आनन्दाश्रमसस्छतयन्थावाटिः

यन्थाङ्‌-क* १२५ मारुरुकरोपादवकशकरशाचखिश्रणीतशांकरीग्याख्यासंवाटितः श्रीमद्भडोजीदीकितविरवितवेयाकरणसिद्धान्तसरिकान्याख्यानभूतः श्रीकौण्डभदडपिरचितः

वैयाकरणभूषणसारः।

सोऽयम्‌ मारुलकरोपाहवशंकरशाखिकेः संशोधितः सच राववहादूर इव्युपपदधारिभिः - गङ्गाधर बापुराव कठ जे. पी. इत्येतैः पुण्याख्यपत्तने & (~. (ॐ ॐ, $ श्रीमन्‌ ` महादव चिमणाजी आपटे इत्यभ्िधेयमहाभागप्रातिष्णापिते आनन्द्यन्रमसुद्रणछय आयसाक्षरेरमुद्रयित्वा पकाशितः

ङालिवाह्‌ नशकाब्दाः १८७९

खिस्तान्दाः १९५७ अस्य सर्वेऽधिकारा राजश्चासनालुमारेण स्वायत्तीशताः )

मूस्यम्‌-पञ्ष्वाश्चक्नवपणकाधिसा अष्टौ सूपकाः ! ( <-५० )

+ ९.

प्रस्ताव काचतू | वागर्थाविव सेपृक्तों वागर्थप्रततिपत्तये जगतः पिवरो बन्दे प्रर्वतीपरमेश्वरौ

समूपङम्यमानेषु व्याकरणमश्ाख्यन्थेषु शन्दाथंविवेचनपरो वैयाकरणमूषण सारनामा कण्डभट्टेन डिखितोयं मन्थः रेष्ठ स्थन रमते | प्रतिपा्यविषयदश्या व्याकरणग्न्था द्विधा विभज्यन्ते छन्दमन्था अथप्रन्थाश्च परूतिप्रत्पयरूपेण पदानि विभज्य खोपागववर्णविक्ारादिभिः कार्थैरथौनसरेप्रेन शब्दादिः क्रिपते व्याकृरण शास्रस्य शब्द्‌ सिद्धेमुख्याङ्कन्त्वेन शडदृग्रन्थसंख्प्रा सुबहुतरा महती वतेते अथग्नन्थाविक्षया 1 रन्द्मन्येषु निरा शब्दाश मनसि कत्वा तद्नरोषेने- वार्थविवेचनं करियतेऽथंयन्येषु ! अतः रब्दम्रन्थाघ्ययनं विना कोप्युपयोमो- मन्थाध्ययनस्य कापि शक्ता वा ¦ अष्टाघ्यायीनाम्ना परससिद्धम्टकं पाणिनीयं वस्तुतः खन्द्यन्थ एव | तथापि छशन्दर्तिद्धः कतन्यायां स्थनि स्थनि विशेषतः पत्थ यर्विधिसूरेष्वथनिरशस्य कतच्वात्तत्छुतिः सुतरामथंप्रन्थानां मृङतया बी नतया कवा व्णयिततु शक्यते | पाणिनिसू्पमयनानन्वरमर्प एव कारावबौ मुनेः पणि- नेरमातुखकूुङं विभुषयता व्याडिना शन्दस्वरूप-शब्द्‌नित्यत्व-दुव्याभिधायित्वा- दिविषया्णां संपूर्णतया विवेचनं कुर्वाणः संम्रहनामा रक्षश्छाक्ासको अन्था विरचित इत्युलेखो उम्थते परंतु अन्थोपुनोपरम्यते केव तस्मादुद्धतानि कतिरयान्येव वाक्यानि समुप्ररम्पन्ते येम्यः सकाडाद्धन्थध्य तस्थ योगता पतीता भवति व्याडेरनन्तरं कल्यायनपमुखेवार्बिकुरुद्धि पानि पाणिनिसूचञ्या- खयानपरायि वार्विकानि रितालि तेषु अथेवद्धातुरपत्ययः पाविपदकम्‌ , स्वं रूपं दान्स्पाखन्दसज्ञा, समर्थः पदविधिः, इत्यदीनां इवाणां भ्पाख्परानं कुद द्धिबार्विकरुूद्धिरथेरिवेचनपराणि वहूनि वार्तिकानि डिखितानि येषां साक्व्येन न्पाख्प्रान भगवता पदञ्जदिना रे महामाष्ययन्ये समुपरम्वते महामाऽप्रे च- शितेषु बहुषु रान्दाथस्वरूपदिवेचनपरेवु विषम॑षु खड्दृह्य नित्यं, अथ।निवा- नस्य स्वामाक्िकत्वं, चन्द्रस्य पवुत्तिनिभिचाने, खन्दरानामवान्वरमेद्‌ाः, इत्य- दिकिषयास्वथा सूृक्ष्मवया विदेचिताः यथा सवार्तिकं महाभाष्यं पाभिनिस्‌गकीज- कस्य राच थवृक्षस्याङ्कुरवया समवाश्थते वर्तते श्वि यदि वदामस्ताहं तच ना- यावि रद्नङकोपि महमिप्यानन्तरं पयातेषु पञ्चवनेरादकेषु हरिरिति साथा-

| | व्‌

प्रनामा जातो भर्तृहरिवेथाकरणकेसरी येने वाक्यपदीवनामा केवल शाञ्द्‌भविच- चारात्पकः पाण्डित्यपूणः कारिकाभयो डसि वोऽधगरन्थो स्मित शन्दरूप ; स्फोटः शब्दृब्रह्मतया पतिपादितिः कब्द््लेक्यविज्ञानात्केवल्यपामिरिति वद्‌- तानेन व्याकरणशास्ं इरनल्पेण परतिषठाितं महामाप्पप्रणेनुर्मगवरनः पन जेस वैरितं कार्ये सुसंपृ्णतामापादितम्‌ तथा रोके पर्ननः शछोकः--

अहो भाष्यमहो भाष्पमहो वयमहो वयम्‌

मामदृष््वा गवः खर्गमरूताथंः पतञ्नटिः

भृहरेव।क्यपदीययन्थो व्याकरणराखगतनामर्थमरन्थानामाद्विमो भरम्थ आकरम्रन्थ एव॒ तथाप्यध्ययनाध्यप्नपरम्परासु सिद्धान्तकोमद्यादिप्रन्थ- वद्‌ष्ययनम्नन्थप्रणारीषु स्थानं रमे वहुविधान्यतवर विपये कारणानि स्युः| परथमं कारणं नूनमस्य दुर्वाघता द्विषीयं तु गुरमखाद्धाष्पान्तरर्दमन्धाभ्प- यनकृमाथि व्यतीतेषु दादशायिकवषेषु साहजक) अपवुत्तिरेवाथंग्रन्थाभ्पपनं पति कदाचिद्धतहरि्वोदधषर्मपक्षपाती स्यादेति मापरपि वदूमन्थाप्पयनं पन्य पवृततेः कारणं स्यात्‌ वैयाकरणपाठश्चाखासरपे सवासु पाठकशाटास्वर्थ- मन्थाः पाठचन्ते किंतु कतिपयास्वेव समुपटम्यमानि त्रिकाण्डाके वाक्यपदीये रञ्दाथस्वरूपं शम्दा्थविवेचनं शबन्दृस्याथदृ्या वहूपरिधाः प्रकरा इत्यादि विषयाः साकल्येन विवेतिवाः हब्दूब्रह्मनिरूपणमारम्य स्वतन्वप्रयन्धत्यन विरवितेसिन्मन्थे तृतीयं काण्डं सिकाम्‌, उपमितं व्याधाः सामान्पापयमे, अीतशायने तमविष्ठनो, इत्यादिसूत्राणां दिवरमदू्पतथा रविता नूनं जननि. (रु)किंसटशी कार्पपयसू तव्याख्यानप्र सूत्रवृततिरेवेति भावति मरृहरिविरवितेति

भागवृ्तिम्रन्थस्य निदशो वहुषु म्रन्थेष्परम्धते ! कदाविच्वनुद्‌शसगृदेशारभङ वाक्यपदीयरय तुत्ीयं कृण्डमपि गणिनिसू्राणां साकल्येन द्कितु मागश्चः बतं कुवेद्धाशवृत्तिनान्नां तदानीं पसिद्धं स्थात्‌ दृद्नतिन।स्तु पएद्वा- विमखमतिनाज्ना जेनवेयाकरणेन भागवृ्तिईचखितेति प्रविपादयन्ति पारसंपदा. येऽनधिगतसम्य क्पद्त्वाद्वाक्यपद्‌ःयस्य वह्वचष्टीका उपठमभ्पन्ति | केव रेचा राजपुञ्जराजरता पार्चीना तथा अवाचीना भावप्रदीपनाग्री चोप्टम्पन्ते | परथमकाण्डस्य वाराणस्यां पूद्विवा समुषलम्यमाना रीका भरवहरिभेव बिरविव। स्वापज्ञटीका इति केचिन्पन्यन्ते सिस्तान्दसप्तरवकमध्यमस्य भर्वहरेः काठ.

इवि चीनदेशस्थपवातिमिः छतेम्य उन्ेखिभ्पो िश्चायते

[ |

कि कि कदि,

भतृहरेननन्तरं भदोजीदीक्षितकारपयन्तं शड्द्विचारपरेषु कारिकान्पा- सपद्मञ्जयादिषु भाषावत्तिप्रक्रियाकोमृदीपकाशादिषं कुत्र चित्स्थटेष्व्थंवि चारं कृवत्स॒ खिखितिष्पि बहुषु अन्येषु कोऽपि यथार्थनामा अथेविचारयन्थो लिखितः समपरम्पते भटेजीरदीक्षितस्त॒ समधिगतमाष्यकेयटरहस्याः समधी. तकारिकान्यासप्दूमञ्चमांदि्न्थाः सुसमीक्ष्य भतृहेरवाक्वपदीयग्मन्थं पविवेच्य तद्रतान्थविषयकान्मोटिकसिदधान्वान्संहत्य तस्मात्सर्पं संवे वस्तु बहु राघवतः प्रगिन्युपैाकरणसिद्धान्तकारिकामन्थं दसिप्रतिकारिकापरिमितम्‌ अतीव उधुमृतमिमे मन्थं परम्परागतगुरुमुखोदतन्याख्यानं विनातीव दुखनोध- मि्ेकारिकामन्थं किष्यसुखावयोधायर उप्राचिखूप्रसमदजी भ्रातुः सगृहीतनान्नो रङ्गोजीभटस्य वनूजः कौण्डमटः कारिकाव्याख्पाह्पं वैयाकरणससिद्‌न्तभूषणे प्रणिनाय अन्थेस्मिन्पदाथन्पाख्पानयन्थेषु मूषणमूते निणेयनामघपानि बा- व्व्थनिर्णयादीनि चतुद प्रकरणानि विरितानि येषु फणिमापितभाष्यान्धेः दाग्दकोस्तुभ उद्धतः इत्यादनमिकारशिकारिकाणां व्पाख्यानल्पो षात्थै- निर्भयो, वर्तमाने परोक्षे श्वः इत्थादिकारिकाद्रयन्दाख्य नक्पो उकाराथनिणंयः,

अन्ते काक्यस्कोटोतिनिन्कर्षे ईत्यादीनां चतुरेशकारिकाणां व्याखूपानहूपः स्फो(टनिणे इत्येवं निबद्‌ाश्वतुदश निर्णयाः

भटोजीदीक्षिवानां जन्मस्तमयः, निवासदेशः, वंशश्रेत्येतद्विषये विद्वत्सु

चखिस्तीयषोड शशतकस्य पुवं एषां दीक्षितानां जन्म सुमय इति केचिदाहुः अन्ये तु देत्तवश्चकान्तगेतत्तप्तद्‌ शतकस्य पवष एषां जन्मकाल इति वदन्ति वर्मे महोजीदीक्षिता महाराष्टीयदेशस्यनाज्ञणजा- वाया आसनिति केचन ब्रवन्ति सारस्वता इति केषाचिन्मतं वतेते तथा- पयुपउन्धद्ढतरपमाणवखादिमे भदोजीदील्षिताः रिवेपासका अन्धबाह्मणाः, एतेषां निवासस्थानं वाराणतसीक्षेत्रं जन्मस्तमयश्च सदश शतकस्थ पूर्वां इत्ये तद्विषये परयः सर्वषां विदुषपिकमत्यं संजातमस्ति अर्थात्‌ कोण्डमहानां जनन - समयो दीक्षिवादनन्दरं मख्विंसतिकषाणि नाम सदश शतकस्य मभ्य इवि साह- जिकृवयेव सिध्यति

षय कण्डमटरुततैयाकरणमूषणसारोपरि ° इरिराम केशव काटे एवना-

मकेन पण्स्तिन कालिकानःशी रीका म्यटेखि शद्न्वे १८५४ इत्ययं वत्स-

[ ४]

राको निश््िः सच स्नेस्वः शाकीयोवान संमववीति वेक्रम एव स्पाट- त्यनुमीयते तथा सत्ति अश्टादृदारतकम्यान्तिमो मागः कारिका्निमतिकारा निश्वितो भवति योग्य एवेति भाति कारिकाटीकायां मेरमिश्रागां गै रवपुरःसर उखः रुतोऽस्त इमे भेरवमिश्नाः प्रयागक्षजानवा्तिनस्तथा- मटनगेशरुतम्रन्थानामुपरि विद्रततापरचरा्टीका टिखन्तो महप्रैयाकरणा महन- यापिकाश्च मृत्वा काशिकाटीकारूतो हरिरामस्य गुरवः स्युः वेचाकरभूषणद्‌- नन्तरं परखरपाण्डित्यमरितोऽधविचारयन्थो नगोजीमट्रविरविता मन्नू१३॥ सेय मजञ्ज॒षा वहन्मञ्ज॒षा, छघुमजञ्जुषा, प्ररमरवुमञ्जुषा देति परकार्येण किखिना। सोऽतो मञजु षामन्धोऽुनाचनाभु पाटारान पटचथपकरियामन्धेषु भ्ठनम- त्वेन गण्यते रशेखरान्तमन्थानां सामीचीन्यनाभ्ययने सेवन सति ततोऽधपिचा. रात्मकस्य प्ररुतमज्जृषायन्थस्याध्ययनं क्रियत इयेवं सपदरायः ! परतमन्नूषा- मन्थस्याथविचारालकस्य संह बह्व चाभिमकारिकास्‌ म्पकत भरत्‌ |

रान्दराथकल्पवृक्षस्य बीजं सुत्रं हि पानिनः।

मृद्धिवार्तिकरूपाभिर्माष्यरूपेण बार्रिमा

सवृदद्धं पहता वृक्षस्वरू्पण स्थिते खद |

मन्थे मतंहरेवाक्यपदुयिऽर्थपका ङे !

तस्य उाखापर्णंमयं वैयाकरणमूषणम्‌

प८१णि उघुमनञ्जुषावाक्यानि सुरभा इति)

व्याकरणशाखमिदं शन्दरशास्पित्युच्यते खोके अथापि वान्द्ाथुञ्जानो - मयमारम्न्पर संपवृत्तं शाञ्द्‌गास्लपिति ज्ञेवम्‌ कस्कोऽपि मनुप्यप्राणी स्वमनोगनान विचारान्‌ कस्मेविदृन्यसणे बोधयितुमुत्मुको दर्यः तदूर्थं सवीयकदानद्रधैः १- यतते 1 व्यवहारि कस्याश्रिरेकष्या ग्यक्तेरमनसो दितीयन्पकेर्मनसा सह पाक्ष।प्संम- न्धो भवितु शक्यः अतः स्वमनोगनान्‌ रिचारान्‌ परं पी बोधयथित्‌ स्वीप- कमेन्दियाणां व्यग्रः कर्तव्यो मवति सच व्पापरारो द्िदीयन्पक्तन्नानिन्दियेण गृह्यते साऽय व्यापारो बोधयितुमृंखनिगंतष्वनिदारा मृन्वा तस्य व्पापारस्पान्परः व्यक्तेः कर्णेनदयेण भ्रहुणे जति वादकाग्रहणस्य उादज्ञानापिति बदन वश्ननः भोतेन्दिकमाह्यो ष्वनिरथ शन्‌ इत्युभौ यथपि पयोपश्ब्टौ वारि भर्भपुक- घ्वानिविषये शब्द्‌ इत्याकारकशब्दृस्य पयोगः शस्ीयदादूममे फरपवे

| "^ |

व्याकरणराल्स्य “शब्दानु शासनः इत्येवं यो व्यवहारः छतो भाष्य कृरिस्तचत्यो यः रान्द्‌रान्द्स्तस्याथयुक्तः रा्द्‌ इत्येवार्थोऽमिपेतोऽस्ति

आत्मनो विचारान्‌ परं परति बाययिषं प्रयक्तानां साधनानां मध्ये शब्द्‌ इत्याकारकं मुख्यं साधनमिति जेगीयते अथोत्‌ यं विचारं बोधयितुं यः शब्द उचयते शब्दृस्तस्य विचारस्य वाचको मवति एतस्य विचारस्थेव शब्दस्य अर्थः इत्येवं व्यवहारः क्रियते अर्थं इत्पर्वशान्दः गतो 3 इति धातोः सादितः गब्दो यद्स्ुदिर्यानुधावति तद्वस्तु अथकब्दूनामिधीवते वस्मान्‌ चव्द्‌(नुश(सनं ? इति भाष्परप्रपोगे रन्दययं इाव्द्‌ऽथविरि्टः चन्द्‌ इत्यस्मि नेवाथं राजे प्रयुज्यते

यद्‌ाऽताव पुरातनकाटेऽभीप्सित्तफरपासौ यन्ञदिकमोण्यारभन्व श्रद्धावन्त आस्तिका; वादशकम।चरणकटे ऋ1पदृ्टानपोरुषेयवेद्मन्वानुच्चायं तत्त. देवतानां स्तुतिमकाषः तदाऽनेन सूकेने१व देवता स्तोतव्या पूजना चेति क- स्प स॒ कारा उपाशन्तीत्यत्र तेषां कोऽभिप्रायः, वत्तदेवतायास्तत्तत्स्‌क्तस्य पर्‌- सपरं करः सेचन्ध इत्याद विषयिण्यामाकांक्षायां सेजातायां तच्छान्त्ये मन्वाथन्नान- मादश्यकमिति मन्थन्ते स्म पहामाष्मकरिरपि मन्वपाडेन सहेष तत्तन्पन्त्रा यज्ञ(न्‌ - मपक्षितमिति ° योऽभ्च्टोमेन यजतते चेनमेवं वेद्‌, ° योऽ नाविके चिनुते चेनमेवं वेद्‌ इत्याद्ैतोतिररयसंहितादिविाक्थान्युदधत्य मन्वायज्ञानगवश्पम- क्षिदमित्ति मन्ववृषटरूणासृीणामतनितिं स्पष्टं प्रतिपादितम्‌ महामाषप्रकारद्ष्टम्पः धतकेभ्यः पाकाठे लिते निरुक्तयन्थे यास्काचाथैः ' स्थाणारयं मारहारः 7िडामृत्‌ अधीत्य वेदं विजानाति योञ्थम्‌ इत्याद्विवचनेधर्भानुष्ठानस्व- पमूृतानि स्वमसेपादयितृमि यज्ञादिकर्माणि अधज्ञानपूरञ्तराण्येवानष्टेयानीति व्यक्तमेवानुदिष्टम्‌ सो$ तावदृयज्ञादक्रियाणां तत्साधनानां व्‌] ज्ञानसे१.५्‌- मेव मुख्यतः शब्दानां प्रवु्तिजःयते अतो धातव एव शब्दानां मृरस्रूपं परेथेकं नाम धातुनिष्पनभेव भविटेमहुतीति सिद्धान्तः प्रस्थापितः 1 अथच वेदगन्थषटकशन्दादममसाघनमिति निरुकतकारैरेकाथपराणामनेकश््‌नां तथाऽ- नेकाशप्राणां वा वैयक्तिकङन्दानां भ्नणीविल्ख्प धात्वादिपरुतिकथनपृवंकं व्युत्पत्तिवणता वेदान्तगतविरिष्ट सञ्(नामथान्‌ मनाते गृहीत्वा तादशाथशषन्द्‌- साघनानुकृरस्ताटशवणघटिवो धातुर योग्य इति कृर्पयित्वा वत्तच्छन्दृस्य

( & |

तत्तद्धातो;ः सकारादृव्युत्पाततेकथनं निरुक्तयन्थानां मुख्यं क्न्ं विद्यत इति रता तादशग्रन्थानां निरुक्तम्रन्थवेन वेदाङ्केषु स्थानं दत्तससि तथव भरुति- पर्यय, आगम, अदिश, इत्यतेषामथनुक्तपां कल्पनां रुत गब्दृसिग्ि करनां मन्थानां व्याकरणं ( रब्दव्यास्यानं ) इत्येवं नापपेयं समर्पितम्‌ अथच वेदिकमन्बाणां दद्धं सुस्पष्टं चोचरण भववेतदथं विशिष्टनियमान्‌ स्पष्टीकर- णानि वणयन्तः रिक्षायन्था अपि वैदङ्खन्तेन नििताः तथा भिनमिन- वद्दाखन्तगतसाहताप।ठपद्पाव्यामध्येऽज्छ्रखादिसिमिवाणिषटव्रणमानिध्याचास- यमानान्‌ विपयस्िान्‌ प्रतिपादयतः प्रातिर)ख्यग्नन्धानपि अगीरदने | शिक्षा प्रातिशाख्य चेति दी ग्रन्थौ केव राब्दृस्वर्सपाण्येव विवेचयन्तो भवत इति रत्वा तयोः समावेशो व्पाकेरणशब्दानुगासनरब्दराम्पां म्यवह्धिपमाणेषु लाख ग्रन्थेषु भवितुं नाहपि

उपयद्िखितानुरोषेन पेदिकपडानां विरेचनं प्रातिमाष्पद्नन्यषु छतम्‌ |

#

तदुनन्तरे निरुक्तरुद्धिः पदानां नितचनम॑थानुसारण छतम्‌ ततः पामिनिपु्य-

वेयाकरणेमाषास्थपदेषु समन्वयिनी पदानां व्याख्या अथः पदम्‌ इटमवं शः र्ता वेदिकमाषस्थशब्दानामथमनुसत्य अनेके गणाः रताः ! अधथानुरतर न॒ तेषां पदानां व्याप्प्रघमण विभागान्‌ छत्व त्रििवनं प्रःरन्वम्‌ षाभि. न्याचार्येण पवैदेथाकरणछूतानां निखिरपिवेचनानां प्राप रत्वा तदानी प्रच. दितमाषायाः सवाङ्खन्परिपण। व्याकरणं रथितिम्‌ पवदपाकरमैभद्यपि नाभा. ख्यातापसगानिपाताः इत्यवे चतुध। विभागः रु स्तथापि पानिनिना शन्न स॒चन्ताः, तिडनन्ताश्वेत्येवं द्विधेव विभ.गः स्वीर्तः।

१० सृप्त्ययप्ररुतिमूतमरातिपरिकानां ° अब्युपन्नसर्दनापाव्ययसमामरुन नि- तान्तेति षदट्विभागाः पणिनित्तम्ता दृश्यन्ते } तथा निङ्वत्यपपरुतिभनध। गन भृवादिद्‌रगभा निजन्तस्तनन्तय इन्वनामधात्तव इति अवधा विभागोऽङ्गपेरन इत्यारक्ष्यते प्रातेपदिकादुत्पद्यमानानां सुव्विभक्तीनां प्रथनाद्वितीप्यादिसप 4. पथन्ताः सप्त प्रकाराः कताः सन्ति प्रत्येके सुचृविभक्तिः, एकश चन, दिवम बहुपचनं चेति तरिधा विभक्ता तथा धतुम्याों जायमानानां परत्पयानां भिर रणप्रत्ययाः दखकारा्थप्रत्ययाश्रेत्येवं मुख्यतो द्विधैव मिभागः स्वीरुतः छिव तादृ शमत्ययानां तेनावा्येण आगमा अदेशा विहितः दव जागमस्पाव-

( |

यवरूपत्वात्तस्मिन्‌ रवेऽपि मुख्खन्दराथं नेषद्रिं विशेषो जायते तथा आदे- रोऽपि स्थाने जायमानः स्थानिस्रदृरत्वात्‌ " गुरोः स्थाने शिष्यः इति न्यायेन स्थान्पथमेवामिघतच्ते एवं खोपस्पापि अदिशरूपत्वातूपरत्यथरोरेऽपषि तद्थों ठप भवीति ˆ प्रत्ययरेपि पत्ययसक्षणम्‌ इत्यनेन सुवितम्‌

११ पृ्वाक्तरीत्या घातुपातिपदिकल्यदिविधपरूरीनां भिनभिनाथंकपत्य- यसंयोजनेन भावषाधटकसतवपदरानि सेसाध्य तेषां पदानां सुबन्तातेङन्तेत्येवं द्राविव मुख्ये विभागौ प्रदरितौ तरवे तिङन्तशब्द: पृवंवेधाकरणपोक्तारपा - तद्राब्दा एव भवन्ति सुबन्तशब्देषु नामोपसर्मनिपातेति पूर्ववेभ।करपोक्तनिवि- धद्ाब्द्‌ानां समशो भवति यद्यपि पाणिन्पाचाथम उपसगेनिपातयोः पाति- पदिकेष समध्वेशः छतस्तथापि प्राचीनवेपाकरणस्त उपस्मेनि वाताः प्रातिपदि - का्पृथक्त्वेन गृहीता आसन्‌ तत्रच पृववेपाकरणानां कथनहेतुरासीत्‌ स॒च हेतुः पाणिनिना यद्यपि स्पष्टं नोक्तस्तथापि चाद्योऽस॒च्वे, उपसगा क्रियायोगे, अधिप अनर्थको, इत्यादिसुेभ्यः, वथा धातुम्पः प्राक्‌ मिन मिन्नोपस्मसमभिम्याहरे सति धातुभ्यो भिनमिने(ऽथवोषो जायते इति प्रति- पदकेभ्पः ° उपाद्यमः स्वरकरणे, संमाननोत्सञ्जनाचायकरण इत्थापिसूतैम्यश्च स॒ हेतुर्व्यक्तो भवति एतद्विषथ “न निर्बद्धा उपसमा अथानराहुरेति दयाकटायनः इत्येवं निरुकतवाभ्यमपि विचारभीथं मवति इमे उपस्तगाः

घटपटादि शञ्दवन्न स्वातन्न्मेण अर्थान्‌ प्रतिपादयन्ति वु येस्वे सेयोजिता

(०

भवन्ति तादटृशकरियावाचकशन्दरथनामेव वैशिष्ट्यं दृशंयन्ति। अरः करिया- निष्ठविशषगुणो शिष्यं वा तेषामर्थौ भवपि 1 एवं प्रकारक वैदिश्वलूपोऽथ। निरुकरूड्धिः, इत्यर्वागरथे इत्यादिवाक्य उक्तेऽस्ति निपातविषये ेवडं उद्धावचेष्वर्थष निपतन्ति; इत्येतावदवोक्तम्‌ निपातानां बहुविधा अथाः सन्तीति वद्र्थः 1 दस्तुतस्त्‌ ये उ‡( सभीपे स्थित्वा }क्रिपासु विशेषमं सुजन्वि-उत्पादयन्ति उपसर्गाः अथ ये रोकिकपयेनिषु एथक्षथ- गथषु निपतन्वि-निपविता दृश्यन्ते वे निपाताः, इत्येवं तेषां व्पाख्या कृतु क्या स्पात्‌ |

१२ उप्रि निररष्टं निपातोपस्भयोः स्वरूपं पाणि नित्तंम्तमित्यनुमीथते

, #

यदः चादयोऽसत्वे इति स्चण अद्ऽ्याथकानां चाईनां निपात्तसन्ञां विद्‌.

[ < |

धाति अयम्थः-सक्व दभ्यं, रिङ्खसंख्पाकारकान्वितं दव्यम्‌ घटादृषः श्य्‌ एकत्वविशि्टं पुस्त्व विशिष्टं कतैत्वादिकारकषेरष्टे कम्बुरवाद्मन्तमर्थं प्रतिष- दयन्तो इन्याथंका इव्यच्यन्ते एवं समुचयपकवद्यः शब्दा अपि िक्घत- ख्याकारकविशिष्टं सम॒च्चयाद्यथममिद्वतो द्रव्याय एव भवनि यदाच ताद्रगः समच्याद्र्थाश्चारिषशूष्दैः पतिशद्यते तद्रा शब्दृशकतेस्वभवात्‌ विङ्कतंख्यायन- न्वितत्वेन गम्यन्त इति चाद्यः शब्द्‌। अद्रऽपाथा भवन्तीति वादरश्चादपः गन्द निपातसंज्ञा उभन्त इतिं वद्धात्‌ तथा “सर पूनायम्‌ इत्पादसूतरष्‌ पतिषा- प्ितानां पृजाद्य्थानां क्रियान्बयितमे सति भषरेत्याद्यत्पयानि उपमगां इत्युच्यन्ते | नामाथोन्वधित्वे तु कभपमवचीपतवेन न्य्बहिन्पं एवं असष्ठे इत्युके- निपातोपरस्तगाणम्थवकत्वं नास्तीति कथनमयुक्तम्‌ रिव तत्‌ पावीनवेयाखरणानां पाणिनेश्वापि स्मतं नति बोध्यम्‌ |

१३ उपर्युक्ताथानुप्तारम पाणिनिना प्रदुर्खितेष्‌ पापिपद्विकानां पटूपकस्ष तथ। धातूनां प्श्वपकरेषु चाथपरतिपादनविषये कथं मिनता मवतीपीद्नीमव- रोकयेम 1 रबव्द्‌नां सच्वं क्रिया वेपि द्विव मृरूपावय तत्र सत्तपमित्पर्थ दरव्यराव्टोऽपि प्रयुज्यते क्रियित्यय (भाव इवीम ऊन्द्मपि पुश तत नाम्पपातिपदिकेम्गें नित्यं द्रव्यस्येद योधो जायते सूर्वनामिशन्युरपि दन्य. पेवावगम्यते | परं द्रन्पल्पोऽथंः सांकनिकद्रर्4पिगेषरख्पो वटद्यथवन भवति। कितु पुवं याद्शद्रन्पस्योदेखः छतो मदति ताटशस्येकनिकदव्यस्पाथव। स्वतं। वक्तः फिवा यनिकटे वकि तस्य, अपिता यमृुद्धिरिप फिरविद्‌ाकत वस्प उप्थाि कर्वन्ति सवेनामरब्दाः अव्ययशन्दम्पोऽपि व्रव्यस्य बोधाः जायते परं पूर मृदेखिवस्यव दन्यस्य परामरूल्पेण जायते पिचाग्यपेम्यः परो दिभक्तिगत्यय। न्‌ टरयते कदा कडा दृग्गोचरीमूनोऽपि विभकिदिरेष एद दशयते मापाक्नि- क्र रान्दा अपिं दन्यमेव प्रिपादृयनि) १२ ते परसरं सयदोदथोस्वद्दिकानां दव्याणामथोनां पतिपादूनं कुवन्ति 1 समासान्ते किदो रेको वर्म भक्ष वा कदा कदा दृश्यते तादश्वणेस्याक्षरस्य वा पाभिन्याचायंण समासान्त हदपेषं संज्ञा विहिता! ते समपसान्ताः प्रत्ययेष्येव परिमभिकाः ! तथापि देकं स्व तन्त्येणान्यः कश्चनाप्यर्थो नेवोत इति टेनो्याटशसमास्तानापन्ताक्यवा मदन्ति तादशसमासानामेवाथं तेऽभिद्षति नाधिकम्‌ अन एव ते स्वार्थकपत्यपा दृपयेव

| |

उयवद्धियन्ते एवं पामि तेमत्तानसारिभिवेधाकरणेः सिद्धान्तः पस्था पितिऽस्ति |

पामिन्याचायण धातुपाठे भ, एध. इत्यादयः केषं धतव एव प्हयन्ते तेच

धातव। म्वा अदादि, जहात्याद।त्यवमादेखब्देदृशधा विनक्ताः। सेव इरगणी-

पयुच्थत ददागण्यन्तगतधातुम्यः कतरि इप्‌, दिवादिभ्यः श्यनित्थेवम!दृषो वि- [१२९९

करणाख्याः प्रत्यया विधीयन्ते पश्च विकरणे: कपिथगणस्थोऽयं षातुरिति ज्ञातुं

शक्यते ! यथा एवते, अत्ति, जुति, दीव्यर्तात्य।दि इशगण्यन्तगतथातुभिः, भवेनं करणं गमनं १चनमित्येमासामान्यक्रिया विरेषक्रिया चोच्यते तथा प्रयोजकविरिष्टक्रियां, इच्छाथविदिशटक्रियां, क्रिथासमभमिहारविशिशटक्रियां चा- मिदधाना निच्‌-सनूयङ्पत्ययान्ता धातुषटितधातवोऽपि अआवचारणोक्ताः एवं नामघटिवघातवो ऽप्युक्ता इति बोध्यम्‌

१४ नामाख्यातोपसमंनिपात्ता एते सर्वऽधवन्तो मदन्ति अथ तषु -त्येकं परूतिपत्ययेत्येदं भागद्वयं वर्तत इत्यपि सापिवमुपरि। प्ररुततिप्रत्यययोरथ दान्द्व।च्पतेन मनस्यवाति फिंवा सुवकवेनेत्पेवद्टिषये पाणिनिस्‌ैः जि निष्कं शक्यते निपाता उषसगश्चेति दै प्रकारौ स्वतन्ताविपि पव

याकरणेः स्वारतापिति तत्पपिपादितोऽथा दन्थस्व्पः क्रियास्वसरू्पो भव- ताति शब्दूमाच्यत्वेन मनस्यायाति किंतु तैः सुचितो भवतीति वक्तु र- क्यम्‌} तद्योग्यमिति मापि यतो देवभ॒मिजखादिशब्दोरास्थितमथ प्रविपाद्‌ यितुं यथाऽमरमदकादयस्तत्पयौय खन्द प्रयोक्त शक्याः तथा इवा दिशब्दोपास्थतमर्थं प्रतिपादयितु समुचयक्षादश्याद्शब्दाः प्रयोक्तुं क्थाः। स- मृचयादि खब्दृप्रत्तिपादितस्याथस्य सिङ्घसंखपाद्यन्वितत्वेन द्रव्यत्वात्‌ चदे रार्‌ - परस्थितस्य समच्दयादयर्थ॑स्य जिङ्कसंख्यादयनन्िदत्वेनाद्रव्पत्वात्‌ | अध्मिधने स्पष्टं टश्यमानेनानेन महवा मेदेन हेदना निषतोपस्तमां अथस्य द्योतका भवन्तीति सिद्धान्तो निष्कष्टं रक्योऽस्ति मरतृहरिणाऽपि तथा सष्टमेवोक्तम्‌ अधामिषा- नविषये वाचकृत्व-योतकलतवे इष्येवं दो पकारौ संग्रहुकारनापकेन व्पाडचाचापरेण प्रथमतो ° टग्मोचरत्वमानीतौ 1 इत्येवं सग्रहस्थोपटन्यग्रन्थात्‌पतीयते ¦ वा्पिक- रुद्धिस्त॒ चादयोऽसत्वे ? इत्येवपसन्सशब्दृभयोगानिपातोपत्तम अनथका इत्ययं सिद्धान्ते निष्रषटोऽसति तस्यापि परक्तातदमात्रं गत्वा निपातानामनथकत्वात्‌-

(१०.

प्रातिपदिकसंज्ञा स्यादििनि मनासिरुच्य परतिपदिकसेन्ञासिद्धयथं ° नि नस्पान- कस्यापि भातिपद्िकत्वम्‌ इति वचनगारहत्य कतपस्ति

१५ महामाष्ये अथाभिधानं पनः स्वाभाविकम्‌? इट्भवं वार््द्वचनं यदुवार- म॒ष्टरतमारक्ष्यते तेन अन्परतिपादृनं निल्वन्स्प स्वभावो 1 नथरेच्ं संकेतं वा समाटम्बतं दति वार्धिकड्ती माध्यर्तो ता मन्यन्ते | तथा जा - रब्द्‌ -गुणञव्द्‌-कयाराठृ-द्रब्यदन्ाः ( सज्ञा गव्दडाः ) ध्वं वनृरः प्रान्‌ स्वरृत्य जातिगुणक्रियासन्नाख्यानि चत्वारि रब्दपवृनिनमिनानि दत्तानि अथापि चाब्द्‌(ः कियांवा दरः वा प्रविवादरयन्तीति सिद्धान्तयाया पथधानस्पालया विच।रस्रभेस्पेः सपाटम्विता वृद्कनीचराद्यः शब्दा यद्यपि प्रवुनिनिभिततनः- द्‌ मृण खन्द पाचकपाटकद्‌रञ्द्‌ाश्च सयः ८. भव्न्ति तथापि 9 पृथवसानं गणयुक्तं क्रियायुक्त वा द्रव्यमेवामिदृधाति | केवर तिङन्तशब्द एव पिपा ३1 भा वा द्रायन्ति छदन्व शब्दा अपि करता, कम, करणातिकरगासकं देग्पपेव पर्‌- यन्दीति छ्दमिहिता भावो दृम्पवदू मवदीषि वहुगो निर्द्टादूमनाप्पषचना(ः-

ध्याति एतदृपदादसेन तमन्‌ पत्यया कनपमरयुं जत पिन भावप वन.

~> €.

त्यक्तं भाष्यक्‌।९ः ! ताटवाथक ' अन्वयरू) मपि भरनिि + इत्याकारः वा कवचनमप्युष्टतं वतत एतद्विषमे खादूमि णमृन› इति सुम भाष द्रः पक्त्वोद्नं अमो गन्धने देवदतेन 2 इतिं वाक्यमद्राय अदप्तिपादनपिवारनय नहेव सुन्दरं विपेचनं रुतवान्‌ वेयाकरणम्‌षणसरिपि एतद्विषयं बटु स्तत उहापोहः रुतो विद्ते

१६ वा्तिकरुतां माष्पर्वां चोपरिष्टतद्‌(रीतानु गन्दराथुविवयकातिान्नान्‌

निहिता मावों० अन्ययरूतो मापे ? इत्यादीनि अर्वरपर्तिषडनगामिविषम- काणि वचनान मन्सि गृहीत्वा भवृहरिमा वाक्वपदरीयनाम अन्धो्ठ)ति ! तत्र [नरतापत्तमन्यां जायमानञ्थचोगो द्योत्तकल्येनेव जायत इत्ययं मिद्धान)। यरकत्तररात्या प्रस्थापितः नेतव्रिप्व फनु परत्यपानःमि सादरश्पामिमातवः। उपवश्व प्रत्थया अपि अथानां द्ोवका एव भवन्तीति स्पटममिषहटिनिम्‌ } भर

रननतर्‌ जप्मावतवाकरमः क्षद्राः स्वपतनदूा अपदर्प्यन्ते 1 भट र[तमानना-

भिव विस्तरेण प्रतिपादने छम्‌ स्तु तेषु सिद्धान्तेषु प१।प१द्यमानेष्‌ सत्मु भाव्यम्‌ ।कत्तवद् पा भूदिति वहुचिन्तोढा | अयामि पनः हवाभगदरे्म्‌ >

| ११

इत्येता रमष्यकारसिद्धान्तवखात्‌स्ेऽपि शब्दाः शक्सेव अयान्‌ प्रतिवादयनि इत्वेवं महासिदान्तः सरवैवेधाकरणेरङ्गो रुतो ऽस्ति

१७ मतृहरेव।क्थपदीयग्रन्थः काण्डबयात्मकः तव पथम्‌ कण्डं पाय- स्न च्पज्ञानपतिपाद्नप्ररम्‌ रोके तवनस्वमनोगतान्‌ विवरान्‌ प्ररं प्रत्ा- वेदाधितु शन्दृपयोगमः क्रियते एतादश ण्ब्दृपयोगफरणसमये यादशी कल्पना मनसि भवति, या चान्यस्य ज्ञता भविति धिषा शब्दोच्दारणक्रिणा परार- म्पे, वथा या कृणेन्दियेण ध्वनिग्रहणाद्नन्तरं स्मृतिरूपेण स्थातुं शक्ति) एवमासिकायाः कल्यनापा एव भर्तृहरिणा स्कोट इति उषवहारः रुवः - निरुककस्पनाया विद्रिष्टविधिपरवाक्याथरूपत्वाद्खण्डव(क्थस्फ।ट येवं व्यव। हरः रुवः इख अथांद्धैयमखण्डवाक्यस्फोटाभिपेा काचनेका विशिष्टा दाठ्द्‌शाकतेरेव भवति यां चावलम्न्पेव जगत सवं व्यवहाराः प्रचरन्ति सेयं दाक्तरेव शठत्रह्न ? इति शन्दनोच्यते वाद्रायणादि्रन्थोक्तपचखन्ननिनेव स्फोटज्ञानेनेव मोक्षः रपद्यन इति चोक्तम्‌ दितीमे कण्डे दकाखाद्युपाधि वचादुन्यथा भास्पानस्य अखण्डवाक्यस्फोटस्य विङेवनं कृतम्‌ तथेव प्रत्य योपसर्मकर्मप्रवचनयनिपातानां दयोतकत्वभिच्ये.ऽथः सिद्धः छतः 1 तुर्तीये

र, कणि

कण्डे तु शन्द्थेदिचारोऽतीव सागीचीन्येन छतोऽस्ति तदेतत्तपीषे काण्डं

# ~) [क

पकी्णकका!ण्डमिस्युच्यत एतस्मिन्‌ काण्ड चतुदश रामुदशाः सन्ति | एतन्म. ध्ये ऽथविचारदृष्ट्या महखवतां कतिपयानां पणिनिसूनमां सुन्दरं विवेचनं छृतमस्ति विदेषतः अन्दानामर्थौ जावि व्पक्ति( दव्य ) वति विषये विव. चन्‌ छतम्‌ 1 तथा शब्दरानामथः सह संबन्धः कीदृशः कथं वतत इत्पेत- दिये विवेचनं छतं विद्यते तथव गुणक्रिययोरपि विवेचनं छवम्‌ अन. न्तरं र्या वचनं परस्मैपद्रत्पनेप्दे दिङ्खः वेव्यतेषामथेदृ्टया विचारः रुते[ऽस्ति 1 मर्वुहरिणा नित्यशन्दापरपयापम्य स्फतरस्प प्राधान्यं द्वा वाक्व- पदीयग्रन्ये शब्दस्य विचारोऽकारि 1 व्याकरणश्याखीमंद्‌ इद्धाः उब्दाःके के चाङ्ाद्धा इति पथा कथविन्‌ दादाञ्दशदस्वरूपमविद्यन केवलं काब्द्‌- वाखं, कितु याथातथ्येन शब्दृस्वह्पं बोधयित्वा तच्चिन्तनेन ध्यानेन दान्दबरह्मजञानं द्दच्दृद्रारा मोक्षपाकषिकरत्वादर्शानस्वरूप्मपि पद्स्तीवि संसा- विते भवृह्रिणा

[ १२ |

१८ भतैहरित्तमानकाटीनाम्यां जयादित्यवामने।म्पं काशिकवृत्तिरटासे ततच्चिचतुरेषु व्॑दातकेषु कारिकावत्तौ जिनेन्द्रब्रद्धिना न्पासा नाम हरदयेन पद्म्ञ्जरी नाम द्वे व्याख्येऽ्टेखिषातम्‌ } तथा पहाभप्यय्यन्यस्य साथाध्चन ज्ञानं जायताभेति बुद्धया तदुपरि केयटमद्ेरपि प्रद्पनान्नी व्याख्या न्परावे | परं तदनन्तरं प्रत्यकं विद्याया अवनतिकाटः प्राभाति स्म स्तरिस्नाम्दस्य पश्चद्द दादके प्रकरियायन्थो टखिषुं पारन्यः रभिचन्दरभट्रैः काणिनिम्‌नी- परि प्रक्रियानगमदीनामा पकरणम्रन्धाञ्टेखि तेव्रुदेव सप्तद कातरके भटर न्‌ दीक्षितः सिद्धान्तक।मुदेःत्याख्पं सवाङ्कनसुन्द्रं अन्ध भिद्य तदृपरि तया ख्यानमूता मनोरमा मनोरमास्या टाका लिखिता मर्तहुरितिरचित१।क्ध-

ह, किति

पदीयस्य कारिकात्मकत्वात्सूचवदृल्पाक्षरत्दाद्रभरार्थनाटजटिनसाच(धपे तुदुरवगः- हत्वात्ततचत्या दुदानरूपत्वनिषाहिका रिचारसराणिः शन्दूसिद्दप(ि पादक भूधान्‌- भागश्च इत्येतदृद्धयस्य स॒क्यटमाष्वान्तव्याकरणशासखाम्यस्तितरनुपयुकतसाच भटर नीरीक्षिपेरथंविचारोपथिके वेवःकरणसिद्दान्वकारिका नाम खवः स्रहमन्थे) व्यलेखि एप भ्रन्था टपुष्वात्तारवत्दाच्च गुरुमृखं पिना ज्ञातं सर्वथाऽ०क५ इति वुद्ध्वा दीक्षितानां भ्रातुष्पुनेः कण्डमटरतपाक्रणमूरणसारनाभामं मन्थं मिरच्य तद्विवरणमकारि वाक्यपदीयग्रन्ये मर्वहरिना साद्रशरिषयस्प मिमे चनं पिहिते तटगस्येव विषयस्य प्रायः कारिका भटनीरीक्षतरमि नं रुतम्‌ परं शब्दूपक्रियामन्थानां सेपृणाघ्ययनानन्तरमथमक्रिमाय्न्थाववोध्राय येषां विषया (मापवक्येनापिक्षा वियते, यथा वाव्वर्धनामावपरत्यय।५रान्दगक- समासरक्तिविचारेत्यादे एवमादटिपिदयाणाममिकः महं दसा दी्षिवथ।- करण, सद्धान्तका रिका नाम ग्रन्थो ऽ्यठेखि ! न्वेद सवपते स्काटप्रिचारः

१९ वेयाकरणमूषणं वेयाकरणमूषणसारद्वसयेतौ अन्थावयत्रन्धतिन दाक्य- पदीयपपेक्ञयाऽप्यधकं सुगमावुपयुक्तौ चेति यदयप्यनुभवत्ताक्षिह तथापि गार योऽथविचार इत्येषविषयो जातिव दुर्बोध इति छता तदृ्ंस्य या दानध्यनाव- गमाय स॒रखभर्दकाया अक्षा भाति स्म अवस्तदृष्रि पता१न्‌टधु्रषण ४।- न्तिपमृतयष्टीका व्यछेविषत परेताः दपणतया नोपठम्पन्ते ¦ कालोरनामकट- रिरामराल्लिभिर्विहिता कादिकानाम्नी रीका मुदितापि सपितं पिक्रस्परपृश्तक- शाखायां नापदम्धते | पुस्तकाव रेषाभावाच्‌ हरिरामदीक्षितानां उन.

[१६ |

पद्धतेः प१ण्डितप्रम्परानुत्तारेण न्यायपारेष्कारवरिवत्वान्मन्दमष्यमापिकारेणां तद्थनेधाय तादश उरयोगो मवति | इत्यादि स्व॑गाखोच्य श्री शेकरशाचि- भिमारुलकरोपाहवैः के ° महामहोपाध्यायवासुदेवशाचखिगरुचरणानां सकाशेऽघ्- यनसमथे परमपूज्य गोडबोटे इत्युपाविधरामशचखि-अम्धरकरोपामिधमास्कर ा। स्-थत्ते इप्युपनामकनी कण्ठ शार्छ्त्येवं गुरू यपरम्परया समायावमथय्रन्थ- स्थपिदन्तानां यत्स्पष्टीकरणं संपादितं तत्सम्थग्विच।ये तदुपयोरगे छतवाऽ-यन्त

परि्नमपूवकधिय टीका टिखिता पथ्वतपःपरिमितेऽथवा तदपेक्षषापि फिवि- दधिकं एवमात्पके दु चायस्ति स्वान्पयन।ध्यापनकाठे वैपाकरणमृषणसारान्तर्मा- मिनमिनपिपाद्चविषयगतमह्‌ा भाष्य-केयटप रमञ्चरी- खन्दको ्तुभे यादियन्थस्थ-

पिवेचने साप्म्येण आलससात्‌ छता श्री शकरशलि(भेः स्वयं डिलि)ेयं रांकरीर्टदीकाऽऽअानन्दाभयत्तस्थापिकारिमिश्च केवरं व्प्राकरण शारख।यज्ञनाभि- वद्धयर्थं प्रकारिता वैयाकरणभूषण वेयाकरणमूषणसारयोगेष्ये कमपि प्‌ ढयतां गुूणां गुरूमृखे विना स्वता वाचननेेधदूयन्थाथेज्ञानसपादनपसङ्कवतां छा नाणां मातेव हितकारिणी अत एव शांकरीति यथाथनाम्नी टीका संवृत्ताऽस्ति - दंकरदा(ल्िभिः रिष्यत्वेनाध्ययनकरणस्षपये समामच्छन्तीरनुपपचीः सपृणतया मनस्षि गृरीत्वःऽस्याष्टीकाया सिखिवत्वाद्िधाथिनमेवद्‌यन्थाथेपतिपत्तये वत्तदरि। षयाणां स॒गपया पद्धत्या यथवद्यावदुपेक्षितं स्पष्टीकरणं छुता पाठनं वैन सहेव तस्तमशाखान्तर^थाविवेचनसरणेः कल्पनां - तेम्ध। दख! वन्धे वेयाक

रणप्रणातमन्थस्थीववेचनोहेखान्‌ स्प रुत्य कथनमेदमा)ई नने्ठवमगु स्णामध्पापन- पद्धति सामम्परेण मनस्वुपादराय परस्तुतदीकृया विर्चितत्वाद्तिमाजमुपयुक्ता जा- ताऽस्ति 1 एताटृग्विदवत्तापरिपृणदाकाया शाखि,भरात्मना सरटसुन्दूरभाषया उखनपि५य आनन्दो श्रषपचाखकत्तत्पसिद्धौकरणपिषये चापि आवां ठेखकप्रका- दकय) रुभयोरपि हाईिकममिनन्दृन कुतः

च,

प्राघ्याएकः- अभ्यंकरोपाह्-म० म० वासद्वाचितन्‌नः कारीनाथङ्ाश्ची. क्वधरो पामिधरामचन्द्रातमजश्िन्ताम णरायश्च पुण्यपत्तनम्‌- आवाह वद्य ` मङ्खख्वामरः, ( त. ३-७- १९५०

कनद कि

अथ भट्टोजिदीशषितप्रणातवेयाकरणनिद्धान्तछछारिक - [विषसानुक्छमः।

भङ्धखाचरणं मन्धादो प्रतिज्ञा च, घातवथीख्य)तस्तामान्याथनिणयः; ,..

०५

रकारविगेषाथनिहूषणम्‌ > स॒च्थनिणयः नामाथेनिभेयः त्‌ समासराक्तिनिणयः का क्रिनिणयः > 5 नजधंनिणंयः निषातद्योतकत्वनिणंषः भवप्रत्यया्धनिणंपः ,.. देवताप्रत्ययाधनिणवयः ... (५ अभदेकत्वसंख्याया वनो माननिय उदहेर्यविधेययोः संह्याव्रिवक्षातरेण ञः क्त्वाद्यर्थनिर्णंय 0 9 स्फोटवाद्‌ः (५ वि षृद्ादिस्फोटनिणवः ... अखण्डप्दस्फोराभिमयः

घ्र © १--- = 9.44 १६६५ १२८ (1 0 = भै 4 १६२४६ २४.५३ १६ ३१७२५ ३५६ - ३६७ २६८२५५५ 2५ ६--£& £ १५-९३६१ २२-, ¢ ~~ 4.८9 ४५९ ५१५य्‌ ५५५९. \५ ८'०४-?

4 ५, ५% च्व (क 9

इतिं भटटोजिदीक्षिताविर्चितवयाकरणा 1 द्रानन्छारि-

काविपयानकमः समाप्तः

1 0

अथ भट टोजिदीक्षितविरचिणवेयाकरणासिद्धान्तकारका- यचरणप्रतीकानामकारादिवि्णानृकमसचीं

तक परतान्‌ पु० का~ प्रतीकानि. पु० का० अतति एव गवित्याह २४४ छुताद्ेतपमासिभ्प० ३९६ ४९ अथाऽऽदेशा वाचकाश्वेत्‌ २७४ ६३ छत्वाथा ;क्तातुमुन्वत्स्युः १३० २० अत्राधजरतीथं स्यात्‌ ४०१ ५० के. अनेकव्यक्त्यमि्यङ्खम्या ५०५ [इया णस्तदृस्पस्ता० ४२५ अमो वा तदर्थोऽप्तु ३५९ £१ _. अभेरेकत्वसंख्पायरा ४३२ ५५ घटेतल्मारिषु नहि ४७६ ६४ अविग्रहा गनादैस्था १२४ १९ निके अषढययथवटूर््'टी २७६ ज. असाप्रुरनुमानेन ३४१ २८ | ज्हत्स्वाधजहत्स्वाध० २५५ © अ^त्ाद्‌ावपि धर्म्ये ९५ १२ मा, तथाऽन्यत् निपतिऽि ३७२ 8 आस्प्रातशाब्दे मामाम्पां०2०० १४ ब्र १५ 1 नकन तस्मा्छरोत्रिवौतोः स्पा ६९ < आश्नषोऽवापिरुदृशयः १६८ २४ धो | क, ऋ, ` द्‌ द्यातकाः प्राद्यां ५न॒ ३६८ ४१ इत्थं निष्ङष्यमाणं = ५०६ ७३्‌। कत + २१ २६ धात्व्थतवं करिपात्वं वेत्‌ ९३ ११ उत भः * ® ~ ++ नञ्पमासे वप्रिश्य ३५६ ३९ 2 नञ्समाक्े चापरश्य ८५, ४६ एकं द्विकं निक चाथ ११६ २५ | कालिपतानामृपाधिंतव ५०३ ६९ (निपति्कं पर्‌ा पत्‌ २९५ ५८ कि, निपातानां वाचक << ४७ कायं पचनीयं ७८ ९.निवत्थ विका ६५ कि त्पाद्नमेवातः ६२. प्‌.

प्रतीकानि. पश्चकोंशादिवत्तस्मात्‌ पदाथ॑ःसदराऽन्वेति पदै वर्णां विधन्ते

पर्यवत्स्यच्छाव्दच)धा.

प्र.

प्रत्ययार्थस्यैकदुदरो प्रेय एव वा शक्तः प्रयोगोरािमाभिय प्‌.

फणिभाकितिमाऽवार्पः

फ़रव्यापारयःरेक,

फरव्यापारयाधतुः

कृ टठ्पापारयांस्तत मे.

र. रदाभ्यां वाक्पभेदरेन. |

खक्ष्पानुरोषात्सख्याया

वर्तमाने परोक्षे शो. व्‌.

वाख्पस्फोटो ऽतिनिष्कभ.

वि.

५.५.

ष्या

(#

व्धपारे भावना सवो

२. तर्केथत्व इव गक्त्तपं

= (न अन्दऽपि यदि भेदेन शरस रवोरीच्यान्‌ °

स्‌.

्। + सव्यासयातु म) मान्‌

समासस्तु चत॒चति. सषास खल मिमेव. सवेतेव हे वाक्पा) सर्वनामाव्ययारीना. म्‌, म्‌ घ्पु्वेन था नतर

सु. मपां सुपा निद नाम्ना, भ्‌

संचन्धगन्दरे वन्धो.

सेयोधनान्वं रषवाधाः

दोमुने प्रेरण च.

४४६ ५४ ४९६२ + ५५६ ५% © र्‌ > 1 ५९ ३५५ ४५ ५०६ ७२, २४ >^ २६३ ३१ ४८५ ६६ ५.3 ५१५ १०८४ 8. > ५४ ३५९ १०५ १५ ४.५५ ६५ १५७ २३

इति भट्टानजिदीक्षितविरचितवेयाक्ररणामेद्धान्तकारकाय चरभ- प्रतीकानापकारादिविणानुकमसची समापा

( सांकरञपःख्यासमेत$ )

=, कर भू

(कर्मसूर्वनकारः | श्रीटक्ष्मीरमणं नोमि गोरीरमणरूपणम स्फोाररूपं यतः स्वं जगदेतद्िवतंते १॥

( उक व्याख्या )

प्रीवनदाकररावनक्कराभ्यां नमः) भाग्द्राजं कृं यस्य तखा यस्य दाहूवुची | रमाख्या जननी, पृज्यो रङ्खभदटूटाधिधः पिता १५ ञ्पापान्‌ भात. नरहर मां साद्यपाण्डतः | जगदगुरुभदारूढ। विद्यारकरमारदी ॥२॥ लाम्‌ विघ्रत्कार्वीरपीटधीगो विराजे | यस्यैवं वञ्वुरं शंकरः शःरूयुपाधिमृत्‌ ३॥ नत्वा क्ष भार समृत्वा गुरुपदाम्बृजम्‌ 51८५१ भृवभमरस्य सगमां तनुनेऽत्पयीः

सस्ववलजिमपिषुभामवगमाय मट्टोजीदीक्षितपणीता वैयाकरणसिद्धा- न्तकारिका भ्याविख्धरामु रङ्खाजीनह्टासनः केण्डमद्दनामा सुरी पण्डितः स॒र्व॑स्य!2ि कार्स्यःन्तरापय्था प्रते मन्तमानः प्रारिण्तिदस्य वेवाकरणास्द्धान्तव्‌- वषयकम्मन्थस्य पचारपरि्षनःन्त्याद्पितिवन्धक्पस्पू्‌ःयुहपरसमनाप छत संकट. जग्त्कर्तुभूतमी दै रमणालमकश्चीरद्पीरमणस्तुतिरूवं मङ्खन्ट द्र्वासक्षगाथ्‌ न्यादौ निनभ्नाति--आीटक्ष्पीरमणामातं भीः सरस्वत; उक्।हराप्रया तयो रमभः रमत इति रमगः नन्धादेखा्रतरि स्यु} ` चश्च उकष्माञ्च प्ल््यौः इति मन्ते भीग्ब्दैन सरस्वती, नतु लक्ष्फः उष्मपाः पृथगुपादानात्‌ ) नन्‌ शिवस्य इदयं विष्णदविष्णोश्च हदयं शिवः दिष्णुस्व्रान्परं यच्च यो त्रूते मृढषीस्तु सः इत्यादिवचोभ्भो हरिहरयोरमदस्प(नथोवहुत्वात्केवठिष्ण :

च्‌ 4

स्तवने पार्थक्येन दिदविष्ण्वो; स्ववने मेदः पतीयेतेति तनिरसनद्राराऽमेदु

राकररीव्याख्यायुतः ( मङ्भन्ास्णम्‌ )

[0 0, 8. 9. 7. आ. 7. न्क |, 1, रि 2 कि,

| >

तिपत्यथ टक्ष्मारमतस्णःमेदून विततमपह--मारीरमणपति मरी पवी तस्या रपणः शिवः, न्वस्प सपं स्वह तय, स्त पत्य इतिः | अन्ये

गारीरमणं छपपति स्वामिनतया पुरयतीति सप्यजाना्रिनिं बाच्डीसे क- णनिरिति व्थावक्षते द्रुत रतादिम्पश्व > (षा, म्‌. ५।२।९५ )

वे रसादगभे परठिततत्तस्मादिनिप्रष्ययो दम इति अनेन रिरपमेन इरिहरपो- रभेदः स्ट एवोक्तः तथा गोररमगाभिनं रक्षषदिमिगं विष्णं नौमि सी- मीत्यथः णु स्तुताविति पाणिनिस्मरणात्‌ स्तुतिश्च सर्ाछुशट्गगवसेन पति- पद्नम्‌ रक्ष्मारमणं सवत्छृष्टगृ गवतसेन पमतिपदृामीतयर्थः ¦ स्फेरद्नापरिति दक्ष्मीरमण विशेषणमेतत्‌ स्फुटति पक(शवेऽर्था यत्माद्रैति न्प्रसस्पा सकट) प्रकाशक तत्वं स्फर; तच तेच वेदटृान्तेप वण्यपनं सकरशठनमृनिरान भा. याशनचितं तरजेवेति स्फोटो ब्रहषेतथः तदुप वत्स्वल्पं सकर जगनिद्नभू१- नह्य मिनमिति यावत्‌ एतादृश उक्ष्मीरमणपित्यर्दः | जगता व्िमेष्मं वा | आिमतृपक्े स्फुटति व्पक्तीभवति घटष्टाधयथौ यस्मादिति स्ट वाचकः शम्द्ः रूप्यते बोध्यत इति स्पप्थः तयोः समाहारदुदे नपु पकेकपचन१ व।ण्पव।- चक( नामल्या फतसकफेतत्रिटश्यपानं सप जयद्रतो विवनते, यत॒ इमि आध. ।दृत्वत्षष्टयथं तसिः, यस्य दिवन मवति तं टक्ष्मारमणापिति संयन्वः | यस्थ कस्यचिदेकस्य नामरूप्लमकस्य वस्तुन उदततेरन्यस्मातापनदि सभव्रादित्पकं सवेमिति (केवत नामता्तिकोलन्ययाम.वः। सद पुरष्परपिरि यःगेनाततत- नानाकारपतिमास्‌ः पथा शुक्तिकायां रननत्पय रञ्मां त्र्य प; भव दकी रज्जुर सस्वरूपमपरित्यन्धवान्यल्येण रननस्मेण सर्गहसेम पतिमस्ते यत्र यदृ सवपपविरपं सदानः भवि सपरित शति मावः तास्तिकोङन्वथामावः परिगाः पूर्वर पार्टरतिनन्वथान नम्‌ यत्र यदृषिष्ठानं स्वप (रां सदेव अन्धथा मवति स्त परिगतः यवाद गस्य दृध्पातमना परिणामः अव्र दुगं स्वयं विं सव पर्ल प्रियन्पै- वान्यथा मवति दध्यालन्‌। रररेणमते एनेन भगवतो रउक्ष्मीरमणस्म विश्वा हनतरूप सवजगानदनखमुकम्‌ तेन सर्छश्तया सुयरपममेरित्‌। को दस्य वेयकरणोपस्पतेन समविषमाः सुनिल पङ्गॐं सूदम्‌ ॥१॥

वैयाकरणभूषणसारः ( मङ्गरद्धरणम्‌ } अहेषफलदातारं भवाभ्धितरणे तरिम्‌

रोषाशेषाथलामार्थं प्राथये रोषभूषणम्‌ २॥ वाग्देवी यस्य जिहवापमे नरीनतिं सदा यदा

मटृटोजिदीक्षितमहं पितृव्यं नौमि सिद्धये ३॥

, सि,

नीं व्याकरण राखऽपाख्यातस्वेनातिन्नेष्ठो यर शेषस्सद्वि शष्ट इवं स्तात लेषाशोषा्थाति शेषस्य रेषाख्यनागरह्य महाभाभ्पकारस्य) अशेषाः छष्सना वेभ्य वाच्पादथः स्फटा अस्फटाश्च महामष्यस्थास्तषा समिय प्रिर प्रचय इध्यर्थः शेषमूरणं--रेषो नन्तो ऽक रत्वेन पयङ्कमत्वेन वा भूषण यस्‌ हं दिवं सेषश्याधिनं विष्णं प्रथय इति संबन्धः ननुं रेषधछनाय ष्‌ एव प्राथ्मैतां शिवादिरिाकङ्कन्य तद्विरेषं निदक्त--अरोषफरति अज्ेषागां छत्सनानामैहिकामृष्मिकाणामपवमपयन्तानां फराना दृतिर्न पज. नतस्य तननन्वस्य वा शेषषष्ठयन्तेन समासः अशेषफरदृतृतवे वेश्वरस्य ˆ याद गेव चै देवेभ्यः करोति वादगिकासे देवाः कुरेन्वि) ठभवे ततः काषिन्‌ येव विहितान्‌ दिनान्‌, इ्यदिश्रतिस्मृतिषु प्रपतिदधम्‌ ननु पतिबन्धकह वहुत्व कथमि रेदारेषाधंसामः स्यादित्या श्डमं दृक्तु तद्विरेषणमाह--मवान्धी- ति! मवः ससारः, एव।न्विरिति मयूरव्यंसकादितात्समत्तः यद्वा भरऽ- न्षिरिवेर्युपमिवसमासः भवान्धेस्तरणं तत्र तारं नाकं साधनाभात य्त्‌ तरवि शोकमात्मवित्‌ इति श्रुतेः तथा चानन्यस्ञार्, याऽनकदुःखपरम्भ- रा खूपसारस्य निवाततिस्तच यः समरथ॑स्तस्य॒प्रतिवन्धकदुरितानवुत्त। सुतरा सा- मथ्मुमस्दीति किम वक्तव्यमिति भावः | तथा प्रतिवन्धकदुारतानवृत््याऽ्नया- समैव शेषाशेषाधंलामः स्यादिति तत्र संशयटेरामप्यवग।हते मन्मन ईइत्या- कयः २॥। अथ तात्काठिकनिखिङपण्डिवमून्यं स्वपितृष्पं मदटोजीदीक्षिवं ततकीत्य- नुव्त्य्थं स्तीति -- वाग्देवी सरस्वती मत्स्वारस्यज्ञपण्हितभेषठपुरुषखाभेन सद्‌ाऽऽन7ि ती यस्य जिह्वामरे नरीनर्वि पुनः पुनरतिशयेन नृत्यं करोति तं 'तृर्थं पितुभ्रिर मटोनिदीक्षिवं कौण्डमटृदोऽहं वच्छतकारिकाणां न्पाख्पानमूतस्यस्य मूषणत्ता-

ररूयप्रन्थस्य [दद्दुव्‌ चिमत्वहू प्रित्तमाप्येऽध्येयत्देनानेकजनसवन्वरूपप्चारष

साकरीव्याख्पायतः ( मद्धखाचरणम )

पाणिन्यादिमनीच प्रणम्थ पितरं रक्जिनङ्ामिधं देतध्वान्तानवारणारिफाल्कां पमाववाम्डनताम्‌

भनक | , |

1

बं नोमि स्ददीपत्यथःः -सव यनाप्पं (ण्डुः वः सपु ष्म वद्‌ मभु मारा ख्यग्रन्थर्य {सद्दे [नव्य भद्‌ यत {44 पिुन्णा मटृदरजीः- दीक्षितः कोण्डमटुटस्य विद्ापदना भुरि ज्ञप | पिद्यापदनुगुगोश्र दृषन्तो नेव टृष्टकिमृवनजटरे सदगुरोजानदा1रिःप(भयुकक्टा स्वालिशािभेषठतवावग- मदेव जनमपद्‌पितुवन्द्नातुत्र पिनबव्परवन्दनं युञ्जते अन्यया जन्मपदृत्वेन दि जत्वसंपाद्कनतबन्धक्तत्वेन पिनुव्यापेदया गितः पृज्यनरत्वािनृवन्दृनापपू् पितव्यवन्द्‌नं समग्च्छतेति मावः जिद्ठया रममन्वानदुदाराभम्य संकलसार्‌- स्वतरसाभिज्ञतमाविष४1 यस्प गिद्न्वकम्‌ | वाग्या निद्रे न्तन पररि. त्येवानवरतं पवाहरूपेण शब्द थस्फरणम्‌ पनेन सोक्मेतरं पाण्डित्यं वक्तृत्वं चाऽऽवेदरितापिति ३॥ |

व्याकरण सखपवतेकपागिन्वादिमनित्रथ।दनमननच््पं मङ्गन्टे निबध्नन्‌ पे. क्षवितां प्रवत्तिसिद्धयेऽवेक्{िरिषयस्तयन्यथपान्‌न्‌।षधमनयन्यचनुश्यं प्रदृमप्‌- ज्छिष्यावधानाय विकौरपतं निवेदयति

पाणिनेकात्यायनपनन्न)देमुरननि, रङ्कः निभटृरन। 1 पितर, द(ण्ड निद्धि. विनायकं प्रणम्य परु साटाङ्खम्वयुग(जि तमस्क हतवा अोतमनोमिनिरच- नव्वाख्यानत भेदवान्‌ सिदद्धान्तान्‌--प फर णानिद्‌ान्नान---धानेर्द भावना वाचकत्वे तिडामेव चे कृतं दवा वकन्वापन्ये {ला नेत्यर्थः उपपनिभिपकिपि प्रकटय, (सखान्दानामुपपनन्वे यक्त; पदमाशम, इत्यणः | तप पानम - मिनोयवचीत्याख्यातुगानावुनिकत्‌ाकिकृपीनांतिकानां वचा यकि न्पसेनान्‌११. चिदोषम्रस्तामेति स्थापये, इत्यथः | नमस्कारश्च स्वनिएप्षटनानिह्मिन१र- निषशत्ठि्टतावािनानुङ्रः करशरःलयागः तहा, नपर च्गारणातसषा व्पापारः व्याख्यातमिदूकतानेति व्पा्याननन्दृरपण तनिनिनौ्‌१्‌।- दिमूनाना पाभिन्यादृमरपरोध एवेति सृच्यते पाणिनिराद्िपकांत चते मन यश्वोते वहुवीहिगमः कमधारयः | बहुतीहिश्च सव।दीनी तेवनदगगसंतिज्चानः | वेन पाणिनेरपि नपस्कारथतवामः नेतर जमिनीधरचनानि न्पापसश्रायि

मामति पतृन्पस्यं विद्यापद्गुरुतेन सूबनात्स्वपिवू रङ्खेजिमटृर.

वेयाकरणम्‌षणसारः ¦ ५५ ( मङ्गन्छा चरणम्‌ ) दुषण्ड गोतमजेमिनीयवचननव्याख्याताभेदषितान्‌ सिद्धान्त(नुपपा्तेमिः प्रकटये तेषां वचो दूषये नत्वा गणेखापादाव्जं गरूनय सरस्वतीम्‌

भीकोण्डमरूरखः कृवऽहं वेयाकरणमभषणप्र ५॥

6 कौ

स्याविद्च्माशङ्कये तस्तं विरिनश्--द्वेतध्व।न्तेत्यादि दे इत अ।भरष- तन पापो द्रीतो मेद्‌ तस्येदं ज्ञानं दतम्‌ अनेकत्वावगाहिज्ञानमिपि यावत्‌ तद्वा ऽऽच्छादृकत्वादृष्वान्तं तमां मौह इति यावत्‌ तस्य निवारणे निरसनं तत्‌--जआदि प्रथमं यस्याः सा, एताटश।, पुभाववाग्देवतां--पंसो भाव आकारो यस्याः सा पुंमावा, परुषारुतिकेत्यथः सा चासौ वाग्देवता सर- स्वती तदुपित्यथंः वाम्दरेवतां पितरभित्यनयेरजह।छेङ्कन्तात्‌ खौ पानं? हइतिवत्सामानाधिकरण्यम्‌ अनेनद्वितपरतिपादकोतरमीमांसायां सव।तिशापिनेपृण्यं सूचितम्‌ दुण्डिमित्यवि पितूविशेषणम्‌ त्यथा--न केवरं वग्दरेवताखहूपोऽ- पितु महागणपरिस्वरूपोऽपीति अन्यथा पितुनमनःनन्तरं महुःगणपतिनमनभत्य- सेगते स्यादिति भावः सिद्धान्वानुपप।ततभिः परकृटये इत्युक्तया वैयकरण- सिद्धान्ता विषयः, विषयम्रन्थयोः पतिपाद्यपतिपादकभावः संबन्धः, तन्जिज्ञासुर- धिकारी, तज्ज्ञानं फरमिति सूचितमिति बोध्यम्‌ ॥४॥ |

७५५

पत्यूहप।चुयराद्कन्या पुनरपि गणे शादिनिमनह्पं भङ्गन्टं विइधत्स्वकतिपैनुवत्तये स्वनाम स्ववचिकीर्दितग्मन्थस्य नाम निनष्नात्रि-~नत्वा गणेदोतिं। गणानां (िवगमानामीशो निषन्ता गणेशस्तस्पेत्यथः यदा मकतगणानापि कामः, कमित्युपरक्षणं कोधादीनामपि तथा कामकोधाक्ष्षट्वर्भं श्यति वन्‌. कृगेचीति गणेशः वस्य पादार्ग्जं पादवेवान्जं केषर, अतिशयश्छिष्टत्वाङ्कव- चनम्‌ गृणान्यज्ञानं नाशयति ज्ञनेपरेश्दुरेवे गुरुः रुयोरुच्वेत्योणादिकः कुः ¦ निमूढमर्थं गृणा्युपादैश्तीति वा गुरुः सरोऽमृतसरस्वद्ती सरस्वदी व्याकरणं शास्लमधीयते विद्न्वि वा वैयाकरणास्तेषां मूषगमठंकारपिव कोभादा- यकपित्प्थः तदेतद्न्दर्थं मन्थनाम अ्थपकरियापतिपादकममुं अरन्यमनधीत्य केवख शब्द पकरियाअन्थाष्ययनेने वैयाकरणा अनरुंछता इव प्ररिपृर्ण॑तया ज्लो- न्व इति यावत्‌ एतेन उपाकरण शास्त(ष्येतणामेतदृमन्थस्यवरयोपादयत्वं स- दिवम्‌ ! अनेनव कण्डभट्टेन प्रहमाविदुषा नेय।यिकमीमांसकमो काथपतिपाद्न-

कि 8 ति |

2 1 =

8 राकराव्याखूयायुतः ( अन्धग्रतिक्ता ) पारिम्तितपतिबन्धकोपशमनाय छं श्रीकमिस्मरणकू्पं पद्ध दिष्यरिक्षाध निबध्नंभ्विकीर्षितं प्रतिजार्नति-

नि = भजत ०५ (तौ प्वोीग्येविष्णाकोः चको कः 1

शीत्युप्पादनवत्खण्ड नपुरःसरं सुविस्तं पाणडि-यपचरं यदूर्पाख्पानें छनवैस्ति वदेव वेयाकरणमृषणं इत्युच्यते, क्वचित विस्तुनत्वाद्‌" वहुद्षण $न्युकम्‌ तदु चमाधिकारिणामवोपकारकं, मध्पमाद्यविक्रारिणामिन्पारोव्य तेषामन्युपकारार्थं सारभतान्‌ सिद्धान्तानादाय संक्षेपतस्तदुपप।दनेनेदं न्याख्याने निरमायीत्यस्य “वे याकरणभूषणसारः इत्येव नाम सुपसिद्धम्‌ नामिकरेसे नामरमहणमिदि न्प येन वैयाकरणम्‌षण पित्य॒क्तं मञे उमयत्रापि व्थाषूपेपम्‌नाः कारिकाः स्वगरुभट्टाजदीक्षितपर्णाताः समाना एव्न्यम्रे स्फटामदिह्य्ताति बा न्पम्‌ ।*५॥ इदामीं व्याखूपानमृखभुतकार्कारुदटरोगि दीकित्िकीरषेतसव यन्य पािबन्धकवि- घाताय समुचितेष्देवतास्मरगरूपं मङ्गगटमावरतीष्याह-- प्रारिी्सतेस्यादि पारम्बुमिषशटो यो मन्थः फरुन्पप्रारया्धातुः शत्पारिकारिकास्िपूहरूपः, वव पतिबन्धकानि यानि दुरितानि तेषामुपशमो नाशस्तस्मा इत्यर्थः | अकाऽऽत्य पविबन्धकोपरमन्‌।येत्युक्ततव दरो किकावि्मति शशा चारानुतितश्रुकिपमागङस्य भ. द्न्टस्य समाष्ठावुपयोगः, नासिकमन्थे मिनेव पङ्कम्ठ समातिदशनेन मङ्कखस्य समाप्त्युपयोपत्वमावात्‌ | कंतु कयम परणिबन्धकाभावस्प क(रणवप। केच हत्वात्पातिबन्धकना एव मद्न्टस्योपयोगः समादिस्तु नवनबोन्मेषशारिमदि- बारिया मन्थविरवनसाधनसाभमी तदेव तिष्यकीति सुदित फथिस्म- रणेति महामाष्पस्थतकरसिद्धान्तपपिपे, इष्टदेवते शेषारूपरः कणी, पहामा - ध्कारस्य शेषाववारत्वारिति फणिसमरणसूपं मङ्ग समुचितपेवेति मावः न- न्दथापि मङ्खम्टस्प यन्थारौ निवेशने कि परणोजनमिति जिङ्धासापामाह~-ज्ि- ष्यलिक्षाथेमिति यन्थारम्मसमये दिष्यैरपि ताद्ननिनदशछेकि पते सवि तेऽपि, मद्धन्टादीनि मङद्धनटपण्पानि मक्गरन्तिनि हि शल्ञानि प्रथन्ते वीरपृरुषकाणे आयुष्मद्परुषकाणि भवन्ति अभ्येतार्र वृंद्िपूक्ा पथा स्युः इति महाभाष्यकारोकमङ्कटफखभाजो मवेयुरित्पेवपयंमि-र्थंः खिकी- पितमिति कारिकवखीद१ न्थ प्रतिजानीत इतिं कर्वग्पत्वेन बोधयर्वात्यथः परटपसगरदिरिशज्ञाधातोः कर्वन्पतेन नोगानुङूडा न्पापारो- अथः तत्र कतग्यतेन बोधो विषयप्रासेबन्देन चिषीरवितिमन्वनि6ः वाटश्नो-

वेयाकरणभूषणसारः $ ( अन्थक्रातज्ञा ) फणिभागितमाष्याग्धेः राब्दकोस्तुम उद्धृतः तञ निर्णीत एवाथः संक्षेपेणेह कथ्यते १॥

उद्धृत इत्यत्ास्माभिरिवि शेषः भाष्यान्पेः शाब्दकोस्तुभम उद्धृत ह्यु कतिस्तु शब्दकोस्तुमोकताथानामाधुनेकोलेक्षिततनिराप्राय अन्यथा तन्पूड - कस्यास्य अन्थस्पप्याधुनिकोतपोक्षवसारत्वपतचो पाणेनीयानामनुपाहेवतापतेः | तत्र निर्णि इत्युक्तिरितोऽन्याधिकाजेज्ञासुमिः शब्दकेस्तुमे दष्टव्यमिति धनयि- तुम्‌ १1

पतिज्ञावाथमाह--

भवानिति = श्योनाक नी किरः पं जः वेनि [1

धानुकूखव्परापारशच यन्थकारनिष्ठः स्पापारः ˆ मथा अमुकयन्थः क्रियते + इत्येव खम्द्‌ पयोगरूपः 1 केनोद्धत इत्यदरणक्रियाकतुंजिन्ञसायामाह--अस्मामिरिति शब्दके - स्तुमकपुतेन भदोजिदी कितानां सुपरिदतवादृस्माभिरिःयस्य मटूटोजि रीक्षितैरि- त्यर्थः तन्न--शग्दकास्तुमे दह--रिकवटीषरूपे अम्थे वथाच कन्दक स्तुभे येन योऽथ निर्णतिस्तेनेव सोऽथः इह--कःरिकावरीमन्थे रेक्षे- वेण कथ्यते इत्यर्थस्य पर्यासच्या उमाच्छन्द्कोस्तमकारेकावलीभ्रन्थकरे- क्यावगमद्िषाकरणसिद्धान्तकारिका मटूटोभिदीक्षितृताः, इति पर्यवस्यति ! एतेन कारिकावटीमन्थकतुरतिश्चयितपाण्डित्यपकारनद्वारा तत्छतकारिकाषरी- पन्थस्यावश्पोपादेथत्वं सूवितम्‌ शब्द्कस्तुभोद्रणेऽधित्वेन माप्यान्पेरुपाङ् नस्य प्रपोजनमाहइ--जब्दकस्तुभोक्तेत्यादिना निरासायेत्यन्तेन अन्थेन आधुनिकोत्मक्षिहत्वनिर।सस्य फएरमाह--अन्यथेति उक्तवैपरीत्ये अधुनि- तसेक्षितत्वनिरासस्याकरणे इत्यथः ! तन्मूलक स्य---रम्दकोस्तुभमुखकस्य अस्यापि करिकावरीग्रन्थस्यापिं आधुनिकोत्पोक्षेतेति आधुनिकेन. दानीतनेनावचीनेनेति यावत्‌ उत्रेक्षित उद्धाविवो रन्दकोस्तुभसत्तार- त्वापचो--वत्सारत्वनिश्चयापत्तावित्यर्थः पाणिनीयानां प्राणिनिमुनिपोकशा साध्येवृणाम्‌ अनुषादेयतापर्तेरिति षथा चाक्वोपरादेषतकथनमेवाऽऽ्ुन- कोरे क्षिवस्वनिरासस्य फठमिति मावः ¦ तत्र निर्णीत त्यक्तः पयोजनं दृर्छमष- हि-~-हतोऽपीत्यादिष्वनयितुमित्यन्तेन देववान्वरसचवेऽप्ीहं फणिन एव

जांकरीव्यारूया यतः ( धात्वास्यानाथनिर्मयः ) फठव्यापारयाधंतराश्रये त्‌ तिरः स्परृनाः। फले प्रधानं उपापारस्तिर्यस्त विरीषणष्र्‌ ध।तरित्यत् स्मृ हति वचनदिप्रिणाभन्‌(न्वयः फलदं विह्कित्माडि व्यापा

ग्रहणं तु रेषाख्यकण्यवतारतान्चाकरण गाक्लपवतं एाचापोम्व्हितत्वाच पति. ्यदिषयानुकूठष्टदेवतातं प्रश्ने महमाष्यकारस्मेवेति सूचपिनुधिति गोभ्पम्‌ ॥¶।।

प्रतिज्ञाताथमिति परतिपाधतेन बोविताथमित्प्थः आह-तरत--

फरष्यापारयोरिति ¦

फं व्यापारब्येनपार्थयोवंचकतवेन धातः स्मृतः | करन्पावारयोषौवको धतुः फकठञ्यपरो घातुषाच्यादित्य्थः तिङ्स्तु आश्रये स्मृताः | प्रत्या. सर्या फरखाभ्नये कमणि व्यापाराश्रये कर्तरि वाचकलेन मैनादृयः देमृताः। कर्मेकतारो तिवाद्विवाच्याक्रित्य्थः भावार्थकतिडां धालर्थौनुपाद्कमाग्रलान तेऽभ्र अद्याः फं प्रति व्यापारः प्रधानम्‌ फृटनिरूपितविरऽथन।३ाम्‌ न्या १२६, फं तद्विदेषणमिध्यथः तिङ्धेस्त्‌, कतुकरमणी परपासस्पा फठम्प।. परपोर्दिरेषणम्‌ करव्यापारो विशेष्यो कतकर्पणी तद्विगेकम (र्यमः $ - दीव सकषिषः कारिकाः ¦

नन्‌-यछिङण यद्रचने या विभक्तिर्विञप्यस्य निक तदचनं ३३ बि. भक्तिविरेषणद्यापि इच्यमियुकतोक्तेर्विगेष्यविरेषणवादकमदृथोः समानवचन्‌- कत्वनियमरामाल्त्मृता इत्यस्य विरेषभवावकपरोततरवचनपतिरुजवचनासेत्य बान रित्यत्ैकवचनान्ते विशेष्येऽन्वयो स्यादरून आह--धानरित्यनेत्याद्म्बय इर्यन्तस्‌ अननमिितार्थक्वि क्रया दत्वनिनायययोगपविमकतपाटि कल्पनं विपि. णामः स्मृतशम्दोचरमकृवचनं प्रयुज्भोचारणं बचनतरिररिगम।ध्पर्वः विशष्यदिरेषणवाचकपदयोः समानवचनकत्वनिमताद ङ्कः पराः इत्याद विरष्यौवरेषणमदेन नान्वयनोषः च~-टिङ्गसंख्पामिमेङेऽपि विरषनवि- शेष्यता विभक्तिः पृनरेकेव विशेषणविशेष्ययोः इति स्पायान्‌ °बेदाः प्र. भाणम्‌ इत्यादाविव प्ररुतेऽपि स्मृता इति पातुरत्यत्र विरिष्य स्पादिनि क. श्यम्‌ यत्र विशेष्यवाचकपदात्तरविभक्तगोष्पसरूपाविरुदसख्याया विवक्षऽ5- वेपी तत्रेव वन्नयायपवृत्तेः यथा-विरेष्पवाबकृष्द्‌ं पाणम्‌ ' इदि, पथतपविमकिनोष्यसखूया--?कत्वं ददिरुदसरूय। वेदा ईति बह्रवसेरूया वदिष-

,; षा ,, त, 8. 0)

वेयाकरणभूपणसारः ( घात्वख्याताथनिगयः )

[1

क्षायास्तताऽऽवर्यकत्वेन ऊक्षणसंगतिः वेदाः प्रमाणमित्यत वेदेषु (एकजतीय- प्रमाणत्वं बोधधैतुमिष्टम्‌ तच्च वेदगतवहुत्वसख्पाववक्षां विनाऽनुपपनामत्यादिं उघुमञ्ज॒षायां सुबथ॑विच।रे रोषे दष्ट्पम्‌ प्रते स्मृता इति बहुत्वसंख्याविव- क्षापा कारणामावि इति भावः

फरव्याएारयोरिति द्विवचननिदँ सेन फटे व्यापरि धषोः प्रथक्शक्तिरिति सवितं, तु फरवच्छिनव्यापा एका एकिः वथा सति विरेष्यविश्षण- भवे विनिगमनाविरहेण भ्यपारादच्छिनफटे चैका शक्तिरिति खक्तिद्यकल्पना- साम्येऽपि फडावच्छिनन्यापारत्वं व्थापारावच्छिनफर्तं चेति गुरु शक्यतावच्छे- द्कदयकल्पना१ेः कटस्य व्यापारस्य विश्िष्टविषथेकशक्त्योपलस्थि- तत्व(सदार्थेकई खत्वेन पण्डु प्रचतीत्यादो फञे तण्डुखस्य, चेतरेण वण्डुखः पृच्येवे इत्यादौ व्यापि वैजस्प चन्वयो स्थात्‌ पडर्थः पदर्थनेतिन्यायात्‌ सत्र विदेषणान्वयश्िकीर्षितस्तत्रेवराशेषणत्वेन ( इतरनिरूपिवावेरेषणत्वानापन - त्वेन ) ज्ञायमानतस्य नियमात्‌ विरिष्टिषयेकराक्त्याऽ्थीपस्थितेर्विशेष्पविरे- षणभावापनतेनेदान्‌भवात्‌ अत एव षटपदत्‌ घरत्वविशिष्टवट विषयक शक्त्यु- पस्थितघरत्वे नित्यत्वविशेषणाभिपयेम नित्यो वर इति पयोगो भवति। पदूर्थैकदेशे धटे नीर इति विरेषभान्वथस्तु मवत्येव . घटस्येतरागिंशेषणसन ज्ञायमानत्वात्‌ एवं रजपृरुष इति वृत्तावपि राक्ञे ऋददस्थेति विशेष मान्यो मवति राज्ञः पृरुषष्र्ेषगतेन ज्ञयमानलात्‌ सुन्दरो राजपुरूष इवि परुषे सुन्दर इति पिरेषभा-वधो भवत्येष परुषस्येतराविरेषणत्वेन ज्ञाय- मानत्वात्‌ कदस्य राज्ञः पुरुष इति वाक्ये तु एकार्थामावामविन विशेषणान्व- यके राज्ञ इतराविभेपणत्रेन ज्ञा्रमानत्वादाक्ञे कद्दध्येति विशेषगान्वयो मवति वाक्ये पुथकृषदार्थोपास्थरयनन्तरमाकाङ्कदिवद्यादिशेएप्रविरेषणमावेन्‌।-

+ @

न्वथः | वृत्तौ तु पियोधणमिशेष्यमावापनेव पदराथोपस्थितिरेति विशेषात्‌ ! एव.

