तरन्तधान- प्रत्ययः ॥ ११॥ कि $ नचैव | स्थितप्रज्ञं बहयेवाऽश्टुः ॥ ३२ ॥ स्थिताते । [स्थतप्रज्ञ स्थता ननथखा प्रक्न ब्रह्मात्पक्यविषया यस्यसत्‌ हमवाऽऽहुः क्वयानतु व्रह्मज्ञभित एवकाराथः।॥ १२॥ तदारब्धं च मरीचीवत्‌ ॥ १३॥ तदेति । तदा प्रज्ञास्थर्ये । आरब्धं च फछदानाय प्रत्त यत्कमम तदष्प ।राचावत्‌ । म्रगतृष्ण्व्‌ प्रषलयथः॥१२॥ [ (का ^ निधिताथेस्य साक्षात्कारविरदेऽपि सखतेः शथिस्यभाह-- न मानेनाधिगताथस्य सपतिः प्राग्वत्‌ ॥१४॥ नेति । पानेन तखमस्यादिना प्रपाणेनाधिगतायथस्याधिगतो निधितोऽ्ां ह्यात्पक्यरूपो येन स तस्य । पागद्रदान्ताथानाखोचनदश्ायामिद सख्- तनव्यन्वयः । तदथानेश्येन कतेत्वाभमानद्यस्याद्‌ति मावः ॥ २४॥ तस्य च ब्रह्मलोके साक्षाक्तारान्पुक्तिरिति सूचयत्ति- ५ न) भ्रः नि सपयत्‌ च प्रत्य प्रान्त ।॥.२३५॥ समिति । संपद्यते ब्रञ्चेत्र भवति मेय परलेकरे परान्ते दिरण्यगभोवसाने ¦ था च श्रतिः-वेदान्तविन्नानसुनिधिताथाः सन्पाप्तयोगा्यतयः बद्ध सखा, । व्रह्मस्मेके च परान्तक्ारे परागताः परिपच्यन्ति सर्वे ॥ इति ॥ १९५। १०८ सिद्धान्तदश्षन- = [४ ज्ञानपाठे~~ स्वो द्यामनः सखाऽसखा वा ॥ १६ ॥ स्व इति । यो जीवो यथोक्तकारो स एव स्वयं स्वायां बन्धु; । अन्यस्तु स्वयमेव स्वरिपरित्यथः । उक्त हिं भगवता- आत्मैव ह्यात्मनो बन्धुरात्मव रिपुरालनः। वन्परात्माऽऽत्मनस्तस्य यनवाऽऽत्पाऽऽत्मना नितः ॥ इति ॥ १६॥ सशवगण पवाऽऽत्पना बन्यतव हकारत दश्यन्नाह- स्वमवदातमभिप्रुवते ॥ १४७ ॥ स्वपिति । स्वमात्मानमवदातं. सच्मभिवरतेऽभिगच्छति । तमोरजोवत्ति- -+५ मिरात्मनो देहेष्वात्पधाः सच्छबुताभराभास् शुद्ध स्चवृत्या तु ह्मणीति सिद्धान्तितत्वादिति भावः ॥ १७ ॥। व शोध्यं निदानं मनोऽशनशुद्धवराग्याण्यासेभ्यः ॥ १८ ॥ शाध्यामरात । वदान्‌, सुखद ;खन्ञानज्ञानादजमद्ननमिम्र्‌ | भनतः श्रोध्य. शोधनीयम्‌ । उन्पागौन्निवतेनीयमिल्यथेः । केभ्योऽशनशुद्धयादिभ्यः अत्राशनहयद्धिभिषिद्धाननवनेनम्‌ । वैराग्यमुक्तम्‌ । अभ्यासित्तस्येकस्मिन्ना- छम्बने पनः पनः स्थापनम्‌ । तथा चाङरनदुद्यादना मनश्च हतुत्वात्तत्र शभाविभियतितव्यम्‌ ॥ १८ ॥ प्रोक्चिणोऽपि क्षेमेकानध्या ॥ १९॥ परोक्षिण इति । परोक्षिणोऽपि साक्षाककारमङ्कवतोऽपि । एकानध्या ब्रह्येकचिन्तनं षेमेयथः । तदतुध्याप्रकारो यथा पबौक्तरीत्या षगदीन्यद- कारान्तानि प्रहृतितो नातिरिक्तानि तेषां साक्षात्परम्परया च तत्परि णामर्- परत्वात्‌ । प्रडृतेरपि सलसरतिमापरूपाया बरह्मणः पृथक्सत्ताविरदान्धुखप्रति- बिम्बवदिल्येकं ब्रह्मेव ताखिकपस्ति सवेपन्यन्मायाविजस्मितमिति वेदान्त [सद्धास्तः ॥ १९ ॥ विदामप्यर्थो वाचि वाव दनिंयतीनाम्‌ ॥२०॥ इति चतुथं ज्ञानपादे तृतीयः प्रपाठः ॥ $ [च्‌ विदापराते । विदा शास्राथामङ्ञानाम्‌ । दुतिय नां दरदैवानाम्‌ | अर्थ; ~< {~ ९ शासे । वाचि वाव वचस्येव.. विराजति न तु मनसीति माव कि. र. म, प + "4 ४ £ प्रपाठः ] निरञ्नमाप्यसमेतम्‌ । १०९ = © भ ^< ‰५ वक्तव्यं शाघ्लानभिन्ञानापिलयपेरथेः 1 बहुवचनेन दुनियतिरनेकेषामेवास्तीति ` सू।चतप्र्‌ । २० ॥ | शातं चतथ ज्ञानपाठट तृतायः प्रपाठः। ३॥ कतक पतनाय - अथ चतुर्थे ज्ञानपाठे चतुथः भ्रपाठः | ० । सप्रति स्वावरणोन्पूटनेन प्राप्तस्येव ब्रह्मणः एनः प्रा्निरिति दशेयति-- स्वावृच्यपाये प्रापतस्येवान्वापिर्दशमवत्‌ ॥ १॥ स्वेति } स्वावरयपाये स्वस्मिन्नात्मनि यदाव्ररणमविद्याशक्तिविश्ेषाों येन स्वरूपमाच्छाद् कतेत्वादिरारप्यते तस्या अपाये विनाशे सति पाप्नस्यव बह्मणांऽन्वापिः पनः पराप्निरिल्यथंः । ननु प्राप्तस्य पुनः. प्राप्निः कीदशीति,. चदाह--दशपवदिति । तथा हि- किङ केचन दग पुरुषाः सरित्सतरणन . परपारपत्तायं सवे पष वयपत्तीणा नवेति वित्तफयन्तः सं स्व विहाय. गणनादश्षमां नद्यां मपारेति निशि पिख्पन्तः केनचदाप्रपरुषेण ान्त- तं विजानता दश्रमोऽस्तीतव्यक्ताः पनस्तथेव नवमान्तं. गणयन्तां दशमस्त. मेवेति प्रदाराताः ।.तथा च यथा दश्षमस्याऽऽदां तस्मिन्नज्ञान. ततो दशमो नास्ति न भातीत्यावरणं ततः शोकादिरिति विक्षेपस्तत आप्तापदश्चाहशमाऽ स्त।ति परोप्षज्ानं ततः स्वेन सह गणनादहमेव दश्चम इत्यपरोक्षज्ञान ततः रोक्रादिनिवत्तिस्ततस्तापेरिति सप्रावस्थाः । तथा जावस्याऽऽद्‌ा ब्रह्यण्यज्ञान ततस्तन्नास्ति न भातींस्यावरणम्‌ । ततो देहादिमानदमिति विक्षपः। तता , यतो वा इमानीः्याय्याप्नोपदे शाद्रद्यास्तींति परोक्षन्नानम्‌ । ततस्तच्वपस्याद्‌ः पहावाक्याथविचारात्तद्रह्यवाहमिस्यपरोक्षज्नानम्‌ । ततां दहाध्यासानवृत्तः. |` तता निरङ्कुशतशिरिलयवधयम्‌ । तथा हि श्ुतिः- ब्रह्मव सन्त्रह्याप्याते | न निरोधो न चोतप्तिने बद्धो न च-साषकः;.। न पप॒क्च॒नं वा मुक्त इत्यषा परमार्थता । इति| एतदन्तं भवति-- बरह्मविषयकाविद्यानिगमे . तत्मा्िरूप चयते -गरवेयवह-+ ` पतेन ब्रह्यविदाम्राति परमिरपादेश्चत्तयाऽपे न विरूध्यन्त ॥ १॥ ~; ,. : ब्रह्यवदाअवस्याद्रयमाह- वृयन्भेषान्तर्धी जागरसुपतीं संवेदिनः ॥ २ ॥ तीति । टच्यन्पेषान्तधां -वत्तेबरह्याकरायाः स्एटरणान्तषाने यथाक्रम ६ ११० सिद्धान्तदर्घनं- [४ ज्ञानपठि-- गरसप्रीं । कस्य संबेदिनः कृतात्पसक्षात्कारस्य ।२॥ जीवन्मुक्तस्य छक्नषणं वणेयन्नाह- निरोधान्ययोिदिविक्तयोश्वत्पम्‌ ॥ २ ॥ क ® कि क निराधोति । निरोधान्ययोः समाधिव्य॒स्थानकाटीनयोधिदिविक्तयोः कुर स्थवेतन्यतत्पृथक्ताभासयोः क्रमाचैत्यमात्मत्वं॑संवेदिन हृलय्थः । तथा च चिदुषां व्यवहारे देतमानेऽप्यद्रेतं वस्तु भासते मृन्मयगजादिभाने मृद्धानव- दिति मिश्नात्मभानम्‌ । समापो तु देताप्रतीतेः केवलात्मभानपेव बोध्यम्‌॥ ३॥ किच- 7. ^> ज | [नवासनाचारः ॥ ‰॥ निरिति । निगंता वासना यस्मात्तादटगाचार इत्यर्थः । तथा च- आत्मद शिनः सखद्ःखाद्याभासालमवेनेव व्यवहारः। तथा हि भयते-दःखेनाल्यन्त- वियुक्तश्वरताति । तथा च ज्ञानयागिनः समाधा ब्रह्मात्मनेवावस्थानम्‌ । ष्युत्थाने त पभरारव्यक्षयपयन्तं बाधितानुष्रेस्याऽऽचरणपिति भावः । भारन्धमोगे तु न तस्योदरेगः कायः । यथाऽऽहुरभियुक्ता रत्वोपनिषदामथं विज्ञाय तचमालमनः । प्रारन्यपरखिरं यज्ञन्नादत्युद्रजितुं सुधीः ॥ इति ॥ ४॥ कच- साक्षाशप्पनक्षः ॥ ~ ॥ | साक्षोऽपीति । साक्षोऽपि सहेन्ियेवतेमानोऽपि अनक्ष इद्धियशुन्यःः। स्वरूपस्परणेन तद्यापःरेररिप्रत्वादिति भावः) तथा च श्रुतिः-सचक्षरच- छरिव सकर्णोऽकणे इव समना अमना इव ध्यायत्तीव रेखायतीवेति । एतेन्‌ समाहितो ऽप्पात्मावेद्यवहतमदंति गतिपानिव ध्यायन्निति बाध्यम्‌ ॥५4॥ क्रच- संसरन्नप्युन्निद्राते शश्वत्‌ ॥ & ॥ समिति | ससरन्नपि कतांऽहं भोक्ताऽहमिदयादि व्यवहरन्नपि श्श्वत्सततमु- निद्राति चेतति दपणस्थमुखबिम्बपत्स्वस्वरूपस्य विखोकितत्वादिति भावः | &॥ | किच-- „ सारषदाचः ॥ ७ ॥ सारिवदिति । सारिवत्ससारतरुवद चिरन्तरव ज्योतिःस्परकषादिति भाबः ॥ ७ ॥ । ह क = ~ ४ + 4, ` ` & प्रपाहः 1] निरञ्जनभाप्यसमेतम्‌ । हि १११ ` तस्मिनेव नरनन्मनः चेषिकौ पञ्चफर्टं प्रतिभातील्याट- तज्राथाः शेषाः ॥ ८ ॥ तेत्ेति । रेषे भवाः दषाः । अथाः प्रयोजनानि स्ञातज्ञेयताङृतङ़ृलयता - भाप्प्राप्यताजिविधदुखालयन्तनिष्टत्तिपरमानन्दाभिव्यक्तिरूपाणि विराजन्ती- त्यथः ॥ ८ ॥ स्वतःप्रोद्धबादमानायं साधनमितरेषाम्‌ ॥ २ ॥ स्वत इति । स्वतः भयत्नानपक्षतयव परोद्धवा्मकषणाद्धवात्‌ । अपानादच- भपानित्वमद्म्मित्वमि्यादिधमनातश्‌ । इतरेषामन्नानिनां साधनं ब्ञानोपकर- मम्‌ । अत पएवाक्तम्‌- उत्पननात्पावबषिस्य ह्द्रष्रत्वादया गणा$। भवन्त्ययत्नतस्तस्य न त साधनरूपिणः ॥ इति । एतेन ज्ञानिनां नेसिकधमेजातमङ्ञानिनां ज्ञानसाधनमिति सूचितम्‌॥९ ॥ तद्वावाश्युदयः ॥ १०॥ तदिति । तद्वाव तस्मादेव जीबन्प्रक्तपरुषादभ्यदया वस्ततो पङ्कख्पदति । नान्यस्मादिलयथेः ॥ १० ॥ निरावृते्याभ्नायोऽनथपिनुत््‌ ॥ ११ ॥ निरिति । निराष्वेरविच्यावरणश्चन्यस्याऽऽन्नाय उपदेश्ोऽनर्थापनदनथंम- पनदती यर्थः । दिश्षब्देनान्येभ्यों यदनर्थापनोदनं तत्तदाभास एवेति सचि. तम्र ॥ ११॥ काकाक्षिवर्छतिलोकष्यः ॥ ३२ ॥ काकेति । काकाक्षिवद्यथा काकचक्षः क्रमादभयस्मिन्ेजयत्रे गतिस्तदर- त्कृतिः भारब्धजः प्रयत्नः प्रतिभातीति शेषः । केभ्यो खोकेभ्यो शोकान्सग्र- हतुं खोकानाग्रन्मागंनिदत्तय इत्यथे; । अत एव श्रतिः तस्थ तावदेव चिरं यावन्न विषाय । स्मृतिश्- | नाभुक्तं क्षीयते कम करपकारिरतेरपि । अव्रहयमेव भाक्तव्यं कृतं कम गुमाञ्चुमम्‌ ॥ इति । कि तु बलवदपि प्रारब्धं ब्रह्माटमनाऽवास्थितो न प्रभवति । तस्मादपि योगस्य बटीयस्त्वात्‌ । तदानी मिन्द्रियाथोभतीतेश । काकााकतवाद्‌ यनन ज्ञानानेष्ठस्य हञानक्रीडे युगपदव व्यवदारे प्रतिभासेते तरक्षणयोरतीव मृक्षमत्वन भेदाुपल- ` ११२ सिद्धान्तदरशन- [ ४ ज्ञाने ञ्येरिति सृचितम्‌ । तथा च टब्पधीरेवोभयजगत्तचद्गत्वादिह जगति छौकि- काध्यात्मोभयानन्दौ भङक्त इस्यवधयम्‌ । एवं च दष्टालमनां व्यवहारखाणं ¢) €, छाकसंग्रदाय..पस्नीवभेदोपास्यापासकमावादेरपाव बदान्तराद्धान्तः॥ १२॥ तस्यह कियता स्थितारलयाद- स्थातराधकारदाधकास्किणाम्र्‌ ॥ १२॥ स्थितिरिति । आधिक्रारिकाणापधिकरारेषु खोकस्थितिदेतष बेदपतरतेना- दिष नियुक्तानां बह्माद्‌ानां कृतात्मसाक्षात्काराणामापिकारादूषेदपवतनादय- धिकारपयन्त .