क, भे = कवे,

ठेव पदार्थः प्दर्थनन्व्रेदि तु पदार्थेकरेशेनेति न्थायतातर्यम्‌ 1 अन्यथा राज्ञः पुरूष इवि वाक्येऽपि रन्ञः पुरूकेऽन्वयो स्यात्‌ पुरुप्त्वविशिषटपुरुररिष्थेक- दक््युपस्थितपुरुषस्य प्दाथेकदे शत्वारिति बोध्यम्‌ दध फां उत्सवो व्यापारविशेषणम्‌ जन्यजनकभावः, सर्गः फञानु- + 4

१० सा करीव्याख्यायतः ( घाल्वाद्पराताश्वनिणयः )

कूखो व्यप्र इति विशेषणविशष्भवनेतय)रन्वयः } ननु हिदेद स्थितया. सू्सिहयेः परस्परं विशेषणविरेष्प( आ।धरविय ) मतरेनान्वधदोवाननुमबात्‌, वा स्याद्विकत्पोपमयोरेवार्थऽमि समृच्ये ; इनि कोशादूा गन्दा पस्वितविकसाः योरथयोः परस्परं दिरेष्दविरेपणभावेनानवयस्याद्धताच पिभिनपद्‌ स्थित योरेवान्वय इति नियमा ङ्गा कारावदवकतेनेकपमरेपस्थरथाः फनव्यापारयोस्तथा- ऽन्वयो स्यादिति पथकृशकिस्ीकारे युक्त इति तनन परमन ठड'चयेरृति- वर्तमानत्ा्योः स्वमतेऽपि तिङथामवरनख्यधोष परदपरमन्कथर्दनेन्‌ ताद्व नियमस्य सकोचनीयतया ग्युतातिनवित्ग कच्ञ्यपारथोः प्रसरान्वयाद्खक।रे बाधकामावान अथ पृथकृशक्तिपक्षे गमनमिति पद्ास्ति-ेम फलस्य प्रनीस्पा गमनं व्यापार इति प्रतीत्याप्तिस्तद्वारगायेकशशक्तिपक्ष रवा ज्गधिकरमुचिनत इति चेतपि न} प्रथमोपल्थिनतेनान्वरङ्कताग्फलन्धापारयोस्तावित् धनतो विदपषरण- विर्तिऽ्थभावेनान्वयो भवानि प्श्चात्वथौन्तरेण ततश्च फदटस्य सवातन्त्पेमानुपस्वि- वेगंमनपदद्व्यापारस्येव फरविदेषणकस्य विगरेष्यनया प्रकीतितं विरतस्य) गमनं व्यापार इति प्रतीत्यनापत्तेः |

केमपाप्ं फछांरामाचष्टे फर परिकरय दीति | विद्किनिः- -जिःयरीमागो वयवाविभागविरोषस्वत्संषोगो का तस्यच विक्ििटितितपादितिनेरतरमेण इाश्प्रता नत फटतेन सामन्यद्पेण | तततदिदाषल्यमैव तदरयस्न्‌भरमिद्ष्वान्‌ | धात॒त्वादिकमजानतामपि काग्यज्ञदनां तथा बोधाच्च } भन ष्व वाक्पार्चपः- दान्‌ावसरे--र्षि खित्यनृकुर उपर्यनुकुर इत्य {दिगा फन्डय तव उण्प. मनः सेमस्छ्ते यद्यपि रोके यदुदुगन किमा वृतहत्वं कन तदारभ्य पारिमापिक्‌ं वदूगद्धे | अन्यथा पाकोट्श्याया वुभृक्षानिद्‌तरनिऽस १६0 प्रयोमगानाप्तेः। तथा परोपकाराय सनां प्रवृत्तयः | परोपकाराय वहुम्किनद् इत्याद्‌। परोपकारर्पफटस्य व्य्रव्याविकरणस्प रस्पात्पवत्वारि(कपामरा१क्‌ - िकाणामपि सक्र+क्।पत्तेः किविदुदपेव छादे कपा नदृर्तेन सकृ. कृाकर्मकव्यवहारस्य दुधार |

विकिठिस्पाद्तिह पारिमारिहकठतं च-- कृपयते भिर्गहरे बदा. ए्व्थजन्यते सति वदातव्थनिष्ठदिवेऽप्तानिरूपिप्रकाराभरतेो पति वद्धा - छरथंत्वम्‌ , इति तण्डुठे (वर्वर पचवावथस्‌ करट्न्पातारजः से 8३

वैयाकरणभूषणमारः ३१ ( घात्वाख्यातार्थानिर्णयः )

यणयूननययनचम कय (०५५०४ | जमदि

ताट्राव्यपरनिष्ठविंशेषपरतानिषहदिवपष़ारापनत्वं पचा पिक्रिडतौ वर्तव इति छुत्वा रक्षण नमन्वयः ; एवे-अपरेमणयकं वारपवीत्यादौ सयोगान्‌कृखब्या- प्रारामावानुकूरव्यापारल्मे धात्वर्थं सयोगानुकूउव्पापारामावे सछक्षणस्तमन्वया्फ - ङत्वमद्यम्‌ अत्र ° कतपत्ययसममिञ्याहरि ? इत्युपखक्षणं विदेषणम्‌ तेन कतपत्पयसमपमिन्पाहारे यस्पाथष्य फरल, कमपत्पपस्तपिञ्पराहुरिऽपि तस्ये वाथस्य फर भवतीति बोध्यपिि यवत्‌ अः: कपपत्ययस्थरे प्रपते तण्डुठः

ष, (न

पकस्तण्डुट दत्याद्‌। विङ्कित्यदिदिरोष्प्रतेऽमि नो अफलत्यापात्तिः अत्र प्रथमावि- रोषणद्रे जम्यसे सतीप्पेतावन्मातोक्तौ विभागजन्यसेयोगा दिखे पतत्या्यय वि. भागस्य रतिसाध्यत्वेन जन्पतात्फटत्वापात्तिः स्यात्तद्वारणाय जन्यत्वे निरूपक - तारबन्पेन धातर्थो विशेषणम्‌ धात्व्थनिरूपिति जन्यत्वे सततीत्यथंः निरुककवि- भागस्य ध।तवथनिहूपितजन्यत्वाभव्रिनाप्रीपसङ्कः नन्वेवमपि विभागस्य उत्तरदेश्तयोगानुकूरुव्यापारूपगम्याद्िय कवि दात्वथंजन्यत्वात्फठलवापातेस्तद्‌- वस्थवेति चेन, धातोस्तदिति विशेषणान्‌ ! पर्यासत्पा यद्धात्वथंरः यदाव्थंनिष्ठ- विकेष्प्रतानिरू(पितिपरकारताप्नत्वं वा तद्धात्व धंनिरूपितजन्यस्वे सर्वत्यिथः। तथा निरुकःवेभामे एतिधाच्वथंसयोगनिष्ठति शेषटपतानिषपितपफरतापनत्वेऽपि पलिषा- त्व थत्वेऽपिं पततिध.सथनिरूपितजन्यत्वाभावान फरत्वम्‌ नन्वेवं पयम्‌- त्का रीं गच्छतीत्यादौ मम्थाद्यथन्यापरजन्यत्वाद्विमागस्य फरत्वपत्तिरिति चेन तद्धात्दथत्वमिति विकषेष्यो पादानात्‌ ¦ बद्धातुजन्योपस्थितिविषयत्वमित्यथः उत्त. देशसंयोगानुकूरो व्यापारो गम्यादर्थः | तज पूवेदेशविभागमन्तरोत्तररेशसंयो- मस्थात्यन्तासभवेन नान्तरीग्रकतया विभागस्योत्तरदेरसयोगानुक्खऽ्यापारह्पग- भिषात्वथजन्यतवेऽपि गमिधःतुपस्थिपिविषयत्वाभावान्‌ फरत्वपिति भावः ननवे- वमपि पर्णं पत्ततीत्यत्र विमागजन्पत्तेयागे पततिधात्व्थविभागजन्यते सति तद्‌ त्व्थत्वात्फरत्वापत्तिरिति चेत्‌ तद्वारणाय तद्ध्‌(त्वथनिष्ठे-यादिसत्थन्तं द्वितीयवि- श्ेषणम्‌ ततश्च निरुकृमंथोगस्य पततिवात्थनन्यरेऽपे पततिधात्वथस्वेऽपि पतेतिधाद्वर्थानष्ठ वि शेऽ्यतालिरूपेवपकारतपनत्वाभावान फलम्‌ 1 एदं पत- तिधाचर्थं विभागरयोगयोभथः फखन्वबारणाय सत्यन्तं विशेषणद्रभम्‌ वेन व॒-

क्षालण मूषो पततीत्याङो विमागान्न रस्य वृक्षः, सेयोगाश्रयस्य भूम्पदश्च क्म॑त्वमित्युद्यम्‌ इद्‌ क्वविदृकमङृधतां व्यापारमात्तं धात्थं हति मतेन 1

१२ लां करीव्य!ख्यायुतः ( धातवारलमाताग्रनिणयः ) रस्त भावनामषा सण्पर्वन्‌ नृतम [क्षा |

कै किनि कक कणि ^ पै [ +|

फर्ठ्यापारयेधातुरिति प्रायेवादामिप्रयिण | तन्त नक्ता तृ मन्यन्त दता यविदेषणं 4 देयमिति बध्यं ¦ तेन तदः -न्यतम सात नद्धातथष्म्‌ |

इत्येव फररक्षणम्‌ अतच जन्यत्वं चाऽ$ेपिनानारमनमावरणं प्राद्यम्‌ तने- श्वरस्तिष्टठति, पत्ये रेते, इत्याद) नात्पातिः 1 ईश्वरास्थतेः पन्युदयकगयनद्श् वस्तुनो धःत्वथाजन्यत्वास्थिगो शयनादौ ' जन्यस्वारेषान्‌ स्थिन्पनुकृख) म्यापारस्ति्ठतेरथः रीङ्देश्च शयनरिषयकरोऽध्पवप्तायाऽथं इति सेषम्‌ ज,- दिरब्द्‌ात्‌ " अस्ति; इत्यस्य म्रहमम्‌ गां षयो दोगवीत्यादरो चानि मस्थितव्‌- वद्रन्पानष्विभागानुकृङपापारनुकृखव्यापारो दुग्धः तत्र॒ मोपनिष्ठनद्‌।व्थ- व्यापारजन्धतातचद्ातवथनिरूपिपकारतापनलानद,त्पथनयाच मानिदररपरारत्य फटत्वे, विमागस्पापि गोनिष्ठवद्‌ातर्थन्यापरजन्यतानद्‌तथनेष्ठे सादिविशषम- विशेष्यामययुकत्वाच फर्त बेोष्पम्‌ आद्विपद्देजां चाम सयतीत्याटि नन्वे वमञ्नेमाणवकं वारयर्वात्यादौ संकोगानु कृञ परामास्येव सपोगस्पारि भामव- कनिष्ठवद्धात्थेव्यापारजन्यत्वादिनितययुक्तत्वात्फरत्वारतेरिति रेदृस्तं साम नहि वावन्मत्रेणम किष भवि उत्तरदेशसेगोगानृक्‌ रानुकूचरपा- पारे नीषत्वथऽनानिढतद्‌।स्थऽपापारजन्यतवादवि जिसय गर फल) पत्वा. द्मामस्येवाप्ररपि कमतायां दितवीपापत्तिरितितु बाष्पम्‌ | क्मुमन्ञावापभव- भवियोगित्यप्‌।र्जन्यकटस्पाय्रहणात्‌ अन्यथ) वारणाथोनाणिनि सूत्र कपुर ्दितवमामेत्यस्यपवाद्‌ः स्यात्‌ ततश मागद्कपित्यनापि द्विती पानाः वण्डु पचतात्याद्‌ं कपसजयश्वारताथन्वात्‌। पश्य ममे धाक्तीलसादी दक्रिषात- निष्ठविरेष्यतानिरूिदपकारत।पनतेऽप्रि भ(वनादनं फसम्‌ दृभिष।तर्थ निह्पिवजन्पत्वामारादूटरङितालसर्थतानादच्व अन्यथा प्रवानानयोभिद्मेखस्प नखवत्वान्मृगस्य कत्वं स्यात्‌ एवं पेषत्र वध्नानीत्णदौ पद पृषटर्थ मोषमक्षणायव मिक्तेतेऽधवन्ध्मे तदा भक्षणस्य बृध्नात्पथनन्यत्वामावाद्बभ्ना- त्यर्थत्वामाव च्च फटतवपरिरि मक्षणान्नपस्रेऽपि मापण कर्पुलमिति बोध्यम्‌

एवं फर निरूप्य व्यार निरूपपति---व्यापारस्त्विति उ्पाराररक्षभं च-धात्वथफञजनकते सदि घातुवाच्यत्वम्‌ पवरीत्वाद पिङ्किस्पादिदापिर्थ.

वेथाकरणम्‌षणसारः ¦ १३ ( धात्वाख्याता्थंनिर्णयः )

फठजनकताद्‌।तुव।च्यत्वाच्य फूःकारद्यापिारतपित्यथः धःनुवाच्पत्भित्य- दावन्मावोक्तो विकिखस्पादरेऽपीपारपसङ्कः अनो धातवर्थफठजन्‌कले स्वी - त्यन्त विशेषणम्‌ तावन्मातरोक्तो कष्टेसण्डुरं प्चतीतंपादो काषठवण्डुखनिष्ठपज् - खनावथवसमोगपारवाहदस्स्वावान्तरकरिथधोर्विकिट साल्मकरवातथफउ जनकता - द्व्यापारस्वापत्तौ वृतीयाद्यनापक्तिः | अतो धातुवाच्यतवमिति विरेष्यम्‌ तथा रेवद्तनिष्टठफूत्कारादिव्यपारस्य धातुवाच्यत्वविवक्षणेन काष्टादिगतकिथामां धातवाच्पत्वाभमविान दोषः कष्टादिगितक्रिषाणां धातुवाच्यत्वद्िवक्षायां तु मव- स्थिव तासां व्पापारत्वम्‌ अत्‌ एव स्थाटी पचति कष्टानि पवचर्न्वत्पादि सग. च्छते घानुवाच्यव्यापाराश्रषस्येव कतृतखा(दितति भावः एवं फरानुकूखो व्यापरो धात्वर्थो बोण्पः | ननु करोतीति प्रक्ने यथा प्चरीत्युत्तर भन्येव. मस्तीव्युत्तरामावादस्त्यादीनां क्रियावाचकत्वं स्थादिति चेन, ` अयमेव फलानु- कुंडो व्यापारः कियाशब्देन भाष्यादिषु व्यपदिष्ठ ईइत्याश्येनव मूषणेपारद्ता मावनाभिषा साष्यचेनाभिषी वमाना किया» इति व्यापाररक्षमणस्पाकत्वात्‌ वक्ष्यति अन्थकारोऽरि--ज्यपारो भावना सेवोत्पादना सेव क्रिया, इति घ्यापारस्येव क्रियात्वम्‌ उतच्यर्थकमृधातुपरुतिकण्यन्तार्‌ =“ ण्यासश्रन्थो युच्‌ इति मवि युबा निष्पनो मावनाशन्दर्‌ उत्यत्नुकूखन्पापारमाचष्े अ- भिवाशन्दस्तु अमिदपावि----जनयति फडमिति जयुत्च्या फरजनकृग्पापारमा- चष्टे तत्नाभिपूरवा धतिः आतश्योपस्मे इति कतरि कप्रत्ययः वथा च. मावनामिषाप्रपर्याया साध्यत्देनाभिघीयमानाथलिका [क्रिया व्यापार इत्यथः | अज भावनाभिपेत्युक्तिस्तु भ्यापारस्य धात्वथतेऽपि मावनादिषद्वाच्यस्याथविशे- वस्याऽऽख्याताथतमिति भरमनिरासार्था क्रियेत्युक्तिस्तु भवतेण्यन्तस्थ शद्धेन करोतिना तल्यार्थ॑त्पद्‌ शनार्थैति बोध्यम्‌ .। चेवं घतिथपापारस्य क्रिषात्वो- कौ सामान्यविरेषतया परश्नोत्तरमावेन सामानाधिकरण्यात्पच्याद्ययैन्यापारस्थ ज्जि. यात्वसिद्धावरि अस्त्पदीनां क्रिपालानुपरत्तिः पूर्वाक्ता तद्षस्थै्रेति वाच्यम्‌ | आसननविनारं कंबिदुदश्य 0 करोतीति प्रभरे अस्तीच्युत्तरस्य सरवेतसमवत्वेना- स्त्यादीनामपि किंयात्वस्य सूपपादत्वात्‌ 1 क्रिथाशब्दमवृत्तिनिमित्तस्य पद्ान्वर- सपभिग्याहारमन्तरा साध्यत्वेन पतीयमनखस्य करोततीत्यादविवारस्त्थादावषि सवेन करियात्वस्यायरनसिद्धत्वा अत साध्यत्वं मुख्पत्वात्पद्‌ान्तराथंनिरपेकषं

१४ राकरीव्याख्यायतः ( घात््राख्याताधीनणयः ) उक्तं वाक्यपषदुये- यादत्सिद्धपसिद्धं वा साध्यत्वेनाभिधीयते | भिठक्रमष्पाष।त्सा ज्ियेत्यभिनीयते,, इति

{7 2. 1 7 शि कम जी पै ननन व+ विग [कोते कविः निच५।६

स्वतःसिद्धं म्राह्यम्‌ } प्दान्तराथसपिक्षस्य तस्य गोगत्वान्‌ एषं पटृनन्तरततष- भिम्थाहारं विनापि साष्यत्वस्पेम प्रतीपमानतं भ्यार्रत्मिक्ति य्त्‌ } षट्‌ करोतीत्यादौ करोतिसममिश्याहरे पटादीनामपि साध्यत्वेन परतीपमानलादतिष्ण- वारणाय पदान्तरादिविनेरेत्यन्तस्य निवेशः ! करोत्या्यप्तपमिन्प्हुरि षरा. दीनां सिदववेनव प्रतीतेः करोत्यादििपियोग एव घटस्य साण्पसणं पनीयते कये. वस्त॒ स्वतो ऽ्पीत्यथः अधिभयणादवःभपगान्तक्रिषासमृहस्य पद्‌न्तरपरपोगमन्त- राऽपि साध्यत्वेन पतीयमानताटुकतरपापारत्वमक्षतमिमि भावः उकार्थत्प नि. ट्व निरसितमाह--उक्तं चत्वारि यावदिति | सकरमित्यश्चः सकट. पदाथैपेव विवमोति-सिद्धापित्यादिना तथा देविष्पमेत्र सकठपद्र्थंः। भपाक्षीदि्णादो सिद्ध, पचति पक्ष्यतीत्यादावसिद्धं वा वस्तु साभ्पस्ल्पपेम तर्ष. कररेणापि्ीयमानं क्रियेत्युच्पत इत्पथः छिमिव वाट शेऽ( स्वन्‌ एव्‌ साध्पतवेन्‌ पदीयमनि `ये किषार्न्द्स्य छदढिरिति वेनेत्ाह-आभितकमेपि आन्िनः कमो येन ( रूपेण ) वदाभित्रकप, तदेव खूप स्वह्पं परस्पाः साऽऽभितक१ रपा, तस्या भाव आधरितक्रमरहपत्वं तस्मात्‌ क्रिपेत्यभिकीयते कितास्वह। ६. यद्वयवाः क्रेणोत्चन्ते त? कमेणोतद्यमानावयवसम्‌हस्वल्पेते पावन्‌ अप मावः--आभ्नितक्रपरूपत्वादित्यताक्रिया शन्डृथपदर्यनम्‌ तथाच क्िषत इव्रि किथा तक णेन क्रिपवे किर क्रिवि इताकङ्ताष- प्ररपातरसा अर्प. वानां कमेणोतत्या वदृदारा यत्किषते साभ्प्रपे नूहृक्पं वस्तु तत्किवेदपुष्थव इत्यथैः कमिकावयकोताततिस।ष्पसतमूह।त्मङं वस्त्वेव क्रियास्वशपमिति पावन्‌ अनेन क्रिषापा आध्धितक्रग्पत्वे पदुर्खितम्‌ कम्पी क्रिपित्यमियुकेक्तविषरम. मपि क्रिथाया अआभितक्रषरूपत्वारेव संगच्छते आशितकपरूात्वषि करि. यायाः साध्यत्वेन प्रतीतिनिवहपीति वोध्यम्‌ अविश्नरपणाययःप्रपमान्व।माम्‌- वयवानां कमेणोत्पततेः पच्यादिवाच्पग्यापारसमृहुस्योकरूपं क्िप।सकूपमक्षत्म्‌ यत्र च।ऽऽप्रपवादौो करमिकावयङेसतिमान्‌ न्यापारस्तज करमिकावयपकोतति- मत्वस्याऽऽरोपः कायः फञऽपरि स्वजनकव्पाएारगतकरपिक(वयद कर्शसेपः ! भवै

वैयाकरणमभूषणसाररः १५ ( घात्वाख्याताथनिर्णयः ) साष्यतरेनाभिधाने मानाभावः, पचति पकः केरोति रूतिरित्यादो घा- ऋ, = क, =.

त्वथावगमाविशेषेऽपि क्रिथान्तराकाङ्क्षानाकाङ्क्षपोर शं नस्पेव मानतात्‌ तथा करियान्तराकाङ्नक्षानुत्थापकतावच्छेदकल्म साध्यत्वम्‌ तद्रुपवत्छमत्तस्वमू-

|, + , + ^ |

1

एव फडमातवाचकस्य क्रिथानिबन्धनवातुत्वासदिः एवं व्पपारस्तमुदायः क्रियेति सिध्यति

ननु मवतेवं व्या परसमूहस्थ क्रियां तथाऽपि वस्यः साध्यत्वपक)रेण पवीतौ {कि प्रमाणमिति जिज्ञाप्तायां कविक्किषान्तराङ्क्षाकवित्कियान्तरानाकङ्क्षादशं नरूपपपागेन साष्पतक्पेण प्रतीतिं व्यवस्थापापेतुषाह--पचति पाक इत्या ङि ¦ पचतीत्यत्र प्रचबातोः, प्रक्‌ इयर घज्ञपत्ययाच विद्धित्यनुक्‌उव्पापा रस्य धत्वर्थस्य परतीतो समनायामपि पचतिहरेन क्िथावममो पूनः क्रिषाया आकाङ्क्षः भवति अतस्तादशक्रिषागतं किथान्तराकाङ्नक्षानुत्थापकतावच्छेद्‌- कर्प साष्यतमिव्याह--तथा चेत्थादि क्रिणान्तराकाङ्कत्थितिपतिबिन्ध क्त षच्छेद्‌कतय। सिद्धो यो जातिविशेषस्तदरुपे साष्यतमित्यथः इदमेव कार- कान्वययोग्यवादच्छेद्कृ पृवांपरीमूतावयत्वसमानाधिकरणं मवति सिद्जा- तिविशेष एव वैजात्यरब्देन व्यवहियते तच वैजत्थमतिरेकं पचत्पादिशम्द एव वेत्यन्यदेतत्‌ तञ्च साध्यत्वं सरवेत्रेव ध।तुप्रतिपाद्यम्‌ पाक्‌ इत्यादे षज- न्तेऽपि पच॒घातुन। साध्यत्वेनेव क्रिथाऽमिधीय)ःे अत एषे ओदनस्य पाक इत्य- षौद्‌नरदोत्तरं कतृकमणोरेति कमाण षष्ठी सिद्धा अन्यथा कारकाणां साध्य- त्वेन प्रतीयमानाक्रिायामेवान्वयानियमात्‌ सान स्पात्‌ घनाद्रैना तु िद्ध्वेन्‌ किंथाऽभिषी यते पाक इत्युक्ते भवति नटो वेत्पाद्िकरिंणान्वराकाङ्क्षोत्थानाव्‌ सिद्धत्वं क्रिान्तराकादङुनक्षोत्थापकतावच्छेकरूपम्‌ करियाकाङ्क्षात्थापकतावं - च्छेदुकतया सिद्धो यो जातिविरेषो ( वेज ) तदुरूपमित्यरथः एवं पच्‌- धातवर्थऽन्वये शोभनं पाकः षञर्थऽन्वये शोभनः पाकं इवि साधप्रत्वसिद्धतनव्य- वस्थय! व्यवस्थितः प्रयोगः एतच भअन्थकारोऽप्पे वक्षपति--~पाध्यरत्वेनं क्रिया वज दातुरपनिनन्धना सिद्धमावस्तु यम्स्याः पजादविनिवन्वनः इति ! ततरेवि पाक इस्यादिवचञ्या्यन्त इत्यथः } विरेषस्स्वग्रे वक्ष्यते चैदं हिरमाद्यव्ययानां क्रिपापषानत्वम्पवहारत्य तद्धितश्वेति सूते मघ्ये क्रिप्रमाण- स्पानुपपत्तिस्तदयोनां साध्य्रतेनामनारिति वाच्यम्‌ ताइराव्यवहारस्य द्‌

१६ जाकरीव्याख्यायुतः ( धाव्वरख्याताथधनेणम्रः )

|) 2, त, 0 कि | # 0 त, रि, ॥) 1 भैनतणेक

थानां क्लान्तादिवित्कियामात विशेपणनिवन्यनतात्‌ पथा धात्सवन्धा्रिकार- विहिवठकतवान्ताद्यथ्ष चजनीत्यादिक्रिपाभातव्रिरेषमलतं तद्रद्धिरुगाथन्धयायौनां क्रिपामत्रिवि णत्वम्‌ मवपदरून नमाथनिरूपितेमेषणतेव्यावातता रषः तथा गागस्नतर तथ व्यवहरे इति भवः हिषूमायथं,नां स।भ्वतेन परनी- यमारनाकयात्वापरवादेव तव कारकन्वयः | माष्यत्वन प्रनीषमानकरिषा. यामेव कारकान्वयनियनान्‌ रिरुगा्र्थानां क्रिान्तराक्राङक्षासिसेन पीयमान. किष।त्वामावा { नन्वेवं धातुतः क्रिधानतराक्राङ्क्तान्‌त्थापकनावच्छेदकश्पेमोष- स्थिव रुष्णे नमेच्वेतसुखं यायाद्रैततवाऽऽकाङ्क्षाया अमप्रेन नमनसखपािश पकवय।हुतुहेतुमद्धवेनान्वथा स्यादिति पेन चेच्छस्{तमापेऽपाह्‌।रस(३ व्येनाऽऽकाङ्क्षोत्थ।पनात्‌ पर तु--वस्तृतः साध्पतवं निप्ाधत्वमेत्र तेनैव सेम बोधस्मानुमवतिद्धतवात्‌ सूं वेद्‌ सुट्क्पूः इत्यन म्पे वत्रहि षतुपरतगयाः कायमन्रङ्गमत्वादक्वा----“ नतत्सारं पूवं हि धातुः साधनेन यज्यते पश्चषदुमसमण, सधि हि क्रिगं निवपति, तामुमां विदिनि इत्यक्तम्‌ साधन --तद्धोपकः प्रत्ययः, किं निर्वतयति --साप्पलै शिश्नं वोषयति, अवस्तत्पयुक काथ पयित वृुद्दास्तद्थनाहः एतद्धाष्यपामाण्येन साध्यत्वेन भनमङ्खर्ुतम्‌ 1 तथा पच्यर्थ साध्प्रतेन ज्ञतिं तथ साधनक. इक्षापा अवर्यमावित्‌त्‌ ` सावनाकाङ्क्षोत्थपकन्‌।वर्डेरकलवमेत साभ्य- त्वम्‌ अत एव अदनं भुक्तवा नजतीत्यादा मृनिक्रिथायाभोदनमित्य। दिकारका- णामन्वयो भेवति } अन्यथ) धातुरसेनन्ये रिंहितकःवापतपप १११ हारेण भज क्रियाया नजत्पादिकियाकाइनक्षातस्ात्‌ किान्तराकाट्शक्षानुःथःपकतावष्ठे{क- पसाप्यत्वेनामानाचनोदूनमित्यादिक(रकान्वयो स्पात्‌ माजिकिवाया घ।त्व यतं चन स्यात्‌ साध्यतेन परीयपनक्तिताममेव क.रकानपनिषनम्‌ | # काहशाक्याया एषे बतथतस्च एवे छतो नमेचेदियादी दद्मि ऊ. त्थापवाकाङ्क्षादसनात्‌ प्वाकरस्ताध्पत्वेनापानद्न्पराप्यारदिषि एेत्याहः। नि. रुकसाभ्यतवमवासत्तमूततनित्पाह-- तद्र पवत्वामिति भानुरास्यवकरिपामा्- पृ्तिवेजात्ये सिद सति उपरा तप्येवातच्वरूतमङ्गीकतुतूषेवं सनिरिकस्य निनि

|) नि 1 लक्‌

तादरति 1 साध्यत्वेन प्रतीयमान क्ियौया इत्यध; |

वेयाकरणभूषणक्षारः ( धात्वाख्याताथनिंणय. ) तत्वम्‌ एतदेवाऽऽद्‌य अतत्वमूतो भावश्च तिङ्पदैरभिधीयते % इति वाक्य - पद्यपरिति द्रष्टव्यम्‌ अये व्यापारः फूत्कारत्वाधःसेवापनतयत्नताक्टिवत्दू- पेण वाच्यः प्रचर्वीत्या्ौ तत्तत्पकारकबोधस्यानुभवसिदत्वात्‌ नानार्थ-

कि शि कन

कृतापात्तेः, वदादिन्यायेन बुदधिविशेषादेः शक्थतावच्छेद्‌कानामनुगमकस्व स-

६9

क, कि,

चिङ्खनसखूयाद्यनन्वपितरिरेत्यारयः किं तु दत्पृवाक्तं वेज।्यं लि ङ्गगद्यनन्वयि- त्वस॒मानाधिकरभमेव

एतदेवोति पूर्वक ताध्यत्वाभिनमतत्समूत्वमनुसंधयिनेत्य्थः असस्वभतो भावश्रोति चकारोऽधारणाथः माव द्वेत्यर्थः एवकरिम स्मृतस्य भा- वस्य व्यावृत्तिः } तिङ्परैस्विङन्तपैः अभिधीयत इत्यस्य प्राधान्येनेत्यादिः | तथा चास्॒वमूतो भाव एव॒ तिङन्तपदैः पचर्तीत्पादिभिः पाधान्येनाभिधी थव श्यः तेन छदन्तपदैविशेषणतवेनासमूतमावभातिपादनेऽपि काबिद्धानिः अयं चेति सघ्यत्वेन प्रतीयमानक्रेयाहू्पश्रेत्र्थः कूत्कारताघम्सतापन- त्वादितत्तदपेण पच्यादि शक्य इत्यथः तत्र ठेतुमाह--पचतीत्यायनुभव,ै- दत्वादित्यन्तेन अव एव पचतीत्यादितः एू.कारत्वादिदत्तदि रेषस्पेणम शा. न्द्योषे जातेऽयं एूः्कारादिमान्नगेपि संशयो जापते सामान्धस्पेम बोपे तु एकतरकोटिनिश्वयामदेन सेदेहापतिदुवरेत्पर्थः ननु सदयेवमनुभववङत्पचती- व्यादितः फुत्कारत्वारिवचद्विकेषरूरेण बोधोऽङ्क्रियते वेच्छक्थत।वच्छेदकानां फूत्कारत्वादीनां नानातदेकशक्तषेक्तुमरक्यत्वावच्याररनानार्थत पातैः स्थात्‌ नानाधमौवच्छिन शेकिनिरूपकतावच्छेद्केकधमवचे हि नानार्थतम्‌ यथा-- इरिर्विष्णावह विन्दे भेके विहं हये रवो” इति काशाद्धारेशब्दस्य सिहश्वसूर्थषु स्िहतवाश्नत्वसूपत्वरूपेण शक्तिद च्पताख्णा सा सिहत्वादिनानाधमावच्छिना (ना, घ. समानाधिकरणा ), वादशशक्तेनिरूपको हरिखठदः, तनिठनिरूपकताव- च्छेदको धर्मः -हैतोतिवणनुपुवी, सा दैकेवेति तादशैकषरमैवच्वं हरिशब्दै वर्व॑त इति कृत्वा हरिशब्दो नानाथक इति रक्षणसरमन्वयः | तच २वच्य्‌ादीनामक्षतामिति भावः नानाथत्वापति परिहतुमाह--तदृादिन्यायेनेति 1 वदिदमादिशब्देम्पो घुरपटादयोऽनकाथां षघरप्वादितततद्विरषयमपुरस्कारेण यद्यपि प्रतीयन्ते थापि नते हर्यादिशन्दरवद्नेकाथां इत्युच्यन्ते यतो षटतवाक््नानाघर्मावच्छिना- नुगदनीदीदषयत्वरेकथःपुरस्कारेण वेभ्यो नानाचमश्लिनोऽ्या; परीयन्ते

१८ साकररीव्थाख्यायुतः ( घात्वास्ाताथनिर्भयः )

अनुगतैकधर्मपुरस्कारेण नानाधर्मशास्यथप्रत्पायकरस्य नेव नाना्थंकतम्‌ ब्र व्यत्वेन घटपट'दयथप्रतिपाद्कद्रव्यशब्दवत्‌ अननुगतनानाषमाविच्छिनगक्तिनि- ल्पकताव च्छेद्कैकधर्मदच्वस्येव नानार्थतान्‌ नन्वेवं येन रूपेण बोधक्तस्थैव दाक्यतावच्छेदक तो चित्या च्छक्तादच्छेदुकस्य ततदशकिम्रहुविषयसेन घ- टपदादृषरतस्येव बुद्धिविषयदस्य तदादिपद्जन्यरान्द्वोषे माना षटला- दिततद्विशेषरू्पेणेष्यमाणो बोध ल्तदारिम्पो स्थादिति चेन ) बुद्धिषिषथल. स्थयोष१लक्षणल्वाद्परक्षणस्य ततदृशकियरहाविषयसरेन र।म्भ्योपे भानाभवे- नादोषात्‌ उपरक्षणलं च--तत्परजन्धवोधाविपयसेन ततद्‌ गाकप्रहाषिष्‌- यत्वम्‌ तदुक्तं वेयाकरणमूषणकरिः--* बुद्धिविषयतस्पेणे पह्यतषटलादि- शाटिषु बुद्धिविषयतादच्छेदकवति रक्तं तदादिपद्‌मित्येव तददेः रकिमरहुः | बृद्धिनिषयल्वमुपस्थितावनुगमकमकं नतु तर्द श्रक्तिः इति सोऽयं तदार. न्वायः तद्रसरूतेऽपिं शक्यतावच्छेकानां फूतकारतद्ीनापनुममकृश्य- शक्य तावच्छेदकावच्छेद्‌कस्य वद्धिविरेषदेः--फू्कारादिपिषयकवृद्धेः सतेन, ब्‌. द्विविषयत्वरू्मेणोपरक्षणीमूषेन बुद्धिविशेषेण फृत्कारतादरीननुमभय्य तद्वाच्छने पच्यादरीनां रक्तः स्वीकरणसंमवान नानाथतापनिः अक्थनवच्छेदकनन- त्वेऽपि शक्यतावच्छेदकावच्छेदकस्येकस्येव संमादिति मरः बृ; शक्यता. वच्छेदकत्वं विषयत।संबन्धेन आदिना वृद्धि रेषदिषयतस्य परिग्रहः केवित्‌-नानाथत्वपरिहाराय फुतकरादरिसकरतत्तावारणं किपावं नाम धावाष्प्‌- त्वस्मानादरिकरणं जातिविशव परिकलयन्ति सच जातितो जचपद्‌ रकष - तादन्छेद्कतया जटत्रिद्धिवत्‌ क्रिपापदरक्पतविच्छेक्रतथा मिध्यति 1 वथ। क्रिषासेन द्पेण कूत्कारःदरीनां प्रतीतेः पच्यादीनां नेर नानार्धतमित्पाहुः | तन येन पेम बोधस्तसथव दाक्यतावच्छेकत्वनिपयातद्विेपल्ोग गोषा नापत्तेः १च्यादिंसमभिव्याहारवादिक्ेषरूपेण योधः स्पाद्रिति वाष्यम्‌ | सामान्यरूपेण विरेष्पेण चेत्युमयषूपेण नेधक्लनप। गौरवापत्तेः 1 क- स्प्यमानधमपूरस्कारेण खाम्दवोध) नेष्टः अन्यथा सेन्धदादिपद्शक्यतावण्छेवु- कतया ऽ्खवणादिवित्पेकपमकस्पनापत्या तत्रापि नानार्ध्दोष्छेदापनतिः अभ्र ष्वादिनेव भरदीवेरनुमवस्िद्धत्वाच दत्र धमन्विरकलसपना युरपरत शति चेत्‌ | एमै. ब[¶।पि फूत्कारत्वदिनेव पदीविरनुभवसिदेते हपीदिसमवतम्पादीनां मामारथं-

वैयाकरणमभूषणसारः १९ ( घात्वाख्याताथनिर्णयः ) च्वात्‌ ॥। आखूयाते क्रियेकतवभ्पवस्थाऽप्यवच्छेशकं बुद्धिषिशेकैकयमादयिव उक्तं व[क्थपदीये- गुणभूतैरवयवैः समूहः कमजन्मनाम्‌ बुद्धया पकलिपितामेद्‌ः किभेपि व्यपदिश्यते ,› इति

त्वमिष्टमेव वदादिशब्दानां तु बुद्धिविषयतात्कसामान्यूपेणेव बोधकत्वस्य शेषे इत्यादिसूउस्थमाष्यादितो छामदिवि परे वदनि आखूपाते किये. कत्वोति अयं भावः--क्रमेणोत्मानावयवधटितो व्यापारतमृहः कियत्य - क्तम्‌ तजावयवभ्यापा राणामनेकतास्स्षणनश्वराणां क्रमवतां वैरं यगपर्त्तनिषान नासंमकेन समृहामावात्‌ समृहगतैकत्वाभिपरयणेका क्रियेति वक्तमदक्यत्वाच् आख्यतिनैका क्रिया प्रत्याय्यते ? इति व्यवस्थाया अनुषपएत्तौ परा्ायां ठथवस्थ,मुपपाद्यति--उपवस्वाऽपीत्यादिना व्ववस्थाऽपि एका क्रियेति नि. थोऽपि ¦ अगिनाना््रत्वानापतिसमुचायकः अवच्छेदकेति अषिश्रय- णाद्यषञ्रपमान्ता व्यापाराः शक्याः तनिष्ठ यक्पतव्रच्छेदका धमां अधिश्नयन णत्वादषः तेषापप्पवच्छेदृको यों बद्धिवि रेषस्तदेकतं गृहीतेत्यथः येन ₹- पेण शक्णता धपः शक्यत।वच्छेदकः अिश्रषगत्वादीनां शक्थतावच्छे- कानां बुद्धिविषयत्वहूपेण शक्यता संपनेति विषयतासबन्वेन राक्यतावच्छे द्कतावच्छेर्‌को धर्मो बुद्धिः सा बुद्धिः समूहारम्बनरूपा एकैवेति ताद - दावुद्धिगतमेकत्वमधिशभरयणादिभ्यापरेष्वारोप्य च्ियिकेवेति व्यवस्थेति भावः ` अथशा ताद्ृशबु दिस्य तमुहगतमेकत्वं गृहीतवेत्यथः स्वोक्ताथं वाक्यपदीये माणयति-उक्तं चेत्यादिना गुणभृतैरिति कमेण जन्म येषां तेषा बुद्धिस्थानामधिश्रषणादीनां व्यापाराणां समूह प्रवि गुणमूतेस्तत्द्रपेण फूत्कार त्वादिना भास्तमनिरवयवे्यक्तः सेकडनासिकया ( समूहाडम्बनतिमिकया)एकतववि - षयकचुद्धया प्रकल्पितो योऽमेदृस्तदुपो यः समूहः क्रियेति व्यवाहिपतव इत्यथः। अवर मृणभूैरित्यस्याङ्घमूतेरित्य्थे पोनरुक्यापत्तिरपों गुणशब्दो धम॑परः, मूत दन्दो ‹ये पराप्त्यथस्ति ज्ञानार्थाः; ईवि न्यायेन मू प्राप्तवित्युकेज्ञानपरो वते मान॒कपरत्ययान्त इति तत्तदरेण भासमनिरित्य्थकः ! पत्यासर्था समहं परतीस्मु- क्तम्‌ क्षणनश्वराणां वस्तुमृतसमृहासंमवादनुद्धयेत्यु क्तम्‌ एवं समृहष्यदहारो जद्धिरुवो विकृत्प एव वास्दव इति भावः रउञ्ृज्ञानानुपाती वस्तुद्न्यो

२० हाकि शब्याख्यायुतः ( घात्वाख्यातार्थनिर्णयः ) धात्वर्थं निरूप्य तिङ्थमाह--आश्रये चिति फलान्य व्यापारान्रपे

2 21 1

विकल्प इति पतञ्चल्युक्तः शाब्दज्ञ(नमात्रेम बुदधानुपननरीरः बद्ा्थराहिषः दिशेषेण कृर्प्थत इति विकलः बुद्धिषरिकल्पिन श्नि तदथः अवप्रयवाश्रय वाप्यं समृदयान्नपमेकलवं चैति रमेव दम्यते बुद्धिस्थत्वारिरूपशक्य्ाव- च्छद्‌कानुगमकयेोधकनिदं उचनमिति भवः ¡ ननु यद्वि स्पाफारस्य समुदाषात्म- कतव वष्टि भित्र भावेकेक्शयेन्‌ स्थी पचतीति परयोमा स्पादिति रेन! एकेकादयवेऽपि रामृहतख्पस्याऽऽरोपाच्दृपपातिः आरेपिे ताटशपरतीतिरेव प्रमाणम्‌ } अव एवोक्तं हरिणा- -एकदेये समुहे वा व्यापाराणां पचादयः स्वभावतः पवन्ते तुस्यरू1 समाश्रिताः इति तुर्पह्पमित्पस्य तुतल्पेनाभि- नेन स्वभावेन युक्त एते धात्ाऽभिना इत्यः एनेन पचतीति बद्वेः सर्वश्रा- नुवर्मानत्वासत्यवयवमपरिसमापस्य समूह्य रएकैकादयवेऽपि अरप स्पष्ट एवोक्तो भवति ! दस्तृतस्नु अघ्रिश्रयमादिरपि नेकक्षणासकस्तस्यापि हस्तमता- रणपाज्रदानचुहठीसयोजनादयोऽवयकाः सन्तयेतेति सोऽपि समूहस्य एवेति बे।ध्पम्‌। अष्यासग्हीतयेव फरिथया आख्यातस्य रक्रिरूसवन्धम्रसे बोध्यः अन एष फत्कारस्यातीतत्वमत्िण व्पापारन्तरवतमानद्‌ गापामपक्षीद्ैते भवि भुन त्वदः समुदायेन संवन्धादरितिं ज्ञेषम्‌ ननु तत्तदरमेण वायते ङ्किन्पनुकूदः फत्कारादिरित्येव शान्दृचोधः स्यानतु विङ्कित्पतकूरो व्थारार इति सामान्परू- पेणेतिं नेन | धातूनामनेकाथत्ाक्द्नित्तामान्यरूण क्रिपतेन नोधाङ्खीक- रात्‌ } तव यदा यो वक्तवुदधिस्थः तद्‌ वाचः तदैष तद्‌। भयः कतां | वातु- नोकक्रिपे नित्ये कारके कर्तुतेष्ते, हति हकः अन एव कष्टं पचति स्थारी पवतीदि संगच्छते एतेन कष्िन रचर्गस्पि नानुपपनम्‌ वू व- द्व्यापारस्पय पत्वथतवेनारिदक्षणात्‌ एवे कृषठङ्ियापा वाच्यते तुनीया स्यात्‌ 1 अव्।च्यत्वे प्रथम्‌ स्यादित्या्वरस्तम्‌ अत्र दाक्तत्‌१च्छद्कं १. चित्वादेक तत्तदानुपूर्दीषिशेषषूपं, नतु पारुत्वम्‌ गच्छत्याडवपरि तस्य ( षा- तुरवस्य ) सत्वेनातिपरसक्तत्वात्‌ आविपत्तक्स्य शक्ततानवन्ठेद्कत्वात्‌ | अन्युनानिरिक्तवृत्तिषमेस्येववच्छेदकत्वा दति मावः

एवं संक्षेपतो षातवर्थं निरूप्य तिर्य वक्तुभारभवे-आश्रये सितीति $. उष्यपरारयोमच्येव्यप्ररपोत्तरेतः प्राधान्येऽपि उः कमणि वेवि से, फकञम्या-

1... 1

वैयाकरणमषणसारः। २१

( धात्वाख्यातार्थनिर्णयः ) चेत्यथः फलाश्रयः कम॑, व्यापाराश्रयः कतां तत फरन्पापारयेधतुङभ्प- त्वान विङस्तदंये शकरिरन्यङम्धत्वात्‌ शक्थतावच्छेदके च।ऽऽभयत्वं वचच्छ- क्तिविशेषहूपमिति सुवर्थनि्णंये वक्ष्यते नन्वनयोराखूयाताथत्वे मानम्‌ |

निविक्रनणेपिायिकय गोभिन्ने मे `मनः ® तीनि कियो = नयी पोर = भनि = [णिकातिष्‌ के

कजानि ममण्ोनभ०केििेणयमोणनियोननायाम नअ १8)

( श,

परयो्धातुरिति मठे फएरखाभयस्य कंग: पङ्निईशाच्दनरोषेनाऽऽह--फ- लाभ्रये, फलाश्रयः क्मत्यादिि छतिनारुतरिमन्ययेन कलभपव्यापा- रश्रययोरेव केकर्वपदाम्यां अ्रहगस्योदितदं नतु रोकिकपोः स्पन्दरुतिमतो- रित्यर्थः स्वतन्त्रः कर्तेति सूयेण धातृपात्तपरधानीमूतथ्यापाराभयस्यैव स्वतन्व- स्य करततुसैज्ञ विधानात्‌ छतिमत एव कतरसेज्ञ विधाने घटो मवति कष्ठानि ¶१च- न्तीत्यादौ षटद्िश्सा स्यादिति भावः तत्र फड्व्यापारणोपातुखम्पत्वान वदुशे आख्यातस्य शक्तिः, किंत्वाप्रथमान इत्याह - तत्रेत्यादिना अन्य. म्यत्वादिति अनन्यरभ्पस्येव रचाड्दार्थतादिति न्यायात्‌ फरव्यापारयो- धातिनेव छामे सति पुनस्तचाऽऽख्यातस्य शक्तिकल्पनं गोरवापाद्कामिति भावः - ननु आश्रये शक्तिस्वीकरे आश्रयत्वे उक्यतावच्छेद्क वच्यम्‌ अशयत स्‌{ऽऽधारत्वम्‌ तच निरूपकादिमेशद्धिनम्‌ तथाचाऽऽश्नयत्वस्य नानाताच्छ। किनानात्वापसि; स्यादत आह--तदिति कतृवाच्यखण्ड शक्तिस्वर- पमित्यथः यद्यपि कतैत्वादिशकेरपि निरूपकमेदानानातवमवश्यमङ्खकार्य भवति ! अन्पथा अद मुक्तवाऽयं व्यहे व्यहाद्रा मोक्ता ? इत्यत सप्तमी. १य्वम्पौ क)रकमध्ये इति सृजस्थकारकशब्द्स्य रशाक्तिपरवेऽपि कतुंत्वशकतेरे- कत्वेन कर्पुत्वराक्तिदयमध्यस्थकारवाच काद्दुन्यह शब्दत सपमीपच्वम्थोरनुपपत्तिः स्थ।त्‌ ! अद्यतनमुलिक्रिपान्धह त्रद्नीयमुजिं क्रियार््ां कतृत्वशक्तर्दे तु कृ(विदनपपतिस्वथाऽपि ज।श्रयतातेनानुमवस्य तस्प( आश्रयत्वस्य ) शक्यता- वच्छेदृकववे शक्तिनानात्वादिदोषासेभवादिति मावः ननु फटाश्नपव्यापाराश्नय- योरारूपाच( पिङ्‌ )व।च्यत्वे फं मानम्‌ ? पचतीतपुक्तं आश्रयमतीति- जयमानाऽऽख्यावस्यै तजर शकि कररयेत्‌ यथा षटम्दात्कम्बुयीवाद्विमदथपती - विजमाना घटपदस्य कम्बु्रीवादिमति शकि कल्पयति, यचस्मात्मदीयते तन्तर्‌ वाच्यमिति न्यायादिति वाच्यम्‌ अन्यथाऽनुषप्यमनाया एव परतीतेमानप अन्यथा गङ्खनदिपद्रय तीरादावरि रक्तिकल्यनापत्तेः पच उक्षणयेव [ख इवि वेतूपरूतेऽपि अन्यथा निर्वाहसेभवादित्थाशयदान्‌ इच्छति-- नन <

२२ खांकरीव्याख्यायुतः

( धात्वाखूयाता्थनेर्मयः ) पतीवेष्क्षणयाऽभ्क्षेपात्थमान्तप्द्‌ा संभवादिति वेन्‌ अकोनएे--“ खः कमौणि भवे चाकर्मकेभ्यः [षा० सु० ३-४-६९ | इति सूत्रभेव

त्यादिना मीमांसकमतेनेयमाश्डम ते हि फं षत्व अ!ख्पातार्था मा- वना ( फरनुकूखष्पपिरः ) इति वदनि प्चतीत्पादूकते जायपानामाश्नयपती- तिमन्यथा योजयितुमाह~--प्रतीतेरिति फडा्रयष्यापाराभयपदीतेरि्पथः। अस्याः संमवारित्यत्रान्थः: | संभवं पदुग्यति--लक्षणयोति गङ्खःपराष्ठस - णपा गङ्खनतीरस्येव भावनविाचकादारूपातत्तद्‌ा प्रयस्य महणमिति भव्रिः | न्वाख्पातस्पाऽऽ्रये रक्षणाणां मावनाप्रतीतिन स्पात्‌ ततपतीत्पथमाष्पतित्प भावनायां खक्िकलयने आश्रये सक्षणाया अस्भमवो युगपङ्वृत्तिद्यविरोचात्‌ : भावनाश्नयचेन भावनाश्रपे छक्षमायापपि भावनायाः पाधन्यिन प्रतीति स्थात्‌ विशिष्टे क्षणाया मौरवपसङ्गगचेःपरुवेराह--आक्षेषादिति आ- क्षेपो नामाथपतिर्गीमां पकमते तफिकमो सवनुमानम्‌ अवपतिर्पया--पेन विना यदुनुपपनं पेन त्रप्पवे पीनो देवदत्तो द्विषा भुङ्के, इत्पत्र भोजनं विनाऽनुपपनेन योमाम्पसिद्यजन्पगृष्त्वेन भोजनं करप्थते तञ्च दिवि भुङ्के इति निषेधाद्‌ रतिभोजनमादाय परथवस्यति वद्त्परमे भातनाषा. ( व्यापारस्य) कर्तारं विनाऽनुपपत्ग कृष्मं स्वाभ्रं ता कृलयपति हनी मः तार्किकमते तु मावनां पक्षीरुत्य सङकर साध्यो कृर्य॑त्वान्‌, वदरियनुभि। विजनकं व्पापिज्तानारिकमाक्षेप इत्यथः एवं फठस्यारि स्वाभ्रव मिनाभ्नुप१श्प। तेन-स अश्षिग्येत अक्षिपरटस्पस्यापि शान्द्योपविषवत(म्पु पादर१. तजन्यश्ान्दृमोषे भावनायाः पतीतिने विरुदेति भावः ननु वृ्पा पदजन्पप- दाथपस्थितवेः शन्द्नोषहेतुत्वेनाऽऽक्षेरलभ्यतस्य शन्दनेधविपयत्वं वकवना वे - तम्‌ किं चाऽऽक्षते कर्वाद्विरूपताथेसख्यन्वयानुपपातैः ककंदिर्स्याऽ. नृपस्थिवत्वात्‌ ! शःम्दरी चाकाङ्क्षा शब्दने पूवत इति न्यायात्‌ श(म्द्नो- धविषयिणी आकाह्क--जिक्घासा, शन्देनेव पथते -वृतत्पा पदूाथोपस्थविदारा विषयसिदिरसंपादनेन निवायेव इति तदथंदि"यरुवेराह--प्रथमान्तपदादेति 1 स्वसमभिग्याहतदेवदचाद्पिथमान्तपद्‌दिव आअशभयपदीते; समवान परीतिर तस्याऽऽभये छकिकल्पनायां प्रभामपमिति वास्यम्‌ 1 अत आह---अन्नोाख्यत इत्यादिना फराश्रये व्पापराभये विलं शकिरित्पथे पामिनिसूत्रं प्रभा

वेयाकस्णभूपणसारः २६

( घत्वाख्याता्थनिर्णयः ) मानम्‌ अत हि चकारातू--“ कपैरि छत्‌ [ पा सू° ३-४-६७ इति सूषोक्तं कतरीत्यनुरुष्यते बोधकतारूपां विषादि तत्स्थानित्वेन क- स्पिते कारे पकरप्य ठकाराः कमणि कर्षैरि चानेन विधीयन्ते नकारदिस-

णयति--कः कमणि इति नन्विदं सुं विडं कषणि राकक्तं अराहयेन क- तेरि, तत्र कतंपदाभवणादित्पा ङ्क्थाऽऽह--अत्र हीत्यादि चकारेण क- तेरि छत्‌ इति पूरवेसूत्रस्थं कतंरीति सपम्थन्वं पदं प्रुतसूतरेऽनुरुष्यत हत्यर्थः भवतु कतंरीत्यस्यानुकषेस्तथा पीदं सूते काराणमिव कत्रौधर्थै शक्तैः बोधयेदव आह--बोधकतारूपामिव्यादे बोधजनकतारूपामित्यर्थः तिबादि- दाक्तेम्‌ तिबादिनिष्ठां शाक्तेपित्पर्थः अथं मावः प्रयोगदशायां तिबादी- नामेव भवणात्तत एव॒ चार्थमोधस्य जायमानत्वात्तिवादिनिष्टामथतोधकतवारूपां रक्तिं छ।घवेन पक्रियानिरवाहाय निवादिस्थानित्वेन कलिते ठकरे आरोप्य कमभि कतरि चानेन सूतरेण ठकारा ि्ीयन्त इति वात्प्॑म्‌ वथा चाऽऽ्या- तपदृवाच्यस्य विड आश्रये अक्तिरिति कण्डरवेणोक्तं पाभेनिनाऽऽचर्येगोति भावः ननु तिवादिम्प एवायनोधस्य सिद्दत्वाहक्ारस्य कारि पयमेष्वभव- भाङ्स्पेत्यनुक्त्वा तिप्वक्सित्यादिसूत्रेण स्वातन्त्येभेव तिवादयो विधीयन्वाम्‌ वर्व- माने तिङ, तिङः शतुशानचावपथमाप्तमानाेकरणे, इत्येवं रीत्या छंदवदस्थाने तिङ्पद्वाशवन्धासान्विधाय तिबाचयनुवदिन वतमानादिकालाश्च विधीयन्वामिवि चेन 1 टितो उकारस्य स्थाने विहितानामात्मनेपदानां रेः स्थने एत्वा्रिधाय- कस्य रिव आस्नेपरानां टेरे, इत्यदरर्तागत्यापतचेः टितो उकारस्येवामावात्‌ - ननु वतेपाने तिङ्ट्‌, अनघयतने तिङ्ट्‌, इत्यादिन्यासान्‌ छुतवा वच्तत्काराशकति- देस्वत्तद्नुबन्ध अ{सज्यताम्‌ | तथा टित आत्मनेषदानामित्याङेनौसांगत्य- मिति चेत्‌ तथापि छिरस्वक्षपेरेरिरेच, ठुटः प्रथमस्य डारौरसः, इत्यादेरसं- गविः स्यात्‌ | वत तत्र न्याक्तान्वररचने गोरवापत्तेरित्यास्तां वावत्‌ आरङ्केश- निष्ठाया बोधकतारकतैः करते स्थानिन्यारोपे दषटान्तमाह--रामान्‌ रमिः, त्यादौ नकारविसगदित एव तत्तदथपतीत्या तनिष्टठं बोधक्वाशकिमर्युवत्ये$ स्थान्पादेशमाब इति नियमात्तर्स्थानिवरिते समृदये आरोप्य कर्म॑ङरणादौ यया

२४ लाकरीव्याख्यायतः ( धाल्पार्प्ातार्थनिणयः ) मादिनिष्ठां कर्मकरणादिनोधकशकरिभादप शसादिविवानवत्‌ नच सत्रे कतु

१५

कमपद कर्तुत्वकमेत्वपरे तथा कुत्वं रतिः क्त्वं फृरभेवाथीऽसविति

चाद्धन्यम्‌ फखन्यापरयोर्धातुखम्पत्वेन उकारस्य पुनस्तव शक्तिकत्पनायोगात्‌ अथ दकनान्तरीयरीत्या ग्पापारस्थ धात्वथेत्वामावात्ततव ठकारविधिः स्पादिति चे चाईि रुतामपि कतृकमादिवाचित्वं सिध्येत्‌ कर्वेरे सत्‌ [पा० सू°

` मि 1 1, 1) कका किनं लिक काः [दो 1 वयि युवम

दास॒मिसाक्यो पिधीयन्ते तद्वदिति भावः कः केमगीति सूत्राधविषये शङ्नते-- चेतिं। ठः कर्मणीति सृते कर्मकर्वुपदे कमत्वकरुतरूपधमा्थके मावपधा-

|

ननिर्देशत्‌, ( भावः-पररूतिजन्पयोषे पकारः, पधनं-विरेष्य, यत्रर्येतादश- निईैरच्छब्दो च!रणादित्पथंः उक्षणया स्वारासिकतिशेषणस्य विशेष्यतया षि- शेष्स्य च्‌ विरेषगतया बोधजनकारिति तात्पर्यम्‌ यथा घटनिष्ठं षरत्वमि- त्थवे षरत्वविशेष्यक्तं षटपदमिति }) ऊापवानुरोवाच धर्मिपरतं तु वरस्व. विशिषटधरे षटशरब्दस्येव कम॑त्दविरिषटे कमभि रर्ति0िखिटे कर्वरि शकिः करप्या अनन्तानां कलानां रु नां शक्यतादच्छेद्‌कत्वं स्वीकतम्पं भव. दि तथां चा्रिमौरवं मवति सछतेः शक्ण्तेतु रूपितस्य जािष्पनेप. कत्वात्‌ शक्यतादष्छेदुकेकत्वेन छाघवं मवतात्य्थः क्त्वं रमिः कसं ` फडामिति ननु कत्वकमेत्वयोः कथं छतिफलर्पत्वमिति वेत--उ स्थते यत्नाथकरूलघातोः कर्तरि तृचपरत्ययेन निष्पनः कतृङन्दरो पलट्नदानित्प् वक्ति तदुत्तरस्त्वपत्ययश्च परुतिजन्ययोषीयविकरोषणीमूतयल्नदाचरकः } पलश्च छतिरि. ति कतूत्वस्य रुतिहूपतव, कृपरन्दस्य फएखाशये पारिभाकिकवितिदुनरत्वपत्ययन परत्य्थपकारीमूतफदयोषनःत्कषसस्प फटस्पतवं सिद्धमित्यर्थः } फकटम्या- परयोश्च धतुनेव पतिपाद्नाहकरस्प पृनस्तत्र॒दाक्तिकल्पनमत्यन्वामूुकामेषठि नेदं सूमाख्यावस्य कठकर्मणोः रिं नोचपतीति मावः दरोनान्तरीयरैस्वेति।

पददानं दृशनान्वर, मीमासद्रनं तदरीतपेत्यथः पात्वर्थत्वाभावाद्िति | विद्धिस्पादिफखमेव षत्वथः, व्पापारः प्रत्यवायः इति भीमापका मन्पन्ते | बहुनां धातूनां व्यापरे शक्तिकल्पनपेक्षपारऽस्पानां तिनादमत्पयानां तत्र शके. कृस्पने उववात्‌ पचतीत्यस्य माकं करोतीति विव्रणान्‌ कठं पातोरभः। पि इत्याख्यस्य मावनार्थकरषातुना दिवरणाश्च परययस्यै (आषूयावस्वै) स्थापारा( मावना `थकषव युकम्‌ वितियमाभविवरणपोः समानार्थकृतस्य

वेयाकरणमूषणस्ारः। २५

( घात्वाख्याताथनि्णयः ) २-४-६७ ] इति छः कम॑णीत्यनेन तुल्पयोगक्षेमम्‌ अपिच मीमांस- कानां छतामिवाऽऽख्पातानामपि कर्तृवादित्वमस्तु भावनाया एवाऽश्षपेण कड- दिवसतीतिक्भवे व।च्पत्वं मास्स्त॒ तथा सति पराव्रान्ये तस्या स्यादिति चेन्न ¦ घटमानपेःयादावाक्षिष्व्यक्तेरपि पराधान्थवदुपपरततेः पचवीत्यादौ भाव-

क्टप्लाह्नि्यथः। तथाच घानखम्त्वाभावाद्व्यापरि ठकारदिधिः संभवेत्‌

| #-प

एवं फटस्य धातुरखम्पत्वेऽपि तदाश्रषत्वकूपे कमत्वे ठकारवेधेः ेत्य॒च्थते चेत्‌ ताह कत्पय विहितानां ण्वुङतन्यद्ादीनां रृतूपत्थयानामपि कतुकभा- थवाचकत्वं स्पात्‌ करैर छत्‌, तयोरेव इत्ादिसूतस्थकतुकमपद्याः, खः कमणि च० इविसुजस्थकनुकमेपद्वत्कत्वकमतप्रतवाङ्गिकारात्‌ यदि खाघव- माजपक्षपतिन ठः क्म॑मीतिसूजस्थकृतृकमपद्योः कतृत्वकमत्वाथप्रतिपाद्कत्व स्वीक्रियते दर्द कर्तरि रुद्रिर्यादिसवस्थफतुकमंपदयोरपि कतुत्वकभत्वाथपरतिषाद्‌

कृत्वस्वीकार उदितः, छः कर्मणीतिसूत्स्थकतुकमप्दे कतुत्वकमेत्वरूपधघमपर, कर्तरि रुदित्यादिस्‌स्थकर्वकमपदे त॒ धम॑विरिष्टधर्भिपरे इत्येवं वेषम्यकरणे बी- जाभावादिति भावः } चथा फुत्कारत्वादिकं ण्वुखदीनां शक्यवावच्छेद्क, वि्कितितवादिकं तु वव्यद्ादीनां शकंयवावच्छेटृकं स्यान त्वाश्नयत्वमिति वात- धम्‌ तल्ययोगक्षेमामिति तुल्यो वागक्षेमोऽथपतिपाद्कत्वं यस्ेत्यथः नन्‌ पाचको देवदत्त इष्येवं देवद्चेनाभेदान्वयानुभवबरत्छतां कत्रादविव। चकत- मावश्यकं भावनायास्त्वाक्षेपेण छाभः सेत्स्यति, तद्त्‌ ३वदतः पचतीर्पजामेद्‌न्व- यद्दनादाख्यातानां कर्तुवाचकत्वमास्तां, भावनाया आक्षेपेण छामत्तेमवाद्रच्यत्व मा भदित्याह--अपि चेति मीमांसकनाम्ति। मवे; इते शेषः| न. न्वाख्यातानां कर्वशाचकत्वे ततः कथं मादनापरतीद्िरित्यत आह -मावनाया एवेत्यादि तथा सति--आक्षेपरम्यत्वे सति स्यादिति भावनाया आर्पाववाच्पत्व(मावात्वाषान्यं स्पाद्वित्यथः वाच्याथस्येव प्राधान्येन भा- नमिति नियमादिति मावः अन्यथाऽ्चिमार्येत्यादावाक्षिषपातस्यापि प्राधान्येन भानापत्तेः उक्तामनिष्टपति निबेधति--इति चेन्नेति निडनन्ते आक्षेःल- मथुया अपि भावनाया मुख्यविशेष्यत्वमुपपाद्यति--षट मान 'त्याद्एवति म्‌न्वयव्यतिरेकाभ्पां खाववाच् जादि; १३्‌।थ इति [नघ{रतेभमूतायां जतिावृनिव्‌-

.

रसांकरीव्याख्यायुतः ( घात्वाख्प्राताथ्िर्णयः ) नाया विवरणदर्दनाद्ाच्यत्वमिति चेत्‌} पाकानुकृरष्यापारवतः कतुरपि रिवर.

णविष्यत्वाविरेषात्‌ कतुर्दैवरणं तात्पपाथविवरणं पाकं करोनत्वित- ब्दाथकर्मतविवरणवदितरेतगदपरे हि समचयांशविवरणवद्ा तदृथनिणापक-

नादिक्ियान्वय समवा तदन्वयेपष१स्ये जात्याकषिप्तायाः स्वाश्यन्यकतययथा प्रावा न्यमनुभववरात्स्वीकरिणते तथाऽऽख्यारवाच्यकवाक्षिपिमावनायाः पावान्पवनुमकाि- डमृपपाद्यितुं शक्यमित्यथंः | अनेन्‌ वाच्वाध्स्येवे पाधान्यमिति नियमस्य न्प. भिचारो दाशत इति मावः | अनेकमन्यरद्‌ार्थ, दत्यनुश्लास्तनेन पिक्गे आपक्षणी यस्या इति विभहदृरनात्प्रधानषष्टपथे एव बहुवीषएः साधुत्वं प्रतिषचने ¶- ष्ट्थथशस्देन परूत्प्थापसर्जनको विभक्त्यथः सचन्ते एव पतीयते। उकं चारुणाधिकरणे- बहूतरीहिः समसोऽपं मनुवरं विश्रीयते अस्यतेति स- बन्धे मर्धः प्रवर्तते इति; तथ। प्र्रनिषृष्ठच। मतम विधनेऽवि गोमन्तमानयेत्यादौ पुरुषानयनद्नेन संबन्धाक्िषवापरण एव प्राधान्पानुमवन- ठादाच्यायस्थयेव प्राधान्यमिति नियमस्य व्पमिवारः स्पष्ट एवेति भावः | पाकं करोतीति मावनार्थकरूषातूना विवरमादविनाषा आद्यलिवास्पत्वपिति चेत्‌ केरोतीत्याखूपातेन कपुरपिं विवरणस्य जायमानेन पचतीत्यनत्पाऽछ्पा- वस्य भावनायां शाकतरुत क्वरीरःनिश्ववः स्पारित्यथः कनुदवरणदिषये स. इन्ते--न चेति पचतीत्यत्रत्याख्य।तस्य मावना्करुधानुना पद्विबरणे रं तच्छन्दाथमिवरणे, करोतीत्वतत्याख्परविन यतह्वृतिवरणं ठते तनु रन्दथ- विवरणं तु पचतात्यतः कुवा जयतामिति वा पर्यपिपयीमनान्ञषरम्भरक- विवरणमिति छुत्वाऽऽ्छ्यातस्पर भावनायामेव शक्ति्मिश्रितेति पृरवाक्तानिश्वष। वसरं इवि मावः! कतूर्विवरणमरान्द्‌ाथविवरणमित्यत्र रशना १ाइ~--पाकमि- ति! १ब्‌ धातोर्गिङ्कित्तिमात्दाचकेलेऽपि पाकमिति कर्मणि दितीपाभवमातद्रष- कमेस्वस्य यथा तात्त्यतों विवरणं छतं शब्दरथपिवरणं तददित्यर्थः नन्‌ पाकमिति द्विपीययाञ्खन्दथकमेरवविवरमादृशर्ा स्यामि सतरमस्य पिषरमद्‌- नेऽपे तद्पिरिकस्यार्द्‌।थविवरणस्यादृश्ताटृदटान्ताम्तरमाह-- इतरेतरेति भवत दिरापित्थार्दवरेतरयोगदर द्रषटकपदावाथ्यस्य समृत्य दिप्रहवे(कपस्थ- रकरदूयेन विव्रणवरित्पथः। तथा चाशस्{थदििरमं तदाहवतिार्थनिर्भा- पकमित्यर्थः | दादशाथरिवरमस्याऽऽट्पावार्थनिफावकते रगृषभामे वु पाद

वेयाकरणमषणसारः २७ ( धात्वाख्यातार्थनिर्णयः )

मिति वाच्यम्‌ | पावनायामवि तुस्यत्वात्‌ पचति देवदत इत्यतमेदा- न्वयद्‌ शनात्तदनुरोषेन कर्वैवोच्पत्वमावश्यके पक्ता दवदत्त इतिवत्‌ चामेद्मोषे समानविमाक्तिकत्वे निदामकं तच्राच नास्तीति वाच्यम्‌ | सोमेन यजेत स्तोकं नायाः शड्दाथत्वविरहेऽपि तात्मयेविषयीमृततवेनाऽ्षेपरभ्यत्वा्विवरणोपपत्तौ सत्यां भावनाया अप्याखूपात्तव।च्यत्वं भवद्भी सिष्पेतकितु कतुरेव वाच्यत्वं भवेदित्यथः कतुरवाऽऽछयातवाच्यत्वमावश्यकामिःवाह--किं चेति सथा वेतरः पक्तारौ वेतेणामेड्न्वपबोधस्यानुमवसिद्धतात्छतां कतौदिवावित्माव- श्यकं वथा देवदत्तः पचतीत्यादौ देवदताभिनकरतैको वेर्वमानो विक्ठिच्पनुकूो न्यापार इतिश।ब्दुबोधाद्‌ देवदत्तादिनाऽमेदान्वयवोधानुभवादाख्यातानामपि क- घादिवावित्वमावश्यकापित्यथः तथा भवनाया आख्पातवाच्यतवं सुतरां दु- रमं स्यादिति मावः ननु यत्र वितेषणविशेष्यवाचकपदयोः समानविमक्तिकतवं तवेवामेदन्यय शति नियमः समानविभक्तिङृतं विदेषणदाचकप्दे विशेष्य वाचकपदोचरविमक्तेसजार्तीयविभक्तिपचम्‌ साजत्थ विभक्तित्वन्याप्य- सुप्वव्याप्प ) पथमाददरितीपात्वादिषर्भेण मञ्चम्‌ अत एव नीरों घटम्‌ १» इति वाक्यानामेद्‌ान्वथयोधापत्तिरिति श्ड्न्ते--न चामेदेत्यादिना तच्चा नास्तीत्यन्तेन तच्चेति अभेश्ान्वयनोधनियामकसमानविभक्िकतवं चेत्य धः अजति ) देवदतः पचतीत्यादौ नास्तीत्यर्थः पथमाविभकरितिङ्वि- भक्येाः सुप्त्वभ्याप्यधर्मण साजाल्यामावात्‌ } तथा चामेद्ान्वयबोधनियामकामा- वादेवामेदान्वय बोधासंमवानाऽऽख्यातस्य कत्रादिवचकत्वं युक्तमिति भावः स- मानविभक्िकत्वनियमस्य व्यभिचारं दृरयितुमाह--सोमेनेति अव सक्षणां विना सोमस्य यागाथत्वं यामेनामेदान्वयश्चानुपपनापिति सोमपद्स्य मत्वथं सोम- वति रक्षणेया सोमवता यागेनेष्टं भावयोदिदि विशिष्टविधानाद्वाक्यमेदपसङ्खऽि नेति न्यायपकाशादौ मीमांसकैर्मिवौरितम्‌ तच तुतीयाविङ्विभक्त्योः सुप्त्व- व्याप्यधरमेण साजात्पामावादमेदन्वयबोधो स्थात्‌ ¦ मीमांस्केस्तु सोऽङ्गरूव

एवेति समानपेमक्तिकत्वानियमस्य व्यभिचारो इष्परिहर §त्यथः स्तोकं श्चतीति फरस्यापि व्थपदेशिवद्धविन फखाभयत्वात्कर्मत्वम्‌ अत एव वत्समानाक्रिकरमे स्तोकपिस्यन द्वितीया बोध्या | अतर षात्वथन्यापा-

२८ रा करा व्थाख्यायुतः ( धाल्वाख्यानाधीनर्मयः ) पचाति राजपुरुष इत्यादवप्यमेदृोधानाप्तः नच लक्षगवा क्रुकला- त्तानाचाविकरप्य [पङ्करक्यादियागिकानपिपि दुव्यत्रादतपितंः | एव पदी. त्याद्पिद्धितानामपरि अनेकपन्यपदूारं ), [पा सु ^-->-२४ | साऽस्व देवता » [ पार सु० ४-२-२४ इत्यन्‌ यायननापि पिङ्ग अ-

भैषि

|

` रजन्यकर स्तकपद्धस्यामेरेनन्वयः सट एष 1 अतापि पू्रवानियमन्य भ्द्‌- भिच।र ऊयः!

ननु समानविभाकतकेनागाथय।रमेईृन्वय दइस्यभियक्तेकेर्नामार्थयरषामेदान्यपे समान वमा क्तकत्व [नयापे नान्यत्रेत्यव आह-सजपक्ष्‌ इति राजपदं रा जत्वत्ववत्र्‌ लक्षणया | त्रगस्य राजदास्यं पृर्नेणामेदान्वयः | राजनि स्मपवस्वत्ववद्‌।भनः पुरुप हतप बोधा 1 अत {44२ तिभक्तरश्रवरगाम-

## कि)

वाभविप्रयुक्त। विश्टमाकः जचोदाहरणद्रये मिभकयोः सस्येऽि विजने. पणामूतस्ताजात्यामावप्युक्तो विशिष्टाभाव इति विशेषः एवं समानविमक्ति. कत्वानयमस्य नाभार्धदहूयवितयकतवेऽपि व्यभिचारः सनता उवरि इतिं भाबः तथा दवरत्तः प्चततत्यादृवमेदानयवोपस्य निषप्परत्युहतादमेदागपमष।११- तयं केच [द श।क्तराख्यातस्यावश्यं मरे पततीति वास्यम्‌ |

तयु भविनवारऽऽ्ठ्यागायच्याञ्त्नु ददतः पचकीत्यादो जायमाना सिदत ए्यावाधवोः त्तमानायिकरण्यपनीतिस्तन्यवान्‌पपस्याऽऽ्पानस्य कए र. सणयापपद्यतत्वारवन शद्ध --न चेति सानानाप्िकरण्यं परपर धनप तवारकतम्‌ 1 तथा सक्षणयतःमेदनोतरनिगह किाल्यानस्य सक्तिसी ष्ये नरथक दृति विः लक्षणया कनुरुक्ततात्तानानााककरण्यन्य निवहे किव. माणे पिङ्गनक्ष्यादिमैीगिकरेति योगोऽय्श।क्तः ततपुरस्छारगायीमिषा परवत्ता शब्दानापित्यथः द्रव्यवाचित्वानापतोरति रक्षणयेव दभ्यवोधनि्वाहादुदभ्यवावित्वं स्यादित्यथ | सनन्भवादितपेव यछ स्यादपि भावः दत्यादितद्धितानाममीति देवात्थाद्रिपमदापघरकष्‌ - दितानामपि दष्यवावित्वै स्यादति भाषः)

य1[भकराब्दरानां सबन्धदावि्मेव विम वति--अनेकभन्येत्याष्के अ. कन वपङ्थ-सनके परयमन्दमन्यस्य पदस्या व्रां दा सपस्पमे बहन) -

ह्‌ र्त्यधकनाक्तसूनेग पिङ्गे अक्षिमी यस्या ति विग्रहपर नायेता्स्य। इदि

पे वयकरणमूषणसारः >९ ( घात्वाख्य्रातार्थनिर्णय, )

क,

क्षिणी यस्था विशे देवा देवता अध्या इति वियरहद्‌शनात्‌, परधानषष्ठ्थं एवा- नरास्नखाभात्‌ तथा च--““ अरुणया विद्धगक्ष्येकृह यन्या सोमं कीणाति? [ ते० सं० का १० २अ० १०] ईति वाक्ये द्रव्यानृक्तेरारुण्यस्य स्व- वाक्योपत्तद्रव्य एवान्वयप्रतिषाद्कारुणाधिकरण।च्छेदापात्तेः दव्यवाचकत्सा-

पी पी वि 2 शि 8 षि, 2 | पि | [1 वि पिं

जान्यो

पदोपस्थितभधानवष्ठयथ एव बहवीहेः साधुत्वखाभारित्पथः षष्टचन्तेन प्र छस्य थापसजनकः षष्टयथः संवन्ध एव प्रतीयते इति वयस्याः इति अन्यपदाथ- मन्तव्य पिङ्खाक्षिशन्योरवत्निः अतः परथ।नसेचन्धाथं एव वहुत्रीहेः साधुत्वं छभ्यत इति तातम्‌ उक्तं चारुगाधिकरणे वार्पिके-बहुवी हिः समासोऽयं मतु- र्थं विधीयते अस्यात्तिं संबन्ये पल्र्थीयः प्रवतेते ईति देवताथकत- द्धतस्यारिं विश्वे देवा देवता अस्या इति विरहे षृष्टयथसबन्धस्येव भाधान्यद्‌श- नात्संबन्धस्येव वृत्तिवाच्यत्वमवसीयते

ननक्तरीत्या प्रथानषष्ठचर्थसेचन्धस्येव बहूवीद्य(दिवृत्तिषाच्यत्वमस्तु का हइानि- रिति वेडह--तथा चेति। अरुणयेत्यादिवाक्ये द्न्यानृक्तेरिति जआ- छत्यधिकरणन्यापिनारुणपदस्याऽऽरुण्यगुग एवं चक्तिकल्पनान पिङ्कनक्ष्थादिषद्स्य निरुकरसत्या परधानषष्टय्थसवन्ध एव राक्तिकसपनाच द्रव्यानुक्तरित्यथः) स्व- वाक्येति स्वं कपणमाविना तत्पतिपादकं यदृरुणगा भिङ्खनक्ष्येत्यादिविाक्यं ताद दावाक्यमतरिङ्खगक्षयैकृहायन्ये।ति बहुबीहिहवृत्तिवा च्य द्रब्य एवाऽऽरुण्यस्यान्वय इत्येवं परतिपाद्कस्यारुमाेकरणस्योच्छे दाप ततेरिचपर्थः

इत्थ द्यरुणाधिकरणम्‌---ज्योविष्टोे भ्रूयते-- अरुणया पिङ्कक्ष्यिकहाय- न्या सोरम कीणाति, इति अत्रारुभेति प्ररूविमागः कीषातुश्वामिधाती भ्रुविः। कीणातीत्यचत्याखूवातपत्ययो विवानी श्रतिः अरूगयेति तृतीयाप्रत्ययो विभ किप विनिथोक्वीं श्चतिः अरुणा शन्दस्त्वारुण्यगुणमाजवाचको उाधघदात्‌ 1 न्‌ तवारुण्यगृणविशिष्ठं द्रव्पमाभिवत्ते मुण्िशखिष्टेऽथऽरुण, रब्द्स्य राकििस्वी- कारे गौरवापत्तेः ! अनन्परस्यस्यैव शब्दार्थत्वात्‌ आश्नयद्रन्यस्याऽश्षेपेण ऊा- भसंमवान्‌ तथा चानारुणयेति तृतीया श्चत्या प्ररुव्यथंस्याऽऽरुण्यगुगस्य सोम कयसाधनत्वं परतीयने | तच्वानुपपनम्‌ करथो नाम कवचितदार्थं इच्वा कृस्यवि- त्शर्थ॑स्प मरहणम्‌ दानं महणं वा्तहिरण्यादिमृतिपदरायस्थेव संभवति त्वमूर्तस्य गुणमात्रस्प त्याऽऽ्रवीमूताद्दव्पानिष्छष्व दानाचत्तभवात्‌ तत-

९० गक रीष्याख्यायुतः ( धात्वार्यतिश्रनिर्णय्ः )}

री वि ~ (न सण

स्तृतीयाश्रुतेविनियोजकत्वाभपिन प्रकरण स्थात विनियोजकत्वं वक्तत्पम्‌ } पकरणे ग्रहचभसाधालिरदरव्येष्वारुण्यगरणं नितरेगथति तत्रैषाश्षरयोजना--अरुण - येव्यतपृथग्वाक्यम्‌ तत तृतीयाश्रत्या परकरणिकानि साधनद्रत्पानि सर्वाण्यनु पातिपदिकेन गुणो विधीवते--प्रनि ज्योतिष्टोमे सामरनव्भ्यामि तानि सर्ण्प्‌- रणानि कतव्य नीत्पेवं पृवपक्षपिता, पिद्खषयेकहायनीङन्दयोः पिङ्कः अक्षिगी यस्याः, एकं हायनं यस्था इति चान्थपदर्थ विहिनेन बहुनीरहित्ममिन दृहपव।- चिप्वात्‌ दभ्यं चत्र गोरेव मवाते कौणानीति षन्षचिङ्गमत्‌ पिङ्खगक्षपे $- हायन्येपे प्दुद्रये तवीयाश्रुतिद्रःपस्य करथणकिषासाधनतं गोवि तथाऽ. रुणयेति तुतीयाश्तिरप्पारुण्यग्‌ प्रस्य क्रयसाधनतसं बोधयति तच्च दग्यदरारम- न्तरेण न्‌ समवतीतयथ।१त्या शदरव्यावच्छेद्‌कयं करप्पते दरव्यं चात्र स्ववाक्य- गतेकहायन्येव रैनिहिनलात्‌ तथा चाऽऽरुण्यगणविशिष्ेकहापन्या सोष॑की- णवीत्यर्थः पयवस्यतीति स्िदान्त उक्तः सोऽसंगनः स्पात्‌ | पिङ्मक्षथादिषदा- नामुक्तरीत्या पधानषषठचयसंबन्धाथकलेन तेषां दग्यवाविसाभावात्‌ |

अदं बोध्यम्‌ यद्यपि यस्येत्याद्यन्यपदृर्थ प्ररुत्ययोग्सजंनः षष्ठ्यथ स. वन्धः प्रषानतया मतयते तथाऽपि चित्रगुदवदत इति बहुनीहिसमासे सामाना. धिकरण्यानुरोधाच्छम्द्‌ शाक्तस्वमावाच् पष्ट्शतयन्धोषस्जनः प्ररुत्यधः परधान- मित्येवं विरेष्यविरेषणमावव्यत्यापं वृतो पक्रम्य रिङ्गा्ष्पाप्रैनहनी हेय. चित्वं निवाद्म्‌

मीमांसावापिकरूतोऽपि--

सर्वव यौगिकः इम्ेद्व्यपेवामिषीयते नहि संबन्धदाच्पत्वं सेमवत्यतिमौर्रात्‌ इत्याहुः ¦

अयं मावः--संबन्धो हि संबन्धिद्रषनिरूप्यः सेचन्धिम्पां भिनशेःपनुभव्‌- सिद्धम्‌ ततव चिनगुरित्पाद्‌वनु शासनानुरोषेन स्तवन्धस्य सासकविष्यवषा वाच्यत्वे कल्पनीयम्‌ तथा चात्र गोह्प्येकस्य सेनन्विनः पारिपद्धिकादुकसे- ऽपि संबन्धस्योभयनिरूप्पत्वेन संवन्ध्यन्तरमानं बिना भानावोगदद्विवीषसंम-

|, 0 रि |

* अव्याचच्छेदकत्वे-नाम स्वाश्रयत्वेन द्रग्यग्रहणम्‌ स्वरहम्परेन गणम्रहणम्‌ 1 याच गुभश्व्देन ताहशगुणाश्रयीभ्रूतद्ष्यं य्यम्‌ )

वेयाकरणम्‌षणसारः २१ ( धात्व{ख्यातार्थनिर्णयः )

धकमुखयुकतेः सामानाधिकरण्यस्योक्तरीत्योपपत्ेरिति पपञ्ि† विस्वरेण वैयाकर-

णमषणे तिर इति 1 बोधकता शक्ति(सिङष्येवेत्यमिपे म्‌ पदार्थं

॥#

न्धनाअपृ वाच्यत्वं कल्पनीयमिति रकिद्यकलनापच्याऽतिमोरवाद्‌ बहव! सचन्धमनिवाच्यत्वं समवतीत्यथः ! आवरयकद्वितीयसंवन्विनैवाऽशक्षेपात्संब- न्धनाधपपत्तवन्यङभ्यत्वेन संबन्धवाच्यत्वसंमवश्च पदुक्त-तबन्धिनैव संवन्धः प्रत्येतु यदि शक्यते पुनस्तस्पामिधाद्यक्तिं कः श्रतेः परिकल्पयेत्‌ इति

एवे पिङ्खनक्षवि्दृवीत्यादियोगिकपदानामुक्तरीत्याद्व्यवावेत्वमवर्यमङ्खयेकाथं- मिति)

अत एव चि्मोसंबन्धीति समातार्थः। यततंबधिन्यश्िता गव इति विर. हाथ; वृत्तौ विरशेष्पविदेषणमावन्यत्यास्त इत्युक्तत्वाद्‌ वृत्यर्थ सनाय कल्पिते चित्रा गवो यस्येति वास्येऽपरि विशेष्यविशेषणमावव्यत्थासाच्चवगोस- बन्धीत्पेवाथंः विशेष्पविेषणमवभ्यत्यासपदर्शनयिव विषा गवो पस्य इतिं पयुज्यते वृद्धः तत एव वृत्तिवि्महयोः समानाथत्वभङ्ग इत्युक्तं छषु - मज्जायां नागेशमदेरिति ज्ञेयम्‌

तथाऽऽरुण्यस्या पूतस्य साक्षात्कथस।घनत्वातमवेऽपि सखाभयीमूाद्रन्यद्वारा प¶- रम्रया तस्य क्रयसाधनत्वसषमवात्‌ यथाऽरुगेति सखीपधरत्यय आरुण्यगुणान्नयी - भृतगोरूपदृञ्पगतं खीत्वं योतयन्‌ प्रम्परयाऽऽरुण्यगुगस्य स्ीलेन संबन्धं बोधष- पति तथाऽरूणयेवि तुतीयापत्वपोऽप्पारुण्यमुणाश्नषीमूवस्य गोहपद्रन्पस्य कय- साधनत्वं द्योतयन्‌ परम्प्रयाऽऽरुए्यमुणस्य क्रथस्ाघनत्वं बोधयतीति नं ंचिद्‌- नुपपन्नमिति |

खयुक्तंरिति दुभ्यवाचकत्वसाधिका षा मूखयुक्ः-असाधारणयुक्तिः- सा. मानाधिकरण्यं पिङ्गाक्षी गो वेशदेवी जिक्षत्यत्रानुमवसिद्धं सामानाधिकरण्यं तस्य आक्षेपादिनापपत्तेः सचादित्यथः। एवे योगिकानां पिङ्कक्ष्थादिषिदनां वैश्व\ऽपादिवटकप्रत्ययस्य किवचिदृद्रन्यवाचकत्वस्ताधक, तत्तीतेराक्षेपादि- नोपपर्तेरिति रेषां दन्यवावितवं स्यादित्येवमा{दि विस्वरेण निरूपितं वेाकृर- णभृषणे तचत्‌ एवावगन्तव्य मिति

नन्‌ ठः कमण, इति पाणिनिसूत्रेण चकाराणां कवय शक्तेरुक्रत्वात्‌

आश्रये तु तिडः इृष्यनुपपनमत आई--बोधकतेति नोषजनक्व।-

३२ राक राव्याख्याय॒तः ( घात्वारयाताथानिणयः )

निरूप्य वा क्थाथं निकरू्पयति--फल इत्यादि िद्धिरपादिकठ परति नि. न्थ; कतरंकमंसंख्याकाटाः | तत कनकर्णणं उप्रापारकपेविशेषभे | संख्प।

वि

कत॒पत्यये कर्तरि कमेप्रत्यये कमभि समानपव्ययोषात्तत्वात्‌ तथाचाऽऽ-

(केयर + मीः कर शिवणी भेत = ।~ > +कः ्वो+ अकरि | कौ) वि, 7 | 1 हत + ज्कयक-मयेच कोन) नवव हिने 1, 1 11 ५५ हि |.

४३

रूपा राक्तिरित्यर्थः तिङ्क्ष्ववे(ति तड्निष्ठेव भ्यबह्‌।रकाठे पय।गदृशाणां तिडगमेव सत्वेन तेभ्य एव कते।यथबोधस्यानुमवसिददृत्वादरितर्थः

वाक्थाथज्ञाने पद्‌ धज्ञानस्य कारणत्वाद्‌द पदाथनिल्वणापिति रगत पर. रयन्‌ वाक्याथ निरूपयितुमाह-फटे प्रधानामेति 1 फठ-विक््टिच्पदृ व्यापारः प्रधानं विरेष्य इत्यर्थः फूरनिष्पितप्रधान्यवान्‌ व्यापारः फले तद्िशेषणपित्यथंः आश्चदे त्विति कटान्नपे व्यापाराशमे करम्पा- पारयोधतुरम्पलादराश्चयमावमर्थः अनन्यठम्भो हि शन्दाथं इति शापात्‌ | तथा चाऽऽशभरयत्वमेव गक्यहावच्छेदुकेम्‌ तिडः इति | भदगिनो छक्र स्था्थन तिङऽथव्वमादायदं बोधकतवं, पपोगे छकरामारिन दिनादिभ्य कवय्थवोधस्यानुमवतद्धघ्रातिङ ९३ तत्र शकिरित्यमिपप्रेम | तिथं दहाति कतुकमसंख्याकाटाः तत्रति कविवानां प्य | कन वधार दिरेषणमापारापेपमावसवनपेन व्पापारनिरपिनदियषमताञान्‌ क्व्यप्रः क- तनिष्ठ व्यपिर इषि बोधात्‌ एवमेव कम कते [िगपणं कृरटरनिटमिनतिरेष- णतावत्करमेव्यर्थः वण्डुलानिष्ठा विङ्कित्यादति बोधान्‌ मंश्यतिं क- तुपरत्पयसमामेनव्पाहारि करि संख्याया पिशषगसेनान्वयः क्मप्रतथय कमणि संख्याया विरेषणत्वेनान्वम्‌ इव्यथः |

ननु घास्वथस्प फरुन्य।पारातकस्य परुत्युपस्थपितरतेन तस्यापि पररप्रासन- तया तत्र कुदो संख्याया विकिषगत्वेनान्वयः संख्पापाः प्रन्पवारथ- त्वात्‌ प्ररत्यथं धात्वर्थं एव तदन्वयस्य न्याय्पलास्स॒चर्थतर्पायाः प्रतपं ९. बान्वयस्य टृष्टत्वाचाऽऽखूवाताथसंख्पाया अवे धालर्यं एवान्बय उदिन्‌ इःप।- रद्मं निराकु३न्‌ कत्र(द्‌। सरूपान्वपे हेतुषह--ममान प्रत्ययो पाचत्वादिति येन प्रत्ययेन कतुकर्माथं उक्तस्तेनेव प्रत्ययेन सेख्पर्थौऽप्पुकत इमि हेमो षाव - पेक्षया प्रत्पासर्यातिशयात्करतृकमणोरेव संख्यान्वपस्य न्पाप्पत्वादविष्पधः २५ समानामिपानधुतेः सममिहारासकङ्ाक्यपिक्षया परनरसेनैकपयपोपाचार्य सखूवान्वषमरत्वा परथमान्दये सेखूपान्वपक्रणं नेकायिकानामस्यन्तानु डि पिति

भ्णन्खनन्म

२.९ वेयाकरणभपणसारः | २३६

( घात्व।ख्याताथनिणयः ) ख्याताथसख्याप्रक1रकबोधं पत्यारपातजन्यकरतै कम पस्थिातरहतुरिति कर्थकारम-

सूच्थते तथा यादृशः कायकारणभावः फठितसं निह्िशति--आख्या-

कि

ताथंसंख्योते ! आच्यातशन्दरो मीमांसकादिः केवरातिङ्शषु प्रयुज्यते, वेषा-

करणेस्तु तिङ्न्तेषु पयुन्यते, आष पातमाख्यपिनेत्पत्र भव्ये तथा दर्थना्‌ | आख्यातं तिङ्‌, तद्थः संख्या, सा प्रकारः--विशेषणे यत्र॒ तद्रशबोधे विशे- घ्यतासतबन्धेन आख्यातजन्या या कतृकमाथांपस्थितिः सा हेतुः वाद श्नोषे कार- णमिति कायंकारणमावः सिद्धः वत्पत्ययपतिषाद्यसंख्यायास्तत्पत्ययप्रतिपाद्यक- तैकमंरूपे ऽ्थऽन्वय इति यावत्‌ अनर कर्तुकमवि शेऽपकेत्ये कोऽपि निवेशय तथा चाऽऽख्यातार्थसखूषापमकारककतरूपाथंवि शेष्यकबोधलतं, ताद शकर्मरूपाथवि सेध्य- कबोघतवं कयैतवच्डेटृकम्‌ अआपरातजन्यकतुमूता पस्थितित्वं ताद शकर्म- रूपार्थोपास्थितित्वं कारणचावच्छेद्‌कम्‌ का्थेत्वकारणत्योरवच्छेदकः सै- बन्धः समवाय हति बोध्यम्‌ अव कृयतावच्छेद्‌ककोटो कतुंकर्मरूपाथंलेष्थ- कबोषं परदीत्येवोक्तौ पक्ता पाचक इत्याद्‌'वाख्यातजन्यकतुकमीपस्थित्यमवेन्‌ हे-

ताठर्यभिचारत्कतुंपत्ययेनामीष्टः कर्वादिंविशेष्यकव(धो स्यादिति तताऽऽख्याता- थसं ख्याप्रकारकेत्थं शो निवेशितः तथा च-आख्यावाथसृख्याप्रकारङ् बोधं प्रवि ओख्य(तजन्यकतुकरपो पा्थतेरदतुत्वेन पक्ता पाचक ईत्यादौ यप्किविद््थ॑पकारक- ( धात्व्थव्यापारपकारक्‌ ) कतुंविशेष्थकमे।ष। नेराबाधः आदख्पाता्थैकाउ- पक;रकमे।(धापततिवारणाय सख्यापदं निवेशितम्‌ ननु पक्तेत्यारी व्यपारपक।- रकबोधोपपत्तये संख्या प्रकारकेत्येत(वतैव सिद्धे! सेखूपाया आख्यातथंति विशतु धणे दिमर्थधिति चेन ¦ अआ!्प्राचजन्यकतकृभापस्थितेरमावेन घट इत्यादौ सुबङत्व(दि रूपा पकेरकवे(थो स्यात्‌ अष्पाताथ पैख्याभरक(रक्बेये हि तादृदणेपाश्थतिनियमः, तु स॒वथसंख्पाप्रकारकनोषे ईति वसाथक्पात्‌ कार- णवावच्छेदक्काटो कर्पुक्मपद्‌ं परित्यज्याऽऽख्पातजन्योपास्थतिरहैतुरित्येवोकौ वर्तमाने खट्‌ इत्यारिसूत्रविहिरख्डाद्रीनां वतमानाद्िकराठवावित्वपक्षे कालस्या. प्यरूवातवजन्योपस्थिति विषयत्वा पचतीत्याख्पताथख्यायाः बकारतया ऽन्वयः क्‌ ‡ष्यो मवेत्‌ ! तदारणाय कर्तुकमति विषयतयोपस्थितेगरेषणं दत्तम्‌ तथा- चाऽऽरूपावजन्योर{रिथतिदिषपव्वेऽपि कारस्य कतृकमरूरत्वाभावान तन्राऽऽ्छषा-

३४ ठकराव्याख्यायुतः

( धात्वारूयाताथानेर्मयः ) भावः फलितः नेयायिकादीनामास्यानाधतरञ्यायाः प्रथमानां एवान प्रार्‌ ख्य(वाथरुष्यापक)रकवोये परथमान्तपदृनन्पोपस्थितिरहुतरिति कावकरारणमार व। च्यः, स।ऽपि चन्द्‌ इय पुषं दर्ये रेग्दतो मृद्वा तगनी-यादौ दन्दक्त।4.

1 9. 9 १, 8. 5 शि छान भक्त शत 3 | + 2 0, त. 0, , 8 |

ताथतख्पायाः प्रकरतवा नथ हि भ६। मनु ददननण्डुनं पतति, देवदतेन तण्डुरः पच्यते इत्यादो आच्गातर्भक-पसखूपापारःण्डुलसटो कमभि पर. याञन्वयः स्थात्‌ तथाऽ गताथसंल्याया देवतरूो करि प्रकारया भन्वपः स्यात्‌ | तयातरतण्डरदेवरतपदाम्पामुरिथिनिमचत्‌ | तथ, तत्र भ्य्िचारः स्यात्‌ तद्वारणाय कठकमम)राख्यानमन्ययं पतप दनम्‌ | वथा निरुक- पयोगे आरूपातार्थ इतबहुतसंल्पामान्त (इ उरेतदृनादतयदूपनि्थिनयोः कमक. भरन प्रकारतनारन्वयः | किं ताखूपातादुपशथतमाः कनक ५ण।र्‌वान्वग्रः | कठि स्तण्डरं प्चते।ः: त्यः रुभाविपरपपेन स्वःधदख्य।पकारककरमकिशष्यकान्वय- नोषाजननात्तव व्यभिचारवारमःय कतृ गेष्य पयुक्तं काधतावच्छेटृकङ , एवं चाऽऽख्यादजन्यकतृकमेपरिथतिररूपात. तेरूपा प्रकार 1 कैक पविरेष्प कमे - पनियामिकत्धथः अत्रेदं बोध्यम्‌ वप्रिचारो नाम्‌ कार्यङारममावभङ्कः |

भ्पाभिचारश्च दविषः अन्वयव्यभिचारो व्पतिरकन्यामषारश्च वत्र करण. सस्वे कायामावाद्‌द्यः। कापतपत्ते करणामावादरद्रनीयः | कण्ठ प्यत्र अख्यतजन्यकतुकपर्थितिरूपकरणससेऽपि आस्या स्पाप्रकारक. करणविरष्यकान्वयनेधह्पङ्ाय।भाकादनवपव्याप्रचारः पक्ता ९।चक हप कपपत्ययेन कतविदष्यक्‌व्‌, परमक रनच्वंऽपि आारथानि यन्धक कम प्दिथतिद्ध- पकारणाम। वादूव्यतिरकव्याभेचार इतिं उभय्ापि निहकतन्यमिवारदारण)।प तद्विशेषणं दत्तभित्पन्पन्‌

एवं स्वमते क(पकारगमावं निर्य भैपाभिकपने कः करणमारपपृकतं गौ

रवं दरुयितुमाह--नेयायिकादौनामिति | ताङहामां पथमानाम्‌-

ख्यविरष्पकः शाम्दयोध इत्य,स्पानत्धतंख्यापाः परथमानु एवान्यः)

याऽरख्पातापादर्तेः परथमान्तारयर्व ।स्तथाऽष््पानोपातनल्पाय। अपीत्पधः |

वथा वेदं कापकारणमावो वकरन्यः- -अःरूपातारधुतख्पापकारकमेपे पथपान्व-

पजन्णापस्िदिहवुरिति सोऽपीति उक्ककःरगम.वोभि चश इ.

वेत्यादि चद श्व पुसं सपे, मुक्ता तवति पेतः, एयक वृत्य कवा.

वेयाकरणभूषणसारः ६५ ( घात्वाख्यातार्थनिर्णयः )

योराख्याताथंनन्वयादिवरविरेषगत्ववटित इन्यतिगोरवम्‌ इर्पपि कर्मकर्मणो -

विेिकेननिविकेषनदेे

न्ताथमोजनस्य पथमान्ताथंत्वेन तत्र द्यते जतीत्यारूपानार्थंसख्यायाः पका - रतयाऽन्वय अप्येत सच नेष्टः चन्दरभोजनयोराख्याताथसख्प्रान्दयान- नृभवत्‌ ननु कत्वान्तस्य कथं प्रथमान्तस्वमिति चेव अवर समानकतुकषोः क्रिपारूपाथयोपष्ये पृप्रकाररसुबन्यी योऽर्थस्तदरा चकात्ववेत्यथङेन समानकरनृ- कयोः ° इति सुत्रेण क्त्वि पदु्थनिन्ञासायांः कर्रिख्त्‌ ? इति प्रवर्षे अष्यषरूतो मवि, इति वार्विकारम्भाद्धाव एव कत्वापत्ययस्यार्थः दाण्य- सस्वभून एव पाक इत्यादाविव लिङ संख्याननुमवात्‌ तथाच क्तवावाडयक्रिषा. था असद्सरूपत्वेन दिष्वादपरतीतेनं द्विवचनादि िलेकवचनपेव तस्योर्सर्गिकतेन सख्यानपेक्षत्रात्‌ वच्च प्रथमोप्थितल्वाटथमाया एव तस्थ चान्ययादाबिति उगित्यन्यत्‌ नन्‌ कत्वापत्ययस्य भा्रमाता्थकलङ्गीकारिऽहं भक्सा वजाीव्या- दावस्मच्छन्दरततीयापाततेः। नच विङन्तेन कर्तृरमिहिपतवानेवि वाच्पम्‌ ति- ङन्ताथकर्रुकत्वेऽपि क्तवान्ताशकर्तुरनभिवानादिति चेन प्रधानतिडन्ता्थाकर- यानिहूपिव शक्त्यभिघान।त्क्त्वान्ताथगुर्माकियानिरूपिवश् केरप्यभिधानस्य माष्पेऽ. द्धीकारात्‌ तदुक्तं--पधानेतरयोर्यत्र द्यस्य कियो; पथक्‌ रक्रिगुंण(- भया तत्न प्रधानमनुरूष्यते इति तथाच क्लाप्ररुत्यथक्रियाषाः करिया न्तरे विरेषणत्वात्‌ प्रधानाक्रियानिरूपितकः त्व श्कतेस्विडः क्तत्वेन तदि ेषणीभूत- क्रिथानिरूषितकतुत्व केरप्युक्तत्वाद्भिहिते प्रथमेव एवं चन्दभोजनयोः पर: धममान्तपदृजन्योपर्थितिविषयत्वस्य सदेन तत्र व्पभिच।रवारभय प्रथमान्तपद्‌- जन्यो पाश्थत।ितरावि पेषणत्वानापनेति विशेषण दातव्य भवति तस्यच प- थमान्तेतराथनिष्ठविदेष्यत।निरूपितदिकशेषणतानाक्रान्वत्वमथंः तथा चाऽऽख्या - ता्थ॑सेख्पाप्रकारकवो्धै प्रतीतराथेनिष्ठविेष्यतानिरूपितवि रेषणदानापनप्रथमा- न्वपदजन्पोपाध्थतिः कारणमिति वाच्यमि-यतिमरव भवनत्यिथः चन्र इव म्‌- खउपित्यत् चन्द्रनिहदितसादृश्यवन्मुसमिति बोध)।च्चन्दरस्येवाथसाहृश्यनिष्टविगेष्य - तानिरूपितिशेषणतापनतात्‌, तथा मक्त्वा वजतीत्यज् भोजनकतुकतुकं भोज - नोततरकाडिकं बजनपिति बोषोरयात्क्तवापरूयथक्रिधायाः क्िषान्तरे विरेषण- त्वन्तिडन्ताथ॑वजनक्रिपः निष्टा रेष्पतानिरूरितिवि सेषगतापनत्वः दा जनाकै प्रायाः, नोकस्थलद्ये चन्द्रमेजनपोरैश्यदे नजतीत्याख्याताथसख्षायाः परकृरवयाऽ.

३६६ रांकरीव्याख्यायुतः

( घात्वास्याताभथनिर्णयः ) राख्याताथत्वे मानमिति स्पष्ट भूषणे कारस्तु व्यापारे विगेषणम्‌ तथा हि-- ववैमाने खट्‌” [ पा० स्‌०° ३-२-1२३ ] इव्य्र्रकरदतो- रिति डन्धम्‌ } तच्च धात्वर्थं वद्त्पाधान्यान्यापारमेव अहयनीति ततेव तद-

भकः

भ्न

न्वयवेधापचिरूपो दोषः! अतिगरवामेति वेधाकरणमने सपाराधसं- ठपाप्रकारकवोधं प्रति आद्वातजन्पकतुंकभपि स्थः कारणत।स्वन्द्र जनमे राख्थाताथतवाभावात्त्र सख्पान्वययोच्स्यापमकततयपा नेतराविरेषगत्वं तत निवेश नौयमिरि दाष, परमते तु तनिवेश्मयपित्यतिगरवमित्य्थः दृद्भपीति। परमत उक्तगीरदमपि अथवा स्वपते परवतोक्षथा उाषघवमपीरस्पथः प्रपि गौरवपरिहारार्थे कततंकमणोरारूपरात राच्यं भन्तव्पभिल्यर्थं पमाणमिति यावन्‌ एवं विङ्थोन्तर्मतकतुकरसरूपानां विरेषगतं प्रसाध्य कृरस्यापि तपसा पति--काठस्विाति मूतभविष्पद्रतंमानलाखूषः कारो धावर्थन्यापारनिरू- पितदिकेषणवावान्‌, व्यापारश्च विष्य इत्यथः} काडस्य व्यापारदिसेवणना्यां प्रामाण्यं द्थयितुमाह--तथा हीत्यादिना धातोः८३। १1 ९१ ) इत्प- इत्यधिकारादातोरेति ठभ्यते तच धातोरिति पदर भू सनायामिगयायर्थनिरण- दूवादिसृजपामाण्याच्च फकरव्यापारोमयालसक्‌ पतवथमृपस्थापयद्ानुजन्यरोत्र वि- दोष्यतया पतीयमानत्वान्धापारमेवोपस्थापयति वतपनि इति पासवन्वरररि- दोषणम्‌ ! तथा वतर॑भाने यो व्धापारः किमा तद्‌ाच्कादान «हति दर्पात खाडिति सूत्रस्षाथं; वतंभानत्द्रोतङो उडिति पवत्‌ पयव गुग्रनांष प्राथत्वात्‌ , इतिं न्ययिन वतमान इत्पाङिकारवाचके कममार्विमेषं कितु पराधान्यान्यापारस्पेव विशेषणम्‌ इत्थ एचनीतपतरेकाभयकः पाङानु- कूटो वतेमानकारिकरो व्पपिरः, पचपन इृतपत्रैकामप्रेका पा विङ्किनत्तदनुकूणे वदमानो व्यापार इति कन्द्वेधः करि कमि पचमो न्पापार्‌. ख्यां रेष्यक्‌ एव गाव्दयोभः | अतर कपंणः कखदरारा न्पापारेऽनरपः | कथया चकवण्डुखादेषदसमाभिन्याहूरस्यते चाऽप प्स्थ,पिनकर्मणहण्डुखादििभिः स. मममेदृ्वयः एवं कनृवाचस्वेतदिपदपपमिःपाहरि भारूपातोवस्थापितिकतु. श्ेवादिभिः समममेदान्वयः तथा तण्डु पचति चेव शत्य वण्डठनिष्टवि.- छित्यनुक्ख एकपेवाभिनठ्ड्ेकरतृनिष्टो वतेमानकाडिषो र्पाप्रः ) वण्डुढः प्ते चेेणेतयव तण्डुामिनउडथेकमनिष्विङ्कित्पनुर्ट एकयेबनिष्ठो बव॑ना-

वेयाकरणमूषणसारः ३५ ( घात्वाख्यातार्थनिर्णयः )

© ५५, ऋ,

न्वयः सेख्यावत्कर्तुकर्षेणोरेवान्वयः रड्ुन्यः अतीतमावनाङे कर्वरि

[११ "ह शि ' 1, 7 जननाय भजन धमा 0० ७" १4 0्ााणय कथकर कथाकनयतेनी पियननातेययचोतििषि्यदचदो

नकालिको व्यापार इति बोधः अन मृठे--मधान्यादिति वरता कम।स्पा- तस्थे फटस्य पराधान्या्कठे बंतेमानत्वान्वय इति सूच्यते तथा तण्डुलः पच्यते वैवेणेत्यत्र ै्रनिष्ठत्यापारजन्या तण्डुला मेनलडथं रृमनिष्ठ। वतेभानका - खिकी विङ्कितिः, इति बोधः प्रं विदं सीचीनपिति भाति अपरे नापि फले तदृम्वथः इत्युपक्रम्य निरुक्तरीत्या व्यापारारम्भस्तचे फरस्य मावितेनावि - यमानत्वात्तत्र व्मानकाङान्वयासमवेन पच्यत इत्यनापततेः पक्ष्यते इत्या पत्तेश्च तस्मात्का रूप पिऽपि व्परापार्‌ एव वर्ममानकाखन्वयः। कारकपरकारकबोष इव क[- टपकारङ्नो्ं परति दिशचेष्यतासंबन्येन धातुजनन्यमावनोपस्थिेहंतुतेन क्ठषला- त्‌ एवे घर्मं गत इत्यत्र कपरत्ययार्थकृतुविरेषणीमूते व्यापारे म्रमकमणोऽ- न्वय इव १य्यत इत्यत्र फखनिूपितविशेषणीमूते व्यापार एव वपमानकाखा न्वयः तथा वैवनिष्ठवर्तमानव्यपारजन्या वण्डुखाभिनख्डथकभनिष्ठा विङ्कि- च्तिरिति बोधः अन्ये तु यदा यस्य पाधा्न्यं वदा तस्मिन्‌ कारन्वयः पा- धान्यं फरव्यापारयोरुमयोरपि दृष्टमिति नात्र कारपरकरकबोषं प्रतीत्यादि- नियमावंकाश्चः कडनुताेदशःयां व्यापारसन्ते फे वपेमानत्वारोपासच्यव इति प्रयोगस्य नानुपपत्तिः पएकैकावयवेऽपि समृहरूपारोपाद्‌ाधैभ्रयणकषिऽपि यथा पचतीति प्रयोगस्तद्वदित्यर्थः \ आरोपे प्रतीतिरेव ररणमित्याहुः एवं फटस्य दिष्यते वतैव काछान्वय इति बोध्यम्‌ रएतत्पक्षे द्योतकत्वेनेव कारस्याऽऽल्थावार्थसवम्‌ व्ैमाने खडमवति नाम॒ वर्वमानकाल्वचको ठड्भव- तीति पक्षे कारस्याऽऽष्यावार्धत्वं शक्यतयेति बोध्यम्‌ ननु येनाऽऽहपातपत्पयेन कतंकमरपोऽथः प्रतिपाद्यते तेमैवाऽऽस्पतिनेकत्वादिका सैखपाऽपरि प्रतिपाद्यत इतत दयोरर्थयोः समान एकोऽभिषायकः शब्द्‌ इत्पर्थकया समानमिप्रनश्रुत्था यथा सैरूपायाः क९कर्मगोरन्वयोऽङ्गरुतस्तथा कारस्पापि पूर्वोक्तरीत्या कतृकमणो - रेवान्बय उचितो व्याभार्‌ इति देत्‌ कारस्य ककर्भणोरन्वये सति उक्षे. कचक्षुष्कानुसारेण दृषणान्याह--अतीतेति {निष्ठ विङ्किच्यनुडा भावना घयर्दता समापतेति यादत्‌ ! वाटे क्रि विद्यमाने सत्ति पचतीतिपथोगापत्तेः ञ्यापारविमृमेऽपि कर्मुव्िधमानत्वात्‌ काटत्य कतरोदयर्थञ्न्वय इति पक्षे खः क्मणी त्यननैकवाक्पतया यद्धातोः कर्ता वरैमानकारे भवति तादश वोखडि-

६८ राके रीष्याखूयायत)

( घात्वाख्याताथनिणयः ) पचर्तत्यापत्तेः अपाक्षीरित्यनपततेश्च पाङनःरम्भद्शायां ईने पक्ष्य- तीत्थनापत्तेश्च नापि कके तदनयः, फदानृततनिदशानां उथवारसनस पचनी. त्यनापरत्तेः पक्ष्यतत्वपचेशरेतव्रमेयम्‌ चाऽऽ्पवान नद अश्वीलधा- नानुकुख्यत्नसत्वादुःतष्ठतीति पयोयापत्तिः पन्यतनस्वाज्ञाना ११५. न्‌ पिति.

चे ्टादिनाऽवगतो चायमृनिष्टति गकलक तु नपय इः दाक रतीते-

[गभीरं [1 [ [2 ॥,॥

त्पथोत्‌ काटस्य व्यादरिऽन्वय इरि भिद्धान्ते कव्‌निषठञथ। रद्य ३4१६ एव उहिष्यते तत्रेव पचतीति पपोयः। तथ।तीतभादनाङे षरि अमी शोऽपाक्षीदिति पयोगो स्यात्‌ क्र्थयरानतात्‌ तथा विङ्किरपनुकृर व्यापारे अनारन्बे क{चपानते सति पक्ष्पतीत्यभीष्टः पपोमे। स्पा कितु पचनीतिव प्रयोग आपचयेतेत्पादिदूषणमरस्तसवान ककमणोः क(लागपवा- दः समार्चानः ननु एव काठान्वयोऽस्तु तथा सति पृर्ीकदूषगाव- काश ईत्वनृसंधाय निरस्यति--नापि फल हत्यादिना } फे काठान्वप।. जिकर विद्किनिषटपफलानुत्पततिदे गायां व्पापारत्य वर्मन पचति प्पोगे स्पात्‌ फरस्यावतेमानत्वान्‌ स्थाच पृकपनीति पयोग इतीध्हानिरनिष्टाप- सिशवेत्यथः अ.र्पाताधकाटस्य कर्मकमनोः फट वान्ये स्‌ दषणान्यभि- धाय कारस्य व्यापारेऽ्वपेऽपि रोषमभिवातुमृपक्रमे-न चाऽऽमवातत्याददिनाः आभवातो रोगविशेषः तेन जहीमं काटवदचष्टरहि्न हसनसाद्थवयवगनल. न्दरं कठव शरीरं यस्व ता्टगपृरूपे ऊर्वे रततयोगानुङखयटनर१०य।१।२९१ विद्यमानत्वेन फचात्यन्ताततमरेभपि तवोतिष्ठतीति पयोग अचेत तथा अ।- ख्यावाथक।ठस्य कतुङुभणोः फरन्पपरयोश्र,प्पन्ये स्वपक्ष टृषणर्य तुस्प- तवादृष्यापरे काञन्वय इत्यत्थेव पृक्षस्य समाश्नरषणमनुविनम्‌ 3 का ल।न्वथ।- ङ्गीकारे तद्रनीं फखानुत्पततेनं पाटरये।गरापरतिरिति शङ्कन्का अयः निदान वट्श्भयोगापृत्ति परिहर्पुमाह--परयतनस्येति यलस्प। ऽऽमानेध्रगु मरवेनानतर्‌. दःगत्वादन्यनि्टस्य तस्यनन्येन प्रन्यक्षवया ज्ञतु९्क्यतान ताद शपरयोम्‌ः वाष् शाय बोधयिष्याभीतीच्छया शन्द्पयोगकृरमे तादरायनानस्पावश्यरेप्ततवाि- त्यथः 1 ननु प१२निष्टठपयत्नस्पापत्यक्षत्वे ऽपि अनुपानेन यत्नादिभतो सयम चैष्ठ- तीति पयोगाप्त्तदुवरिन्याक्षिप्येष्टापत्थ। १२६२रि- कि चिष्देषटेत्यादिना स्वपदारिशरारावयवयताक्रथयेत्यथेः आश्विना तीयचेलादि मासम्‌ अम्‌-

=. वेयाकरणमभूषणसारः ३९ ( घात्वाख्याताथनि्णयः ) रिष्टत्वात्‌ एवं तिडन्थौ विङेषणमेव भावनेत्र प्रधानम्‌ ¦ यथयि पररि

पत्ययार्थयोः प्रत्यय र्थस्येव प्राधान्यमन्यत्र दृष्टम्‌, तथाऽ्पि ^ मावप्रधानमा-

मानप्रयोगश्वत्थम्‌- चेचनिष्टचें पक्षीरृत्य; परयटनजन्पतवं साध्यते, वेष्टत्वात्‌, मन्निष्ठ चेष्टावत्‌ इति अथव! जदीम्‌ ऽयमृत्थानानुकूखयत्नब्रान्‌, विजातीष - चेष्टावत्वातु, अहमिवेति अयमरुत्तिष्ठतीति उत्थानानुकूटयत्नवान्‌ वर्तते किंतु राक्त्यभावाच्छक्तिरूपसहकारंकारणामावादुध्देश सेयोगासक्‌ फं नेव जन्यत्त इति छोकानुभवसिद्धत्वाद्‌मवातजईडाङतपुरुषपिषये उत्तिष्ठति पयोग इष्धत एवेति भावः। एवे चेति पूर्वाक्तानां युक्तीनामवर्याङ्किकरणीयतवे बे त्यर्थः | चत्वारोऽपि पिङर्था विश्ेषणन्येव धात्वथ। व्यापार एव पधानं विशे. प्र इति बोध्यम्‌ ! विशेषणान्येवेत्येगकारेण विङ्यं विरेष्पत्वस्य न्यावृच्तिः व्यापार एवेवये वकारेण फटस्य विङ्थस्य कवदेश्च त्यावृतिर्वोध्या

ननु भावनाया धातृवा च्यत्वे कृजंद्श्च तिङ्काच्यत्वे तस्मा; प्रत्यवा्धं पति विशेषणत्वापातेः परुतिपत्ययार्थयोरिति ग्यततेरःयानिप्य परत्यावश~--यथ- पीति ! पक्ता पाचक इत्यादौ विङ्किच्पनुकूरष्यापार।भरय इति बोधानुमवात्प - छविपत्यवाथयोरगभ्ये प्रत्ययार्थस्य प्राधान्यं दृरथते तद्वस चतीत्यादावरिं विङ्यक- नौदे$ प्राधान्यं घालवर्थमावनापाश्च तनित विशेवमत्वं स्पादित्पक्षेषः त- बोत्तरमाह--तथापि भावप्रधानामेति आखूपातमित्यन्तमाख्यावलक्षणपति- पादकं वाक्यम्‌ | अचाऽऽख्यातं भावपधानप्रवयेवमुदश्परविषेपमवः कल्प्यः अन्यथा प्राथम्पाद्‌ भावप्रथानमिव्युदैश्यं, आख्पातमिति वेयं स्यात्‌ ततश्व त्वया मया्मेग्रैवनीयित्यादौ भावपधानके नाम्न्यविपसङ्कः स्यात्‌ उदेश्य- विधेयभावस्थकठे विधेये उदेश्यतावच्छेदरकनिरूपितन्यापकत्वभानगौत्सर्भेकम्‌, इति नियमात्‌, आख्यते-भ!खूपरातत्वावच्छिने परधानभावाथपतिपादकत्वं बोध्यते प्रङ्ते उदेश्यता३च्छेदकमाख्पातत्वं चच व्याप्थम्‌ प्रघनमावाथपरपिषादकतयं विषेथत्‌ादच्छेकं तच व्यापकपितिं बोध्यम्‌ 1 आख्वावं तिङन्तम्‌ आख्यात माद्य तिनेत्यच भाभ्य तिडन्त एवा ऽऽख्यात्तपद्स्य शकेन्यवघारणात्‌ प्राधान्यं चोपररिथदत्वात्वववाचक्प्ररतिकप्रस्ययाथनिरूपितम्‌ स्वपदेन घात्थमावनः त- (चकः पचादिधातुः तत्रूतिकः प्रत्ययः पचत्त्यित्र तिङूपत्ययः वदर्थः कत्रदः 1 तनित प्राधान्यं बोध्यम्‌ तिङ्न्त तिङ्थनिष्ठपकारवानिरूपि -

४० शाक रीव्याख्यायुतः ( चात्व्राख्याताभथरनिणयः )

कतिः

ख्यातं सस्वपधानानि नामानि इतिनिरुक्तम्‌बादििसर्स्थकिरियाप्राधान्पचोधक्र-

भाष्याम्पां धव्वथमादनापाधान्पपष्प्रवर्मायते | चाऽऽखपाताथपात्रान्प्‌

(मि कन

तधात्वथनिष्ठवि शेष्पताकबोपजनकमितप्यंः 1 रक्ष्यतावच्छेरृके तिङन्ततरिति यावत्‌ मावः पधानं य्पिससरिति बह्व हिः मविःञ्च क्रिषा | साच किं

यतेऽनेनेतिकरमनव्युत्पर्ा व्यापार, क्रिणत ति कमन्दुन्त्पा कठ प्रतिपद्‌ यत्ति। ततश्व विड करु्पाराद्योः पाथन्ये, ततर --ङतताच्ये उष१्‌।प।रस्प्‌ केमवाच्ये तु फटस्य प्राघान्यतिति पिमामः मक्छरप्रधानानीति | अत्रामि नामानि सत्वपधानानीत्वुदेशयविषेयभावयोजना } अन्यथा पथान्रते सत्व(धन्प) निष्ठवि रेष्यत।कनोधजनकत्वमुद्िश्य नामत्वविधाने पवतीत्यद्रौ निहन्ते आश्रव. त्द-सख्य।निष्ठपकरतानिरूपितकत्रा दसत्तानिष्ठत रीष्पताकयव जनकऽतिपस्गः

स्थात्‌ स्वं द्यं छिङ्कयन्ययि तत्पधानं यत्रेति विग्रहाहछिङ्मदिनिष्ठपकार- तानिखूफ्तिमृख्य विं रेष्यत। श(ल्पथपतिपादकानि मकन्तत्पथः रएवरेव नम. सक्षणम्‌ खक्ष्यतावच्छेद्के स्व,दिपत्ययविधानविविर्वरूपं नामलम्‌ भूवादि सृजस्फ्ति 1 इत्थ हितत सूने माष्यम्‌ --पच्याद्पः क्रिपा मरतिक्किपायाः करथो भवन्ति, इति अनेन स्पष्टमेव प्च्यायथंक्रिवाकपुकमवतिकरियाकाः पा- धान्यं चोष्पते { अन्धथा भरतिप्रत्ययो सहार्थं वरून इति निषपेन धातर्भकरि

याय। आख्यात।थकेचादिविरेषणसेनावरुद्धायाः पदान्तरे मिगेषणत१ारन्बये निराकाङ्क्षत्वाद्‌ भवत्पथक्रियायामाख्य(ता्थकत(दिमिरषमपद्पादिकरिपाण। पनत

यपरदुर्शनं माऽ रुच्छतमसंमतं स्थात्‌ तेनाऽ 4ताथंनिष्ठमकारतानिकविनं १. धान्यं घात्वथक्रियाया अवगम्यत इत्यथः तथा भकिप्रतनतित्वादविनिरुका. त्पच्याद्यः क्रिपाः) इति निकमाष्पाखव पाततथमूतमवनापाः प्रन्यकाधेविन्- यापे प्राधल्यं निन्ये एवं पुदाकनिरकमाण्दप(प१,०२ाभ्पां परमिप य. पार्थयोः पत्पयाथंस्य प्राधान्यमिति नियमस्य तिदहनन्ये पए्रित्यागहपः सक्ोबोऽ. वश्यमजङ््मीक।यः, अन्यथा प्रत्ययायप्राप न्यवादरिनां भीगातरकादीनां भवतापेष

ति कन, च,

निरुकादिविरोष इति भावः प्रुतिप्त्ययाधमोः पच्पपाथत्य पराथान्पप्मि्ि नियमर्यात्तकाचे दषणान्तरमाह--अआपि चेति देवदत्तः पचदीत्पादो कन

पननम केने गदन्ति निन कयित्‌ नो मि 1 ,॥ 18 ह. |

+ कता षाच्यो यस्यति बहट्बीहिः तिडन्तं चास्यपद्ार्यः कतुताचकं निढम्त्‌ इच्यर्थः 1 एवं कमेवाध्ये, शत्यजारि भेध्यम्‌

वेयाकरणमूषणसतारः ४१ ( धाल्नाख्यातार्थनिर्णयः )

सििङ्पत्यया्थत्वेन प्राघान्यात्तस्य देवदतादिभिः सह देवदत्ाभिनो यस्विङ्ः कतेत्येवमभेदान्वयवोषासथमान्ताथस्यापि देवदत्तादेः पाधान्यापचतौ प्श्य मृगो धावतीत्यत्र मृगक्तृकधावनकमैकं दर्सनमित्येवंछूपं माष्यरुलसःकीतमेकवा कयत संगच्छेत भावनाया घतुवाच्यते कौदेसिङ्वच्यते प्ररतिभत्ययार्थयो - रिति नियमेन घावनक्रिथाविशेष्यस्थ पथमान्तपद्वाच्यमृगस्थ दशिकिषायां कमै तविनान्वये द्वितीयापततेः तथा धावना्नयमूगकर्मकदृरनाशभरयस्त्वमित्यर्थै प्श्य मृगे धावतीति वाक्यस्यैव संभदेन ताट्रशवाक्थस्य विथ एष स्थादित्यर्थः मखे परथमान्तेत्थादिद्वितीयापत्तेरित्यन्वेन प्रत्यया्थपराधान्यवादिमते एकवाक्यत्वा- नुपपत्ता कारणं प्रतिपादितामेति बोध्यम्‌ अत्रेदं बोध्यम्‌--घावुधातोः कषैरि खटा वा, शीधमतिवाचिनः धातोः रिति धौरादेयेन वा धावतीति रूपं सि- ध्यति धावनं नामोत्तरदेशसंणो'नुकूख उत्कटवेगवान्‌ व्यापारः ठउडर्थः छतां तज सृगस्पामेदेनान्वयः वथा मृगाभिनो यों ठडथैः करता तनिष्ठो देर विशेषसेयोगानुकूखो वेगवचरो व्यापार इ्येदं व्यापारमृख्यविरेष्यकः श्‌- ञ्दयोधों वेयाकरणमते तथा पश्येत्यत्र रोण्मध्यमपुरूवैकवचनं दरा धातोः प्- श्यदेश्चश्च इडाधत्वथश्चा्षुषज्ञानानुकृलो व्यापारः दथा युष्मदुर्थामिन- छोढडथकतनिष्ठश्चा्चुषज्ञानाकूडो विधिविषयो व्यापार इवि बोधः प्रथक्‌ एक- पदार्थऽपरपदाथसत्र्गः सेप्तगमयोद्या मासते तत्र संसर्गाथकशब्दापेक्षेति मृग- कतुंकधवनक्रियायाः कमेत्वेन इशिकरियायामन्वये मृगाभिनरडथकर्वृनिष्ठोचतरै- कसेयोगानुकुरवेगवचरव्यापारकमंकः, युष्मद्थामिनरोड्थकतैकश्वाक्षुषज्ञानान्‌- कूखो विधिविषयो व्यापार इत्येकवाक्यतया बोधः तन धावनस्य दसि क्रेष- कमं मृतस्य घा तुवाच्यतया धातोश्च पराविपदिकरस्ञाविरहेण वस्माद्‌ द्वितीपाप- साक्तेः पचति भमवति--पविक्रिया भवतीति, पक्ष्यति भवपि--भदिष्पन्ती ए. कृक्रिया सूक्ष्मरूपेण भवतीति मापये क्रिययोः क्रिपाकारकमावेनान्वयाङ्गगेका- रात्त्तुस्यन्यायात्पश्य मृगो घावत्तीत्यज्ापरि करियोस्तथाऽन्वयवोधोऽभ्युपगत इवि भावः } प्रत्ययाथेपाघान्यवादिनां मते उच्तरदेरसंयोगनुकूखवेगव सरञ्थापारवान्‌ मृग हति बोधासादरवोधे विशेष्यभूतस्य मृगस्य दृशिक्रियायां कर्मदथाऽन्वयः कम्यः स्यात्‌ समवति। कमैमूस्य मृगस्य मातिपदविकःथदया पएरपे-

४२ साक रीष्याख्यायुतः ( घात्दाख्याताधातिरणयः )

तस्थ देवदतादभिः समममेदान्वयासथमान्तस्य प्राधान्पापत्तिः तथा १२९ ममा धावतीत्यत्र माष्यातिद्धेकवाक्यता स्यात्‌ प्रथमान्तमुमस्प्‌ धत्रनङ्िषा- विशेष्यस्य दशिकिथायां करम॑त्वारततै। दितीयाप्रनेः चवमपरथमासापानानमि- त्यत्रत्यतिडग तदभिधानेन चा-मिहिताकार्सयकमागे द्वितीरेति विरोधात्‌ अयं मादः पायनं प्रति मिभष्यभूती मृगः) सुच रदिक्रिषां प्रति सक्षादरिशेषणं दरिक्रिया चा पानम्‌ नथा धवितीत्यन्धतिडन भगक्ष्य्‌ स्य करतुरुक्तत्वाद्भिहिते प्रथमेति सृगपदत्तरं परथमा प्राता, अथ दृभनक्िपा- निखपिवकमत्वात्तदु्तरं द्विना प्राप्ता तत्र पथमाऽ्न्तरङ्कम, मृगो धात्रनी- त्यक्वा क्यान्नितत्वात्‌ द्विवीया तु बहिरङ्ग, पश्य मृगो वर्तन्युभयवाक्पाभिन्‌- त्वात्‌ ततश्च द्वितीयां वित्वा प्रथमोपरिवततयनानरङ्णतकत्‌ पूं पव्येव भाव्यम्‌ ततो दृदानक्रिायां सेचन्वेऽपि भुक्तवन्वामिति न्ययिनानरङ्गतवारजव- सस्कारवाधायोगान द्वितीयापाततिः | नापि एकव।क्यनया पृक धावनकफ द्दोनामित्यथं पर्य मृगो धावतीति प्रयोगषिरदणारचिरिी चेत्‌ उच्यतते--धरद्यरि बहिरङ्ग न।कय।पेतोत्वादृदितीया बहिरङ्गा तथाऽपि दजिक्रि गयाः प्रव्रान्या- तपधाननिरूपितक्रायल्य छोकं सवतो वठवर।दृगनादन्वरङ्गमपि पथमा जा- पित्वा पधानक्रियानुरोधिनीं द्वितीया परसज्यतेति व्याप्ारमुषयपिष्पकशाम््‌- मोधवाद्विमते तु नायं दोषः | मृगस्य षावनं प्रवि त्रिगवणतनासरङगत्वाम्म्‌- तस्य प्रथमाकत्पसस्कारस्वानिवुनेः | ताकिकाणां पने फलानु स्पाष्ति भ- त्वर्थः उकाराणां छतो शकिरौधवात्‌ सरेभाऽभमयनासंवन्म्रेन प्रथमान्ता. न्वयः प्रथमान्वाथनुख्यिशेष्यकश्च दान्द्योषः | तथा तपापिकषत शप ममो धविर्पव्यस्मेत्थं राम्दूवेषः--उतरदश्तेयागानुकूलग्यापारानुकृ-रुतिमान्‌ मृगः 1 पश्येत्यत्र तमितरष्यादत्य च्षुषज्तानान्‌ ङृरूष्यापारानुकूकमिषान्‌ धु घ्मद्र्थस्वमित्यथंः परथोव सेकदाक्कतया भगपदोतः दितीवापनेरिति। एर. वीपापत्ति शरणम्‌ शङ्क्य निराकतति--न चेवपित्याद्धिना एत्रमिति १. गदाम्टाद्‌ द्िवीयापत्तादित्यथः। खटः रतु जानवाविति सूतरेऽपथमान्वेन समाना. धिकरणस्प ठटः स्यनि शतृ णानपोर्विधानस्पमपदोत्तर दवितीयापततौ षव्ी- {पिष पक्रियदृरापां ठः स्थने नितं छदा प्रसतग्येत तथा विवा्पङ्दि.

{

\ (+

दिर्कीषायनि-

वेयाकरणभूषणसारः ४३ ( चात्वाख्यातार्थनिर्णंयः )

कृरण्थाच्छतृप्रसङ्कः | एवमपि द्ितीयाया दु्वारतेन प्रश्य मृग इति वाक्पस्येवा- समवापरतेः पश्येत्यत्र तमिति कर्माध्याहार्थ वाक्यमेदपसङ्कगत्‌ उत्कट - धावनक्रियाविरेषस्येव ददीनकर्मतथाऽन्वयस्य प्रतिपिपाइयिषितत्वात्‌ अष्षाहा- भियेव द्वितीया करिष्यत इति राद्खक!(शयः सिद्धान्ती तु रशतुपरसङ्को दवितीयापवृत्तिपतिबन्धकः तु कृन॑म) ऽभिहितत्वं वत्पतिवन्धकम्‌ हि शतरि पवृत्तेऽपि कम॑णोऽभिधानं भवति, कऽरि ठट; सखात्‌ ततश्च कनगोऽ- न्‌भहिततस्य वद्वस्थत।द्दविवीयापत्तिटधःसमाषेयेत्पनुर्धापाऽऽह--एवमपीति। शतरि पवृत्तेऽपीत्पथः मू स्थ इशिकरिथा्थां कमवयाऽन्वये सति कर्मणोऽनमि - हितस्वेन मृगपदोच्रं द्विवी यापरवृततेषमरिहरत्वाद्‌ धावन्ते मृगं प्श्येद्येषं वाक्यस्येव

योग्पत्वासश्य मृगो धावतीति प्रयोगस्य सवेथाऽसमव एवेतपर्थात्‌ मृगपदोत्तर द्वितीयाया अपरस्तक्त्या पश्य मृगो ध्वतीति प्रयोकत्ेमवमाशङ्क्य निराकृरुते--न पडयेत्यजेत्यादिना फशयेति दशेनक्रिषायां कम॑तया मृगस्य नान्वयः किंतु तत तमिति स्वतन्त्रं कमौष्याहा्थेम्‌ तथाचयो मगो धवति तं पश्येत्यथोात्वश्य मृगो धावतीति परयोमसंमव इति रड्धमशथः अधष्या- हारो युक्तः} तथा सति मृगो धवर्तत्थेकं वाक्य, ते पश्येति द्वितीयमिति वाक्यमेदरूपमोरवापातादित्यथंः किं प्श्य ममो धावतीति वाक्वान्पगनिष्ठो- तक टधावनकृम॑कं द्र॑नमित्पेकवाक्थतया बोधस्य सवीनुभवारसदत्वाद्‌ दरि करिषायां कृर्मतासेजन्धेन मृगनिष्ठोत्कटघावनस्येदान्वयः पविषादयितुममीष्टः च॒ व्धापारख्यविक्रेष्यकबोधवाद्विनां वैयाकरणानां मवे सामीचीन्यनोपपद्यते उचरदेशरसंयोगानुकूखं मगामिनठडथंकतृनिष्मृक्कटवावनपित्येवं धाववीत्य- स्माद शेष्यतय। प्रवीतस्योत्कटधावनस्य द्च्नक्रियायां कमवयाऽन्वयात्‌ कर्ना- दोस्विङ्वाच्यत्वमङ्खीरूत्य प्रस्पया्थपाधान्यवादिनां मते पथमान्तमृरूपविशेष्यक- शान्द्बोधवादिनां चारकिकाणां मते नोपपद्यते उत्तरङईेशसंयोगानुकूखव्यापा- रादुकूडरूत्याभनय मगकम॑कं दशेनभिति रान्दयोधोद्षान्मुगपदोत्तर . पसक्तदरवीया- याः परिहारार्थं दर्शने वमिति क्मष्याहारः 1 चत तमिति तच्छब्देन केवटमगस्य क्ावनानुक्खरस्याश्रयमृगस्य वा परामश्चेऽपि परतिपिपादयिषितस्य मुगनि्टोत्कट- घावनकम॑कं इदःन॒मित्यथंस्य तद्ाकथास्पतीत्पनुपपतेः ननूत्कटधावनक्रियाविशि- टम॒गस्य तच्छन्देन पतमशं सति विधिपरिषेधो विशषणमुपसंकरामतः सति वि-

४४ हांकरीव्याख्यायुत, ( घाल्ाख्यतश्ानेणयः ) रेऽनन्वयापतेश्च एवं भादनापरकारकरोषे पथपान्तदर्‌जन्योपस्थितिः कारण

मिति नेयायिकोडषोषो नाऽध्दरणीयः। किंत आख्यताथकनपङारङूवोषे धा.

, , ति ^, भू + भ्य) [रिं कनो

रोष्ये बाधे इति न्यायेन शिली ध्वस्त इत्यत्र तिजेष्यमूने शिखिनि धसा न्वयं परित्यज्य तद्विशेषणभूताशखायां ष्वसान्वयपयवसानवेन्मगनिष्ठोत्कटव वन. क्रियया एव कृम॑तया दनेऽन्वयस्य पर्यवसानेन निरुक्त्िवक्षिताथनुरषात्ति- रिति चेन | दृष्टान्तद्‌ा्टन्तिकपावपम्धात्‌ ; नशा हि शिखी ध्वस्त इति इतान्ते विशेष्यभूते श्खिविरिषटे पुरुषे पत्यक्षेण प्वसान्वयस्य वापरातद्धिशवणे शिखाय ध्वंसान्वयपयवसाने युक्तम्‌ दा्टनिके पश्य मृगो ध्रवितीद्यक्र नु विजष्मूने मगे दश्नकरियाकमत्वस्य वा्ामायेन मिशष्यमतममस्पेव कथनामबन्तेन दसम;

न्वयस्पातितत्वात्तदि ेषणम्‌नाच्छटमादनक्रिपायाः कमनपा इस्नेञ्वपस्पापरामा

गिकष्वेनात्थन्तानुवितखा्ति योध्यम्‌ 1 परुतविषयमृरसंहरति--एवं चेति आख्यानाथकनदि्विशेष्यकशागयोप स्वीकतमते प्रथमान्तार्थविकेष्यक्मोधषादि- मते माष्यर त्तमतेकवाक्यतानुपपाततिरूपदोष्ष्यग्ये चेत्य भावना सख्षा- काखायतिरिकतो धातवथव्यापारः पकस विशेषणे यसिश्तादरबोषं प्रमि बि. शेष्यतया परथमन्तपदजन्यार्थापस्थित्िः कारममित्येव बोभारस्थित्पोः कार्यकर - णमावो नेषाधिकोकतो नाऽब्द्रणीयः } उक्तदोषदुशत्व(दिस्पधः ससंमतनिभ्क- षमाह--किं व्विकि | आख्पातार्धस्तिङ्था यः कती सकारकरोगरे जननीये दिशेष्यतासंबन्धेन भावनाया धातुजन्योपस्थितिः कारणपित्यिवं बोधोपाहिवत्पोः कार्थक्‌।रणमावोऽवकतेयः देवद चस्तण्डुरं पचतीत्यत्पाटेवदत धिनो यो टद; कवा तनिष्टस्तण्डुरनिष् वि ङ्ित्यन्‌कृटो व्यापार इति बोधस्यान॒म्रसमिडन्दान्‌ ! यद्चघ्यव्‌ न्धाः फूतकारत्वारतेन्तददाषह्पण धावास्पस्वधाअप्‌ धातुनामन- काथत्वात्कद्‌ चत्सामनन्यरूपमापि पातुवाच्पो भवति अनत एव वाक्पाधपरृर्- नसमयं विद्किर्यनुकूखे व्यापार ईति सामान्यरूपेण चमं उष्यते, नतु विङ्कि. स्यनुकूलः फुत्कार्‌।दरित्येवं विशेषरूपेण निद्रित इतिं सेगच्छने | एवं च्‌ पटे भावनात्वावच्छिनविषयतपेति यद्धातुजन्योपस्थितेर्दिरेषणमुक्तं तदधातुना कदाचि. द्भावनात्वपकारकेब)का जन्यत इत्यभिप्रेत्य गोभ्पम्‌ | एर्व, तिदर्थकरपकारक

वोधे जननीये तचत्कटमिष्ठविशऽ्तासृचन्वेन धातुजन्पोमास्थिति;ः क)।रभपित्य कायकारणभावः स्वीकतन्यः

वेयाकरणभूषणस्तारः ४५

( घलत््राख्याताथनिर्णयः ) तजन्योपस्थितिमौवनात्वावच्छिनविषयतया कारणमिति काय॑कारणमावों द्ट्यः। मावनापरकारकबोधं प्रति तु छञ्जन्योपस्थितिवद्धालवथमभावनीपस्थिषिरपि हेतुः पश्य मगो धावति पचति भववीत्थाचनुरोधादिति दिक्‌ इत्थं प्चती्यतरेका-

मनु धत्व्थन्यापारस्य रृत्पत्ययार्थं पत्येव विरेेणतवं नतु तिङ्थं पतीषि अनुभूयमाननियमसंपसये मावनाप्रकारक शाब्दबोधे जननीये छत्व्ययजन्यो- स्थितिः क।रणपित्येवं बोधोपस्थित्योः कार्यकारणमावोऽवश्यमङ्गकिरणीयः तथा पचति भवतीत्यादितः क्रिथापकारकक्रिपाविरेष्यकः शाब्द्बोषोऽत्यन्ता- समवी 1 क्रियाप्रकारकवोधे हेतुभूवायाः रृत्पत्ययजन्पोपस्थितेरमावारित्या श्ड्न्य निरचषे-भावनाप्रकारकोति यथा गन्तेव्यादावन्यदेशसंयोगानुकूरुष्याराश्रष इतिं प्रत्यार्थमरूपवि केऽयकरणन्दबोधस्य सवीनुमवसिदत्वाद्धावना पकारः वि- शेषणं य्िस्तादरानोषे जननीये धात्वर्थमावनानेष्टपकारतानिरूपिवाे शेष्पता- संवन्पेन ऊन्जन्यार्थोपस्थिप्तिः कारणमित्येवे चोधोपस्थित्थोः कयंकारणमावोऽ- द्िकरिथते तद्रदात्व्थभावनापकारकबोषे जननीये धात्वथमावनानिष्टपकारवानि- हापित विशेष्यत।रबन्येन धातुजन्यभावनोगश्थविः करणमित्मि कायकारणभावः कल्प्यः निरुककार्यकारणमभावकह्पने परमाणमाह--परय मग इत्यादि पचति मवतीत्थादावेकवाकपतया मावनाप्रकारकमावनाविशेष्पकवोधस्य भ्या दिसेमतत्वादित्य्भः दिगिति प्वति भवतीत्यादौ तिडनन्वात्‌ परस्य तिङ- न्तस्थ निघातवारणाय छृतं तिङ्डतिङः इति सुतीयमतिङ्यहणं निरुकश्थठे एकवाक्यत्वामवि समानवाक्पस्थत्वषिरहादेव निवातपरषो व्ययं सत्तिङन्तसमु- दायेऽष्येकवाक्यत्वं. सूत्रकराभिमतमिति सूचयर्वाव्यर्थः यदा धावनानुकूरछति- मान्मृग इति विशि्टार्थवाचिनो धावति युग इति वाक्यस्य दगनक्रिषायां कमं- तारबन्देनान्वयः तथा सति नामार्थधात्वथयोमदनान्वयोऽग्युतन इति भ्युत्‌- त्तिविरोधो | वाक्यस्य नामाथत्व(मावात्‌ नापि दितीयापरचिः वाक्यस्याषा- तिपाक्षकत्वात्‌ तात्थानुंरोधाच्च दरीनकर्मत्वस्य धावने पथवस्तानमित्येवं रीवेक- वाकयत्वसंभवेऽपि भावपधानपिति वचनस्य भाष्यसंमता्थेकस्य विरोधो दुबारो नेयापिकानामित्यथं इति ! इत्थं चेति प्रत्ययाथस्य कचदेधात्वरथं प्रति दि- जेषणतवे पत्ययाथरंख्षायाः परत्ययाथकवै। दिविरेषणत्वे चेत्यथः यद्राऽऽखूषा - वा्करपभकारकवोये जन्मीये घात्वथभावनोपस्थितेः) आख्याताथकरम॑भकारक-

४६ रांकरीव्याख्यायतः ( धात्वाख्याताथनिर्णेयः ) भयिका पकानुकूला भावना, पच्यत इत्यत्रकाभयिका पा पङ्खित्तितदनुकूरा

(पि

वेधे जननीये घात्थंफरोप्थितेरहतृते केन्य; | पचनीत्यनेक तकी भिङ्किष्य- तुकूरो वतमानकाठिको भ्याप्रार इति पोयाकारः मावमधानमारूपान कि पापधानमाख्परातम्‌, इति निरुक्तमाष्यानुरोधान्‌ एय पश्यते शमि कम{ख्पतः) एककरमिक। या विङ्कितसतदनुङ्करो तमानकाठिको व्यापार हति व्यापार. घ्यको बोधाकारः पराचीनेन दुशटन्यः | नवीनाह्नु पकलण्डुर दपा करद्‌. न्वस्थले व्यापारपरयोज्यविङ्क्यश्नयस्तण्डुड इति बोधाकतलस्य न्याप परति पाषान्यं दृष्टमिति कमतिडन्तेऽपरि फलस्येव मृरुपिरेष्यकलं यक्तमिपि वदृन्ति , विडन्तेऽपि फरुस्य मृरूपतिगेष्यकतवादेव परत्ययाद स्वपरुतमपिगष्पान्वयित. मिति नियमस्य त्यागः प्प इत्यव प्रत्यवायं कनि पर्तपर्थः- म्पा. पारावच्छिनफलठ, तव विशेष्यं यत्कं विङ्कितिः तस्या आमयतासदन्यनान्व. पालक्षणसमन्वयेः तण्ड़लामिनक्मपिका व्यापरजन्या पिज तिरति कोषा- त्‌ मवार्थकतिडां पातथीनुव दक्षता दतातिडमत्यते भात यमाकतर पृ विशेष्यम्‌ उहादिमिस्तव्र वनंमानस बोभ्येतेति वाच्यम्‌ | वमान स्य धात्वथन्धापरविंशेषणतया ति चोतकतवं तथेवानुमवान्‌ इ।वकृतवरक्तऽ- प्पगत्याऽनुभवानुरोषेन तस्य॒ पातर्थव्यापारतिरेषगवसाका 1 चपर; वत्र सख्पापत्पवाऽपि कथमिति केन मावच्करि हि सेरूपान्वयिकयकवनोरपतीति - स्त्रह्पा £ स्प्राऽनन्वितेव वर्मानतवदभावन्‌।यमिव सख परान्वयो अश्वति दाट्कंयम्‌ मावनाया दिङ्गरूपानन्वयिसेनेव भानुनोपस्थापनान्‌ एतेष तस्या अत्तचवरूपल्वमित्पृच्यते ङ्त केवट परिः प्रयोकम्य। नापि कख! भरेथय इति नियमेन्‌ सपुतवा्थतेकवचनमेव पुज्यते तथापि भपिकत्वततर्पवि- क्षा } एकवचनमुत्सर्गतः करिष्यते शति माध्यत्तिदासान्‌ मावः--एकष- चनम्‌? दयोददिवचनम्‌, इति भङ्क्तव। सूषन्पासुः बहुषु वहूवचनम्‌, हि यथास्थितमेव तत्र दितवबहुतयोिव बनवहूचननियमे सति वपोरदिषे तै. छ्यानपेक्षणेनेकवचनमिति छमभ्यत इति तदथं हति कर्दैवाचकचेत्रादिपदृममभिन्पाहृारस्थञे ताख्यातोपस्यापितक तुमा दनिः स. मममेदान्वयः तथा चेकदण्डटाश्रयिका या वि ङ्केततिस्ववनुकू>कमेजाभिनाम. यिका वर॑मानकाठिकी मावनेति दण्डे पचति चेत्र इत्यव बोभः एध कर्थ

वेयाकरणभूपणसारः ४७ ( घात्वाख्यातार्थनि्णंयः ) भावनेति बोधः देवद्चादिपदप्रयोमे तवाख्यात्थिकतदिमिस्वदर्थस्यामेदान्वयः घटो नर्यवत्पित्रापरि वरटामिनाश्नपको नाशानुकृरः व्यापार इति बोधः सच व्यापारः पतियागित्वरिरिष्टनारसामथीसमवयानम्‌ अव एव वस्थं स्यां न्‌ प्यति तदृत्यये नषटस्तद्ध।वित्व नङ््ष्यतीति पयोगः देवदत्तो जाना्वीच्छती- व्याडो देवदत्।भिनाभ्रयको ज्ञनेच्छ।यनुकृखो वर्वमानो व्यापार इति बोधः वाचकतण्डुखाद्िपरत्मभिन्याहारेऽपि आख्यातोपस्थापितकेमणस्वण्डुखाङेभेः सम- मेदान्वयात्तण्डुरः पच्यते चेत्रेणेत्यव एकव ताश्रयिक! एकतण्डटाभिनाश्राधेका या विक्डिततस्तदनुकुखा सांपतिकी भावनेति बे।ध इत्यारयेनाऽऽह--देवदत्ता- द्पद्प्रयाम त्वात आख्याताथकजादेभिरेति समानविभक्तिकनामा- थयारवामेद्‌ःन्वय इति व्युतचेः सोन यजेव स्तक पचति, राजपुरूष इत्यादो ्यभिचरिदत्वेन दषटत्वाद्विति भावः!

आख्यावाथकतूमकरकूषोधे जननीये विषयतासैबन्धेन धातुजन्यभावनोप- स्थिविः कारणपित्युक्त, छतु वातुमचिस्य व्यापारवाचित्वं दृश्यते नशयती- त्यादो व्याप्ारपदीतेरननुमवात्‌ वथा वनोक्तकार्यकारणमावन्यमिचार हइत्या- रयेनाऽऽह-- घटो नरयतीत्यन्नोते अयं भावः--नंद्य धातोर्न केवरं ना- कोर्थः कतु ^ णडा अदने इति घातुपाठात्‌ -अद्दनानुकूखो व्या- प्ररोऽथः ¦ व्यापारः प्रतियोगितासहिवनाशसामयीसमवधानम्‌ अन्न ना- दासामभ्य(ः प्रतियोगितासाहित्यं निखू्पकतसंबन्षेन बोध्यम्‌ तथा षट. निष्ठा या प्रतियोमिता, वनिरूपिका या नाश्छसामभ्री तत्समवधानमेव व्यापार इत्यथः नाश्चसामुभ्री शनैः रनः करमिकावयववि शरभादिरूपा एवं च-घ-

राभिनाश्नयकोऽदचनानुकूलो व्यापार इति बोधान कायैकारणमभावमङ्क इत्यर्थः अत एव -नर्‌ षावोरद्नानुकूरव्यापाराथकत्वदधिव तस्था सत्यामति : कमेणावयववि ररणाधचास्मिकायां सामभ्यां सत्यापित्पथं ! अवयवक्षरमासकाद- शनानुकृरव्पापारसत्तवपयेन्तं नश्यति, व्पापारात्यये नष्टः, व्याप रस्य मादते न. द्क्ष्यता(वि पयोग उपपद्यते इत्यथः देवदतो जानाति, इच्छततत्यारौ वाक्या धने धं वणंयति--देवदतामिनाश्रयक इत्यादि च---उयापारश्ेत्पर्थः अन्तत आश्रयतेवोत्ि अन्वतो गत्वा विचारे किंथमण्णे ज्ञनेच्छादिनिरूपि- वाऽऽश्रयतैव तदनृष्डो व्यापार इत्यर्थः ज्निच्छादीनापाश्नवमन्वराऽनुषछरम्मा

४८ साकरीव्याख्यायुतः ( घात्वाद्पाताथनिणयः ) चान्तत्त आभयतेवेति रीत्योघ्वम्‌ ॥२॥ नन्वारूषातस्य करकर्मराक्तत्वे १चतत्यिनोमयवोधापर्तिः करतुमाननेोधवत्कम- मान्नस्यारि चोधापत्तिरित्यतस्तातपय्राहकमाह-- फटव्यापारयोस्तत्र फटे तङ्यक्चिणादयः | व्यापारे राप्श्रमायास्त्‌ योंतयन्त्याश्रयान्वयम्‌ ३॥

{ शषा ष, , , , पि वि, नैः = नेन ॥०द्‌ 1

पि,

तद्षरम्भजनकषेनाऽऽभ्रयतेव व्पापारः आम्रयतापपका पे ग्ापारास्तदरो- पाद्‌ भयानां पौत्रापयसस्ाद्ज्यापारत्वमित्य्थंः वस्तुत जलममनःमयम[ऽपि ज्ञनेच्छाद्यनुकूरुव्यापारः समवतीति बोध्यम्‌ २॥

अथ क्व फठे अ।श्रयान्दयः क्व व्यापार इति पसङ्कसमत्या वत।सयं- ग्राहकं वक्तुं भूमिकामारचयति--नन्वाख्यातस्येच्याद्धिना " आश्रये तु तिङः स्मताः इत्यनेनाऽऽख्यातस्य नाम केवरुस्य तिङः कतुक्मेणोः शकिरुका ततश्च प्रचतीत्यवत्यतिषः सकाश्त्कतुकमोमययोष आपयेव उभयत्रापि शक्ते स॒चखादित्पर्थः ! ननु सरुदुचारिवः शब्दः सदर्थं गगयवि, इति, अन्यायपरं च।- नेकार्थतवं दिना पमाणमिदि न्यायनिकेदेवा्दयवेवे इत्यन अह -क- माज्रमोप्वदेति मातरन्देन क्मार्थस्य व्यावत्तिः कर्ममाजस्यापीते। अनर मावश्डदः कत्र थन्पावतकः बोधपत्तिरते यथा अनेकयकपि हयादिशन्दाक्दावि क्षिहमाजस्य कावि चाश्चमाकस्य योप; जापते क्ास्णपाह- कस्म प्रकरणद्रेः समानत्वात्तथा पचतीत्यत्रापि कदाविच्छपपाजस्षपि मोत्ापनिः शक्तेः समानत्वादिति भावः तात्पयद्राहफकामिति ततद्थपवीतिरमवतिती - च्छयोचरितत्वरूपतासवंविषपकम्रहजनकभित्यर्थः राखपतरतकाचा्यन्‌मवाते. द्वासयंग्ाहृकेमिवि षावत्‌ तेन कस्यािद्‌।धूनिकत्य पथ्यत इत्यत्र करृनोपे वात्प्व॑ससेऽपि पामिन्याद्याचायंतासर्यामावान कृनोषः, तु कमनो शूतेध्यव आह---फकन्यापारेति रतरेति तयोरित्यथंकम्‌ वचश्च षपोः-फटम्पा१।२. धोमेष्ये इस्प्थः ननु पदि पङ्‌ आश्रयान्वये च) वपेत्ाहु एषते निभिरव हस्यादाकाखूपाताथाश्नयस्य फठेरन्वयापत्पाऽतिपरसङ्गऽवोऽतरोपसर्मपयु कत्वम्‌ - विशिष्टः प्रस्भेपदिम्प एवात्नस्तङ्‌ अद्यः यमादित्मभिन्पाशनसाह्ेति पावन्‌ | तैन निरुकादिस्पटे दोषः यगिति ननु सुखूपति दुःरूपदीत्याङ्गिकण्दडूवा. दियगन्वस्यरेऽविपतक्गवारणाय दङ्सममिन्पाहतो यम्पूहेव वपामि कण्दूषवे

वेयाकरणभषणसतारः ४९ ( घात्वाख्यातांथनि्णयः )

तङ्{दूयः कख आनधान्वय द्योतयन्ति फखान्वषाप्रयस्य करपतात्तदद्योव- काः केपंयोतकाः, व्यापाराभधस्य कनंतरात्तदृश्योतकाः कनु्ोतका इति समृ -

पार्थः योतयम्ति तास्थ प्राहयन्ति ३॥ नन्वेदम्‌--““ कमादरमुं नारदं इन्यबोधि सः” [ शि० व> स० १] इ- त्य।दो पच्यत ओदनः स्वथमेतेद्ादौ त्थभिचारः करेण करततत्वविवक्षायां कतरि रकरे सति “८ कर्मवत्कर्षमा तुत्क्रिषः ?? [ पा० सू० ३-1-८७ | हष्यति शेन यगात्मनेपर्दिण्‌ विण्वदिराभतिरे 7चमाद्ेसच्वेऽपि कर्तुरेव बोधाय? पार एवाऽऽश्रयानयाचच अवेपीत्यत्रापि वुध्यतेः क्रे छु, च्छि, तस्य

< >~

909 वि 9, [000 1) 0 1 1

इत्यादो दोष एवेति तनिरासाय सव्॑ातुके यमिति सूत्रविहिति एव यग मद्य: | एवं चिगपि ° विण्भावकृभभोः 2 इति विहित एव म्राद्वः तैन दीपजं- नेवि विणन्तेऽी पात्या नातिप्रसङ्कः आदय इति आदिना विणदिद्‌ | यथा कारिष्यते षट इत्यदौ तथा * कुषिरञ्ञोः प्राचां? इति विदिते श्य- नूपरस्मपदरे अपि थोके यथा रन्प्रति घटः स्वथमेवेत्याद्‌ दिडाद्‌वण्युक्त- रीत्या प्रकरणारिकमेष यो पसेनानुंषेयम्‌ तडदयः कमयोतकृ{; शवादथश्च कतेथेतका इत्येवं व्थवहरोपपत्तय आह--फलान्वस्याथ्रयस्येत्यादिना स. मदाथार्थं इत्यन्तेन ¡ तात्पर्य अराहयन्तीति तचद्थपतीतीच्छां जनय.

न्तीत्यथः ३॥

निरुक्त तातर्यम्राहकृतमाक्षिपति---एव मितिं 1 तङ्दीनां फले, रबादीनां उ्ग्रापारे आश्नान्वयशथोतकसे सतीत्यर्थः व्यभिचार इति का्पंकारण. भावमङ्ः अचोपरि सः, पच्यते ओदनः सयमेकेत्यादरौ यमादिसक्ेऽपि फटे आश्नयान्वषामवाच्छवदीनमसवेऽपि व्याप्रे आश्रयान्बयस्च्वाच कार णसचे कारयाम वरूगोऽन्वयव्यभि वारः, कायतत क(रणमावह्पो व्यतिरेकभ्य- मिचारण्वाऽऽपवायथंः व्वभिचारमेव रषश्यितु तत्साधन करिथां विरद्षति-- कर्मणः कर्त॑स्वेति यद्‌ सौकयविरयं च्ोतपितु करुः परुषस्य व्पापारो विवक्ष्यते सवोदनादिकमेगत एव व्यापारो पिद्धिच्याद्यनुङ्ूटतेन विवक्षितस्तद्‌ा पच धातोः क्रि उकारे छेते कवत्कर्मणा० इति श्ञेग कायातिरेशवि- धानादचमालसनेपदादीनां सषेऽपि आख्यावाक्ततुरेव बोधाद्ख्पानाथांन्नयस्प ब्या-

\ +

° रांकर्रव्याख्यायुतः ( घात्वाख्याताशीनर्मयः ) दीपजन [१० सू० ३-१-६१ ] इति विण विभा दुक्‌ [ पा० सू० ४-१०४ ] इनि तस्य ठगिति सत्रनारित्वाग द्ग पानह-- उत्स्गाऽयं कमकत विषयादु विपययात्‌

तस्मायगेचतं ज्ञेयं खोतक्छत्वे यथागमम्‌ ४॥ कर्मकर्वविषयादौ पच्यत ओदनः स्वययेवेयाद्‌ो अव दयेकोदनामिनाभ्न- यकः पाकनुकूटो व्यापार इति वोौषः कमाद््याद्पद्प्राह्चम्‌ अत्र सामा- न्यविशष्ञानपषेक एकनारदविषयकज्ञाननुकूटः रुष्णाभिनाश्रवको नति न्वा परर इति बोधः | यथोचितमिति सकमकयातुसममव्याहनमवसाप्रारम।व-

99 8 , तति

कः

पार एवान्वयों तु कठे इष्यर्थः 1 तथा अनोधीत्यत्रापि बध्यते; कतरि दडः तत्स्थाने अ।लमनेपद्‌प्रथमपृरुदेकवचनताद भे दपजनेत्यादिना विभि पिमो दभेनि

देशस्य कि पत्यत्र।पि नाऽऽभयस्य फठेन्न्वयः कतु व्यापार एवेहवत आह--उत्सर्माऽयपित्हि कमक्िति १च्पत ओदनः सपमे. त्यादौ, आदिषदात्कमादमं नारद इत्ययोपै स्त इत्यादो पिर पयातु---पर त्यत्‌ वडादिः कर्मयोतकः रचादिश्च कतुधोतक इत्येदरूपः पूवा फ।ञथः, उत्तमः उःसृन्यते कवित्यज्यने इति व्युत्पा सापान्यभूता बहुवृराहरणतु तथा सरसाः त्पाथिकों नतु सा्पैति इत्पथः तस्मात्‌--पूकाकायस्यानारतिशुत्वान्‌ यथोचितं--अननृगतमापि व्युषससनुतारितादुवितनिति भरकत्‌ वथागम--- शासानुरेणेव योतकतवं स्वीकर्तम्यामिति भावरः | एतद शान्द्चोषवणनेन्‌ स. यितुमाह---भन हानि नारः इत्यवे(्रपस्य कानस्द्वाप्रं वदूगपनाहु-- सामान्येति पूर हविषां चथ इतिं, तनः शररीपि, ततः पुतानिति क्वो ना- रद्‌ इति कमिकृक्ञानष्परे पू पर सामान्यज्ञानमूनततरं पिरेष्तनमिमि बा. ध्पम्‌ ¡ एकनरदेति एको गे नारदसतदिषयकं नमितः अत्र निग. तेनेविरन्देन कृममोभपरेहिवतान नारदशग्दोत्तर्‌ द्वितीया भर्रनामेश्चमते नारद्ः इत्याकारकं यन्जञःम तदृनृकृख शत्यादि नो ऽगनश्परः व्र नाष इति प्रथमान्वस्वापातिपरिकत्वान द्विनीयापातिरमि कवविजनिपतेनेतित्‌ ते ना नुमन्यन्ते दिङ्रुत्द्ितसमासनामेव भाष्ये परिगणनात्‌ यदुक्तं यथागरमिषि तताहयंमाई--पक्मकेदयादि 1 स्पापारन्यधिकरगफलयादषो यो वातुस्व १सममिभ्यादइतं मविह्तृत्ावरगमवक्रपमोः, सविदक पणितवादितूषत्रिहिं १.

बेयाकरणभूषणसारः प, ( चात्वाख्यातार्थनिर्णय. ) धिदिधेयविण्यगारि कमद्योवकपिति भावः }॥ ४॥ एवं स॒चीकटाहन्पायेन सोपपल्िकं वाक्यार्थं निरूप्प फचव्यापारथोरिति

कक कन [1 9, यि, ^ 1

नोधा णोति = कैज नकिभिगिेन

स्चिण्यगादिकं तदूद्योतकमिति भावः पच्यते ओदनः स्वयमेवेत्यादो कमवार्त्य - नेन छाख्ातिदेशपक्षे भावसाधारणविधिविहितयमाल्मनेपद्योः सचवात्फक एवाऽऽ- भयान्वयकतत्यवारूपाअर्तव्यापिः स्यात्‌ ततरिहु(राय सकमङेत्पादि समभिष्या- हृतान्तं विशेषणं दत्तम्‌ वथा कमक्तरि धातोः पायेणकर्मकत्वाद्चत्ययग।. पनेपद्योः सकमकघातुसमभिव्याहतत्वामावान तयोः कमंथोतकतेति भावः अ- बोषि श्रीरुष्ण इत्यदौ चिणः सकर्मकध।तुसममिग्याहततवेनातिभसङ्कः स्पचदा- रणाय भावस्ताध।रणेत्यादि यगहेर्दरेषणम्‌ ततश्वाबोधीत्यञन्यविणो दीप्जनेतिं विहितेन मावसाघारणविपिविपेयत्वाभारान तस्य कृष्योतकृतमित्यथः चि. ण्यगादिविधायकतत्तच्छासज्ञानरहितस्य तु पकरणादिकमेव वात्पयमाहकम्‌ एव डिहद्‌ावपि बोध्यम्‌ अन्यथा ° पेचे, इत्यत्र कतेक्मणोरुभयोरपि समानत्वता- सयमाहकदोरम्भेनानदस्था प्रसज्येते एतेनाऽऽख पातस्य कमकतृमवेषु शक्तिस- त्वेन प्वतीत्यादी सरवैत्रेव भावना यथा प्रतीधते तदकमैकतंमावानां सर्वत्र प्रतीत्य पचिस्वेषु शक्तिसच्वादिति परास्तम्‌ यमादेस्तासययाहकत्वकथनादिति योध्थम्‌ ४॥

अथ सामान्यत उकं घातोग्यापरवाचितं साधकव।धकेविचारेण दढयितं भू- मिकामारचयति--एवमित्यादि आश्रये तु विड स्मृता इत्यादिनिरुकरीत्या वाक्यार्थं निहृ्येत्यथः ननु सामान्यतो धातोत्यापारवावित्वकथनानन्परमवसर- संगत्या साघकवाधकयुक्तिमिस्तदूग्यवस्थाप्नमेवाऽऽद्ावृचितं वाक्याथेपवणन- मित्याशङ्कन्य!ऽऽह~-- चीकटाहिति यत्र कश्रिहोहकारः प्रथमतः कतभ्पत्वेन पराषमपि कटाहनिमांणं बह याससाभ्यत्वतर्त्यज्य पश्वत्कतब्पत्वेन परपिपपि सृचीनिमणं स्वल्पायाससाध्यत्राद्‌ यल्थम करोति सोऽयं ऋह्द्द्ायः। खोकव्यवहारेऽपि एकदैव कार्यद्रयपतङ्गेः रघु कार्यं पूव क्रिषु १४।च्क्‌मदुभिहिः प्षिद्धमेव ! तथा वेतन्न्यायानुत्तारेण खण्डनीप्वादृविपतिकृतीनां {, }कष्द्‌ दुर्बोघत्वामावाच्च तनिराकरणेन्‌ वाक्याथस्य सुपतिपाद्तया प्िगततया चू स्न-ष- वाञ्ड्दौ वर्णितः, तु घात्वथों व्यवस्थारिविः | तच निराकरः

पत्तीनां बहुत्व नेकविषदुखूहपकंजारजटिठत्वाच्च वस्य वद्र द्च्मच्छीहः

५५२ राकराष्याख्यायुतः ( पास्वराख्याता्थनिणयः )

पतिज्ञातं घातोग््रपिरवावितवं रडायन्ते मावनाषा अवाच्यं ददतः प्राभाक- रादीन्पति ग्यवस्थापयति-

व्यापारो भावना मेवोत्पादना मेवच किया

रजाऽकमकतापत्तन हि स्नोऽथं इध्यते ॥५॥ ज्ञेयम्‌ लडायन्त इति अवान्तशन्दः परसवापनोधकः रडादिरन्वः ११- सभीपो यस्मादित्यतदट्गुणसंविज्ञानवदनीहिः तथा उडा्न्त इत्यस्य भाना- वित्यथः धति मावनाया अकराचत्वपित्यन्वयेन्‌ धाननिष्ठशाचकतानिष्ट्रिनव। च्पत्वाभदा मविनसिचन्थीति वदनः पापाकरदरीन्‌ भनीत्यवः | यदा मावनानि.

छवाच्पतानछापतदाचकत्वामावो धत्त इनि वदनं इत्यार्थः | भारनादा १14. वाच्यत्वे) तयाः पत्ययाथपाधन्पापिति न्पायन स्पा; प्राधान्पानुप्परपा घात वाच्यत्वामिति हि तेषापारयः प्रामक्ररादीनित्यादि समेन नेपायिकरष्रहः य- यपि फए़खानुकृखो व्यापारो त्वर्थ इति नैयायिका मन्यन्ते तथाश्पि नासो नन्मे भावनाशम्द्व्यवहायः | एवं मीमांसकानटि्य साधकवाधकयकिमिभ)यनापा धातुव।च्यत्व, नेथायिकान्‌ परति धत्वथन्पापारस्प मभावनपरदवाव्यतसं दद्रपि तुमाह--व्यापारा माकनाति पा दथा व्यापारशन्देनाच्पने राना भ।$- ना; उताद्ना, किथत शब्दन्यवहियते इतिकारिकपिवधिस्पाधधः | कीटभ व्पापासपद्न्यपर््यर 2 इति चद्धरिकारिकक्त्यनृसारणोच्पते-कू"कारताद्िन- पदूपेण भासमानंरवप्युक्तःः सकठनान्मिकषा वृदया पकरि मोऽ्नमःस- दपः, यः कमजन्मना बृद्धस्थानामकिभषणादीनां व्यपराणां सनः स॒शत्नि। चादशाथवाचकव्यापारपदं मावनादिरसपिविपत हनि पि्िषमागविबिरमय) मानाथत्वेन धतोमवनवावित्वं सिष्पति } कलम्पापारये ति रन्थकताटति मादः भावना स्ेत्यत्र ता एवेति पदृविमामः। पा हि व्वापरहः शत भावने त्यथः उदरषपूपिनरर्पये।(कंवमपद्वतरत्वेनाम तदृन्पवरलिङ्गन्भामितवामि पृक) कैः यत्कमं चेत्स कर्वतिवन्‌ यद्रा एति पृठिक्ैनिदशाश्ततु। यो म्यप्र: एव भविनत्यथः साञच छि केतद्पुरममिति उत्पश्य सो- खि सात्वत भवः ननु स्पदिततपु्वाक यक्तं, पर्‌ भातोन्पापार- वावितवं सिष्येत्‌, दत्रैव फर प्रमाणमिति जिज्ञासायां चस्माच्छरोपिवौरो; स्पा द्व्याख्यानःमेत्यमे वकष्यम।णवया एवति--पक करप, मच्छति--गमनं करे.

वेयाकरणमूषणसारः ५५

( घात्वाख्यातार्थनिर्मयः ) पचति पाकमुत्पदयति प।कानृकृखा भावना वादृश्यत्पादनेति विवरणाद्िविथ माणस्यापि दद्ाचकतति भावः व्यापारप्र्‌ कूत्कारादीनामपस्नानामपि फूच्क।र- स्वा दरू्पण व।च्वतां ध्वनायतुमुक्तम्‌ अत एव पचर्तात्पत्रधःत्ततापनत्वकूत्कार- त्वचुर्स्युप्रिधारणतपत्नत्वा दिभिकावः स्व॑सिद्धः चवपेषां शक्यतावच्छेद्‌-

चैक

कत्वे ग,रशपस्या छपित्वमेव तद्षच्छेदरङं वाच्यम्‌ | रथो गच्छवि ज।नापील्पहं

चकन 7.9 ` 1 1 ति | 1 | रिप

ति, इत्येवं व्यापाराथकरूजः पच्यरिधातुविषरणस्थेव प्रभाणतमिति परृ्च॑यना- ह--पचति--पाकमुत्पाद्‌यतीत्यादि ननु व्यापारो मावना सेवेति का- रिकायां या करिणा पैव भावना सेव चोत्रादना, इत्युक्तेऽपि क्रियाया भावनात्व- सिद्धौ किमर्थं उपापारपरं मितरेरितपि यत आह~--बथाप्‌,रपदं चेति अय- त्नानामिति रुतिषदवाच्पो यः पपलनस्वद्धिनानामपि फूतकारादिव्थापारामां तत्तद्विशषह्मोण भगवनापद्वाच्पततिद्धय्थं व्थापारपदमुपात्तम्‌ क्रियाशब्देन तु भावा्थंकशप्त्पयन्युतनेन छरति रशब्द्व्यत्नाथकेन छूतेरेव चेतनमाबानिष्ठाया भावनपद्वाच्यतं उम्पेतन तु चेतनाचेतनसाध्रारमानां व्यपारागापिति भवः | क्रियापद तादृरभ्य प्राणां धातुवाच्यतं क्रिपापद्वच्यतवं गोधयितुमित्य- थः अत एवेति ! तेन केन रूपेण व्यापारस्य धातुबाच्यतदधिव बोधः स. वंसिद्ध इति सर्वानुभवसतिदधस्थ विरेषरूपेण बोधश्यप्वोऽयुक्त इति माव; | एवं व्यापारस्य विशेषरूपेण घातुव(च्यतवादेव वैः पचतीति वाक्यजन्यबोधद्‌ - शायां चेः एूत्कारादिमान वेति संशयो जायते, सामान्यरूपेण बोधे तु असि नास्तीत्यन्यतरकोटिनिश्रयामवेन संदेहो दुव।र इति भावः अथ फूत्क- रत्वादीनां गृरुत्वाच्यानाषाच वाच्यतावच्छेदकतवर्स्वाकारोऽयुक्त इति तदपेक्षया खषुत्वदिकत्वाचच छतित्वस्थेव ध।तुवाच्यतषच्छेदकत्वस्वीकार उति इति नैया- यिकसंमत्तनिषमद्ररा धपोः रुनिवाचकयं सावयनारङ्कमे वरटस्थः--न चव. भिस्यादिसाध्वीत्यन्तेन एवमेति उकरीत्या कूत्कारादिन्यापारणां धातुवाच्यत्वे रषा--फुकारत्वारईानाम्‌ शक्णतावच्छेद्कते स्वीरूमे सतीति रेषः मौरमति वेषां गुरुतादनेकलाचेष्य्थः छतित्वमेवेति 1 फूत्कार - त्वा्ेक्षपा छवित्वस्य # रषुताज्जातितवेनेकत्राचेत्पथेः एवकारेण फूत्कार - त्व द््य,वृत्तिः तदवच्छेद््‌क मिति घातुबाच्यवावच्छेद्‌कं वक्तव्यमित्यथः

लः ; ऊन केन +> ००७ कमेः 94 = 1

प्रदृत्तित्वरूपक्रतित्वपिष्टसाधनताक्ञाननिंरूपितकाय तावच्छेदक तयासिद्धो जातिविङेष

५४ गाँकरीव्याख्यायतः

( धात्याख्याताथनि्णयः ) ग्पापारत्वादिपरकारकमोषो रक्षणयेति नेषपिकरीतिः साध्य | शक्यताविष्छे- द्कत्वस्यापि रक्ष्पतावच्छेद्‌कत्ववदृगुरूणि समभवान्‌ तयोवषम्पे चौजामवान्‌

क्वा

तथा विद्धित्यनुकृखा रुतिवात वासिते गड्मभिपायः रनिश्च सत्न एव | नन्वेवं छतेर्घातुवास्पतवे रथो मच्छ्त्याददवेनने रथादौ सलनस्प वाधादृव्याप- रादिपितीतिः सवान॒भगािदा कथं निदाघेत्यन अह-रथा गच्छतीत्पाद् विति जानातीत्यस्प देवदत्त इत्याप्रैः 1 आदिषद्दिच्छति नश्पतीत्याद्विषरि ग्रहः उ्यपारलदृत्यिाद्िनाऽऽ्रयत्वपतियोभित्वषोः परिपरहः सच सक्षणपे- त्पथंः नेयायिकरीतिररिति उङृराणां छौ ककतिठथिदान नु क्रि, छृतिमतः कर्ततेन ततर शक्तैः गौरवादिति मन्यमनिर्वपापिकङेऽर्पापारे आश्नपषवे ष। रक्षणामङ्कभरुत्य यथा रथो गग्छतीत्पयं पयोगः साधिनतदर्छरो्वसवश्रेऽपि द्कुन्केन मया साधयितुं शकष इत्पथः अत्र तरध्यस्य रनेषात्वयसत्तनथना- थमेव नेयापिकरीत्यनुसरणं त्वन्यांशसम्थन इति बोध्यम्‌

अवच्छेदृकतवे हीत्थं नियमः--समवति ठषो, गुरो तदभाव इति | पाना- न्रसिद्धे टषुधमअच्छेद्क्ते संमव्रापे सति गुरुवर्भज्रस्छेदृकतवं कसर्नषम्‌ यथा पमेयधूमामावपतियोगि ताया अवच्छेदकत्वं पपेयधूपत्वसमनिषते दादधूनश एवाङ्ीक्रिपतेन तु प्रभेयत्वदिरङिष्टधुपत्वे, ठदुगरुवर्मपोरुमषोरवपे तर्दृश्ङपा- तकमानान्तरसिदत्वारेति हि तस्याधः, तु मानानतरामम्भेऽपि चदुर्मं केवर खाघवानुरोषेन तत्स्वीकयंमिति तनश्र कूत्कारत्वशमक्षध्रा रुनित्त्य टषुबमं- त्वेऽपि मानान्तरगम्यस्वामावादृदृशान्तचटेन गुरुपर्ऽप्यवश्छदृकतवस्वीकरत्भ- वातरुतश्थरे निरुक्तनियपरसंगत्पसतमवेनायुक्ता तरल्था शह रशा शरापनाऽऽह-~ राक्यतावच्छेदकत्वस्यापीति ! यथा गङ्ख घोष इत्यत्र उक्षमपेकहथ तार्थगते गह्मवीरत्वात्पके मुरुधमं रक्ष्पतव्रष्छेदकतं सीक्रिमेते वदत्फः्क।र। - देगृरुषमंऽपि राक्यतावच्छेदृकतवस्वीकरे वाधकामागाद्धिस्पथः तयोर्धषम्पेति दाक्तिरकषणयोरुभयोरपि पदतद्सेनन्धरूपत्वाविरेषेण उक्परतावच्ठे कते गुरु- धमे शक्यतावच्छेदृकत्वं ्रतयेवं देरक्ण्यङ्रणत्य परपाणामविनानुनिष- त्वात्पचवीत्यतो विङ्किरयनुकूखो यत्न इरि बोधस्पाऽभ्नुमविषानामनुद्पा्च स्- थाऽयुक्तं तटश्थरङ्न्तं धतोः छदविवाच कत्वमिति माव

ननु केवरखपिवानुरोषेन रुषित्वस्य धतुवाष्यतादष्ठे{कतवमाश किवं

वयाकरणभूषणसारः ९५५ ( धास्वाख्याताथनिणयः )

नं पचति प्राक करोतीति यल्नाथककरोविना विवरणाद्यतन एवाऽञ्ख्यावार्थं इति

वाच्यम्‌ रथो गमनं करोति बीजादिनाऽङ्कुरः छष इति दृदौनात्छो यलार्थ-

कतापा आसिद्ध।रेति कि भावनाया अवाच्यते घटं भावयतीत्पनेव घटो भ.

कितु मानान्तरगम्यत्वसंमवप्हर्तेनेव ाघवेनेति सूषयेस्तस्य मानान्तरगम्यतसंभव- माश्षङ्कन्ते-नं चेति अये मावः-रजो यलनार्थकत्वमवश्यमे्टव्यम्‌ यत्नजन्यसा- नुसंधानद शायामेव पटः छत इति रतव्यवहारदृ्शंन,त्‌ यलनजन्धत्वानु संधानम तु तत्रङ्कृरः छत रुतऽयवहाराईर्भनात्‌ किं सङ्करो जात इत्पेवमरतम्य वहारद शनात्‌ इत्थं प्चरतीवेदटकपचधातोः पाकं करोतीतयेवे पलनाथकक . रोतिना विंवरणात्‌ , कि करोतीति यल्नपिषयकपश्ने पचतीत्युत्तरस्य यतनाथकतवं विनाऽनुपपर्तेश्च यत्न एव धतोरथ इति राङ्कःभिपरायः यत्नश्च छुतिरेव स. भवेदेवं यदि रजे। सत्नाथेकत्वं सुवचं स्यात्‌ , तदव तु दुखभमिति दूर्‌ धातोय. त्नाथकत्वकथनमित्यभिपत्याऽऽह--रथ इति अनर रथपद्नुपाद्नि गम- नानुकुखयत्नस्य चे (दिचेतननिष्ठस्य विधमानत्वेन ताद्‌ शपय्‌ गहानिरतो “रथः, इत्युक्तम्‌ अकरः छत इत्मेतावन्मात्ोक्तौ यत्नपरपयायेशरीषरविजन्यत्वमाद्‌य निरुकपयोगोपपत्तिरव उकं बीजादिनेति एवं रथर्वीजाद्‌ववेतने पत्नस्प सर्वथा बाधात्तादश्चप्रयोगासेगत्या नेव छुजो यत्नवाचित्वमपि त॒ व्यापारवाचितं विना निरुकपपोग्‌ानुपपत्ेः रजो व्यपारवादित्वमेव वव गे पततीत्यथः | रथो गमन करोवीत्थादौ छ्ञ्य व्यापारे राक्षणिकत्वान तेन॒ भलतनार्थकत्वभङ्ग षति वाच्यम्‌ संभवति मुख्यार्थकत्वे रक्षणिकाथकलमनाया अन्य।स्पलात्‌ तथा बहुशः छुजो व्यापारवाचिलद्‌ शनेन व्यापार एष छजःः शक्तिरुचितेति वाद श!थककरोतिना धातोर्विवरमाद्‌विविवयमाणविवरणयोः समानाथकल्वनिषमा- दातोन्ापारवावित्वमवश्यं स्वाकरणीयमित्याशयः विवरणं तत्समानाथकृप द्‌(न्तरेण तद्र्थकथनम्‌ पचतीत्यनेन समनाथक यतवदान्तरं पाकं करोतीत्पका- रकं वेन प्दतत्यस्याथकथनमिति बोध्यम्‌

अथ रुजोऽकमकताप्तरिति कारिकोत्तरधमवत।रथितुं मूमिकामारवयति-- किंचेत्यादिना मावनायाः--ग्यापाररूपमावनायाः 1 अवाच्यव्वे--पातु . निरूपितवाच्यत्वामावे तिङ्निरूपिवदाच्यव्वाभावे सतीत्यथंः ततश्च फठमा-

भस्य घाठर्थते पथैवसने स्वजनकन्यापारब्यिक्रणधातवथेफराभ्रयव्वं, धावर्थ-

५६ साँकरीव्याख्याय॒तः ( घाल्वास्पात्ताधनिणयः ) वत[त्यत्राप पद्विचाया स्पात्‌ | राति धरस्य कन्न तत्सुङ्ञगा कमसुज्ञाणा

पि कष क्रि

धान्‌ दिकीयेति वाच्यम्‌ 1 अनगतकनेत्वस्य त्वन्मते दुवचत्वेन वरद्याकृरनत्वात्‌ रुत्थाभ्रयत्वस्य कारकचक्रपयःकृस्म वा वटादूविभावान्‌ | धातथानृकृरम्पाषा-

|, 8 , (10) 1 ^),

फेडाश्रयत्वमेव वा कमते वक्तथ्यम्‌ | अतर स्वपवयं मद्यम्‌ एवे उत- ्पथकदूम्‌पतोस्वदनुकृरुव्यापारव, चके गिचुनत्पय रते धरं भवपनात्य उत- निरूपधातथफलखाभरयतेन कर्त्वाद्यवा वटपदोचतरं द्वितीया भक्ति तदद्‌ चट - भवतीत्यत्रापि उचचिकू्पधातव्थफटाश्रयतेन कम॑.वार्‌ षरपदौत्तरं दतीयापन्िः ष्यात्‌ अत्रेदं बाध्यम्‌ गिजन्तस्थठे स्वजनकेत्याद्ि पथमं कषरक्षणं, द्वितीये तु दद्धं णिजन्ते चेति) घटो भवतीत्यत्र घटपदोत्तरं दिरीकापि कारयितुं श. ने - -न चाच घटस्येति कमभ॑ज्ञाया बाधादिति घटो भवर्तीर्पत्र घटस्य कर्तत्वेन प्रतीतेवरस्पे(सचि्पफकखा वसिऽपि परवा कनत्तमा कपा. या बाधान दतीचापत्तिरति भविः शट्कन्कस्य यदृकं बटध्य कत्वं चन तभ वतीत्य!ह--भनगनेाति केतनाचेतनेतदुभयव।तकतेचनक्षणस्य त्वया वक्तगश- फयतया घटस्य कतुत्वामवादृदुनिवारा दितीयैःयर्थः वरस्वाकतृतमेव पनिषा- दयति--छत्याश्रयत्वस्येत्यादि यदि तत्तदा यकलानुक्ुखरुत्प(भवसव कतत्वम्‌च्यते तर्हि पयत्नापरपयायापः समेश्ेतनमात्रनिष्ठपरपतेनः चेतने वद्मभिन पटोऽस्तीत्यादवव्याप्निः कार चन्छेति परुतथानपानकियान्वयपग्पकार्‌- कृसमद्‌यप्रदतक्यं तदिति वेत्यादौ एति अरङ्िरिछिनसीत्पादो स्थास्पाःर३.- तनस्प कारकचक्रपवतकावामविनास्पापिरव अमादाद्विति परस्षादेतन्‌रया. त्छत्याश्रयसस्य कारकृवक्रपरपाकृत्दष्य चामवि इति भावः| दया छत्प्रि- पति एव कतुरं्ञाया उक्तत्वाव्छत्याधमते कर्तज्ञापाप्त्यभावेन कर्मतज्ञाया अन्‌ पवाद्त्वद्िरीयापत्तिदुवरित्यथः मम मते वातृपात्तन्पापाराश्नपतेन कनुत्वान देवीय कतु पथमेषेति दोषः) एवं षातोर्पपारा३ाचक्स्वव। नैयायिक निरारत्य फं वातवर्थः, भ्पाप्ारः पत्य, हति वादिनं भगासि परस्पा धात्वथानुकूटेति अयं मव--स्ववन्ः कर्तेति सूत्रे स्वात्तन्प--रात्वरध- फञानुकूखब्यापारामयत्वं, वश्च घटे उतर्यनुकूरुञपापार पसेनानःपितपषेति वा- हरास्वावन्त्पमेवे केवुत्वं मपा मन्यत इति वददि न, अविम्यापरवादव्प--

वयाकरणमूषणसारः

( घात्वाख्यातार्भनिर्भयः ) राभयत्वस्य कारकमातरातिव्यापकत्वात्‌ अपि भावनाया अवाच्तवे घा- तूनां सकमङ्त्वाकरभकतमिमाग उच्छिनः स्यात्‌ स्वार्धफर्व्याधिकरणम्पापार-

कारकमान्रेति मात्र शब्दः कृत्स्े कर्मकरणादिसवऽवपि कारकेषु तच्द्धा- तथफछानुकूखयत्किचित्कियाश्नयतसचेनातिपत्ङ्कः क्रियाजनकत्वस्यैव क(रकत्वादित्यथः ननु सर्वेपु कारकेषु षात्वथोनुकूरव्यापाराश्नयत्वहूपस्वात- नत्यसंचेऽपि यस्य॒ आाख्यातोपात्त्यापाराश्चयतवेन स्वावन्न्ये विवक्ष्यते तस्येव केतुसंन्ञा भवति इति स्वतन्वः कर्तेति सूत्रपरणयनस्ताम्थद्वगम्ते अन्यथा प्रणा कतसन्ञया वावाद्पादनादिसंक्ता निपिषयाः स्यु; वत कषेः स्थाल्यां तण्डुरं पचतीत्यादौ करणार्िकार्कपरषोगस्य विरथ एव स्यात्‌ अव एव खघु- मजञ्ज॒षायां नागे सभटेरुक्तं सुबथरिच।र- -सवषां स्वस्छन्यापारदारा स्वातन्त्पे- णेव क्रियानिष्पादृकतात्कर्वकारकतम्‌ ! अत्र स्वातन्त्पेत्यस्य स्वातन्त्यविवक्षै- वेत्यत्थः \ ततः केन्‌ कः [क प्चन।त्थादिविवक्षायां स्वस्वन्पपारशेनं करणा- दत्वं मवत्येवेति इरिणाऽप्युकम्‌--निष्पत्तिमातरे कततवं सवेत्रेवास्ति कारके व्यापारभेदपिक्षायां करणादित्वसंभवः यथा पुत्रजन्मनि पिकः कस्वेऽपिं कः कस्यां काच कस्मादितिभेदेन विवक्षायामयमस्यामिषमस्मासु्रं जनयतीति उयव- हारोऽप्युपपथत इति ! कारक इति सूते भाष्पेऽप्युक्तम्‌--स्थारङीस्थे यत्ने कथ्यमाने स्थारी स्वतन्वा, इति विवकषिवस्वापन्त्यववीति दर्थः एवं

स्वा तन्न्यस्य विवक्षा्षनतानातिपरसङ्खने नापि वरो भवतीत्यत दवितीयापरसङ्कः- घटनि्ठधातर्थफखानुकूखव्यापारस्येव स्वावन्त्पविवक्षणेन करैसन्ञाया अपरिहार्य - त्वादित्यत आह--अपि चेत्यादि उच्छनः स्यादिति यदि व्यापार ह्पा भावना धातुवाच्या स्यात्त सकमकोभ्यं धातुरयं चाकम॑क्‌ इत्येवं बि. भागः सच॑था इरूपपाई इत्यर्थः सिद्धान्धसंमते सकम॑करक्षणमाह--स्वाथफ. टेत्थादि स्वपदेन धातुर्यः चथा धातुवाच्य यत्फछ तादयफरव्य. विकरणे यो व्यापरस्वद्राचकत्वं धापोबेद्धवति वद्‌ सोभ्यं धतुः सकमक इत्यु - च्यते } भपमतावकममफेऽतिपसङ्गन्ारणाय स्वाथफञ्ञ्यधिकरणेति व्यापारवि

देषणम्‌ तथा मुभमरेरकमकृधातोः स्वाथफरसमानाधिकरणव्यापारवाचक

वाल सकमकत्वमित्पथः ननु मूप्रमृतीनामपि पच्यादिषास्वथकरव्यधिकरण -

(८4

५५८ रांकशव्याख्यायुत) ( घल्ाख्याताश्रानिमयः )

कि

व्यापार षाचकत्वादतिपसङ्कनस्तद्वस्थ एवेति केन एड स्वाथत्िधिजपणद्‌ानात्‌ | स्वाथ। यक्तरे तदव्याविकेरणेत्यथदूमृपनुतव्य पारस्य पच्यादिवात्रथफरन्पधि. कृरणत्वेऽपि स्वार्थफछन्पधिकरणत्वमावान क्षतिः ननु यामं गच्छति वचेः, इत्यादौ गम्पादिवाखथंफटस्य सयोगस्य द्वष्टतेन ामचतरेोगयवु(नित्वायत्न8- व्यापारस्य गम्धाद्वि्ालवेफखव्यव्रिकरणतवामावेनाव्याक्षिः 1 तथा गम्पादि- धातोः सकमक्तं स्थारिति चेन | फटञ्यपरिकरमसरं फर वच्छेफतव- न्येन यत्किचिनद्भाद्नफखपिकरमनितवृनिनवं विवक्षितम्‌ फलातिकरमयो््‌- योमध्य पषविदकं यत्कारणं तदेतथ। मिनत ्थमारस्वति तदथः | व्यापारस्प य्किवितफठापिकरमामिन्व्र नतं माद्यं नतु साव्.कला (करभि. नवु(तत्वमिति यित्‌ तथाच गम्पाद्व्पापरस्प याव्रकलात्रिकरमामिन- वत्तित्वामाविऽपि मम्प्राद्रिमातवनमामालसकङटातिकरणपोप्रामनेवयार्भध्य म- देकं फरटाधिकरणं यामः, तदर्ेक्षया पिना यन्धतस्तदृवुनिन्यापारतवक्लान सकभकृषु गम्पाःसंमरहं इयथः। नच घटा मेवली उपर वनु कू न्थापरर। मूषालर्थः तत्र ऽ५[पारस्य वटवुनिः) फरस्य तुतत्वालमकल्य टिकते - न्धे काख्वृत्तित्वतरिति रुला सवायकठन्पमिकरणम्यपार 1 कतवा दकमक भूम मतो सकर्मकरक्ष गाति्याकिरिति शङ्क्यम्‌ फलनावच्ञ दृ कदायन्यरनाति मि. शनात्‌ तथा फृठ्वावनच्छदुको यः संबन्धः, तेन समवन्यन फिजिकल. धिकरण तदुपक्षवा वद्धिने तदूर व्प्रपरस्य दिवकितमित्प्थः एवच घटो भव्तात्यादो मूपमूतेव्वीपारस्य काटिकसेबन्पेन फचापिकणकाडपिक्षषा भिनो यो षटलनटूबराततित्वेऽपि फठता।चच्छेदकसपवायसवन्यन यदृशातिकहपकटा- धकरणं षरस्तद्वृर्तेतेन फटव्यधिकरणत्वामावानारिव्याप्रीरिवि भ्रः | नन्‌ जीदर्तत्यादितः प्राणान्‌ धारयतीति सेप्रत्यधातसागतारगानृकूषो जपा जवतरथः 1 तत्र व्पाषारो देवदृच(दविनिष्ठः धारगातङं फं प्राणनिष्ठम्‌ ! धारण समव्स्थापनम्‌ तथा स्वाथफटन्ययिकरणन्या१।रवाचकरलारजावत्पा- दवकमकेऽतियसङ्खः इति वेतू--स्वार्थफठ पार्थापविशटाभमकतं विशेषणे ३- पम्‌ धातवथोपरिष्ाभमकस्वा्थेकलेन्पादवि टक्षणम्‌ पावरधेऽपविष्टोऽनन्मू भाशये मस्य फरस्येति ववु्थः वथा चत्र परणासकनातरयफराश्रवस्प

= मू वेयाकरणमूषणसारः। ५९ ( घात्वाख्यातार्थनिणंयः ) व्‌ाबित्वं स्वार्थत्यापारव्यिकरणफटवाचकतं वा सक्र्मकवं भावनाया वाच्पत्व- मन्तरेणारसमवि अन्यवपत् दचखमिति वेन एकस्थेवाभमेदेनाकर्मकलसकमक्‌ -

त्वद्शनत्‌ तदेतदभिसंघायाऽऽह--रज इति अर्यं मावः~उ्य।पारावाच्प ^ पाणस्य धाच््चऽन्तूनतानातिपसतद्खः इति भावः एवमविवक्षिवककत्वामावव - स्वमपि स्वार्थं विरेषर्णं देयम्‌ |

विविगमनाविरहात्मकाराम्तरेण सकषैकववं ठक्षपति-स्वार्थव्यापारेत्याद्‌ स्वार्थः-- धात्वर्थः, धातुवाच्य इत्यथः | एतादश यो व्यापारस्वदूञ्यभिकररणे यर्फटं वदु चकत्वं सकर्मकतापरित्यर्धः व्यापारब्यवरिकरणत्कं व्यापारानधि- करणवृाततित्वं वोध्यम्‌ धातुवाच्यो यः कूःकारादिव्यापारस्वदपि करणं ३वद- त्तादि, तद्नधिकरणं पतचण्डुटादि, तदुवुत्तिविङ्कित्यारिफङ्वाचकत्वातच्यार। ठ- क्षणसमन्वयः फठतावच्छेदकसंबन्धनिपे शना पूववदोध्यम्‌

अक्षमवीति निरुक्तं िद्धान्वसमतं सकमकत्वमन्यथानुष्पनपिति धातो. व्यपाररूपमावनावाचकतवमवक्यमङ्खकरणीयभिति भावः प्रकारान्तरेण सकम॑क- त्वस्य ग्यवस्थितत्वमाशङ्क्थ पत्यच्े-अन्यतमत्वं तच्वमित्याद्दना सक- भकत्वेनाभिमता यावन्तो धातवस्तान्‌ पन्येकं प्रातिस्विकरूपेण परिगणय्य तावत्स- मुदायघटकत्वरूप्भन्यतमत्वं तदेव तत्वं सकमेकव्वामिति चेनेतद्धव्रम्‌ एक- स्थेवेति 1 एकानपुव्यंवाच्छनस्येवेत्यथंः द्रोनादति यथा नदी वहती. त्यत्र वहधातोः स्यन्दनेऽर्थऽकमकत्वं, मारं वहतीत्यव प्रापणार्भके सकमकवषवं त्र सक्र्मकधातृसमद्‌ाये वहेः १८ स्यन्दनाथकेऽकभ तस्मिनातिमसङ्गः तता पठितुं प्रापणार्थके तस्पिनेवापरसङ्कः इत्येवमतिपत्तक्त्यपसक्तिदेषद्‌रनादिति मावः ¡ तदंतद्धिति निरुक्तं दोषजातं मनसिरुत्याऽऽह--रछजोऽक मक - तेति नन्‌ सकर्मकत्वं नाम्‌ सजनकव्पापारव्यधिकरमफटवाचकतम्‌ घ- कब्देन फर मराद्यम्‌ तथा फर्जनको षो व्थापारस्तादशन्यापारानाधेकरम- वुत्ति यत्क तद्ाचकतपित्य्थः रासे च॒ सकम॑कतै करतो सूपपाद्म्‌ तथाहि--यरनः, फरतावच्छेदृकविषयतासंनन्धेन वटादिनिष्ठः, वन्जनकव्धापा- रस्तवासनःसंयोगात्मको देवदचनिष्ट इति रुजः स्वजनकव्यापारव्यधिक्रगणफखवा- चकृत्वा{६िति निरुकसकर्मकमि नत्वं चःकमकत्वम्‌ तच्च करोतो वक्तमरक्य-

& ° जकरीव्याख्यायतः

( धात्वाख्यातःश्रनिर्णयः ) त्पृक्षे कखमाजचमर्थं इत्रि फलिन्‌ तथा करोतीत्यादौ यल्नपतीनेस्तन्मात् वाच्यमभ्युपेरय, तथा यती प्रपत »„ इतिवत्फटस्थानीयतनवाचकसा वेगे. षादुक्मकतापत्तिरुक्तरीत्या दुषरेप्नि | तथाचन हि यत्न इत्यत्र फकरष्थानी- यतेनेति शेषः इतिं धानुमागोपरक्षणं, स्वतामप्यकर्मुकत। सकर्भकता-

|) = |, ॥)

मिति छञोऽकमकनापरततिरसगतत्याह-- भयं भाव दति फटमानमिि | माच्पदेन व्यापारस्य व्यावत्तं सतपा करवीत्यादो पल्नपरपीतिः फदस्धानीषः के - वख्यतनः करोतेवाच्योऽथ इत्यङ्गीकायम्‌ तथाच यतिवदिति } यथा यत्नाथको यतिधानुरकम्॑तेन सुप्रसिदधस्तथा छने ऽप्यकर्मकत।पिः। यतिरज्- रुभयोरपि फरस्थानीययत्नत्राचित्वस्य समानत्वात्‌ ततश्च पूर्रक्तं सजनक- उ्थापारेत्यादिसकमेकलवं वक्तमुचितमिति भवः फं तस्मद्रीःता स्वाभैकलठेत्या- दिमृखोक्तमेव सकम॑कत्वं स्वकार्यम्‌ } अन्यथा सिद्धान्तमनाहत्य स्वोकसकृमक त्व स्येव स्वीकरि यतिधातोधत्नस्य। रि फलतावच्छेईकविपयत।संवन्परेन पटादविनिष्ठ त्व त्स्वजनकमनःसयोमादिव्यापारानविकरणवुनितेन सकथकल।पनिः } ततश्च सि. दान्तसमतं सकमकलं छन यत्नमात्रवविति सभरती यकम द्ग ईत्परिह र्वेषि भावः नन्‌ फरसपानाभिकरणव्यापारवावित्वमेवाकरमकवय्मप्रहरकारणं तच करात। नास्तीति कथमक्पकत्वापनि+सन अह~---उक्तरीन्येरि | सि दान्तोक्तसकमकवानृभिनयानुत्वपकमकसपमि सावि कमीमित्पर्थः अन्यथा २१ा- पारर्पमावनाया घातकाच्यप्मे फलसमानाथकरणग्यापारदावित्रपाकरकताप. तेरसंमवदुक्तिकत्व पत्या यतेरप्यक्मकन्यान्‌पनेः 1 फठतमानामि कन्‌ गम्पाप।रवा- चकत्वामावादेति मावः ! एवच छुजः फटस्थानीपतेन यत) नेट इ. त्यथः ननु स्वस्यापि धातोन्वोपारावाचकत्वे धानुमनस्याक्कतत्तमदात्छन्न इतिं पिरिष्थाक्तिरनुकितेतपाह--रुना इति रुजुदमजहृ्ठक्षणवा शक्प- रकष्यषावद्धातुस्याहृकमित्पथः अकरमकतेति } धातुमाचस्य फलमात्रवाच्‌- कत्वे व्यापारावाचकतेन सर्वेषामप्यकर्मकता स्यान्‌ मकर्मकतेति कर्गा- चकवं सकमकत्वं वेत्सर्वषामेव सकर्मकता स्यादित्य: तथा सकृ्कः कं. कविमागेोच्छेद्‌ इति घातुमाजस्प केदरफरवादित्वं युक्तं पितु उ्पापारवादि- त्वमप्यङ्गकायमिति माव जथ परकारन्वरेण छनोऽकमैकतेति-पूर११३।२-

वैयाकरणभूषणसारः &१

( घात्वाख्यातार्थनिणयः } वा स्यादिति भाः अथवा व्यापारो मावनेत्यधन व्यापारस्य वाच्यत्वं प- साध्य फृटांरस्थापि तत्साघयनेयाधिकाम्बुपगतं जानािषज दैः केवछन्ञानयत्ना- दिकरियामात्रवादितं दृषयपि--रुज इतिं अयं भावः--फ़ांशस्यावाच्पवे व्यापार एव धत्वथः स्यात्‌ , वथा स्वार्थफर्व्यधिकरणम्यापारवावित्वादिह- पसकमेकतवोच्छेदापा्तेः छरुजदौ सकर्मकत्वव्यवहारो भाक्त इति नेयायि-

प्स (करं रेक = प्ण भवरत पेषणि 0 1

यितु भमिकामारचयति--अथवत्याहि प्रसाध्येति व्यापारो भावनेति पृवाधस्य विवरणद्रारा सवेस्थाि घातोन्योपारवाचित्वावश्यकत्वं पसाष्येत्यथेः तादोति फांगस्थारि सधरधातुषराच्यत्वावश्यकत्वं प्रतिपादयन्‌ जानाविकरोती - त्यादौ सविश्वयार्भकघातौो फठांखवर्ज केनटज्ञानारिक्रियामानवाषतवं यदुक्तं नेयायिकस्तद्दषयितमाह --छञ्य इति माजपदं फर्व्यावुच्यर्थम्‌ सकर्भ- कणां पायः फखव्थापरेतदुमया्थकत्वम्‌ जानातिकरोत्यादीनां तु ज्ञायतनादि- वथरापरा्थकत्वम्‌ अकर्मकाणां सर्वेषां फखवाचकतवं, फरस्थ ततोऽननुम- वात्‌ किंत व्यापारमात्रवाचकत्वमेवेति नेयापिकेः केथिदमभ्युपगतामितयर्थः ! नन्‌- करीत्या फरावाचकेतवेऽपि फडव्यपिकृरणव्यप्ारवाचकष्वरूपं सकषकत्वं करो त्यद्रपि सभवत्येव उतत्यादिरूपफरुव्यधिकरणयतनाद्यमिनम्याषारवायित्वा- त्‌ तथा कथं छञोऽक्मकत्वमित्या श्नं समाधातुमाह-अयं भाव इति धात्वर्थं इति फखरहितो व्यापारः सकृटषातथं इत्यथः सकर्मकत्वो . च्छेदेति सर्वस्यापि धघातोय्किवित्फरव्यधिकरणन्यापारवातित्वेऽपि फस सर्व॑वैव धातर्थत्वाभावेन स्वार्थफङेत्यादिसिदान्तोकसकमकस्वोच्छेद्‌ इत्यथः समनन्परोक्तं सकर्मकत्वं तु नाऽऽथ्रयितुं शक्यं, यतिस्यन्धादृरपि धात्ववाच्यय- क्किवित्कडन्य।धैकरणव्यापारवाचकत्वेनातिव्याप्तत्वादिति भावः ननु सकमेक- त्वव्यवहारानरोषेन पच्यादेरस्तु फलांशोभपि वाच्यः, छुजदेस्तु यरनादिरूपव्या- पारमाचवावित्वमेव तत॒ सकमंकत्वन्यवहारस्तु कर्मानिचार्थवाचकत्व निबन्धनो मोणः एवं तच धाखथताबच्छेदकफर शाटिखरूपमृख्यकमेत्वविरहेऽपि वि- षृयत्वरूप खाक्षाणिकमेव कर्थ॑तवं संभवेदित्यार्ड्नमनुसंधायाऽऽह--न छष्मा - द्‌ावित्यादि य॒क्तमिस्यन्तमर्‌ ¦ भाक्तत्वेऽपीति. उाक्षाणिकवेऽपीत्यर्थः

% ज्ानिच्छाङ्त्यथकुधाताक्ेत्यथः \

&२ हाक रीव्याखू्यायतः ( घात्ाख्यातार्थीनिणयः ) कोक्तं यक्तम्‌ व्यवह(रस्य भाकतयेऽपि कमणि ठकारार्भमतव्राद्‌ हि तीरे ग- द्मपद्स्य भाक्तत्वेऽपि तेन स्नानादि कार्थं शक्यं कतम्‌ एवंचनंहि यतन इत्यत्र यत्नमात्रमित्य५ः }॥ ५॥ अव एवाऽऽह-- किं तूत्पाद्नमेवातः कमेवत्स्याद्यमादचयषरि कमकतयन्यथात्‌ भवेनदररोरिवि & 1 उत्पादनमृतातिरू्यफछसहितं यल्नादि कुजे इत्पथः फरस्य वाच्पे

युक्त्यन्तरमाह--अत दत्यादि यतः छुजो सत्नमातमर्था नेष्पमेऽत कर्मब- त्स्या्िति पदन कर्मवत्कमणा तुल्पक्तियिः [पा मूग ५-१-८७ [|

असंभवादिति मख्य संभवति तत्रैव कसपनयम्‌) नतु गाग इति न्पायाप्री. णकमेणि टकारासंमव इत्यथः एतदव दृश्ानेन सषटटपति--न हीति ङ्मपदस्य तीरे लक्षणानिवन्धनतेऽ्पि हि तेनार्थन स्नानकफानादिकार्यं निर्व॑५- यि शक्यत इत्यथः उटःत्यनृकरपन्नवायिषे करोनेनोकरोषः समवापाती- त्याह--पवं देति! यसनमान्रमिति उत्निूाफलस्यदसिः | एवेद यायिकामिमतयत्नमात्रवाचित्वे निषिध्यते, उतनिस्पफरनृकृरयतना्थकृत्वं तु स्वाभाटमवेति भादः ५॥

अत एवतिं स्ने यल्नमावाथकतयस्यानिष्टवादवेन्यथुः | नन्‌ त्स्नः क| टराधकंतममेष्य) तद्‌।ह--- तूत्पादृनापाति उतम[दृन दूम्योयतस्पनुकु- छखयलनाचथकेनाससिरूषफ नाहितं पानाद्‌ शजं, धमिमन इन्यप्रः पना. दीत्पादिकब्देन यत्नमिनःपापारस्पापि सग्रहः बीजादििनाऽङ्क्रः छतं इत्याच. नरोधात्‌ चीज्‌द्‌ाउचतने यरनस्य वाधातत्पनेऽ्पि सस्त्येव पनमिनन्थाप।र- परीतिरिति भावः 1 चाच्यत्व इति फनस्य वानुबाच्पतवविर्पकतव इत्यदः युक्तयन्तरमिति अन्या य॒कतिः मयुरम्पसकादितात्समास इति भवः } तदव युव॑त्यन्तरं सपष्टपति--अत इत्यादिना गस्मल्छने। व्यापारस्थानिकपतनमा- मर्थो न, कितृरपच्यनुकूखयतना द्रिवेत्यत श््यथः कर्मचत्स्या्ठेति दथा फस्योतसत्तिख्यस्य कमंस्थतधा कर्भवत्कर्मणति कषवद्धावाःककरप(रे कियते घटः स्वयमेकेत्याद पम।रषोऽनयुपपद्यन्‌ इत्पररमनुकृरमिति भवि; यदि व्पापा- रस्थानिकयत्नमात्रमेवाथः स्पात्तद्‌ा कमवन्‌वो स्पात्‌ | व्पापारस्थानिकपतन-

= वेयाकरणमभषणसारः ६३ ( चात्वाख्यातार्थनिर्णय, ) इति सूत्रं सक्ष्ते अयमथः--पत एतस्योत्पाद्नाथैकवाऽवः पच्यत ओदनः ४.