स्थिततिरिलयथः। तथा च. वशिष्ठादीनां मानक्षपएचाणां ब्रह्मवि दामपि स्वाधिकारसंपादनार्थं देहान्तरोतपत्तिरपि बहुधा स्मयते । ततन च: केचिः्पतिते पूषदेहे देहान्तरमाददते । केचिच स्थित एव तसिमिन्योगे षयवटा- द्नेककायानभ्युपमच्छन्ति । तेषां स्थितेराधिकारसमयतन्रत्वादिति सें सस्मर ॥*१३॥ ` । ॥ तावदां भराणादेराल्यन्तिकिछ्यमाह- प्राणकलाः परस्मिन्नस्तमियुरा्नायात्‌ ॥ १४ ॥ प्ाणेति । पाणाः परञ्च कलास्तु षोडश । ययेद्धियाण्येकादश्च पश्च तन्मा- ताणि च ताः; परस्मिन््रह्मण्यस्तं ख्यापियुः प्रा्रयुः। कुत आस्नयाच्दु- त्युपदेशात्‌ । तथा हि श्रेतिः-न तस्य प्राणा उत्करामन्लयनैव समवर्टीयन्ते, एवमेवास्य परिद्रष्टरिमाः षोडशकः पुरुषायणाः पुरुष प्राप्यास्तं गच्छन्तीति । एतद्क्त भवाद-बदषा सपापथ्रमवता प्रारन्धावसानं दङ्गद्‌दपरकस्य तत्तदणानां तादशसश्षस्याच्छद्‌ात्तद्‌ भ्राान्तरापे निषतेते ॥ १४ ॥ प्रागत्तमाधिकारिणां बह्यपरापरपायपमिधाय पुनमेध्यमाधिकारिणापमपर द्शपन्नाह-- ॥ त सनडपास्तीरन्न्ये ॥ १५ ॥ सनदिति । अन्ये विचारविकरङाः सननिरन्तरपपासीरन्सगुणं निगणं बा ब्रह्म भावयेयुः । तत्र निगुण स्वगतादि भेद ्रयश्न्यं सचिद्‌ानन्द्रूपं गुरुपुखा- निधि सोऽहमिदयमेदेन भावयेयुः । तदुक्तं भगवता-- अनन्यावरिन्तयन्तां सां ये जनाः पयुपासते । तेषां नलयाभियुक्तानां यांगक्षेम वदाम्यहम्‌ ॥ इति ॥ सगुणं तु स्वगतमेदविशिष्टं सजातीयविजातीयमेदश्चन्पं स्वस्पादभि् वश्वरूपंण चतुभनादिरूपेण वा चिन्तयेयुः ॥ १५ ॥ ४ प्रपाठः] ` निर्नमाष्यसमेतम्‌ । ११३ ननूपापठकाः कियन्तं [कारं ]व्यानमावतेयेयुरित्याह- तदाभायात्फटं हि शेषकरतुवत्‌ ॥ १६ ॥ तदिति। तदषपासनपाप्रायादामरणादावतेयेयुरिलयथः। तत्र देतः-फरमिति। हि यतः फक पारखोकिकं रेषक्रतुबदन्तिमध्यानवत्‌ । अन्तिमसमये या यद्‌- ध्यायति स तदाग्रोतीदयथः । तथा च श्चतिः-स यथाक्रत॒रयपस्माटछाका स्मेति तावत्क्रतहामं काकं मेत्यामिसभवति । स्पृतिथ- ये यं वाऽपि स्परन्भाव त्यजत्यन्ते कडेवरम्‌ ॥ तं तमवाते कान्तय सदा तद्भावभावतः ॥ इति ॥ १६ ॥ उपासकानां करपयक्ति कथयनाद-- मर्धन्ययोत्ान्तेरनातव्रतिर्योगिनां ग्यक्तैक्यवत्‌ ॥ १७ ॥ परधन्ययेति । मरधन्यया सुषभ्नया । उत्करान्तेबहिगमनात्‌ । अनार त्तिरपुन- राततिः फटम्र्‌ । योगिनः सततध्यायिनः । व्यक्तेक्यवदन्यक्तं निधितमेक्यं ब्रह्मारमनोरमेदो येन तस्यवेत्यथः । तथा चोपासका देह त्यजन्तः सष ग्र संट्ररविररिपस्थमविरादिमगेपाश्रयमाणाः क्रमाद्षिद्यल्लाकं गच्छन्तः फेन. चिद्मानवेन परुषेण बद्मोकं नीयमाना दिरण्यगमांवसने परं पदं गच्छ- न्तीति करममक्तिञ। तथा च श्चतिः-तयोष्वमायन्नमृतत्वमेति । एतेन प्रतिप. माना इमं मानवमावतं नाऽऽवतेन्ते । स्मतिश्-- ह्मणा सह ते सर्वे संप्राप्रे परतिवासरे । | परस्यान्ते कृतात्मानः भरविशन्ति परं पदम्‌ ॥ इति । १७॥ सप्रति मन्दाधिकारिणायुषायपाह- कर्मयोगः कमं वाऽपरेषां शिवम्‌ ॥ १८ ॥ कर्मति। अपरेषापपासनानधिकारिणाम्‌ । कमयोगः कर्भव योगों योगहेत्‌- त्वात्‌। यद्रा कमणा योगः कमयोगो भगवद्पंणबुद्धयाऽनुष्ठीयमानत्वात्‌। तत्रा- प्यशक्तां कमाधिदात्रष्टापएतादिकं पुषषदोक्तं स्वगादिफरायाटृष्ठीयमानमपि रिवमयुेह च कट्याणदम्‌ । तत्र सकामा धूमादिमागंगोध्वेखोकं गच्छन्तस्तत्स. क, (५ = कर, स, खमन॒मूय पएनरावतन्ते । तत्रापि कमभदन यानिभेदं तेषामवतरणमाह श्रतिः तय इह रमणीयचरणा अभ्यासो ह यत्ते रमणीयां योनिमापय्रन्बाह्यणयोनि वा क्षत्रिययोनिं घा वेहययोनिं वा, अथ य इह कपुयचरणा अभ्यासो ह यत्ते कपूयां य।निपोपद्यरन्‌; शयान वा श्रकरयाति वा चाण्डाङ्योनि वेदि । नष्कामास्त्‌ कापणः पुवेवदा चरादना वजन्त; पननांऽऽबतेन्ते ॥ १८ ॥ १८ ११४ सिद्धान्तदरशंनं- [४ ज्ञानपटे-- क २ =, „८ । 1 | निरयद्रारमन्यतमानारम्को दुर्दवानाम्‌ ॥ १९ ॥ निरयेति । अन्यतमानारम्भोऽन्यतमस्य ज्ञानोपासनाकमेसु स्राधिङतका- ण्डस्यानारम्भोऽननुष्टानम्‌ । निरयद्वारं नरकमागेः । केषां दु्दषानां इभा ग्याणाप्र्‌ । तथा च नरक्तकण्डनयान्यतमबाहमुखा्णा न चुद्खनात्तनापष कष्णमातिः कन्वश्चभा ततया मातः श्रूयत । यथा-अयतयाः पयात्‌ कतर ऋ, (+, चनेति । अत एव दुर्देवानापित्यक्तम्‌ ।॥ १९ ॥ शाल्राथपरपरसहरन्नस्य महिमन दश्यति- स्वाध्यायो यियमप्प्ठावयति निसगादुत्प्टावयति निसर्गात्‌ ॥ २०॥ इति चतथ ज्ञानपठे चतथः प्रपाठः ॥ ४ ॥ मिलत्वा इति वैयासिके सिद्धान्तदशेने बेदान्तचिज्ञाने परापरतत्वनिरूपणे चत॒र्थो ज्ञानपाठः; ॥ ४॥ स्वेति । स्वाध्यायः सरस्य सिद्धान्तश्ास्चस्याध्यायो.