स्वयमेवेतिवत्कियते घटः स्वयमेवेति यगददृयोऽप्युपयन्ते अन्यथा यलस्य क- मनिष्ठत्वामावात्तन स्यात्‌ , हशिवत्‌ यथा दृश्यते वटः स्वयमेवेति न, दृश्ैनस्य

) भो, क्न

घट।वृत्तित्वात्तथा यत्नस्यापीति तथापयेगनापत्तोरेति

भानन्त == विदु ०७-०4-०१ कयन गावि)

स्य घटो ब।धात्‌ करस्योतिरूपस्य स्वीकारे त॒ पच्यते ओदनः स्वयमेबे- तिवत्‌ क्रियते घटः स्वयमेवेत्युपपद्यत इत्याशयः सने लक्ष्यत इति करम वत्पद्वटितकमवत्कमणेतिसूत विहितं रक्ष्यत इत्यर्थ; अत एव सूत्रविहिते यगा- दी्यन्वय उपपद्यते सूत्रस्येव ठक््यत्वे तस्य॒ यगाद्त्यिनेनान्वयो स्यात्‌ कितु सूनं यमादीत्यनन्वितमेवावतिष्ठतेति भावः अत्रेदं बोध्यम्‌--कायौतिद- दापकषे साक्षादेव कमवत्कमणेतिसुत्र विहिवत्वं यगादैरस्ति, रााखातिङेशपक्षे त॒ पर- म्प्रयेति तन्न स्यादेति कर्मस्थया करिपया तुल्य। क्रिया फटक्पा कल. समानाविकरणव्प्रापारख्ण वा यत सादश कतां क्मैरद्धवतीत्यर्थकस्य कमव. त्कमणेतिसूतस्यापापेः, रुजः फर्वाचकत्वामात्रात्‌, तदर्थयत्नस्य तु वटाद्ावते- तने बाधेनात्यन्तासत्वादिव्यर्थः | ननु तत्र कर्मवद्धावाभवि इष्टापत्तिरेषेति केन। कमवत्क4णेतिसूतरे करियते षटः स्वयमेवेति क्म॑दद्धावोद्‌ाहरणपरभाष्यविरोषा- पत्तेः ननु घटष् कमणि समवायस्तेबन्धेन यरनस्यासच्वेऽपि विषयतासंबन्धेन्‌ यत्नस्य घटनिष्टत्वमबाधितमेव अत एव घट जानातीत्यत्र फठतावच्छेदकवि - षृयत्‌सुंबन्धेन ज्ञानस्य घटनिष्ठत्वेन कम॑त्ववद्यत्नस्यापि विषयत।संबन्पेन घषटनि- तया तस्थ कृम॑त्वाद्‌ घटं करोतीति प्रथोग उपपद्यते चेवं घटँ यतत इत्यपि स्यादिति वाच्यम्‌ यत्तिघातूपस्थितयत्नस्य विषयतया फखत्वग्यवहाराभावेन वि- षृयतायाः फठतावच्छेदकतवानङ्खाकारात्‌ एवं छजः केदखपतनमातार्थकते- ऽपि क्रियते घटः स्वयमेवेति भाष्योक्तं कृमवद्धवेदाहरणमुपपनमेबेति चेन | दृश्यते वटः स्वथमेतेत्या दि पयोगापत्तेरित्याशथेनाऽऽह-यथा ङयते षट इति घटावृत्तित्वादिति दचनस्य = ज्ञानस्य वटमननिष्ठतामावेन कमृस्थाक्ते- यकृत्वाभावाद्यथा इश्यते घटः स्वयमेवेति कमवद्धावो मवतीत्यशथः वथा छञः केवछयत्नमाजार्थ॑कत्वे घटं करोती्यदरूपपाद्नेऽपर प्नस्पागि घटमा्रनि-

त्वाभावेन कर्मस्थक्रिय कत्वाभाषात्कियते घटः स्वयमेवेति कर्मवद्धावो स्था- हदि भावः अपं मावः-- कमदक्करमणा तुल्यक्रिः * इति हि योऽपं कम

६९ ताकरीव्याख्यायतः ( धास्वाख्यताथनिनगयः )

म॒न्वेवं छजादेरेव जनत्यदैरपि वपिषयवाच्छननावरणमङ्गाद्रिफटवा{चित्वमा वश्यकम्‌ अन्यथा सकर्मक नापत्तेः तथा ज्ञाथपे वटः स्वयपरेति छिन स्यात्‌ एवं भामो गम्यते स्वयपवेत्याद्यपीत्याशट्नं मनि छरुलाऽऽ्ह- वद्धाव उक्तःसतु कर्मस्थक्रियकणामिव भवति, तु करृस्थक्रिपकाणापमिति सिद्धान्तः यत्र कममाचवात्ि फं कमेस्यक्रिपकः पथा पचति भिनत्ती- त्यादौ हि विङ्कित्तिष्िपामवनाकं कथमपि कगे भवीति ) यत्रं नु क- तैकर्मामयवृत्ति फं मरति करतस्थक्रिथकः यथा प्यत्र वटं, गच्छति माम, इत्याद प्र्वनेयाक्षुषज्ञानर्सस फरस्य समवायवियनार्सयन्धराभ्भां तैकर्मोभयनिष्ठत्वात्‌ 1 गच्छतेः पृुररेशसेपेगरूस्प फर्स्य समव्रयरसवन्धेन कतुकमोभयनिष्ठत्वात्‌ एवे हासस्यारि वित्तव्तिविरेषस्य समव्रायप्रेषपत।तुव- न्ध(म्यामुभयनिष्ठदवं बोध्यम्‌ एवं दृशेः फ़रस्य ज्ञनर्मोभयनिष्टव्वेन करनस्थ- कियतवात्करस्थक्रियत्वामतरेनं यथा दशान्ते कर्मवद्धय्रो परमपि वथा इटा. न्तिकेऽपि यत्नस्य समवायविपयनासंवन्वाम्पामुमवनिष्सेन कस्थक्िषक्त।त्- मैस्थाक्रेयकत्वाभारेन कर्मवद्भावो नेव प्राप्नयाद्ति परमार्थः | अप्रिकमन्र पक्ष्य 1

अतिपततङ्घनपृद्धाव्य निराकत मूभिकाभार्चव्रति--पवमितिं 1 सवाधकर- उ्यधिकरणेत्य द्रव सकमकत्वव्यवह्रपयोगकनया सिद्धान्संमततवेन क्रिपने धटः स्वयमेवेत्यत्र कमबद्धवासेद्धयथ कटापिस्सातसफदहितिपतनकाविवाङक।के)र इत्यर्थः छञ्देरिति। आदिपदेन पच्याद्रेधप्रदः जानातीत्यदेरपी- ति आदिपदेन म्पा: सग्रहः ।वेषयावाच्छिजावरणमङ्गमदिफलति अवच्छेदकतासेबन्षेन विषवनिष्ठावरणमङ्कनहफञत्य्थः आवरणभङ्ग दात्य दिष्देन सेयोगादिम्रहमम्‌ | अन्यथेति उक्तनपरीत्पे आवरगमङ्गारिफ- उावाचकत्वे, इत्यथः अनापत्तेरिति सवाथकरन्यदरिकरनेत्यदः सकरम. कत्वव्यवदारप्रयाजकष्य तवाविद्यमानलारित्यथः तथाचेति अवरमम- ्गदिफव चकेत्वे सतीत्यथः किं स्यदिति क्रिभते बटः स्वथेवे- त्यत्र पथा षट उस्पचिरूपफडाभयस्तयाऽऽव्रणमङ्गलरकडाभपोऽपि मवत त्मदो ज्ञायते घटः सयमेवेति स्पादित्यर्थः तथा स्वार्थफरत्पादि-

वेयाकरणभूषणसारः दय्‌ ( धात्वाख्याताथंनिणंयः ) निवत्थ विकाय कर्मवद्धाव इष्यते नतु प्राप्ये कर्मणीति सिद्धान्तो हि व्यवस्थितः ॥७॥ ईप्सितं कमं तिविधम्‌--निर्वत्यं विकार्य प्राप्यं तत्राऽऽ्ययोः क्म- वद्धावो नान्ये पराप्यत्वं क्रियारूतविशेषानुपङम्यमानत्वमिति सुबर्थनिर्भये वक्ष्यते दयं घटः केनविद्दृ्टो मोऽ केनचिद्रव इति शक्यं कर्मदृश्चने- रूपं सकेमकतवं॑सिद्धन्तप्तमतमपि स्वीकमूमयोग्यं भवतीति गृढामिपायः गम्धते भ्राम स्वयमेवेत्यादिपयोग(पत्तिरूषो द्षोभीत्याशङ्कन्याऽऽह-- निवत्ये चेत्यादि ननु नित॑त्यविकाय॑करमणोः कर्भवद्धावो भवति प्रा. प्यकभ॑णीत्यत्र कै वीजभित्यत अ।ह--सिद्धान्तोऽजेति कम॑वत्कर्मणेति सत भाष्य इत्यथ; तत्र हि घावोरकाच इत्पयो घातोरित्यनुवतैते धातोर्वाच्यय। क्रियया तुल्यक्रिय इत्यथातकरणत्वाचवस्थायां वस्तुतः सतोऽप्यसिस्थास्योत्यापा- रस्य धानुबाच्यत्वामादारवास्सिरडनत्ति, स्थाडी प्रचतत्यिदरै करणाविकरणाम्थां तुल्थक्रिये कतरि दोपतविपसकतरतिरिच्यमानं कमणेति पदं कर्मस्थक्रिय खक्ष यतीति सिद्ध।न्ता ग्यवस्थापित इत्यथः कृन॑स्थक्रिथकत्वै प्राप्यभिनकमैण्येव सेभवतीति परप्यनिनकमस्वरूप ३२यतुमाहई -- ईप्सितमिति कर्तुरीप्सित तमं केम व्िधेत्यथेः तेनेप्सतमिननकर्मर्णे आधिक्येऽपि दोषः प्राष्यतवं

[1

चेति आधयोरक्षणे सुबथनिगंयं मन्थषृदेव वक्ष्यति कयात विजेषे- ति 1 क्रिाङ्वविश्वेण वद्विरिटत्वेनानुपलम्पमानतवमित्यथंः यद्रा अनुपरभ्य. मानः क्रियारूतविशेषो यत्रेति बहुवीहिः राजटन्वादित्वाद्विरेषणस्य परनि.

पातः वथा यद्धतुकेमाणि प्रायः क्रिंयःछववि र्पो नेदे१रम्पते तद्धातुक पप्य क्ति फखितम्‌ वक्ष्यत इति करिथारूतविरेषाणामित्यादिवाक्यपद्ौये- नेत्यर्थः कभद्थवि रो तपाद्कक्रिय।थकपवहूपं कम॑स्थक्रियकतवं कमवद्धावप्रयो. जकामेति स्पष्टायेतुं तद्न्वयं तदुव्यत्रिरेकं परतिपादयति--नरीत्थादिना | यच कमद्रोनसमसमथ कृमगतः क्रिवारूवविकेषः कथित्‌ ज्ञातु शक्यते तादृ कमं निपत्य विकाप॑ व्‌। भवति षटं करोतीत्यादौ स्वरूपङाभालसको पिशेषः सोमं सुनोवीत्यारौो तु चणीभि।दरूपो विशेष इति ज्ञेयम्‌ यत तु कर्मदर्नेन क. मगृवः क्रियार्तविरेषः कृचिद्पिं मैवावगन्तुं शक्यस्वत्पाप्ये कर्मेति भव उकं-

€&& शांकरौव्याख्यायतः

( चाल्ाख्पाताथनिणयः ) नावगन्तुम्‌ ! षरं करोदीति निवैत्यं सोम सुनोतीति विकार्यं तज्ज्ञा शक्य- मिति तत्पाप्यम्‌ तथाच वटादेश्यादौो प्राप्यकृमत्वानोकातिपसङ्गः इति भावः 1 धातनां फकखावाचकते त्यजिमम्थो; पयायतापातिः, क्रियावाचकत्वागिशे- षात्‌ फएरखस्योपरक्षणलरेऽप्येक।क्रपाया एव पृवदेशविमानोत्रदगसतपगजन्‌क-

की

केनचिददटष्टः, केनचिदगन इति कमद्रीनन ज्ञातं मवेथाऽहाक्यमिति। तङ्वमवेत्थमन्वयव्यपरकथय)गः--यत्र कमाणे क्रिमरारुतव्रिशेपा दृष्यते तत्र केम्‌- वद्धः, यत्र तु नेव दृश्यते तत्र कृ"वद्धाव इति वदाहु--घटादेहइयादा- बाति षटरित्यादिराच्देन यमन्य संहः } दृश्यादापि पाट जन्देन ममः प- रहः तथा दरवालथानरूमिगदटल्वकर्यगः, ममवात्वशृनिरूमृनप्रामास- ककृमणश्च प,प्यकप्ता (त्थः नाक्{िप्रमङ्गः | कम॑बेद्धात्रपान- रिति भाव | वनिः फदर चद्पतातकतन्यरपा युकन्यनसरमाट-प्रात्नामिति फृटाताचकत्वं वादनं केवट्व्यापारयाचक्र)ा पयवस्यानि | समागह्यफनमानि म- मधात, भिम गह्फृरमा) स्यजयावाः सुपमिव्याहःरय नियाभक्त्वा् मामं मच्टपात्यते विनागवोावपसङ्गः नापि वक्षं त्यनन्यत सग्रागवव।- विपसङ्कश्च त्यांजगम्यारतति वाद्रशार्थदयवद्धानुरन्क्षनम्‌ पर्वापना- १८, क्र्ावाचकत्वाविरषादिति | तवनिमम+ केत नक्िवावाचकता- पिरप दित्यथः | गकतविच्छद्ककम सत्ति पिनि कत दच्ठदृकृखम्यत १य।यपताप३;स्रत्वा( निः | एकस्या एत्‌ किया सवामतरिमामननकन्रा.- स्पणिमन्य(ः १५।यतपरते यावद्‌ वथा मस्ति तर्ननीत्मनयोरतिभ. पापतः ; प्राम गच्छत्यथ सजतीति परतायस्थ, वृक्षं तनजतालमर्थं गच्छति परमोमस्प चऽप्पतिरिष्यवः सनु स्पनिमम्पेरनृकतय पिनागनमोनेापन क्ष्‌ व्याप र्यक्तवमङ् (कथय वश्च पूर्त, ऽ्विगवापनिद्) शोष(ध्न आह- फलस्यापलक्षणत्वे< पति उरदक्षणतं नाम ततदनन्परेोवप्रिपएयसेन श- ्व्त्यवपयत्वम्‌ एककियाया पएवत्पादिजनदलाप् ति तथा सपम्‌ विभागवोगाम्पजिवराति यन्या 1 रजन्वतस्प समानत्यद्‌ गावसिवुत्पािि संपोग एवीपरक्षणे मिभः, तथा त्यर्जिषात्वयन्रापरे विमाग एरोग्दक्षभं नस. पोम हत्यत विनिमपकामादाडभ रप्यनवयत उपरर उपल ¶रमोपम्दे निहक।.

4 कष,

परतिदुंभरिहरवेति कठि पाः शक्िप्वरपमम्युरगनोभ्येति मादः षतो; क.

वेयाकरणभूषणस्षारः &५ ( धात्वाख्याताथनिर्गयः ) त्वादुक्तदोषताद्वस्थ्यापित्यपि वदन्ति | तस्माद दश्यक सकर्मकाणां फखवाचङत- म्‌ | अकमणां तु तनिर्विवादमेव मू सत्तायाम्‌ » {मभ्बा० ] इत्यनु रासनाच्च अन एव अथः पचिरिति माष्ग्प्रयोगः संगच्छत इति रक्‌ ॥*७॥ एवं सिध्यतु फरव्याप्रयोवांच्यत्वम्‌ स्वाख्षातवाच्यैव सा भावना घाताः प्राधान्येन पतीयमानव्धादारस्य वात्वथतायाः कतिषत्म्रयोः परत्य -

कनोो-वकमायोगकच्याननतिनक भा) जोषाकनयययते दनयाः,

॥णरगीरिर

खउाचकृत्वव्‌दमुपसहुरनाह--तस्पादिति ¦ उक्तयाक्तम्यः सकृमकषातनां पच वा चत्वमवरणमरन्यानत्यथः निविवादामेति सवार्थफठसपानाधकरणठ्पा - परवा चत्वरूपाकमकृवस्यं धातोः कटवाचित्वाम्पपगमपन्तराऽसंमवादित्यर्थः भू सत्तायामातिं भ्वादिगणे फटस्येव निर्देगाद्धवतन्यारिवः सत्तादेवोधस्य सवदुमवासदत्वाचत्वथः अत एवते | सकटधाननां फटवाचकत्वारवत्य - धः ^+गच्छत इति तण्डुलानोदनं पचतत्यिगसण्डखान्‌ विङ्कदयनोदनं नकतयत्त।त समत्ययाचण्डुडानां विकायकरममत्वमोदनम्य निषैत्यकर्मलमामपतं तन्नि. व्‌। ह्‌! थमुत्पात्तवरू।वेरूपफरख या थकत्वपरमेव " दथः पचः इति माष्यम। एकस्यव व्यपारस्याोकफछदुयजनकलात्‌ व्यापारहूथपरते तसंगतिः स्पटेवति भावः | दिगिति दिमथस्तु अकर्मकूणामपि फटपाचकत्वमावश्यकम्‌ | अन्यथा धतुषु सत्तादृफरनिर शस्य वेफत्प।पतेः। धातसमान्यशक्तिखमावातच्यदिरिव म्वादुरपि व्यापरवोधसषमवात्‌ | किं जानात्यद्ः सकर्मकत्वाय ज्ञनाद्यनकड- ग्यापारवाचत्वमङ्ककायम्‌ तथा चक्षुजौनावीत्यपि स्यात्‌ चक्षष्यपि ज्ञान।-

नकर वक्ष मनःसयागस्तचखारिति चेन स्थारी पचतीतिवदिष्टापात्तियस्वमित्यारशय इति

एव समनन्तरोक्तयुक्तेमिः फरव्थापारयोवांच्पसे साधित तिङ्पत्यथव।च्पैव भावना इते मण्डनमिन्नानुयायिमतमाश्ङ्क्य निराकर्ते भपिकामारचयति-एवं सन्यात्वत्पाद्कना ¦ बाच्यत्वामाति ! उककयक्रभेव्यापारस्य तिडङन्तज्‌न्य- याधविषयत्वे सिद्धेऽपि धातुवाच्यत्वेऽनिणेयः, पचतीत्यत्र परुतिपरत्यषपयोष्योः कण्ण पाके करोताति पदृद्येन विवरणद्रनादद्ध।वन(य{स्निङ्दाच्पत्वस्यपि वक्त राक्यत्वाद्त भावः नं घातारात पचतीत्यतः पाकान॒कृरखा भावदने- त्यव्‌ प्रधान्पन्‌ परतांयमानञ्षापारस्य परत्ययाथेस्य प्रघान्यमिदि नियमादाख्प्रात- ^ तङ्‌ ) वाच्यत्वस्नवे वक्तुमुचितत्वेने धातुवाच्यत्वं नेवं वक्तं शक्यपित्यथः | प्र

प्वपाथस्व व्रवल्पामवि नपमस्य तिड्पत्र्धख्णायास्तदुषाततकतार्‌ ववेरेदमत-

&< ताकररीव्याख्यायुतः

( धात्वाश््याताभरनिर्मयः ) याथः पयानम्‌ » दति न्याःवर्द्तात्‌ बदरागमे हि दृश्यत म्यायत्रिरुद- त्वाच्च एव स्वयुक्तारू.ादायन्याारव्य वकरणकदखवाचकत्दं नण्पकृतमा-

शकत [पि 8.)

याऽन्ववाल्लख्पादो व्यभिवारः तदागमे हीति गाना यनेते- प्यनक्‌वचनेःपातेकलस्य करणत्वन्‌ क्रिणयाप्न्वय्‌ः, कत्‌ प्रक यर्थ, परत्य- याना प्ररुत्यधःन्वितस्व(यचाधकपामी व्ययारि स्वी्मर्‌ एकस्य यामा- जञ त्वाभावात्तदभविऽपि सागविगण्यानटूप्रिनक्षितमम स्मादिति पवकनन पाप्ते--

तद्‌ागम हि तटृद्रश्यते वस्म ज्ञानं यथार्न्येषाम्‌ इस्यतरारप जेमिनिम्‌्रम्‌ परयत्तु-~सव्दरदत्‌-~-दान्दूवाच्प पथा मवयि तथाषदम्पते एकत, हि- पतः) तद्गम--ष्कनचसश्नवण द्रश्यततऽनस्तस्याद्धन्यजानै, यथाञ्न्येषां बितषमानां परदालाहित्यादीनागितति | तथा परिशिष्टस्य रन्याऽङ्घन्त्रवोधनन पृठाव्र(वित्ववर- च्छन्द्वाध्यस्यास्य विकवणस्याद्त्वपपनिरिति मरः | एवं ततर सथा एक- वचनामम्‌ एकत्वं दपः; पस्तदृयेन्वमेतं पचनीत्पदूतराख्यतन्नवणे सनि व्य।एर- वधितच्तस्य दद्थत्वमवः कुकायमन्यथाकन्प्रायविराधापसेरिति मादः

नन्वव पुवाक्तसकमकत्वाकपकतपत्रिमागोाच्छेद्‌ः, व्यापारस्य पधरालर्थतसामावा-

एव धातुपत्तव्थापाराल्यल्वातपक्कतत्वस्य उ4चन इवदृः परचात्पा री देवद्च्तादरूपे कर्वरि प्रत्ययो स्यादित्यतः सकरथकलारिकमन्पाद नमेव वङ्ति एव चाति | व्याप्ये तिक्पतधयव्‌,च्परत्रे वेत्यथ; | स्वगुक्तन्ग्रादि सं परूतधानुः, तेन यक्तं यदृख्पात तदर्था पो व्वपारम्नदृव्यविषहश्गं पत्कन्च त- दाचकत्वं सकर्मकवातुन्वपित्यथः | नन्‌ फरुनमानाधिकरणज्यापार्‌वाचकभवनी- त्यदिः पच्यादयुक्तख्यानाथर्यापारस्पविकरणकलवा चकत) ्सकर4कत्व।प्तिरिति वेन आचू्पाते स्वयुक्तेति मिरेषणद्रानतत्‌ यद्वातो सकपकतयं वक्तषरभाशं धातुः स्वपदेन अद्यः | अन भवत्यद्विः सकमकतवमापादपितृमिष्टम्‌ तथा भवत्यादियुकतारूयताथन्पापारसमानापिकरगफखवाचक्तेन ताहश।रूवराता्ं - व्याप्ररव्यधिकरणफख्वाचकेतवाभाव्रान मवत्वदिः सकभकतव पिय थः स्वयक्तसं चे स्वाञ्थव।हेते। तरवापत्वेम्‌ तैन सनः पचति, भवति पटः, इत्यन्न १९य्य॒त्तरा- ख्यातस्य भूषात्वन्यर्वाहुतयुक्ततवेऽपि मृवाद्दभ्यदाह्तोचरवपवामावान भवत्‌३- पिमसङ्गंवादवर्थ्थम्‌ स्वो्तरवपित्वमावनिरेशे तु दटो भवति पचपिर इरत पच्युचराछ्पातस्प भषातुचरवापतिन दाटशख्पताथव्य,पारन्पापिकरमफउवाच-

वेयाकरणमूषणसारः ६९ ( घात्वाख्याताथंनिर्णयः ) ख्याताथन्यापाराभ्यतवं क्तं वाच्यमित्यादि वदन्तं मीमांसकंमन्यं प- त्याह - ~ तस्मात्करोतिधातोः स्याद्व्याख्यानं तवसा तिडगपर प्करवान्छृतवान्पाकं किं छतं पकमित्थापे तस्माइमिपाषस्थहेरोः चेत्यं फठमातस्य धातव्थत्वे मामो ममनवनिति पर्त त्पत्तिः संयोयाश्रयतवात्‌ फरयतसाद्दसाणां व्यापारसचखे पाको मव - तीत्यनापत्तिः व्यापारविगमे फृलसच्वे पाके विद्यत इत्यापत्तिश्च यत्त॒ माव -

कत्वेन भूधातावतिप्रसङ्खः स्थात्‌ अन्पवहिपत्वां शनितरेरो त॒ पच्युच्तराख्यातस्य मूषात्वन्यवहितोत्तरवार्वितवाभावेन नातिप्रसङ्गः इति बोध्यम्‌ कर्तैत्वमिति | आख्याताथां यो व्पापरस्तद्ाध्रथलं कतुत्वं वक्तञयमित्यथः यथा वैव: प१ब- तीत्यादौ चेवदिः वैव मेनेण पाचयतीत्यादौ पयोज्यपयोजकयोरपि गिजथौ- ख्य(ताथ)श्रयत्वात्कर्तृतवम्‌ देवदचेन पच्यते देवश्चेन स्थोयत इत्यवण्याख्य।- ताथन्पापाराश्नषत्वादेवद्चस्य करत्वं ज्ञेयम्‌ इत्यादीति आदिशब्दात्‌ ्वयु- क्ता रूयाताथव्यापारस्तमानाधिकरणफखवाचकतमकरमकतवं , स्व युक्ताख्थातार्थन्याप्‌।- रजन्यफलाश्रयतवं कर्मतमित्यनथोः सप्रहः मीमांसकमन्यामिति आलस- माने खरचेति खश इत्यादि वद्न्तमासानं मीमांसक मन्मानं पत्याह-तस्मा- त्करोर्तिरिति हेरोः पएवेमनुकलादाह--अभिप्रायस्थेति वस्मादिति व- च्छन्दृस्य बुद्धिस्थपर।मशकत्वादिति भविः गमनवानिति प्रतीत्यापत्तिरि- ति भावार्थकस्युडन्तगमनरब्डरर्थस्य संधोगछूपफखस्य ममे साद्‌ (मः स. योगवानितिवद्‌ अमो गभनवानिति पयोगस्य साघुत्वापचेरित्यथंः संयोगाश्- यत्वादिति 1 अस्य अमस्यत्यादिः गमिवात्वथेस्तयोगपफलाश्नयतवादिष्यर्थः। फलानुत्पादेति नुत्पादे पाको भवतीति पयोगस्य कव्याप्यसेमरतत्वादाह- व्यापारनत्व इषि रक्ष्यकवक्षुष्कद्‌ रनानुसारेमाऽऽह-अनापत्तिरेति , फरुमुत्पद्यतां मा वा, व्यापारपवृदिदृकराधां पाको भवपीति प्रयोगस्य स्वौमीष्ट- त्वादिति भावः! व्यापारविगम इति व्यापाराश्च इत्यथे; इत्याप्त्ति- शरचति | व्यापारनाशे पाको विद्यत इति कस्थाप्यननुमदत्वादुकतं फटसत्व इति व्यापारव्रिगमेऽपरि फरसत्वानुरोषेन पो विधत इत्यापद्येप फरमाजस्य्‌ धात्व-

७० राकरोव्याख्यायतः

( घात्वाख्यातार्थनिर्णयः ) पत्ययस्य ष्ञ्यदेरनुकूरव्यापारव चकतवानानुपपिर, तन कच्ट्यातकेन्‌ कृ्रि छत्‌ [पा० स० 1-४-६७] इत्यते एव दद्विननल्ाभे भवे विधायक(नशासनौयथ्यपतेस्तद्रिराधापर्थ अथ व्यापाराऽ पात्य इत्यः भ्युपेषमिति वेत्ता घातन एव सङृनञ्या1रडामवभवेनाऽ्पातस्प पृथक्गाक-

, 1 +) वेके भिवे

धेत्वाद्रेमि भवः 1 उकदोषानुद्रःन--यदिति भविप्रन्ययस्याते भाद विहिनस्पड वन दधाल्थफन्टानुकूरव परवा वकन्यं स्वक्रिमत उत्पथः नान्‌

पपत्तिरिति स्थ्‌हवनाद्विवाचपठ्यपारस्य यामरमत्पान प्रापो ममनव्रानिनि पयोगप््निरित्यर्थः 1 एवं मङ्कच्यनुकूटव्यपारश्य वजपाच्यस्प कतृ नानवन्प्रेन मवत्तीतिमवनादवन्वय।न्ाष्ण्नपिरगापनी इत्यथः | {ननः च- -नेन्नति 1 ननु फठमाजस्य धावते मवविहितवन्दिः कषमान्वाचङृतस्येक युक्ता. कथं फठानुकूखुजयाप्ररवाचकतलमत अह -- क्राख्यातवादेतिं अयं भावः वथा छः कमणि चेति सूतेऽनुवत्तक ।दह्यस्थाऽस्टतयत्रि करणन्पावयाद्दावपरप्रानानर- दाहू। कतवपरत, कटोतवं व्यापाराप्रपः क) परिमापणातकतुमच्द। तरयः परत्पयसय प्ररुगोजन्ययोवीय करम्‌ त्पपरवाचकफमेन स्वरापार्‌ पपृद्यम्पुर

गमप टः कर्मभीति सरेण व्याररे रकरत्रेयानं मीासकरदकितते तथा स्यु- इवज। दीनामपि कतरि छनः इतयनेनंव सूतेण व्यापार विवानसुमकाद भत्रे इति मिवायकसू्रतेकल्प(पतेरत्य्थः। ता.रोधापनेश्वति ' भात ग्डति सूषस्थमाग्यरिरीव्रपत्तेनेत्यवथः तत्र सत्वमूत) मावो वज ई4; एष्य - कम्‌! ` कवरिर्प्‌ इत्यनेन व्यपे छतां वितन्‌ कक।रवदस्चमूनम्प।- प्रव(चकृत्यं घञ्‌ (देः स्थाद्‌ ततश्च पृदाकमाष्यतिरोत्रः सवष एवेति भवः | विरोधापतेशेति चौ हेती, यरो पेयथ्यमवस्वदिरोमपिनिरति मो नन(पामृकिप१ि- त्पुमृन्तरेम नाक किमि प्रतिपादितं स्याद्रति बोभ्पम्‌ } म.प.दरिगाक्निरन्‌- शिकारूपटकापां--तद्धाष्विरोमेति प्रतीक्ष्य पतत्वात्तदुालपयाङकरगभूष्‌- णप्तारपृ्तकं वादश एव पठ भासीङित्पिनूर्म पे, इत्यम्‌ 1 इतयभ्युपेयमिति, पवाकदूषमतमुद्‌यपरिनिहीषया वल्नारिरिको व्पापरेऽपि अपिरान्देन करं

घात्वथंः, पतन भ।ख्पाताथं इत्यङ्घीकरेयते चेरित्पथः | मङकम्यापारलटामेति। पिनिममनादिरहाचलनो ऽपि, अपेरन्दायःपार् घातुवाच्पव्वेनाऽऽभीपत इरपर्थः |

वेयाकरणमभरषणसारः ७१

( चात्बाख्यातार्थनिर्णयः ) कल्पने गोरषमिति पचतीयस्य पाकं करोतीति विवरणातसा करोातिधोतोरेव व्याख्यानं विवरणम्‌ अतस्तदपि नाऽऽख्यवाथले साध कमिति भावः मीर्माप्‌- कक्तं बाधकमुद्ध्रस्तन्मतं दुषपवि- चित्यादिनिः नास्ती तिम ्याखूपा - नै पक्ववानित्यादावनन्वयापत्तेरित्यथः अये मावः -“ प्रकृतिप्रत्ययो सहार्थं

गौरवमिति संख्यायां काडदौ चाऽऽख्यातस् शक्तिरस्तु, तु यत्नेऽपि अन्यरम्थतया पनस्तत्र शक्तिकृल्पनानेवित्याद्रौ रवमित्यर्थः धातोश्वेतनाचेतन - साधारणव्यापारवावित्वदिव छः कमगीति सुत्रेण मिग कर्ैकर्मवाचित्ं संगच्छ - ते, संगच्छते कपैरि छदित्यनेन ण्व्नृजादीनामिव वन्देरपि कर्तुवादित. परसो तद्धाधनार्थं ° भवे इति विषाथङानुशासनमपीति भावः गोरवमित्य- न्येन यन्थेन तस्मादृत्यनेन सूवितोऽभेपापस्थहृतुमुदाषः स्पष्टीरतः उक्तहेत्‌- समदावदरव करोतिः प्च्यादिवविरेव व्पाख्पार्न--किविरणं नतु पचतीत्यादि. घटक ।(तिङ्पत्ययस्येत्थाह--पचतीत्यस्येति पचतीत्यत्र मागृ, पचधातुस्व- दुत्तराश्वमत्ययश्वेति तत्र पाकं करादि प्रद्हुयेन यद्विवरणं क्रियते वत्र पक. मिति छधातुश्वेत्येतदृद्यं पचपीत्पेनद्‌ षट ॐ१च्‌धाते(रेव भिवरण, तु वद्षटकृति। परत्ययस्येतयर्थः | तथा रुषातर्थंः रतिरपि व्यापारवद्धतुवाच्थेवेतिै मावः - तदपीति पच्वीत्पस्य पाकं करोतीति दविवरणमपि तिडनं भावनाल्पव्पापाराथ- कत्वं साधयितुं नारम्‌ अपिशब्देन परूविपत्ययाथमोः पत्यथाथंस्य प्राधान्थ- मिति न्यायक्तमुचथः सोऽपि न्यो भावनायास्तिङ्थत्व सस्ाधयितुं नार, तस्य दृषयिष्यमामत्वादिवे मावः! बाधकमिति भावनाया धात्वथते पर- विप्रत्यपयोरिति न्पायिरोध इति मीगांसकोक्तं बाधकनित्यथः। तन्मतामेति प्चरत,त्यतदुवरकप१च्‌ वाताः पाकमिति विवरणं तदुचरापिप्रतवयस्प तु छषातुरिति मीमांस्तकमतापरत्यथः दुपयमि--दुषणोन्दावनेन याचष्टे-न त्वसाप्विःग- दिना अती छ्धातुरिडां व्याष्परान्‌--विवरणं मरवीत्यर्थ; तद्विवरणं तु करीदत्थैतटूवटङसि प्रत्यय इत्या्चयः। रातो स्तिदु्मववरमत्वामवि हेतुमाह- पक्ववानेत्याद1दति सिदान्ते हि पक्रानित्यव पचवात्वथा कृ्कारद्ं पिति क्रिषारूम एव कमं तु दण्डुठः परतिपरत्यपाथपोः परत्ययार्थस्येव पा- णन्धामेति नियमसंरक्षमाय तिडङनन्तस्थे पत्पयस्येव व्यापारकत्वं मीमा रद्घय क्रियते वैयाकरणेस्तु॒पविमत्यया्थपोरिवि ब्युतततिनं नियामिका कि

७९ ांकरीव्याख्यायुतः

( धात्वाख्यात्।यनेगंयः ) ब्रतस्तयोः परत्ययार्थप्राधान्यम्‌ + इत्यस्य हि बिरेष्यरवया प्ररुत्पथपकारकमोधं प्रति :तदुत्तरपरत्षयजन्योपाश्थतिरहूतुरेति कार्यकारणमादः फडितस्तथा पक्व वानित्यच पाकः कमंकारकं क्तवतुप्रत्यपाथः कारकम्‌ तयान्चासुगा्रिकृरम- रीत्पा वक््यमाणासमद्रीत्या चान्वयासंमव इति प्ररतिपन्यय। धमर हन्वयनियभस्पेवा-

[ए , ष, , , सि , [ [1

तत्सर्गवचमे तन्‌ यदिच सत्र व्युखस्यनुमारेमव चायः स्वीक्रियेत तर्हि पक्व - वानित्यतानन्वयापनि(रति दूषणं दीयपे तमिवानन्वयापनति विशद्यि-अय माव इत्यादिना महार्थं न्त इति सेबद्धाथं बोधपरतः अर्थद्षभध्ये कस्य विशेष्यत्वं कन्य पिशपगत्वमित्यक्षायाम१ह--तयोरिति परमिप त्यथार्थयोमष्ये पत्पथाथः प्रल्पधवाच्पे।ऽग्रः पथरन~ -नाभ परतपथंनः प्रकार तानिरूपिताङेगष्यतावाति यथः पूवाकव्युतानद्विद्धकावकारणमविं अन्द्तः प्रशयपति- -विलेन्यतयति प्र्त्पथनिषठमकरारत्‌कयेमरे जनीय गिञप्यरा. संचन्येन ताद शपर्त्युतरपत्पयजन्याथापस्थितिः कारणमित्यर्थः} पक्वा नित्थ् प्रखुतिप्रत्ययाथयेः परस्पराननपयपयेगकमुमयोः करकं पररतयति-पाक्रः कमंकारकामिति पाकः फरंशः | तस्य व्पप्रजन्पयलात्फलटस्यापि भ्षदे- शिबद्धवेन फखासयत्वाच कृमत्वमित्यथः कर्तुंकारकमिति | करीरि रुत, इत्यन शासनात्क्तवत्‌ परत्पयाथः कर्तृका(रकमित्यथः दाः कारकथाः परस्परा. यासुमदे प्रभाणमाहु--भरुणाधकरणदात्यास्स्पद्री्ा चति अरुमा्िकररम हि--अरुणया पिङ्गाक्ष्पा, एकहायन्या सोमं कीणातीत्पतारुगम-वाद्धिपद्‌बयऽि तृतीयोपात्षस्य करणकारकस्य पाथक्यन्‌ कयभादसापामन्वयः--आारुण्पकर- णिका पिङ्मक्षीकराभिका एकहायनीकराभेका था भावना वादशमादनासाभ्प- मूदेन क्रयेण सोमं भावभेरिति बोधः पा चाऽहण्पगुमरिशिष्टा म; क्वे मि- दः खवणाक्षिमता सेव चकृहायनवेरिषयेवममेद्वावरस्तु पाठकः प्रत्पाङातन्पा- याज्जायत इत्युक्तम्‌ } तथा क(रकण क्रिधायमदन्वया, नतु तेषां परस्ष- रमन्वय इति द्वष्टमेव प्रतिपादितम्‌ तथा करेति करितां जनदतीति भ्युनस्पा कारकरम्द्‌ः क्रिंपाजनकषरः किपाजनकमिरति सञाते जनङध्य जन्पाङ।ङ.- कषनियमेन का सा ज्रियिपि जिन्ञासोद्पात्किपापा अपि जन्याया जनकाक्ाङ्‌त- तया तयोः क्रिपाकारकयोरेव प्रस्परान्वयोरित्पल्पया कृ(रका्मां किपषामे. बान्वयनियमत्ताधिक्या सूबथनिभेये वक्ष्यमागरीसपेतपथः अन्वयाक्तमन इति।

वैयाकरणभषणसारः। ७६ ( घाल्नाख्यातार्थनिर्णंयः ) भावे क्व प्राघान्यबोवक उक्तकार्युकारणमावः च~ ¢ सेवन्धमाचमुक्ते अत्या धालवथमावयोः। तदेकांशनिवेशे तु व्यापारोऽस्या विद्यते ?› इति भटुटपादोक्तरीत्या सबन्धसामान्येन कारकाणामन्वथः शड्कन्यः, योग्प- तापिरहात्‌ अन्वथप्रये,जक्रूपव च्वस्थ तचखात्‌ करिमात्वमेव हि कारकान्वाये-

भति ननन ५८५८ ककि

युक्तरीतिदयेन्‌ कारकागां परस्षरमन्वयः कथमपि संमवतील्वधैः ¦ अत्राय वि- रोषो बाष्यश--यन्मीमांसकमते अरुणया पिङ्गाक्ष्या एकहापन्था सोमं कीणा. तीप्यादौ दिरेष्यविशेषणानां सर्वषां किथायामन्वयः, प्रसरमन्व्रस्त पा्हैको मानातिकः पेयाकरणमते त॒ विशेषणविशटविरेष्यस्येति अत एव नरो.

भ, शि कि

छमित्याद्‌। स{मथ्थःत्समास उपपद्यते नियमस्येवासंभवेनेति भवन्मते खमाचस्य घालथतवेन्‌ पक्ववानित्यारिस्थछे व्यमिच.रातमरूविपरत्यधाथयोरन्वय. नियमस्थेवासेभवेन क्व प्रत्यया्थपाघान्पवोधकः पूर्वोककार्थुकारणभावः ? वु सुतरामसमद।।ते क्वखन्देन सूचितमित्यथः ) ननु पृवक्रीत्या कारकाणां मिथोऽ- न्वयं समभवेऽपिं महपारो कदी याऽन्वषः समवेदित्यार्ड्कने-न च--संबन्धमा - मिति यजेतेत्यत्र भुत्या--समानपदरू्षपरा धात्वाद्धश्नत्या, ध।तर्थमावयोः- धात्वथमावनयीोः फठ्व्यापारयोरिपयर्थः सबन्यमात्ं-सवन्वसामान्यमुक्तं, तत्र तृती याद्िवमक्त्यमामन केरणलत्वाद्विरेषख्पगान्वयासंभवात्संबन्धस्तामान्येनान्वयः प्रतिपादितः, तरकांरनि रे श्वस्य सेबन्धसामान्रय स्‌ पएकांशः करगदादि- सवन्वापराषस्ताननवेये तद्धने, अध्या श्तेः, सपापार~-सामथ्+, दि- दय वे---नास्तीत्थथः रएर्वव्‌ यथा यागसेबन्धिभवनेनि बोः, नतु यागकर- णिका भवनेत्यधः तथा प्ररुवेऽपि पाकरवन्यी फपत्यन्वयः समवतीति कम१. त्वादिविर पर्ण वोव एव किषाक्षेति सा ज्कन्वमिपायः फडस्य कारकतेना- योग्पत्दात्तयाञन्वयःऽवपमर्पवेत्वाह-- योग्यताविरहादिति ननु अर्था च\धो साग्यते( दादृशयेग्यतायाः सचखादय)ग्धता।व्रिरहो क्तरयुकत्यत आ!हु--~ अन्वयप्रयोजक रूपवच्वस्याति कारकान्वयकरणे प्रपोजकृ-हेतुभूरं यद्रू तादङरूपवच्वस्य तथालाद्योग्पतारूपत्वाङ््यथः तादशं रू! तु कारकाणां धातूपस्थाप्प)करथयवान्वयनियमात्किमात्वं, तद्व योग्यत्वमिति भावः| वदुके ब.

9८ साक री व्याख्याय॒तः ( घात्वाख्याताधीनर्णयः )

तावच्छेदकापेति वक्ष्यते, तरेनदाविषक्नुं विवरणेन धालथक्तयतधपः कमत्वक़- तत्वे इरोयति--ङतवान्पाक्रमिति वस्तुतः ^“ परत्ययाथेः प्रधानम्‌ » इत्वस्य यः प्रधानं प्रत्ययाथं एवेति वा, यः प्रत्ययाथः स्न प्रधानमतेविं वा नाथः | अनज्‌।अ्वा छगातद्‌ा खीपरह्यपा्थत्रीलत्यद पाधानवपित्तेठ ग्या द्रनतिचश्च फ़ तत्स्गो्यम्‌ पिदप्यरतःादना कोवन्त्‌ नवथ्वुसतच्नरोधात्‌ अत एव न- मटख-क्रयाल्मकव हव्या वकत इत्यन्तम्‌ } अदवतधवाने ददन तायदच्छेद्‌कस्यामिवानम्‌ ) यदूषन्छियन्न्व तस्त्य हन्वामिनात ऊत मेग्रम्‌ | कारक।णां [चिमात्वाविच्छिनऽन्यमनियमा(िकियात्वमवं हि कःरकान्वमिनत्रच्डे- दकापिति तात्त्यम्‌ तदेनदितिं कारफाभां भिवाव्ननययनव नेकमिच्पथः विवरणेनेति पत्समानाथक्यदानतरेन तद्वकथतेनेततथः वक्ववा नितवतत परूतिप्रत्ययाथगरोः कमवकति दयति रतवानपाकमिनि कवत. कव)क्षिप्यमाम मविनापां पाकस्य फमतना-वथसमव्रास पकद्व नित्यनानन््रप ¶- त्याशयादुकतं बरतुत इमि प्रष्ययाथः प्रधानमित्यस्वति ! अत्रोहुषपापपेष- मेदेन दिवा नियमाकारः समवतीव्पाह--यः प्रध्रानमिति, यः प्रत्ययार्थं इति \ दिरिभनियभेऽपि व्मिचारमाह--अना(ऽम्वस्यादि सः परभान- पिति पथमनियमेऽनादू्वरोप्यस्य -त्वयावदामःवाद्वपिवण वनं स्यात्‌ वक्तु सीपलयावस्येव पिन्यः यः प्रल्पमाय ईनि दिव. नियमे व्यमिचारमाह-छाग्यादरिति अन सीवनम्‌ पन्पवान-जणीि धा. त्पाथस्य पङारतय. माना यमान्धनमिचारः) परुरवथत्प पवाल्यानापानि नति मावः एय दूपणप्रसलःत्वयपाथः प्रथानिस्ययं निषमः, फिन्‌ सामा न्यवचन्‌पिति तदुराज्यापार'भाऽजह्याताथलं पकर सकृभित्पाश्चनः | कष वाह्‌ १चत(वद न्वशर्दि गान्तृत्रथा इत्य भा-विक्षेप्यरत्वादिनि ति ¦! ्छुत्प्यनुर्‌ वादिति उ्पतातद-पस्ट्‌निमवविचागएताकपहः | तद्नुरोवद्राक्पा ^ वचोवक मकियरहनुरोतात्‌ ववापारदरिमे.पक;ः सास्दभोव इ- त्यथः ¦ तथा व्वृत्तनिः अथात्चोपकश्कििम्रह एव व्यापार शेष्यके शर नोधनियामिका, पत्ययाशन्वदीति मवनाया प्ाल्वथनेभमि प्रावान्पानुष्पन तिरिति मावः! पोको हि भ्यु्तरपनुत्तारी, बोवानुसारिभी प्यूषत्ति रित्यमियुकतानुमदात्‌ मीमासिकेस्तु वाक्पार्थनोपे मावनापाः पाषान्य इष्ट्वा व.

वेयाकरणमभूषणस्तारः ७५५

( धेशत्वाख्याताथनिंणंय, ) पाथिकानां प्रथमान्वविरोष्यक एव बोधः सक्षणाथमाङंकारिकाणां ₹रक्यता- वच्छेदकप्रकारक एव वोधो नेयापिकादीनाम्‌ घटः क्॑तभानयनं छकतिरि- स्यादौ विषययेणापि उ्एवनानां तैयापिकनव्यादीनां बोधो बद्ग्युतत्तिविरहि- त(नामन्येर्षां तनिराकाङ्क्षमवेति संगच्छते! अत एव पवानप्रत्थया्थवचन्‌- मथस्यान्यपमाणत्वात्‌ [ प° सू> १-२-५६ ] इत्याह मगवन्पाणिनिः

दनुसारेण तस्पा अ!र्प्रातपत्यपेरथत्वं करण्यत इति यत्तद्‌ बोधानुस्तरेण व्युतात्ति- कस्पनमिति अभमियुकतानुभवविरुदत्वदत्यन्यानुवितमित्याशरः बोधस्य व्यु

त्यनुसारित्वं परदश्यति-अत एवेति तादशार्थवोधजनकशक्तिमहव शादेव पथमान्तावेशेष्यक एव शब्दबोध नेयायिङैरङ्कगी करियते हाकयतावच्छेद्‌- कृ प्रकारक एवंतिं भेन रूपेण राक्याथबोधस्तस्येव रक्यतावच्ठेर्‌कत्वानि- यमादाखकारिकेरक्षणाां गङ्खगयां घोषः, जता उता हि शै, इत्यादौ मङ्ख - त्वखतात्वादिनेव रक्ष्पाथपतीतस्वीक(राष्टिखक्षण शेत्यपावनलादेपतीवि चमत्कारो वेपरीतपदपतिपाधं वेपरदत्यं संगच्छन इत्युच्यते नैयायिकास्तु गङ्खम्रे घोष इति वक्तव्ये गङ्खमयां घोष इत्यक्तिसामथ्पदेव रेत्यपावनताद्धिपतीतिरित्याइः | घटः कृमत्वामति ¦ केषपययपम--तषपर त्यन्‌ | व्यवन्न(ना--षरः., कष्ठ

आनयनं, इत्येवमसंबद्धगब्द्धटितवाक्ये आधाराषेयमावक्षबन्धेन घटपक्‌।रकृक - मत्ववि रोष्यकवेधजनकतायहवतामिव्यर्थः नैपायिकनव्यानामिति कर्म. धारयसमासे नेयायिकङब्द्स्य न्यायमधीते वेत्ति वेति व्युत्च्या क्रियाशब्दतवेन पढकप। चकाद्विरनिथमेन पूदनिपातिः छतः " एकपदृस्य पदान्तरन्पतिरेकपयु - कान्वयाननुभावकत्वमाकाङ्क्षा ईइत्याकाङ्क्षास्वरूपम्‌ पद्स्येति षष्टयर्थो नि

त्वम्‌ पद्‌निष्ठमित्यथः तथा षटपद्निष्ठं कर्मत्वपरव्यतिरेकपयक्तमन्वयानः नमवकत्वं सर्माक्ष्य निरुकवाक्णाच्छाग्दृमोषोऽभ्युपेयते येस्तनिदै शां नउ्पपद्म्‌

पात्तम्‌ तथा वाद्खवाक्यादपि वेषामथबोषो जायते, ताद रशव्युत्पत्तिरहितान, तु जायते तदुक्त--अन्येषां तानंराकाङ्क्षमवोति आधारापेयभावसं

सर्गेण शगन्द्वोधे निराकाङ्क्षमित्यर्थः इत्याद्युक्त सवं सेगच्छत इति भावः | अत एकोति बोधस्य व्यतच्नुसारिवदिदेत्यथैः पधानप्रत्यथार्थवचन्‌- भिति (षा. सू. १। २}! ५६) पतत्सूवस्वरसापेद्धः--पः पधानं प- ययाथः, इति पक्षः सूब्स्याथस्तवेवम्‌--अनारिष्यमित्यनुवतेते तथ।(

& सांकरीव्याख्यायुत।

( घाल््राख्याताथा्नेणयः ) पधाने परत्ययाथ इति वचसन कार्मनथस्य दथाराधस्यान्यपमातलादूञ्यृषरर- नुसारित्वारिति हि तदयः। एवं सत्थयि निवानकपिततमे ^ भवमव्रानमा- ख्यातम्‌ इति वचनम गुद्यनाभि) सयीभिह्छमप “८ तदूगमे ह? इतिं ' पधाने पत्ययाथैः, हति वचन्‌ फेकत्पमु दत {द (द-भयम्यान्येति अर्थस्प--विरप्यत्पा द्विना बोधस्य कम्यद्या ववद्य | पतरं मस्यपी- ति व्युत्पत्यनमारेय अ्माररय पिदाप्यनया वे ममि समद यनः भा वप्रधानमितिवचनमेवपि अरधाणाशुकरैदकारेण पदरतिपरयवायपोरिन्य- स्य व्यावृत्तिसस्मोत्तकलारपामान्पवचनत्वादेतस्य विरपवचनत्वेनापत्रदता-

दिदमेव धालवत्वेऽ उमापारस्य पिञप्यनया वान्दे प्मामतिनाऽ्दृरणीष- मिति भावः तवाऽऽ्ठ्यानपरृन्‌ धादुरच्पे | अद्यत सवनः प्रधानत) 5.

चङ्क ऋ, निः

थऽनिनेवि व्युलततेः | नामादपछतीनापवाहेगान्‌ तामान्यष्धालनानि 9 हति निरुक।च द्याख्यातप्रत्ययजन्यं तदृन्तनन्यं वा नाम रमति ?। जव एव सर्र नाम्‌ षततुजगाह व्वाकरणे सक्रटध्य तकम्‌ हि पूर्पीकनिरुक्त- समानाथकं वाक्यं महाभाष्यं पितम्‌ तथाच वाक्य सदा्षथा परवानीभू- ताथंकष्वं घात॒खक्षणं पर्यवस्यति पप्रान्पीक्तिननु तेन्पुरू वमेष वाव) जायत इतिं स्फोरणाय, नतु तस्य लक्षणे निरय इति मू ्ारततः पन्वा; नञ्थवेयाकरणास्तु--तवाऽऽ्यात्तपरेन तिडन्तं गृद्ध, आस्या माद््पाननेरपतर तथेवाथपरनीतेः ˆ चलवारि प्दज।1ति नापाररते चोमयानानि. इन्युप- कम।च्च भावकाटकारकमेख्याश्चन्वार्‌ा ऽया आरुपवरय तत्--भावेप्रधान- मिति भो षयः पात्ववव फटव्पापारतन्थनर काध्थः | पवनं वि. रोष्यपिति पाकवत्‌ तथा भदः परवने प्न बदवीट्िः ; आन्य) तिडन्तं फठनव्यापारान्पतर-धानक वापं जनयनिं } नापानि--पातिवदकानि 1 सत्वपधानानि-सच-दरम्यं सङ्घःतर्षान्वायं ततमघानेानि-तद्तिष्पकाणि जानानि अन्वदयोधातसङानि जनन्ति भावरः भथा पवनतनय व्पागरप. धानक) बोधः 1 पच्यते इत्यत्र फरपपानको ि्किरपादिहरार्था बाभ्यव इत्पा- दिकमाहुः } एवं पाने प्रत्पपाथं इतस्यानाद्रणीयतं प्रतिपाद्य यः पत्पपार्थः पधानपित्षथं मूखस्य, तदागमे हीति न्यायस्याप्यनाद्रभी पसं दकीितमाह- तदागमे हीत्यादि अतिव्याप्तामिति अतिन्पापश्वातिव्पापं मति पृनपूस-

वैयाकरणभूषणसारः ७७

( घात्नाख्याताथनिर्णयः ) न्यायो विवरणं चाविष्याप्रमित्याह--किं रतं पक्वमिति छज। विवरण परतीतिश्च पक्वमित्यत्रापीति ततापि भावना वाच्पा स्पाद्विवि भावरः नन्वस्तु तिड इव छतामपि भावना बाच्येत्यत आह--अषीति तथा चोमयसाधार- ण्येन तत्मतीतेरुमयस्ताधपरणो धातुरेव वाचक ईति भावः ) भवद्रीत्या पत्ययाथ-

कयों नपुंस्‌ मनपुं तेन ईति नपसंकैकरेषः, एकवचने अतिञ्वाप्तम- विपरसक्तं व्याभिचरितापेति यावत्‌ व्यभिचरितत्वमेव स्प्ट्यति-रजेति अत्र फं छतम्‌ इति पर्न, प्स्वापि्युचतरम्‌ एवं प्रश्च(ततररूं विवरणम्‌ तत किं छतमिति पर्न किविषयकङ्नो व्पापारः छप इत्यथप्रतीत्या व्यपारविषयस्य जिनज्ञास्यत्वमवगम्यते एक्वमित्यत्र कमणि कपत्ययः साभान्ये नपष्तकत्व तथा परक्डमित्यतो जिज्ञास्यविषथानवगमेनास्योत्तरत्वासगत्या व्यपारबोधकतवे स्वी- र्ते तस्य प्रत्ययार्थत्वाभावाव्धमिचार इत्यथः पक्वमित्यपीत्यपिना पक्ववानि- त्यस्य समुच्चयः ! ततापि भावनाया अक्षिपादिना प्रतीयमानलतेऽपि प्रत्ययाथ- त्वाभावेन व्यभि वारसंमवान्‌ पक्वमिस्यत्रापीति यथा पचतीत्यत्र पचूवा- तोः पाकमित्यनेन तिपरत्ययध्य करोदीतिमावनाथकषषातुना विवरणाडख्या- तस्य भावनापरपर्यायञ्यापारवावित्वस्वीकारात्छजा विवरणे प्रवान्येन व्यापारन- तीतिश्च मन्यते मीमांसकैस्तद्वत्पक्वमित्यनापि कपत्ययस्य भावन्‌थकरञा विवरणं मावनाप्रतीतिश्वास्तीति पक्ववान्‌ पक्वमित्यवापि भावना प्रस्ययवाच्या स्यादिति तदागमे हीति न्यायस्य रुजा विवरणस्य चातिव्या्िरिति भावः ननु यथ छ्ज।( विवरणात्तशागमे हीति न्यायाच्च तिडगं भावना वाव्ये्यङ््गारूवं चथा _ त्च्थयान.मपि सा वाच्येति स्वीकरितां, वथा नातिष्यापिरिवि चेदाह--अ. तिति अपिनाऽथीन्तरं समुचीयते तदेवाथोन्वरं परकटयति--तथा चेति अयं भावः--तिडन्ते पचतीत्यादौ, छदन्ते पक्ता प्क्ववानित्यादो चोभयत्रापि भादनापतीतिरस्तीपि तचावनिर्विवादम्‌माम्पामपि वादिपरतिवादिभ्ां स्वीरुतम्‌ त्र किं सा भावना धातुना पतिपाद्यतेऽथता प्रत्ययेनेति जिन्ञाप्तायां पर्थयेनेवि. चेर्पत्ययानामनेकत्वेनानेकेषु शक्तिकर्पनापच्या गौरवं भवति तस्माद्धातुना प~ तिपाद्यत इति मन्तव्यम्‌ धातुस्तृमयत्रापि पचिरेक पएवेत्येकस्पिञ्छक्तिकल्पनयाऽ- तिलाघवं भववीत्यागयेनाऽऽह--उभयसरा धारण्येत्यादि , तिडन्तरद्न्तोम- यान॒गनतेन मावनापरवीतेः सत्वरादित्यथः धातुरेवेति उभयचर घटकतयाऽ-

राकरीव्याख्यायतः ( घात्वाख्याताथनिर्मयः ) त्वात्पाघान्पापत्तिश्वेति दृष्टव्यम्‌ ( व्यापारस्य धात्थले ) साधकान्तरमाह- किं कार्ये पचनीयं चेत्यादि दषं हि छस्स्वपरि | किंच क्रियावाचकतां विना धातुत्वमेवन ॥२॥ कायंमित्यच्र कषटलोण्ये „2 [पा सु? 1-१२४ | इति कमणि ण्यत्‌ पचनीयामित्यादौ चानीयर आदिना न्योति्टोमय।गीत्पादरौ जिनिः करण उपपदे कतरि एतेच क्ियायोगमन्तरेणासन्नसनद्राच्यतां वोप्रमन्िि | विना किया कारकत्वासंभवेन तद्वाचकप्रत्पयस्याप्यसंभकात्‌ | नच गम्प्रमानाक्र-

नुभविष्टो धातुरेवेकेत्वेन छाघवाद्धावनावाचक्‌ इतथं कलयन समछ्वसापिति दृष - णान्तरमन्याह-प्राधान्यापात्तिश्वोति तिनं भावनावावकत्वे भावने ऽभक्षे- पात्कमकरयनदीतिराभसमपेम्‌ प्रत्पयार्थताद्दावनायाः धायान्यं पयोष्पते मीम. सकैस्वदवछतामपि भावनात्राचकत्वे मादनाया एव पापान्यपि; तथाच प. क्वस्तण्डुटः पक्ता भेव इत्याद) सामानाधिकरण्पानापतिरुकतातेच्पातिषारहार. रभवश्च स्यादेति भावः <

धातोरेव भावनावाचकत्वमित्यतर साधकानरं पदृरेयनाइ---कि कामिः ति अत्र किशब्यो पश्नाधकः, फिनु पुैनोपकान्तत्वानदृनुर पानमत्रेण छ. न्देःगताक्षररख्यापुरणाथ प्रयुक्तः अत्‌ एव्‌ प्रित्धम्यव व्याख्पानि--का- यमित्यच् ते कहटेण्यद्रिति साखेण कर्मणि णयद्विदित इति अवः भनी यिति पएचनीयमित्याद्रौ " तव्यत्तव्यानीयरः 2 इति कर्मण्यनीयदि्रीयपते | णिनिरति मूते, ई््पभिष्त्य “करणे षमः, इति सत्रेण यजेम करि णिनिविहित शत्यथः एते -कर्पायर्थका ण्यद्‌।दयः | कियायगमन्तरणाम- न्त इतिं क्रियान्वयिनभिव कारकत्वेन धाताम्पापारख्पक्रियाकाविलतामि कि- यान्वयासंमवेन कारकत्वासमवः, तद्सम्वे कारके इत्यवित्य दिहिनानां कमदििसज्ञानामप्यसमवाकरमायथऽ्न्तोऽसेभाविवा शयथ. ष्यतीति, तथा कम्‌ ण्यद्‌दरीनां विधानान्पथातस्तमव एव मादनाया धानुबाष्यतं पीनत्वान्यथासमवो रातरिभोजनमिव बोधयति-सूचयतीत्यर्थंः एतदनुतषायैवा- ऽऽह-विना क्छियाभित्यादे कारकत्वासमवेनोति क्रियान्वपित्वस्येव कारकत्वाक्ियामन्तरेण क{रकतासिमव इत्यथः नन्‌ नेदं कमौयथकण्यक्ादि-

वेयाकरणभूषणसारः ७९, ( घात्वाख्याता्थंनिणयः )} यामादाय कारकयोग इति माटृररीतियक्ता आख्प्रपिऽपि वथाल्वापत्तो ततापि

भियेव ननेसोोो्िसययनििनममनाणमाणााारमािेमणमणागोभााभिााणेााणम नभनातानणोनमिे करगजनकगकण्यण्यण्ककवेकेने

विधाने धाताग्यापारषूमकरेयावाचकष्वे मानं ण्यदादीनां कमौ्यथकलस्य प्रकारा- न्तरेणाप्युपपत्तिसंमवादन्यथानुपपनस्येव मनत्वाक्ष्या शङ्क्य समाधते-न चेति।

भादट्टरातारति अय भावचक। द्षद्चः, परक्वस्तण्डुर इत्याद्‌। सामा नाधिकरण्यानुभवानुरोधात्छवां कतुकमचथकत्वमुक्तवा धातोः फृमाचवाचकतवेन किथावाचकामावच्छदृन्तस्थदठे किधापतीविन स्यान्‌, तत्मतीत्यमावे कारक- त्वादि चन स्थादिति छतां कत्रुकमाद्यथेकत्वमनुपपनमित्यान्ञङ्कम्य क्रियां विना कारकत्वासमवात्तत्र कतंकमहिक।रकेरेव स्वस्वरूप ।माय क्रिधाऽऽक्षिप्पते, आ- क्षिप्रं तामादाय तत्सेवन्धादेष क।रकत्वं कारक्‌(थक; पत्ययश्वोपपद्यत इत्येवं भाद्टरीतिनं युक्तेत्यथः निरुकमाट्‌टरीतेरन्यतव्र क्रपरीतिविरुददत्वाद्युकततवं तिपादयनाह-भाख्यातेऽपीति तिडन्तस्थटे व्यापाररू्पभावना घातुवा- च्या तथा सति तस्थाः प्राधान्येन प्रतीतिं स्यान शिति तिङ्सज्ञकाख्यात- वाच्यव सा दाक्याथनोषे सवतः प्राधान्येन तस्याः प्रतीयमानत्वात्‌ प्ररूति- प्रत्ययाथयोः परत्ययाथप्राधान्पस्य पाठक ओपमव इत्यादो क्ट्प्रत्वात्‌ तदागमे हीति न्यायेन वस्या आख्यातप्रत्ययवाच्यत्वनिश्वयाच तदुक्तम्‌- प्रत्ययार्थं सह ब्रूतः प्ररूतिपत्ययो सदा प्राधान्याद्धावन। तेन॒ परत्पयार्थोऽवधारयैते ' हति दव कतैकर्मपतातिने स्यात्तद्वाचकाभादादिति वाच्यम्‌ भावना- व्यापारः व्यपारश्च नियं साभय एव ¦ निराश्रयस्य व्यापारस्यासमवात्‌ तथा यद्याश्नरय एव स्थाच्ेद्धावनाऽस्तितामेव प्रततिपधव ईति भावनाऽऽतस्व- स्वरूगखाभाय कर्चारमाक्षिपत्या्षेपदेव कतकमणोः परतिपत्तिसंमवे किमिपि वदा. चकर्वमाख्यातस्य कत्पनीयपित्पेवंरीत्या मीमांसकैः प्राधान्याद्धावनाया आख्या- तवाच्यत्वं सिद्धान्तितम्‌ एवै सति यदि उपयुक्ता भादट्टरीतिराश्रीयेत तदा-आ- ख्य तिऽपि--तिङ्संज्काख्पतेऽपीन्यर्थः तथात्वापत्ताकिति रु्तेज्ञकपरत्य- यवत्तिङ्संज्ञकाख्यातपरत्थयानामापि कतंकर्मवावित्वं स्वीरुत्य ताम्यां कतृकर्मम्पां स्वरवरूपखाभायाऽऽक्षिपां क्रियामादाय विडं कततुंक्मवाचित्वोपपत्तो सत्यामित्य- थः} तज्ापीति तिङ्संज्ञकाख्यतिऽपि, मावनायाः-व्याषारस्य, बाच्पत्वं- तिङ्वाष्यतं नेव सिध्येद्ित्यथः। तथा चान्यत्र करपस्वसिद्धान्तविरुदधत्वानि- रुका भाटूटरीतिः कार्यमित्यादौ नाऽऽ्भयितुं युज्यत इति भावः लिङ्गन्स-

< रांकरीव्याख्यायुतः ( घात्वारपताश्नणयः )

भावनाया दाच्यतवासिद्चपत्तेः अथ चिङ्गसंख्यान्वयानुरोधात्कनुवाच्यत्वमा- वरयकिति वेनाऽऽ््षेपद्धावनाप्रत्ययोऽपि स्यादति मर ताह सख्वान्वध।पपनेरा- ख्यातेऽपि करता वाच्यः स्यान्‌ पक्ववानित्यारिकारकारकान्वथानुरम्राद्धावनाया अपि वाच्यलस्याऽप्वश्यकत्राचते मावः | भना ठेतन्दरसपुच्वषः नथा- हि-नसैपिनो नखमिनः, हरिमा बानो हरिवान इत्याद कृकरे छत बहुलम्‌ » [ १० स= २-१-३२ | दयि समाता नस्पतं पूरुष रचि]

नत नन ककज्देगेरकि 0.00 ति 1,

ख्यान्वयेति पक्ववान्‌ पक्वी, पक्वसण्डुट इत्यादो मिक्टित्यनकृरन्पा. पारवद्भिनः परस्तेक्लपिशिष्टतरेते इसयारिरीत्या गब्दूवोप्राद्वानम्ता

कृत्वादिसख्यान्ययाय छतसि फतकमादिवास्यपत्वमवरयमानमपमीयमिदलययः तेन कूत्‌कृम({द्निा, स्वस्करूपनिरूपकत्वेन व्यापार स्माऽशक्षपानत्वतातिः स्पदिर्ति मन्मते चेद्‌।ख्पातेऽपि एकलादिकिन्टो स्यापारशरष इति कवार ए्यान्वपराय कतकर्मुणी वाच्ये स्याताम्‌, पक्ववानित्पाद्‌ भूगकासिक इवदतक- पको व्यापार इतिं चोधानुरोमेन व्यतिरे पिञपृणतया कर्प क्रान्कष्य चा- न्वेय॒दूानाथ मादनाया अपि वाच्पत्वमवर्यमङ्गीःह्रमायं स्यादित्यथ; रुत. त्यिपिना धतोर्मपारवाचदतादद्यकत्वे समुदितं दत्वन्तर्‌ प्दृञयति-त्था हीत्यादिना | नखभिजन इति 1 व्यापारयन्यदव्ानवनं निवासैः कृभणि क्तप्रत्ययः | नसेरिति करणे तृतीया तथा नखकरम फा पारजन्प्‌- विद्ारमाभयो दिरिण्यकारिपूिति बधः | तते करति कतां गनवदीत्ि स्यू. त्पत्या क्रिपाजनकस्य कारकलर परतीवेः क्रिषायाश्च जन्यन्वप्दातर्जन्पक्रिपाया ज. नृककरमकारकर्ताकाङ्क्षत्व।जनककरण "र्स्य जन्पकिपामाकाङ्क्षछ।च प्र- स्परमन्वयेन सामथ्पंद्ैयाकरणमपे नखमिन इति समाने भवति एवं हरितान्‌ इत्यत्रापि समासि उपपयः भामसिकमवे तु पिहामव मावनार््व्पापारष।चक्‌- त्वाद्‌ विङ्भतिन व्यापरपक्रिभाया अमावादृह्मापिकरमन्यापने क।(कागां क्िययेवान्वयातपरस्परं तद्नन्वयेनासामथ"नछमिनप्‌(: कर्ण कमुक।रकपाः स. मासो स्पाद्िस्पर्थः समात्तामावें सहेतुकं द्टानं प्रद्दयनाह-पृ.षो राक्ष इत्यादि राजसंयन्धी पूरुषः, देवदततसंबन्धिनी मर्वित्पेवमन्वये विवक्षिते रक्ते भार्ण इत्वनेन यथा समासो भवति सयोः पररपरमनन्वयेनासामथ्पौतदमति. भन इत्यादो समासो स्याद्विति मावः सापथ्पमुपपादयितं छड्भने-न शा.

वेयाकरणभषणसारः ८4

( घाल्वाख्याताथीनिणयः ) भाया देवदत्तस्ये यादिवद्सामथ्प)त्‌ वाध्याहत।क्रिथादू(रा सामथ्यं वाच्यम्‌ , दध्योद्नो गृडधाना इत्या ह्िवत्‌ अन्यथाञ्च(पि अनेन व्यञ्जनम्‌ [ पा० स्‌ २-१-३४ | « भक्ष्येण मिश्रीकरणम्‌ + [पा० सू० २-२-६५)

हिन क,

इति समानो स्यादिति वाच्यम्‌ ततर रिष्यानर्थक्यादगत्या वथास्वीकारेऽपि

ध्याहतेति येन विना यद्नुषपनने तत्तेनाऽऽक्षिप्परते इति न्यायेन नखैरित्यस्य करणक।रकलेन कारकत्वस्य क्रियाजनकर्वरूपतेन जनकत्वस्य जन्यत्व- मन्तर।ऽनुपपनत्वासेन करणकारकेण स्वस्वरूप निरूपकतयाऽऽक्षिप्यमाणां करोति- फियां गृहीत्वेत्यथः साम्यमिति अन्वययोग्यत्वरूपपित्यथंः तथाच नखकरणकव्यापारजन्यभेदा धयः = नदः छत्वा भिन इवि राब्द्बोधजनना. द्ध्याहतक्रियामादाय सामथ्येमुपपादनीयमित्यथः एवमध्याहनक्रियमिद्‌य सा- पथ्यपिषराइने दृष्टान्तं प्रदचेयन्ह--दृष्योद्न °इत्थादिविदिति दध्ना जओ- दनः, दध्योदनः अनन व्थञ्जनाभिति तृतीयातत्पुरुषः रस्कारकद्रपवचके तती यान्तमन्नेन समस्यत इति हि तस्सूत्रस्थार्थः अन्न द्ध्नेति करणतुतीयान्तस्य

विशेषणतया ओदनेऽन्वयस्य बाधाद्विभक्ल्थथंकारकस्य क्रियोपसजंनत्वेन प्रतीति- निथमाद्विभक्त्यथकारकेण विना क्रियामनुपपद्यमानेनाऽऽक्षिप्यमागमोपसेकाकषादारा सामथ्य॑मङ्गोरुत्य समास उपपादिवः एवं गृडधाना इत्यत्र मिन्र्णाक्राद्वारा सामथ्पमपपाद्य मक्ष्येण मिश्रीकरणम्‌ इत्यनेन समासो बोध्यः। दध्नेपस्ि- तः, दधिकरणक्‌)पस्ेकाक्रिपाजन्यफङाश्नय भद्नः, गृहेन भिन्ना धानाः) इति कमेण समासाः ज्ञेयः एवं चात्रानुपप्याऽश्कषेप एवाध्याहारदाथः यदि चाचा ध्यादत.कथाद्रारा सामथ्योपपादूनं नाङ्गीक्रियत वेदसामथ्यात्समासोन स्पा. दिति स्पष्टमेव एपद्नखभिन दृत्यादावपि अध्याहरकरियाद्रारा सागथ्योपपाद्‌- नमावश्यकमिति भावः 1 अनया रत्या नखभिन इत्यादौ वदृष्पाहनाक्रयाहारा सामथ्योपपादनं तन युक्तिसहमिति निराचे- तत्र विध्यानथक्यादरया- दिना अवै मावः-अनेन उथञ्चनमित्यःदरनुरासनस्य पद्विपित्वात्समथः पद्‌विधिरितिपिमाषोपस्थित्याऽध्याद्वक्रियान्तभामन्तरा केवरं स्वरूपम साम. ध्वैरहितपदानां दध्यादीनां निरुकसूभेण स्तमास्‌विधानानुपपत्तेरम्या दृध्योद्ना- दावण्याहतकरयाद्वारा सामधथ्यौपपाद्नेन समासाङ्गोकारेऽपि हरिणा छते इरित. १९

< राकरीव्याख्याय॒तः

( घाल्दाख्पाताशरनिर्णमः ) हरिकतपित्य दौ साक्षाद्धत्वथन्वयेनापपद्रमानस्य कतुकरणे इत्यस्या ऽभक्षपेण १२- मपरासेवन्ये प्रकत्ययोगात्‌ देकत्यां क्रियायःमन्वयित्वमेव स्ताभथ्यंमिति श- ड्म्यम्‌ असूर्वश्या इत्य द्ररसमथसमातत(नापतेः। इष्टापत्ता क: स्रा मृत्तिक

दि 99 8 2 ॥, सि ^

द्यते ; तथा प्रत्यासत्या छत्पत्ययप्ररुतिमूधानुपस्थाप्यक्रप्रानिरपितक4कृर्‌- णवाचक्तुतीयान्तं दन्तेन समस्यत इति कतंकरभे रतेत्पसपाधात्कियामनन्या- तमेव साक्षद्धात्वथौन्मेन सखस्य चरितायतेन कमुत्वाद्रन्पथानुपपस्पाऽभक्ष- प्यमाणस्वकेतृंकादिक्रिमजन्यत्वपरम्परासंवन्धमादाय हरितात इत्यादी वतवते. रयोगात्‌, मख्पामाव एव गणग्रहृणं युज्यते नान्ययेत्यथादितिं भावः नचामिने हत्या भामां सकरीत्य। सामध्पपषादनगाश्ङ्कते--न चेकस्यामिति एक- स्थमिव क्रियायां कमादिभावेन यदर्थपोरन्वयस्तथोः प्द्योस्तदृककरियान्वपिल- मेव स्ामथपमिति भी्ांतकेरङ्गरतम्‌ | अन्‌ एव्‌ नीनोतमनमितपादो समाप्तः सि. ध्यति एकृकरियान्वरपितर्पसामथ्पौन्‌ाश्रव्रभे तु नीरोतलपित्पादरौ समध्पमि. वाःतमासो नस्यात्‌ | तथा दि--नीरशन्दोऽन्वयम्य(तरेक)म्पां नीदगृणपरः | उत्पडरब्दृस्तूर्पटतवमिरिष्टदव्यपरः अथवा सोऽप पविकृरणन्पावनोषर- त्वज।पि१२।ऽस्नु | उभव्थाथि नीरखोटःख शब्दयोः स्‌! भ।नाविशरण्यन रर मन्वयस्य बापेनासमथ्य्रत्सनासा प्रामाति उत्तलनभिति इनस्य कर्तिना. विविक्रपायामन्वयः, वाटमोपठनिष्ठच नीरत्तमिन्याश्पदाय नीन्ग्या त. धाऽस्तिक्रपावमन्ववः अथरोपदपृद्िरिपास्ताति सना विधीयत, तादटततना- मद्ध्य पद्ाभफवेन नीटनुगो विधीवत इत्येकस्पामरितिकिवापां कारकभविनद श्यदयियभविन वास्न्दयानीलोपटरन्दयरिक(कयान्वयित्वारकस्‌ा मध्यमस्‌. मासा निनो इत्यादे वदृद्धये मीमांसकेभ्यो नमो तथा पक्नेभ्पि मो. कतपरम्मरारंबन्पेन तय)रन्वपः, नु एककरियःनवपिर गयत सापथ्यं चष्ड न. सैरपस्य करणत्वेन कर निकिवादापन्वभाद्धिन इयस्व तस्यामेव कर्पते. (स्वनिष्ठविद्‌।रमजनकत्ये)नान्ववा रहमि समातानुरपनेरितकाशवः गङ्कितुरिति भादः \ तदेतदृदुषपति- -भसूर्यषडया इत्यादिना| भस्‌4रखारगोरईदिष- रोः, शतवस्पायमरथः--असूप ठखटे कगण्युपपदे टगर खदु स्यादिति वथा दापूदश्मे उपदे देः कथि रिक्दाप्तसी कक्यद्ेगे, अरदिष-

(१ वेयाकरणभूषणसारः ८३

( घात्वाख्याता्थनिर्णयः ) येत्य रुतः सवमु त्तिक इत्यापतेः। चात समासविध(यकामावः। “सह सुपा? [पा० सू० २-१ इत्यारम्भात्‌ अन्थथ।ऽप्मर्थत्तमासोऽपि विपायका-

दृजन्तस्यातिं पू्पद्स्य मृमागमे अस॒यपरयेत्यस्य सिद्धिः सथकर्भकद्‌सनाभाववन्य इते षध अमपयतिं अपतपपश्या राजदारा इन्यत दर्यनक्रिमाया एवा. भावन्रधन सुषरन्दा नजथल्यान्वधाररहादृसमथममाप्रतेनामिपतो माष्वका- राद्रत्पथः अनापत्तारति तव मते तद्समयसमात मत सथन पश्यन्तीत्य्थे नजपसनज्पपिपेधस्य दरीनकरिपाथामन्वयारतृस्यापि वस्पमिव कम॑तयाऽन्वयदृककियानपिलरूपसामथ्सचखा्रव्यर्थः इत्थादेरित्यादिना अ. भाद्भाजीत्यादिग्राह्यः श्रद्धे म॒ङ्क्ते इत्यर्थन तस्याण्यस्तमथत्तपासत्वात्‌ ननु दशेनक्रियावामिवोभयोरन्वयाद्‌ भवतवसूपशयेत्यदैः समर्थंप्तमास्वं का हानि रिति चेदाह--इश्टापत्तावित्ति छतः सर्वो ृ्तिषया इतथ छतः समु तिकः इति स्व॑मृत्तिकथोः समासापत्तिः मृत्तिकायाः करणस्वेन, सर्वरब्डर- थस्य कर्मत्वेन रुधातर्थऽन्वयनेक किथान्वपेत्वरूपसामथ्सच्च। दित्यर्थः - स्मन्मते तु मृत्तिकायाः करणकारकत्वेन कारकस्य क्रिययवान्वथानिपमात्तवेश - ब्दस्य किारडत्वामविनान्वयायोग्यतया।ऽस'मथ्ननिव समासो मवत्ीति भावः सामथ्यांभावदेव स्वश्वर्मणा छत इत्यथ ° सर्वचर्मणः; इति निपावनात्समास इत्युक्तं सर्वचमंणः रुतः खखञ।विति सत्रे नन्वेकक्रिथान्वपित्वेन सवैमृत्तिक - योः सामथ्यसतच्वेऽपि कर्तकरणे छतेत्यनेन करणतु्तीयान्तस्य छदन्तेन समाप. विधानेन सर्वशब्दस्य रदन्तत्वाभावात्समासविधायकापाप्त्या समासो स्थादि- त्याशङ्कपाऽऽह- चात्ति सर्वमृत्तिक इत्यत्र समासविधायकाभावो नेव मन्तव्यः सवराब्दस्य छृद्नात्वामावेन कतुकृरणे छतेत्थस्थापाप्तावपि सह सषा इत्यरथव विधायकस्य सच्वादित्य्थंः नन सह सुपेत्यस्य समारविधा-

कनः कलभ) कष,

यकत्वामवि का हानिरिति चेत्तताऽऽह--अन्यथेति स्यादिति तथा चा- समथस्तमास्त इत्युक्तिमीष्यरूद्‌।दनं संगच्छेतेति भावः ननु सिद्धान्ते सह सुभत्प. गतिकमतित्वात्समथपरिभाषादिषय त्वाच्च नाच्ाऽऽभ्रीयते अन्यथ द्वितीया भि. वेत्यादिसतरस्वचत्समासविधानं व्यर्थं स्यात्‌ 1! सह सुपेत्थव समथपरिभाषानपरस्थि- विश्च कृरपनीया स्यात्‌ असमर्थसमास इत्युक्तिस्तु निपाचनात्समास इत्येवंपरतया निबद्धा तथा विषायकामावद्नाभिषानाद्रा सर्वमृचिक इति समसो स्थ

< साकरीव्याश्यायतः

( ध्ा्वारव्यातशरानिमयः ) भावान स्यादि | फिच सावनःपालिङ्यतये मातया पटमितबद्धवाते पषट- मित्यपि स्यान्‌ घातवथरफलःश्वतसकमलरनचात | १155सना न्याम राभयत्वेन कन्वात्मजञेथः कमनतातः वाध्रान दवीय वात्थम्‌ अःग्ञ्ा- ताथय्यापराश्नवत्वन्य कनन्दे पाचभनि दवदत टिणाःभरता यत विष्णुमिजस्या.

दित्याश्यवानाह-- द्धि चति भावयति घटमिति] भावनाथाहिनद्वाच्यत्वे फृखमत्रे घातारर्थः | तथा मृवातोसुत्न्तरथः गिज व्पाणारः तस्य वानकृरत संसर्गणोसत्तावन्वयः उत्पच्यनकलो व्यापार शृव्यथः तथाच मभा वयति घटमित्यब्र णिजधन्यापरजन्योत्स्याभयतवादृषरटरथ कम॑सज्ञाां कमभि दितीया यथा भवति तथा मवति घटः इत्यापि भुधारेोमलनिरमः ङ्त्व व्यापारोऽथः अनुकृखनासंसम गान्वये उत्पच्यनक्‌तो उपागा इत्यथः समनः तथा तिङथैव्यापारजन्योत्पत्पाश्नपरत्वाटृवटरय क्थनज्ञायां दिनीधातवतननौ भवति घटः इत्यस्य स्थान भवति घटामि स्यान्‌ षात्वयफलतिं | उभचमप घ. रस्य भृधात्वर्था्तिखूपफलाभरगववेन क्मसन्ञायाः स्ाद्रित्पथः शवं भाव - नापाः प्रत्ययायतावाद्विमनोपि वयाकरण दूवणमृद्धम भदुक्मे-न चाऽ

रख्यातेति अपं मावः--निजन पयेजुङृष्यापारा भिजथः, एव निन न्तात्तरतिङ्पत्थयनानृद्यतं त्‌ पप।ज्यञ्पापार्‌ उच्यते 1 भणिजन्य नु ङ्पतप्‌- येन प्रयाज्यञ्यापार अष््प्रायतरे ए) टष्टान्तदाटनितिकयदिपम्यम | तथा घ्रं भावयतीत्यत्र रस्य कतृ्दामदे सति निजधत्फापारनिहपितं कमर निरपवादपिति द्वितया मदति घटो मदनीत्पत्र वार्परातावर्फपारलपतप्‌। कतैसेज्ञया बाधिन्दान वरस्य कर्णुसपित्यथं इनि वेषाकरगनपदृनदू टूवपनि-- आखूयातार्थन्यापारेति अण्यन्त( उद )तानृसमनिन्वाहनान्याताथम०प्‌।१।- राश्नयस्य कनत्व इत्यथः पाचयति देषदुन्‌ इतिं पवनिं शिप्णुपिब {१ त्पण्यन्तावस्था ¦ प॑चयति देवदेनो रिष्णतितिमति एकन्वव्स्था तन णषृन्न्‌।व्‌- स्थापामाख्यानायऽयापाराशभवत्वेन दिष्णाभित्रस्य कर्मे पे प्वन्तस्थनं गिञुगा- च्यप्रपोजकन्पाररन्येवाऽऽछयातप यपेनामिषानात्ताह शार्यातस्य दरान्नपरषेन

पयोजकदेवदत्तस्थेव कतुन्े स्यान तु प्रयोज्यस्य विष्णुमिशस्य ण्यनतवातुतमानि. व्याहताखूवातायव्यापाराश्नयत्वाभाबात्‌ | वथा विष्णःित्रस्य कनृसङ्गाया अ- भवेन कतुकरणपेस्तृतीयेति वकीय! स्यादित्पनिष्टादातताद्तपर्थः मन्तु

वैयाकरणमूषणसारः। टप्‌ ( धात्वाख्याता्थनिर्णयः ) कतताप्त्ती तृपीयानापतेः। भ्राम गमयति देवदतो विष्णुमितमित्यत्र विष्णुमि-

दोषः विङ्खिसपनुकूखम्याप।रानुकूरः्यापारः प्रचयोरथः सच णिचृषरतिभूत- १च्‌धातुवाच्यञ्प्रप्‌।र]श्रयत्वेन विष्णुमित्रस्य करत्वात्त#ीयोपपत्तेः सुवचत्वात्‌ ग्रामं गमयतीति णिजन्तस्थते पृकरीत्या पथोज्यस्प विष्णुमित्रस्य कर्- त्वाभविन करतैनिष्ठव्पापारजन्यफलाश्नषस्य कतुरीरिपततममित्यनेन विहिता कर्मः संज्ञा विष्णमित्रनिष्ठव्यापारजन्यफखाभ्नयस्यापि अामस्य स्यात्‌ यामे गच्छति

विष्णुमितव दत्यण्यन्तस्थटे भीमां तकमते विष्णुमत्रस्पाऽऽख्पाताथव्यापाराश्नपवया

केतुतसंज्ञायां ताद राकतैनिष्न्थापारजन्यधातर्थत्तयोगफलाभयस्य यामस्य करप ज्ञायां सत्यां यथा गमिकमैना भवति तद्ण्णिजन्तस्थठे विध्णुमिचनिष्ठव्यापार- जन्यधात्वथस्येगफराश्नपस्य।पि यामस्य गमिकपता (कतुनिष्ठम्य(१।रजन्यगमि- धात्वथसयेःगरूपफाश्नयता) स्पात्‌ तदानीं विष्णमित्स्य पृवाक्तरीत्या कमै संज्ञाया अभावात्‌ ततश्च य(मरब्दोत्तरं द्विर्तीया स्थादिति मावः ननु वै-

¢+ # कन क, $ =

याकरणमतेऽपि कतुरीप्सिततमापिति सुते कृतपदं कनुसज्ञपरं स्तु स्वतन्त्रमाज-

परपित्यवश्य वक्तव्यम्‌ अन्यथा देवदत्तो विष्णभितरं यमि गपयरतीत्यतव्र प्रथ.

ज्यस्य विप्णुमिस्य गतिवुद्धीतिसूतरेण कमसज्ञाया विधानेन कतुसज्ञ[या विरहा- द्भामस्य कम॑संज्ञानापचतेः तथा ममापि मते नायं दोषः--प्रथोज्यस्य वि- प्णुमित्रस्य धात्वथत्तयोगानुकूखव्यापाराश्नयत्वरपस्वातन्न्यसचवारिपि चेन भी- मास॒कृष्य तव मवे आरू 4तार्थव्याप(राभयत्यस्थेव स्वावन्त्पपदाथत्वात्‌ कार. कमात्रे धात्व्थुफखानुकूटन्यापारसच्वेन त्वदुक्तस्वातन्त्पस्य कम्‌द्‌वतिव्य।पतरा- दिति बोध्यम्‌ ननु ण्यन्तधातुस्तमाभिष्याहतस्थाऽऽख्षातस्य पयोज्पपमोजकेतदुम - यनिष्ठग्याप्‌।रवाचत्वं स्वौ क्रियते ततश्च!ऽऽख्याताथन्यापराश्नयत्वेन परयोज्यप्यो - जकयोरुमयोरपि क्त्वं सिध्यति तेन पाचयति विष्णुःपेतेमेत्र विष्णभि- वस्य कतुतवाचत्र कतरि तुवीया सिध्यति सिध्यति भिं गमववीत्यव्र प्रयो- ज्यकर्तृदिष्ण॒ मित्र निष्ठव्यापारजन्यधात्वथं ंयोगह्पफखाश्रत्वेन यामस्य ममिकम- ता चेतिदेन षटं म.वयवीत्यत्र पथोज्यस्य घटस्तापिं आख्पावाथेन्यापाराभ्र. यत्वेन कुखालस्पेव कर्तृतापततौ कर्मसंज्ञां बावितवा प्रतवात्कतसेज्ञेव स्यात्‌ तथा घटो भदतीत्यतरेव मावयति घरमित्यस्य स्थने मावयति घट इति प्रथमा स्यात्‌ उभयत्रापि षे आख्याताथव्यापाराश्नयत्वेन करलस्च्वारित्यर्थः

& राकिरीव्याख्यायतः ( पात्वास्शराताथनिर्णयः ) वस्यक्तुतप्त्चा मामस्य ममिकमनानारतेश्व तथाच म्रामाय गपयत्रिं देवदतो विष्णु(मचामेत्यपि स्पात्‌ "' गत्यथङ्मामे दतीवाचनध्मा चष्ायःमनष्व ध्वने + [ पा० सू० २-३-३२] इति गदवणृकपैण्येव चथीपिवानान्‌ ? एतन ।भेजन्त आच्वानाथ उभयं तदावथताटैददनपनरच्योः कमते यपस्य

भव चवक 0 = भके = नि [9000 पि + 1 कि

पयाजक[नष्ठागजथव्यापारजन्धवातवसयोगफखाश्नथतेन मामस्य कपतं सं भवति तत एव हदितावा निरहताःपि बाच्यम्‌ तथा समे प्रस्य गिजन्न- क१त्वऽप ग(मकमत्दमिविस्य तद्रस्थत्याद्पि भावः मन मामस्य गपिक4. त्वामव का हानिरिति चत्तताऽऽह--तथा चेत्यादिना हत्यप्ठिन स्या द्‌ात प्रामय गपपतातिं ग्रामस्य ममिकमन्वामवि गन्यवंकमगीपि चतुध्पि मापपदोत्तरं स्पादित्पिथः प्रारपदत्तरं वथ्नापे कारणम ---गत्य्थंकर मणाति अध्वाने गत्यथकमामि दिनीष चप सद्वैत नामिति त. ्सूवस्याथः त्वन्मते गतथक्म्तं संवकोगर्पगः थक्रवानुसमनिःपाह।ख्पा- ताथन्यापारश्नपत्पकतुनिष्ठाख्पावाथेनयापारजन्यफलाभरपत्वेने ष्विव पनद्व

वाच्यम्‌ मृद्‌ गतौ, गद, द, पनरे गरौ, भट. १२ भै रवि, चषि ग. त्यथाः) एवमादिगत्वयको पा धतृस्तादटशपानुसमनिन्याहनं पदाख्पातं निकृप- त्ययस्तर्‌५ा यो व्याप्रस्तदराप्नवः केता, तादृजकरतुनिषठो मे| व्या रहञ्नन्तं प- त्तयमह्ूपपत्वधफर तदश्रयतेनच्छविषयो यदयरादाद्वि तदग्र्यं जयति मामर्तिकिमतनेत्यथः तथा पथोनकनिष्तिनर्वन्पापारतपोम्यगतिषा तरय. तयोर रूरफखश्नपतवेन भ्रापस्प निजनककतद्‌दरैतापोपपचावति निजननस्‌.- मिन्पाहवारूयतिपत्पयस्य प्रवोजककतुनिष्ठगिजऽपापराभित्रापिसेन पपोगवस्प कतुतदाभावात्ताट ख्वताथन्पापारान्नवरपकनुनिष्ठभ्पापारनन्पमविराव्वयसपोग- त्पफृडाभयत्वात्मक। गृपकेमता मामस्य सेमवतीतिं , गत्यधक्पणि बिहिनि चतुथा तक चद स्यादिवि भवः अनज्द्‌ बोभ्पम्‌---पावस्प विभ्णपिश्रमिह न्याप्रजन्यवात्वथत्तयोगफुखाभयस्वेऽपि दिष्णुमित्रस्य कतुत।म।वन कनिष्ठः - परिजिन्यवातरथकठान्नयत्व नात्ति एव्‌ व्िशेषमामवपयुको विशिशटाभाव्रः

दण्डशन्ये पुरुषे दण्डी पुरुष दति व्यवहारामावषदिि एतेनेति प्र।१ये0ि चतुथ्यन्वपयोगानि्हिगेवर्थः उपयमिति | पयोजयपयेग हो मपतिषहन्यापा. रदयागत्यथः अर्‌स्तमिति गमयतीत्युकारूषवस्प गिजन्तवातुयुकेऽपि

वेयाकरणमुषणसारः ८७ ( धत्वाख्याताथनिर्णयः )

कि तस्मिन्पयोगे आख्याताथं इत्यस्याऽञवरधकत्वेनाऽऽख्पात दन्ये देवदत्तः

गत्यथेकघातुयुक्तत्वाभवेन्‌ प्रयोज्यस्य गत्यथकषातुयुक्तारूपाताथन्पापाराश्रयतव - रूपगत्यथंकपृत्वाभावाद्‌ ग्यथकर्मत्वानापत्तो चतुध्पनुपपात्तितारृवस्थ्थादिति भावः णिजन्तस्थदीयाख्यातस्य पयोज्यप्रयोजकोमयन्धापारदाचकत्वमङ्खयैरुन्प विष्णुमित्रस्य कतृत्वोपपरत्तावपिं वद्गतकतुतरस्पाऽऽछ्यतिनाभिहिवलः देवदत दो - तरमिव विष्णमित्रपदांत्तरमरि प्रथमाया एव पप्त्या तत्र तृतीयोपपत्तेरत्न्तासं- भवात्‌ अपि मर्म गमयति देवदत्तो िष्णुभिन्नमित्य् गतिवुद्धीतिसूतेणाणे कतुर्विष्णुभिन्रस्य णो कर्मसंज्ञां विधाय कतुरीप्सिततममित्यनेनैव सिद्धे गविबुद्धी - ति सुत्रं नियमाथमित्युक्तं माघ्ये तत्रोदैश्यत्वलक्षणमाथपाचान्यमादाय गमवातू- पत्तपघानभूत्न्यापाराश्रयत्वेन विष्णुमिवस्य कतृसंज्ञा प्रप्त कतुंरीप्ितेति कमं - सज्ञा पराप्ता, तयोर्मध्ये परत्वात्कमसंज्ञां बाधित्वा कतुसंज्ञा स्यात्तद्वाधनार्थं ग- तीतिसूजमावदेयकृमिति तस्थ नियमाथकत्वषयुक्तमित्या शङ्क्य पयोजकग्यापार- स्यान्यानधीनत्वरक्षणमाथपराधान्ये शान्द्पाधान्ध चास्तीति वादशप।घन्धानुरो- वेन पपकमसज्ञायाः प्रावस्यात्कतृजञा नेव पामोतीवि भ्रिपतिषेष एव नासि | ततश्च निरपवादत्वात्कतुरीप्सिदेतयेव सिद्धे गदीविसूत्रं निधमाथौपति सिदान्ित- म्‌ एवं सति गिजन्तस्थटीय।ख्यावस्य प्रयोन्थप्रयोजकोमयन्यापारवाचश़तवे रूयाता्थत्यापाराश्नयत्वस्योमयोरपि समानत्वेन पथोज्यं प्रि परषोज षस्य पा- धान्यानुपपत्तेः, हेतुमति चेतिसूत्रनुतारेण पयोजकृर्पप।रस्ष भिजुर्च्थतावम. मेनाऽऽछ्यानवाच्यत्वानुपपत्तेश्वेते भावः ननु मत्यथकमगि पर्ये र्ते, इपिवच- तुथ साधयिता मत्यथंकमंगीति सूत्र भाष्ये प्रत्याख्यातम्‌ वथा रामस्य गत्थथकर्मत्वामवरेऽपि क्षतिरित्यत अ!इ--शि चेति तास्मिन्‌ प्रयोग इति आख्वात~द्थन्यापाराभययोरेकवाक्यस्थतवे सत्येवाऽऽख्याताथेन्पापा- पाश्नयस्य कतुत्वमित्यवश्यं वक्तव्यम्‌ अन्थथा घटो विद्ते इत्यत्त्थं वादहश- व्यापारा श्रयत्वमादाय घटं करोती५न षटपदोत्तरं पथम।पत्तिः स्यात्‌ 1 तथाचा- ऽऽख्य।तविर हिवि सेवदतः पकेत्यादिवाक्ये कद्थकतरेक गाक्पस्थाख्याताथऽवापा- राश्रयत्वामवेन देवदत्तस्य कुत्वं स्यात्‌ एषे ऊद्थकषरि कतुंतवक्षम- स्थाग्पािदुूपरिहर्त्या चयः नन्वाख्यात गृन्यस्थरेऽपि प्रथमानुरोषेन तिडनन्ता- इपाहार आवश्यकः अन्यथा " तिढसमानविकरणे परथमा ` इति विंहिषि

८८ लाकरीग्याख्यायुतः

( धास्व्राख्याताश्रनिणयः ) | देवदचत्याकतुत( पतेरिति दिक्‌ सजानुपपासमपि मनच्वेन प्रदु्य- काथस्य स्वापमेक्तिनतं निरनमनि--किं चेति बानुरज्ञािवाकं ^ मू- वाद्यो धातवः [परा० मु १-६-३3 |] इति सूत, तत्र मृश्च वा्ठेति

, रि मि 2) 0) 1

प्रथमायाः साधुत्वं नस्यात्‌ | एवैव दवदनः प्रकतल्यव।स्तीत्पाद्मन्याहु।राह्ि- दतस्य कृ.त्वोपत्तिररिति चेन एवं सयपि अन्न्रातुनिरूपितकरत्योपपच्ावपि- पचधातुनिहमितकतुतवानुपपातसदयश्थयेति पकेःयत पचधातोः करि तृचपत्य पानापत्तः ननु पद्धनुतङतिकष्पा नव्या वागन सस्व गृहीतं तस्मिनर्य तद्धाव।ः रत्पत्यप) भवनि इत्येतवानेत कृति स्व इत्यस्मा भ्युेपते १. दत्तः पचतत्यव देवदतस्य पववातुधषिफस्धातायन्पानारन्नषतं गृहीतमिति ताहे दवदृत्तरूःऽथं पचृषे(7स्तुच पथ्यथो मरेनीति तरर्भः यदा छन्प्यपस्य व्यापारऽप्य ङ्गक्रिपिते कतूकमरुतां कारक्मवनोमयवाचहव।पःपदृः | तथा भत्ययानव्यपरन्मत्वभेव कतत, पथा येत्र पचनीत्याद्‌। वहिः, देवदतेन सेवः पचयनीत्यादः णिनयख्यातायथन्वाप।रयोराप्नवतादृमवोः कम - तवम्‌ तेथ। देवदतः पृक्तषयादे। छलतमयावस्पतपारात्रयससन देवदत्तः करते. - मृप्पनम्‌ एवं बाऽऽस्यात्ररहिते दृषदः पक्तारं दूवरगस्पाकनुनापनि- रिति वेनेःयाह--दिगिति रिगथस्ु--पातर्थफरपक।रपतृकृटत्वतं सर्म कभावनाविरष्यकवोप्रे वातालयातातुपूवानुरदन्‌;नपहतुन्यं भोमातरक्न- करणीय, १५कर५स्न [६.१ ५।-१।तुषृन्ध] हपममनःकरणापमभति - घव मवाप एव टसापपाद्धायनाय। वामप समन्तत ने भत्ववादुतमिि भाव षते कंद क्िवियादुततरयह्पाकनरणिकामाह--मूत्रानपपनीति | न्पापारस्य पसयत प्रामतन सूवनुकातै पयवनिःप्यंः स्व त्रक्षिन- त्वामिति स्वकषाउङलिरवत्वमि यवः | व्य, रातेठवतु4रदतवत्प निधूज- त्वभितिं यवत्‌ निरस्यते--निरकरोति--किंचति ननु भूगाईय हत्य मुरादिर्येवामिति बहूबीहिमा मुभमतयो धातृ द्यह्त्येकाथा भ्रामण- पठितः कियवाचङा धातुसंज्ञा दति, नद्धवकाम्दमावात्‌ कथं भ¶।. द्प इति निरंशः निपादनानयकलार्थो वकारामनः--- भूरादीनां वकारोऽप मङ्गखार्थः परयुन्य ? इति वार्तिककरिरकलान्‌ प्ण 4ः--क्करमृचकः यभरासपुस्य दृभ्यदिलामो छोके मङ्गटसूवकस्तयेत्यथं ¦ एकं सूशानु११

वेयाकरणमूषणन्नारः। ( धात्वाख्याताथैनिर्भयः )

ददः अआदिरन्दयोव्यवस्थापकारवाचिनोरेकरेषः ततो भूवावादी यषानिति वहुवबीहिः तथा भूपतयो वादशा धातव इत्यथेः। तच क्रिथवाचकलवे-

तिरित्यारद्कूगं निराकर्तुं तत्सूत्राथमाह-- तत्र भश्च वाश्रत्याद्ना व्यव- स्थाप्रकारवाचिनोरिति नियपेनावषेसाकाङ्क्षप्रथमरूपोऽथों व्यवस्था यस्मातपूर्वो नासति प्रश्वास्वि धथ इत्युच्यते अयं प्रथम इत्युक्तो तत्रास्य किमरेक्षय। प्राथम्यमिति नियेमेनावध्याकाद्क्षायाः सत्छाद्म्बादगणपदठेतवातु- समुदायावेक्षया मूतातोः पराथम्पमित्मथः प्रकारः साषृ्पम्‌ वथ। निरु- काथयेद्पारादिशब्द्योः सरूपगामित्यकरोषः ततो भूवो अदी येषामिति बहूहि; तत्र व्यवस्थवाविन अ।दिखब्दस्थ मुशब्देन पकारवाविनश्च वाश. नदेनेति यथ) संख्य संबन्धः ततश्च यादृशः सूताय; संपद्यते तमाह--मुप्रमु- तय इत्यादि ततर मृशब्द द्विविधः मूम्धथकः सेत्ता्ययकश्च तथा वाश ब्दोऽपि द्विविधः विकस्पा्थैको गत्या्यथकश्च तत्र दविधस्थापि वाशब्दस्य खिङ्घरंख्यानन्वय्मर्भकतयाऽ स्ववा चित्वेन तत्साहुचथदुमूरन्दोऽसत्ववाची सत्ता- ्य्थको गृह्यते। क्रियावाची भवति तत्ताहचयाद्ाशब्द्‌ऽमं गत्य्य- धक एव गद्यते ! तत्सादृश्यं कियावाचकवनेवत्याशयनाऽऽह--मूले-त- च्चेति वासादृशयं चेत्यर्थः क्रियावाचकत्वेनेति बा गतिगन्धनथो रिति रमूतेर्य॑थधा तस्य मत्यादिरूपक्रियावाचित्वं तथा मूप्रमृदनामपि सत्तादिरू्प- करयावचिःव।्त्सादर्यामित्य्थः शब्द्तेन सादृश्य्रहणे तस्य।व्यावतकत्वेन वा- दिश्ब्दस्य व्यर्थत्वापातैः। वाधातेरदादिगिभे पठेनाद्‌ादित्वेन गत्यथेकत्वेन सादश्याङ्खाकारे तु सकटम्बादीनां संग्रहे स्यादित्यन्पािः अतो न्पाष्या- नात्किपावाचकसेतेव साद ्राद्यमिति मावः वाधातौ वात्ताहरयं भयोगमेदेन्‌ केयम्‌ यथा वादी्ये-द्घटक्वा शब्दस्य क्रिपावापितं वथा वतः, इतमवद्ष- रक्वा शब्दस्यापि पत्यु्वारणं खब्दुमेदादित्ि सिदान्वाद्वित्यथः वेन मून्प- धकमशन्द्स्म विकस्पा्थकवाशब्दृर्य धातुत्वम्‌ अन्धथा भूम्पथेकमूष्- ब्दस्य विकल्पाधकनिपातरा र्द धातुतेन परातिपदिकत्वानावःत्सुबम्‌वि ष१- दत्वानापस्या भूसिविष्ठति वा गच्छति देत्यत्राविडन्तात्पदत्परं तिङन्तं निहन्यते, इत्यथैकतिङ्ङतिङ इति सूत्रेण विष्ठपिगच्छतिरूपय) स्तिडन्तयानवाते स्या १२

९० सांकरीव्याख्यायुतः ( घाल्तरास्याताश्रतिणयः ) } तथाच जिम्यावाचकतस्रे सति गगपधितप्वं धात्व १५वसन्नम्‌

क्रियावादित्वमाव्रोक्ता वजेनादिद्वक्रियावःचके (हरुड्नानत्याद्‌ावातन्य(ि(र

~” 5५”

म्वा द्रिगणपरटितत्वमृक्तम्‌ तावरःमातान। बाऽ;इ-- मवंनामाव्ययादीनां यावाद्रीनां प्रमङ्गतः | हि तत्पारपाजण यक्तमित्याकरे स्फुटम्‌

स्या मुठ्दान्सप्‌ मृवाथन्द्याः पदृत्वामिवाद्ति भावः 1 एवं मृस्तरावा पावा पातयिप्यनीत्पत्र ' त्वाप दितीयायाः, इत्यस्य प्रवनिन स्यान्‌ मू. वाराब्दुधोः पद्त्वाम वदति दोष्पमु एवं सुतस्य यदम ऽवः रयव्रमनस्तं १२ष्करो पि--कियःवाचकत्वे सतीत्यादि ) अव परप्करि म्वाद्रिमण्रपडित- वदे विहाय क्रियावाचक्रतवं वानृत्वपिल्यकतो तु देर्जनाद्किपःवायरके हिरङ्ना- नेत्याद्‌वतिव्या प्िस्तद्रणार्थ म्वाहदगणपठिततं नितिखिनम्‌ वस्तुतस्तु हिरूमि- त्पा्स्थयेभ्यः प्रतीयमानस्प वर्ननाद्रधस्य्‌ क्िपान्तराकाङ्क्षानर्गा्कवान्वराका- दन्षानृत्थापकन।वच्छेदकल्पेण पतीयमानतवाभ्रेन क्रिवनिभते नापि क्िया- दाचकत्वव्यवहाररत्वषां किवामाग्रविभषणत्वालिङ्गाचनन्वप्तवाच माण ईत्यृकत पागित्पाशपनाऽऽह---इरयाद्‌(बिपि आदिञन्दुन शविद्प, इति भावाचक- तड अ{णवयति वदूटवयवीत्पारे सहः गिरये इत्यन एकारस्य धनुतजार्पा, भाच उषे गेऽदतात्यात्वे स्पात्‌ पिड्न्तस्य तूपदे माभाव्रासा$न्नेपसुक्तिरि वकी? "नन त्पेकार्थेव तदाप्य तडा निष्न उकाथत्वाद्वुति रभ्पम्‌ ननु अरितीति पयुद्‌ातपक्ष इव परसन्यप्रतिपेवपक्षष्पि वितार्ततोग्यनेवाऽप्तपवृनी नित्तमिति पड व्वीक्रियत तदा गिन्पृरतयागपनामवानान्ाधरता करिति चेरदयाणवयति दट्पीष्याद्‌ा बातुरृज्ञाषां शसलदपपकया सुादुयावसदिः | अ।मवयपि वट्‌टयपीत्यनप)रज्ञावयाति केतयति कपणाः 1 _ नन्‌ त।६ म्गादिगणरहिततं षानुमित्ममेस्यतां पास्त्‌ किपुविावकःवदृकामति च२।६-~

सर्वनामाव्ययादीनापमिति गणपद्सवपाजीकां सर्वनामा पामा च. स्थापि घतं स्यात्‌ गमिता कुतप. नाह तय तन्नो पाजम्स्प भ्वादिगणे धेर दायकमिराद्िति भदः मवतु वा का दनेस अ~

वेयाकरणभूषणसारः। ९.१

( घात्वाख्यातार्थनिर्णंयः ) गणपठतत्वम्राज।क्ता सवेनामा यथो या तस्यापि वातुत्वे स्यात्‌ ) तथाच पाः परयस्तात्यद्‌ा ^“ अत धातोः” [ ण० सूः ६-४-१४० ] इत्यारोपप्‌- त्तिः ननु छक्षणप्रतिपदाोक्तयोः परतिषदोक्तव्येव अरहणान सवनाम्नों ग्रहणं तस्य छक्षणिकत्वात्‌ , इत्यत आह--वेत्यादि अन्ये वेत्यादावतिपसङ्कप्ताद -

धातुत्वे सत्यातो धातोरित्पनेन'ऽपकारछेपिे याः पश्वस्तीत्र्थं यः पश्यसीटपनिष्ठ पस्ज्यतेत्यथंः इयं चनिष्ठ पत्तिदक्षपैकवक्षुऽकानुषारेग बोष्ा लाक्षणिक

त्वादिति अत्र लक्षणराब्दरो भामा, सत्या, इतिदेकरे गक्लया जक्षणपति- पदाक्तपारेभाषापरः ततोऽहरतीत्प्यं वद्हतीति ठ्ल, छक्षणतिषरोकतारिमाषा- बिषयत्वादित्य्थः तथा पतिषदोक्तस्य या, इत्यस्यैव भ्यादिषरेन प्रहणं नतु, सर्वनम्नो या इत्यस्य, तस्य टक्षणपरवृच्यनुसंधानसेपनस्रूपकत्वादिति भाव ननु घातुसंज्ञासूत्रे छक्षणपरतिषदोक्तपरिभाषापदनमुताऽऽतो धघातोरित्यतर ! तच पथमे तद्‌ प्रादूनं संमवति--नकारज(वनुस्वारप्चमो स्षटि धातुषु स. क(रजः रकारः श्रे षाष्व्गस्तवमंजः धातुषु क्ञल्परानुस्वारप्चमो नक।रजे। यथा-- ससु, अज्चु, इत्यादि कचपरः रक्‌!रः सकारजः यथा--हरिश्चशे. ते, व्रश्च्‌ इत्यादि रेफवकाराम्पां प्रटवरगेष्वर्गनः, यथा ऊणंञ्‌, छ! इत्यादि ई्त्यभियुकतोकेः। एवं येषां लक्षणप्रवत्तिज्ञानोचरकाङिकन्ञानाविषयस्वरूप - कत्वे तेषामपि घतुपटि पाठसामर्ध्यन पातुसेज्ञाविधौ रक्षणप्रतिपदोकपरिमाषाया अप्रवृत्तेः 1 द्वितीयेऽपि तदापादनमरक्यमेव पापः, इत्या्यसिद्चपरतेः तथा हि--प्रद सनोतीतिं विग्रहे जनसनखनकमगमो विट्‌ इति विटूभत्यये, वि- इवन।रित्यात्वम्‌ ततः रसि आतो घातोरिल्याकारछेपे प्द्यषः, इति सिष्पति यदि त्वतो धातोरित्यत्र प्रतिपदोक्त एवाऽऽकरो गृद्धेव वदा षा इत्याकारस्य लाक्षणिकत्वात्त छापानाप्लया पष", इति सिष्पेत्‌ यस्य र्स्य खक्ष - भव्ति दिनान्‌ सेभवस्तस्येव क्षणिकस्य परिमाषाविषवलवादित्यर्थः नन्वेव - मपि क्त्वः श्नः, इत्यदि तिद्दचर्थं वार्तकर्ता ° आपोऽनापःइत्याकःरेण षरि. णामितं सूते, तत्कथं याः परश्यसीत्थतचाऽऽक्ररपस्य पा्ठिरत आह -वेत्यादि

अन्यं यों वाखड्दस्तवा^तव्पािरित्यर्थः अतिप्रसङ्खः इति विकत्पाथ॑का-

0 +) 0 | रीर

[मो

छान्त अनयाः समाहारः श्वम्‌ द्रद्ाच्चद्‌० इतिं समासान्तष्टच ततः सप्त- म्यक्वचनं "श्वे ` इति बेष्यम्‌ \

९२ दाकरीव्याख्यायुत)

( घार्वादयानाश्रानिणयः ) कसेधव गणेऽपि पटेन निर्णयासंमदाने तथा विकाथक -वानीति प्रयागः स्याद्रिति मावः। नच गनिगन्धनाय्रथनिईुभो निवापः नस्पाथान।रसना- दितिभाष्यपयार चनयाऽऽधनिकलवदटामान्‌ १०

ग्ययसंज्ञकवादन्द्मदयस्येव धागदस्व स्वाद्रिना पदरनान्यनश्य्रहमे प्रिनिममना- पिरहेणान्थयवाभव्दृस्यापि बातु.काप्तिरित्थर्थः धानुलखतना का हानिरष आह विकत्पायको वतीति प्रयागः स्यादिति तधा गत्य. कस्य गतीति परथोगस्येष्टतरेऽपि विकस्मायकस्वादयः प्रपोगो नेष्ट इति भाडः| उपलक्षणं चेतदिःयाह--वा--रत्यादाविति ¦ आदिश्म्डेन सु इत्परपसरगः। मा, माङ्‌, स्वरदी सभृद्न्ते ¦ ययि धुषु षुः पटितस्नथाप्रपि पपन नुभन्य्‌ एव धातुः | तथा पमदाद्ययकृदुव्रतीतिवनाप चमन वकः सवता प्रपा. गोऽनिष्टः स्पारति बोष्णम्‌ किमवावफते मदिन्पुकः + भवनि | ननु क्रिपावाचक्ते स्ती्युकतवपि वावीत्यचर विकर्पथतीत्पनवाम्पि पवान्‌ विंकस्परूपा किया पतीयन्‌ एरेत्ि चेन हिरुडनानेरनाटम्पि इवे निगदा ठट स्मतीयमानस्य विकसर्थश्य क्रिभाननगफङनानत्सेन किरार काङ्नान्‌- त्थापकतावच्छदकरूपेण प्रदीत्यभविनं किमाल्वमिताद्िनि वोध्यम्‌ ननु पद्य- स्पयानव्यययोरूमयोरपि वाक्म्देयोधीनृतमभिपेतं स्वरानरद् नाभुिदजन १. पोजनं, यनः स॒ रुनस्वनस्रसापथ्यदितेतेमवरगम्यते सलतिद्षाथानामव धानु भवतीति } मे गतिगन्धनपोरिवि विकल्यचम्पानिद्‌ ता कन भद्धन्पिषव।- दन्दस्य घानुं संभवनीत्यागङ्न्य सषादृथातनि--न्‌ गनिमन्पनेस्या- दिना नियामक इति 1 अ्थनिरयनानदपािदषगत्यायर्वङन्पुतर इ{ग- ब्दस्य घानुसेज्ञा भक्ति, तनिर्दि्ा्यकत्म रिक्थ हवा गस्व्यस्पवगीष्याः- यनिर्देभरस्यं घातुसेक्वनियामक्ते केध्यम्‌ अन्पथा वद्हाथनिदम व्यधः स्थादिति भावः ! नियमकरसं निराकरनि--तस्यलि सना(धर्थनिरद्रस्षे- प्पयैः अथानदिङरनादिति अधथश्य--सतदेः, अनदशनान्‌--भना- म्नानादित्यथः। म्यति ¦ मृण्डमिन्नेति सुगस्यमाष्परेत्पशः आधनिक- त्वराभादरिति अथनिदृखस्याऽऽपृनिकमीमसेनादितिः पठिसादिरथः

मत्तेनादयो छर्धं नि प्राणिनिराचयेस्तु भ्मेव इत्पा्याटीद्धिि भष्प्‌- वार्तिकयोः स्पष्टम्‌ अत्त एव धतुरेज्ञासूत्रे ° परिमागम्रहणं कतन्परमिवानश्भि-

वेथाकरणभूषणसारः ९६ ( घात्वास्यातार्थनिं्णय, ) नन्वस्तु कियाव।चकृतवे सति गणपडितत्वं धातुत्वं क्रिया धात्वथं एवन व्यापार इति श्नं समाधत्ते-- धात्वथत्वं कियात्वं चेद्धातुत्वं कियार्थता। अन्योन्यसंश्रयः स्पष्टस्तस्पादस्त यथाकरप्‌ ११॥ यादि क्रियात्वं घ।त्वथत्वमेव ताह ध।तृत्वयहे तद्थ॑त्वूप कयात रहः, फिथा- त्वमहे तदवच्छिनवाचकलवटितवातुत्वयह इत्यन्योन्याश्रय इति म्रहपदं प्रयि- त्वा व्याख्पेयम्‌ यथाश्रुते चान्योन्धाश्रयव्योतत्तौ अहे दा परतिबन्धकतवाभ्धपष- धातुसंज्ञो भवतीति वक्तव्यम्‌, कुमो चेतदूम्‌श्ञ्यो घ।तुसेज्ञो मवति पृनम्बध. ब्दः १इति वार्षिकं तद्धा सेगच्छते अयांनद्दानादित्यस्य सर्वार्था. नादेशनारित्यथंः अत एव एवमर्थं खलवप्पाच यंश्चिवयति, क्वचिद्थौना- दिशति क्वचिन्न, इति नमोवरेवश्ित्र ?...इति सूते माष्पर उक्तम्‌, अत एव कुर्द, छ, गुद, गुर, कीडायामेवः इत्येवकारस्य धातुनामनेकर्थत्वे ज्ञापको. क्ता संगच्छते तस्माच्करियावाचको धातुरिति सिद्धम्‌ १० अथ धातोऽ्पौपारवाचकत्वमसहमानो धातुत्वरक्षणकुक्षिप्रविष्टक्रिथा धात्वर्थः फटमेव तदतिरिक्तो व्यापारो नाम कृश्चिषिति मनुते तथाच भृवाद्ष इति सूगानुपपर्तिधतोव्यौप।रवाचकत्वे प्रमाणमिति मीमांस्कारद्धुनमवतरणिकामुखेना-

नृदय निराकरो ति-धात्वथत्वं क्रियात्वं चेदोति अवावत्तरणिकायां ¶क्रिथाच धत्वथं एव इत्यनेन धात्व्थ्वमेव क्रिारमिव्येवं क्रियात्वलक्षममभ्युपेति शड्न्क इत्यारपेनाऽऽह-यादि कि यात्वं धात्वयत्वमेवेति एवं क्रियात्रक्षणेऽङ्खमै- र्ते तजान्योन्याश्रण्दोषं वाक्याथज्ञानप्रतिवन्धक पदृश्यति--तर्हत्यादिना घा त्व्ञने धात्वथत्वरूप क्रियाव्वज्ञःनं कारणं, करियात्वज्ञाने क्रिमावाचकत- रूपघातत्वज्ञानं कारणं वाच्यपित्यन्योन्याश्रयाक्कियात्वं घात्वथतमिति वाक्षान कीट शो ऽप्यर्थबोष उदियादित्यथंः मृठे--धातुत्वग्रहं धातुत्वज्ञाने तद य॑त्वेति--धात्व्थत्वेत्यथंः तद्वच्छिन्नेत्यादि ¦ क्रियात्वावाच्छनस्य करि- यारूदार्थ॑स्य यो वाचकस्तनिष्टवाचकतव टितं धतुतवज्ञानापेत्यथः अहपद्‌- मिप्ते ज्ञाना्थकयहपद्मष्याहत्येत्वर्थः यथाश्रत इति अहपङ्नष्पाहार इत्यर्थः उत्पत्ताविति यथा बीजाङ्कूरादेरुत्पत्तावन्योन्याश्रयः अनादि- त्वात्तस्य प्रहार इत्यन्थत्‌ यथा ढा दृवद्‌ चस्य यज्ञदत्ताद्‌, सन्ञदच्तस्य देव-

९४ सा{कररीव्याख्यायतः

( चात्वाख्पाताशधरीनणयः ) ममेनासेगत्याप्तेः चान्यतमतं धरानुखम्‌ “८ मूत्राय इत्यस्य वैय- ध्यपत्तेरित्यभिपरत्याऽऽह--अस्त्विति व्यापारसंतानः क्रिया, तदु चकृषे

प्म 1) 1, , 8 1, , 7, क)

द्त्तादिति परस्परस्मात्परस्परस्याततिनं संभवनि, परस्परोतनों परस्रस्य कारण. त्वं सभवतीति यावत्‌ अह वेति | हखन्त्यपियत्र प्रनिद्धः सः यथा- इतदाथज्ञानोचरमादिरन्त्येनेति हद्‌ भज्ञासिद्धिः, हद्पंासिन्यनरं हनथ. मिति इत्पदाथज्ञानसिद्धि्तषेवं हडखन्त्यमादिरनयेनेत्पनयोः परसयरमापक्षसेना- न्योन्याश्रयाद्‌ बोधो संभवति परस्परज्ञाने परस्परस्य करणत्वं सभव्ररिं | काःयग्यिवहितनियतपूर्दवर्पिन एव कार्त, तच्च देवश्‌ चयज्ञद्‌नयो रादथ पद्‌थंयोश्वौमयोनं सेभवतीति उत्पततो, महे चेवान्योन्पाश्रयस्य प्रतिव-वकत्वमि. व्यर्थः अभंगत्यपत्तरितिं जरपवाहस्य नच्देराधारो भूमि, मूर्वा. धारो जलमिति मूमिजलमोः परसरमाधारतयनविः, वथा वा तन्नृषु पटः, पटे तन्तव इति द्विषिवम्यवहा रासन्तुषटषोः परस्वरमाधारषेपमाकेन स्थितिद्र्यते वद- त्पर्ते धात्वथस्य क्रिणातवे क्रिप।त्वस्य धाततथते बाधक।भावाजिरुकस्थटेऽनो- धरूपदो षोदावनमसमञ्चत्तम्‌ 1 अहोत्पचिन्पतिरिकस्थङरेऽन्योन्याप्रपस्य पतिन्त. कलामवेनादुकर्दारैति भावः अन्योन्पाभयं परिह तुमा शङ कते--न चान्य. तमत्वमिति यावन्तो धातुपदव्यवहापास्तदेन्यतमतवरूपं धानु मानिर्धंतं किपात्वम्‌ इत्येवदषटकधातुतिं भन्ये तथा नान्पोन्य।भपसमक $ भावः तदेतत्पत्य।३४--वैयथ्यापत्तेरेतिं पदेन्पतमत्वं पातृ यङ्ग छव मुवाद्यो धातव इत्यनुशासनस्य वेयथ्य्‌ स्वा[ | वानो कमय इन्पाद्र ब. दन्यवमस्वरूपधातुत्ववता अ्रहगनेष्टसिद्धदरिति भावः मन्‌कदृव्पवह्ार्पपेन- दूवटकचातुषदाथपरिचयथ वदावर्यकामिति वाव्यम्‌ व्यापारह्टपक्रिष्‌।व)चङ्र- मन्तरा भूवादय ईत्यतद्राक्पाथचोधासिमवेन धानुपदाधज्ञानासमवारदृन्पतमत्वक- पषातुखस्य सुरगृरुणाऽपि ज्ञतृभकक्पत्वात्‌ अनत एवामिपरायाद्‌ह--यस्त्‌ यथाकराभतिं व्यापारर्सतान इति यथा वचस्छधिभपगमारम। स्ल्घधर्भयणपयन्तो व्थाप्रसमूहः क्रिपेतिपरवाच्य इत्पथः एवं खादिषु सरद घातुष्‌ [क्रयपद्वाच्यो त्पाप्रसमृह ङ्व; फरन्यापरयोषातुरित्प कत्वात्‌ |

{४

टश करियावाचकसवे सवि ५३ [द्‌ममप्ार्त्लदपिस्वव म्पुायस्‌ "(र्‌ षनेदटक्षम.-

18, शि 2 १। | 1 कोक्येकः षत तन ~ मृण

तद्न्यतमति ¡ धातुपदव्यवहमयान्यतमस्यर्थः |

वैयाकरणभ्रषणसारः ¦ ९५ ( घत्वाख्याताथंनिणयः ) सति पणपडितत्वमिव्यर्थः। ननु सचाद्न्फिलां शानन्यतमत्वेनाऽऽद्‌।य॒ तद्वाचक सप्तिं गणपहिवत्वं छक्षणमुच्यताम्‌ ¦ धल्वथलातेषां किय।शब्दरेन व्यवहारो भा- ष्यादृ) रुतोऽप्युपपत्स्यत इति चेन अन्यतममध्ये विकृलपस्यापि विकल्पयवीति पयोगानुसारात्पवेरावश्यकत्वेन तदर्थङ़े वेत्यऽ्यय उक्तरीत्या गणपदिवलस्तचेना. तिव्यापिरिति ११ नन्व्रस्थेव धातुतवेऽस्वीत्य^दौ कियापतीत्यमावादस्त्यादीना तद्वाचक्रानामधातु- त्वपसङ्कः इत्यत आह-- अस्त्यादावपिं घर्म्येरो माव्येऽस्त्येव हि भावना न्यत्ारोषमावात्त सा तथा प्रकाराते १२॥ अस्त्यादो ^“ अस्‌ भुवि ›› इत्यादो धर्म्थेहो धगिमणे भाष्ये भाव्पते;

1), 1

मस्तवित्यथः मुव(दय इति सूत्राथंविषये श्ने--नन्‌ सन्तष्दीनिति स- त।विङ्कितच्यादयो ये फडांशास्वदन्यतमवाचकत्वे स्ति गणपहठिवत्वं धातुतमित्य- थः लक्षणमि"ते। भूवादय इति सूवजवाक्था्चहपमित्यथः सत्तादिफल - वाचकत्वेन वाशब्दुसादयं मृद्यते, क्रियावाचकतवेनेति तातर्यम्‌ फटांरा- न्यतमवाचकतवेतयुपादानि सृ्वैय्यैशद्कमऽपि नोदेतीति भावः ननु क्रियावचनो धतु ररति माष्यव्यवहारः कथं संगमनीयः ? फरांशस्य क्रियात्वामावादत आह~--घाल्वर्थत्वादिति। यक्किचिनिष्ठभ्यापारात्मकाय।जन्यफटवादित्वादा- त्वथफटरयापि गणः क्रियात्वव्यवहार इति वचेनेतन्धव्रमित्याह-अन्यतममध्य इत्यादिना विकल्पाथकृस्य विकल्पयतीति पयोगध्य दनाद्िकल्मस्य.प्यन्य तममध्ये प्रवेशावश्यकव्वेन गणपडितवा शब्द सादृश्या द्विकल्पाथंकवेत्यव्यपस्यापि भ्वादिगणे प्रये सावश्यकत्वेन तत धातुत्वादिन्यिदेरुद्धरत्वादेति मवः ११॥ शङ्कते -नन्विति अस्येवोाति म्बादिगणपटिवत्वे सति किंयावाचकत- स्थेव धातुत्वे इत्यर्थः ) एवकरिण फृरमाजवाचकतस्य व्यावृत्तेः कियाध्र- तीत्यमाकाहिति अस्ति भवाति विद्यते इत्यादितः सत्तारूपफखस्यैव परतीति- जापते, तु तदतिरिकताया भ्यापारह्पक्रियायाः अत एव [क करोदीति करि. यापरन्ने प्च्तच्यित्तरवदस्तीप्युत्तरं न, अस्तीत्यतः क्िथापर्वीत्यमावारित्य्थः अधातुत्वप्रसङ्क इति अस्त्यादीनां करियावाचकत्वाभाव।द्धातुत्वं स्यादित्य थः वतश्च उदढादिनिं स्यादव आह-अस्त्यदाविति। धर्मिभगे--पचा-

९७ शाक रीव्याख्यायुतः

( घात्वराख्याताथधनिणयः ) वेव क्षिते ऽस्त्येव प्रतीयत एवायमर्थः | सततो गतो नवेति प्रभ महुना पल्नेन तिष्ठतीति प्रयोगे सत्ताूपफडानुकूडा माना प्रतीयत एव उत्प्या्दिवोधने तु सृतरां « रोहितो ठेोहित।दासीद्धन्धुलस्य मुनोऽमवत्‌ इत्याहिदिशनात्‌ चाच भावनाविरहे छडादिव्पिवस्था स्यात्‌ तस्या शव वमानसादिविकवक्षयां

[0 पमनम षि ने

[प 4

¢

दिप धर्मिणो भाग इत्यथः सनादिररुख्पवथमवटितोऽथ। वरमा धमा सकर्मकस्थटे कर्मद थश्तण्डुरादिः हर्मकस्थरे नु कखस्य कनुनिठसात्क- तपदाथ देवदचादिरव वरी वध्वः दस्तुतद्‌ भाव्पं भव्नापतीतिननके मवतीत्यत आ।ह--भाव्यत्वनति मादनारूपव्यापारनिष्माग्रत्वनत्पथः ति- वक्षित इति पक्तमिश्त इत्थ; | फरनिष्पादकथ्याारस्य जिज्ञासित ईति कृ{खतोऽध; ! व्क निन्ञास(ल्यक्तं पर सनिनमाह--प ततो गतान बति गमिवापोयत्वथाकमक्ति कतरि कर | पिभागानुकूतो स्वाप एते मभिवरान्वधः। वत्वरेरावपिकिनामानङखव्यापरवान वेति नक्तम | तथाता परम (- तीयमानां व्यापारप्रिपणङानन्तातां सत्तानुकुषटन्यापारफथनदारा निकनपिनृमृततरः मह--महता यल्ननास्तीत प्रतीयत एवति अत पल्नपदोवद्ानाधत - जन्या सत्तेति कृथनाद्स पानो; सतानुक्रो व्वादरोऽथः ततीय सवेपथः। न्‌ मव इत्य यपमवसान।ज्जज्ञ(नानिवुचिमदवीत्पस्नन्यस्पय पभेतरत सन. रामिति उत्पथ श्िवक्षायापस्त्य। दीनां जापर फतधोऽ मिति जवरः | उतत्यनकूखयापरभतीनेसलत सदानुभवानिद्रतवात्‌ सृचायक्त्व केवकिेव म्यापारपतीपिः, उतस्याथययकत | सयतेव व्यादरपमनीतिरिति कोवनाम सु1- राभिति तरबन्तोकेः। उत्पत््थादामादिपद्‌न परामिनीन्पते पराभवस्य सप्रहः

अस्त्पदृरु.प च्यथके रामायभपरयोगे प्रभाणपति--रहित०० इति ५1. सीत्‌ , अमवत्‌, शत्यनयोरुद्पतित्पथः सता्थधकत+ऽनुमवदिरधः | वशाच- स्थामूत्पस्थथस्यवानमवासिद्धतया(दति भविः | अद्पदरः सन।समानामिकरण- व्या।२वाचकते पभाणाररमम्पाह--{क चति टकडादििव्यषस्थयानस्या दिति अस्त्याटेव्यपाराकाचक्ते वमनि चट्‌, भूं उङ्‌, मपिपष्यति ददर+ इत्येवं टडादेव्यदस्या स्थाद्त्पथः | न्प्वल्थायां कारणमई---तस्पा एव. ति। व्पप्ररूपक्रियाय। एवेत्पर्थः। वतेमानादिकाखवृतित्रेन विवक्षाषां इव. मनि ददिव्याल्िः उडारिविकानादिस्षयः दतेननत्वाद्चीनां काठगवसेन सु"

वेयाकरणभ्षणसरारः ( धाल्वाख्याताथनि्णय, )

५.4

तदिधानात्‌ ^ क्रियामेदय कारस्तु संख्या सवस्य मेदेका इति वाक्य - पदीयादिति नन्वेवमस्तीत्यत्र स्पष्टं कतो बुध्यत इत्याह--अन्यत्रेति अशेषमावात्‌ , भावनायाः फरप्तमानायिकरणत्वात्‌ तथा भावनायाः फरसामानाधिकरण्यं तत्स्पष्टत्वे दीष इति भावः नन्वेवं करोतीति प्रश्ने

वानुभर्वासिद्धत्वादतमानादि शठ! क।ट विशेषवोधकाः तस्या एवेत्येवकरिण कठं व्यावत्यैते फे वर्तमानत्वाद्यनन्वथस्य पामुपपादनादिति मावः तैत्रैव मान माह--करियाभेद्‌येत्यादे भेदयति चतुर्थी वद्थ्यै, तुमर्थाद्िति वा

कष भ,

नोध्णा वैमानसाददिशिष्टक्रियाया इतरकरिथातो व्यावतवनाय रड।दिबोध्यः कार इत्यथः क्रियमेद्‌येच्यस्य सर्व वाक्यमिति न्यायेन सावधारगल्ाहड- दिवोभ्यः काटः क्रियाया एव मेदकः अतः क्रिवायामेव काडान्वयः | स. धिङ्थसंख्या तु सर्वस्य = आख्यातपाविप्कार्थस्य मेदिकेति वाक्यपदी. याथः। मुवादिसूतरे भष्येऽप्युक्त--नान्तरेण क्रियां मूतमविष्पद्वतमानाः कडा व्यज्यन्ते अस्त्थाहीभेश्चापि मूतभविष्यद्तेमानकाला व्यज्यन्ते ? इति अस्तिः अभूत्‌, भावेभ्यत्तीति कारविशेषादगभादिति मावः तस्माद्यद्यतर क्रियानस्या- ताह रखडादिकमपि स्यादिति बोध्यम्‌ ।: तथा माष्यकाराद्यनुमव एवास्त्या- दीनां व्यापारवाचकतवे प्रमाणमित्याशयः } अन्यत्ायेषभावादित्युत्तराधंमवतार- यितु शड्न्ते--नन्विति एवमिति धातोव्यापारराचकते सत्यर्थः

अरहोषमावाद्ेते रशेषमावभ--पृथग्भावः भिनाधिकृरणनेष्ठत्व, तद्भाव एक।धिकरभानिष्टत्वं तस्मात्‌, भावनाफखयोः सामानाविकरण्यादत्यथः सा व्यापारख्पा मात्रना तथा-- स्पष्टे प्रकार्ते ।! तत्स्प्टत्व इति भाव- नायाः स्पष्टं प्रतिमान इत्यथः | दोष इति तथा दुरत्वादिकमिव कृ. मावनयोः सामानाधिकरण्यं व्यापारर्पमावनाधाः स्पष्ट पर्वता परपिवन्धकमित्य - भः प्रश्न इति व्यापारकिरेषिषयकपरश्न इत्यथः पवतीव्युतरवदति पचिधातोऽभौपारविशेषवावित्वस्य सुभरसिदत्वाततस्य पश्नोततरतवं॑युज्यत इत्यथः उत्तरमपि स्यादति अस्त्यदीनां व्यानरवावितेऽपि अस्तीत्यस्योचरस्ष नेष्यते, व्याप्ारसामान्यवाचित्वात्तस्य, किमुत व्यापारवाचकत्व इति शङ्कग्का - शयः सिद्धान्ती उ्पापारसामान्यवावित्वेऽपि वस्योतरत्वमिष्टमेवेतयाह--इडछाप्‌-

१६

९< राकरौीव्याख्यागतः ( घात्करारयातशनिर्णयः ) त्युत्तरस्पेवास्तीस्य॒त्तरमपिं स्यादिति चेदिपः भासनविनाशं कौचे-

कर्‌ति{(त प्ररस्तत्युत्रस्य्‌ सदप्तमतत््ात्‌ इतरतर तु सरस्यतषा।

"ऋ

पच्‌ दुदिश्य निीश्वते करोतीति प्रभः पच्याद्विविपमोचर पवेत्यवधारणादस्तीति नोत्तर मिति १२॥ ननु मादनाषाः फडनिषतत्वत्फखाभयस्य कमत्वात्सूर्वनां क्रिमात्रारकते स. कृमकत(पत्तिरित्यत भाह- फटव्यापारयारकनिछनायाभक्छमक्छः | धातुस्तयोधामभेद्‌ मच्छमक उदाहतः १३६॥ एकनिएनायातफमात नयता ।नमाविक गाप ततया) त्रत |

[8 2, 0 अत्नम्‌ नाः = चव १५ जक

रिति तद्रेधापनिस्थषये दगव--सामनकिनाक्ञापन्याग्भ्यसिरतस्य सवसमतत्वाद्ित्यन्तन तथा यस्सदा स्वपारयायत्वमाद्रपकपिति भावः इतरज- ` आसनविनागमिनं ¦ सस्थतया निशित इति सन।- न॒कूटव्यापारनिश्वय सति किं कराती प्चःऽन्यतरेदयक्त एतेत्पववार्‌मात्तत्रास्ती- त्यत्तर नन्पथः १२॥

गङ्कहन-नन्विति पवमिनि 1 अनवाद पका -ना रसोमावना- वाचकते, हवः फटनियनत्वाद्धिति कत तकटव्याव नयक भागना- दाथ नयतवः(फष्टस्म भावनामम्ः दलि तदित्‌ यन नमाः एतिन [मत्यः | मत्या(दित { ङतो 112 [१५ कश्य. स्यव्ययः कियवाच्लडति अपदा नुद उव वावारदाच- कत्व इत्यथः | सवधां कतक कर्ममयं एत नक्ररा ककृरष्प्राः

वत्सक शतपत्तिरन्याग द्धम भननगिरुल्याऽइ--फृचग्यतिरयारिति | नन्‌ फलञयापारमारेकवुतिरस्यःकनह्तानियामकते मा मन्ति, वरं स्वननीत्यत्र व्रापारवत्तर्जन्यत्तपोगिमागल्पकर््य, पि कतृवतन कटञ्पापारमोरकनिषठ- त्वाद्‌ गम्यादीनापप्यफमकसवा तिरिष्यनु पवा पा5ऽट--- रकम जनिछानापा,न- ति } एकेतरावृत्तितये सति रकवृत्तित्वमेकमत्रानिष्ठतवपित्थ्यः 1 एकमातरेहयस्य पतोपयुक्तं फलिताथमाद--भिनाधिकरणेति फएरव्पापारोपिना पकर. णवृसितवाभमि, इति पित्‌ पात्ररन्दानमह फत (हतेन मम्पादावि-

वेयाकरगभूषणमारः ९९ ( धात्नाख्याताथनिर्भयः ) तेन गम्थादीं फखस्य कनिष्ठलेऽपि नातिब्पातिः। अक्को यया स्वादः तथोः फरत्थापारषोराभषमर सकर्मक इत्यर्थः , उक्तं वाक्यपदीये “^ अ!लसानमाहमना। विभ्रदृसलीति ठथपदिशथते अन्तमौवाच्च तेनासो कणा सकृ्मकः इति बिश्रदेति स्वधारणानुकुडो व्यापारोऽपि मम्पत इति माकः। तेन कमणा सकर्मकत्वं तु नान्तर्मावात्‌ फरांशेन सापानाविकरण्यसशारि.

भथ

त्यथः आलानं जानातीच्छतीन्यादो दइवास्मानौ शरीरा्पाऽन्तरस्मा च|

नि नि

ति! न।तिव्यापिरीति गम्पादरकरपकत्वव्यवहारो नेच्यथः उक्तलक्षण- छक्षितमकर्मकशातं इरीयति--पथा म्बादिरोति वर्िमेदे, इति फर- पक

व्पाप्रौ धर्मो, तदाश्रयमूनो पदार्थो धर्मिणो, तयद कल्व्यापाराश्रषयोः पृथ. क्त्वे धातुः सकरकं इत्यर्थः फकरडपपारयोर यभेदः सकमर्कत्वव्य वह।रभयो - जक इति मावः | तेन सेयोगतदनङ्रुव्यापारयोराश्चथेक्पेऽपि गम्धादौ नाब्णा- भिः। अस॒ धातोः फलानुकूखव्पापारवाचितवे वाक्थपदीय परमाणवति-अत्मा- नमात्मनेति आत्मान--सत्ताम्‌ ¦ आस्मना--स्वेन बिभ्रत्‌-स- तानुकुरुष्यापारवान्‌ भवन्नस्तीति व्थरदि्दते--ग्यवहिषने तथा बुन्‌ धारणपोषणयोः इति पाणिनिस्मरणात्सवारणानृङखो ग्यापारोऽस्तपयित्राप्यव- गमते स्वत्वं चत्र संत्तेव भ्रिथतौ सत्तान्यागानुङ्टव्यपारस्पेवात्र वद्वैपरीत्येन सचाध।रणानुकूखव्यापरस्य स्पष्टं पत्तिपत्तेरिति भावः ¡ नन्वेवभस्तेः सकमकतवं स्थादित्यासङ्क्य तनिराकरोति -तेन कमणेतिं स्वधारणगह्पकराभयम्‌ ` तेन कमणाऽस्तेः सकर्मकत्वं वक्तव्य पत्यर्थः तत हेतमाह--फटां रोनेति स्वधारणालकफरतदनुङूखपापारयोरेककतृमाच निष्ठता दित्यः नन्वेवमात्मानं ज्‌। ति, इच्छतीत्यादौ ज्ञनिच्छादिरूपफखस्पेकषतुपवरनिष्ठत्ेन = सक्मकतानु - पपत्तिमारङ्कं निरकरतमाह--द्रावत्मानावित्यादिना अय मवः--जाः त्मन एकत्वेऽप्यात्ममेद्‌ः करप्ते एकः शरीरावच्छि ने।ऽपरस्त्वन्तःकरणावच्छि- इति तयोः कर्मतकरववे द्‌ शंयति-तत्रान्तसात्मेत्यादना अन्तरात्मा- अन्वःकरणावच्छिननः कवं भ्यापार.भय इत्यथः रहारीरातमा--र्तराव- च्छनः कमं--फडाश्नय इत्यर्थः एवं चोपाधिकमेद्मादाप करन्यप्रथोरमि-

१०९ दईाकेरीव्याख्यायुत,

( घ्रास्राख्यताधानणयः ) तथान्तरात्मा तत्करं करोति येन रारीरात्मा सुखदे अनुभवतीति कव्‌. त्कमणा [पार स॒> ३-१-८५ ] इनिसुत्रीयमाष्योकरीव्या मिनाभि- करण नि्ठनामाद्‌ाय स॒कमकलत्वधिन्यवधेधम्‌ १३॥

नन्वस्त्छमतक्रियाय। पाल्व्थतसे पाकर इत्यत्रापि वछत्पयन्निः पष्टा- पन्तेः, ^“ छद्मिहिनो भारो दव्यवनाकारने 2 दविभाप्यतिगधादत्पत भाह-- आख्यातरष्दे भागाभ्यां साध्यमाधनवरतिता प्रकाःपता यथा हाच्रे घन्नादिःवपि कगः १४॥

नाधिकरणनिषठत्वाक्षनेन सकमम॑कत्वानुपपात्तनाप्यकमकव्वापानश्वति योध्पम्‌ एवं जालानमासना हन्ति सजन्पाटमापानमात्मना ? दत्यजाप्यीपाविष्धनदसत्वान सकमंकाकथंकलक्षणाव्याप्त्यतिव्याप्ती इति व्रटव्वम अतेदृभवपेयम्‌ | एवं हि जीवतिनृत्यतीत्यदेः सकमकतवापत्तिः प्रणवरारणगात्रिक्षपादिक्पक तस्य तद्‌- नकर्पापारव्यधिकरणलसच्ति धारणरय प्राणनिष्टत्यादिक्षपस्म गात्रम. त्वाव््यापारस्य तद्धिन्नदेवदननिषढसात्फटस्य व्यापारव्य्रविकरणतवाद्रस्पवः तस्मात्का भ्र वादाचकतवे सति फठव्यतिकपणन्प्रापारवादकवामदधवें सक 63. क्षणे वाच्यम्‌ ततश्च जीवत्यदििः फडठञ्यधिकरणम्याद्ारद चकर ऽपि " जीव पामघारणे 3 नृती मातरिक्षिपे , संप्र ध्वम्‌ अवःपतने 2 इन्पमृगासनाकरनन- याणां प्राणमताप्रःपदेगानमप्रि वारकतिन फलटान्नयद्रिचकन्तामादानन तक्म. क्विति अत एवास्तेः स्वधारणानृङ्नग्यापारा्कतेऽपि स्वक्रकन्ाभ्रष्‌- दाचकत्वान सकर्मकत्द(मिति ज्ञेयम्‌ १३॥

व्यापारस्य धातुवाच्य शद्धन--नन्विति अमस्वभनति किमा. न्तराक। ङक्षानुत्थापकतावच्छेद्‌कवजान्यल्ानाध्पतरेन भ्पपारष्टयकरियाया वानत उपस्थितो सन्यामिन्यर्थः प्राक इतिं इ्यादिषन्न्तस्थरेऽीत्वः तश्र. त्ययेति तेन साघ्यतवरूपेण पीत्पापात्तिसियिरथंः ननु घत्नन्ते वेया प्रती तिरि्वेति देदाह-- चेषटपत्तिरोति ! अनिष्टापचौ हेतुमाह--छर्मिहि- तेति रतप्रत्ययवाच्या भाक---पात्र्था, द्रव्यवत- -देव्पवर्मम कि यान्तराकाङ्क्षीच्थापकनावच्छद्फेवे जात्पषूपमिद्धतस्तेण तुल्यं पकाशते मास्ते, इत्यथः भाष्यविरोधादिति निरुकतमप्याद्धावार्धकरूदृन्ताछिक्गत७१।-

वै याकरणमभूषणसारः। १०१

( घात्वाखूयातार्थनिणंयः ) आख्यातर्ब्दै--इश्य मृगो धावतीत्यदौ भागार्यां-पिडन्वाम्पाम्‌ | प्रति प्रत्पयमभामाम्थामिति विवरगकारोकमपन्याख्यानं पचतीत्यत्रापि मागदयत्त- त्वात्‌ साध्यसाधनरूपता यथाक्रमं भ्राञ्चा | स।घ्यत्वं क्रियान्वराकाडङ्क्षा- न॒त्थापकत वच्छेद्‌कल्पव चम्‌ माधनत्वं कारकत्वेनान्वयित्वम्‌ धञजा-

न्वयि तरूपसिद्धतेनेव किपायाः प्रतीते मदित्या शङ्कया ऽ5ह--अ।(ख्यति- हाञ्द्‌ इति आखूयातशब्द्‌ इत्यस्य विवरणपाह ~पर प्रग इत्यादि तथा चाऽऽष्यातराब्द इति बहुनहिः चापि आष्पातख्मौ शब्दौ यस्मि. नित्याख्यातशब्दृयोद्रैदचनान्तयोबोँध्यः भागा(म्पामिष्यस्य तिंङन्ताम्धापेति विवरणदर्शनात्‌ वाक्यं चान्थपदर्थः। तत्रेव तिडनन्तदुयसेभवात्‌ ! अन एव उाषवेऽपि कपप्रारथ इति स॒चितप्‌ एवं चाऽऽखपात शरदे इत्यस्य तिङडन्त- समुदये इत्यथः अपव्याख्यानमिति आपात शडदै कमधारयं स्वीरत्प भागाम्पामित्यस्य प्ररुविप्रत्ययरूपमामाम्पामिति बयाख्पानमरुद्धम्‌ भाग ;य- सतत्वादेति पचतीत्यत्रापि प्ररूतिपत्ययरूपभागद्रयसच्वादित्यथः तथा पाक इत्यत्रेव ए्चतीत्यव सिद्धावस्थापनत्वेन करिषापरतीत्यापचमागहुथस्य करथा- वाचकत(भादन दृ्टान्वासंगत्यापरेश्वेति मावः अन्पे तु साण्यत्वसाधनताम्पां प्रतीतिमातेऽयं दृष्टान्तः } यथा पएचतीतयव तिङन्ते धातुरूपप्ररुत्णा साध्यत्वेन स्वाथ बोध्यते, साधनत्वरूपस्वार्थंस्िङा, तथा पराक इत्यत्र धातुना साध्यत्वेन करिणा प्रत्याय्पते, प्रत्ययेन सिद्धत्वूपणेत्यथः इदमेव व्याख्यानं हेड (राजीये दश्यत इत्याहुः साध्यसराधनरूपतेति यथाक्रमं पएश्यमगिन साध्यकूपता, धघावतिभागेन साधनूपता यथा शाखे पकसितेत्यथः तत्र साष्पत्वमाह- कछियान्तराकाडङ्क्षनुत्थाकेत्या? ' साधनत्वं तु-कारकत्वेनान्वाभे- त्वामिति अयं माव पश्येत्यतव क्रियायाः साष्पत्वं स्वस्मिन्‌ कारकाणाम- न्वयः स्दस्य वा कारकतवेनान्यचान्वाेलवामावः धावतीत्यस्थाः स्ाधनतंतु कारकवि नान्थसिमिन्सस्यान्वयः इत्थं पचि मवतीत्यवाप्येककतुङा वतमाना या

पचिक्रिया एकतत्कतुंका वतैमाना मवनक्रियेतिनोधात्तत्रप्युह्धम्‌ एषं पश्य ममो धावतीत्यादौ एकमूमामिनश्नयिका या वर्तेमाना धावनक्रिया तद्विषयकं यदिषटसाधनीमूतं दनं तदनुकूडा भावनेति बोध इति ननु आषूपातवाच्य-

कियायाः करत्वकरममतस्वीकारे कारकत्वेनान्यत्ानन्वयित्वरूपं तस्या असचकूत्व

१०२ रा करीव्याख्यायुतः

( चात्वारूयाताथोनिर्णयः ) दिष्वपीति ! परुत्या साघ्यावस्था प्रत्ययेन साधनावस्था | इयान्विगेषः। घञाद्य॒पस्थाप्य। टलिङ्खनधख्यःन्वथिनी क।रकान्वयिनी अ।ख५।तान्त्‌। पत्ता तु नेवम्‌ | तथाऽपि क.-क्तेनान्वापिन्यमपिण दृ्टान्तदाछन्तिकतत्यवयेनम | नच घञन्ते धातुना तथामिवनि मनाम: अ।दनश्न पाण दपि करति षृदरच। मानत्वात्‌ नय मवतीरवध्याहनकिास्वयःता्ी कनुकन्णाः छि "'

भे भवाव्यय पो भेन

तस्या इयमेवादधारव॑ताम्‌ लिङ्क करिषानाधारकानि चः करिणा बुञ्पते, इति हर्युक्तेः कर्तुतवकर्मपवेतरक रकः (ऽया हपेणानन्वापिन्वमम खरप सथ्य छभेन तिडन्तोपर्थितक्रिपाय।ः कनुत्वकर्मत्पस्वीकारेऽपि अमक्वशपतमङ्कगमावा- दित्पथः। घञादिष्विति। पाक इल्यदौ प्रत्या साध्यापस्थािन्ना प. व्ययेन साधनावस्थापन्ना क्रिया प्तीयत शव्यर्थः नन्‌ धिति पश्येस्यत्र क्रिययोटिङ्न्सखूपानन्वयितवेन षाक इत्यत्र छिक्घःसख्परल्वयिष्ेनोभयव्र सा. एपयाभावारक दृ्टान्तदाष्टानििकतवमित्यन आह-इयान्‌ परपिति षन्याद्यपः स्थाप्येति क्रियित्पर्थः नैवमिति पषटरगी षन्नषयुपस्थाप्पा किष तादृशी विडन्तोपस्थाप्या क्रिया भवनीत्यवथः तथा केषम्पादृरशानद्‌- न्तिकभावो नोप्पथ्तत इति मावः | दृटाननद्‌ाशःन्तिकमति हि सर्वोति भम. मवेक्षितमित्पेषं नेव नियपः अन्यथा उन्दपुखश्रोगपि सर्दारिन साम्पाम। इनम स्थान्‌ फिंच समाभेन सम्य टान्तराशातिविकमाविदिद्थ र्‌ | हि भ. वति षट इव घटः ष्ट इव पटङति अमे तु फिरने साम्वमोहैकत, तच्च प्रठतस्थठेऽप्यस्तीत्पाह--तथाऽपीनि निङन्तोपस्थप्वा कषा पया कारकदििनान्यत्न्देति तथा चत्राचुपस्थाप्यास्प्यन्यद कारकत्वेनान्यताति कारक. तवेनान्वपिखधर्मण टषान्तदष्टान्तिकभावोऽषेयः ननु पाक्‌ इपाद परुमि- भूतधावुतः स।ध्पत्वरूपेण किपपतीन) कि पमाणमत अह--भ(दुनस्प (ङ इतीति कमपषष्या मानत्वाहदिति पल्लमरुनिधानुना पन्तव निदृवि- स्था एव क्रियाया अभिषनि कारकाणां साष्यतेन पतीपमानाषं एवान्वयनि- यमदोद्नस्पाकारकत्वेन तन्यप्यकमसंज्ञावा असंभवात्कर्तुकरमणो रिति ¶ए्चन्‌१२- तेरेव घल्ञपररुतिमूतषातोः साध्य (दस्थापन्यक्रियावाचकते भ१।गलादिरवान्नषः पठीमुपपारापितुमा इन्ते--न चाध्याहतेति अभ्वाहन(सीति विहन्तोपस्धा-

वेयाकरणभूषणसारः १०६

( घत्वाख्याताथंनिर्णयः ) पा० २-३-६५ | इवि छृद्न्तेन योग एव तद्विधानात्‌ ८“ खो- कभ्ययनिष्टाखरुथतृनाम्‌ ®? [परा सू २-३-६९] इति छरशथोगे पष्टया निषेधान्न एवं रीत्या कष्टैः पाक इत्पाद्यपीषटमेव एषं फरांलोऽपि धातुनाऽसत्वावस्थापन एवोच्यते अन एव सोकं पचतीतिरत्स्तोकं १।क इत्य्‌ -

वि

भवनवत्‌ एकी ति हि = कतः तनव

प्यसाध्यावस्थक्रियायाः पाकेन पाकस्य चौद्नेनेति परम्परयाऽन्वयातष्ठी स्या. दिव्यथेः तथा वजन्ते धातुः साथ्यावस्थाफयाय। अप्रतीतावम्युषप्य- मानया षष्ठया तादशराधाताः साध्यावस्थक्रियव।चकत्वं कृत्पायितुं युज्यत इवि वेनेत्याह-रृदन्तन योग एवेति ! रुत्त्ययपरूतिमूनधातृपस्थ।प्य कषान - रूपितकतुकम॑वाचकदेव कतकर्ममोः छूतीत्यनेन ष्दीविवानादिद्यर्थः तथा रुत्यत्ययपर्तिमूतधातोः साध्यावत्थक्रियावाचकत्वमन्तरा सा कर्मषष्ठी दुमेति भावः ¦ नन्वध्याहनातिङन्वोपस्थितस।ध्पावस्थक्रिणया छदन्त्य योगोऽध्वीते ताहशकरियादु!रकः छदन्तयोगोऽप्यस्तीति न॒ कमपष्टयनुपपत्तिरित्थाश्यनाऽऽह- ठोकाव्ययेति निषेधाच्ेति अध्याहङदेशपरूविमूतधातूपस्थाप्य- क्रियान्वये षष्ठीनिपेषाचेत्यर्थः छ्योगा षष्ठी समस्थते इति व्रचनपै- हित ओदनपाकं इति षष्ठीसमासोऽपि छद्योगकछयरसं मवान स्यातष्ट यन्पस्यो तर- १६ ५ऽनन्वयेन साम्थ्यामावाचत्यपि बोध्यम्‌ ¦ शेषलक्षणवष्टुपैव वाकयं समासश्चारित्वति शङ्क्यम्‌ | नटपाकः दुण्डीपक इत्यादौ नलादिकनृत्वादिप- क।रकचाधस्य सवानुभवाततदस्य दिखयापर्चेः तस्मात्कर्मषष्टुपनुपपत्तिरेव छदन स्थडे घातोः साघ्यावस्थापन्यक्रिया्थकतवे पमाणामिति यावत्‌ ननु भावार्थकर- त्पत्ययप्ररुतिभूतधातःः साध्यव्रस्थापनक्रियाव।चरृते तनिरूपिवकर्मत्रस्येव क- रणत्वस्यापि संमवात्कष्ठेः पाक इत्परि स्पादित्याशङ्कपे्मततदिमि परिहरनाह- एवं रीस्ये्याद्री्मेवेत्यन्तस््‌ तिङ्पत्ययेनेव साष्यावस्थापनत्वेन अ्यारर्‌- सूपमावनाऽमियी पते, इति मन्वाना मीमांसकाः कष्ठिः पराकः इति पयोगम- निष्टमामनन्ति एवामिति य्थेद्नस्य कम तातिददचर्थं पाक्‌ इत्यन साध्या. वस्थापनञ्यापारो धातुनोच्पते तथा फखांणेऽपि षाठ्ना साध्यावस्थापन एवो. च्यत इत्यथः साध्वावस्थेवासखावस्थेत्युच्यते वैयाकरणेः अत पवेति फटस्मापि असदखवस्थापनतय। धातुनोच्यमानत्वदेवेत्यथः स्तोकं पचती. तिषष्धिति ) विद्धितिूप्फलस्पापरि ग्यपदेशिवद्धवात्फलाभरयत्वेन केमौवाचम्प-

१०४ लाकर व्याख्यायतः ( घात्वास्याताथीनणायः )

१९द्त इते 4४

एतदेव स्पष्टयति-

साध्यत्वन क्रिया तच धातुरूपानवन्धना सिद्धभावस्त्‌ यस्तस्प्राः घन्यादिनिकन्धनः १५

वञादविभिः निद्धलनामिधनि मानाभावः पराक इत्युक्ते भवति जाय- मानािकरणस्ताक्रादिगब्दम्यो यथा द्वितीया मवति (चा सनष शक्र इयता धालध्फठे सः घ्यल्यनोवरिथः सामनभिकरण्येनान्ववात्स्ताकपिति द्वितामा मवर- तव्यः | उपपद्यत इति फटारास्म सत्सावस्थापनत्येनोपादथता नु कर काणां साघ्यतेन पीयमानं एवान्यनियमःतनामनाविकरण्यनान्वभभ्पि सा- ध्यत्वनोवास्थनार्थऽनवयाम।वन्सोक पराक्‌ ईति नापदताति मतिः | नन्पेकरम्धष्‌ धाल्रभस्य पिरुदमाध्यत्वनिद्धन्वाम्पां कथं मनमि दत भथा भववद्‌. कस्यैव पिततं पृतं तथा एकमेव कारकानि रि्ियपन्िभद। दमनो समेन दयार्विरोवामावाद्र्पयः ग्पापररन्यय 4 साकरः पाक्‌ इन्यत व्वा" पारस्पाकरतय। तद्विञषणे द्वितीयाया अपापिः फखन्वथे द्ितीषां चारिता करकर्मणोरिति पष्ठी तु र्म्यः कतुताहवर्यय पतथ मरनान्वभिकर्मण एव्‌ तव महण।[दति च्वुज्ज्‌ {धा नकलावनसदित्वथः 4४

एतदेवेति एकत्या ५१ निपाधाः साष्प्निदन्वाम्पां भानमेकपथः | स! च्यत्वेन क्रियति तन्र-पजायः प्रतीय हा अदः तध्व [क्र यापरतीतो बोध्कमाद-ातरूपेतिं वनुरूयं (मन्यत सननं भभ्या वयन; | शब्ददाक्तिस्वामाव्यातरा वाच्या किवा.कन्था परा) साल्यन्पूनपर्तपत ईति बा वत्‌ } फडन्यापार्‌ःमपाः साध्यत्वेन प्रतीतिरोतनाय [कषति सायरणनन्देन (न. देशः } सान्वरिकैः फकर्व्याप्ारयोः कििषाशङ्न स्पवितभामसातं निद्धना- वस्त्विति 1 मिदतेन प्रपीतिस्तित्प्थः | घनाद्ीति। वल्चरदिनिवन्वतं नि. मिते यस्येत्यथः | वन्द्िवस्पा क्रिधा { करञ्यापरास ) िद्धूतिन पर्तपत्‌ इत्यथः आदिरन्देन कवातुमुनूकिरिनदप) प्रह्वाः पत्नादिनिन्पापारकक- याः सिद्धत्वेन बोधने भमामामविमादङ्यय ररिहर्ति-न चेत्यादिना मन दित्यन्तेन पाक रव्युक्त इति पाक इरवादभरमे पालथवन्नवक्र भयोरमेदान्वये सत्यपि कतेन्यो वा नारानीपे वा तिष्ठति दा अपदे नश्यति

देयाकरणमूषणसारः १०५ ( धात्वाख्याताथान्णंयः ) ते नष्ट इत्यक ङ्क्ष त्थानघ्येव पानतन्त्‌ वा वरस्थप्यायां (तमवस्योकलता- त्‌ | स्तोकः पाक्‌ इत्यन।पत्ेय वस्याद्‌तवन्यषे समोकदरिरन्देम्य द्वि

या षजथोन्वये प्रथग पुंटिङ्खमा चेति तत्सिदेथे घनैः अकिषपेषा तेन घजादीनां पथोगक्तायुकामातमिति गाभिकनर्कनपास्वम्‌ ।न वजन्त भक्त्य:

वेत्यादिजायमानपाकसताध्यक्रिान्तराकाङ्क्षःया एव मानत्वादित्यथंः धातुप. स्थाप्यायाभेति } एचपीत्थादिस्थख इत्यथः तद्सेभवस्योक्तत्वादेति पच्ताव्यक्ते किमावगत पनः किथान्वराकाङ्क्षाया अजायषानस्ेन करियान्तरा- काङ्क्षाया अस्षमवस्योक्तत्वारिव्यथः कियान्तराकाङ्क्षानुत्थापकतावच्छेद्कर- पवरवं साध्यत्वम्पेत्यादिनेषि शेषः क्रिान्तराकाङ्नकषानुन्थापकतावच्छेूकसर- पेणो पस्थितेऽयं करिथान्ययासंभरात्किषान्वराकाङ्क्षाया असमद्‌ इति मावः अ- नापत्तरिति वजञपत्मयेन साध्यावस्थपनाया एव क्रिथाप्रा अभिधाने तस्या लिङ्खमन-वभितया ताहशवात्वथवे शेषणवाचकृस्वाक।रिरब्द्स्यापि पुंर्त्वानुपपच्या सामान्ये नपुंसकरगित्यद्येषापततेरिति मावः सिद्धावस्थपनकिरिथायां बोधने

तादशकिरियाया दिङ्कपंख्धाद्यन्वायेपया वत्समानाटरमस्तोकारशब्दृ्यापि लिङ्घ संख्यान्धयार्स्ताकः पाकः, इत्येकतंवं पुरस्त्वं च।पपद्यते एतदव विरूद्यवि- तस्मादिति धात्वथौन्वय इति धात्वथफठान्वम१ -स्वोक(1दृशब्दृम्य दि- तीया नपसक िङ्कत। धाव्वशञम।पारल्सनावन्‌।यामन्वये ज्योतिष्टोमेन भ- क्तिपूय॑यजपेतिवल्मथमासंमपेऽपि नपुधकटिङ्गमात्रम्‌ धवजयन्धापार्‌(न्वय तु व्यापारस्प कवत्वानायेन दिपीयाय। अपात्तः प्रापिपदिकाथति परथमा पृदटिङ्गन्ता ! घजथफलखस्य १२५कद्‌ गत्वान वत स्तोकद्यन्वयः। घालथफड'य पद्थ- कदेश ऽपि तमेतरपद्‌।थौन्वयो भवत्येव अन्भथा तण्डु 4चति स्तोकं पचति स्तोकं पाक इत्यन।१े त्था श्यः षजदिः शाक्तारति दिङ्कःपडपाधन्य।पे- व्यापार्थं, इत्यर्थः एतेनेति ! घनञ्ारीनां सिद्धारस्थापनन्पापारवाचक्‌- त्वाङ्खकरेणेत्यथः साधतामाज्मिति मात्रपदेनाथमिषःयकतवन्पावृत्ता पये.गसाधुत्वभवेत्यर्थः अपास्तं-खःण्डतं भवतीत्यथः ननु सिद्धावस्थन्या- पारे षजः शक्तिरभ्युपेयतेऽपि तु वजन्वस्य, तथा वजन्तगक्त्योपस्यिता- ऽन्वये स्तोकः पाक इत्युभपद्यत एवेति कतन्नपरिदिण्ट कारा मन्यन्ते, तन्मतमा-

१४

१० & डांक रव्याख्यायुतः ( धात्वारूमाताभानणयः ) पस्थाप्यान्वये रतोकः एक इति भवनीपि वाच्यम्‌ वजनानुषृठप।ः अक्तताव- र्छेदकत्ये गोरवरादृनुगातनाच्च घज,* नथा जाककलानदत [२३क एवंच घञ्राक्त्यभिप्रायणए रुटभिह्ति ३0 मभषष्प्रमतो तर्दिमध भ्रः ३५५ ननु क(रकणां मावनान्वयानियम एव पार दृत्यत्राि कमत वनुनारेग भवर

नाया वाच्यत्वं सिष्पेत्तदृव कन इत्यारद्कनं समाधत्ते

संचाधनान्तं छत्वाथाः कारक प्रधम वतिः

पातसंवन्धाप्भिक्छारानप्पन्नमममस्मनत १६

वाट्य परत्पाचश्-न पजन्तात। घन्नन्तानुपष्यां इतिं) रिद्धावस्था- पन्नव्यादारे्थं वञ्[न्तरपसमुद्‌ायगनः) स्ोरुतायामुमपारानुदूःथ); पक गत्वमित्यवरीत्था नानागक्तनविच्छद्‌ स्त्पपच्या गयं मनीन खापवादू

भविं इत्यनु गासनानुरावाच वन ष्व ताहनोज्थ किपभ्यराय धनच रव राक्तत।१च्छेद्‌कत्वाङ्कीकारस्वाविनलादिप्यर्थः नन समुदयियकिमवाद्नर- प्य्ुमकरणीयेव अन्यथाञ्थवखामा-तलसापिषरिकिमसा ९५ छनाद्ध तेपि सूतरेऽ्थवत्पदानुवृत्तेः सिद्धान्तरेमतत्वात्‌ पत्पयाथस्म प्र्तयव्‌ एूवान्यया- त्समृद्‌यखक्त्यभापे विभक्त्यथपख्पाद्यन्वपाभयि स्माद समुदा वलनैरावश्य- कत्वेऽपि अनु रासनवलाद्‌वन्े।ऽपि क्िरविर्यक्यय | अन्यया प्वादि दाकतिनं सिध्येत्‌ समूदायदाक्तथव पक्तत्यदौ कद्यपेयरभवाप्णवखद्रैः स्व- तन्क्पेण यक्त्वमाविदृष हिवन (कतार्‌ ठन्‌, इन्पाग्रन्‌ ता नतिर्वा ज- नमेजयतीपि विग्रह ण्यनाःजः शि छनः शिवास्त्र करवदक. भावा च्छवनुत्तत्या जनमन इत्यसिद्धयापनः, तभा ङिरर(प गग्रनिषपापतः। तस्माद्‌ घनः काकिरभ्युपयद अत एव छद्मिदितनति ई) माष्पं तगण्ठते हति तददिरष इत्याञयवानाद--इति दमित १५

ननु य; कारकात्रां व्यपपार्‌ दएूवान्वय नियमः संवर्त भ्नस्वे- वि कमपषटपनुरोपन पाक्‌ इत्यादो धानान्पोपारववकतं निष्येनान्पथा, भजित तट नियम एवे [कि मानपित्याश द्ध 55द- नन्वित्यादि मनापनान्ताभ- ति! संमोधनान्तस्पेति | सेनाधनविभक्तयना्थत्वेत्य्धः पथा अर्वहा- रकः दाम्दस्य विगेबगतवादिन्पवहरत्तय।ऽथद्रारा सरोभनासशम्पदयेद ३।ऽब्दप्‌

वेयाकरणभूषणसारः १०७ ( वत्वाख्याताधनिणेयः ) संमधनान्तस्य क्रियायामन्वयः चवं ब्रूहि देवदृत्तेयादौ निघावानुरोघान्‌ ˆ समानवाक्ये निषतयुष्मदस्मदादश।ः?? इ. यनन समनदुक्य एष तनियमान्‌ उक्तं हि वाक्थपदीये- « संबोधनष१दं यच्च तच्करिषाया विशेषणम्‌!

४, क्ष, [ (क

भन्‌ानि दैवदचतेति निषरोऽच्र वथा सति 3, इतिं

|

इत्यथः क्िियायामिति प्रवतंनाविषये घतुष।च्पर्पापरिऽन्व इत्यर्थः|

बलहि देवदुत्ताति इह विभक्त्यथरंवधने देवद््तषपपरृत्य्थनिहूपितै विशे. ध्यत, ब्रुहतिमाषणकिरियानिरूपितं विशेषणत्वं चेति सिद्धान्तः सबोधन-

पदं यश्च तत्क्रियाया विशेषणम्‌, तजानि देवदत्तेति निघातोऽच तथा सति) इति वाक्यपदुपात्‌ संबे.धनस्य किरिपाविरषणते हेतुमाह --निषतानुरो. धादितिं। आख्यातं सविशेष वाक्यमिति वक्थटक्षणे सावेशेषणपित्पस्प साक्षात्परम्परया यद्यद्वियेषणं तत्साहुतिमित्पथः तेन-रम्परयेव्यस्यो दा - नेन मभीरार्यां नां मीनोऽस्तीत्यष्येकवाक्यत्वं सिध्यति तथा वदते - सेवोघनपदृस्य व्ही तिवचनकिरिणायापन्यये सत्येवकवाक्यत्वोपपत्तौ सर्वा आ. मन्वितस्य व? (८।१। १९) इति गिषातः-अनुदत्तः सिध्यति नान्य. थेति मावः नन्वेकवाकेधत्वामादेऽपि निषतिः कृतो सिध्यतीत्यत आह -- समानवाक्व दति निपमित्तनिमित्तिनोरेकवाक्षस्थत्वे सीत्थथः। ३ेवद्‌- तस्य संबोधने, संबोधनस्य क्रियायामिति देवदृत्तसंबन्धिसंबोधनविषयत्वरू्प - परमरासंबन्धेन देवदत्तस्य क्रियान्वथानिभिचनिमितच्तिनोरेकवाक्यस्थतपिति माव एवे देवदतसंबन्धिसंयोपनविषरयस्त्यद्भिनकतुक्‌ भाषगर्मिि तवं ब्रूहि देवदते. त्यस्य शा[व्द्योधः। तथा त्रजानि देवदत्तेत्यस्मदेवदतसेबन्थिसेबोयनविषयो म- तकनैकं तचरजनापेति वोधः केविन्न-संबोघनविमक्त्यन्तस्यानुवाद्चविषयत्वादन्‌वा- यस्य विवेयसाकाङ्क्षतवद्विधेयस्य क्रिंपारूपत्वान्न्यायत्तिदधोऽयं संबोधनस्य विधेथक्रियान्वयनि यमरूपाऽथं; तदुक्तं हरिणा -सिदस्पाभिमृखं मावमात्रं संबो - धने विदुः पराप्ताभिमख्यो दयथ।त्मा क्रिथासु विनियुन्यवे अधप्पार्थः- सिद्‌- स्थ-सवोध्यतावच्छेदृकरूपेण देवदचतादिना सिद्धस्य, सबोधनाव्पाक्ाठे संबो- ध्यतावच्छेदकृरूपस्यात्तित्वमवश्यमपेक्षितम्‌ , पएतेनेदिश्यत्वे वीज प्रदर्शितम्‌, सिद्द हि खोरे उदेश्यतेन पतिद्धमिति भावः। आभिमखमावेति सबोध-

१०८ रांकरीव्याख्यायुतः ( घाहवास््यातागरीनमयः )

नम्‌-अममृखीकरनो, तदच च्वभमुनःधवद्वेःष्याज्ञान प्व्हणा नारर्तयसषादृनं, सादरत्वसेपस्यरोकुनत्यःप्‌ः गश्च सेवावनवभक्‌ नगर द्दुपयामन्त्यः आमिमृक्खामाव- मा्रमिन्यनतं कट नदेदाः, सुखतर नव. मद फ़. पनः नभिने। भति तद्‌ किमा दिर्दयत. द- -प्राप्रामिपश्य इति ; पाप्रम (भमच्यं भाद्रतं यन्‌, गतथ.--जयपुतो लमा समान्यः. --स्वतिषतवपारपयागधो यो पाथनकूटञ्यापारात्ःः पिपासु -चोभरनीर्याकपाम्‌, व्रिनिमञ्यत पवतल्थन हा तथा विनियुज्यत इत्पनन सेचोयनव्रिभकतयन्ताथंम्य परवनाविषवन्या- प्र एवान्वय दति सष्टमेय्‌ चाद्धितप्रलसयागय इत्याहुः | एवं च~-स्वपयुकणर्‌- च।ध्याज्ञाताथंवाधानुक्व्यापारनकूलव्यापारः सवेधनपदराद इनि फट्टिनम्‌ रमि भां पर्यव उदमममनययः--स्वादून राप मां पाहातितयनप्रपा का कश्चि- दे।मभक्तैः तन परमुका यः जन्दरः~यप पामिस्पां ध्य श्वि वाप्यः मा पाह(यस्यार्थः, वद्धायनृषूटा याञभिमृष्लीमावरः सादरतया राम नष्टो व्यापरः, वदनुकूडटो-भक्तनिष्ठो राम मां पाहीति शब्दृषयोगन््पो उपरपृर इतिं सवोवनपिभक्ःपन्तार्थ-परवतैन्‌ाविपयन्यादारयोर्पिथ रहतवि्रवमावेना- न्वयः अभिमुखी वद्रामेदहुशपकूपवननाविषणो मत्कपकं रल्गमिति भावः| अन्ये तु नादगेऽजानार्थवोतरे परूरण्थस्प सपवेनतवसेवेन्मेनान्कयः वादशा वध एथ विषयतासुवन्धरेन करिता अन्त्यः | नथा यपमृपदेनाजाना्थ- काधिवषदः पाथनादिषतमत्कमफ सदाणमिति कण्टपवोते देणीयन्नि रक्षं जाम त्चटटाम पति सृटविकराचन्ण) टवारदारपूतक सदन ादूननृषन त्था. पार्‌ दृत्थः कपास वदतमन इन्युक्तन्वातपवर्तनाद्िववक्ि गाणामत तदावना. न्ताथस्यन्विपः) एप निदत्तपरणोजर देत्यवमम्कये सथराच त्नानि द- द््तःपव नजनस्य पदतनाविषृनत्वामवाकयमत्र चिषःनस्िद्धः फनतरेन कषन- म्‌ गमनदाम्यकारस्य पातनिवक्षापां परेवातिसर्गेपाप्करेष्विति उरः सखन नजानीत्पता मत्करतैकणमनस्य काटः पापम इत्पवविगमाष्टेते वम | ततव जानौ. ल्ीत्पध्याहारात्पवरननावि यतेन रिवसिनापामवचोपङियायां तजतत्य क्ृकयेन देवदचस्य च।देरमवेनान्वपेन समानवाक्पत्वाक्षनेः } तथा चामिमृवीमवहररनो- देरयकं भकतः पापकाठनजनकमह पव्तनाजरिषयो जानमिति श्लमाच्छाम्द्‌. नोधः! नच जानाहीःवभ्पाहर्‌ तिडन्तदपवटिनवाक्थस्यकिङ ०१५५“

वेयाकरणभूषणसारः १०९ ( घात्त्राख्याताथनिणेयः )

91 एच्‌ति मवति द्‌मदनेत्था

रै त॒ सूत्रभाष्याद्रिस्येकवराक्थतासत्वास्स्यद्विवि नि- धावः तिङ्ङतिङः [ पाः त्रृ° ८-१-२८ ] इति सू्रपवा विङ्न्ता.