ऽध्ययनम्‌ । निसगां- त्स्वभावाद्धियं बद्धिप॒स्प्ठावयत्यध्वे गमयत्तीत्यथः । तथा च- एतच्छास्चा- ययनं निस्रगादेबाध्येतुब द्धि सपदि कारान्तरे बाऽधिकमीषद्रा टक््यमरक्ष्यं सा कथंचिदूध्वेमव्ररयं गमयेत्‌ । तेन जन्मान्तरं कुशी कुयाचेति भावः । दिपददिरक्तिः शास्रस्पाप्नि योतयति । एतन्नये नि्णीतानां पदाथानां परि शीरनमथतो भगवचिन्तेव । ब्रह्मविवतरूपत्वोक्तेविश्वस्येति मनस्विनां हयम्‌। लासरश्ीषमिदं गप्र कारे व्यक्तं पहामनेः। पत्वा मातः प्रप्ादेन व्याख्यातं जनाञ्यनत्तये ॥ ब्रह्मण्याद्‌ं बािषटेऽथ तत्सतेऽसा चतःसतीं । दाक्तां पराशरे पश्ाद्रेदव्यासेऽस्फएर त्तः ॥ श्चतिस्पृतिपराणानां जयाणां सह यक्तिमिः। ` संमतं यदतो मानं प्रबटं भवि किं पनः॥ अत्र कांऽनुपयागाऽस्ि सवां सगतिवारिणीं । विचित्रकारिणीं शक्तियागपायादता यतः ॥ परत्र यदबाक्त श्रुत्या केवख्या न च। ` युक्ल्या वा किचिदत्तीणं विद्रदनुभवादपि॥ £ प्रपाठः | निरथनमाष्यसमेतम्‌ । | ११५ ` ताकिकतृणवातादिः सांख्यकज्ञरकफेसरी । वेदान्तशेषसिद्धान्तो शपहान्तोऽयमुपास्यताप्‌ ॥ बाह्यविज्ञानसोपानमन्तविवेकशेखरम्‌ । विदिलेनं महामन्नं मनस्तच्च निवेदयताम्‌ ॥ क्रीडन्तो भवङकान्तारे रेरे जीववि्हगमाः। सिद्धान्ततरूमारुद्य पांयतां फरपश्चकम्‌ ॥ गौरनीरतनः पायादपायास्सुतवस्सङा । अमेयाऽपि कुरे कापि या पिरजने यदस्या ॥ इति चतुय ज्ञानपाठे चतुथः प्रपाठः ॥ ४॥ इति वैश्वदेवे भाष्ये निरञ्जनस्य चतुर्थो ज्ञानपाठः ! कन समाप्तमिदं निरञ्जनमाष्यसमेतं सिद्धान्तदशनभ्‌ । ॐ ततस्र ह्यापेणमस्तु । आवास्याद्रह्मचारी बिबुधपरिचितः सचेदानन्दनान्ना, ना + ॥ र्नाकरस्य भथिततमतटे यो महारा्दये | दिञये देबार्छुतथिस्यतिवसति नवद्रीपधाञ्नीव दीप क क ५ (क स्तेना ऽऽनन्दाश्रमश्रीदरिनिकटमसां प्रापि सिद्धान्तरानः ॥ ! ॥ पण्यनगरभानुगुणसिन्धुनेयतास्मीहरिराभितबन्धुः । यत्करुणाकणया विरराज श्रतिसिद्धान्तो दशनराजः ॥ २ ॥ शाकं सिन्धुधनेभेन्दुमाने पणन्दु संनिभम्‌ । रेज यन्राक्षरेदिभ्यद॑शनं चित्रदशेनम्‌ ॥ ३ ॥ % वेदान्तशेषसिद्धान्तो वेदान्तानामुपनिषदां शेषश्वरमः सिद्वान्तो मीमांसा यत्र सः । वेदान्तं शेषयतीति वेदान्तशचेषः स चासौ सिद्धान्तश्वेतीति वा । महान्त इति संबोधनदेतदाधिका- रेणः शाल्नोक्तगुणवन्त एव सृचिता इति वार्तेकप्‌ ।