बोन तिव तिः भोम . , 8 | न्क [1 | (7 1 [1 , सष [ 1 [1 1. शि 1 + =+

दरिभाषितं यन्िघावोपयोगपेकवाक्यत्व तरभावेन निष।चासिद्धिरिति वाच्यम्‌ तजानि देवदत जानीहीति समुदायस्य य)।ऽथस्तस्पिन्‌ वजानि देवद्त्तेत्यस्प वृ- सिवाकपैकरेगन्यायेन तथा ध्रूयमाणद्धिव ताहायेवोध इति भ्रूषमभेक- तिङ्षटिवतेन निव(तसिङ्िरित्याख्यात्‌ ! पवि पिण्डीमिति हि वाक्येकरेश न्यायस्पोदाहरणम्‌ तत्र ' पत्रिश गृहं इति वाक्यस्यार्थं वक्पेकरृशत्य विगेत्यस्य प्रयोगः, तथा ° पिण्डीं भक्षय ' इति वाक्यस्थार्थे वाक्थेकदेशस्प रिण्डीमित्पस्य पयोगः तथा भ्रूयमागात्पविरेत्येकष्पारेव प्रविश गृहिति व्‌(क्याथस्य बोधो जाप्य | अवमे चाध्यराह।रपद्‌ाथः नु तु साक्षादूगरह मक्षयेत्यनयास्तच प्रयोग अवर्पकः एषं पेरृतिङ््‌ काक्वमिति माध्यपडिनवा- विकस्य विरोधः पचति भवति दैवद्त्तोति। अस्थ जानीहीति शेषः नन्वेकतिङिति परिमावितवाकषस्थेव निघातोपयोगिते पचति मवति देवदृत्ेत्यस्य तिङन्वदभव। टवतवेनेकवाकपत्वामावहेवद चेत्यस्य निषि स्पादव आह-स- जभाष्योक्तरीत्येति ११६द्ृयः क्रिथा भवतिक्रियायाः कल्पौ मवन्ति इवि मृवादिसृनस्थमःष्य-" आख्यातं सविशेषणं वाक्प 3 इति समथसूजत्यमा- घ्य कर्पेत्पथेः एकवा क्यतासच्वादति वचर जानीदहौति एवतनाविष- पयज्ञानक्रियायां देवदृचत्यःदूश्ववयः, पचिक्रियाकतंकमवनस्य कमतयाऽन्वया- दनेकक्तेडन्दव 'टेतसमुःमेःप्मकवाक्यनासृचछादत्पथः एकृविङ्‌ वाक्थापेति स्व- {खीगनिचानाद्किवमवोपय।गयेव आद्यां सविगेषणपिति तु राच्चखोक- स।धरणामिति भावः ! तेन पचा भवति, पस्य मृगो धावरीत्याद्यनेकतिङन्तच- टिनस्थठे, एकतिडिव्यस्याभावेऽपरि कषविः सम्थसूतस्थमाष्पोक्तेन अ~ थार सविरषणम्‌ इतममेन तत्र सवानुभवसिद्धेकवाक्पत्वध्योपपत्तेः ¦ स्यादे- वेति आष्टरिकेन ° आमन्वितस्य इत्यनेन परदसर्य समान्शास्पस्थ- स्पाऽभ्मन्मिनस्य विहिता निघा देवदत्तत्य भवेदेवे्यथः अभिमुखी मवदेवद्‌- तोटेश्थकं पचिक्रियाकते रभवनकक परवनाविषयः ज्ञानमिति दस्माच्छब्द्व)- भरः एवमनेकति ङन्तषटितसमुायस्मकवाक्थतवे माष्पक्रारसंमतिं पद सूत्रका- रसमतिं भरद्‌ अंयितुगाह-“ तिङ्ङतिङः ' इत्यादि अविङ्न्ात्मरं तिङन्प

११० साफ रीव्याख्यायतः

( धल्वरार्यात(धमिणमयः ) नामप्यकवाक्यतास्शाकरारात्‌ एकतिडह्द्राक्याभिति वलनां वारकिक्राराणां मने पर वस्तत एकतिङ्पि गेष्यकं वाक्पति तेदूमिपापस्य दद्दरानीयादो जवा- रणभूषणरऽस्मामिश्च पिपादितत्वात्तन्पतेऽपि भप्गयेवेन्य पेषम्‌ 1 दछत्वार्थाः,

शेति योतोननेदोाकमतिग्येतनकनतनतिकोतिनकपोकनिििनयोकवनतोकननिनियवतकायापि कस्यति अये भियोलानतमि

निहन्यत इति वदथः तव पचध भवनि ' इति पिङ्-नद्रुभनमृदाय निङन्ता- त्वरस्य भवतीप्यस्य निवनवार्णाय रुनतक्त्रहणं निरुकन्यन एकवाक्पना- भादेऽन नकं सतिडन्दत्तमृदेपश्प्यकवाक्पतं सुतकारामिपनाप्राः रचयता पावः | तथाच पनी मति देवदते सवरा रुतातते निवनिः स्पा वापिकप्ते स्पादित्या-एकनिदः वाकयामितीतिं एकं ङ्-तिङन्प यत्रेति बहूनीहिः तथ। वेदनिङन्वदटिनसमुराधा वकिादपर्थः नन्वेकड- 'तघटिर्समुदायस्येकेव।क्मत्त टिषति दतदृयः, पचति पतर इत्यत्र दवत: प्रच दात्यन्येकवःक्यत्वे टिट्हतिडः इति निघःतापिरिति केन विद्मवगविगिष्ट. करियाथकतवं धिकेषणे निदेशनीनम्‌ विद्षम्िदएटकरिणाथककतिङन्वष।र- मित्थथः | देवदतस्य निषटतीत्पनेनान्पयात्पचनीत्पस्य चैत्रेण सवन्माद्धिनमि- नवाक्यस्थयादेवदपः पचतीत्यनपोः समददस्य पिक्ञेषणविीविषटकरिषा५ुकत्वाम्‌।- वदिकवाक्यत्प्निवातपस्थोरनुपमनरिति मावः मतं प्रन वातिक र- मत एव निधाने न्‌ स्पदिि मतमेः्‌ इति मावः | संमव्रति पकप भनमेती न्याय्य इत्पभिपेयाऽऽह--वस्तुनास्वानि पकनिर्विरोप्मरङ् मिनि एक तिड-तिङन्तं विरेप्य मृख्धपिकाप्वायपतिपादकं मतेन्दथः कथा पष्प

कप्यमूतावयोपककतिङन्वधटिःनमृराथा -कममिन्पथः तदुमिप्रापस्वेते | एकविङिनि बापिकामिपपित्मययः वैवाकरमसमयेऽम्पमिरते बद ष्वपि तिडन्तेषु साका ङतेनकषाकवा निड्मभ्प। निवास परयुद्‌(नसवाः- थद्ान्‌ बहूष्वाप [तिङ्न्तेषु प्राकाङ्पेप अन्ययमोग्वनाररस्‌ं सत्मु तरेका. ठा भङ्नीत्यथः यथा पचन भततिस्व, हनशापिषाः उप्पने, पश्य भूमे धाव्ात्यादे बहुष्‌ पिडरन्पेऽेकवाक्पतामन्सारेव तिङनोम्पः प्रप्य तिङ्न्तश्प निघःवनिपेषः सार्थक इत्यदरकेनोपयुक्रवाक्यपरीमेन कैण्डमद्ररुकसाष्यर्वः तन्मतेऽपि भवरेवेतिं पवत्ति भवति देवदत्त जानीहीति सतुदाम्प पुरूप- विरेष्यमुताथवेधककतिहन्वषरित्वाद्ुातिक्मतसपि देवदचेस्फस्य निषे भद~ तयवेत्य्थः } एवं सूतवातिकेनाष्यकारामां मध्ये मतेः नास्तीति मः

वे याकरणभ्रषणसारः ११)

( घात्वाख्यातार्थनिर्णयः ) * क्रियाभ्ावृत्तिगणने छृलसुच्‌ » [ १० सू° ५-४-१७ ] इति क्रिपायोगे तत्साधुत्वाक्तेः। क्रियाया अभ्यावृत्तिः पुनः पनरजनम, तस्िन्धोत्य इति तद्‌- थात्‌ कारकपू कारक इत्थधिरूत्य तषां अुलादृनात्‌ कारकृशब्दो हि क्रियापरः छुरोति कतृकर्मादिव्यपदेशानिति अ्युत्पत्तेः तथा चाभ्रिमेषवपादाना- दिसन्ञाविधिषु क्रिथाथककारक शञ्दानवत्या क्रियान्वयिनाभेव संज्ञेति म्पे

गम 0 मनन पणन कन्य

ककः मृज ~नन ेकनकनेकनयो =-= वृण शर्यतनयकनन = चकैरनीनन

|

छत्वोथा इति अन्न छत्वःपदुं छष्वाथं ताह तपरं, छत्वोथसदह गऽथयेषा- मिति उष्टमुखवत्णमास्तः छुत्यसुजादिरित्यथः ¦ किमाभ्यावृत्तिगिणन इति ˆ सख्यायाः कियःभ्यावृत्तिगणने कत स॒च॒ इत्यत्र अभ्यावुततेः-जन्म, उत्पत्ति. रिति यावत्‌ ; उपसमेवदाद्‌ ° वृतु वतैने इति धातोरुत्पतो वृत्तिरिति भावः क्रियागां जन्मन उत्पत्तेयत्सख्यान गणनं तत्करिधाम्पावृत्तिगणनित्यथंः क्रि- याश्च 'एककतुकास्तुल्यजातीया एवपेक्षिताः भिनक4क।पु भिलजातीयासु चं क्रिधासु अम्यावृत्तिप्रतीवेरननुभवात्‌ एवं संख्पाशब्दभ्पः क्रिपाम्पवृत्तिगगनें वतमानेम्धः स्वार्थं छृत्वसुच्‌ पत्ययो भवति इति वदथः पश्चरूपो भुङ्क्ते, इ- त्युदाहरणे निवृत्तमेदापा एकस्परा एव मुजिक्रिणाया अवृत्त्या जनिता उतत्तयः पञ्चसंख्यया गण्यन्ते आवृातेरूतं भरकिखाधःसथो गह्पफठ नेकत्व मि च्छन्‌ भुजिक्रियायाः पञ्च उतत्यावृत्तीः करोति, यथ विद्कि।चेख्पं फडमिच्छस्तद्नु- कूरं फुत्कःरादिव्यापारं करोति तद्रदित्यथंः गखजिलावम्थागानुङूखव्धा रारो

ऋ, कि = 0 कि

भूजि(क्रेयेते भावः एवं पञ्चशब्दस्य प्ञ्सखूपोताततिपरत्वं सख्यायाः कि- यःभ्पावृत्तिगणन इत्युकिस्वारस्यात्‌, प्रत्ययस्तु वदू्योतकः, पश्चतैख्यत्ततेश्च स्व. समभिव्याहत।कपायामेवान्वयस्यो दित्या्किषायोग एव छतस्जदेः साधुत्वं - भ्यत इत्यभिपराः: एवं प्ञसखूपोखत्तिका व्तमानकाचिक। एककतुका मु- जि क्रियेति बोधः एवं सरृत्पचति, दिः पचतीत्यादादप्युद्यम्‌ क्रियायोगं एव्‌ छव्वसुज देः साधुत्वादेव दौ वटावित्यादिवद्‌ दवि षट इत्याङिकिं मवति क्रिषागण- नामावादिति बोष्यम्‌

कारकाभेति कर्तां कर्थं वेत्यादि कारकषट्कमित्पर्थः। कारक रन्दस्य कि- पःपरत्वे दरयित्‌ं त्यौगिकाथमाह -कराति कतकर्मारिव्यपद्‌ २नेति अस्याः क्रिषाया अयं क), इदं कम,इद्‌ करण मित्येवं क्रिय निरूपिता एव हि कप - कमादिरज्ञा इत्यथः) कियान्वयिनामेव संज्ञेति। अयं मावः-धुवमपाये. , .इत्या-

५१२ रा कर{भ ख्यायत

( पावाद्ाताश्रनणपः }) टम्‌ प्रथमा वति) नेन न्यं क्रिया रतरः [ १६० मू ५+-3- १५१ ] इति पिहितः ! तत यततृत्यं सः किमा चदेव्युकत्वान्‌ वातुम्‌ न्धायिकारे घतुबन्धे भत्वा; + [परा० मू० ३-४-१3 ] इन्यि-

सनििनोभक गोभिन्ने, शनिदोष =यतेिणेत आपोजन बन किणं, भरी ऋः

दय॒तरसूतरे पकिव) इत्यस्यानुवती स्यां करिथाया जनका ङहाङ्नययातत नेनठ- त्वेन सदणये घटदमित्यस्य सेवन्य क्िभमामे करियाजनकमि 4 म१त्पा जनकृमपु जन्याकाङ्क्षतेया जन्य एव जनदत्यःनेभ उव < किवान्विविनामेवापार।न' संज्ञ। इत्यर्थ इनि अन्येतु करौति किवं निपततीति स्प सदृयनाक्किषा- जनकं कारर्त्वम तच कवदीनां प्रण्मपप्यह्लि तते क्िपाजिन्‌ ०५4 ज्ञ(ते का] सा क्रिपरत्याकाडरीदर्यन क्रियायान्चापि जनकाकद्क्षतथ। येन यद्‌ाका ङ्त तत्तेनेवान्वेतीति निममातनेव्रानम) युक्तः क्रिपरः4पि- ॐ।र- कत्वमिति तुन करक्मनां भवनान्वष्‌ हत्वह्व किवान्द्यनां क्िषिःन्य ¶- त्य्थापच्याऽस्‌गत्यापितेः | नव परह्तयातुरास्यन्यावृदश्नमः हता, प्ररत धपव।नीमुतव्य्‌ा ररपो रत वानयकठ तदेष ५, तनूनि ४२१।१।२- पयोज्यस्वनिष्टञ्यापाराग्यदनानन फूखनिष्पाद्‌ करणम्‌, सुहत कपाकममेतं न्धाय क्रियायां यदर्थं तस्संपरानम्‌, तत्ततनमयततनत्किपायनप तठ बात- वाच्यविभागःश्रयम्‌पदनम्‌ , ककपद्‌रकफृठव्याप्ाापाया मवकरर यम, प्राहुः |

प्रथमा चतिरिपति नन तल्यं कियारा (न | कृल्यमि किदवस्य ति- शोषणम्‌ सःमान्धरानिपाय पृतसकम्‌ वानाम प्प कः स्वादनुरः स। किय। चरति नद्यः | चललमयदृवी), प्त्वृराहनणम्‌ भव्‌ लमनर््‌- स्तत्क्ृकाध्ययनप०ः, चलणकतुद्ाध्मयनतृत्थ्‌ निम कव दनान ववर तव तस्यवति दत्यथस्य क्ियान्वदिलवामारसथम्‌। वतिरिस्मूक्तम्‌ | दपदनवनभनः सुन्दर इत्यत्र मदतीत्यध्याहानम्‌ 1 अन्ववा सूते किव चदि न्पवमव स्मात्‌ | एवं वत्यथसादश्यस्प किथवाऽश्भय ईति क्रिषापोग्‌ एव प्यमवनेः पावत इ- म्यते ¦ घातुसंबन्धायिक्छारति ° यानृदवन्े परतया; = अव मता; ग. वदस्य धतुना शब्दान्तरेण संबन्।समवाद्धातुरदरेन भात्वर्थ उदेतत सैचन्धस्प द्वि्त्वादात्थमोः संवन्ध इत्यथः तथा घतुसेनन्परे ' ईतपत्रिःप मि. हिवमस्ययानां क्रियायेम एव सुदु रन्पते पथा--पाहि पाहीति गती.

वेयाकरणभूषणसारः ३१९ ( घात्वारूयाता्थीनिर्णयः )

रुत्य तेषां विधानात्‌ असमस्तनन्‌ समासयोग्पः परसण्यपरतिषेधीयो नजि- त्यथः उत्तरषदार्थान्वयेऽपि समासविकर्पेन पक्षेऽसमस्तत्कत्‌ पथाश्चतयह-

त्यत्र याषातोः क्रियासमभिहारे खोट्‌, तस्य द्देशे ˆ क्रिंथसममिहरि दै" इवि द्वित्व यातीत्यनृपयोगश्च अतर याहि याहि, इति खोडन्तायस्य यातीति तिङ्न्तोपस्थिवक्रियायां सामन्यविशेषमावेनान्वयात्‌ पुनः पुनरविश्थेन वा द्याने तद्भिनमेककतुकं वतेमानकाटिकं यानम्‌ इति बोधः एवं पश्यन्‌ य- यादित्यत् मूतकादिकृदृशनकनमिनकतृकं यानमित्य्थः बहद्मूषणे तु माक्तु पचरपीत्युदाहते, ततवर यद्यपि तुमृन्ण्वु्ो ° इत्युक्तस्तुमुन्‌ ॒धातुसतेबन्धािकारे वि- हितस्तथाऽपि क्रियावाविन्युपपद्‌ एव विहितत्वात्कियासचन्बनिमित्तकत्वं वस्पा- क्षतमेषेवि नोद्‌।हरणास्षेगतिरिति बोध्यम्‌

नन्वव!लणमानयेत्यप्रौ क्रियाभिनेऽप्यन्वयद्खंनदाह-असमस्तनानिति क्रिपयेवान्वेतीति शेषः नन्‌ घटोऽयं पट इत्यत्रासपस्तस्यापि ननः क्रिणा- यामनन्वयेन नियमासंगत्यापतिरित्याशयेनासमस्वननित्यस्य विवक्षितमयमाह-- समासायोग्य इति समासायोगत्वमेव विश्दयति--प्रसन्याते | प्रसन्य- परतिवेध शब्दयोः सुप्सुपेति समासः परसतज्य-अपा्य, प्रतिषेषो-निषेष इत्य थैः प्रसज्य क्रियागुणौ तवः पश्वानिवत्ति करोतीति मजञ्जुषायामृक्तत्वात्‌ ततस्तमहंवत्थिथँ तदर्हतीति छपत्यये क्रिान्ववयीग्य इत्यथः मसन्यपतिे- धस्तु क्रियया सह॒ यत्र नञ्‌ इत्युक्तत्वात्‌ पिङन्तीपास्थितक्रियान्वस्पेव सर्वथा समासायोग्थः, तिङन्तेन समासनिषेधादिति भावः अन्यथा उत्तरपदाथन्वये- ऽप्यनरह्मण इत्पादौ समासविकस्पेन पृक्षेऽसमस्तत्वाक्किान्वयनियमस्य भ्य- भिचारापत्तिरित्याश्यवानाह-यथाश्चतय्हणायोगादिति एवे व्यभिचा- रबारणायासपस्तनानेत्यस्य तिङन्तोपस्थाप्याक्रियान्व्ीत्येवाथ। विवाक्षितव्प इत्य- भिपायः नन भते षटो नास्तीत्यत्र षटाभवि एव॒ वटाभ(वकतुकास्तिकरेभव पतीयवे, त॒ षटक्तैकास्तिक्रिथाभावः नच भूतला्िकरणकषवरकर्तृकस-

साभाव एव नञा बोभ्यत इति वाच्यम्‌ यज मृतठे वतेमानकारवच्छेदेन घट-

सबन्धामावस्तच् म॒तलाधिकरणकवर्तमानक।छिकसत्ाया अप्रासेद्धचया ताटृखसत्ता-

माषनोषनासमवाइनृभव विरो षा चेत्या रयेन शद्कमानो तब्रू-न चाक्षमस्तेया-

११४ ङाकरी व्याख्यायतः

( घाघवाद्पराताशीनणयः ) भायोगात्‌ न्‌ चासमस्तनजः क्रियान्वये मानाभावः नत्वं पचात युवां पथः, वेत्र पचति षटो जाय इत्याद क्रिष्षा एव नितेतपनीतेः | अत एष विधमनिऽपि घटे तथधप्रयोगध्तथा घटो नास्तीत्यवाप्पस्वित्वाभाव एव बोष्यते नहिषटो जायते नास्तीत्यनपावात्वधमेदृमन्मरेगास्ति विशे

दि मानामा्वं इत्यन्तम्‌ ¦ समाघत्ते--न त्वं पचसमीत्यादिं ! छि याया एव निषधप्रतीतेरिति यष्मदायर्थामिनल्डथंकन्‌निष्ठवतमानकावि- कपविकरियामाव इति वोषादित्य्थः | तथा चे ताटरतोय एपासुपस्तननर्थंस्प क्रियान्वये मानमिति भावः | नजयामावस्य प्रतिपापितया क्ििस।न्वयद्रेव मृष्म- द्देस्तिह्वाग्यकारकवावित्यरूपसामानातिकरण्परसत्सात्मथममध्यमरुरुषायुपश्र), उपपद्यते वेकवचनद्धिवचनारिं नज्ेस्य परतिमोमितया युष्पदद्यवान्यपं नु त- दभावो मद्मावश्वास्तीतिवत्‌ तं प्वसात्याद्रावपि य॒ष्पदृस्मद्‌। स्क्वाच्यक्‌।र- कवावितरत्पतामानःविकरण्यस्य विरटान्यध्यमोदरमपोरनापाति वचननहूरचन्‌ा- नुपपत्तेः पथमपृरुषापात्तिश्च स्यादिति भविः षट जाधत इत्यत क्रिपानि- बेधपतीतो यक्तिमाह-अत एवेति जननक्रिषाया अमात्रपनीरकेत्प्थः वियभानेऽपि घट दति षट पिद्यमानतादि तायागपीत्प्थः षरस्प वि. पानत्वे घटाभावगोधनस्पारक्यतया तत्र क्ियानिोधयोगोऽदष्‌ रपभ्पृकमनाम्प्‌ इति मावः! तार्प्रथोग इपि। घटो नापन इत्येनःटनः प्रयोग दत्य. धः! पटवदिथितिदशायां षरे स्वककोतत्यनुकृरञ्पापारामतवनय मक््ादिति भावः जसमस्तनजथभावस्य प्वियोतितया नानादानमे तृ वटाभावे षट. निशेषच्यनुकृखुग्याप्ारदिरहातादृशप्रयोगो नैव स्पारित्यागयः तथा चेति। नं त्वं प्चसीत्याद्‌वक्तररयत्या ननः करियाप्रतियोनिक।मावयोधङ्तवावर4कलमे ३. त्प्थः। अस्तितवामाव एवेति षटकनृकमन।या पदाभि इत्य; एव- करिण वटामावो व्यावर्तितः। ननु घटो जायत इत्पादविपूतकस्यवेऽनुपपस्था क्रियापतिषोपिकामावपतीिस्वीकरेऽपि घटो नालीत्पदीो वटामाददतीप्िस स्वीक्रियतां बाधकमावान्‌ , तथा तत्रेव नजः फियान्िधनिपमभङ्गः हइत्पाश- म्य घटाभाव -तातिस्वीकरि मायकं प्दरंपति-न हि" घटा नं जायते? इरयादिना पएकबोतस्थन्‌ङ्खो व्णापारो पालव्थः, अमरतव मततानदखो भ्पा-

प्रः | अनमेोमेभ्ये पार्थमेद्‌ एव पिषः, एादतिरिकः कथिदुपि किपानापि

मेमाकरणमूषभनसारः ११५

( घात्वाख्याता्थनिर्णयः ) षः! तथा भूत्टे न्‌ षट हत्यप्परस्तीतपभ्याहार्यम्‌ °} प्रकारवासेचम्धेन म्‌- जथैषिशेष्यक्बोषे धातुजन्यभावनोपस्थितेरहबु्वस्य क्दपत्वात्‌ रेषं नन्नथेनि-

¶) के

णये वक्ष्यते १६

तथा यस्य मवेन षष्ठी चेत्यदितं द्यम्‌! साधरत्वमष्टकस्यास्य -किययेवावधा्यताप्र्‌ १७ यस्थ भवेन मावरक्षणम्‌.” [ १० सू० २-३-३७ | इत्यव भा- बनाथकभावरब्देन तद्योगे साधुत्वाख्यानटमात्‌ षष्ठी चनाद्रे » [षा

विशेषो नास्ति योऽपि विरेभोऽस्ि सोऽपि नजर्थाभावप्रतियोभिमेकर१नेऽ. किचित्कर हत्यर्थः तथा चोमथच।पि करियाप्रवियोगिकाभाव इत्येमेकरू्य एव शाब्दबोधः संमवत्येकपएत्वे रूपमेदो हि दषणं इति यु्किसिद्धाभियुकतो-

क्तेः सत्यवं£यदि विना कारणं नज्यमावपरतियोगिमेद्‌ः कल्प्येत वहि बोध- रथेकरूपत्वं मज्येत वैरूप्य स्यादिति तदेव वेरूप्य वटो नास्तीत्यत्र वटाव पतीतिस्वौकारे बाधकमित्पाश्चषः ननु मुव न्‌ वटः, इवत क्िपावाचकन्या- हारविरहिते वाक्ये मूतख्वृत्तिवराभाव एव बोधनीयस्तथा तत्रैव क्रियान्वय- नियमभङ्खोऽत आह-तथा भ्तलटे नेति अस्तीव्यष्याहायंमिति। अस्तिभवन्तीपरोऽपयुज्यमानोऽप्यस्तीति म्यात्‌ मवन्तीपि छट: सज्ञा, उदूष- रोऽस्विधातुः पथोक्तव्य इति तद्थादिति मावः अध्व्राहरि बीजमाह-प्रकार- तासंबन्धेनेति ¦ नजभौमा(वनिष्ठविगेष्यतानिरितपरकारतासंबन्वेन खन्दग- धत्वावच्छिने प्रति घ।तुजन्यमावनोपाश्थितिः कारममित्येव कार्यकारणमावस्य क्ख्षत्वादित्यथंः अव यरछ्किविनिष्ठपरकारतानिरूपिवनजथांमावानेष्ठकिशेष्य- ताकराग्द्योधजननं कार्य, तादशाभावनिष्ठविशेष्यतानिरूपितभरकारवासबन्धाव- च्छिनघातुजन्यव्पाप्ारूपभावनोपस्थितिः करणमिति बोध्यम्‌ कटतत्वाडदे- ति आवश्प्रकत्वादिच्यर्थः अन्यथा नजयौमावस्य किषान्वयनियमा नप पयेतत मावः; शेषमिति आरेपिवत्वंनज्योत्यमनेकमित्यतेकव दननिय- मेन दिवचनबहूदचनाभावग्ेत्यादीत्थ्थः १६

तथा यस्थ मवेनेति। यस्य मवेनेत्यनेनैवादृश^द्षयघरटितं, षष्ठी चेत्यनेनेदादरशपदद्यवःटेवं सूरे लक्ष्यते इत्याश्यवानाह-यस्य भाकेन

मावलक्चमामिस्यत्रेति, षष्टी चानादरे, इतीपि ¦ अच भावशब्दौ धा-

११४ रांकरीष्याख्यायुतः

( चात्तरास्याताभनिर्णयः ) सू० २-३--३८ ] इति तद्भिमसूतोऽपि चकारास्य मविनेत्यायावीष्प- थः साधुत्वमिति। तत्स्वरूपं तु वक्ष्यते, किययेदाति अयं भवः भूवादिसूत्रादिषु प्रायः कियाश्म्देन भावनाग्यप१रेशात्तत्े वस्य साकेतिकी शक्तिः फटांशे क्वाचित्कः कियत इति योगिकः पयोगः) चथा सज्ञाशम्द्स्पानपेक्ष्प-

वण मनाते नान पप्य सममणमणणननन, -द 9) ककरः 98

कनैनतना नोषकिष्कनि

तवाष्यकियापरो यनिष्ठकियथा क्रियान्तरं रक्ष्पते तनः सपमीति तदर्थः दव इत्यस्य ज्ञापकक्रियाभ्रयवाचकादित्यर्थः च्च गोपद्दुष्धमानपद्योरम्पस्तीति उभाम्याममि सपमी भवति | ज्ञापकलं सप्तम्यर्थः, तस्य भावलक्षणामिस्युकतेः क्रियायमिवन्वय इति सतिचपम्पाः क्रिपयोम एव सादुत्वं उम्पते | यथा गोषु दुह्छमानास गत इति दष्ठमानानां गरं ज्ञापकत्वं जाप्यतं गमनाक्रयायां छन्दतः प्रतीयते तथाऽपि गोमतद्‌ोहनाक्रिसायाः साक्षाञ्ज्ञापकता गवां तु तद।भ- यदया } निज्ञतकारक्रियाया जनिङ्गातकाखक्रेयायां स्वािकरणकाठवनितन्ना- पकेत्वात्‌ | वतमानदोहनविशिशामिमभे्ञाप्यगमनवानिति शन्न गोदोहन- काठे गत इति कचितोऽथः एवमत्तरसतेऽपीति रुदति रदवो वेन्यादरौ पुत्रादि- विषयके[ऽनादसेऽधिको भारक इवि शेषम्‌ वत्स्वहूप-साचुत्वस्वरूपम्‌ वक्ष्यते- अताधुरनुमनिनेत्येतम्धारूपानावतर इति शेषः किथधवेतीति एवकारो. योगन्पवन्छेद्ः } अयोगः सेनन्वामाव्रः, वस्य व्यवब्ठेदो निवृत्ति; तथा निरुका्टकस्य क्रियायोय एव साघ्रुतवं नान्ययेत्पध; | ननु क्रियाशम्दस्य षात्वर्थमतरे प्रसिदः फटान्वयेनेकोक्ता एकस्य साधते सनि भवनान्वपनिपमः सिष्यतीति ववनुरोषेन भावनायाः पाक्‌ इत्यादौ घातृवास्यत्यं टभ्यन इत्याश. इन्पाऽऽह--भयं भाव इति मुवषदयो घातः, इत्यादिषु नादूर्यन म्या पारहपमावनायाः करिपारण्देन म्पवहारस्य रुतत्वाद्धावनायां कियाश्ब्दो छट; किपेत्वाकारकः शाब्दो रूडचा मावनां पतिपदयतीत्यथः भानां कियाश- ष्टस्य रूडिसतवे दथापयोगपाचयङन्नमेव प्रमाणमित्यारपेन " पायशः क्रिषा- ग्नेत्युकम्‌ ननु फठेऽपि करियादः परयुक्ता ईर्यते, तत्कथं माबनायामेव क्रिपाशष्द्स्य साकेतिकी शकिरिव्युष्यते, शत्यादाङ्क्याऽऽह-फलाशे कदा- खित्क इति क्ििथाशष्दे छः वेति सुषेण कर्णि वाप्यः वेथाङ क्रियते भावनार्मन्पापारेणोताचते इति म्युत्पस्षा फे योमिकोभ्यं किपाशम्द्‌ः, त॒ चापि फे कषिदेव प्रयुक्तः ¦ कंवादितक इत्यनेन प्रयोगन। दत्पाभाषि उकः

वेयाकरणभूषणसारः ५७

( घाव्वाख्यातार्थनि्णय, ) परवत्तत्वेन बख्वस्वाद्धावनान्वय एव साधृता ठम्धते अव एव सेन्नाशड्द्‌पाब- स्याद्यत्ररमुत्तरामन्थपदटितक्रषवेव गेय तु वेदे वदुत्तरपडच्चमानक्रक्षिविपि नवमे

^# वि 8 1 नवण्यािान तभ = मोजन षि नषे

तेन फां कियाशम्दृस्य शृढ यमाव इत्युक्तं मवति योगात्‌ प्रुतिपरत्ययाथ- सेबन्धादागतो योगिकः अबयवहाक्त्यसहरुतसमृदायदाक्तिमतिणाथपविपादि- का रूढिः, समुदायरक्तिनिरपेक्षावयवकाक्त्याऽ्थप्रतिपादिका योगश्ाक्तेः अव- पवाथोनुसंघानसविक्षत्वेन योगार्थ॑स्य बिरम्नोपस्थितिकत्वादहिरङ्कन्तं, अषय- वार्थानुरसंघानानपेक्षवेन तु .रूढचथंस्य शीपोपास्थितिकत्वाद्न्वरङ्गत पित्यन्तरङ्कर्ब - हिरङ्घभावमृखकेन योगादरूढिवैरीयसीतिन्यायेन क्रियारान्देन व्यापारहूपभावनाया एव ग्रहणावश्यकत्वेन भावनारूपकिरियान्वय एवाष्टकस्य साधुत्वं पतिपाच्यते तु फङान्नयेनेति भाव इति संन्ञारब्दस्येति छूढध्यत्यर्थः अनपेक्ष्येति। प्रतिपत्य यात्मकावयवाथमननरसंघयेत्यथंः संज्ञारब्द्स्पयं परुतिपरत्ययाथानन्‌- सधानपरवृत्तिकत्वेन बखीयस्ते मीमांसाधिकरणं पमणीकरोति-अत एवेति संज्ञाशब्द प्राबल्यादिति सपिक्षपवचिकशब्द्‌ पेक्षया निरपेक्षपवुत्तिक शब्दस्य बरी यस्त्वादित्यथंः नवमे निर्णीतमिति नवमाध्याये द्वितीयपादे पक- मेऽविकरणे रथंवरमत्तरायन्थपलितियोयचौगेयपावे निमीतमित्पर्थः तादे य- योन्यां गायति तदुत्तरयोर्गायति इति वचने पदान्तरसपिक्षत्व--पदान्तराने- रपेक्षत्वाम्यामर्थपतिपादकषोर्हयोरुचराखब्दयोर्मष्ये पदान्तरनिरपेक्षाथं प्रतिपाईको- सराशब्द्महणनिर्णयाय प्रवृत्तम्‌ छन्दः, उरा वेति द्वौ अन्थो साममा- नामृक्पढार्थं स्तः तत्र ¶इछन्दोनामके मन्थे नानाविधानां साम्नां योनिभूता एवच; पठिताः उचराग्रन्थे तु तृचात्मकानि सूक्तानि पठितानि एकलस्मस्तृच छन्दोमता योन्यृकूपथमा, इतरे द्वे उरे एवं स्थिते “^ तदुचरयोगायति ` रथतरयोन्य॒त्तरभोकचोगःयवीत्य्न द्विषे उत्तरे सेमववः छन्दोर्भन्ये ' अभिता इर इतीयमूृक्‌ रथतरयोनित्वेन एषिता तस्या उपरि " ता- भिद्धि हवामहे इत्यादयो बहदादिसाम्नां योनयः पठिताः उत्तरभ्रन्थे तु अभित्वा दार इति सुकते तस्या कव ऊर्वं “नवाब अन्ये इत्येषा साम्नः कस्याप्ययोनिभूता पिता तत्र च्छन्दोप्रन्थानुसारेण बहद्ादिसामान्तर- यो्योनीं दे ऋची रथवरस्य स्वयोन्युत्तरे भवत; उत्तरा्न्थानुसरेण तृचगवे

क.

द्वितीयततीये कचो स्वमोन्युच्रे भक्तः तत्र वदुचरयोरित्यत्रत्योचराशब्देन

११८ गकि रीष्याख्यायुतः ( घात्ाख्यातायनिर्णयः )

निर्भातिम्‌ किंच फूलांदोाऽ्पि भावनायां विक्ेषणे कारकाण्यपि क्वाचत्थधाभू-

छन्दोयन्यानतरेण रथनरयोन्यतरभे बहद्ादिसामान्तरथोर्यानी ° लामिदधि हवामहे ? इत्यादी प्र कचौ यद्ये, उत उतरपन्थानमारेण रथनरपेन्पुरर्‌

[न

चगते कस्यापि सःम्नोऽ्योनिमुे द्वितीत्‌तीये (नतवावृ अन्पे * हृत्याद

छः | #

दे कचौ प्राच्य, इत्येवं सेदेहे पपि सति-द्धिविधो चोरराशब्द्‌ः | तनेको व्यव. स्थावाची, अपरश्च मन्यविशेषवाची यश्च व्परस्यावाकी सोप्वध्परहे नियता. कृ [इनक्ष उचरयरित्पुक्ते तच कस्माटि्िवमवध्पाकाङ्क्ताया निषमेन जायमा- नत्वात्‌ तस्माद्दधिवाचकपदान्वरसपिसतेनेवायं स्याधूषतेषार्कः पदानरान- पे्ञायां त्वनथक एव भवेत्‌ तदु शावरमाप्यऽसिनेवापैकरमे- सर्व {६ सचम्धिशम्दाः प्दृान्तरमनपेक्षभाणा कविदप्मवमाहः तस्मद्‌ पदान. रम्‌ इतरथाऽ्परिपुणार्यं वाक्यननमितायद्मेव स्पत्कत्पतिदप्प्रवंछ | च. बन्धिशन्द:- नित्यं सबन्ध्यन्तरसापेक्षाः उत्तरारब्द्स्य वेदिकपयोगदृमन्धः

शेषे रङ्तात्वेन विनियक्तस्य प्रहणे त॒ वस्य पदन्तरनिरपक्षव्वात्केवलठं भव्रणमर. गेव परिपु्ण॑रवाथने(धकत्वम्‌ वद्प्युकतं तनेव~-' संक्ञातज्ञिग्रहणे पनः पदान्त. रमपेक्षते, भुत्येव परिपृणौथ। द्यते तस्मान संयन्विरष्प प्रद्ण(पः | रतरा- सेवोपादातष्या नहि सेक्स गस्समाणानु पदान्तरानन्तथपे क्षितव्य भवति इवि एवं बृहद।दो-योरुतरा शठस्य पूर्वकस्सपिलताचःगिको प्रवृत्तिरिति

+ (। (

तमे विरम्बेनापस्थितिः उत्तरायन्थे तु तस्य च्ढयपरपयावसंजातिन परवृत्तिर - ति प्न्थस्प क्षटित्युगास्थितिः 1 ततश्नोचरारन्देनवितरप्रन्थे पहि वपारेव इी*र. मृपस्थिविः छतेतिं तत्रैव रथतरं मेषं, वहद्ारदिोनाविवि सिद्धान्तितम्‌ रषं तथ पथा सेनन्विर्य्यृस्य ततत्सवान्धपतीतिसामसव्ति कृतिन रम्योषादव- विकत्वादोवस्यं, सेज्ञाशनम्दस्य निरपक्षपवत्तिकतयेन दीधपलि्पितिकतातम(पल्प त्था परते पोगाथपतीविसामक्षपवतिशषोमिकपिप्तवा सक्धाशन्दृ्य पोगार्थपती- हिनिरपेक्षपवृचिकत्वःत्माबल्प।पेति भावः

ननु फटस्यापि कमदत्कर्मगा ? इति सते क्रिपाशन्ेन उपवहारादलिमव- दिदिद्यतिषु साध्येन पतीम्मानतवात्तत्तदिरव क्रिपात्वोपप्‌दुनास्व फटस्यापि किथाकन्दरेन अरणे बघकामावं इत्या शङ्क्थाऽऽह-ङक्ि कलांशोऽफीपति स्पापरविरोषणभित्यथः | कड प्रभनं भ्पादारः› इत्युक्तत्वादिति मावः |

वेयाकरणम्‌षणसारः ! 134 ( धात्वाख्यातार्थनिर्णयः )

तानीति गुणानां प्रार्थत्वाद्संबन्धः समरतवात्स्यात्‌ ? इति न्ययन सेवक! राजानमिव भ॑ौवनायामेव प्रस्परनिरपेक्षाण्यन्विषन्ि हि भिक्षुको भिक्षकान्तरं याचितुमहंवि सत्यन्यस्मिनभिक्षक इति न्थायेनापि फं त्यक्त्वा भावनायमिकान्वियन्तीति मीमांसका अपि मन्वते एव विशेष्यतय। क।र- कदिप्रकारकमोधं पतिं घातुजन्यमावनोपस्थितिहंतुरिवि कायंकारणभावस्य क्छप-

कचित्तथामूतानीति व्यापारविकेषणानीत्यर्थः वैषस्तण्डुठं पतरवीत्यदौ कतृतिडन्ते कारकाणां व्यापारदिश्ेपणतेन दश्त्वारिति मावः पकेलापरै छन्त कारकाणां व्यापारं पति विशेऽ्त्वत्करचिदिल्युकम्‌ गणानां चेति ‹गु- णानां पराथेत्वादृसतंबन्वः समत्वाहस्पात्‌ (जे. सु. ३।१। २२) अ- स्याथेः-गुणानां-विङेषणानां, प्रा थत्वातू-विरेष्योपकार्त्वात्‌, समत्वातू-विशे- ५पो१करित्वरूपस्षमानधमंलात्‌, तेषां परसरं संबन्धो गुणपरधानमावेनान्वयो स्थादिति तथा यथा फटस्य विंशेष्पोपरास्तिाद्केरेष्यमूमे व्वामार एवा. न्वयस्तथा कारकगामपि विश्चेष्योपकारिवात्साक्षातरम्रया बा व्यापार एवा- न्वयो, तु क्वचिदपि फठे, विशेषणतवाविेषानेराकाङ्क्षत्वाच कारकतस्य करियाजनकेतवरूरसेन जन्यक्रियांश एव तेषां साकाङ्क्षलादिति भावः रएत- नन्थायानुगुणे दृष्टान्तं स्वयमेवा ऽऽह- सवे सेवका इति परस्परं गुगपवानभा- वमनापनाः सेवकाः पाघान्येन यथा राजानमेव सेवन्ते तथा करकाण्यपि प्र- स्परानिरपेक्षाभे व्यापारमेव विशष्यसेनाङ्कीकूषते, गुणभूतं फटांशमिवि त्ान्वय इत्यथः # कारकाणां नित्यपरतन्वाणां विरेष्याकाङ्क्षायां घा- त्वथफखां शस्य तथान्बययोग्यवायामपि वस्यारि परतन्स्य विरेष्याकाङ्क्षापूर- णसमथायां व्यापारह्पभावनायामेवान्व षाङ्खोकारे उकैकन्यायं प्रदखंयति -न हे भिक्षुक इति! यथा हि डोकम्यवहार भिक्षुको भिक्षुकान्तर याचते सति भिक्षुकद्न्यलिन्दातरीत्येवं दश्यते वथा कारकण्यपिं मुणमुतानि गुगमूर फडांरे मिरेष्यतया ना्गकुषैते, सत्यामगुणमभूतायां वि्चेष्यतयपाञङ्गकारयो- ग्यायां व्यापारालसकभावनायामित्यथः मन्वत इति अनेन न्यायेन कार- काणां फडान्वयं विहाय मावनान्वयमेव मीमांततका अपरि मन्वव इत्यथः | एवं चेति! कृरगाणां व्यापारह्सममावनायापेवान्वम्‌ इत्येवं निष वेत्यथेः। यद्ृश्चः कायकारणभावः; कटिवस्तं दश्चैयति-विङञेभ्यतयत्यादे कारकादीति का.

१२५ रांकरीग्याख्यायुतः

( घाल््राख्यालाधानर्णयः } त्वाद्यवापि पक्ता पाचक हइत्यादौ भावना मुभभूता तन्नापि कटनक।4कारणमा- बानुरोधाचस्यामेवान्वय इत्यव यत्त इद्यादि भूषणे पपृञ्चितम्‌ कंरेत्त भूतले

तीः गयोककीतिभाि | +

ङफख्येरदिपदेन अहः कारकादि, प्रकारो-विशेबणं यनेत्येवमीद्े शाब्द नोधे जननीये, विकेष्यतया-कारकादिनिष्ठविरेषणतानिरूपित विनोऽपनासुचन्वेन वात्त॒जन्या पा भावनोपस्थितिः सा कारणमित्यथः चेचश्वण्डुखे पचतीत्यत्र क्षणसमन्वयः-दैवस्यामिदरसंबन्धेन ठडर्थकतयेन्वपः } खड ५कनुश्च निष्ठत्वमे- स्येन भावनायां-उ्यापरिज्वपः, ठडथकारस्या) करचिकसंचन्यन्‌ व्यापार एश. न्वयः तथा तण्डठकरपस्य कमणो निष्ट मवन्येन विद्धिचतिषपे फठेऽन्वयः, फरस्य चानुकृतासेवन्येन ग्यापरिऽन्वयः 1 वैध पतिं लदर्थकतां तित्न्ः, म्पापार्‌ भति विदाष्रणम्‌ तथा तण्डु प्रति फं विभ्य व्यापारं परति विदेषणम्‌ तथाच वेत्ाभिनलदर्थकनृनिष्ठः, तण्डुरनिषकभिङ्किसयनृकूनो बतमानकालिको भ्यापार देति उ्यापारमुख्यत्रिशेष्पकः आन्दृनोभ इत्पथः } भत्र कृक।रकस्य मथापि साक्षादन्वयः, क्मकाकस्यतु फषे, फनस्प सुाक्ना- म््यपार इतिं परम्परा व्यापि क्षायः पयाऽपिकरणक्रारङकस्प कृतक 4दरा किरथान्वयस्तथा कर्मगोऽपिं कखदारा किरियायमिवन्बयान चकन श्नि ध्यम्‌ |

नन्‌ य॒त्र व्यापारस्य प्राजान्येन प्रतीतिः, यथा पचतीत्यादौ विड वप्र. कन्ययिन्‌ कारकाणि न्पापारमेव विशन्यतयाञङ्कःकृवन्तु नाप, सनु यतर न्पापारो गुणमृतस्तत्र कथं कारकाभि पिशेष्यतयः। ग्पापारमङ्गकुपरत आ{ह-- यन्नापि पृक्तेरथादि यत्र पकतेत्पादिक्थेकतजाद्चन्तस्थय परृतिपल्यपावनारिति =१।- मेन कतुः पाषान्याचद्ैशेषमीमूता व्यापारा भवना तत्रारि निरुककापक।- रणभावानुत्तारेण विरेषमीमूतमावनापामिवं कारकन्विषः पथा ओदनस्य १. केत्थत्र ओद्नरूपस्य कमणो न्प्र एदान्वपो त्‌ फे तस्पामविस्येवकारण फठःन्वयस्य व्पावर्रितत्वादिन्य्थः। किं धात्व्धकठे कारकन्क्पे बामपया- धिकरणमरतमतं स्पात्‌ ¦ तद्धि पथमाभ्पायस्प चतुथपदि पषठमिकरमभम्‌ फं घात्वर्थः, भावना आलूपाताथः, धालर्थस्प केरणसवेन मारेनायामन्बषः | एवं स्थे तत्रत्यं पू्पन्ञ:- वाजपेयेन स्वाराज्यकामो यजेत इत्यत्र वामपेदङा- देम गुणो विघीपते वाजस्यालस्य पेयं बरवीमूतो रह इवि स्युपश्या बाजेप-

वेयाकरणभूषणसारः १२१ ( धीत्वयातार्थनिर्णयः )

राख्टो यवागुपरः तथा सोमेन ॒यजेवेत्यत् सोभरूपगुण इवात्र यव।गुरूपो गणो विधीपते वाजपेयषूपगुणवता यगिन स्वाराज्यं मावपेरिव्य्थखामाय वाजपेय शने मत्थऊक्षणाऽङ्गगकर्येति वाच्यम्‌ वाजपेयगुणे स्वाराज्यफठे यजेस्तन््रेण तेबन्धे सति वाजपेयद्भ्येण स्वाराज्याय यजेतेत्येवमथेडामात्‌ | ननु यागस्य गुणसतबन्धे सति वाजपेयगुणेन यागं कृर्थादित्येवं यागस्य कर्म॑कारकृत्वं भवति तथा यागेन स्वाराज्यं मावयेदित्ेवं यागस्य फठरसबन्ये करणकारकतं भवति तत्कथमुभयर्बन् इति चेन यजेः साधारणत्वेनोमयपत्वसंमवात्‌ यजेतेत्यत्र यजधातृना याग उक्तः परत्थयेन भावनोक्ता वयोस्त समभिभ्याहा- रात्तबन्धमातं गम्पते। तच कभैत्वकरणतयोः साधारणम्‌ तत्र कर्मखवाविनी) करणत्ववाचेनी वा -काथिद्साषारगी विभक्तिः भ्रूषपे अतः साधारणस्य यजेरूमाम्थां युगपत्तवन्षे सति यथोविवरसबन्धाषे सेषस्तच तज परथैवस्यति एषं तन्त्रेण सवन्धज्गिकरि वाजेषद्भ्येम पां कूपुरित्यर्यैस्य उम्पमानताद्गृणवि पित्वेऽपि नास्ति मत्वथरक्षणेपि

सिद्‌ल्तस्तु--प्रजे्तनरे गोभयसबन्यङ्खाकारे यागे विरुदतिकदवापात्तिः स्थात्‌ तथा हि~ -उदहेरपतमनुव्ायत्वं मुख्यत्वं वेति जयाभां पर्भगमिदं तरि- कम्‌ उपेयते विपे प्रतं गुज चपि जपाणां वमाणामप्र्‌ं रिकम्‌ एवल्िक- दष भिथः क्रमेम रुदम्‌ षजेपेत्यच परप्यव्‌।च्यनादनायाः साध्यं स्वाराज्य फलम्‌ सवर्न यागः तन्राऽऽ्यवृदैर्यत्वादितिर साध्पभूतल्वारानज्यफरठनि- टम्‌ दितीयमुषादरेयत्वादेत्रेक साधनमूतयागनिष्ठम्‌ फटमृद्िश्य याग उपादी- यते फरमनुद्य यागो विधीयते फं पवाने--मुख्ये, याग उपसर्जनं गुणः

कः +

कस्योदेश्यत्वं नाम मानस्तपेक्षारिषयत्म्‌ यागस्योपादेयलं नामानुष्ठीयमान- त्वम्‌ वावुनौ मनःशटरेपायिको धर्मो अनुवाद्यतविषेषलधर्म तु रन्नोषा- धिको ज्ञातस्य कथनमनुबाद्‌ः अन्ञतस्यानष्टेथत्वकथनं विधिः फरपाग- योः स्ाध्यसायनत्वरूपतरया परवनस्वोषत्तजन्‌ते एवं साति फरतत्सछाधनयोः स्वा- राज्ययागयोः स्वभाव्पयाखोचनायां यथा करस्योहश्यत्वा रिति ह, यागस्पोपादेय- त्वादि्िक मदपि वथा पामस्ष वाजपेयस्य साष्यसाधनभावपर्यारोचनायां यागस्योदेश्य(व।दतिकं, वाजपेयस्योपादेपत्वा कैक पर्यवस्याति तवः प्रते १६

१२२ जंकरौन्याख्याय॒तः

( घाव्वाख्याताथनिणयः ) घटो देवदतो घटमित्यादृदन्वथबोधाक्‌हुमनिवुच्योरद शंनाने तन्दतिरेकेण साधु- त्वाम इत्याहुः १०) यागस्य साधनत्वेन साष्परतयेन देति पकारदयेन परत्यथवाच्यभाद्‌ {पां युमपत्तन्तेण सेवन्धाङ्कोीकरि साधनत्वमुरुका उपाङ्ेयत्वादषखयो धमा यगिऽङ्कीकर्तन्याः साध्त्वाच तदानीमेव ततैव यमि उद्शपलाद्यख्यो धमाः प्राप्नुवन्ति तुषदेयतवा्मेः साकं विरोध) इदेशषत्वादयखयो धर्मस्तत्र तद्‌'नीमेव नाङ्घीकर्ष कंयन्वे अतोऽ यागस्य साधनेन साध्यत्वेन चेति परकारद्येन भाद्नायां युगपत्तन्बेण संबन्धो दवैच इति ! असिनविकरणे धात्वधैफरस्य यागस्य करभतवेन मावनायामन्वपे छते तेनेव यागे पनः कारकान्वरान्यपे विरुद्मिकद- यापर्ति्दषत्वेनोक्ता यरि विशेषगीभूे बाव्वर्धफठे क।रकृन्तरान्वयः स्या- तरिं नरिकदुया्पत्तिरूपदोषदनमसंगतं स्यादिति भावः। तस्माद्धि सेषणीभौ धाल- धेकटे कारकाणामन्वयो नेव भवति तु विशेष्यमूते न्थापार एत्र कारकान्वय इत्यवर्यमङ्गकायेमित्यारयेनाऽऽइ-मूषणे प्रप~-तामिति एमं पक इत्या दावोदनस्येत्यादिकारकान्वयासेद्धये व्यापारद्पभावनाया वजन्ते घातुवाच्यत्वमा- वश्यकमिति सिद्धम्‌ प्रकारान्तरेण कारकाणां व्यापारान्वपनियमं साधयतामन्ये- षां पेयाकरणानां मतमुपपादयनाह-के्चि च्वित्याद्‌ अन्वयबोधाकाङक्षा- निवत्थोरिति अन्वयवोधस्पाऽऽकाङ्क्षनिवुतेश्ेत्यर्थः अदुररनादिक्ते मूतटे धट इत्यत्र मृतखामिनमधिकरभमकत्व वीशेष्ट षटश्वेत्यन्ययनेधस्य, दष दत्तो पषटमित्यत्र घटाभिनं कमेत्याधन्वयबःधस्य संभवेऽपि सर्व हि वाकं क्रियया परिसमाप्यत ? इति न्यानन वाक्षदुये कमणासितिपश्यतीत्यारिक्रिषामन्व- रेण वाक्यवरकयावत्पद्ाथोनां परस्परमन्वयवे षाजननादाकाइन्षानिवृदरप्यदद- नदित्यथ; तव्यत्तिरेकेणेति सत्तादरनादकिणाध्याहार्णम विना निरुक- वाक्य यस्य साधुत्वे ठभ्यत इत्यर्थः आहूरिति अनेन तदुकतावस्व- रसः सूदितः सर चप्यस्ताधुतवांशे नीरः घटः, चेः सुन्दर इत्यादावस्त्पारि- रियासाकाङ्क्षेऽपि साधुषद्‌ सनात्‌ यदि तु क्रियाकाकाङ्क्तदाकपे प्ाधुत्वं नेत्यत ताह गामित्युक्ते कतं कपा चानि शइत्थादिभिष्योक्तेरसाधुतापत्ेः वाक्यषटकयावतदाथानां मिथेऽन्वयवाव आकाङ्क्षानिवृत्ति्च योग्यक्रिपाध्या- हारेण निवाद्ये इत्यारषः एतावता कारकाणां मावनान्वपनियमः कथं जि. धयतीति चिन्त्यमिति भावः 4५७1

वेयाकरणभूषणस्ारः १२६ ( धात्वाखूयातार्थनिर्णयः )} स्वयमुपपाचमाह- यदि पक्षेऽपि वत्यर्थः कारकं नज्मादिषु अन्वेति त्यन्यतां तहि तुथ्थाः स्पृहिकल्पना ॥१८॥ पवेतो वह्विमान्दरमान्महानस्वत्‌ भुवे घटः मुषे षट इत्यादिपदात्‌ एवमादिष्वनुखासनिरोषेऽपि यदि स'धुत्वमन्वयश्वाभ्युपेयते वहं चतुथथः स्पहि- कल्पनाऽपि त्यज्यतामिल्यथैः अनुणासनानुरोधतोर्पेऽधेजर्ायमयु कामीति भावः १८

स्वयामित्थादि निरुका्टकस्य क्रियान्वय एव साधुत्वे युक्तिमुक्तेदानीं क्रियानन्वये परतिबन्दरीरूषां तां वकि--पदि पक्षेऽपि वत्यथ इति यदि पक्ष--सदिग्धसाध्यवति पर्वतादौ, वत्यर्थः-पाद्श्यमन्वेति, का(रकं-अधिकरणग।दि नञ्यादिवु-नजयमवि, तदितरनामार्थं च, अन्वेतीवप्िव नैयाथिकैरित्य्थंः तहिं पुष्पेभ्य इत्यव कारकचतुर्थीसिद्धये मवद्धिषा स्परहधातुपयोगङ्ल्पना छा सा परित्यक्तष्या भवतीति सक्षिपोऽथेः पर्वतो वह्धिमानिति वेन तुस्य- मित्यनेन क्रिथासाहरपे विहितवतेः क्रिथायामेवान्वय इत्येवं नियमः महान- सव दिति दृष्टान्ते निरुकसूनण विहिववतरथंस्य स॒ाहश्यस्य पर्व॑त एवान्वयो, क्रियायाम्‌ यथा पहानसो वन्हिमांस्दथा पर्वैतोऽपीति विष्ररभेन महानस्तसद शः पवेत इत्यथपरतीवेवत्यथसादपस्य पव॑व एवान्वयस्य दशतादित्यथः तथा स- पम्थधिकरणे चेत्यादिना बिहितसतपतम्याररथेस्यावधिकरणाद्विकारकषस्य करिथायामे- वान्वय इत्ययमपि नियमो इरेषवे ° मूतेन घटः ईन्यत्र मूतखवृत्तितवा - भाववान्‌ षटः, अथवा मूतखवृत्तिवटमाव इत्यथवेधात्कारकपिकारविहिता- करणस्य नञजा्थाभाव एषान्वयपरतीेः, मूते वट इत्य भूतखापेयतवान्‌ , मूत- खवुत्तिवां घट इत्य्थवोधाद्ाधेकरणकारकस्य नामाय एवान्वयपर्यदस्षानाद्त्यथः एवं वत्यथसादृष्यस्य सपम्थ्थस्याधिकरणकारकस्य चानुलासनमनाहत्य नामाथ - न्वपाङ्खिकरेण तयोः साधुं स्वीकुरुष्वे वेत्तद्व्यनायक्तमित्याह~-त्यञ्यतामि- ति! चतुध्यःः स्पुहीति। पृषपेभ्य इवि चतुथ्येन्तमात्रप्रथोगे स्पहयवीपैश - म्दाष्याहार एव स्पृहेरीप्तित इति दिहितवतुथ्णांः साधुत्ाथमनुक्लिणते, तु तत्समानार्थकघातन्तरषटितपदाष्याहारो, नाप्यर्थाध्याहारो नेयाथिंकेस्तच्यन्य- ताम्‌ अनु्ासनावेरोषस्य तौस्पादित्यथैः। अधजरती यमिति अर्धं जर-

१२४ हांक रोव्याख्यायुतः ( घात्वाख्यातार्थनिर्णयः ) एवं कजौदौ विहितानामिन्यादीनां क्रिययेवान्वय इत्याह- अविहा गतादिंस्था यया आमादिकममिः। किया संवध्यते तट्‌ व्छतपृव्योदिषु स्थिता १९॥ विविच्य अहो महणं यस्या; साऽविग्रहा गृगीभूतेति यित्‌ तथाच

(2 पि

ष्या अषेजरती, तत्सद्‌ शमधंजरवीयम्‌ समासा तद्िषयाद्तावाथं छपत्यय इति व्याचक्षते किंत्ववा्धंजरतीत्येकदेशिसमासस्येवार्थविषयत्वं कथमिति चि- न्यम्‌ एकदेरिसमसोचरं गहा दित्वादिदम्थे इति व्याख्यानेऽपि एकदोशषस- मासस्य पर्वपदाथपपानतान्जरत्या अर्षस्येरमित्यथः स्पात्स तु नेष्टः, किंतु ज- रत्या अधंमिद्मित्यर्षस्येदेशब्दस्य सामानाधिकरण्यममीष्टं स्यादतः शिव भागवत इत्यत्रेव युगपद्वुतिः करणीया अच दिवमगवच्छन्द्याः पूवं कमघा- रये छते तवस्तद्धितवक्तौ शेषभगवत इति स्यात्‌ आदा वद्धित्वुच्या भागवतं तेसाष्य पश्वाच्छिवेन समास्तविवक्षायां शिवस्य भगवत्यन्वयो न्‌ स्यात्‌ वर. न्तर्गवत्वेन मगदच्छब्दूर्थस्यैकदेश्वातदार्थः पदाथनेति न्यायात्‌ अतस्तन शि- वभगवच्छन्दृयोर्मेमवद्पत्यार्थयोश्च यगपदवततिदये छते शिवस्य भगवतोऽपत्यामेषिं वृच्य्थावमोधकं वाक्यं मवति वद्न्जनरस्पा अधनेद्मथन सबन्धाव्‌- वक्षायां युगपदवृत्तिद्रये छते जरत्या इदमधंमिति वृच्य्थावयेधकवाक्ये इदम - व्योः सामानादिकरष्यं सिष्यति ! जरत्या इदमिति जरतीं, अर्धं वज्ज रतीयं वेवि कर्भवारमे कत द्दित्वेन विवक्षिवं यज्जरतीसेवन्वि, तद्धापित्यथनो- बानिरुकरौत्याऽपि अर्धदश्न्दयोः सामानाधिकरण्यं निर्वादुं सक्ष्यम्‌ दमश्च यथा जरत्या इदम कामयते, इद्‌ नेत्ययुक्तं वथा क्ववित्पागिन्यनु्यास्तनमनु- खियते, क्व चिच्यज्य॒ते चेत्येतद्प्यधंजरतीयस्ादश्यादत्यन्तायु कमिति भावः ५८॥

एवमिति यथा निरुकाष्टकस्य क्रिययेवान्वयस्तथेत्पथः कंत्रादाविं ति। भादिषदेन भावाथप्रहणम्‌ इन्यादीनामेति अत्राऽदश्स्येन क्तवातुमुनादीनां संग्रहः ! किथयेवोति गुणमूतय!ऽपि किधेवत्यथः एव- कारण लिङ्कनरूपाचन्वापिदरव्पन्यवनच्छेद्‌ः अन्वयः संवन्ध इत्यथः तदाह- अविहा गतादिस्था इति विषेच्योकि विशेषणतामनपचेलनः वि- शेष्यतयेति यावत्‌ ग्रहणं यस्या इत्यथः एवत्फकटितमाईइ-गुणीमूतेति इतरविरेषणताप्नत्यर्थः आभं गत इति ममुधातोगेत्वथोकमकति कतरि

वैयाकरणभूषणसारः १२५ ( धात्वाख्याताथेनिर्णयः )

‹म गत इत्यत्र यथा कप्ररत्यर्था गुणीमृताऽपि क्रिया अमादिकमामिः संवध्यते तथा छतपूर्वीं कटमित्यतारि गुणभूता, इन्यादिभिरित्य्थः वु्तिमा

कनि

क्तः प्रछतिपत्ययाथेयोरिति कपत्ययार्थः कतां विशेष्यः तद्विशेषणं परु- त्यथः पुरोदेशसयोगानुकछो व्यापारः सयोगानुकृरुव्यापाराभय इत्यथः तज कतपत्ययार्थकतुविरेषणीमुतव्यापरजन्यत्तंयोगाश्रयत्वेन कम॑लाद्‌ मराभरूपस्थ कम॑- णो विदोषणीमतव्यापारेणेवान्वयः, कारकादिपकारकवोषे जननीये विरेष्यतासं- बन्धेन धातुजन्यमावनोपस्थितेहंतुखस्य क्टृपत्वात्‌ चथा मरभनिष्ठसतंयोगानु- कुरुव्यापाराश्यश्वे् इति बोधः तथेति यथा मामि गव इत्यत्र कप्रत्यया- धकारं पति विङेषणीमूता गमनक्रिया मामरू्पकमंणा सेदध्यते तथु। छुतपृवी- धयतरेन्यथकतोरं परति विशेषणीमूता रुषात्वथंक्रिया कटर्प्रकमणा सबध्यत इ~ त्यथः रूतपूर्बीति कटः पूर्व छतोऽनेनेषि जौकिंकविय्रहः तञ पृवेभिवि क्रियाविशेषणम्‌ छतपूरवैशन्दयोः सुप्सुपेति समासः अनेनेत्थनुवृत्तो छृतपृवे - रान्दात्‌ पुवादिनिः, सपृवाचच ; इति कतंरीनिपत्वयः ततर करोर्तिक्रथापे- क्षया कटस्य कमत्वात्कटामिवि द्विवीया ननु छृषः कटः पृवेमनेनेति विग्रहे कत - उदस्य पुरे दाब्देन समासो संभवति छव शब्दस्य कटसपेक्षत्वेन समथ्यवि- रहात समासाभवादेव वचेनेरप्यसभवः कै छत इति क्तपत्ययेन कटस्य कमणो ऽभेहितप्वा्ततो द्वितीया प्रभोतीति चेन ¦ रुप~-अम्‌ पुवं-अम्‌ इत्य - खौ किकविभ्रहवाक्ये कटस्यार्सनिहि वतया क्म॑तवेनान्वयासंभवेन छलृषातोस्तदानी - मकमकतय। कृ्माणे कपरत्ययस्यासं मवे सति नपुंसके भावे क्रः इवि भावे क- पत्यये सति रवश्न्दस्य कृटसापेक्षत्वाभावात्समास इनिश्च निर्वापो कमणोऽ मिहितत्वाभावश्च वतश्च छतपूर्वीति इनन्तस्य पूवैकाटिकक्रिथाकतां पूर्व रतवान्‌ » इत्यथः प्रयेवस्याति ततः कमेत्वविवक्षया किं छुतवान्‌ ! इति कमं. जिज्ञासायां कटस्य कर) तिकरिय पिक्षया कृम॑त्वाचतो द्विवीया कटनिष्ठकमेत्वं न्‌ करपरत्यमनाभिरहितं, तस्थ भावे विषानात्‌ नापीनेना, तस्थ कर्वरि विधानात्‌ नृनु कटभित्यत्र द्वितीयां बाधिता कतृकमंणोरिति षष्टी स्यात्छ्ोयसचखादिति दाङ्क्यम्‌ | निष्ठायोगे निषेधादेव षष्ठी मवेक्घिति वाच्यम्‌ | नपुंसके मावे कस्य योगे षष्ट्या उपसंख्यानम्‌ ` इति वारतिकवचनेन निष्ठायोगे षष्टीनि-

क, कन

मेधस्याचापसक्तेरिति चेन तंव छद्महणसामथ्यांद्‌ वृच्यन्त्मावानापनरूघो -

१२६ रांकरीष्याख्यायुतः

( घात्व्राख्याताथानेणयः ) समुदायहकतेवैश्ष्यमाणतवाचबान्तर्गता भावना पदार्थेकदेश इति कथ तत्रान्दय इति वाच्यम्‌ नित्यसापिक्षष्वेकङेशेऽपि देवदत्तस्य गृरुकृखं वेवस्य नपरेत्याद्‌ा -

मी + वि 0 |

।, कि , , +) ) ति +)

गस्य षष्ठीप्रयोजकतवाद्धगकारात्‌ पते छनेत्यस्य तद्धितकनृरपन्तभूतप्यान तद्योगः षष्टीपयोजकः तथा षृष्ठयमावे उक्तरीत्या कमंणोऽनभिहिवताद्‌ - द्िवीया सुखुभेव एवं कटं छुतवानित्यतरेव कटमिति कर्म इन्यथकत।र प्रति विशेषणीमूतयेव करोतिक्रिययाऽन्वयः | कारङ़कारकबोधं पवीत्याद्रीनि- रुक्तक(यकारण भावानुसारादित्यर्थः कटनिष्टोल्च्यनुकूरपृवैकाडिककिया कतिः एककटाभिनश्रयिका योरपत्तिस्तदनुकखन्याररवानिपि छवपूर्वीकिरटमित्थस्मा- दोषः इन्यादिभिरिति इन्या्यथेकतरादिमिर्भृगमूतैति योजना इन्यर्थेड- तारं पति गुणभूता करोतिक्रिया कटकर्ममा संबध्यत हते यावन्‌ अथा ख- वाचकपकछतिङुक्तपत्ययार्थ एति विशेषगमूता करोतिकरिषा इन्यभृकतरा संवध्यन, इति व्याख्येयम्‌ स्वक्रिया, तद्वाचकः छ्वानुः, द्विकः कथत्पयः, तद्थ। भावः; प्र दिङ्कनंख्या्यन्वितसयं परति गणमूवा करोविक्रियेति रक्षणससगािः कपत्ययाथभावनिषूवितविरेषणभूतकरोतिक्रिपानिरूपिवमिन्पर्थस्य = कवुत्व मिते यावत्‌ तेन कवंदौ विहितानापिन्याङीनां किषयैवान्यषः 2 इत्यवतरणग्र न्धानुगुण्यं भवतीपि मावः ननु गव इत्यदौ छटृविसचेन वतौ वैकार्थी- भवरू्पस्मुराय शक्त्यङ्खेकारेण मनप्दर्थेकदे अमपनंक्रिपायां मापादकमंगाषन्व- यो दुर्ृचः, ततर गमनक्रियायाः पृदर्थेकरेशताहित्यार्ड्ने-न चेत्यादि वु- तिमा इति पाज कत्ह्य॑ऽवधारम इति कोंशान्मात्रकब्दोऽत छत्सना्थकः ! रुत्स्नवृत्तिषित्यथः वक्ष्षमाणत्वादेति समासे छु भिसैव शक्रिः... इत्यनेन वत्तिमात्रपठक्षकसम।सपहणात्छत्द्धिवसमातेकरेषस्नायन्तधातुरूपासु पथ्चस्वपि वुत्तिष्वेका्यीभिवरूपायः समुद्ायशक्तव्षपमाणलवादिद्पथः कर्थ तजान्वय इतिं पदाथः पदार्थनन्वेति त॒ पदाथंङरेशेनेति :निमातदार्थक- देशव्यापारे मामकमणोऽन्वयः कथपित्याक्षेप इत्पथः ¦ तथा चासगनरिदं र्ा- न्तोपन्थसनमिति मावः समाधत्ते-नित्यत्तापेक्षष्वित्यादि निसं सेवन्ध्यन्त- रसापेक्षेषु उन्देषु उपसजंनतया वृत्तिवटफेषु सत्स्वपि तेषु वु्येकरेश भूतेष्वेव त- निहूटपितविशेषणस्प देवद्तदिरन्वयो भदति एकदे शान्वयेऽपि देवरईुतस्प यो गुरुस्वत्कूटमित्यथवोधजनकलार } एवे चेकदे शान्वयपपिनन्धकं वस्य वादश्ार्थ-

वैयाकरणभ्रषणसारः १२७ ( धात्वाख्यातार्थनिणयः )

बोधाजनकतवं, यथा कद्धस्य राजपुरुषं इत्यत्र ऋद्धस्य रस्न्वपेऽपि कदो यो राजा, कदस्य यो राजेति वेत्यथेवोधाजननम्‌ राज्ञो यः पुरुषः कद्संब- न्धीत्येव तत्र बोधात्‌ तच्च प्रतिबन्धकं नित्यस्वेक्षेषु नास्तीत्यथः। वदुक्तं वाक्यपदीये-सैबन्धि्म्द्‌ः सपक्षो नित्यं सर्वेः समस्यते वक? वत्ता व्यपेक्षा हि वत्तावपि हीयते इति हि यतो देवदत्तस्य गुरोः कृखमिति बाक्थे या व्यपेक्षा-अ काङ्क्षा सा वृत्तावपि हीना मवति, निवतते, अवो नित्यस्रा- पेक्षः चाब्डृः समस्यते, समसघटके तस्मिन्विशेषणान्वयो मवति, मवति देवदत्तस्य यो गुरुरित्यादर्थगोघः, तादशाथबोघानन्तरमेवाऽऽकाङ्क्षानिवृचेरिति तदर्थः एतत्सवंमनुसंधायाऽऽह-देवद्त्तस्य गुरुष्टुलामिति गुरुत्वस्य रश. ष्यमन्तराऽनुपपद्यमानतवाद्‌ गुरूः शिष्यांशे नित्यसापिक्षः रिष्यश्चाज देवदतः तस्य पदार्थेकदेरे गुरावन्वये मवति ततोऽेक्षिताथवोध इति पदार्थः पदाय. नेवि निथ॑मो नित्यसपिक्षव्पदिरिकतविषय इत्याशयः केविज्जरनेयायिका स- मासे शक्ति, नापि समासे पृवेपदे सक्षणामङ्गीष्ुवेते कितु राजपृरुष इत्यत्र पुरुषपदं राजसेवन्धिपुरुषपरं राजपदं तात्य्राहकमित्येवमुत्तरप्दृरक्षणां, वदन्ति वद्वीत्थाऽच गुरुनं पदृ्कदेश इति तत्र विरेषणन्वयस्य साहजिषत्ानायं इ. छान्त इत्यतो दृष्टान्तान्तरं दश्यवि--चेचस्य नप्तेति जन्यशरीरजन्यशरीरं नप्तृपदार्थः वैवः पिवामहः, तस्पु्ो वैशाखः, तत्पु ज्येष्टः वन वेगजन्य- दारं वैशाखस्य, वे राखजन्थ शरीरं ज्पेषटस्येति ज्येष्ठशवेचस्य नघा पौत्र इ- त्यर्थः तत्र जन्यशरीरजन्य शरीरूपनप्तुपदाथेकेणे जन्थतवे वेस्येति षष्टय- न्तार्थस्य स्वनिरूपितत्वादिसंबन्धेनान्वयः ेवनिरूपितजन्य त्वषच्छरीरजन्य शरी - रमित्यर्थः नन्वत्रापि चेस्येति षषटचन्वार्थ॑स्य नप्तृपदाथकदेशे जन्यतेऽ- न्वयः, फं तु स्वजन्यजन्यत्वसेबन्धेन नप्तृपदाथविरेण्पमूते ररीर एवान्वयः जन्यजन्यत्वसंबन्धार्थका षष्ठीत्यथंः वथा यैचजन्यजन्यत्ववच्छशरीरपिति वोवः अत आह~-इत्यादाविति अ।दिपदाद्‌ घटाद्न्यः, षटाखथभित्यादि~ पार्महः अन्थपद्‌ थकदेसे मेरे पञ्वम्बन्ताथवटपतियोगित्वस्यान्वयः घटप्रति- यो गिकमेद्वा नित्यर्थः तथा परथकृपदार्थकडेके प्रथक्ते पश्वम्थन्त(थवटावधि - लस्यान्वयः वटादधिकपा्थकपरानिपि बोधः यद्यपि सर्वतरेकरेरवरितपर- स्परसंबन्धेनान्वय इति भाष्य उक्तम्‌ वदुक्तं हरिणा--समुद्‌(५न संबन्धा ये-

१२८ कशकिरीव्याख्यार्यतः

( चात्वाख्प्रातार्थनिणंयः ) विवन्वयाभ्युपमभात्‌ एषं भोक्तुं पको भुक्त्वा पाक इत्यत्रापि द््टन्यम्‌ १९॥

1 , , शि 0 2 1 12 णी + तिक्तः न+ == स्मेव =+ [न 11

पां गुरुकरादिना सेस्पृश्यावयरवांस्ते तु युज्यन्ते वदता सह ईति येषाम- थानां गुरुकरादिरूपसमृरायेन संवन्धः, ( एतेन एकदेशरवटिततरूपपरम्परासं - बन्ध)ऽरथो देवद्त्ताद्युत्तरषष्टया इति सूचितम्‌ ) तेऽप्यथां अवयवान्‌ गृवादीन्‌ सं- स्पृश्य सेवध्य तद्वता--अवयववता समुद्रायन मुरुकृटाद्नि युज्यन्त इति तद्‌- थत्‌ अवयवान्‌ संस्पृश्येति वदताञ्ापि पक्षेऽववानां विदरेषणस्तवन्धराभः सचिवः तथाऽप्युकस्थठे एकदेश एवाऽऽकाङ्क्षासत्वादनुमवानुरोधाेकदे शा- न्वयपक्ष एवाङ्खारुतः अत एव देवदतस्य गुरुकरुमित्याटिवाक्यजन्पशान्द्‌- नोधोत्तरं गुरुदंबदत्तीय। वा, जन्यत्वं वेजीय वेत्याद्रिसंशयानुलत्तिश्वाऽऽ स्येन सेगच्छते | एवं निरुक्तोदाहरणेषु यथा पदा्थफदेशेऽपि गुदा वि- रोषणस्य देवद्तारेरन्वयोऽम्युपगतस्तथा पद्ाथकदेमे गृणमूतमावनायपरेव भामा- दिकर्मणामन्वयाम्युपगभ्‌ बाधकाभाव इत्यारयः उकतमथमन्यत्राप्यतिदधिखति - एवमिति यथा मतपदूार्थैकरे रामुणमूतक्रियायां मामादिकर्थगामन्वपस्तथा भोक्तुं पाक इत्यादावपि पाक इत्य रद्वृत्तिसचवेन. पाक१६।५कदेवा।सच्मूतगु - क्रियां तमुनोऽ्न्वय इत्यथः भोक्त पाक इति तमृन्ग्वुरीौ किषपा.- मिति सुत्रेण विहितस्य तुमुनः क्रियायोग एव िवेनादससमूतातुरस्थान्पक्रि- यायामन्वयात्साघुतमित्ययंः भुक्त्वा पाक इति समानकुकपोः करि. ययोर्मध्ये पृ्वकाठरेनन्धिकियावाचकर्क्तवेतयथंकतमानकतुंकया रते सरेण ~. हितस्य कखः क्रियायोग एव विषानासाकपदारयकरेरगुमभूरक्रियाय(पन्वयात्त- धुत्वं नोध्यम्‌ अत्र षतुसेनन्धाभिकारत्किमारिति छम्वम्‌ 'अभ्ययरतो मदिः इति वातिकाद्भाव एवाथस्तमृनदेः अमेदं मोप्पम्‌-पाक इत्यादिवन्नन्धे परर. तिपस्पयभामाभ्पां विरेषणदिरेष्यमावापन।सच्वसखस्वमवि जिमि परतिषाथेते प्ररुतिभागेनासच्छस्वमावा क्रिया, प्रत्ययभामगेन सच्स्वमावा क्रिपोपस्थान्प- ते} तत्र प्रत्ययाथक्िायाः पराणान्यं, प्ररुत्पथेक्रियायाश्च विरेषगत्वम्‌ एवं मोक, भुक्त्वा, इस्यत्र प्रूविपत्यपाथषोः किपमोर्पिशोषभविशेष्पभावः समनः, कितु प्रक्‌ इत्यव प्रत्यपाथंकभायां यथा चिद्कन्वल्यायन्रपिस्वह; सखस्व- भावात्मकं वेरक्षण्ये पतीषते, वादशं पैरक्षण्यं भोक्त, मुक्ता इन्यत प्र्पयार्थ-

वेयाकरणभूषणसारः १२९ { धाव्वाख्यातार्थंनिणय, )

क्रियायां प्रतीयत इति विशेषः एवे चासच्स्वभाव एव भावस्तुमुनाद्रथं इति तस्मासाक इत्यादौ धाठरकरिथां व्यापारषूपामादाय कृमंकरण।दिविभक्तिव - त्छतपूवीं कटमित्यादवपि कत्राद्य्थका> प्रत्यया इवि बोध्यम्‌ ¦

कीः

प्रे तु भोक्त पाकः, भोक्तुं गव इत्थाघ्यसाध्वेव यत्र काथं क्रियवाचकश-

# 1

ब्दस्य महणं तच प्राधान्येन साध्यमावावस्यक्रिषावचिनो ्रहणात्‌ यव तु क्रियाछूपाथस्य महे तच गुणमृतक्रियावाविनोऽपि ्रहणम्‌ अत एव मतपा- काद्यगे कारकविभाकेरत सचक्त्वादीनां साघुत्वभित्याहृः तस्यायमारयः- तुमुन्ण्वुखाकेवि सूत्रे कियाथायाभिति खीलिङ्कनिदेशेन क्रिपरा्थाया$ क्रियाया एव खाभे सिदे पनः कियायथरहणेन प्राधान्येन साध्यमाच्ावस्थकिंयाप्रापिपादके सति घातास्तमन्ण्वृखाव्ित्यथञ तथा गत्यथेति कतरि क्पत्ययान्ततया छ- पे प्रत्ययाथस्य प्राधान्येन गतदब्दृस्य इव्यवावितया क्रियावाचकत्वाभावेन तुमन एव तत्राप्राप्ेः। एवं पराक इत्यव घनो मावार्थकत्वेऽरि छद्भिहिवो भावो दष्यवत्पकारते दति माष्योक्तटिङ्धन्तंख्ध।द्न्वापितरूपद्रव्यधमम्राहिवया पकराब्द्स्थापि दन्पवावितवं बोध्यम्‌ ननु गतशब्दादो घपोः साष्यमात्रावस्य- क्रिथावाविततया तनिबन्धनस्तत तुमुन्‌ स्यादिति चेद्‌ प्रान्तोऽक्ि तमुन्‌िषो यार्थौपपद्स्येत्यथमुपपद्संज्ञाया अव्यकत्यनोपपद्‌मेवि महासंज्ञा कियाफठक- करियावाचकप्रछपिके पदे सति तुमृन्ण्वुखावित्यथस्पाऽऽवश्यकत्वात्‌ तथा सा- ध्यमावस्वमावकरथापाचकपद्‌निकन्धनस्तुमृन्‌ , साध्थमाजस्वमावकरियाव।चकृत्वेऽपि धातोः पदत्वाभःवान भामोत्ताति भादः | तादृश्य पदं तिडन्तमेवं | अत ए- वात स॒त्रे न्‌ क्रियाूप,थयहणं, कितु कियावाचकराब्दरहणम्‌ उपपद्संज्ञाया १द्संन्तक शब्द्नि्ठत्दा (दपि मायः यन्तच्यते---नपु सके भवे कस्य घात्वथानु- वादकत्वेन साध्यमातचावस्थकिरयावाचकतवादतययोमे भोक्त गरताभित्यज् तुमुन्‌ दू वर इति पचर साध्यमात्रावस्थक्रिवावाचकप्ररुतिमागमाद्‌य तुमृनाश्द्कन्यते वेल्परूपिमामस्य पद्खाभावात्तद््थ॑स्य विशषणलवेनाप्राधान्याच तदाख्या अ- समव एव | छवि प्रत्ययार्थस्य पराघान्येन कठत्ययस्प पाधान्येन साध्यमात्ाव्‌- स्थकिरियाव्‌।चिसवाचदन्तस्य १६८५ च्व तथयोमे तुमन। शङ्क्यते चेत्तदपि छद्‌- मिदहितो मावो दन्द्वत्पकारते, इति भाप्योकतेमतखब्दोऽपिे क्रियावाची) १.५

0 9 ~।

१६० लांक रोव्याख्यायुतः ( घात्वाख्याताथनिणयः ) अतिप्रसद्घमारङ्कन्य समावत्ते- रृत्वोर्थाः कत्वातुमन्वत्स्यारोति चत्सन्ति हि कचित्‌

कित्‌ दव्यवाच्येव क्तप्रत्ययाथस्य दन्यधमनपृसकटिङ्गग्राहितया तेन विङ्गाच- नन्वयङ्ूपस्य पररुत्थथेक्रियाधमस्य परित्यक्तत्वान तस्य क्रिपावादिष्वं, फरित्‌ दरः ववित्वमेदेति सिद्धान्तितत्वात्‌ स्पष्ट चेदम रपदुमतिङिक्ति सूत्र भाष्ये 1 एवं गतंशम्द्‌ यागेऽपि तुमूनारङ्किनतुमपि युज्यते एवं कतनप्रत्वयस्य धात्वथ नुवादकत्वेन साध्यमात्रावस्थाक्रेवावाचतवेऽपि अन्ययलाह्िङ्काथनन्वयितरूम - किरियाषरमग्राहिव्वेऽपि तद्रृत्यथस्य जतीत्यादिितिडन्तोपस्थ।प्यरपवानकिरियां परति विरोपणत्वास्वस्येव यदि प्रा्रान्येन साष्परभाजावस्थकिरितावावित्वामा- वस्ताहं तदनुवादृकक्त्वापत्ययस्य तु वाप्युदृ्चनन्पायेन (यदि व्राप्।भेद जड न।सिति तहिं उदच्वने कुतः समायःस्यान ? विहितया नही, तर परहुर्गौत कोटून येई ? इवि हि वन्न्यायस्वरह्पम्‌ ) सुतरां प्रावान्पेन ताद्रराकरिथावा- बित्वामाव इति तद्योगेऽपि मोक्तु पक्तवा गन इत्याद तुमुनः प्रस्याशा धर्- भ्या एतत्सवंमनुसंधायेव तुमुगण्युखपिति सुञः मखं नामि सभरैरक्तं ' किरया चात्र तिङन्तोपरथाप्येव इति वोध्यम्‌ समानकर्मकनोरित्यादी क्त्वापत्ययवि- धायके तृपपद्संक्नाया अनाव्यकत्वेन तच किरियावाचफपदू्यहणं [तु करिर्‌- याह्ूपाथेग्रहणभिति ततर माधान्यन विरयवाचिनो प्रहर्मं ।ऋतु यथा कथं- अिदपि किरियावाचिनों हणम्‌ तेन गतपाकादियगे गुभीभूनक्ाध्यपानावस्थ- किरियामद्यारि वनिबन्धनः क्लवापत्ययः साधुभवति तादयकिदियव्राचकृष्य धिः पदत्वाभविऽपि क्षतिः उपपद्ङ्धायास्तवानावर्धकसन ताटहशकिर्वा, षाचकराड्द्मानस्य प्हणात्‌ , किरिथावाचकत्वस्पय केव्टधतिवम्धक्ष सादिति मावः | एवमेव कारकविभक्तिरुतखसुज्िषयेऽपि जेप तेन मुक्ता मन्ता- भोदनस्य पाचकः, पञ्चशतो मीक्तेत्यदिपयोगाः सामञ्जस्येन संगच्छन्त इवि १९॥

अतिप्रसङ्गममिति यथा कत्वानुमूनादइयः प्रत्यया वञ।(दपरुपयपस्थप्य दोषर्ण)मृताकेरथामादाय जायन्ते तथा एकः एकः, द्वौ चपषहलारो पेतयव्र सु- जाद्थः छत्वोथमत्यया विरशेदभीमूतकिंर्यामदायपि मरेयुरिस्पवहपपनिष्टपसङ्गःं मृषसिरूष्य समावतुमाहित्ययः त्वयोः कत्वा तुमुन्वत्स्ारिति पर्वोत्तर-

वेयाकरणमूषणसारः ( चात्वाख्याता्थनिर्णयः )

अतिप्रसङ्गो नोद्धाव्योऽभिधानस्य समाश्रयात्‌ ॥२०॥

भोक्तुं पाको भृक्ला पाक्‌ इत्यादो ^ तुमुन्ण्वुखो क्रियायां क्रिपाथायाम्‌ "' [ षण सू° ३-३-१० ] ^ समानकरतुंकयोः पवक्ङे + [ पा० सु° ३- ४-२१ ] इति क्रिपावाचकोपपरे क्रिययोः पूर्वत्तरकाटठे विधीयमाना अपि तु- मुनाद्यो गुणमू्ां तामादाय यथा जायन्ते वथा छुलोथा अपि स्युरेकः पाक इत्या ^“ एकस्य सख्च्च ? [ पा० सु° ५-४-१९ ] द्रौ पाकौ जयश्च. त्वार इत्यत्र ^“ द्वितिचनुम्पंः सुच्‌ ? [ ११० सु> ५-४-9१ ] पश्वेत्यत्र छ. त्व सुच्‌ स्थादू तथा सछताकः, दिखिश्वतुः एका इत्याद्यापत्तिरिति चेदि पत्तेः द्विर्वचन मित्यादि दनात्‌ | अतिप्रसङ्कस्तवनभिषानानेत्याइ~अतीति

क्रि

काल इतिं किरयाफरक फरयावाचक्‌ उपपदे सति, अथाकरीमूतकिरिषा- वाचकषातोस्तुमुर्ण्वुखो विधीयेते, फटीमूता किरियोचतरकावृत्तिरेवेति भावः समानकतुकयोरित्यत्ोपपद वज्ञायाः प्रयोजनाभावाज तत्र उपपदे सर्तीत्थथ;, कि तु किरिथावाचके सतीप्येवार्थः। तच्च किरिथावाचकं पदं वा मवतु अपद्‌ वेति बोध्यम्‌ अत एव भक्त्वा गत इत्यव क्त।परतय उपपद्यते तते किरयावच- कस्य पदृस्यैव प्रहणे तु गनृधातोः प्रतामावात्द्पापिः स्पषैवेतयमिप्रायः छ- त्वोथां अपि स्युरिति वथा एकः पाकः, द्वौ पाकौ, इत्पाचयं सछ- रपाकः, दविः पाकः, प्ञ्चरुत्वः पाक इत्याधयापद्येतत्पुथः विदेषणीमूतकरिषां नि- मित्तीरुत्य स॒चः प्रयोगस्य प्रामाणिकैः छवत्वात्छत्वोथा अपि विंशेषणगीभृाक्र- पामाद्‌ पेष्टा एवेत्याह-दिक॑चनमित्थारीति आदिशब्देन द्िरण॒तिधिर्विरा - वत्तिरद्रिःपयोग इत्यादि प्राहम्‌ अच ल्युटूकिवज।दिप्ररतयुरस्थाप्पविशेषणी- मृतकिरिथानिमित्तकः सृचप्रयेोगेः नन्वेवमानिशपात्तेरव जआह--अतिप्रसङ्ग इतिं सरुत्पाकः, चतः पाकः, प्शचरूतः पाक इत्याधानेष्ट प्रसङ्गः इरयथः अनारेधानादिति दिः पाकलिः पाक इत्यादिपयोगाल्किपाजन्मगणनस्था- प्रदीतेशत्यथैः तु तच द्ुऽ्यगणनस्येव परतीतिरतश्तन द्वौ पाकावित्येव नतु द्विः पक इति। यदि तु किरिषाजन्मगणनं प्रतीयेत तर्हि द्वी पाकाविति द्विवचनं स्थात्‌ | किराया निवृत्तमेदाया एव प्रतीतेः तथा यत्र किरिया- जन्मगणनात्मकमर्थममिधातुं समर्थाः छलवोथोस्तच स्युरेव यथा द्विरण॒विधिरि- त्पादी वैवं प्रते वैः पाक ईत्थादावतो नेव भवन्तीति मावः तदेवाऽ5-

१६२ राकरीव्याख्यायुतः ( घात्वाख्यातार्थनिणंय्ः )

“न हि वचिरन्िप्रः प्रयुज्यते ?' ईत्याद्यनियुक्तरौत्पा समापरेयमिति भावः केचित्त ¢ क्रिथम्यावात्तिगणने इट्य करिथाम्रहणं व्यर्थं ॑तस्य। एवम्परावृ्ति- समदेन सामथ्य।तछ्मात्‌ तथा साष्यमातरस्वमावङ्धियाखामाव वदिवि बा. व्यम्‌ पाक इत्यादो तादृशीति नात्रिप्रत्तङ्धः | दिव्चनपितिं चदिः प- योगो द्विवंचनभिति व्युत्च्था द्विवचनऽषे !' [ पा० सु १-२-५९ || र्ते ज्ञापकं वाऽऽभ्नित्योपपाद्नीयमितवाहुः २० \

[9 एको शकक = भिन्ने

ह--न हि वचिरन्तीति \ अन्तिपरकाष्वेः वदन्ति: इव्यतरेव वचनाथा- प्रतीतेर्यथा तासो वर्नं पयज्यते शाड्दकैः प्रापाणिकेस्तदतिकरथाजन्मगणगन- रूपाथांप्रतीतेश्चैः पाक इत्यादे प्रयोकव्यपित्पधः नन्वम्पावनिमणन्‌ इत्म- जोपसर्गबखेन वनतधात्तारुतत्तो रक्तेर्नियमिनत्वादृ्यावृत्तिगन्दृस्य पनः पृनमवनम- थः जन्मेति यावत्‌ तच्च जन्म नेक, एकस्य गणन्‌ायोगधत्वात्‌ तनेक्‌, अनेकस्थेव गणना्हत्वात्‌ तथा पुनः पनर्जन्मनो गगनं सेखूपानमभ्पावृत्तिग- णनम्‌ तत दव्यगुणयोः स्वमादसिदधयोर्म गणनयोग्यं पुनः पुनर्जन्म, पत एकैव

£ [१

तेषामत्पात्तः ¦ किरथायास्त्‌ धातत निवृत्तमेदाया एव परतीतेमति पनः पनरुत्‌- चिरावृलतिश्च दर्पस्य त्निवत्तमेदस्येव शब्दनः परीतेन पनः पृनरुतानिना- प्यावृत्तिः पनः पुनजन्मयोग्यस्येव जन्म वच।म्पावृत्तिपदेनोच्योे, अभ्पेत्यपतगं - दयस्वारस्यात्‌ पनः पुनजन्मयाग्पा किरि, द्रव्या यस्पाव्र्ति्रहणा- देव किरिषाया उमे सति पुनः किरयाग्रहणादृव साष्मातावस्थेव किरा गृद्य- ते पाक इत्यादौ घञ्चुपस्यप्यातु नोक्तस्वल्मति द्विलिः पाक्‌ इत्यादौ सुचपयोग इत्या रयवानाइ--केचि चित्या पाक दत्थादौं तारङ्ीति पाकचम्दे घज्ञपस्थाप्या क्रिया साध्यमातस्वमवा नेवेत्पर्थः घनुपस्या- प्यायास्तथारवामविऽपि वलस्ररूतिमूतपचवातुपस्थ।प्याकेत्यायाः साध्यमातस्वमाव्‌- त्वाक्षतेस्तनिभिचकः सच्‌ उवार इवि वाच्यम्‌ छटृन्पे प्रत्ययार्थस्य पायः प्रा घान्पद्श्नात्यपान्‌मतया वन्थकिरियया आस्मनेव स्वप्ररूत्पथंविेषगीभ 1(कर- यागतस्ताच्यमात्रस्वमावत्वपरयुक्तकःयस्याभिमेवादित्याशयात्‌ नन्वेवं रीत्पा द्वि- वचन) द्धिः प्रयोगः, इत्याद्यपि स्याद्रेति वादसपयागाणां का मतिरत आह- दिव चनापोति चेद्यां माष्यकार।दिभिः तादशप्रयोगकरभ)द़द्वेवंबनेऽदी- वि निदशच्च मवाथकृपत्पयप्ररतिमूतताहरपयोगवटकृषातूपस्थाप्यकिरिषामा-

वेयाकरणभूषणसारः १६६ ( घाव्वाख्याता्थ॑निणंयः ) ननु सिद्धान्ते बोधकताूपा शक्तिर।ख्याप शक्तिम हवतां बोधाद्‌ावरश्यकीति धातोरेव भावना वाच्या नाऽऽछ्यातस्येति कथं निर्णय इत्या शङ्खम स्षम।धत्ते - भेयमेःकस्षंबन्धोपात्पेमेद निबन्धनम्‌ साधुत्व तद्भावेऽपि बोधो नेह निवायेते २१॥ (८ इति भष्रोजिदीक्षितविरचितकारिकासु धाल्वथीख्यातसामान्याथनिणयः )

भद्य वदखष्ष भदकं विद्षण तयायः स्बन्वस्तस्थ या भद्स्तानबन्वन्‌ काच:

नोनन्यियनयनक 4००५० या ००५८००५० किन

दाय दविशब्द सुज्भमवतीति ज्ञाप्यत इत्यथः एव विरेषणीमूतरकिप्यामाशय सुजादिकरणे यत स॒त्कारादीनामनुभ्रहो दृश्येत तत्रैव छुत्वोथाः साधुत्वं ठमभन्त इति कल्पनात्सवं सुस्थम्‌ अत्र केविचित्यनेनारु वः सुविता \ पद्ीर्जतु द्ि- वचनेऽचीति निदशेन यथाकथंविशपि किरया माद्येति ज्ञपनस्थेव न्याय्यत्वात्‌ किरिथाभ्यावृरत्तत्यत्रत्यं किरियाप्रहणं खश थमुत्तरर्थं वेति स्पष्ट केयटादाविति वोध्यम्‌ २०॥

ननु धाताविवाऽऽषातेऽपि भावनानोधकतारूषा राकिरक्षपैव, मीमांसकानां तिङ्पत्थयाद्धावनाबोधस्य जायमानत्वात्‌ तथा कथं धातोरेव वाच्या भाव- ना, न॒ तिङ्प्रत्ययस्येति निर्णीयते, इत्यारङ्न--नन सिद्धान्त इतिं, आख्यातराक्ति्रहोति आख्याते तिषादिपत्यये भावनाबोधकताशक्तेर- स्तीति महववां मीमांसकादीनामित्य्थः बोधादिति तिबादिपत्ययाद्धावना- वोधोदयादःख्यापि भावनावोधकताशकरिरवश्यकीति भावः तथा धातोरेव भावना वाच्येत्यानिर्णय इत्याराङ्कमयां समाधत्ते--मेधमेदक संबन्धेति मेध- विश्य, भेदकं विशेषणं, वयोः सबन्धस्तादरसबन्धरूपों य॒ उपाधस्तस्य यां मेदः, विशेष इत्यथैः तनिबन्धनामेति विशेष्यविशेषणमावरस्तबन्ध- निमिचकं साधत्वमित्यर्थः अर्ये मावः--यरसिन्विशेष्पे यादशवशेषणान्विते यारगानप्व्यां सचवार्विकमभाष्पका(राद्यन्यतमेन साधुत्वमुकत शब्दस्तव साधुरन्य- जासाधरेव अव एद इन्त्यसकारमध्योऽस्वशन्द)ऽघे सुन, तु निधनं साधुः एवं तारव्यरकारमध्योऽधशब्डरोऽे साधुः; द्रि एवमाखूयातस्य कृर्तरनमिधायक्वे धातोश्च मावनानभिधायकत्वेऽस्ताधुष्वमेव स्थात्‌ व्याकरणेन

तथेव साधत्व।धनादेति नन्‌ व्याकरण स्ताचुत्वान्वा्पापकमव+ नतु साक्र- ग्राहकम्‌ अतत एव्‌ ` अथ खन्द नुशात्नेम्‌ ; ईरत्वव्‌ नहानाच्व उक्तम्‌ स्‌ा-

१६३४ साकरीव्याख्यायुतः

( घात्वाख्याताश्रानि्णयः )} त्वम्‌ अयपर्थः-व्याकरणस्मृतिः रउाब्दृसाधुत्वषरा, तेतेवावच्छेदकतया करप - मानधमंस्य राक्तित्वं वदतां मीमांभकानां पनः रकत्वं स।युन्वमित्येकमेकेति त: दरीत्या विचरे साधुत्वनिर्णय ९व दाक्तिनिगय उच्यते अविरिकराकरिवादेऽपि आख्यातनामसाधुना भावनायां स्यद्रिव तथा चतुर्ध्यथं तृतीषापयोगवद्धा-

धुतवज्ञानविषया रेषा व्याकरणस्मृपिः ? इतिवाक्यपदीयेऽमि साप्नत्वन्ञानमि- षया इत्येवोक्तं, त्थवोधिकेत्यारङ्कं दुशकृषनाह- अयमय इत्यादि व्याकरण शाञ्च, अच्‌परकेगुचारणपसङ्ख यणचारणीयः, यण्षदटिनं तत्सा- ध्विस्येवं शब्दसाधुतपराषेपादकामित्यथैः तजैवेति स।धुशब्देष्येवेत्यर्थः अवच्छेदकतयेति अर्थनोधजनकतावच्छेदुतया कल्प्यमानो यौ ध्मः सैव राक्तिरेत्येवं मन्वानानां मीमांसकानां मत इत्यथः एकमेवेति जनकत।या अवच्छिनत्वनियमेन जनकतावच्छेद्‌कतयथा ध्मकल्पनाऽऽवरयकीति साधृन्वस्वैव रक्तत्वं युक्तमिति शक्तत्वं साधुत्व पित्येकमेव नाथीन्तरमित्यथः | साधु शब्दृभ्य एवा धबोधोत्च्यङ्गीकारेण रक्तः साधुशब्दमावदतित्वेन शक्तछस्येव साघुता- दिति भावः तद्रीत्योति | निरुकतमीमांपकरीत्पेव्यथः साध्रत्वनिर्णय एव राक्िनिणय इति सक्तिय्रहं व्याकरणोपमानेत्पाद् मेयुक्तोक्त) शक्तेम्रहुकेष्‌ प्रथमतो व्याकरणस्य निर्दशद्‌ व्भाकरणस्य तत्तदथेपुरस्कारेम वेषां तेषां पदन साधुत्ववोधनार्थ परवु्त्वेन व्याकरणशचस्य दाक्तिनिर्णांयकतवस्थ निष्पतिव- न्धं सिदतेन छः कमणीत्माह्ि्याकरणस्षख विरोधाद्‌ भावनामिपापेण तिड्गप- योमोऽसाधुरेवेति भावः ननु साधुत्वं रक्तत्वं, असापुशब्दादृप्प्थनोधदनं. नात्‌ तु साधुत्वापक्षवाऽतिरिक्तं वत्‌ ¡ अत एव सधुः शक इति पपोगः संगच्छते तयोरेकते तु सहमयोगानुपपततरत्थ।रपेनाऽऽइ-अर्तिरिक्त राक्ति- कादेऽपीति साधुत्वमनपभरष्टत्वादिरूपं, राकििरस्तिच्छाविरेषः १द्‌धान्तरं वेति साधुत्वपिक्षय।ऽतिरिक्ता रक्तिरित्यर्ववदिऽ्पत्पथेः " नित्ये रान्दराथसंबन्ये हत्य समानायामथौवमतो र्दन चापरन्दरेन वेपि घमनियमः करियते साधुभि- भाषितन्यं नास्ाधुमिगम्पामम्पेतिवदित्युक्त, अतव साधुत्वविक्षयाभतिरिक्ता शक्ति. रिति स्पष्टम्‌ स्यादेवेति व्याकरणस्मृतेः शब्दसाधुत्वज्ञापनार्थे पवनत्वेऽभि साधुत्वस्य तत्तद्थंविशेषपुरस्कारनिबन्धनत्वेनाऽऽथंतमाजव शादेवाऽऽपातं शक्ति- निणौयकत्वामिवि रत्वा व्याकृरणाविरोधादधये स्वाहेति चवुथ्पर थंऽभिनेवि ततीमा-

वेयाकरणभूषणसारः १६५ ( धात्वाख्याताथनिणंयः )

वथंभवनायामाख्यावपयोगे याज्ञे कपण्यसाधुशब्द्मथोगात्‌ नानुतं वदे »›

परयोगस्येव भावनायां तिवादिपत्ययपयोगस्यासाधुता स्यदिेत्यर्थः अथं भावः

वाक्यस्फाट एव मुख्य इति वेधाकरणाकदाननः स्फोटो नाम स्फटतिं प्रकाश. तेऽथ।ऽस्माद्विति व्युतच्या वाचक इति वथा वाक्यस्फोट इत्यस्य वाक्य वाचकामित्यथंः राक्तेग्राहकदिर) रणिना वृद्धग्यवहरेण परथमं वाक्य एब श- क्िग्रहातस्थेव टोकेऽथवोधजनकतवानिराकाङ्क्षस्यार्थस्य वाक्यादेव ज्ञनेन ते. नेवार्थंस्य परिपृ॑तद्‌ दीन।च्व वाक्थस्फोटस्थ मृखूथत्वम्‌ तत्र देरकाखकपमेदेन वाक्यानामानन्त्पाल्दिवाक्ये सेकेतम्रहस्यत्यन्ता संमवानिखिखवाक्थानामन्वाख्या - नस्य उषूपायेनाशक्यत्वाञ्च कल्पनया तत्र पद्नि पविभनज्य पदेषु परुतिप- त्ययविभागं परिकरम्य कल्पिताम्थामन्वयव्यतिरेकाम्थां पद्परुतिप्रत्ययाथंविभागं परिकल्पयन्ति स्म पाभिन्याइय आचायाः तेन घटपानयेत्यादिविाक्पे घट शब्द्‌ स्य कम्बुभरीवादिमानर्थः, आनयेत्यस्य मत्समीपदेशसंयोगानुकूखा किपाऽ्थैः ए्वमध्चं नय, गां बधनेत्यादिवि(क्येऽप्यूद्यम्‌ तथा तारग्यशरकारमध्योऽधरश- ग्दस्तुरगे साधुः, दरिदे त्ाधुः पूर्वोक्तरीत्या कसिपतान्वयव्यतिरेकाम्पां तुर- गाथं एवाश्राब्दराक्तेकस्पनादिति नन्वस्वसाधेत्याह-यज्ञे कर्मणीति यथा यत्ञकमणि असाधशब्द् प्रयोमे प्रायश्चितमक्तं तथा आख्यातस्य मादनायां दा[क्तरित्येदयरहवाद्धयाशे कणि भावनाभिपयेणाऽऽ्छ्यति पयुक्ते सति नानुवं वदेदिति निपधोहद्धनपरयुककं प्रायश्ित्तं वेषां पाप्नुयात्‌ सूवरकारारिभिराख्षा- तस्य भावनायामननुद्ासनात्कत्र्यथं एव तद्विवानारति भावः नन्‌ जैमिनि. महा मुनिसजविरुदत्वासागिनिस्मृतिस्त्यज्यतां दुबखत्व।दिति चेन्न साधुत्वविषये पाणि निस्मृतेरेव बदीयस्त्वात्‌ सधुत्वोहे रोनेव पणिनिन्पाकृरणस्य प्रवत्तत्वादि- त्याशयः वर्तुपो जेमिनीयसूत्रव्यारूवाच्रवचनविरोधेऽपि सृवाक्षरविरोधटे कोऽपि पणिनिस्म॒प) नाऽऽपततिं तथा 1हे-“ मादाथाः कम दछब्डृस्तेम्थः क्रिया परती- येदैष र्थो दिधीयते इति हि जेमिनिमुनिसूत्रं मावा्थौविकरणे उदयान्जुहू- यादित्याद्यः कमंशब्द्‌ा मावार्थाः = पाधान्येन क्रिपा्थकार) भावप्रघान- माख्यातं इति निरुक्तात्‌ अतस्तेम्यः क्रिय। प्रतीयेव = पावान्धन्‌ परती- येव हि-पवः पाधान्यद्धेतोः, एष एव = क्रियारूप एवार्थो विधीयते, तु दुभ्यरूपः। कियाय श्वाऽऽदुतरविनादित्वात्काङान्तरभाविफडजनकृत्‌। संभव

१६६ राक रोग्याख्यायुतः ( घास्पाख्याताथरीर्णंयः )

तीति द्ारमपृष्व कल्पनीयमिति तदर्थः एतन्सूवाक्षराथाडूमावना अख्पाताथः कर्त्यादिकं कथमपि म्यत इति विभाव्यतां सुघीभिः -षाख्यातुभवृत्ति- क।रादिभिस्तव्जैमिनिसृत्रमेवं व्पारूपातम्‌-मावाथाः-मावनाक्पो आख्यातार्थः तस्य १९च्छेदोऽथः पयोजनं येपरमिताद्राः। भाख्यतेन भावनाक्तामान्ये उप्‌. स्थिते इतरदानादिभावनादो व्यावर्तयन्‌ यागहू्पो धात्वथऽच्छेदको. भवत्येवेति भण्वः एवमवच्छेदकीमता ये कमशञ्दा घातर्था इति यावत्‌ तेभ्यः किया अपूर्वं प्रतीयेत ज्ञायेत हि यत एषोऽथां विधीयते एकपृदश्चत्या तस्यैव विः धानात्‌ यो विधीयते ततकरणस्वेन सेवध्प्रतं इति व्याप्निरिति तथाच व्याख्यातृवचनविरोधः, सृबाक्षरविरोध इत्याकखनीगं जैमिनिरहस्यवकेभेः नन्‌ दृशपृर्णमासप्रकरणे नानु वदेत्‌ 2 इति योऽयमनुतवद्ननिषेध उक्तः पुरुषमदिश्य विहितोऽथवा इगपृणमास्तावुद्िश्येति संदिद्योभयाकाङक्षाू१५.४ - रणपरमाणेन दं पणमासयोरय निषेवः वथा हि-अनुतवदननिषेधस्यामा प्राक - त्वेन कथमावाक।ङ्नक्षया. ग्रहणा समवात्तत्तिद्धयर्थं तव क्ििथां परिकल्प्थानुत- वद्ननिपेधपरिपाखनेन मावपेदत्यथं कटमिशेपस्यानिद सादति अन भद. येदित्युपकायाकाङ्क्षा | रेगपपरमासाम्पां स्वगे मावयेदित्पत्तापि कथं माउयरि- त्यस्त्युपकारकाकाङ्नक्षा अन उमयाकाड्क्षया परसरसंचन्येनकवाक्पतशा इश सयोरनुतवद्नानेषेवपास्पाठनेना कारं सपाद स्वय भवधद्रित्पयाहगपूभ- मासयोर्यं निषेधो विधीयते ततश्च दर्शपृ्णमःसपमकररणे स्तनवदनं वर्जनी- यम्‌ | तत्र यडा नीहिमयः पुरोडाशः कर्तेञ्य इतेवमाद्वव्वयुपक्वा आरृनार्थं मे व्रीहयो भविष्यन्वीपिं यवमपः क्िभतामित्पुच्यते तदा निषेवसि नेष मवैरि पृवैवदनविक्षयोत्तरवद्नस्य भिनतेनानुतगदनाद्‌ यो हि पूदभाषणवि- रुदम॒त्तर भाषते सोऽनृतवादीति रोके मसिद्धम्‌ सनुष्ानकाञे पूर्क्तिवि- दानुष्ठानेन पूर्वकेरनतसामिति कीहिमवः पगेडा्ः कनब्यः इत्याकारक-

पुदैसकसस्यानृतवदृनत्वम॑व भवति यवमयपुरोडाशानुष्ठानस्व संकलािसंवा- दित्वात्‌ तथा कंोवगृण्यं निषेध्‌।छङ्वनं स्यात्‌ ! तस्माद्वा वदि्तिव्यम्‌ रवं षडशिमरहणाम्रहणरूपवेकलििकपपागारन्मेऽध्वम्म। दिनिाऽ- न्यतरपक्ष रकरप्य पुनः पक्षान्तरमहभेनं नानृतं वदितम्वम्‌ ! अंनुववद्नेन कतुदेगुण्याजिषषो छङ्षनास्च प्रापभितपतेः। पदा तु पोऽनुष्ठानवेखयां पृष्व

वथाकरणमषणसारः १३९७ ( घात्वाख्याताथीनेर्णयः )

इति निषेधाछङ्वनपयुक्तं परायते दशैनान्परीषभ्युसत्तिभतां स्यादिति नतु त्वन्मते नानृतमिति निषेधः कत्थ एव सिध्येत्‌ आख्पतेन कवुंरुकतत्वा- च्छ्त्या पुर्षाथतैव स्पात्‌ पकरणःद्धि कत्थना, च्च श्रतिविरोषेन बाध्य

ऽध #॥

कल्पानुसारेणेवानुतिष्ठति ददा सोऽनुतवद्‌तनिषेषं परिपाडयति यथा यवमयं सं- कल्प्य यवमय एव पुरोडशः (लिप्ते, अत्रैप सम्यङ्िनिपेधस्य परिपाखनं.मवति यवमयपुधेडालानु्टानस्प पूतैपेृससेदःदित्वात्‌ नात्र करवोकेशुण्यं नापि निमे- छङ्वनापिप्ि सुतरां प्रयश्वित्ताववः तथा चेवमन॒तवद्ननिमेधपरिषाडनेन द्शपृण्मासपकारे सपादिपेऽङ्घम्पां दर्यापृणेमासाम्धां यकर स्व्गरूपं जननीय

९०५ 9

तदृवाङ्घस्यानृतवयद्ननितरेधस्य फठमिति प्रतिपादितं भरति एवं रैत्य(ऽन॒तवदन्‌ - निषेधस्य दगपूणमाताङ्गन्तं कवविकरणे (ने. स्‌. ३। ४। १३) सिद्धानि ते, तद्‌ाख्पातेन क्राम. वदृतः वध।करगस्य मवे विरुष्येवेत्याशयेन मीमा. सकः शङ्कप-नन्विरथादि त्वन्मत इति आख्पतिन ( पिडा ) कतैरभि. घानमित्येवेवादविियाकृरणमर इत्यथः कत्वथं एवेति नानुतं वदेक्षिति निषे. धस्य दर्शपुर्णमासरूपकत्वङ्कलमेव सिषेदयं; नानृतापिति निषेधस्य कत ~ ङ्न्त्वासिद्ध) हेतु माह-आख्यातेनेरयादिना बाध्यत इत्यन्तेन अयथं मवः- वेयाकरणमे छः कम मीतयादिसूजपामाण्याद्‌।रातस्ष ( विदेः प्रत्ययस्य ) कृ तेकमौ्य्थः धातो फखानुकून्ा भावनाऽवैः प्रत्यपार्थतेन कतः पाघान्पमि.- त्थभिभानः जङ्किन्तुः तथा वदृदत्याख्पातश्रुत्या कर्तां पुरुष्‌ उक्तः धातुना चे वद्नमुक्तम्‌ एवं स्येकपदरू्पया रिनियोक्न्या श्रुत्या स्वधटकपरूतिप्रत्यय - रूप्मागद्रयपतिपाद्यमोरर्थयो मिथो उङ्घगङ्किमावसंबन्यव। वनरा पातस्य पुरुषवाच. कत्वे सति प्रकु्यर्थस्य वदूनस्य परुपत्तबन्धित्मेन पुरुषा५तं पृरुषधमत्वं पीयते ततश्च प्रदियोगिनोऽनुरवद्नस्य परुषधभंतया तनिषेधस्यापि पुरुषघम॑त्वेनेव विधा- तव्यत्वातपरुषार्थत्वं मदति एय नानु वदेदिति निेधस्योभयाकाङ्क्षाह्पप- करणपरमाभेन कृषक रकृसरूां कतथतं प.पोति, शतिपपाणन पुरुषोपका- रकत्वरू९े परुषाथतं प्रपोति ततर पकृरणारक्षणा श्रुपेबखचवादकरणपावं क. त्वत बाधित्वा नानुतपिति ननिनेधस्प पृरुषोपकारकत्वालमकं पुरुषाथत्वमेव स्यात्‌ | त्थ! यदा रामद्रवा्रैना अनुनवदने पुरुषस्य पवृत्तिः समवेत्तदाऽनुतवदननिषे- १८

१३८ खांकरीव्याख्याशतः ( धात्वाख्यात।थनिर्णयः )

[णि णमी गी

घेन तत्रापवत्तौ सत्यां नानतवद्नजन्यपातकोतात्तिरिति पातकजन्यनएकपावाध- नथोनुभवो नापि सत्यवद्नरूपपुण्यकमजन्यफलानुमवपतिबन्धश्च भवति अन।- नतवद्नेऽप्रवुत्तिः पुरुषे उपकारस्तदृद्रारोत्स्स्यमाननरकाद्यनैष्टपरातिवन्ध एव कल- मिच्येवेरीत्याऽनतवदृननिषेवस्य पुरुषाथत्वमेव सिध्येन कलथत्वम्‌ तथा पृरु-

क, (~

पकत्‌कान॒तवदृनं सति पुरुषस्थव प्रत्यत्रायः, क्रतारितिं काउन॒तवद्ने कतुभ्रेष- प्रायशित्तानुष्ठानरूपसकरया्ञिकमीगा तक) चारविरोध अपतेदत्यथः ; ननु नान्‌.

तमिति निषेधे भकरणप्राप्स्प कत्वथत्वस्य श्रुतिविरोधे सति वाघ्थत्वे किं प्र५- णमिति वेदुच्यते--अङ्धनपधानसंबन्धचोधकविनियोग्िषेः सहकारिभूतानि श्र-

4

त्यादीनि षट्‌ प्रमाणानि वत्र परस्परविरुद्सोः प्रमाभयोरेकमीपस्यिती भिथो विरोधात्समुच्चयासैमवेनेकेन द्वितीयस्य बाधो वक्तञ्यः, सच वीया दुर्बट- स्येति छोकपरासिद्धपिति भ्र्यदिषण्पां गध्पे कृष्य बदीयस्ं कस्य दुचंटल भिति जिज्ञसाथां ˆ भ्रतिङ्ङ्न्वक्यपकरगस्थानस्माख्पानां समदराये ारदाब- स्यमथविपरकरषत्‌ इति सूजधांवमूय भगव्ज्ेभिनिमहषिः ( ३२।३। १४) धरुत्यादीनां विनियोजकानां षण्णां प्रमाणानां मध्धे विरुद्धषोदषोरेकतर सेनिपपे

पारदो्ल्थं परं प्र पुवेपूर्वाद्‌ दु्वर पव॑गोत्तरस्य बाधः | तव हेनुः-भ्थविधक-

# |

।ोनमेतीः किमो ०2 भा+१ चेतत २१ पतत भरन शकम दोक = पत का आष

षत्‌ , उत्तरपमाणस्य पूवैप्रपाणकरमकलद्थेस्य विनियागस्याङ्ग"द्कन्तातिमपस्प 4 कन, ¢

व्रभकम्‌[दददम्नाद्ति तदथः अविर्त्तस्त्य दवन्ताक्रया पृकतरूबद्प इडा

©

यस्त्वं सु(पेतम्‌ तत्र निरप्ता खःश्रूविः) रवः कस्थवित्क्वविदि- 0 पृ

पमे कृतव्ये यः शब्दो विनिश्रजकं पमान्‌ चमेक्षं उन्दः भ्रषिरि- यते सा हि कस्यवित्कविष्धिनियामे ककैव्ये स्वोततरवर्विटिङ्खगदिपमाणप.

स्वकमष्यं किमपि नापेक्षते लिङ्क दानि पञ विनिवोजकपमागानि तु खवस्व-

5, क्न ऋ, कै >

पृववतियवत्पमाणपिक्षषेव पनिना कृर्मन्ि अतस्तेषु छिङ्गगद्ऽ्वतिञमापिवा-

रणाय श्रतिखक्षणे निरपेक्ष इप्युकम्‌ तव प्रीलिङ्क रपरे श्रतिपावररेदा-

| हरणं प्रदृश्यते“ रेन्टपरा माहूपत्यमुपातिष्ठपे इति भरूधते कदाचन स्तरीरसि नेन्द्र स्यसि दृदषे (१. १।४।२२) भा इन्द्‌, कद्ादिर्पि षात्रको भव्ति! किं स्वाहुतं दृत्तवने यजमानाय प्रीयते, ईति तदः इयर कक्‌ इन्द्र ६वताऽस्या गी अस्पाः श्रतेरिद्रह्पाथप्रकाशनसामथ्य ट-

क्षि कष कनि,

पते 1 तेन डिङ्गेनेन्द्रयेन्दरमुपतिष्ठते इतिं श्रतिमनपाय ताद गानभिदश्नत्वाऽ्स्या

2"

वेयाकरणभषणस्तारः १६९. ( घात्वाख्याता्थंनि्णयः )

कच इन्द्ोपस्थाने विनियोगो लिङ्कपमणेन समति परं तु रेन्द्रचा गाहंपत्य-

भिवि निरुक्तप्रत्यक्षश्चत्पाऽस्या कयो गाहंपव्योपस्थाने विनियोगस्य कतत्वात्मत्य -

क, ऋ, ,

क्षशरुतेश्वानुमितश्रत्यपेक्षथा बख्वच्वादृगाहपत्योपस्थाने विनिषोगो मवति कडा चन स्तरीरसीति मन्त्रे इन्दराब्दः इदि प्येश्वषं , इति धात्व्थौनुसारातरमेशयं- गुणयोगेन पज्ञसाधन्वेन वा गाहैपत्याभिधायको मन्तव्यः अनन्दरीशन्दो गाहं- पत्यशाञ्द्‌ उपतर्गविकिष्टः स्थाधपतुश्वामिधातरी शरुतिः। देन्द्रयेति वीया गाहपत्य - मिति द्वितीया विनिषोक्वरीश्छुतिः तत्र तृतीयया रनरया कच उपस्थान ङ्न भतिपादयते | द्वितीषया गाहंपःयस्थोपस्थानाङ्धि्वं बोध्यते गृहपतिना सयुक्त गाहंपव्योऽभ्चेः गृहपतिना संयुक्ते ज्यः? (पा. स्‌ ४।४ ९० ) इति ईतरेण गृहपपिरान्दात्‌ ञ्यपत्ययः } एवं स्थिते यदत्र भरुतिपमाणेन दिङ्कम- माणं बाध्यते तेनेयं युकतटेश्यते-विनियोजकेषु षट्सु भमाणेषु साक्षादिनियो- जिका श्रुतिरेव अवः श्रतिः परमाणमूर्धन्पमूतेति स्ैठंवहिषते दिङ्कमदीनि पच पमाणानितु साक्षाद्विनियोजकानि अथपकाशनसामथ्यं दिङ्खमित्यु- च्यते यथा कदाचन स्तरीरसीति मन्वस्येन्दरूपाथमकाशनसामथ्येम्‌ परं तु तादशसामथ्यीनसारिणी देन्द्रचेन्धमृपतिष्ठते 3 इत्येवं विनियोजिका श्रवियावन ज्ञायते ताविङ्खमकिंवित्करमेव अवः कद्‌ चन स्वरीरेति मन्वस्य क्व विनि- योग इत्येवमुतनाकाङ्क्षा, देन्दुमन्वस्प कवित्कर्माणि विनियोगसधिनाय स्वपुर-

र्श्ते लिङ्खःपमाणे स्वभावतो विद्यमानां प्रकलकत्वशक्तिमृत्तज यवि ततस्तष्िङ्गः

स्वानुगृणां रेनदरचेन््रमुपतिष्ठते इव्येवे विनियोजिका श्रुतिं कल्पयति वषा भरत्या ततर विनियोग इति टिङ्कपमाणं भ्रुतिदारा परम्परया विनिभोजकम्‌ एव श्रतिः स्वाभिकेयं पतिग्र् द्वितीवक्षग एव विनियुद्धुः लिङ्क तु मन्वपदा- न्यादौ स्वामियेयमर्थं प्रतिपादयन्ति वव ऊर्धं मन्त्रस्य सामथ्ये निरूप्यते (नाम-मन्वस्येन्दविष्यकक्रियासाधनत्मवगम्ते ) पश्वात्सामथ्येव शात्साधनत्ववा- चिनी { रेन्दरमन्ेणेव्येवं तुरीया विभक्िः ) साध्पत्वदाचिनी ( इन्दमिव्येवं तीयाविभकतिः ) श्रतिः ( विमक्रिहू्पा ) कर्ष्यते सा श्रविः रन्द्र मन्न्ेगेन्द्रमुपदिष्ठते ° इत्येवं ॑विनियुद्कः इति वचतुर्थक्षणपर्थन्त विखम्बते तथा सति पत्यक्षशरुतौ स्वामियेयपरतिपाद्नविनियोगयो्मैष्यवार्विनौ सामध्यनिरूपणश्रुवि- कल्पनव्पापारौ स्तः एवं श्रुतिपमाणेन जायमानो विनियोगः साक्षादेव

~)

१४० सांकरीव्याख्यायतः ( घात्वाख्याताश्रीनणयः ) इति चेन तिडन्थस्तु विरेषणम्‌ इत्यनेन परिहतलवान्‌ हि गुणभूत-

य,

1 , का | +)

जायत इत्यव्यवहितः लिङ्खनपमाणेन जागभमानो रिनियागस्त श्रातं कस्पायेत्वा तद्दारा जायत इत्येकन्तरितः एवं वाक्यादिप्राणेन जायमाना विनिषोगेो टिङ्गदि भ्रति कसपापेत्वा जायत इति द्विज्जाद्यन्दशिति इत्यद्म्‌ | यथा यथा प्रमाणस्य विनियोगे व्यवानप्दिकय तया तथा तस्य दर्वदत्वम्‌ वि- ठम्बेन नियोजक यल्ममाणं तदपेक्षा `रव्स्पेण विनियोजकृष्य पभाणस्य पाः बस्य युक्त्येव सिद्धं भवति छिद्कगघ्रूनरपमाध हि स्वप्रिया यावति पृदपमा. णानि तावन्वि कमेण पारेकस्प्य तदद्वारा विनियो बोव्भनिं तेन्‌ चैकनाने- कप्रमाणसंनिपात उतचरस्य पूर्वे बाधकं भवति उत्तरप्रमाणस्य बाधो नाम तत्रा पव्॒तिरेद यत उत्तरपमणेन्‌ पाक्येन स्वापिक्षभा पूथवृतप्रतणनतं ( छिङ्गः शति ) परिकर्मय कवचिदेथं कृजविद्रिनिषोकतुं यदा मव्मिनञ्य तद्रा पूरवृतिपमा- णजावस्य ( सिङ्कनश्रत्मेव ) आलस्सस्पठाभरनस्मात्तायिव पूप्रमाणेन ( लि. द्धेन श्रव्या वा ) सोऽर्थः कुत्रधिद्िनियोज्यते। जने परिनियोने क्व विनि. योगः, इत्याकण्टकमया निवत्तत्वदुत्तःपपाण( वक्ल्‌ गना द्धिङ्ग्‌ःिप्रकससक- त्वशक्िरेव व्याहता जायत इति सवथा व्याः रवर वस्पापवनिरिति एवं इन्दरूपाथपकाशनप्तामथ्यलरेण विङ्गवमाणेन च्रुपिकलानदृरा पदेस्यम- न्वस्पेन्द्रोपस्थाने विनियोगः करव्भस्तावु देन्य मादरत्यमिति प्रत्यक्षया तृतीयाश्रुत्या, रेन्दमन्नेगेन्दमिनिश् शस नात्पःगेव्‌ ए्द्रचा कवौ गाहुपध्योव-

स्थाने विनियोगस्य छतत्वाछिह्मप्रभाणमगना कलकृतशक्िरिध ग्प्राहृन्धन इति परत्थक्षश्चतेबरख्वतस्वात्तणा टिङ्गं बाध्यते | एवं प्रख्ते नान्‌ पददत्यत्राऽऽस्पात्‌-

श्त्या कतुराभेधाने सा, उमधाकाङ्कारूःप्रफरणममा भन्‌ वाक्यदिङ्नन्रतीः क्‌. स्पयित्वा नान॒तमित्यस्य यवहुरवूनममःसधफ़<मे पिनिवोयः करमञ्भस्तावद्‌ ३६ त्पेकपद्ह्पयः भूत्या नानृतमिलयस्य छर वृक्ते विनिभोमदय छतत कव पि- निषोगः, इत्याकाङ्नक्षाया निवृत्ततात्‌ पकरममपा तिष्ठा वाक्वविङ्गगद्विविकल- त्वशक्तिव्याहन्यत इति श्रतेचैखरतसातवा पकरयपयाणं साध्या वानिन- वद्नक्रियानिषेधाश्नयः कतरिवोयानतामष वटे नितिदद्र वृद्कामृह्ठमेव स्थान

वथत्वायेत्याख्डुन्य समावातुमाइ--इति चेन्नेति भीन सकमनेनाऽऽख्यतिन भावनाया अनिवनच्छरृत्वा करुः पृरपस्यपरनीभमानतच्छविरोवामारि सपि

वेयाकरणमभूषणसारः ५९१ ( धात्वाख्याता्थनिर्णयः )

कता निषेधं स्वाङ्खन्त्वेन अरहीतुमरप्‌ भावना तु परवानं तं ग्रहीतु समथंति प्रक-

[ गो, ° शि [प 9 91 सकर

-------*----------

केवर्परकरणप्रमाणेन नानृतयिति निपेषस्ं कत्वथत्वमेव मवतीति मावः इदानी पेयाकृरणमते आच्यातेन ( तिहा ) कतुः परुषस्यामिधीषमानलतवेऽपि नानतपिति निषेधस्य पुरूषाथत्वं समववीयाइ-तिर्येस्तित्यादि अयं मावः--खः कममीत्यादिशास्चपामाण्याद्‌,ख्यतिन ( विवाद्धिपत्वयेन रमिघानेऽपि तस्थ पावान्यम्‌ | मावो-परालथः-फृखञ्यापारान्यतरल(ः, परधानं यत्रेति बहु्नीहिः तिङन्तं चान्यप१द्‌।थः तथा पिङनन्तं मावपधानकं--विङ्थनिषठप्र कारतानिरू- पितिधात्वथानेष्ठवितरेष्यताशालिबेघजनङकमित्यथैकाद्‌ मवप्रघानमाषूप्रातिम्‌ इति निरुक्तवचनाद्र्यापारह्पमावनायाः प्रावान्यस्य, तिङ्थङ्रिशेषणत्वस्य चावगमात्‌ | तनश्च प्ररूतिप्रत्ययाधयोः प्रन्पाथस्य प्राघान्पप्रिति न्याधस्थ स. चोऽवश्यं स्वीकायंः वेत्थ-परविपत्यपार्थोरित्यत्र प्रत्य वषदस्य विङ्भे- पत्यभप्रत्वेन संकोचः ¦ तथा प्ररुवि-तिङ्भिनप्रत्ययाथंयोरमष्ये प्रत्ययाधै- स्य प्राधान्पपत्यथीचिडन्वेऽय न्यायो पवतते एवं चाऽऽकातव।च्यकतुर्ा- त्वर्थव्यागरास्कमावनां प्रति विरशेषणत्वह्विरेषणस्य विशेष्यपरतन्बत्वान्मम विशेषणं किमिति विशेषणाकाङ्क्षानदयाड्‌ ˆ गणानां परथत्वादसंबन्यः सम- त्वात्स्यात्‌ ! (जे. स्‌. ३।१।२२) दवि न्यायेन नानतपिति भिषेधस्या ङगत्रे( विरेषणसत्वे सेबन्धो विरेषणमूते कतरि समवतीत्याहु-न हि गणभत इति विरेष्य एवाङ्गित्वस्य न्यास्पत्वाद्रेषणे ( कतारं ) नानव [भति निषेधस्य दिशेषणव्वेन संबन्धे छपे विरेषणे ( कतरि ) प्राधान्यमप्राघान्पं देत्येकरिमिन्विरुददयमापद्यतेति दिरेषणे विशेषणत्वेन पडाथान्तररसंवन्धः कतं युज्यते | वदाह-गणमतः कतां निषेषे स्वाङ्गत्वेन महात्‌ नाट नं समथ इति) इतरवि शेषणत्वेनापाश्यवे विशेषणत्वेन पदाथान्वरान्वयस्य वरुद्धत्वादिव सोमेन यजेदैत्यज् यागेन भावयेदिव्यिवमाख्पावाथमावनायां यागस्य दिशेषणघ्वेनान्वये रुते तादृशे तैव पनः सोमेन यामे भावयदिित्थेवं सोमस्य विरेषणत्वेनान्वयो निरारूतो मीमांसकैः नन धात्व्थ॑मावनाऽपि कथं निषेषं गृहूणीयात्तस्ा अपि आख्याताशकरतसंबन्धित्वादित्यत आह~-मावना तिति प्रधानामेति यतो भावना पिङथकतौरं प्रति प्रवानं-विशेष्यमृताऽतस्वस्या विशेषणत्वेन नजयोनि-

५५,

षुधृऽन्वयृं बध्रकृ(मबत्ता निषव यहतु समथव्‌ अपच मवविः~वद्‌दृत्यते बालव.

= |

१४२ जक रीव्याख्यायुतः ( धात्वाख्यातार्थनिणयः )

रणात्कत्वथवैव अस्तु वा कतुयुक्तपुरुषधर्मः अनुष्ठाने विशेषाभावात्‌ ^ ज-

[1 कः = 9 धक

(

धवद्‌नक्रियां प्रति तिङर्थः कर्ता विशेषणं वदूनक्रिणा विर्यं, कनृनिष्टा वद्‌- नक्ियेति बोधः अनतमिति वदनस्य विरेषण-अन॒तवद्नक्रपेत्पथंः ताह शा- नतवद्‌नक्रियायाः प्रधानभुताया नञर्थं विरेष्रणतयाङ््वयः तथाच कतनिष्ट-

नतवदनाक्रेयालनिपेध इत्यथे संपन्ने किमथऽयं निषेव इति निषेयस्य केपथ्णङा-

( क्न

द्लमया प्रकरणपरमणिद्वाक्षारङ्खः भरताः केस्पायत्वा वद्द्धास्‌ वनक्वह्य दस्वृममा-

सप्करणे विनियो गा्करत्वथतेव सिध्यतीत्यथः 1 नन्वेवं रीत्या हिंस्यात्सर्वा भूतानि, कठञ् मक्षयेदित्यादिनिषेधानामपि शरुत्या पृरुषाथतं स्थात्‌ , श्र. तयुषास्थितस्य कतुः क्रियां परति विशेषणत्वात्‌ यदितु कटज्ञमिस्पादविनिषेध- स्थलेऽन्यस्य।ङ्धिन्नो ऽसंभवादि रेषणगमूनकतुरपि निषेषोऽङ्गे भवनतत्युच्यने तर्हि, इतरविरेषणत्वेनो पस्थितेऽरथ विरशेषणतेनेतराथानन्वय इति पूक्तनियमस्थ उभ. भिचरिण नानतं वरे दिच्यतापि निषेषः कतुरह्मं स्पादृत आह-अस्तु वेत्या- दि। कत॒यक्तपुरुषधमं इति ¦ आख्षातस्व कतुवाचकत्वे पर्श्रुत्या नानृतं वदिति निवेषस्य परुषार्थत्वं पामोति, प्रकरणेन कत्वर्थत्वम्‌ 1 ततरैकस्थैव क- स्थचित्व्वविटनियोगाथं प्राषयोद्रयोः प्रमाणमोयद्यविरोधः समवति ताहि तत्र

विरेधकल्पनमन्याय्षम्‌ विरोधे हि बखाबख्पिचारेण प्रवखेन दुबेटस्य ब्र

कि "क,

कृतंव्यो भवतीति महमरवम्‌ अव्वैरोपे तु कस्याप्यबपिनोभयाः समत्वे इतिं

[. | क्लम क्र, ५, (५

ल)घवम्‌ परते नानृतापिति निषेव विनियोक्तुं प्रसक्तयोः श्रतिपरकरगयोर्ष्पे

#

भतिं परुषे विनियुद्क, प्रकरणं तु कताविति विरेधो भासते तथधाञ्मि सर अ.

भास एव ! यतः कतादपि पुरुष्तमवेन श्रतिप्रकरणयोरविरोषे सतिं उभाम्पां

भवि

कतुयु कपुरुषधमंत्वं निवेधस्येत्यवगम्यते, श्रतिपरकृरणाभ्पामेकवाक्यतया निरेवे कतुय॒क्तः पुरुषोऽङ्गित्वेन समन्यत इति यावत्‌ तथा कतुसयुकपृरुष्कतेका- नतदद्ननिषेव इति बोधानिमिधः साक्षाप्पुरुषस्याङ्ग, कतोस्तृ प्रमरय। निषे- धोऽङ्गापिति यथा स्वयं मुगमृनः सेवकं राजानं परधानं मन्यते, तस्षापि राज्ञो यद्गृण मत्तं पुत्रकख्वादि तदप्यसौ सखपघानभिवि मन्यते तद्रदित्यथेः नन्‌ यद्ये बधः कत॒यक्तप्रुशथंः स्यात्तां कत} कतु यजमानस्य मृषूपतवात्तेनेपानृतव टन - निषेधः सखो भवेदिति यजमानेनवानुत्तवददृननितेवः परिगारतीयो भङेनलिना- दिभिरित्यनुने वैषम्यं स्यादित्यनुतेवायाऽऽह-अनुष्ठाने सिरोकाभावा्ति !

क्क,

वेयाकरणमषणसारः १४३ ( धात्वाख्यातार्थनिर्णयः )

इ्म्पमानोऽनुनरूयान्माये दक्षक्रत्‌ ?” इविव।क्येकतमन्व विधिवदिन्यादि मूषणे प्रप

©

पुरुषस्य क्रतुयु कत्वेन वि शेषणाक्रतुयुक्तः कतुसंबद्दो यः पुरुषस्वत्कतुकं यदृनूष- वद्नं तस्य निषेध इत्यथौद्यथा यजमानः करतुना रसवद्धस्तथत्विगादिरपि कतुना सैबद्ध ईति करतुसवद्धत्वाविशेषायजमानवह विगादिभिरप्यनृतवद्नं वजनीयमित्य्‌- नष्ठाने विरेषाभाव इत्यथः यदि तु युक्तशब्दृस्थाने कतुपद्‌ं प्रक्षिप्य कतुकत्‌- पुरुषकर्वृकान॒तवद्नविषेधः-करतोयेः कतौ पुरुषो यजमानस्तत्कतृकानुतवद्ननिषेध इत्युच्येत तदा यजमानन्यतिरिकर्ििगा्ईनामनृतवद्ननिषेधापरसतक्त्या यजपनेना- नतवदनं वर्ज्यं तदन्ये कतिविग्िरित्यनुष्ठाने विशेषः संजयेत, तथा विश्चेषो मा मदित्याकटय्यैव करतयक्तपुरमेव्युक्तं मख इति मषणस्तारकतुरमिपायो बोध्यः | एकस्येव विनियोगे पसक्तथोद्वयोर्षिरुद्धपरमाणयोरविरोधसंपाद्नेन क्रतुगुक्तपुरू- षथमेत्वसमर्थने मीमांसकाभिमतं दृष्टन्तमाह--जञ्जभ्यमानोऽनुबथादिति जञ्ञम्पमानोऽनुनूयान्माये दक्षक्रतू इति दशेपृणमासषोः श्रुतम्‌ जज्ञम्मान्‌ इत्य जभधःतोमवगहथां यङ्‌ , वतः कतरे शानच्‌ ' जमी जमि मातरवि- नामे इवि पागिनिस्मतेर्गािविनामेन विद्‌रिवमुख इति तदथः तच किमयं मन्वपाठः पुर्ूषमुदश्य विधीयतेऽथवा कतुमृष्श्येति संदिद्य वाक्वपप्राणेन तव्‌ ज्जज्जम्थमानपृरुपधर्मतवेनायं प्रतीयते, शानच्‌! छटत्ययेन कतुः परधान्येनाभिषी- यमानलात्‌ प्रकरणपमागेन तु कत्वङ्गत्वेन प्रतीयते, वाक्यं प्रकरणाद्‌ब- दीधः, तस्मादपरुषधरमोऽयापिति पृवेपक्षयित्वा-वाक्यपकरणाम्यामा्ेरुदाम्यां क- त॒यक्तपरुषरसंस्कारदारा कवतवर्थोऽयमिति सिद्धान्तितं जेमिनीये तृतीयाध्याये चतु- परपदे पञ्चमे जज्ञभ्यमानाधिकरणे प्रकरणाद्राक्पटिज्मे श्रि कृल्प- यित्वा तया श्चत्या चतुर्थक्षणे विनियोगः कर्व॑न्यः, ततः प्रगेव वाक्याद्धिङ्गे श्रतं कसपयितवा दया भुत्या तुवीयक्षण एव विनिषोगस्थ छवत्वातुरुषार्थल- निर्भयेन क्व विनियोग इत्यकाङ्क्षाया विरहान कंवावप्यन्वथः सिध्यतीति बा- च्यम्‌ ! तथा सति पमाणयोविरोधः श्यात्‌ विरोभे वख्वता दुबङं बधनी- यम्‌ तच्च न्धाय्थम्‌ अवधविनोपपत्त बधस्पन्यःय्पल।द्रैवि न्यायात्‌ च- समाद क्यप माणेन यंदेतन्मन्वानुवचनं जज्जम्यमानपुरुषा ङ्गत्वेन विदितं ततर सोऽ. ङ्गी जज्जम्पमानपुरुषो नासंबद्धः, वु क्रतुस्तवददो मराद इत्येतत्पकरणप्रम।- णसाहास्येन प्रदिपद्यते तेन विरोधाभावेन बाधामावाद्दुषोः पमाणयोः सना-

१४४ राकरीव्याख्यायुतः

( घात्वाख्याताथंनिर्णयः ) ञ्ितम्‌ नन्वाख्यातस्प मावनायामक्ताघुते ततसद्षोधो स्यात्साधुचज्ञानस्य दानदवोघहेतुष्वारित्यत अ!ह-बेषध अनावुत्रेऽमि सावरुलभ्रगद्ःध।ऽस्तु नमम, अयभरं खवत्‌ अप्राधुष्वं तु स्यदषेति मावः वस्तुनः साधयुलज्ञानं

~

वेशः साधितः 1 तथा कतुरसयुक्तनञ्जभ्यमानप्रुषकनृक मन्तानुवचनप्िति बो धान्मन्वान्‌दचनस्य पुरुष्‌ थतं परुषद्रारा क्वथ समादतमिति भावः| एवं बखाबरखविचारस्व परोप एवावसराद्‌पिरुद्धम्परां वाक्यप्रकरणाम्णां जज्च- भ्यम[नवाक्ये २न्वान॒देचनस्य क्रपयुक्तपुरुषाथत्ववत्प्रकूतञप्यन्‌तवद्‌ ननिषेधस्य।ि - रुद्ध।म्थां भ्रतिप्रकरगाम्पां कतुवुक्तप्रुषाथत्वमवे युक्तमित्याशयः तदुक्तं मटूट- पदिः-ख्युपायमांसमक्षादि पुरुषाथमपि धितः पत्तिपेषः करतोरङ्गमिष्टः प्रकर णान्नयातं मक्षदीति नपुंसकषद्टिदीयान्तम्‌ ख्युयमांसमक्षादन्‌ विपयीरुत्य यः प्रतिषेष उक्तः पुरुषाथ धितोऽपि पकरणान्नषात्कतोरङगपिष्ट इति तदथ इवि अनया भद्टोक्त्या विशेषणे विरेषणतेनेरानन्वय इत्येर्वूपो निपमी सार्वत्रिकं इति ज्ञेयम्‌ कततबन्धी यः परुषः, तत्कतकानुवद्नामध इति वो. धात्पुरुषं प्रति क्रतोर्पिशेषणत्वातुरुषस्य वदृनक्रियां प्रति विगषमत्वाच्ेमि भावः। नन्काखपातस्थ भावनाथकलत्वाभिपरापेण प्रधोगे तस्य ( आख्यानस्य ) तन (भा. वनायां ) असताधुत्वनाऽऽखगताद्धवनाया योवा नस्यात्‌, सपपुवत्तानत्य श्रा. व्दृबोधं पतिं कारणत्वाद्‌न आह-तद्भवेऽपीत्याष्टि आख्परातस्य मविनाया- मसाधतवेऽप्याख्यावादद्धावनाब)धो मवत्पेवत्थेः अपश्रंङव।दृःते यथाभभर- शानां स'धत्वभ्रमाद्धोधकषिऽप्पसाधुत्वं तथा सापुत्वभ्रमाद्धावनये।ध्रङत्वेऽपि तस्यां विबदेरसापुत्वं स्यादेवत्यथः। ननु पाणिन्पाधनुग।तनस्य निऽमाणस।- चिवदेमावनायोवकसेऽि सावर निऽ्रतिचन्यमरेति चेन (वाक्तेन नि. ष्कारणं प्डङ्गो वेदोऽध्येयो ज्ञेधश्च इति महामाप्यषरोदधाक्रोः, पाणिनी महासासं पद्प्राघतरक्षणम्‌ सव्‌ापकारकं य्य छृतं, त्याज्यं फिचन॥ इति प्राश्यरोपपुराणद्ेश्धापि पभाणतात्‌ | नन्‌ साधुःउज्ञाननराऽपि सन्द. ध}दयद शनात्साधुष्वज्ञानस्य सास्बोधक),रणत(मवेऽपि अप्राधुतन्ञानतस्वे शा. ग्दृवोधोदयाद्‌शनारसाधुत्वज्ञानस्षय शाठ्{बोधं भरमि प्रनियन्वकतवं वक्तत्यमेद |

कि पनि, जो

तथा मादनापामसाधल्तिवादिरितयेवं देपाकर णानां सानतं तिवदिरमा-

वैयाकरणमूषणसांरः १४५ ( छकार षरोषार्थनिणंयः ) हेतुस्तन्धतिरेकनेर्णयोऽपि प्रतिबन्धक इत्यसाधुरनुमानेनेत्यत्र वक्ष्यामः ॥२१॥ रङ्कोजिभटटपव्रेण कोण्डमट्टेन निमिते पृण मूषगसारेजसिन्वात्ाख्यावा्थानिणेयः इति कोण्डमटविरविते व्ैपाकरणमूषगस्तरे धात्थाख्यवसषमा- न्याथनिर्णंयः समापः

( अथ ठकारविकेषाथनिरूपणम्‌ )

पर्येकं ददाटकाराणाम्ं निषूपयति--

वनाबोधकत्वमित्या शङ्खम समाधातुवाह--वस्तुत इत्यादि तब्यतिरेकेति साधुत्वस्य उ्थतिरेकोऽभवः, तवनिणयोऽपीन्यथः असाधुत्वज्ञानमिति यावत्‌ प्रतिबन्धकमिति रेषोऽस्त्यव वक्ष्याम इति साधुत्वज्ञानरहितनामसा- ध॒त्वज्ञानवतामपि गगयारि शब्देभ्यो बोधोईयस्य सवानुभवसिद्धत्वात्साधुतवज्ञानं हेतनाप्यसाधुष्वन्ञानं तत्पतिबन्यकमित्पमेऽसाधुरनुमानेन( का. ३८ )इत्यत्र शक्ति- निर्भये वक्ष्यत इति स्वं शिवम्‌ २१॥ इति वेयाकरणमूषणसारब्याख्यायां शाकर्णर धालाख्पावयोः समा- न्याथेस्य निरूपणम्‌ ३॥

रङ्ग भट्रवनुजस्थ शंकरस्य विनिर्मितो

© ®, 0

पृण : सारीय्टीकायां धाताख्यावाथनिणंषः

अथ छकक्छारविरेषाथेनिरूपणप्‌

कनि

विशेषार्थजिज्ञासायाः सामान्याथन्ञानपृरदकत्वनियमादाखूपापसामान्याथ निद-

पितेऽवसर्सगन्या रकारविरेषा्निखूपणमारमत इत्याह-प्रत्येकमिति एके.

कृस्येत्यर्थः | कमक प्रतीति वीप्सायामन्ययीमवि षष्ट्या अम्भावादिंति भावः|

दृङटकाराणामिति ¦ इञानां ठकारमामित्यथः दिक्संख्ये संज्ञायािति

समसः | सपार्विवद्धियं ठडादीनां संज्ञेति भावः रकाराणापेति सेबन्धसतामान्पे ९९.

१४६ जांकरीग्याख्यायुतः ( रकुकारविरेषाथनिणयः ) वर्तमाने परोक्षे श्वोभाकिन्यय भविष्यति, विध्यादौ प्रार्थनादो कमाज्ज्ञेया लडादयः ॥१॥ (२२) उडादयष्टितः षट्‌ कमेभर्थैषु दृष्टव्याः तथा हि--वतमानेऽथं उट्‌ ५८ वद्ेमाने खट्‌ ?? [ पा० सु० ३-२-१२३ ] इति सूत्रात्‌ प्रारन्परित - माप्ततवं मूतमविष्यद्धिनलं वा वर्तमानम्‌ पचर्तात्वादवविभ्नवमायवेरमवणा-

1 1 नग्यसन्यकसयः 1, १, १, ति 0 शि [ह 3 |

प्ट प्रत्येकमिःरप।न्वयः दशठक्‌।राणां मध्ये एकंकस्येत्पथः अर्थामरिति जात्येकवचनम्‌ निहू्पयति-पतिपादयति- वतमाने परोक्ष इति 1 कारिकाया गोरा्थमाह-लडादय इत्यादिना ! द्ेमानलतवस्य उडथेतवे पमाणमाह-बत- माने कंडितीति वैमानत्वं रक्षयति प्रारब्धापरीति परारन्वापरि समाप - क्रियोपडाक्षतकाखव्वमित्यर्थः वर्तमानस्य काटगतत्वेन सबानुभवरससिद्धता- दिति भावः पारन्वा अपारिसमापषा या क्रिणा तादरक्रिथाश्रषकारत्व- मिति अक्षराः ) भाष्ये ‹न्पाय्ण तेषा वतमानकारताऽऽरम्भानपवगोदुवश् भुञ्जानो हसति. जपति, पिबति, निमिषपिं इत्युक्तम्‌ नान्तरीयकतवात्तारता रिच्छेदकत्वमिति हसनादिद णयामि भुङ्के इति प्रयोगोपपत्तिः अने. कदिनादसाभ्पमन्थाध्ययनस्तमये मोजनगमनादिननाविषकरियाणामपि विच्डे- दकत्वम्‌ अत एव संहिताद्यप्ययनसमािपयन्दं देवदत्तः संहितां पठतीति प्र योग उपपद्यते ईृतोऽपि रघु लक्षणमाह-भ्तेति चथा मूत॑मविष्यद्धिन- करत्वं वर्तमानतमित्यथंः ततर मूवत्व-वपेमानष्वसभतियोमिक्रेयाश्रषकारत्व, मादेष्यत्वं तु-रतमानप्राममावपवियोरि.फियाश्रपकार्तं ज्ञेयम्‌ वतेमानत्वं प्वंसे परुतपयोगाधिकरणकाखवृतित्वं, एवमेव प्रागमावेऽपि वतमानं बोध्यम्‌ परुतपयोगाधिषरणकाटश्च भहुरदि "द्यालको गद्धिस्थस्तच तच िदखिष्य नि. वेश्यः रक्ष्ये ठक्षर्णं संममति-पचतीत्यादाविति अधिश्रयणादीति अधिश्रणे-चर्स्युषरि स्थारीस्थापनं, आदियस्य, अवभप्रषम~वुस्ल्या. सका- रा ्स्यात्थववारणं, अन्धो यस्येति बहूवीदहिष्टये छते सति कमवारयः क्रियास- महोऽन्यपदारथः कमंवारपेऽपि स॒ समूह्‌ एव विकेष्यः 1 तादृशमूहान्वेव- मध्ये इत्यथः तचक्कउानुकूखभ्यपारारम्भक्षण समापिक्षणयोरन्तराड इति या- वत्‌ वतू-उक्तष्पे वतेमानत्वमस्तीति उटूपयोमो भवरत; नन्वात्माऽस्ति एर्वताः सन्ीत्यादे खद्पयोगानुपपात्तिः ववाऽऽसपारणानृकूडम्पाप!रस्य नित्य -

वेयाकरणभषणसारः १४9 ( ठकारविेषाथनिर्णयः ) न्ते मध्ये तद्रतीति भवति उट्षथोगः अत्पाऽसि प्ताः सन्तीयादौ वत्तरक।- लिकानां राज्ञां क्रिाभा अनित्यत्वात्तद्िरिष्टस्योतच्पादिषमदाथ वतैमानलमू- खम्‌ उक्तं हि भाष्प--“ इह मूतभविष्पदूवमनानां रज्ञां जिषा्िष तेरधिकरणम्‌ ›› इति

तया पारन्यत्वामावातमरव्यापरिप्तमाप्ततवूप्वतमानवस्यासंमवारित्या शङ्क्ण स. माधतते-आल्मेत्यादिना वत्तत्काटिकानां मूतमविष्यद्ववमानानां रज्ञां षाः कषाः स्थित्यारिद्पाप्वा सामानेत्यतया-उसत्तिध्रषश्यादितया तद्विश्िष्टस्य- अनिपराजक्रिपाविश्शिष्टत्मवारणानुकूञ्वापारस्योतस्पादिक -उतत्तिसमातिमूता-

दिकारूमेदमाद्‌प~-आतादिनिष्ठात्मधारणानुकृरष्य पर तचत्काखविशि्टराजाक्न- यायतातपत््यादिमच्छपार्य प्रारब्यापररिसमासत्वष्पं वतेमानत्वमात्मध(रणानृकूढ- व्यापारस्य निर्वाह्यम्‌ अयम्थंः-पर्वतारिकतकरात्मध।रणानुकृठञमापारस्प नित्य - वयोतच्यारिरिहिवत्वेऽपि मूतमविष्यदादिकलिकराजक्रियाविीशष्टस्य निरुकतभ्या- प्रस्योतस्यादिमचेन्‌ परारब्धापरिसमाप्तवरूपवव मानत्वं सूपपादमिति आलाऽ स्तीत्यतजाऽऽत्मनो नित्यतयोतत्थादिशयन्यत्वेऽ रारीरस्योतत्थारिमचया तादश- शरीरविरिष्टस्याऽऽत्मन्‌ उतच्यादिकं कत्पधेतवा वतेमानतवादिबोधकप्रघ्ययानां प्रयोग उपपादनीयः। तथा केवदढे आत्मधारणानुकूरुढ्यापार छ्षाथं उस च्थाद्यसत्वेऽपि उक्तविशेषणविखिष्टे तस्मिन्‌ विशेषणदुरात च्यादिसख नेवानुष१. प१नीमत्याशयः अथवा तदविशिषटस्येत्यवत्यतच्छन्दनाञ्यवहितपृवत्वद्नित्यतस्य प्रामशः। तथा तादृशानित्यक्रियागतं वतैमानत्वादिकमारोप्य वद्थंको उट्‌ पत्यय इत्यथः अवाथ प्रमाणत्वेन वतेमानेरदूसू्स्थं भाष्यं निदिरति--उक्त हीति तिश्ठतेरधिकरणाभेति राजक्रियाभामाषेयतासंबन्धेन काठविशि- टत्वाचाद्रशक्रियाधारः कारस्तिष्ठतेः पर्वतादिगतस्थितिकरियाया अभिकरणमि- त्यर्थः (राजादिक्रियाधारकाटस्य पवतादिस्थितावषेयतासेबन्धेनाऽऽरोप ईति यावत्‌ तव केयटोऽ्पथं व्थाचष्ट~-' राज्ञां स्थितिभूतादिमेदेन भिना पवतादि- स्थित्यादर्मोईिकेति क्रियारूपत्वं काडचययोगश्वोप्प्यते ? इति क्रिषारूपत्व काट ययोमश्च परवेतादिस्थित्यदेरुपपद्यत इत्यर्थः अन्यथा पवेतादिस्थितीनां सट रावयवत्वापपृवे)परीमूतावयवकसमृहतवरूपक्रिपात्वानुपपाचते, एवं वासां दुरव- धारमेदतया कारमेदानुपपर्तिश्च स्यादिवि भावः परतो भियत इति! स््व-

१४८ राकरीव्याख्याय॒तः ( रकारविकेपार्थानणयः ) « परता भिद्यते सवेमात्मा तु विकते! पवतादत्थितिस्तस्माप्परखू्पेण भिद्यते » इति वाक्यपदीये च। एवं ““ तम आसीत्‌ त॒च्छेनाम्बगिहेतं यदासीत्‌ +

अहमेकः परथ.

|) 9 गैन

आत्मसत्तादिके, पच्यादिध।त्वथप्तामान्यामिति यावन्‌ परतो भिद्यते-प्ररत एव भिद्यते, स्वापेक्षया परेणान्मेन वतमानलादिना भिद्यत इत्यथः आला तु-आ- त्पततत्ताक्षकं तु विकल्पते स्वतो भेदकं भवति, मेदृस।घकं स्वापिरिक्तपेव आलसत्तादेः सट शावयवत्वेन तद्धेइस्य दुरवधारलाद्टिति भावः यत्र त॒ विस्त. दृशावयवसेत्तानो व्यापारः, यथा-अविश्रयणादिविसदशस्वमावावयकृस्ततेकसमा- प्त्यनेन्तरं द्विती यस्याऽऽरम्भात्ततस्तृषीयस्येत्येवमवधतमेदतया कारव यमेद्‌ः परसिदुः- आ।त्मसतचाद्‌ तु नेवमित्यार्यः तस्मातू-अआात्मसत्तादः स्वतां भेदुमाधकत्वासं) मवदेषत्यथ; पवंतादौीति आदिरन्ेनाऽस्साक्ंहणम्‌ परसूपेणेति - स्वपिक्षया प्रस्य राजादिनिष्ठक्रियारूपार्थस्य रपेष-तद्धरेमोतच्यादिमचेन भि ते इत्यथः इति वाक्यपदीये चोकमित्यनेन सेवन्धः ननु तम्‌ आत्‌, तुच्छनाम्बपिहितं यद्‌सीत्‌, एको वै नारायण भाक्तीत्‌, अहमेकः प्रथम- मासं वताम मदिष्यापिच) इत्यादिश्रुतिषु तमञओद्िपिदाथनां सद्‌ा सच्चेनं वपमानव्वंसपतियोमिक्रियाश्रयतर्पभूतलामवदूूनकाखायंकपत्पयोऽनुपपन - त्या शङ्क्य समाधत्ते-एवमिति अयं भद्ः-अभिश्नयणादिरषःश्रयणपयेन्त ओद्नफङविच्छिनः सेतानरूपो व्यापारनिचयः कणा पचेरर्थः | एवं सर्व॑ स॒ यावता काठेन निवैते तावान्काटो वरतैमानः तथोगादर्वमानो षाठर्भः | वेन निष्पनस्या्थस्य भृतत्वाद्‌ निष्पन्नस्य भावितानिष्पनानिष्पन्नव्यापिरेकेम राश्यन्तरस्यामावाद्तमानामाव्‌ इति शङ्का निरस्ता वतः पर्वतासिष्टन्ति, आ- तमाऽस्ति, सशन्ति सिन्धव इत्यारौ पर्त(दिस्थित्यद्रैः सद्‌ा वि्यमानत्वाद्ूतम- विभ्यदमावत्तत्पतिद्दिष्पस्य ववमानस्पाप्यमावि ईति दण्म पापोतीत्पाशङ्क्प काखव्रयवाविनां राज्ञां याः क्रियाः परिपारनदिूगा मुतादिमेरेन भिनास्ताः ष१- वतारिस्थित्यदूरभदिकाः ! ततश्च सपति ये राजानस्तत्कियामेदेन भिनायाः १. व॑तादृसिथितेवतमानत्व्‌, एवं छत्वा मूपभदिष्यत्ाठेऽप्युपपद्यते-तस्थुः पर्वता नखदुष्यन्तादिकारे, स्थास्यन्ि पताः कलत्किविष्णाकाठे, इत्येवरीत्य यथा १-

वेयाकरणम्रषणसारः १४९ ( ककाराविशेषाथनिर्णयः ) ममां वर्तामि भविष्यामि ,› इत्यादिशरुतयोऽपि योज्याः तच्च वृतैमान- ® (=+ = भत

त्वादि खडादिभिद्यात्यते क्ियास्तामान्यवाचकस्य तद्विदे खक्षण।यां उडद.

वेत दिस्थित्यादौ भूतत्वािकिं साधितं वद्रचमआद्ि्तत्तायां मततं साधनीयमिति ननु वतमानतवाद्रीनां उड द्विप्रत्ययद्योत्यत्वमथव्‌ा तद्ुाच्यत्वम्‌ तत्न द्विपीयः। वतंमानतादीनां उडाङिपत्ययकाच्यत्वे हि सति कतरदीनामथानां उकारान्त ( खोर टिडदौं ) चरिताथानां वतमानत्वाइयोऽथां बाधका भवेयुः विशेषेण सामान्यस्य बाधात्‌ ! तश्च ठडादीनां कवाधमिधायकत्वं स्पात्‌ | तथा चेचमेनो पचतः, भेजा: पचन्तीत्यादो कतुरमानात्तद्रतद्विताद्यपदीता द्िवचनब- हवचने स्याताम्‌ वादयश्च न्‌ स्युः| रडदेवेतमानत्वा्यमिधाकत्वेन क- बाद्यमिधायकत्वामावादयुष्मददिस्तत्सामानाधिकरण्यामावातुरुषव्यवस्था स्पात्‌ | वेनः पचतीत्यत्र टटा कतुरनमिषःनेनानभिहवत्वपयुक्ता कतरि तृतीयापरत्तिश्च स्यादिति व्मानतादीनां रडादिपरत्यषद्योत्यत्वमेव युक्तम्‌ योतकतं स्वसम- मिव्याहवपद्गत कत्युनायकत्वम वतेमानत्वादीनां उडादपत्पयकाच्यत्वे तित्थ- मपपत्तिः-वर्वमानतादिभिरथः कजद्योऽथा बाध्यन्ते, प्रस्षरषिरोधाभावात्‌ दाक्ततावच्छेदकमेदेनाथद्रयस्षमवात्‌ तथा हि-रः कमर्णात्यत्र ङः इति ब- हवचन्‌निदंसेन सद॑टकाराणां संग्रहाछडादीनामपि काद्योऽप्य्था भवयः | तथा कद्यं शक्तवावच्छेद्के ठकृ(रघ्व, वतमानतवा्यथ तु उटूत्वादिकमिति भावः | कतरौदयोऽपि निरवाशः। नच छिडद्योऽवकाशाः ववं- मानतवादिवद्विष्थादेरपि लिङादिवाच्यत्वादिति तदृवं पक्षदुयस्य भाष्यारूढते- ऽपि बवाचकतापक्षे प्रत्यपार्थतया वतमानत्वादीनां पाघान्यापत्तिः तदथं प्रङूति- परत्ययार्थयोः इति न्यायस्य तिङनन्तातिरिकत्वेन संकोचः कल्पनीयः \ दयोवक- तापक्षे दयोत्यार्थ॑स्य विशेषणत्वनिषमात्पत्ययवाच्यविषयस्य ` प्रत्ययाथः

धानं ? इति नियमस्य नाच्रावतार इति न्‌ नियमसंकोचपसङ्कः इति ठउषबादद्यो- तकतापक्ष एव॒ साधोयानित्यारयेनाऽऽह--तचेत्याद वतमानत्वादीत्वथः | योर्यत इति ! ठडादर्धोतकः द्योतकठं च॒ रड।दिसमाभे्याहतधातुगत क्त्यद्ध्‌ाथकत्वम्‌ तच्च धातोवपमानत्वादौ रकि विनान सेमवति। एवंच वहूनां धातूनां तच रक्िकस्पनायां मं रवापातादल्पतरपत्ययानाम्‌व वाचकत्वमेव स्यान दयोतकत्वमित्याखडःक्याऽऽह-करियासामान्येतिं कटस्य सवाधार्‌-

१५० जकरीष्याख्यायुतः

( रकाराविक्ेषार्थनिणयः ) स्तासप्य्ाहकत्वेनोषयोगात्‌ अन्वयव्यतिरेकाम्यां तदरूपं उडादि्विाच्पमेव अ- न्यथा परत्यानं वाचकत्वविरोपापात्तिरित्यपि पक्षान्तरम्‌ )

= 6 कष कः

त्वात्काखस मान्यवृत्तिक्रियावाचकस्य घातोवेतमानादिकाठिशेषविंशिष्टे व्यापारे छक्षणेत्प्थः वैदरिष्थं व्यापरे, वतेमानादिकारनिष्ठाधिकरणतःनिरूरितिषेय- तासंबन्धेन बोध्यम्‌ तात्पर्यग्राहकत्वेनेति 1 विशिष्टसक्षणायां तासयग्राह- कत्वमेव प्रते ठडादर्यातिकत्वामिति भावः तथा खड(द्रत्वेन तिबादीनां वरैमानकारादि्ोतकत्वात्चति, अपाक्षीक्कत्यादो भूतक्रियावतेमानक्रिषगोः प्रतीतिः वाचकतापक्षमम्युरेत्याऽऽह-अन्वयेति यत्सखे यत्तच्मन्वयः यद्वि यदूभावो भ्पतिरेकः यथा दृण्डसत्े वटनिष्पपिद्रश्यते, दण्डामपि वर- निष्पत्तिनं दृश्यत इत्यन्व पव्यपिरेकःम्पां घटे प्रति दण्डकारणता, एवै ठडा{६- से वर्वमानतवादेः प्रतीतिजायते, यथापचति, पक्ष्यति, अराक्षीदिवि खडा भवे वर्व॑मानत्वदिंः प्रतीतिनं जायते, यथा--पचतु, प्रचेत्‌ + पच्यादित्यादि \ एव- मन्वयग्यतिरेकाम्णां वदूपै--वतमानत्वादिकरू१ं, खड{दिवाच्यमित्यथेः अन्वयम्प- विरेकाम्थां व) च्पवाचक्मागे निर्घात इवि वावत्‌ वाचको उडादिः। वाच- कतावच्छेदकं उट्‌त्-दिटूत्वाद्विकं वदपि ख्ड।यद्रेमे तिबाद्ावनुभवाक्तद्धमेव अन्‌मवबखदरेव तदटृत्वादिकं तिबादय शष्वरारोपितं बोध्यम्‌ अन्‌ एव यजे. तैत्पत्र परत्थयेऽप्यहिति अंशद्रयम्‌ आख्यातस्य चिडङ्त्वै तत्र चदूत्वांगेन दान्द्मावनोच्यत इति मीमगात्तप्रन्थः समच्छते अशदरुय शकतावच्छकदय- मित्यर्थः वेयाकरणा अपि-पच्यादिष्वस्ति वाचकतवच्छेर्‌कदूयम्‌ पच्पा- दत्वं धातुत्वं तत्र धतुत्वेन सामान्यरूपेण पच्याद्य उत्पच्यनृकूरन्पापार्‌(- सिकं करियामाहुः पच्यादित्वविशेषरूपेण तु विङ्धिरयादितत्तत्फरविशेषानुक- उकूत्कारादितत्तयपारकेशेषासिकां क्रिपामाहुरिति वदन्ति अन्यवा-अन्वम- व्पतिरेकःम्पां वाच्यव।चकमवानिधरणे विलोपापचिरिति पकत्याङगी पचेव्योप्राश्रये सक्षणा कतरि रूदित्पादीनां केयम्‌ घातोस्ादकशऽयं उक्षणायां कतरि छरित्यादिसूच्राणां तात्पपंग्राहकतेनो योगसमदात्‌ एवं सथ- वापीति प्रत्ययानां वाचकत्वं क्वापि सिष्येदिति वादशेकेरुच्छेर्‌ एव स्पादि- वि भावः

यानदरकनममोपयोनवयजतनययनयातयययन योयो यमका जो भन

वेयाकरणभृषणसारः १५१

( खकार विशेषार्थानिर्णयः ) खिडथमाह-परोक्ष इति परोक्षे खिट्‌ [ पा सू° ३-२-१ १५५ इति सूचात्‌ कारस्तावदृद्यवननद्यतनमेदेन द्विषः द्विविष्ोऽपि भूवमविष्य-

¢

तत्रनद्यवने मूषे परोक्षे छिडित्यथः। तेनाद्यतने मूतेऽनद्यवने मदिष्यति

भूतेऽप्यपरोक्षि टिद्प्रयोगः। परोक्षत्वं साक्षत्करामीत्येताद शावेषयताशा-

परोक्षे छिडिति स॒जादिति अनद्यवने उङ्त्यतोऽन्तन इति अनुव - वैते, मृत इत्यधिृतम्‌ परोक्षत्वं धातथेविशेषणम्‌ परोक्ष रुब्दोऽपमवीन्दि- यवाची प्रसिद्धः ब्युतात्तिस्तु--अक्ष्णः परं परोक्ष, मयूरव्यं सक।दित्वात्समासः अक्ष्णो ऽशंना त्यत्‌ समासान्तः वृत्तिविषये चाक्षेशब्दः सर्वन्दथवचनो, चक्षःपयायः, अन्ययेन्द्रियान्तरविज्ञावं वस्तु परोक्षमापद्येतेत्यथः तथा च--अद् भवोऽद्यवनस्तद्धिनभूतकाखवृततिर्यां परोक्षा करिषा तदाचकाद्धातोखिडिति सूत्राथः। एवं चेतन्मते मृतानद्यदनकाटद्योतको विद्‌ पक्षान्तरे तु उड्वत्तदाचङः शवं सवेठकारेषु द्योतकत्वं वाचकत्वं बोध्यम्‌ क(उरृन्पेषु छिडदिषु तु ्योत- कत्वं वाचकत्वं मृख एव स्पष्टम्‌ अद्यतनानद्यतनविभागस्तु-अीताया रात्रैः पश्वाषेनाऽऽगापिन्याः पृबौधेन सहितो दिवसोऽधयवनस्ताद्धिनोऽनद्यतन इत्ये $ः प्रकारः अक्तीताया रा्ेरन्त्यतूर्वायममेनःऽऽमामिन्या आद्यतुतीयमागद्रयेन

सहितो दिवि सोऽधतनस्तद्धि नाऽनद्यतन इति द्विचीय ईयाद्दय यावद्द्यवन्‌- स्ताद्धिनोऽनद्यवन इति ततीयः एष्वन्यतमाङ्खीकरे देश चाराब्रस्था परो.

क्षतं तु वर्षशववृच्तत्वमिर्येके वषसहेसवृत्तत्वमित्यपरे बयहवृत्तत्वं तयहवु्तत्वं

चेत्यन्थे कुडयकटाधन्तरितत्वमितीतरे एते पक्षा मघ्ये स्थिताः तत पथो.

क्रिन्दिपामो चरत्वं परोक्षस्वमित्येव सवसमतं, सवतेन्दियागाचरत्वस्यान्यमिचरे-

त्वादिति योध्यम्‌ अनद्यतने, मूते, परोक्षे, इति विरेषणत्रयस्य क्रमेण व्याद-

त्यंमाह-तेनायतन इत्याद्ना अद्य पर्तरेव जमामेते भवाति अत्र +.

+ मद्धि

गमनाकरेप{या मृतकाखवृत्तित्वेऽपि प्रयोक्तारान्दुयागाचरत्वऽपे

घतनत्वात्‌ श्वो जगामेति छिद्‌ अत्र मपनाकेयाया अनि : परादछैकं पनः तेत्वेऽपि इपफरय्‌ः

ष्यत्काखवृत्तित्वेन भृवकाठवृत्तित्वामावात्‌ अद्राक्षमहे गवेऽदि गमिति दिण्न्‌ प्रयुज्यते | अत्र गमनाक्रयाया अनद्यतनमूतका कषत्वेन परोक्षत्वामावात्‌ 1 परोक्षं रक्षपति-साक्षाच्करेमी कषद त्करो मीत्येताटशदान्दाभिरप्यमान विषयता रा यज्ज्ञानं वादुतनिरविषकत्वशमनिः

१९५६ साकरीव्याख्यायंतः ( ठलकारविेषाथनिर्णयः )}

खिज्ञानाविषयत्वम्‌ ^ क्रिया नामेषमत्यन्तापरटृष्टा पृवपरोभूतवयवा दाक्या दिण्डीमूता निद्शयितुम्‌ इति भाष्यात्तस्ा अरकीन्द्रिषतेन परोक्ष इत्य- व्यावरतकमिति शङ्क्यम्‌ पिण्डीमृताया निदशयितुमरक्यत्वेऽप्यवयवशः सा- क्षा्करोमीति परतीतिविषयत्वसंमवात्‌ अन्यथा पर्व मृगो प्रावतीत्थत्र तस्या द- वत्वम्‌ ज्ञाने पथोक्तनिष्ठत्वेन विरउक्षितम्‌ ततश्च प्रयेक्तरेन्द्रिय{गोचर्वं परोक्षलमित्येव फरितम्‌ परोक्ष इति षातथविरशेषणपित्युक्तं तव शङ्कन्ते चेत्यादि किया नामेति साध्यतेनामिवीषमानो मुणमूनावयवः पृकौपरी- मूतानेकव्यापाराभामेकफलजनकत्वाषेषयेकवृद्धया विषयीरतः समूहः कियेत्यु -

चे नहि क्ण,

च्यते तान्धिकैः इयमिति सा वेधं क्रिया यतः पृवापरीमूतानेकनव्याय।रस- मृहरूपाऽतोऽत्यन्तापरदृ्टा-परेम परत्यक्षप्रमाणिनात्यन्वमदशा परत्पक्षवमाणजन्यज्ञा- नाविषेत्यथंः पिण्डीमतोते अवयवानानाङूवरपिना{रित्वेन मिण्डीमा- स्थेवामवेन निद्शयितुं छक्थेपि भाष्पेण तस्या इन्दियामेचरत्ामिरनास-

क.

रोक्ष इति तद्विरेषणै व्यर्थमिति शङ्कारायः अव्यावतेकमिति यितु केस्याश्वित्किथायाः परत्यक्षं स्थात्ताहं ताहरप्रत्यक्षविंषषक्रिधायां दिङड्बारगाय परोक्ष इति विरेषणे सार्थकं स्पात्‌ समस्या किराया; ररोक्षत्रे तु सरावत्याभावातदक्रिवित्करमिति भावः समाधत्ते-पिण्डीमूनाया इत्यादिना | अवयवानां क्षणिकतेन तन्मेखनात्थन्तासमवासिण्डदयेवमिवातििष्डीमूनाया नि. द्रयितुमदक्थस्ेऽपि अव्य श्--ए्कंकावियवस्य साक्षात्कगोमीलताडह शोक - पिवीतिविषयत्वसमवादरवयवदारा वक्तुः प्रत्यक्षविषयकरषायां दिङ्व्रारणायि त्‌- त्सार्थकमिति भावः अवयवानां प्रत्यक्षत्वे सापकमाह-अन्यथेपि उक्ततैपरी- तये, अवयदानामपि परत्यक्षलामाव इन्यर्थः प्श्य मृगो धादतीयत्र मृमकर्यूक- धावनक्रियाया दशेनक्रियानिरखूपितकरमतं स्यात्‌ तथा तदरश्पयोमे भा ष्यसंमतेकेव(क्वत्वानरषत्तिरेति भावः ! नन्‌ क्षणावच्छिना अव्रयता अपि अ- प्रत्यक्षा एव वस्तुकमपवत्सुक्ष्मकाउवच््डिनत्वश्यापि प्रयप्ते पतिचन्धक्‌. त्वावश्यकत्वेन परयक्षासभवान्‌ अशपन्वाषरद्टनि म्यस्यापि समूररूभमविप- वरूपेम पत्यक्षपमाणेनात्यन्तमदशटेवायंः 1 तक्सदूादित्पमाप्रिवदुनरदर्सं यो.

गादिरूपफडानुभेयेव सवा करिणा १९य मृगो धावतीत्यत्र दशोज्ञनसामान्याथं- कत्वाङ्खगीकारेण क्षिपं क्षिय देशान्तरस्योगदश्नेन धावनमनुमींकव इत्यनुभवि -

वेयाकरणमूषणमारः | १५६

( ठकारािदोषार्थनिरशय, ) शनकर्मत। र्याद्िति प्रतिमाति व्यापाराविष्टानां करियानुकूखस्ताधनानामेवात् पारोक्ष्यं दिवकषिवमतो दोकदोषः | अये पप।चेरयाद्यनुरोधाद्यःराराव््टनामिवी-

िषपत्वमेव तत्र धावनस्पेति रषुरज्जुषायां नणि गमेहरूकल्राचदृनृारेण परोक्ष - पद्सार्थक्यं परद्दोयति-ष्यापाराविष्ठानामिति व्पापारविरिष्टानां किवानु- कुरुसाधनानामेवाच पारोक्ष्यं विषक्षितापित्पय व्पाररिशिषटे कारके प्रोश्च इति विशेषणं, तु घ्वर्थक्रिवाधां, वस्या अनीन्द्रिषसेन प्रमाणोरिषं बदिरिन्विय- नन्यपत्यक्षायोग्यत्वात्‌ ततश्च अनद्यवनमभूतकालिको यो व्यापारस्वाहशबपापार- विदिः परोक्षश्च यो देवदता द्स्तन्निष्ठक्रिपादाचकादूधावाो$डति परोक्षे वि- डिति सूत्रार्थः तेन पचनादिक्रिषानात्रि्स्य.चेतरस्य पतयक्षतेऽपि चेचरः पपाचेति पयोनस्य नानुपपत्तिः प्चनादिव्यापाराविष्टस्य परोक्षत्वादिति भावः नोक्त

दोष्‌ इति! प्रयोक्तऽ्पापाराविष्टक्ताषनस्य देवदत्तादिः प्रत्यक्षत्वदृरायां ˆ अयं पपाच ? इति प्रयोगवारणार्थ॑तया परोक्षपद्साथक्ये सतिः अग्यावतकत्वरूपो दोषो नेत्य्थः व्यापाराक्षेशटानामित्यस्य पयोजनमाह-अयं पपाचेति व्यपा- राविष्टस्य पत्यक्षत्व एव दिण्नेष्यते, नतु व्यापारानाविष्ट्स्य प्रत्यक्षत्व इति मावः एदं प्रयोक्तः प्रत्यक्षाविषयकतंकस्थर एव चेतरः पपाचेति ।खट्भयो-

मो मदति ) यदा हि प्रयोक्ताऽनद्यननम्‌काटिकगमनाकिपाकत।रं सनज्जीरषा-

श्वादिकं बद्धपरिकर गमनोद्यतं साक्षात्कृतगंस्तदाऽयं जगमेविं प्रयोगां भवति हषापाराकिष्टस्य धदररिकिरादिकस्य गन्तुः परोक्षत्वाभाव्रात्‌ यदातु वादञ्म- मनादिक्रिथाकवारं किषानाविषटत्ेन साक्षच्करोति तद्ाभ्यं जगामेति ड्‌ मव- ति। क्रिाविष्टस्य गतः परोक्षत्वादिति वातयेम्‌ यद्यपि क्रियाया अपत्य- षत्वे, विदिषटज्ञाने विशेषणज्ञानस्य कारणत्वेन व्र ॒विरेषणभूनाकियायाः प्रत्य- क्षत्वामावेन दाद शक्रियाविशि्टसाधनपरत्यक्षं दुरुपपादुमेव, तथा तदवयथ्थं वद्‌

वस्थमेव तथाऽपि कृतकारसीच्कारादिक्रियातरैदविषटत्तमये साधनसमये साधन

प्रोक्षत्वस्य विवक्षितत्वानोकदाोष इति ध्येयम्‌ | यत्र साघनशक्त्यान्नयमूत दू त्कारसीत्कारा&पशिष्टं सरन्धरूपं द्भ्य प्रत्यक्षे तव धाथ एव पत्यक्ञा्ममाना ठोकिकाना. अभिमानो मिथ्याज्ञानं ठय वृत्तये परोक्षग्रहणाभेति यावत्‌ अनद्‌ नोधष्यम्‌ -पादीनमते परोक्षत्वं धात विषं, नवीनमते तु धात्वथसाधने तद्वि

९.

१,५.९४ राकरीष्याख्यायनः

( ठच्ारतिदोघाथनिणंयः ) प्यपि वदन्ति कथं शाह ^ पातने किरणावरीमुदृयनः इति, स्वक्रिधाय); स्षप्रध्यक्षतादति वेत्‌ असेगतमेव ! व्यासङ्खगदिना स्वव्यापारस्य परीक्षतेरो- पपा +नेऽपि बहुनरमनःपणिधानन्ताध्पसासक्जाथनिमयजनकरव्द्रचनालसके यन्य.

-क्ीेनिकिनवषयण्यकाणाग्ये्कययि

0) त, 1 कण न्ति

शेषगम्‌ तेव प्रथममतमवे(वितग्‌ यतो वारित्यरिह्ारस्य वार्य दक्षजायां स्व( घातु ) वाच्यत्व समन्य, सवनटक्षणायां तुस्व( धनु रबरान्यसुिनति सेबन्ध इवि गौरवात्‌ ¦ सर्वा क्रिभा प्रीक्षेत्यव्यवतंछ तन्‌ ; सुगदां बर क्षतवेऽपिं पत्येकमवयवस्यापरोक्षत्वात्‌ अत एवं ^ पिण्डीभूता निद गीयेत दाक्था इति माध्य विशिष्य पिण्डीपूया एव निरापितुष मकर पदा जतम्‌ | अत पदप मुमो धावतीत्यवे घारनाक्रेपराया एव परयेल्यत करमते इमन्‌ मेव नड परप्पेंन करिरातपिति वाचाम्‌ तावना चात्रथत्वाक्ञेः , किंच फरष्यापरि स्वजनकञ्थापारमररोदावपीरेतरेण क्रिरात्वम अन एव १. च्यते वण्डुटः स्वयमेदेत्यदरौ फरमातरवावकसे तस्य धानुसंज्ञासिदधिः परोक्ष मपि भाष्योक्तं क्रिणायां सेगच्छत इति प्रतिपाति इति नन्वव क्रिथाषाः क्रे याविष्टस्रावनस्य वा प्रत्यक्षे छिडनुपपन हव्या गङ्कने-क्थं तर्हीति ¦! उद्य. नः किरणा३खीं व्यातिने इत्यतरेत्यथः } वितस्तरे इत्वर्थः | तनु विन्तार्‌ स्मरणात्‌ कथत्वे इतुमाह-स्वकियाया इतिं उददनक्तृक्रिथाय : पथा. कृरुद्यनस्यावग्थं पत्यक्षत्येन दिस्तारक्रिदायाः पारक््पामावालछिडनुपपन इत्पथः साधनपारोक्ष्यपक्षे किभाध्टतावनस्य इवपत्वक्षःयादते हेवान्यः | ननु भ्व्य परस्यापि वर्वमानदूगायां विषयान्तरासन्तरूरव्थास्नङ्गगदिना स्वयमपातिसतान्‌- ऽपि ततः कर्थगनुमभिते भवत्येव द्द्‌ पउथा-यहु जगदु ]रम्नानस्प ५न। किडाहम इति अत्र यथा इषातिरेक)दिना मनसाऽसेनिहि पसक (षा. रोक्ष्य तद्सरतेऽपि विपयानरसचाररूाउ्ासङ्कगदिना उद्वत्‌ ञ्मापारस्प व्यापारविद्धि्टस्ायनस्य चोदयनपत्पक्षपितयत्वामनरूपपरो कषतमभवान दिरोऽ. रंगिरिति वेन स्वठ {पारस्य यवाश्थवचिसरोक्षत्योपपादनेतयि ततानद्यना- तीतत्वयोरूपपाद्‌पितुमरक्यत्ेन टिरोऽरेगनिरेपेत्माह-वहतरमन.प्रणाति अविरधितं भन्मनःपणिवानं मनसप्तद्‌कतानत्यं केन साध्ये घः दागख्धाथनिनय- सज्जनके गाक्थसेदमवरचनल्प्रन्ये या विस्तूनिक्िवा तस्भारयतनमिनतं वर्तप।नध्प्तपतिभोमिकयामवकठवल्यमततं चापरदथेते सरथा दृः दकमिति

वेयाकृरणभषणसारः १५ ( छकार विशेषायनिणयः )

नद्यतनत्कातीतत्वयोरिर्तारक्रिशावामसस्वेनानघ्तनार्ततितपोरभ्रेन तदृथंकयिड- सभ्वात्‌ |

छड्थमाह- श्वो माकेनीति अनधनने भादिनीत्पर्थः | अनद्रवने दृट्‌ [पा० सु? ३३-१५ ] इति सूकान ¦ यथा शो मवितेत्यादों ! ˆ व्म्रातेने अनद्यतरार्वादत्वा्थको दिट्‌पयोगोऽयुक्त एवेति मावः अ- संभकादिति ¦ किरणावरीकर्मकविस्तारानुक्‌खञ्यापारावग्डेनाद्यतनभिनतामा-

(क

वादर्तनकारठसंबन्याभावाच तदरःभव इत्पागयः उ्पातेने इत्यादि तु मूला.

नद्यदनत्वपरक्षत्दानामारोपेणोपपनम्‌ अरोपकरं तु अन्थेऽनिसुकरतव शीधनि- पप्यल्ादपः जननम्‌ तकं तध्व पदाथतवस्रनिश्च ;फररतद्षन्थं ज्ञातं सात्कण्ड।नानाहूखादर इत्यादि मज्जुषायामनुततमेषम्‌ ऊभ्यायनुपरपागध्यठेभ्पयु- सानां छभ्वत्तां क्रियातामन्यगथंः किषातरूपसामान्यवमाश्र इति पवत्‌ जामूभरतेस्तु तत्तत्किय।विशेषः सामान्पविरशेषयोरमेदान्वयः तथा " पएर्वा- चके 2 एतय एकवेवामिनःश्नाभेक्ठा मूतानध्यतनकाडादिकरणिका पारोक्ष्पवती वृद्धयभिना क्रियेति बोधो ज्ञेयः| अयवा एकत्ववरोक्षतविरिष्टकेवाभिनाभ्- भिका भृतानद्यननर्ाटाशिकरणिका वुद्धचभिन( [केनेति वोधः। दुडर्थपाह- अनयतने ठृडिति सूजादिति भरिष्यति गम्पादय इत्यतो मद्प्यवीत्पनु- वैते धातोरिः रतरुवम्‌ भद्िष्यत्यनद्यनन इत्यस्य वात्वधक्रिमायामन्वय्‌ः तथा भविष्पदरधतनकारु्डतिय किरा वदुचकषद्‌तोदंडिति वदथः अ- नद्यतनपदार्था चिद्रू पवमृक्तः ¡ मविष्यत्छं वतेमानपागभावपरिभोगिक्रिपा- श्रयकाडत्वम्‌ | उदाहरणं-षटः श्वो भवितेति अग्र घटनिष्ठष्षतायाः प्रहि. नहनि भारितवेनाघ वादतसतायाः प्राममवो ववत इति वबंनमानो यः पामभा- दस्ताटश(भावपतिथोगिनी या क्रिया वटनिष्ठसचा तादरासत्ताश्नयपरदिनरूपका- टत्वं भ्ेभ्यच्छमिति रक्षणसमन्वयः 1 एकधटामिनाश्नपिका मरिष्यदूनद्यवनङ़- टाधेकर गेक। सत्तेति बोषः ननु करहरा भो माविर्नीध्धुक्तं वद्युक्तष्‌ | तः चअम्दाव्द्ा्थस्याव्पहिवनःमिदिनिवपा वृतीदारिदिनमभाविन्थपि पाकादौ पक्ते- तयाद्विपयोगसपेरत्वाद्‌रः यो मःरिनी'यस्वानद्यमे माविनीत्यथः सार उक्तः एवं श्वोपरहणमनद्यतनोपटक्ष पनि मादः ¦ एवं चेबस्वण्डुटं प्रका इत्यव तण्डलनिष्ठविङ्कित्पनुकूखा एकवेत्राभिनाश्नयिका मदिष्पद्न्यतनकदिकी [#-

१९५८ राकरीव्याख्यायुतः ( दारावहोपाशातेणयः ) [ पा० पू० ३२-१११ ] सूबान्‌ पथाऽःए पृरोऽभवरित्पादि | चिङ्थमाह-प्रेरणादाविति ““ विधिनिमन्तरणमन्तमःवीष्रसंपश्चपा पनेषु १६

र॑ त्‌ तत विधिः पेरमं मल्यि-

षि [ह

(ह (कः

खड्‌ 1, [० सू० ३-३-१६९)

1 1

[11

भको जका िधदि+ ह|

त्वभिद्युक्तमेव उदाहरण्गह-अस्य पत्र दाति ¦ यर टङ् प्रयुज्य त- त्यागिनि एव प्वोततेः संपूणतयः जाद्त्वेन किदाता वनमानव्वंनधतियो मित्य र्पानद्यवनभू^काखवृ्तित्वं सगतम | तथा चागद्यतनमू7कारिफ़ दनत्मव-०्य- पुचाभिनाश्नपक्‌ उत्पत्पनृकृटो व्याप्र्‌ इति वातः | प्रणाः ष्टङ्यतवे प्रमाण - मह-बि धिनेमन्= णेव्यादे विष्वादष्रयेष्‌ चतथु वच्थप्‌ धान्‌ स्पादिवि तद्थ।दे यथः पिष्पादीनां बत्यत्वं पच्यत चि पक्नदरवनःि माऽत स्थितम्‌ ततर योत्यते इत्थमृपपातेः-विध्पादानां चिड्तच्पत्वमनुचित्रन्‌ | त- थइ सति कचाधथंनां टदारिखशरान्तरं चरनाथानां पिस्ाद्धःऽथा बाप्रका न्वेुः ततश्च लिङः कद्यमिवावक्तं नस्यात्‌ दथा चेतरमतरा भये. त।मित्याद्‌ो कपुरमारनद्रतद्विववाद्यपवीनो द्विवचनचहुवचन्‌ानापात्तिः सववा- तुक<प केत्रंधकत्वाभवाच्छयाचनुपपात्तिः | लिड विध्य(यधामियायत्रेन क- द्यगिधायकतामाःःदुष्मद्‌रेसिज्वाच्यकरक्व चकतानायेन -स्पञ्यवस्था स्पात्‌ | निरुक्त(दाहरणेऽमिहितत्वपवुक मदिविरहय निम्पररपि रिष्प्रा- दानां टिङ्द्रोल्त्वनेव युकम्‌ वाच्यते तिवित्थतुरपानिः-विध्याद्विमनः कताथ) बाध्यन्त परस्दर्त्ररोवामवात शक्ततविच्छदृकमेदगथदणन्या तभ ब{न्‌ नथा हि-उः कमणीत्यत्र ठः इनि बहूवेचनानेदभन पवटक्ारणां यहाडड,ऽपि कत।दयोपप्वथ।ः स्रव तथाच कद्यं चकगरन्र्‌ दकारण, विष्पाद्यय तु विङ्त्वमितिं भविः कवादधोशपरं निरदगा एव नच उडादृयोऽवकाराः पिष्यादिवद् 1मानतदाद्रपि सहामि गस्ा- देति ज्ञेयम्‌ | अथापि मयरित्याः घातं पति विष्वा: प्रन्यपाधावा पिद- ध्यत्वं स्यान्‌ तथा वेकयेवामिनासयकं पिविविषयो मवननिणि धातवतुखूप- विशष्डकःञा।उदृवाधवणनपयुकं स्यान्‌ पत्दया्थूतया पिप्य रादनम्थ क- नाद्‌ ११े तुत्यत्वत्‌ परतयाथः प्रधानं, प्रुत्पथां विञवणपितपोत्सार्गकमा- यति त्यन्यपे, मवपर्ानमाद्यानापति माष्पानुरःवारदिति चेताहि (न पवन दूष शइत्यवबेयम्‌ विष्यादिशब्ड्धान्विक्रि-तच्रति तेषां दिध्गद्रीनां १६

वेयाकरणभूषणसतारः १५९ ( ठटकारविरेषाथनिणयः ) रुष्टसय प्रदईनम्‌ निमन्त्रणं नियोगकरणम्‌ अगकश्यके परेगेस्यथः। मन्नणं कामचारानुज्ञा अधीष्टः सत्कारपूरंको व्यापारः एतच्वुदधानुपव- पव्वनात्वेन वाग्यता उाषव्रात्‌ |

इत्यर्थः प्रेरणर्मिति पदतनतित्वथेः प्रतेने पवृत्यनुकूगो व्यापारः यथा निषरृष्टस्य मत्पादेः प्रभण। स्वामिरतिपे पवरतनम्‌ 1 इयमेवाऽस्ज्ञा अप वुत्तप्रयोजपस्थ तदमिखविराज्ञातोपायप्रवचनमुरदेशः यथा स्वगङनाो यजता. देः यथा वाऽनेन पथ याहीत्यप्तवरचः सऽपि विवरेद अधे स्वग।5- भिडमितिः 1 अनाप्रवृत्तस्य प्रयोज्यस्य देवद्तदेयद्मिरषितं स्वगः, ततापि.

पे क,

पये योऽन्नातोषायः-पागः, वाटृज्ञे समप्रप्त्यपापम्‌ो यमि प्रदरपर्च दवेरतदिरतन वाक्येन कियत इत्ययमपि विधिरित्पथः ) अन्त्ये क्यार पापिराभर तितत द्यम्‌ भत (दुर्निरृ्टस्योते स्व्तनात्तपयाः पवतनापामातन्यादि रमा (नेरष्टत्वोकि१ एवंच विधिमति भावः आज्ञाप्पतन नर्त

ह. कि

विवक्षितापिति मोधधिवृ-मत्थादेरिति पेन स्वापिक्षयाऽधिकवयस्कमृत्यपेरमाया

वितमेव ! नि्योगकरणाोति आवश्यके श्राद्धमोजनादौ स्वामिलभिवे देवादेः पवर्वनपित्यर्थः आमन्बणमिति सामिटपिते कापचरिण परव त्यपवर्पनपित्वर्थः। कापचारश्च प्रवत्येसयेव एषे कृमचःरानुता | पवृत्तस्य प्रथोज्थस्य निव्॒तिमनिवन्येन तद्धने परर्पिकोक्तिरनुजञा आरन्धं कुवेवत्येवंरूपा तथ कुरुष्व यथाहितमिन्यप्यनु्ञेव रतत्तव।परक्षणामन्बणम्‌ अधृष्ट इति ¦ सत्कारपर्वक इति सत्छत्प कचन चिने महति कमणि परवतनमि- त्यर्थः } वथा-पाणवकपध्यापयेति एतैवाम्पथनां प्राथना तु स्वाभराषत- व्स्नद, नादि पवार्गिको क्तिः संप्रश्चः- संप्रधारणामाति एकतर कारकानि पच्छा | यथा-किमो वेद्यधीयीयोत दकेमिति एतञ्चतृष्टपरति वध्या. थी षछान्तेष चतष्पनस्य॒तमनगतं यत्पवततनात्वं पवतनागपे सामान्यं तदरपेणव्‌ च-

+ - तण वाच्यता स्वीकव्या शकपतावच्छेदकवि घवात्‌ , वुं विवित्वादे तच द्विदेषरूपेण, शक्यत वच्छदृक्तं गारवात्‌ यजेपत्यादिवि(षव। क्या - ध्यादीनां नोधस्य सर्वानभवसिद्धत्वेऽपि वत्त शेषरूपण वाच्यायां तत्तद्रुपस्या-

नेकृत्वंन चक्यतावच्छद्‌कायकत्वस्य्‌ ईव।स्तय। गृरदाद्पदतन्‌ल्विनि वच्य प्रवतन्‌{सस्यकत्वेन्‌ तस्य शक्यतविच्छदुकृत्वकरन्‌ [घव भवततत प्रकतनत्व

+ राकरोव्याख्याय॒तः ( टक्ारविसपःथामनयः }

अस्ति परदर्तनारूपमनुस्यु चतु. | तमेष लिङ विधातव्यः भेदतः पिरक्षा न्यादव्युत्वादयार्थं वा प्रष्च्वायमयःपि ३! विध्दरनमुगदानं चतुभ।माटितः छनम्‌ “रः ;;

प्वदनःत्वं प्रवृच्चेजनकन्ञानविषयतावच्छदरकत्वय | नच: वनतवनम्वाश्नीः द. + -: धक १२३१ 1२८.;य्‌;ः | ~< स्वत स्वल्वस्ना चस््न4 411 ताय 94

[9 0 = = + च~ [1 ए. ति 1 |

कि, 1,

नैवे पिध्यादीनां कच्वतोचितेाी भवः भरि वाक पपदुो वानुकरृलर दभाय १- माह-उक्तं चेपि हरिकारकायामित्यथः | प्रवतंनारूपामरति ) पवरनाना रू{ प्रवतंन्‌ात्वपिष्यथ॑; | तत्पवर्वनात्वं विध्यादिषु चतुद अदुगतमःतीत्यतस्न~ब पवतनात्ववत्थेव लिङ्‌ विदतिभ्यः, आरुत्पाविकरणन्यायेन धमान सक्तमिति मवे पवतनात्व एव दिङ्‌ विधानव्य यथाश्रुतमेव सप्र ¦ त्ति मेदृन्पोत | तत्त द्देऽख्पण पाथंक्याद्धेद्‌विवक्षया किं प्रयोजनं किमवीन्दथेः | प्रन्युन मे विवक्षा गरवरप्तेति भावः| नन्वेवं ताह स॒तररुता चतृण। प्र दगराठनिं फि-

जोकगकवाकः "नतक = भवनि |

[गत्तावेदोग वगमाथंनित्पथः प्रवतनाया भेदय त्न.५) 1 पवत्‌ ननु

टो कत्युत्पच्यव तद्वगभो भवेदित्यत्र आह-प्र गथर्मिति } दकन्पहारण्‌ पवतनामेद्‌विगम उत्तमाविक्रारेरां सुक, मष्यवद्यिकणा तु दुरवगम इति "पां खष्टपमरतिरत्तमे सूये चतुणामुपदनतिति मनवः ¦ प्रवननान्वे चाच | प्रोपस॒ष्टादृवृतुवातोण्यन्ताण्ण्यासन्नन्यो युजि युक निषानस्य पवनेन! गन्द पवृत्यनुकृर) व्यापारव्रिरेषोऽधः 1 वस्य व्यपिरव्रिगास्ये सवल्यनः प्रतनिजन- कत्व[द्‌यनात्पवत्तिविषयस्येशटत।घमतरज्ञानतवज्ञःद्‌।२२ र्य पवृ हननं वा- च्यम्‌ अन्यथा प्रवत्तिविषयस्येशटसवनत्याज्ञने प्रव॒त्पनुपयिः स्यान्‌ अनः प्रवत्तिजनकं यज्हान, तादरज्ञानीयविषयतायां यद्वेच्छद्के तत्यपवच्छद्‌ ध्ट्थ- तद्रघ्पमेव प्रवतनात्वमित्थः तच्चेति | परदत्तिजनकजःतीपियतावच्छ- दकत्व वेत्यर्थः | तदेवेति इश्सावनत१+ तरशः एवकःरण रुनिमाध्पत्या- वि

क,

५१४ ज्ञेय इति शेषः नगिवि्टनावनत्पक्षानस्थेष छिमाघ्प त्‌ ज्ञानस्यापि प्रव्तिहेतुत्वमवकश्यमङ्ग)कतेव्यम्‌ अन एय सुत्यसध्यमुपर्वानवना-

वेथाकरणभूषणसारः १६१

( ककार विशेष्थनिणेयः ) यागादूं संवन्न तट्खोकत पएवावग्थत इय तच्छक्यम्‌ बखवद्‌नि- छटाननुबन्धित्वज्ञान हतुः दु्राभावन।न्यथाससिद्धत्वात्‌ ¦! आर्तिककाम्‌क्‌-

ह-यदयपीत्यादि एतदिति पवात्तजनकन्ञा-

, ~

द्‌विप्रवत्तिरुपपद्यत इति चेद्‌ नावेषयतवच्छेदकतापत्य्थः छऊतिमसाष्पत्वस्वापाति अश्तीति रेष; | तत्सखे हेतुमाह-तञ्ज्ञ(नस्येति ¦ रुतिस्ाष्यतक्ञ(नाद्‌पि पवृत्तिदृरोनादित्यर्थः। रृतिसघ्यत्वज्ञानस्य प्व तिहंनुत्वं निरस्पणि-तथाऽपोति लोकत एवेति यागो मल्छतिसाध्यः, मत्छतिसाध्यत्वविरोविवनानाकरानतवादेत्पा्नुमानाख्पटी- किङकप्रभाणादृत्त्पयः | गम्धघत इति ) पमि सवव रति गाध्यत्दपनुमानेना- वगम्थतं इत्यथः यागादौ स्वग,टषटस्ताधनतंत्‌ लोकरिकपभपाणतोऽगन्तं शक्यं किंतु वेदेनव तदृवगन्ुं दाक तहि शकिल्पनमावर्यकपिति मावः अ- न्येतु छृतिसाध्यतान्ञानं परवेतक, छुत्यसःध्यत्रेन निश्चितं प्रवृत्तिस्तु न, तत इृष्टाभवेन वृथाञ्चमजनकृतेन द्वेषादि वदनि एर्व छतिस्‌।ध्यत्वस्यान्य- टमभ्पत्वादृनन्यरम्योः हि राञ्भाथं इते न्यायन तछङ्सकतामेपि भावः नन मधुव्रिषसंपक्तानमोजन।ई। पवृ; सवरथा बखवदःनेशट।जनकववन्ञानस्यापि पवत्ति हेतुत कल्पनीयं, तथा तत्रापि ठिङः राकराररवकोति चेदाह-वल्वशने- छेत्यादि ।! बख्दनि्टाजनकतन्ञानं चल्यथः। हेतुरिति पवृत्तिहेतु- रित्यर्थः ननु यामपाङादेरपि नान्तरीयक निष्दुःखजर्नकृत्वेन कथं तन परवृत्तिः स्यादत उक्तं बख्वदििति। तथाच यागपाकदौ यर्किविद्‌दुःखादिस्वल्पानिषट- जनकत्वेऽपि सखाधकदुःख भावा द्रवद्‌ निष्ट जनकत्वेन पवृत्तिभवत्पेव बरवद - निष्ट सुख।धिकदुःखामेति भावः बख्वदनिश्टाजनकतवनज्ञनस्य प्रवृत्तिहेतुता - भवि युक्तिमाह-दरेषामवेनान्थथासिद्धत्वादेति अयं भावः-कायमतं प्रति प्रतिबन्धकाभावो हेतुरियवर्थमङ्खिकरणीयम्‌ अन्यथा चक्रचावरकृटालादिय- इपेक्षिवकारणसमर्याित्तेऽपि यदूघटोत्पच्यदृ शनं तन संगच्छेव | प्रतिबन्धका- भ,वस्य हेतुत्वे त॒ तच ससव कृरारस्याऽऽमवातर्ूपरोगविरेषेपदुतत्वाज्जडीमू- दकंटेवरत्वरूपपविबन्धकसत्समेन युज्यते घट।तपच्यद यनम्‌ मधुविषसंपृक्तानभो- जने त॒िसुखपक्षथाऽभिकस्य मरणलूपदुःख (वि श्यस्य सच्चाचादशदुम्खे यो दष१- स्त्टरद्वेषह्पपरतिबन्धकसुर्वेन पवृ्यमावः यत्रतु तादशभतिबन्धकृस्याभाव्‌- २९

१६२ सांकरीव्याख्यागरतः ( ठकारव्रिश्ेपाथनिणयः ) कस्य नरकसाधनताक्ञानदुरायामप्युत्कटेच्छया द्वैषाम।वद्‌शाथां पवत्तेव्यमिचारा- तस्मादिष्टसाधनत्वमेव पवतना उक्तं पण्डनभिम:-

1 8. ति, [8 |

स्तत्र परवतिभेवत्येव यथा बह्व।यासद्रु्यञ्ययारिसाध्ये यागदौ वहुपरदुमखन- नकतेऽपि वाद्शद्भ्वे स्व^सखपिक्षयाऽऽधिक्पामविन द्वेपामावादूरेपरूपप्रानिवन्ध- क[भवामतत्तिधिकधा एवं दरेषाभावेन ( प्रतिबन्धकामातेन ) प्रवुच्युपपत्त यखव)त्टाजनकतज्ञानस्प प्रव ततिहेतुखं स्वीकयेम्‌ प्रयिचन्वकामापेनान्यथा- सिद्धेः-गतार्थत्वान पृथग्बदवद्‌।नैष्टाजनकत्वज्ञानस्य धरवृ{निदेनृत्ं कलर्न पमिति भावः नियतान्वयव्यपिरेकाम्यां काय॑कारणमा्रा ननि।यत तान्तः तत्र[न्वयनव्यप्िचासयम।पऽपि व्यतिरेकव्यमिचारदशेनेत यदटथद्‌।..छाजनकत्वज्ञानस्य पवाचिहेनत्वं द्रववारमि"्याह-भास्तिकशामकति ववद्‌ एनर्क रादनन- कत्वज्ञान सऽपि आ।सििककामुकस्य रामान्यत्य परकीभसुन््दीम+तं राम्‌।क्क- ट्येन दरेषामावकत्मनया प्रवातिदर्यनेन व्यमिचारात्‌-व्यतिर्कव्याभेवारत्कारणा- मवि कार्षसचषूष। दरवद निष्ट[ नकतज्ञानस्य न॒ पवृत्तिट्तृन्व रमवतात्थधः 1 वखवदनिष्टाजनकरवन्ञानस चे प्रवृत्तिसचभित्यन्पयः, यन्टवद1४.यनदतवक्ञाना- भावि ( बठपद्‌ानिष्टजनकवन्ञानससे ) प्रवरभाव हि व्याति: व्मनिरक्‌- स्यभिवारस्त कारणानावे कार्य॑स्तचष्तषः | परङकायसु- दोलन वद्वेरनिष्टाजन- कतवज्ञानखूपकारणामवे प्रवनिरूप्काय॑सच्ायाभचार चाध्पम्‌ अत्राऽ रितङेत्यक्त्या परकोयसम्दरीममने नरकप्ताधनताज्ञानसर१११कत सूचितम्‌ उत्करेच्छयेत्थनेन वव दषाम।वस्य भ्रमषपत्वं सानितम्‌ एतन यत्र॒ बटवदनिष- जनकलन्ञान ठच द्षध्रोव्यं, यत्र तु द्ेषाभ।वस्तत्र वटवद्‌1+्ाजनेदतन्ञानसत्वा- दयक्तैव पवत्ति व्यतिरेकत्याभिचार इत्यषास्तम्‌ | तत्र दपानावस्म भ्रम त्वादिति भावः| एवं स्ततो वख्वद्निष्टननर्कत्वउ नस्येन वन्टवद्‌ा+६।ज्‌- नकलनज्नानरपकारण।मारेऽपि आस्तिकस्य प्रदधधसुन{रीगमन प्रवृनिर्‌ नादद, व्य तरेकभ्यमिचार इत्याशयः तथा छतिसं।ध्यत्वत्यानुमानेन गम्पत्वानू, वठवद्निष्टःजनकलस्य प्रवस्यनुपयोमित्ाचे्टसाधनत्वमेव टिङरक्पाय इत्प।ह- तस्मादित्यादि प्रवर्तनेति ठिडाय् इत्यथः | इष्टपवनन्वमेव लिड देदाकममित्यव मण्डनपिश्वोक्ति प्रभाणयाति-उक्छं चेति पुमां नष्टत्याद्‌

वेयाकरणमूषणसारः। १६१ ( ठककारविश्ञषार्थनिर्णयः ) पुसां नेष्टाम्ध्रपायत्वाक्किपास्वन्यः प्रवर्तकः प्रवृ तिहेतु धम ५वद्न्ति प्रवर्तनाम्‌ ? इति पपञ्चिते चेतदेवाकरममृषणे आदिना हेतुहैतुपतो ङ्‌ ?› [पा० सू° ३-३-१५६ ] ““ आशिषि विङ्लेटों ? [षा० सू ३-३-१७३ ] इतिसच। क्ता देतुहेनुमद्ध!३।दयो गृह्यन्ते “यो ब्राज्लणायावगुर्तं शतेन यातये- त्‌ ? इदं यथा|

धवन ना १, |) कि 2 रि षि १1

[क

इष्टाम्युपाग्रते--उशसाधनत, तस्मादन्यः-वरवदनिष्टाजनकत्वाडिः, पसा घागादि- क्रियासु पवलका -पवृत्तिजिनकज्ञानावेषया भवति, अपितु इष्टसाघनलत्वमेव पवृत्तिजनकञ्ञाना पयव इत्यथः चक्ब्दो हतो यतः पवृच्तिहेतु धर्मपति. जनकन्ञानविषयवापच्छदकं धम प्रवतेनारुन्द्रार्थ बदृन्पीत्प्थः अवं माव.- पोपसमेविरिष्टवृ वु ातः।भजन् पद्यु चि निमनलः पवतेनाशनब्दः पवच्यनुङूरुढ्पापा- रमाह ताद शव्ापारश्च यामादिगवैषटस्राधनतवज्ञानमेव यजतेत्याद्युकतंऽपि यञ्‌ दसौ यागादि मदष्टसाधनमित्येवं जनाति ववां यागादौ प्रवतैते नान्पथेति दृष्टत्वात्‌ चथा यागादिकपरि समवेतं यज्ज्ञाने वाद्ररशज्ञानीयविषयता सामा- भिने मदिष्टस्ताधने, तःटशविषयतावच्छेदकं च, संभवति टबु वमस्यावच्छेद्क- गृरुमस्यावच्छेकतवं कर्म्म इति न्यायेन टपुत्वादि्टस।घनत्वमेवेवि तदेव पवदैनारब्द्‌ थः, एव दिड्द्शक्य इति प्रपथितं चेताहदेति डोकिकपराणावगतत्वाटछतिसाध्यतज्ञानस्य, पव ्नपयोागित्वाचच बखवद्निष्टा- ननेवन्धिखज्ञानस्य परवत्तिहेतुतानिराकरणनेष्टसाधनताज्ञानस्यव प्रवुत्तहेतुत्वनिष्‌।- रणं चेन्यथः। पषश्स्तु रक्षपतो निरूकरीत्या द्‌{रतप्रय एवेनि व)ध्पम्‌ आदिनेति कारिकायां पेरणादो वेत्यवत्याईरम्देनेतपथंः हितुह्‌ .- मतोरिति देतमताक्रथावाचङ़ात्‌ फटभत क्रियावाचकाच घातीईडङ्‌ स्याद्ध- विध्यतीति चत्सचाथः। हतहतुमद्धावात हेतुहतुमानाखाच्चत्यथः तताऽ3ऽ- शिष्यद्ाहरणमक्तम्‌ अथ हेतृहेतुमद्वोदाहरभं वाक्ते-यां बद्धणायेदयाददि अवगोरणं-हनना्थं इण्डाद्यधमनम्‌ बाह्मणायेति क्रियया यमभ तीतिवापक।- त्पत्थे चत इवविवरत्सपदरानत्वयच्चतुथा, त्या पा--त्कतुक, न्ञिमवि-ज्रह्ल- णोहेश्यकः, अवग्रेन्‌-रण्डःदयुधमनादव्यापारः, वाह शग्यापरहेतुकाः, त- ताद - दा पुरुषकरथिकाः, रतेन यातमेत्‌-्वसंवस्सरपयन्तं यमदृतकतका यातनाः, इति

९।

१६४ ताक रीव्याख्यायुतः ( लकारविहोषाथनिणयः )

टङ्थमाह-भतमाज इति मूत्तामान्य इत्यर्थः मृत इत्यधिरत्य « ुडु 2? [ पा० स्‌ ३-२-११० |] इति सूत्रात्‌ अग्र वतेमानध्व्तप- तियोगितं मृचत्वम्‌ तच्च क्रियायां निबोध ेति विद्यमानेऽपि वटे घरोऽभूदिति पयोगः 1 विद्यमानध्वेसप्रतियोगी घटामिनाभ्रयकृ्‌ उत्पत्षाद्यनुकृटो व्पापार इति बोधः अयम संयरहः-कालो द्विविधः अद्यननोऽनद्यतनश्च आद खिविधः-मतमवेष्यद्रतपानमेदान्‌ अन्त्यो द्विविधः-म॒तो भविष्यश्च तत्र वतैमा-

दाब्द्बोधः | अत्र कारकिशिष्टक्रियायाः-पकच्कतृकनल्ल णो देश्यकदण्डाद्यश्भन- क्रियायाः, यातयेदिति यातनार्पक्रिपरयां हेतुहेनृमद्धावसवन्पेनान्वयः, तु ₹- तुहेतुमद्थकत्वं खिङः हेतुहेतुमद्र्‌तक्रिषावाचकादातोखिङिति सृत्ार्थग्य पतै मुक्तत्वात्‌ ताद्रररेबन्धेनान्वयवोघे तात्पयमाहुकत्वन सुषसा्थक्ये सति पन- स्तच लिडः शक्ति कल्पनस्य गोरवपराच्ठत्वात्‌ इडथमाह-मूतमाच इति, मावरशब्द्ि्विषारणार्थक्‌ इत्यागयवानाह-भूतसामान्य इति भूतत्वचूपसा- मान्यधमावच्छने, तु विरेषधममावच्छिन इत्यर्थः तत्र॒ प्रमाणमाह~मूते लडिति सृश्ादेति मूततव्यसामान्यवमावाच्छनममे भूते? इति पदमार- धिरूत्य धांतोटङ्बिधानां ततर भूते इति धाल्वथक्रियायां विगेषणम्‌ | भुतकाटिकक्रियावाचकद्धातोदटृडिति तदथः अञ पति। ° भते» इच्यधिकृा- रसूच इत्यधेः मूनत्वमाह-वतम नाति दतैमानि, वतेमानोवा व्यत्त इति दविविधसमाससंमवेऽ्रि अर्थक्यसंमवाद्रतंमानकाटिका यो प्{म.-अतीतकरिय।- ष्वंसः, ताट्शध्वसपनियोगिनी या अतीताक्रिया तस्यां प्रतियोमिल्सचदर्नमान्‌- प्वंसप्रत्तियोर्मिक्रयाश्रयकाटत्वं मूनत्वभित्यथंः फठतीत्या रयेना ऽऽह-तच्च कि - यायां निबांधमिति। वतंमानष्वंसपतियोमितं क्रियायामनीतिकरियायमक्ष- तमित्यथः ¦! तेन संपरह्ि ष्टस्य विद्यमानत्वेऽपि धटनिष्ठोत्च्यनकृषटव्यामरस्य प्रेसमाषतदिकवटामिनाश्नरयका भृतकादिक उत्पच्यनुकृन्ो व्यापार इत्यभवे- धकः, ˆ घटोऽभृत्‌ ; इति प्रयाग उद्यते वतमानष्वंसपरलिपेमीत्यनेन भुन- काठिक्वं प्ररृरितम्‌ अयम्रोति अप-वद्धिस्थसेन सनिहिनो वक्ष्य. माणः ! सग्रह इत्यस्य दृष्टडय इत्यनेन सवन्धः। आय इति अग्रमवाऽ- चतन इत्यथः मेदादेतिं वथाचाऽथ्ये एचति, पक्ष्यति, अपाक्षीरिति जि- विधोऽपि पयोगो दश्यते अन्त्य इति अद्यतनमिने।ऽनश्त्तन इत्यथैः |

वेयाकरणभृषणसारः। १६५ ( ठकारतिरोषार्थनिर्णयः )

केम

नत्वे ठट मृतत्वमाने टुङ्‌ भविष्यन्माते हेतरेतमम्दावाय्रधिकराथविवक्षा- यामनयो्ङ्‌ ¦ अनद्यतने मते ततेन विवक्षिते ङ् ततेव प्रोक्षप्वकिवक्षायां [टट ¦ दादश भवष्यति टट, इति द्रष्टव्यः|

^ ५, क.

॥। टङ्भमाह- सत्यामिति किणाया अतिपत्तिरमिष्पचस्तस्यां मम्यमा-

नायाम्‌ ! भते भाविने इहेतृहेतगद्दवि स्ति खङत्पथः टिङ्निमिचे खड्‌ क्रियातिपत्तौ [पा० सू० ३-३-१३९ |] इति सूत्रात्‌ छडमे निमित्त हेतुहेम्द्धावारि यथा सृवृषिशेदरकेप्यत्सुभिक्षमभद्वप्यत्‌ वदह्धिश्वःपाज्वञि.

1 , [1 [ वि , ति 1, 2, |

~ भजन (जकन 0 1

मतो भविष्यंश्वोति म॒ततवरू्यखामान्ययमावच्छिनं भूतः, मविष्यच्वरूपसा- मान्यवर्मारच्छनो मविष्नित्यर्थः मृतत्वमाच् इति माचरशब्दोऽधार- णाथकः मरतवरपसामान्यधमणेव विवक्षाः छुङ्‌, इत्५अः अनधतन्‌- त्वाव च्छिनभुतत्वरूपविशेषधर्मेग विवक्षागांतु छ्ड ततैव परोक्षत्वविवक्षायां चिद भविष्यत्तामाज इति अत्रापि मात्गन्दरोऽवधारणार्थकः | मविष्य- त्वरूपसःमःन्यधर्मणेव्‌ विवक्षायां दृट्‌ अनद्यनन्‌त्३ावच्छिनमदिष्पत्वह्प- वेशेपधर्भण विवक्षायांतु ट्ट हेवहतमद्धावादीतिं आदिरख्देन इच्छा- र्षु लिङ्टोादौ, शकि लिङ्चेत्यारिखिङ्निमित्तानां संयहः अनयोरिति भृतत्वमादष्यसररूपस्तामान्यवर्मेण विवक्षितयोभूतमर्विष्यत्काखथोरियथंः दडि- ति। टिङ्निभित्ते, भूमे च, इति सूत्राम्यां भूते मदिष्यति सामान्यधर्मण विवक्षिते ठङ्विधानात्‌ टङ्थमाह-सत्यामितीति किकाया अनिषततौ गम्यमानायां भते भवष्यति कटे हे;हेतमद्धावादिदिङ्नेमिचे सति दृङ्‌ भ. वरीत्यथेः अत्रायं प्रमाणमाह-इति सजादिति | हेतहेतुमद्धावादिटिङ्निमि- तत्वा कान्तक्रियवाचकाद्‌तोमूतत्व-मविष्यच्वरूपसातान्यधमण विवक्षिते मृते म. विष्यति काडे दृङ्‌ स्यादिति तत्सू्रथादित्यथः त्र भष्त्यथं उदाहरणे -सुवशिश्वेदित्याद्‌ अतर सुवृ्टिमवने सुभिक्षभवनस्य हतुः सुभिक्ञमवनं हेतुभपृ-फटमित्यथैः अवासछृत्पाङ सृवृषटिमवने सपि सुभिक्षमवनं दृष्ट्वा भाविनोऽपि सवष्टिमवनस्य स॒भिक्षमवनं प्रति हेतुत्वम्नुमानादृदमच्डति एवे किं- य्‌! तिपत्तिमपि प्रतिबन्धकशद्धावात्ताधनवेकस्यादाजगच्छति | प्रतिबन्धकसन्धावो यथा-समपस्ययोवेधरशक्रवोमध्ये रुभश्वत्स्वात्त बुधिपतिवन्धकः तदुक्त~-बुध- दाक समीपस्थौ करवैतः सजटां महीम्‌ तय।रन्तर्गतो भानुः समुद्रमपि शोषयेत्‌

१६६ साच्छरीव्याख्यायुतः

( सक्र (रविजेष।थनिणयः )} प्यदोद्‌नमपक्ष्यदटिःषादो अतर वह्यमिनशभयकपरजरुनानकटव्पःपाराभावप्रयुक्त ओदनाभनाश्रयकवि्कियनकटव्य्राराराभति उने गल्दा इ(नेरीन्या द्र्टञ्य- म्‌ | अधं च[थनिर्द् उषटक्षभम्‌ अथान्वरेऽपिं चहज विधानद्‌द्नात्‌ |

( कः

एवमादि पतिबन्धकम्‌ साधने-सेजट प्रथेगद्ध इवाप सजटं चन्द्रराकादि- र॒भप्रहाणां जटख्य पर्जदट्यादिकं खीदुरुपनमश्वन्द्रत्‌ययोगः, गजमहिऽ्ादि- स्य वेकल्यमभयः एवं परतिबन्धकात्माधना- भावाद्रा सवश्टिकियाया सनिष्प्ताववगवाया तदतिपेव साभिक्षमवनाकरेपाया आतिषत्तिगम्पते प्रकरणात्किवपारार्धपासारानें द्विखचन"न्तस्प समासः एव हेतुहेतुमद्धावं क्रिपातिपात्ते पमाणान्त\दवगत्व वक्ता वाक्यं प्रयुद्ध--‹ सुव- दिश्वेदमविष्यत्सुभिक्षममविष्यत्‌ ? इति तउ हेनुहृतमत)ः सुवटटिमवनसु- भिक्षमवनपेर्भदिष्यत्काङरिषययोरतिप्ति।रतो वक्याद्रन्वपे तथा स्‌- वृष्ट यमिनाश्रयकभविष्पत्काठाविकृरणक।तिपनभवनहेतुकं सुभिक्षामिनाभ्रपकं भाविष्यत्काठिकेमातिपनवं मवनापिति बोधः चङ्सममिव्याहुरि वदृ वाऽमा- वोऽप्यथः, अमावे धात्वथत्प्रापारस्यान्वयः, अभावयोच्च पथोन्पपरयोजकृभावस्‌ - यन्धेनान्वय इत्य्‌मिप्रायेणोदृाहरम[न्तरमाह-वाह्धश्वेतपरान्वटिप्यादत्याहदे अच पक्षे चाब्द्बाथं एकटम्‌ादे-बह्वयमिन्नेत्याद्‌ वहचयमिनाश्रयक्‌। यः प्र ज्वखननुकुरग्याप्रारः, तादृरव्यःपारामविपरयोञ्यः-जओदन।मिनाश्रयको योंबि- ह्ित्पनुकूरव्यापारस्ताटरव्यापारामाव इत्यथः | अत्रामावयाः प्रषोज्यपयोज- कभावस्तवन्वोत्कीतैनममावपियोगिनोव॑ह्विप्रज्वठनोदनपकयाहूतृहेतुमद्धावपरर शं - नाथम्‌ यस्याभायो यदभाकाधीनः तन्जन्य इति नियमात्‌ | यस्य-ओं पाकस्य अभावः, यदृमावाद्रीनः-वदहनिधज्दखनामाद। धानः, अतः सः-भोदुनष- कः, तञ्जन्य :-षहूनिज्धटननजन्प्‌ इति नियमार्थः 1 तनश्व]दुनपाकृाभावस्य वहनि पञ्वखनामावावीनसेऽगत तत्पतिपोगिनावरिहपज्दखनद्‌नपाकयाहहेतुमद्ध वाव - बोधः सुगमो भवतीत्याशयः एवं भूतेऽप्युदाहुरण-यदि चैत्रो नामरिप्यत्तदौ- दनपाको नामदिष्परित्याच्रूद्वम छाखिदिसिनितु रवु्री बहूतमाचीतं भू दृङ्- दाहरणं परदरितम्‌ ! यथा-प्रस्मरेम स्पृहणीयशोभं चेदिदं ददमयोजविष्य- त्‌ असमन्द्रये स्यविधानगल्नः पच्युः प्रजानां पिफरोऽभविष्पन्‌ इति अ- थनिर्दरा इति ! वतेमाने उडिष्याद्ना प्रदूर्रितो वरतैमानताद्ययं इत्यर्थः

-4| नी < ` < 4 \ ५५ % “~

वेयाकरणभूषणक्षारः १६७ ( सुबथनिणयः `) धसिद्धृत्वादेष्वेवाथेषु राक्तिरन्यज् रक्षणेति मतान्तररीत्या वोक्तम्‌ एतेषां कमनि- यामकच्यानुबन्धक्रम एव अव एव प्श्चमो छकार इत्यनेन मीमांसकेडड व्यव- हियत इति दिक्‌ ।॥२॥८(२३) इति भ्ीकोण्डभट्टा्वैराविते वेयःकरणमूषणस्तारे ठकारावेरेषाथं- निरूपणं समाप्तम्‌ ] ( अथ सचथनिगयः ) |

{1 1 ~~~ -~------~ =-= ~न "प्व (0, ति , षः 8, 1 1

उपलक्षणाभोति उडार्थेकदरपङदौनमित्यर्थः अ्थान्तरेऽपीति खट्‌ स्म, स्मे रोट्‌ , इत्यादिना मूनेऽपि प्रा्काठेऽरि ठ्ट्खोटादेदशनादत्यथः

परसिद्धत्वाद्तमानत्वाच्र्थं क्डदरैः शाक्तिः, अन्यत्रार्थं तु उडदेरन्षणेति तु दरै- नान्वदीया रीतिः वेयाकरणमते तु. सव॑ स्मनुक्तेऽर्थं खडः शक्तिरेव, रक्ष - णेति बोध्यम्‌ परसङ्कर्सगत्या उडाटिकमानियामकं बवीति-एतेषाभिति इर- ठकाराणामित्यथः अनुवन्धक्छम एवोति अकारेकाराद्यनुबन्धक्रम एवे- त्यर्थः ठडदीनां तु ङकारःनुबन्यत्तहृरूताकारेकाराघनृबन्धक्रमो नियामक इति! वतेमान डाडित्यादिना षाभिनिनाञऽ्ऽ्दो टरिकाराणां निर्दैरादूव भीमांसकेरटः पञ्चमो उकार इवि व्यवहारः छतः संगच्छते एवे परणिनिनोक्तो रखकर करमो मीमांसकःनामपि समव इति भावः| दिभिति। वदर्थस्त यत्र प्रत्ययस्य परूतेवांऽभरवणं तत्र श्रूधमाणस्येवाश्चुताथनोधकत्वं कल्प्यम्‌ अव एव यञ शि-

ष्यते छम्यमानाथामिवायीति प्रवादः संगतो भवतीति मावः २३

इति वैयाकरणमभुषणसारव्याख्यायां गक टक(रमेशेषाथं-

निरूपणम्‌ .

रङ्ग मटतन्‌जेन शकरेण विनिनते

व्याख्याने मोषणे परण रकाराथकिनिर्भसः २॥

अथ सबर्थनिणयः।

१६८ राकराव्याख्याय॒तः ( अथ सुतरश्वीनिणयः ) सुचथमाह- -श्रयाज्वापरूद्‌ रयः सवन्पः राक्रववा \ यथायथ विभक्त्यथाः स॒पां कृमंति माप्यतः ॥१।।.=४, दितीयातुतीयात्तसमीनापाश्नभोभ्यः | तथा हि कमणि द्वितीया? [पा० सू० २-३३-२ | तन्व कदुरीद्तिनतपें [ परा० सू० १-४-४९ | क्रिषा- जन्पकृङश्नत्र इत्यः नजन कखन कमण एवे कतृरप्निततमपत्यात्‌ | वथा युक्त चानाघ्तनम्‌ » [ पार प॒० १-४-५० ] इत्पादिसंप्रदाच्च-

| ¬ पि 1

[0

स॒बथ इति प्रपिपद्क्मरातेकानां स्वादीनामथानित्पभंः आह पविपादयति-आथ्रमोऽवाषेरिति ! आश्रयोभ्यं इतिं नन कम्पि द्वि. तीया, कतुकरणयोस्तूगीया, इत्वाद्यनु गामनद्रोनादृद्विनीषादीनां ककरण) कत्वं उमभ्यते, नाऽऽ्नवाथकलतं, अन्ने द्वितीवा, आश्रये तृतीया, इत्याद्धिवेष्य. भावादित्याश्ङ्कन्याऽऽह-तथा हीत्यादिना तच्चेति चकारस्त्वथं वन्‌- कृपौणि दितीयेत्यद्‌वरकक+ तिन्वशः | कर्तरोप्मितनममित्ति आमोतेः संवन्ध कात्सनन्तात्क 19 24२।नक्राठे भतिदद्धौति कः ¦ तद्यःम।च्व कृतरिनि ^" क्स्य वत्तमान ? शव कर्द ष्‌ तथाच कृचा अप्नृू--वन्द्धभष्प्र.- गिं कमन्यथः कवा मननिञ्पहवनमायव्यपःरान्नतवरः | सच कता केनाऽऽप्नुमेच्छनीपि नजज्ायार। उ५१६यतत्वःत्कतुपदराधवि भवणी मूनञय।परारज - न्यफटेनव्यथ)दछम्पते उतास्थतं परे वन्वानुरद्थित-वल्यते परानामामाव।दति भावः | तथ। डप्तननम- वा दृगव्यापारपमोजपकलानष इति पथैवसानादमह- कियाजन्यफष्टाश्रय ड) ननु ईपितनेत्यत्रत्यसना इच्छाया वोवरनाद्री- प्सततमप्दून तान्स प्य [दुरप्स्पव्‌ खामात्फटाश्नवमा चाकर पगनेत्याह-- कियाजन्यफटटनत्वनाते कसण पवाति तादरगफन्धाययस्यवन्यथः $. {प्सततमस्दाईइत अ। गम्येन च्छव दिनशः | तया राद गक. खवत्तेन उदेश्य कनरजायामेमोपयेणे, तृ वःच्वकोटौ तस्पाननभाव इत्या खयः इच्छाविषयत्वांनस्य वाच्परकोटावननमावे यक्तिमह--तथा यक्त चति तथा सुक चानुाप्मनमित्पनेन देऽ्मोदासीनधोः कर्णनज्ना दिषह्िन्‌। तथा गतिवु द्रत्पिनेन णि फणा कपतत्ता, अधि गीदिरयनेन दइ आावारस्य क्म सज्ञ। विहता यदि नु व्पापारजन्यकलाभयवरेनेच्छविषपतं क्मलपित्वदमि-

०९ वैयाकरणभषणसारः १६९ ( सुबथानेणय, ) वमेव युक्तम्‌ ईप्सितानीप्ितत्रयो : शान्दबोषे मानयन्‌ सेज्ञाषमेवे तदुपयोमो

तु व।च्यकोटो तत्पवेशः तथा किरावाः करस्य धातुनैव ठामादन-

नन न~ [0 [9 पि | 1 ति

1

च्छ[विषयत्वमन्तमाव्य कमखक्षणे स्वीकियते चेत्‌ दवेऽादिकमेभि क्रियाजन्यके- टाश्नत्वस्वेऽपी च्छ।रिषयत्वामावेन कमठसणापवृत्छाञ्या षिः स्थात्‌ | करम व्यवहारस्य देष्याद्‌वपि सखेन तवापि कनंलक्षणपवचतिसिद्धचर्थं क्रियाजन्धफ- लाश्रयः कमलम देष्यादिसाधारणे कभ॑लक्षगपुवितम्‌ तेन द्रेष्यारीनाभपि कर्मटक्षणे संयहो भवति ¦ एवं वेच्छापिषयतरूरोदेश्ववस्य द्ितीयावाच्य- कोटो प्रवेशः फ़ तु सेन्ञःपवृत्तविषोषयोग इत्ाह--एवमेव युक्तमिति उदेश्यत्वाव रिपमेव रक्षणं युकमित्यथ॑ः। नन्‌ दिदीयाषाः क्रिवाजन्यफटाभ्र-

[+

यमचिथकवादकत्वे दण्ड पचरतवात्यारादाोएप्सतवनत्वादिनिा वावा स्यादत्यव इ-ई प्स्ितानीप्मितेत्यादहदि इण्पतत्वनीप्तितित्योरिच्छ।विःयत्वाने-

च्छ(विपयत्वयोरित्य्थंः मान(भवेनेति इच्छ।मिषवत्वादिना बधिननु- भवस्य सवंननीनतवारित्यर्थः। यथाऽधेरेते वैकृण्डं हरिरित्यत्र वेकृण्ड(वारक- हरितक गयन्ति बोपरह्िकृण्डस्याऽऽवारत्वमतरिगेवं बोधः सकौनुमवसिदः, नाधि सीडनदि समाभेव्वाहततेनेति अपि शीड(दिस्तमापिष्य(हःरस्पाऽऽपारस्य कम संज्ञाकृरण एवोपयोगो वाच्यकोटो परवेरस्वदुरीन्तितत्वादेः कमर्तज्ञाकरण एवोपयोगो नतु दितीयाव।च्यकोटो प्रवेशः, कस्यापि त्थाञनुभवामविनेमितितत्वा- दिना बोधस्य सुरनङ्गीरुतत्वारैति भावः मन्ेवदत्या माऽस्तु इच्छ।विषय- त्वादोर्दतीयावाच्यकोरो प्रवेशः, अप्तु कमज्ञापवत्तो तदुधयोगः। तथाऽपि निरुकसुच्ाथौनुत्तारात्‌ किषू।जन्यफङविर्ष्टस्थेवाऽऽश्रयस्य द्विती वार्यत ठम्पते, केवखाश्नयस्येव्याचङ्क्याऽऽह-उथा चेति किषाजन्यकृखाश्रषस्य द्विवी- याथेते सतीत्यथः क्रिपा व्यापारः, फं विङ्किच्याईि, अश्न यः-तण्डुखादिरा- धारः, इति उयाणाम्थानां मध्ये व्यापारः फं वेव्येतावर्थो धातुनेवोक्ता, फल - व्यापारयोवोतुरित्युक्तत्वात्‌ वथा तथीर्थयेरन्यरभ्पतवे सति पृनस्तव इ- क्रिकस्पने गौरवापत्तेनं तौ शन्द्रायौ- रब्दरक्यो मवितुनरहुतः दधतीवावाच्ौ मवत इति यावन आश्रषोऽ्थस्तु केनाप्युक्त इमि एव शब्द्रथैः- राब्दृ शक्यः, द्ितीयावाच्य इति यवदित्वर्यः अनन्यरम्पो हि शब्दार्थ इति

१७० राकरोष्याख्यायुतः

( सबर्थनिणयः >

++ शि पि 0 8 शै नकि = कि 00 कनक

न्यायादिति भावः यद्यपि आश्रषोऽपि तण्डुखादिषपरम्यते वथाप्धाश्नयत्वेन भ्त इति एव शक्यः, एवं केवटाश्रय एव द्वितीयार्थः तु क्रिया- जन्पफटविरिष्ट इति बोध्यम्‌ आश्नपशब्देन चाऽऽश्रयत्वशक्तिमानुच्यते ! ननु यदीप्सितत्वानीप्ितत्वयाः शब्द्योधे मानभावस्तथाऽननुभवात्‌ , वहि “क्रि य।जन्यफलाश्रयः कमं इत्येव सूजमस्त्‌, तावतैव तण्डु पचाति, भा गच्छ - सतृणे स्पृशति, विष भुङ्क्ते, इत्यादिसिवंरक्ष्याणां सयहो मववीति कतुरीप्सिवतमं कम, तथायुक्तं चार्म(प्सितम्‌ , इति किमीप्सिततमानीप्तितयोः प्रथम्यहुणेनेति चेन क्रियाजन्यफखाश्रपः कमं इत्युक्तौ हि वारणग्थौनामिति सुवमस्य ( करिपाजन्यफटान्नवः कमेत्यस्य ) अवाः स्यात्‌ विरेषविहिततवान्‌ तथा चाभभाणवकं वारय्तीत्यत्र मामकस्य कमतन्ना स्थात्‌ वरगायानां धातूनां प्रयोगे सतीर्तिताथस्यापादानसंज्ञा विवीषते वारगा्थानापित्यस्य च(पादरानं- क्षाविधावुषयोगः, वु वारणार्थत्वस्य शाब्दृवौये भानम्‌ वारणार्थव्वेन बो- धाननुभवात्‌ इईप्तितत्वं प्रत्यासत्या वारणार्थकषातृपस्थाप्यव्पापारजन्धकफ - राभ्रयत्वम्‌ वचाप्नो माणवके वाक्षतम्‌ वारयतेश्च सेयोगाद्यनुकृरग्य।परा- भावानुकूटो भ्भापारोऽधः एवै सति अञ्नेांणवकृष्य यर्त्किविद्धातृपस्थाप्य - व्यप्रजन्यफङाश्नयः कमतज्ञको भवतीत्यर्थङेन क्रिषाजन्यफलठन्नि¶ः कमं? इति सामान्यसूनेण कपसज्ञा पप्रा, अथ वारणार्थकपरातुषस्थाप्वव्यापारजन्प- फटा शप! ऽथाऽपदानसेज्ञो भवतीत्यथङेन वारमायानापरिति पिशेपस्त्रेणपादान्‌- सन्ञा पराप्ता, तयोरभष्मे तण्डु प्चनीत्यादो करैतज्ञाथाः सावकगत्वात्‌ सा- मान्यमूत्रेण प्रां कमततन्तां वावित्वा वारगाथनामिति विशिपविहिततादभिमाम- वकृथोरपादानसंज्ञा स्थात्‌ तनश्च माणवकपरेति दिनानि स्पात्स्या्चाञ्चारिव माणवकेऽपि पृश्चपी | तां वरयितुं ˆ कतु? प्सिततमं कम; इति वक्तव्यमेव | दैप्तततमत्वं च-प्ररुतवातूपस्थाप्यप्र्ानीमूतव्पपारजन्यतद्धा्खफलाश्नयत्वम्‌ | ततर परते दारग(थकवातुरस्थाप्यरधानीमूतो द्ितीषन्यपारः, ताह नब्यापारन्‌- न्यतद्ध्‌त्वधफटं व्यापाराभावः, तद्‌श्रषो माणवक हति माणवस्य पापामपादा- नसेज्ञां बाधित्वा परत्वादीभ्सिततमत्वेन कृमेसंज्ञा मवि अभ्रेषु प्रतवतूर- स्थाप्यव्यप्रिजन्यफठप्रषतेनेप्सिततवेऽपि प्रधानीभूतव्पापारजन्यकलाभ्रयत्वा- भवेनेरिपतततमत्वामावान कमेततज्ञा तपादानरतेरेवे एवं वेप्तितमत्रेभाद्-

वेयाकरणमूषणसारः १७३ ( सुवर्थनिर्णयः ) न्यरम्य आश्रय एवार्थः तवं चाखण्ड क्रिरूपमवच्छेद्‌कम्‌ ओदनं पच-

नसंज्ञा, ईप्सिततमत्वे तु कम॑सेज्ञेति सिध्यति ईप्तितवमतस्य कमतन्ञापथोज - कत्वादेव चानीप््तिते कर्मसंज्ञा प्रामोतीति तद्ध तथायुक्तं चानीप्सितम्‌

क, ५,

इति परथग्वक्तव्यमवेति भावः|

नन्वाश्चयस्य शक्यत्वस्वाकारे आश्नयत्वं रक्यतावच्छेकमभ्युरेतम्यम्‌ , आ- श्रयत्वं चाऽऽधारत्वम्‌ तच्च फरव्यापारदिनिर्पकमषचन्धिभेदेन मिनत्वादूनन्त, तद्‌ नन्त्याच्च शक्त्यानन्त्यमित्याशङ्क्याऽऽह-तत्वं चेति आश्रयत्वं बेत्य- ध; अखण्डेति सक्तिः, वव्रूपमित्य्थः धर्भोऽखण्डः, अखण्डतवं निरूपकमेदेऽपि तद्धेद्पय॒क्तमेदराहितत्वम्‌ मेद्राहित्थाच्चेकः, एकत्वाच्च नेत्य; अर्थानिरवच्छिनजाविबिरेषरूष इवि यावत्‌ यथा गोज्राप- स्थितमोव्पक्तीनामानन्त्पेऽपि उषक्तिमेद्प्रयक्तमेद्रहितत्वा तद्रा गोत्वादिजातिग- त्वत्वादिधर्मान्तरनिरवच्छिनेकेव तद्वदाश्नयत्वमापि निहपकमेवृययुक्त मेद दान्यत्वादेकं सद्‌!श्रयतत्वादिधमान्तरनिरवच्छिनमिषि मावः | आभ्नयत्व्वादीतरधम।घटिष- धर्यस्वरूपमाश्नयत्वामिति यादत्‌ वथा रशकणतावच्छेद्‌कस्याऽऽप्नरपतस्क- त्वात्द्नगपीरूतेषु आश्चयेषु द्वितीयदिः शक्रिरिति न॒ शक्ल्यानन्त्यामित्याखयः धयाभयत्वपप्याभयत्वतवादिषर्मान्तराव।श्छन्नं सश्वण्डमिति यावत्‌ , स्पातचद्यंनव. स्थापरसङ्गो निरवच्छिन( निधिकलसक्‌ )ज्ञानाभावश्वाऽभधेतेवयर्थः यथा मोत्व्विखिष्टाया गोव्पकते्वाच्पत्वमिति पक्षे मामानयेत्पादिवाक्ये श्चवाद्‌गो शरदा- दभोलविशिष्टाया गो्यकतेरुपाध्थितो वादशगे।ग्यकतेरानयनादिकरिथास्वन्वयो भव- युज्यते वथापि विशिष्टबुद्धौ विरेषणज्ञानस्य कारणल्वात्तदशगोतविश्च- टमोञ्यकतेरुपस्थितेः पृं विशेषणीमूतस्थ गोत्वस्य ज्ञाने जातमिति वक्तपरभेव विदिष्टशक्तौ विशेषण शकेरथ सिद्धसेन गोप्वेऽपि राक्तिसत्वात्‌ तत्र गीत्वविशि- टव्यक्त या राक्तिः सा गोत्वावच्छिनेवेवि निविवादम्‌ गोत्वे तुसा शक्तिः सावच्छिना निरवच्छिन्ना वा ? सावच्छिनत्वे गोत्वत्वमवच्छद्कं वाच्यम्‌ | श~ क्यत।वच्छेद्‌कस्य शक्यान्तगेततनियमाद्गोत्वत्वस्यापि सावच्छिनत्वेऽवच्छर्का- न्तरमित्यनवस्था प्रसज्येत, वद्वारणार्थं गोते रक्तिर्भिरवच्छिनेवेत्यङ्गीकार्यम्‌ तथा गो्यक्तेज्ञानत्पूवै यद्गोवस्य ज्ञानं जायते तचिष्परकारलानरवच्छनं निक्षंकस्पकं मवदीति निरवाच्छनज्ञानं संगच्छते गंत्वस्थापि सविरोषणत्वे

१७२ राक राव्याख्यायुतः

( सुतच्रयनिणयः } तीत्यच रवक्त्याश्चय ता | वट करोगीःयव्रोत्तस्साश्रयत्वात्‌ | उतत्तेषा- त्वथत्वात्‌ जानादीत्वत्रःऽप्वरणम स्पात्तावावर्थफखाश्नपतवात्‌ अतीताना. मता ्परक्षस्थखय। ज्ञानलन्दस्य वस्याऽव्वर्यकतवात्‌ अन्था यथपूर्वन

।नावकल्पकृज्ञानस्र विख एव स्यात्‌ एर गोतमखण्डं नामादच्छेद्‌कषर्मा- घटितं यथा, तदटद्‌ाश्रयतमप्यखण्डं, अवच्छदधमावरितामिति मावः जटं जट- मत्थनुगतवुद्धचा जटपदशवर.तावच्छेदकतया जखत्वदद्ःमयत्वसिद्धङ्गंया | उद्ाहरणषु कमवलक्षपसय सम्न्वथं ददपति- आदनं पचतीत्य्रति विङ्कि- र्याश्नयत२{दत्यनेन केत्रूनिर्दप्ररेतवानृपात्तव्यापारपरयोज्यते सति ताहश्व्याप।र- व्याधरक्रणतद्धाेदथफलाश्नवत कमतवःमच्युक्कम्‌ नेवाभिक्रः छने यलनमाजा- कत्वमङ्खस्त तदयुक्तम्‌ सचस्म.ह~-घुट करतात उत्पनध्ात्वथत्वा- दिति किं त्मादनमेवात इत्र यत्नार्थ+.त्ानिरसनपृक्कं रज उत्यर्थक- त्वस्य सा[धतत्वा पति मावः वर जानःदीच्छतीत्यादिसविषयार्थकषातप ज्ञान. च्छाद्यतिरिक्तस्य तदृनुकूटञ्पाए्ारस्थ सूकषमदट्टचयाऽप्यप्रदीतेर्वटदिः कियाजन्यक- खाश्चयत्वामावाक्कमत्वानु' पानरित्यारडकप्र परिदूर्वमाह-जानातीत्यच्ाति अा- वरणमभङ्गःति आवरण. ङइननुकूखव्यापये जानाव्य्थः घटं जानारतत्यित्र ।करपाजन्दादरणमङ्गहपफटाभयत्दवरटष्य कमत्वमिहःथेः आव्रणभङ्कगनुकू्‌- खव्यपिारश्च वटच्चारा वृद्धवाते | तदुक्त-वुद्धितत्थनचिदामासयौ दूतत भ्याप्नुत। वटम्‌ ; तवन विधा नदवदूदिन घटः रकरण इति धौव्‌- त्याऽज्ञानगाञ आवरणम्‌ पद; वि्यनाने घटे धीवत्तिजन्यावर- णमङ्खाश्नयेतवरमवेऽपि वनजनृनय वा वट तदाभ्रयत्वासंभवात्कथं तस्य कु त्वमत आट--अतातानागतातं पराक्षस्थकेऽ 7ति | परस्यक्षस्थच इव परो- तस्थ ऽपात्वथः ज्ञान्जन्मस्प-दावृातियन्रप्य, तस्य-अवरणमङ्गनत्य, आव १्यकत्वति-अवरवाङ्खन वच्च: दरोक्षवट तदा जआावरणमभङ्श्रय- त्वङ्गकारे युक्तिं ददपति-अन्वयति निनषएादरिविट शावरगमङ्कानङ्ी- करे। यथापूर्वमिति ; पूर बर्न विधाता दःनतन्ीवृनरवरणम्‌ - ज्ञःजनकतवऽप्‌ ददात पवररना)यमावारिदिर्वतिनयीव्‌ तेरा परगमङ्कःनन्‌कतः- समात्‌ वटं यथादूरं जानापि ? ईति प्रमोगो स्पाद्वित्य्यैः 1 अत्र सथा- पूमिति पद्ाथोनतिक्रमेऽभरतदीमावः | जानातिक्रियापि तेषणमेदत्‌ पूर पृ.

वेयाकरणभृषणसारः १.७३

जानामीत्यापतेः ¦ अवीदाद्राश्रषता विषयतया ज्ञानाश्नपवाया तयायिका-

नामिव सत्क{यव्‌ाद्‌सिद्दान्वाद्वो११द्त इति

ज्ञानभनातिकम्येति यथापूकेम्‌ पूर्॑ञानस्यानतिक्रमो यर्सिस्तथामूतं ज्ञानं स्या- दित्यर्थः | अथ भविः-घटस्य विद्यमानतादशायां वत्काटिकषीवृच्या विद्यमा- नरम यद्वरणमाच्छ!द्‌नमज्ञानखूपं तद्वङ्कनस्य ( अवरणनाश्चस्य ) छतत्वाद्य . था सुभ्मकतं बटज्ञानं जायने तददूषटत्याविद्यमानवादृ्लायां ताक्तालिकधीव्‌राऽ- विद्यमानचरगावरगमङ्खन्स्थारू त्वाद्‌ वरणस्थ सच्वात्सभ्यकं घटज्ञानं जायत इति पर ज्ञागस्यातिक्मसच्छाद्यथाप्‌ञ जानामीति प्रयोगो नभवेत्‌ परं त॒ बि- दय मानघरस्प सथा सुभ्यक्तं ज्ञानं जायते वथाऽविद्यमानघटस्यापि स॒न्यकतं ज्ञान जायत इत्यनुषवःपेदप्‌ तादशानुभवोपपतच्तयेऽवि यम्‌नघटेऽप्रि अवरणभङ्खोऽ- स्तीत्धवर्यमङ्ख काथय सुव्यक्तज्ञानं परति आव्रणमङ्कध्य क(रगत्वादित्यथेः अन्यथ) दिद्यपःनवट इवाविद्यमानघरे सब्यक्तं ज्ञान स्यादिति मावः | नन विनष्टे भाविनि दा वरे आरणमङ्नश्रथता कथं घटेत, अश्चपस्याविद्यमान

त्वात्‌, दिदमनि एव हि सरा वक्तुं युज्यत इत्यत आह--अतीतादराश्रयता चति नेयायिकानाभिवोति नैयाधिकेर्ह अनमवागुसारेण यथाऽीता- दिवरदिर्विषमतया ज्ञानाश्चपताऽङ्गीरछता वथास्स्माभिएपि अतीतादिषिटे विषय- तयाऽऽवरणमङ्गमश्रषताऽनुमवानुरोषेन स्वीक्रियत इति भावः नन्वतीवादिषरे विषयतापच्ेऽप्रि विपयत्तथा ज्ञानाश्नरथस्रे विपतिपत्तिदशनादृद्ण्ान्वासंमपिरिव अइ. -मत्क्ायेवादेति ° सद्रैव सोम्येदमग्र असीत्‌ इति श्रपेवटा- दक स्थ फा्थुजाति कारणे सृष्ष्छ्येम पृवैमकस्थितमेव यद्यापे षट उतने वट नष्ट व्यदहःरो दृश्यते तथाऽपि उन इत्यस्य दृण्डवकादिञ्यापारेण ठ्य नमून इत्यथः नद इत्यस्य चान्यक्तो जति इत्यथः घटस्तु व्यक्तीभावा- ८4 4 चकःस्समरस्तमिव तथा नाशोत्तरमपि मृनिकायामन्पक्तरूपेण घटऽ स्त्व ठन हि असतः सक्छ, सनां वा नाशः समवति } प्िकतासु व्यापारस- हस्रेणापि दैद्टादनत्‌ कारें सूक्मरूपेणावस्थानमेव वत्पागभावः कारणे

सकषमर० वस्थानदिव यथा घटो जायत इत्यत्र घटस्य कारकत्वं कवुनवं चोप -

९.९७. रांकरीव्याख्यायतः ( सुबश्निणंयः )

तिरोमावाभ्युषगम भावानां सेव नास्तिता | उव्यक्रमे तिरोभवे नश्यत्तीति प्रतीयते इति ननु चवो अरामं गच्छतीत्यत्र रामस्येव चेतरस्यापि क्रियाजन्पग्रामरनयोगरू१- 4.2 न, प्म 1 च्छ ५. ^ कर 1 ५५ फट ।श्रयत्वात्कपताततो पचध्वे गच्छरततत्यापनतिः पयागतः काशी गच्छति चेते पयःगं मच्छर्दीत्याप्तिश्च किथाजन्परसशोगस्य कर्यामिव व्रिभागस्य प्र

पशन तद्द्‌वरणम ङ्रू{फखठश्नवत्वमप्युपपद्य्‌ इत्पथः काथं सदा सदव तरि- यमानमव नतु कद्प्पाविद्यमानःगत्वेव य्‌ वादः सत्काधवाद्‌ इति भावः| नन कामस्य सवेदा सचे नास्ति नश्यनाति व्यवहारानुपपात्तिरवत आह-तिराभा - वाभ्युपोत तिरोभवप्तपद्रककारणसाप्न्था दिरेभापे छते सेव विरोभावा- वश्व भावानां नास्तिता नष्टतेत्यर्थः उच्य कमो यन वादे तिरेमते सती- त्य ५: तिरोभावोतत्तिगतवतंम(नतानेमित्तको नयतीति व्पवहार इत्यर्थः; | ञ्यश्रप दृत्यनेन तस्य उथापारल्पताऽभ्वेदिता प्रतीयत इत्यनेन परतीपिः प्रमा ५त्वेनोक्ता | तेरोधावो नाम कारणे सुक्ष्मरू्पेणावस्थानं, तथा वर्य तिर भविऽपि कारणे रक्षमरूपेणावस्थानाचत्ाऽऽवरणमङ्खनश्रषतस्प नानुपपानरिति भःवः

निसक्तरमतरक्षणस्य निष्छषशार्थं सष्टयितुमारद्धमे-नन्विते चेच्रश्चै - जमिति; प्रर्तधानुरत्तव्यापारजन्यफखाश्नयः क्म, इत्मेवं कर्मलक्षणमृक्तम्‌ | चेव; गच्छतीत्यत्र गमिवाच्वः-सषागनकृडो व्यापारः ¦ पारृपक्ष- पर्मश्वमे कतरि वनते तथा ममवातूपात्तपादृपरसेपह्ाव्यापारजन्थं यत्फ दय्‌(गः, तद्‌ाश्नयत्वादृम्रामस्य यथा कमरज्ञा मवति वदत्सथोगस्प द्िष्टतेन वार तोग्रोगस्य चैने सच्वाच्पैवस्यापि प्रतयानुषात्तव्यारारजन्यफद्ाश्रपतपा्क - मतयाप ता सजम्मतं गच्छतीति पयोग अपिद्ते चेवाद्ाथस्व कततणतन्वनदृ- मगन्् नन्वनक- थैव ववराल्दृस्य पथमान्तता द्वितापान्तया स्वादिति पदन | तवा परमाम निम्मम्‌ कीं गच्छति वत इत्यत्र गनदानृगनपाद्‌- 11२ च्पापान्जन्यफडे यगा सवोगयः सुच काश्यां दतते मया तादजव्यः परभ = दधनम्‌. ५पि कलटमि( छलका पिभागल्यकत्ठसवत्वन्तिपागन्यापि कपतवा- पत याम्‌ मच्छ ईइ प्रयोम्‌ अपद्यत ईति भवः एृताधाजद्ूनं निराक-

वेयाकरणमषणसरः १,१५५ ( सुबयनिणंयः ) यागेऽपि सच्वादिति चेन मामस्येव चेत्रस्यापि फडाश्नयत्वेऽपि तदी यकत सज्ञया कृ्मसंज्ञाया बाघेन वेश्वैवमिति प्रयोगास्भवाप्‌ द्वितीयोसत्तो संज्ञा एव) नियामकत्वात्‌ अन्यथा गमयति रृष्णं गोकुडमित्यत्रेव पाचयति छऽणेनेत्य - च[पि छृष्णपदद्‌द्वितीयापरतेः शब्दबोधश्येवशवे तमित्य स्थादिति चेन

0 "श तिति ररी षणी पं

रोति-नेतिं। तच प्रथमामापार्ते निरस्यि-्रामस्पेवेत्यादि यमो वथा गमघात्वर्थव्पापारजन्यसयोगरूपफलखाश्र यस्तथा चेचोऽपि करां य्मि तद्शसयो - गरूपफराश्नयो भववि तथाऽपि व्यापाराश्चयत्वेन तज्जन्यफठाभपत्वेन चेत्रस्थ करतंकमतेज्ञयोः पापौ परतवात्कतुत्ज्ञया कमसंज्ञाया बायान्य चेज्वेवभिति प्रथोण आप्यत इत्यर्थः ननु कम॑संज्ञाया बाषेऽपि किधाजन्पफलाभ्नतयह्वा स्तवं कर्मत्वमाद्‌ाय द्वितीया इवरेत्यत आ!ह-द्विती योत्पत्ताकिति कम॑संज्ञाणां स. त्यामिव द्विती योतदयते, केवरं फठा(श्रमत्वमारृयेत्यर्थः द्वितीयाततौ फ. त्र ध्त्वस्य निमितत्वे सीरूवे दषणम।ह-अन्ययेति गमयतीति परेश सेथोगानुकृरव्यापारो गनधात्वथंः वदुत्तरणिचश्च त्टम्पपारनुकूरञ्यपा- रोऽर्थः वचर भिजुरातच्तव्यापाराश्नभत्वेन चेवस्प कतुरसंजञा। गषातु1त्तञ्पापार- जन्यफखाभरयत्वेन गोकृटस्य कम॑संज्ञ[ छष्णस्य तु गिज थव्य पिारजन्धकराभ- यत्वेन कर्म॑सज्ञा तथा गमयति गोकृटं छृष्णे चेच इति मोकुखषद्‌ादिव

ष्णपदद्पि दिवीया मदति ¦! पाचयतीति विंङ्कित्यनुकूखव्यापारः पचेरथः। तदुचरणिचश्व तादरुव्यापारानुकूखन्यापारौऽथं; वचर गिजथेग्पापारश्चपतेन वैचस्य क्संन्ञा पविध।तथेव्पःपारजन्पवि)क्टत्तिरूपफङाश्रषत्वेन तण्डुरस्म कमतिन्ञा। पच॒धात्व्थव्यापाराश्रयस्य छष्मस्य तु णिजयव्यापारजन्धकफटश्चय- परेन कर्मसंज्ञापाष्षावपि गिज्ंब्पापारजन्यफखश्नषस्य करमसृन्ता कतव्या चेद्ध- वति तर्हिं गतिवुद्धीविसतेपात्तवातुभरुतिकाभेज्यंन्पपारजन्वफङश्षस्यैव कवे- व्या नान्यस्येति मतिबद्धीत्यनेन नियमात्‌ प्रवे णिजन्तस्य पचियरूतिकतवेन ग्‌ याद्य्थघातधरूतिकत्वाभावान छृम्गस्य कपपज्ञा, किनु कतुसज्नेगेवि तनस्तुतीषा मवति तथा पाचयति तण्डुटं छष्मेन चेत इति पयेगः संपद्यते एव

सुति कर्म॑न्ञाया अभविऽपि वस्त॒तः किपाजन्यफ उाशभरयच्वम्‌ाद्‌य यद्‌ दती यत्पतिः स्वीक्रियेत ताईं गमयति गोकु छष्णमित्यत्र छऽगपदू(दिव प्राचवत्या-

0

दिथोगेऽपि छृष्णपददृद्ितीयाप्तौ पाचयति छष्णमित्वनिष्ट॒प्रसम्येवातो दिती-

१७६ रांकरीव्याख्यायुतः

( सवश्रतिणयः ) तथा व्युतनानामिष्टापत्तेः उष्यतां वा प्रकृरनासंवन्बेन धालवभथफडवि ८३. कवोधं प्रवि घात्वथन्यापारानभिकरणाश्रमोप्स्थिविहतरिति कायकारणमावान्त-

[पी 1) 7 1 9, 9 0 1,

यो त्तौ कमरन्िव निमितं वस्ततः किवाजन्पफटाश्नयत्वपात्रमित्वश्षम.

द्धीकरणीयमिति भावः ननु चैचश्रत्रमित्यस्य कर्ैवचकवैपादद्क्रिपाजन्यफ खाथयत्वेन द्वितीमापात्तः स्पादिपि नवमि, फितु केवस्प व्य॒ापाराश्रयत्वेन

व्यप।रजन्यफटाश्रयत्वेन चैत्रकतुरं चेवकमके वनैमार्नं गननभितवेवनाच्ृनोष

अपदयेनेःपथं इति वेद्मि नेत्याहु-तथया व्य॒त्पन्नानामिति चैव गच्छती - ति वाक्ये चैञश्रै्पिति वैत्रकतैकं चेवकर्मकं गमनभित्माक)रङवःब्बोषननक

त्व स{पथ्पमस्तीत्येव शकियहवतां निरुकशाब्दवोय इष्ट एद, नानि इद्धः घात्वधफखविरेष्यकशान्दूनोषं प्रति सामन्त आश्नवोपरस्पिते हतुः मावः। तथा चैत्रो गच्छतीति वाकंणात्तादशरान्दय)धस्थानिष्टत्वापादूनेनतमतापति मावः | चेवो गच्छतीपि वाक्पाचेवकतुंकं रेवकर्मकं गभनापरेति वो्रस्पाननुम - वा दिष्टपत्तिरमुकतेतथव अ!ह-उच्यतां वेति अङ्कक्रिथतामित्+थः | प्रकार. तासंबन्पेनेति धात्वथफविशष्पक छाग्दृबोषे जननी, ध।लथकखनिष्ठवि- दोष्धतानिलपिवपकारतास्तवन्धेन पात्रधव्यापारानिङरगत्ा गधा पीपिथ.

तिः कारणाित्येवं कायकारगमावः स्वकाय इति भावः सत वा्ठशधफषवि- रेष्यक्‌ शाब्दबोधः कार्य, घात्वधन्यावारानविकरणत्वाप्रोतनः सयः वत्थतिः का- रणापिति बोध्पम्‌ वेषो प्रामं गच्छतीत्यत्र टउक्षणतसमनवः -पुरःर्‌ लमागानु

कूटो व्यापारो गपरत्वथः, व्यपारनश्वातप्रेऽप्रे दाद्‌ तसेाः पुरश्च यामः | वेयाक्रणानां मते व्पापारमृख्यविशेष्यकः गाव्दवोय इति सिद्धायपद्‌ निषटक- व्यापारः स्वेतः प्रवानं विजेष्य इत्वर्थः टखदर्यकतु.मएततता.मेन उवप न्वयः | वेतरस्थामेदेन उदयं क्भयन्वयः यामस्य निषत्वनमन्येन गमदा. फठे रत्तयोमद्पेऽन्ववः तादटरसंपागलयफलस्पानुङृट्नातरन्यन उ+ 1दारम्न्व- यः| तथा यामस्य घाव्वथफलान्नवस्य प्रकारता, तनिष्टवात््फस्सपय विशेष्यतेति ज्ञेयम्‌ वात्वधफटं यः पृरोदगममोनप्तद् गप भः -व्द्वो- धस्तस्मिञ्शब्द्वोषे जननीये धात्वधफकटनिष्ठविनऽ्यनानिनिष्पितः परता रमन्येन घात्वथन्पपारानिकरणत्वपिरिष्टो आनयेः~-कदटाशधयस्तदृ(रिनतेः कारणता. ताद रो(पस्थिपिप्रामस्थेवेति छता वेवकर्तकं मामङमक गननमितेव सोवरो मवि,

वैयाकरणमूषणसारः १७७

( स॒ब्थनिर्णयः ) रम्‌ धते चे्रस्थ व्यापारानयिकरणतवाभावान दोषः प्रयागस्य कमलं तु समावितमपि सममिव्याहनधावर्थफल शाटितस्येव किथाजन्येत्य तेन विव-

षे

सषणस्योक्तपायत्वात्‌ नेयायेकास्छाद्यदोषव।रणाय परसमवेततवं द्िवीयदोपवा-

तु चेचकमेकमिति यतश्वैवस्य षालर्थफडाश्नपलेऽपि धात्वयापाराश्रषत्येन धत्वथव्यापारानधिकरणतविदिषटफलाभ्रषवेनो पस्थित्यमावान वैत्कर्मकं गमन-

वि बोधी जायते रतु चेतकतृकं भ्राभकर्मङं गमनमित्येव बोधः सर्वानु- भवसिद्ध इति भावः| तथाचन दोष इत्पाश्येनाऽऽह~-प्रर्ते चैचस्ये- त्यादि पयागात्काशीं गच्छतीत्यत्र प्रयागं गच्छतीत्पापा्तैरित्याकारिकां हि. तीयामापत्ति निराङ्वनाह-प्रथागस्य कर्मत्वं वित्यादि समा।केतमपी- ति। प्रयागे कत्वस्य समदोऽपि नेत्यथैः। उक्तप्रायत्वाद्ेते किषा- जन्यफलाश्यत्वं कमलं 2 इवि कमत्वटक्षणम्रन्ये किषा धातर्थं एदेति ध।- त्वथक्रिपाजन्यफखाश्रषत्वापत्युक्तं भवति तथा धात्वर्थत्वस्य करिपायां वि रोषणत्वत्मत्यासत्तिन्थयिन फूरेऽपि घात्वथस्य विशेषणत्वं छभ्पत इति वद्धा- त्व्थक्रियाजन्यत्वे सति तद्धात्वर्थफलाश्रषतवं कमम॑त्वपित्येवं कमम॑टक्षणं पर्यवस- नम्‌ प्रयागत्कारीं गच्छतीत्यत्र प्रोदेशसयोगानकूरुष्यापारो गमधात्रथं श्यु। क्तम्‌ सयोगरूपकलरस्थ तद्नुदटन्यामारस्य वेति इयोरधातुवाच्पत्वमिति यावत्‌ - तत चेवनिष्ठपाद्पक्षेपरू{व्थापारनन्यत्वात्तयोगस्येव विभागस्यापि यथपि फल वक्त राक्यं तथाऽपि सयोगो यथा गमधातुवाच्यस्तथा विभागो गमधातुवाच्थो भवति, किं तु नान्तरीयकतया गमने उतद्यवे ततश्च प्रथागस्य गमधाल- यव्यापारजन्यविभिगहपफङाश्चयत्वेऽपि रिमागस्य गमधातुवाच्पत्वामवेन गमा - त्वथन्पापारजन्यगमवत्वर्थफङाश्रयत्वामावान कमेत शद्कगऽपीति भावः पामे कमत्वसंमवपरविषेधोक्तर्विमागस्य गमघास्वर्थते नास्तीत्यभिपयेगेति बोध्यम्‌ वि~ धान्तरेण पृ्वाकतस्थल्द्रये दोषमुद्धरतां नैयायिकानां मवमनुववति-नेयायि - स्त्वित्यादि ! आयदोषवारणायेति वेनो गच्छतीत्यत्र वेध्यं गच्छ- तीत्पेवं पयोभापचिषषो यो ्लोषस्तदारणपेत्य्थ; परसमवेत त्वामभोति ह. तीयापरृत्यथपिक्षिया यः परः-अन्यश्वेनादिः कर्ता, तस्मिन्समवायत्तवन्धेन विद्य - मनित्वनित्यर्थः एवददिवीयावाश्यमुपाददतेस्वीकूर्वन्तीत्य्थः पथा चवर

२२

9

१७८ ठांकरीव्याख्याथुतः

( सवथनिणयः ) रणाय षात्वथतावन्छेदकलवं फृडे वै सेषणं द्वितीयावाख्यमित्युषाददृते परसमवे- तत्वं घात्वर्थकि प्रायामन्वेति तथैव का्यकारणमावान्तरकत्पनात्‌ 1 परत्वं दिवीयथा स्वप्ररुत्यथौपिक्षय। रोभष्यते वथा] देवरवण्डुरं पचनीत्यादौ त-

किन

ण्डुखान्यसमेतव्यापारजन्यघात्वधतावच्छेदकविङ्धितति शाङ्त्वाचण्डुलानां कर्ता

=> कमनो भिन्न जक = + पमान ककय जन-जनने

मवेताकरियाजन्पफख शा कर्मत द्वितीमावा स्यमित्यथः संपन इति भवः | रएव्‌- परि दिवीयदौषनिवारणं मवतीत्याह-द्वितीयदोषेति। पपागाःकाकशीं गच्छती - त्य प्रयगस्य क्म॑तापत्तरूपद्रिता यदोषेत्यर्थः धात्वथतवण्कछुईकत्वमिति ९. तत्फटे विशेषण मृपाद्द्त इत्यर्थः} ततश्च-परसमवेतक्रिथाजन्यघात्वथेतावभ्छेद्‌ कफर शा ङि कपेत्येवं रक्षणं प्थैवसनपिति भावः फटे षात्वयतावब्छदकतं च-घातुवच्यत्वे हति धातुवाच्यनिष्ठविराष्यतानिरूपितविदहेषणवापननत्वम्‌ धा- त्वथेकियायापोपि तच दितीयावाभ्यपरसमवेततविशेषणस्य फकखजनकस- ममिव्यादवधास्वर्थकियायामन्वय, दितीयाप्रूतिमृतम्ामा्यथपिक्षया यः पर- शेना दः, तसि्मिन्समबयेन्‌ सेवन्धेन विद्यमाना या पार्थक्रिया-व्यापरस्तज्ज- न्यफटशालि कर्मत्यथोव्‌ गमधः'त्वथफररूपस्तंयोगस्य म्रम-~-वेतरैतदुभयनिष्ठत्वावि - रोबेऽपि म्रामसंयोगस्य द्वितीयापरूत्यर्थम्रापापेक्षणा परो यश्वेतस्तन्निष्ठ्पापारज- न्यत्वेन्‌ परसमेतकियाजन्यफट शा्टितया यामस्य कर्मेनया दि्तीपा भवति, चे- वरसंयोगस्य चेजर्मिति दितीषापछुत्यथयरेतर पक्षया कर्श्वेनस्य प्रत्वाभावेन प्रस. मवेवक्रियाजन्यफखशादित्वाभावाव्‌ ( स्वसमदेतक्रिषाजन्यफेखशारित्वत्‌ ) न्‌ वेनस्य ठ्संहेति द्विवीपाऽपापेन्‌ चैतश्रेनमिति प्रयोगापतिरिति भावः तथेव छाथंकारणेति दिदीयागाच्यपरसमवेतत्वपरकारकशान्द्गोधे जननी बाख. ीकरियायाः विरेष्यतया धातुजन्पोपास्थितिः कारणमिव्येवं कार्यक,रणभागान्तरं समी क्रियते तैन परसमबेतत्वदिरेषणस्य विशेष्यतासंवन्पेन भत्व्थाक्रयायामन्व- पोक्तियुकेति भवः परत्वं षेति) दितीरावाच्पररसमवत्ववटकप्रतं रेर्य ४; | पर्पासच्या दिदीपपटतय्थममाधरपेक्षपा परं गृह्यत हष्पथः | रेतश्र वेभर्दण्डुखं ९वतीत्यदो वण्डुटस्य करमतवसिद्धधा यादृशः एम्द्गोषो जायते तं स्पष्टपति-तण्डुलान्येति दितीयापरुत्य्थवण्डुखाद्यपेक्षयास्न्यो यथैत्रादिः का, तस्मिन्तमवापसर्वेन्येन विद्यमानो यो व्यापारस्तज्यन्यं, घातुवाच्यत्वसमाना-

कन

धिकरणाैरोषणतार्वेशिष्टं यत्फठं विङ्कित्तिरूप वदाश्र पत्वात्तण्डुखप्य कर्पतज्ञा

वैवकरणमृषणसरः १५७९ ( धुवर्थनि्णीयः ) शाब्द्बे।धस्तु पण्डुर समवेतधात्वथंवावन्छेदुकाषीष्धिरपनुकृङवण्डुखान्यसमवेक- याजनकरूतिमाश्वेन इत्याहुः वन रोचयामहे प्रसमवेत्वदिर्मोरषेणावाश्य - त्वात्‌ अतिपरसङ्खः = द्वितीयायाः, शाडबोघस्य वा न्‌ऽऽ्स्ता-

वत्‌ च्यकथनेऽपिं चत्तद्वस्थ्परात्‌ गमयति छृष्णं गोकुरमितिवसाचयाति

[पणेपणेणणगरी

मवति चतेश्यैवमित्यत्र तु द्वितीयाप्रत्यथैदेवनिष्टसंयोगानुकूरष्यापारस्य चै- वान्यनिष्ठत्वामावान तादृशः परोगः वथा च~तण्डरसमवेतेत्पादि शाब्दबोध।- कारप्रर्दानम्‌ तदर्थस्तु सेक्षेपत एवम्‌-तण्डुरनिष्ठा, धःतवाच्या या विङ्कि- तिस्तादृशविद्किस्यनुकृटस्तण्डुञान्पचेनिष्ठो यो व्यापारस्तादशब्यापारानुकूखा या रविस्तादृशरूतिमांश्वैव इषि अपे शा्बोधो नैयायिकमतेन बोध्यः तन्मतवणेनस्थेवोपकमादिति मावः परथमान्वमुष्यविष्यकः शाब्दबोधः, फखा- नृकूखो व्यापारा घात्वथः, उकाराथश्च. छतिरिषि हि तत्तिचान्तः चदेतनेषा- यिकमतं गोरवग्रस्तत्वाद्यकमिन्याह-तजनेति परसभवेतत्वादेरिति सूत्रा क्षरासस्पृष्टस्यातं एव स्वकपोरकापितस्य प्रसमवेतत्वस्य द्वितीयावाच्यत्वकल्ममे गीरबादेः स्पष्टत्वान तस्य द्वितीयावाच्यत्वकत्पनं युक्त मिदि भावः ननु प्रस मवेतत्वस्य गुरुमूतत्येऽपि द्वितीयावाच्यत्वं विना दूषणनिरासासमवाच्ताद शगोरव- स्य(द्षकतवादित्यत अ।इ-अतिप्रसङ्गः किमिति द्वितीयाया इति चै. जश्चे्रमिति प्रयोगापविरूपोअतवेपसङ्खः इत्यथः नाऽभ्य इति परस्तमवेत- त्वस्य दह्विवीयावाव्यते कसते वेजश्वेत्ापिवि परपोग।पत्यसमवेऽपि अनर द्विवी- यापरत्तिरूपातिपरसङ्कन्स्य तदृवस्थत्वा्ति मावः तभवान्यवाैपसङ्कं पशंयति- पाचयति रष्णमिपति रष्णेनेत्यस्य स्थाने छष्णप्रिति द्विती यपत्तेरित्यर्थः अवर प्रयोज्यः छृष्णः, प्रयोजको गोपः तथा द्विवीयापकत्पथरूष्णापेक्षवा परो यों गोपस्तत्समवेतव्यपारजर्यं, गिजन्तधातृबाच्यं सत्‌ णिजथन्याप्‌।राविशेष- णात्पकं यत्फछं विङ्कितस्यनुकूरुष्यापाररूषं, वादशफख श! छित्वहूपकपतस्य पर- योग्ये छष्णे संखार्कष्णपद्दृद्ितीयापा्तेः स्यादित्यर्थः तथ द्विवीयापवृत्तौ

#

कर्मसंज्ञैव निमिं, तृक्तफरूशाटितमित्यङ्खोकरणीयम्‌ यदि तु पाचयत्या- दियोगे गतिर्द्धीविनियमादुक्तफटशाठिनः कम॑ज्ञा। भवतीत्युच्यते तर्हि तव एव द्वितीयापत्तिवारमसंमवेऽखं परसमवेतत्वस्य दितीयावाच्यत्वकल्पनयेति भावः|

गोकृरं ष्णि दृष्टान्ते प्रयोज्यस्य छष्णस्य प्रयोजकनिष्ठणिजथेष्यापारजन्य्‌-

१८ शाकरीव्याख्या य॒तः सवर्थनिर्भयः ) कृष्ण गोप शत्यापशिः तण्डुलं एवति चेत्र इतिवततण्डुं १च्यते स्वयमेवेत्था-

पत्तेश्च विङ्कित्यनकृखतण्डलान्यसमवेताधेसंषोगलह्पघात्रथाश्न यत्वात्‌ | शाब्द

7 8 2. त, वि |, ^ पि ,, 8 ति +) [0 |

कैरशाटितेन थथा कृष्णपदाद्‌ दितीया मवति तथा पचयत्पाद्यिग रुष. पिति द्वितीया स्यादित्यथ बोध्यः ननु परस्मवेतव्यापारजन्यधात्यता३च्छ-

दकफङ शाटित्वरूपमेव कमत्वं दितीयप्रव्तौ निमित्ते, तु कमसज्ञा पाचयति छृष्गेन मोप इत्यत्र द्विदीयापररूत्यथरष्णन्धमोप१समवेतव्यापारजन्यघात्वथताव-

च्छेईकफर शार्टिस्वरूपकमेत्वस्य पयोज्णे र्णे सत्तेऽपि गतिवुर्दाति सूत्रणत- तसृबोपा्गतिनुद्धचयारिधातुप्ररुतिक एव णिजन्ते परत्तमवेतेत्यादयुक्तकृमत्वस्य 14 वक्षा कव्या, गत्याद्यतिरिक्तधातुपररुतिकणजन्ते पाचयत्याद्ाविति बाधन पाचयति छृष्णं मोप इति द्विवीयापातैः, कम॑लवादिविवक्षाया एव विभक्त्युसत्तौ निमिचत्वादत आह-तण्डलं पच्यते स्वयमेवोति कमकतेरि द्वितीयापात्त स्यादित्यर्थः तत्र दृष्टन्तं प्रदइरयन।ह-तण्डटं पचतीति द्वितीयाप्रर.- त्यश्वतण्डख पक्षया पयो यशेजक्तत्तमवेतव्यापारजन्यध।त्वथंतावच्छेदकवि ङ्खि निरू - १फट श।!छित्वात्तण्डरस्य कमत्व। चतो य॒था द्ि्ताया भवेति करु च्यनुक्‌रुभ्या- परस्य ए्चघात्वर्थत्वात्‌ , फर्भ्याप्रितदुभयोः पचधातुव। च्पत्वादवि यावदिति मावः | एवं वण्डरः पच्गते स्वयमेवेत्यव कमकतुस्तण्डुरस्य;, द्ैताषप्ररुत्प- धतण्डडावेक्षया षये योऽञ्भस्तत्समवेतसंयोगरूपम्याप१्‌।रजन्य ध्‌त्वथतावच्छेरकवि- क्किचिरू१फटशाटित्वाद्‌ कमतया वतो दितायोत्त्तः तण्डुल पच्यते स्वयमवारत प्रयोगाः स्यादित्यर्थः तथा चत्र विद्किच्यनुकूडाधित्ंयागः पच॒धात्वथ। विवक्षितः विङ्किच्यधिसयेभिवद्भयोः मचधातुवाच्पत्वं विवक्षितमिति भावः| तदाह विङ्किच्यनकूलतण्डलान्येत्यादि धात्वर्थाश्रयत्वादिति अश्भि- सयागरूपघात्वथनन्यावि ङ्किति रूपफराश्रयत्वादत्यर्थः | तस्मादद्िताकाविभक्त्यु- पचतो कमैर्तेव निपमिचं, नतु प्रसमवेतेरवाद्यकतरूपं फलदाारुत्वामत्यङ्गकत्‌- भ्यम्‌ विभक्त्युत्त्तो कममादिसंज्ञापा निमिचतवे स्वीरते तण्डुलः पच्यते स्वयः मेवेत्यत्र क्मकरत॑स्तण्डरस्य कम॑सेज्ञायाः पसाव परया करपुसज्ञया तद्रि द्वितीयापत्तिः, कंतु प्रथमेवेति कश्िदष इत्याशयः | अतराभ्निरसयोगो धा- तवभस्वेन विवक्षित इत्याभेव्यनेदं दषणं बोध्यम्‌ यदि तु कर्मकतेरि विचि त्पनुकूखवण्डुठमावानिष्ठव्यापारस्य, फरमातस्य वा धात्वथत्वमुच्यवे वदा नैर

वेयाकरणभूषणसारः १६१ { शबथनिणय, ) बोधातिपरसङ्खेऽप्युक्तरैत्थेव निरस्तः प्रसमभवेतत्वस्य शकंपत्वेऽपि परत्वस्य १र- समवेतत्वस्य वेष्टान्वयखामायनेक शः कायैक।रणमदभ्थु पगमे गौरवतरत्वादवि स्पष्ट भूषणे एतच्च सप्विधम्‌- निवे्त्य विकर्यं प्राप्यं वेति विधा मतम्‌ तच्चे्सिततमे कमं चत॒धन्यत्त्‌ कल्पितम्‌

ओंद्ासीन्येन यत्पराप्यं यच्च कतुरनाप्सतम्‌ | सेज्ञान्तरेरन।ख्यातं यद्यच्च।प्यन्यपुवकम्‌ ®” इति वाक्यपद्ाषात्‌

[भा 11 यणी

दृषणे मवतीति ज्ञेयम्‌ नन्वेवं वेषब्वेवमिति परयोगापतिरूपदोषासेमवेऽपि चेते] गच्छतीत्यतव्रेजकर्तुकं वे जकर्मरकं गमनमिति शबन्दवोधापत्तिरिति वेदाह-शान्द्‌ बोधातिप्रसङ्गोपीति। उक्तरीर्येवेति। तथा व्युत्पनार्ना,उच्पतां वा. ..काय-

कारणमावान्तरम्‌ इत्याद्यकपकारेर्भेव निरस्त इत्यथः | परसमवेतत्वस्य द्विपीयावाच्पतेऽङ्गरूतेऽपि द्वितीयाप्रर्त्यथपवियोगिकमेव परत्वं, नान्यमतियो- गिकं. प१रसमवेदत्वस्य घालथक्छियायामेवान्वयञ, फटे, इत्येवं नियमद्वयङ भाय

|

तादटशताद्रकायकारमभाबन्तरकल्पने गोरवाधिक्थस्यानिवायत्वात्सवथाञ्युक्क तािकमतमिति भावः।

वाक्यपदीयोक्तं कर्मणो विभागमाह~-एतचेति घात्वथत्पापारजन्यफखाश्रय- रपं कर्म वेत्यथ; सप्तविधमिति सप्तपरकारकमित्यथः तानेव सप्त कारान्‌ दर्धयति-निरवंत्थं चेत्यादिना यत्‌-रईप्सिततमं कम॑, तत्‌-निवर्थ, विका. पराप्यं चेति नतैघा मतमित्यन्वयः अन्यात्वाति ईप्सितत्तमभिन्नं तिवत्यर्थः चतर्यति-चतुर्विधमिप्यर्थः चतुर्विघस्वमेव प्रदश्यति-आओदासी- नयेनेति ईप्सिवत्वाभवि सति दवेष्यत्वामावे सति यत्पाप्यं करियाजन्यफ्‌- डाश्नयः. तदेकमित्यर्थः अनीप्म्तितं -देष्यं, वदुद्वितीयम्‌ संज्ञान्तरेरनाख्या- वम~-अपादानादिसज्ञादिमिरदिव क्षितं, अकथितं वेवि सूचविहितं कमे, वतुतीय-

शै

मित्यथः 1 अन्यपूर्वकमिति अन्यसंज्ञापाततो सत्यां कमसज्ञकम्‌ यथा

कूरमभिकुष्यतीत्यतर कृषदहेष्य॑ति संपदानसतज्ञा पाका कुधदुहोरुपसृष्टपारिति वि-

हिवकमेरज्ञकम्‌ तच्चतुर्थमित्यथेः अत्र चतुविधतप्रददनमात्रे तात्प, नि

तु प्रथमद्ितीयादिक्रमवणेने ध्‌दिकिमचयस्य रक्षणमाह-यदसदित |

१८२ काकरीोव्याख्यायुतः ( सुबथंनिर्णयः )

^ यदसज्जायते सदा जन्मना यल्मकृ] शते तलिव्यं विक्रये तु देषा कर्मं ग्यवस्थिवम्‌ परुत्युच्छेदृसमूतं किवित्काष्ठादि भरमवत्‌ ! [क चेद्‌ गृणान्तरोतच्या सुषण।दि विकारवत्‌ करियारूवविरेषाणां सिद्धिं गम्थते

दनादनुमानादुा तत्मप्यमितिं कथ्यते »»

इति तत्रेवोक्तम्‌ घटे करोतीत्याद्यम्‌ कष्टे मस्म करोतीति सुवर्ण कुण्डलं कृरोवीति दितीपम्‌ षट पश्यतीति तृतीयम्‌ वणं स्पशदीत्यद-

जक जनन -कष्डा- भ्क |, , 9)

नकर" ये ननो" नि मपि पीप 1 ४4 शन्कय

न॑ यायिकमते उत्पत्तेः प्रागसत एव षटादिकायस्योत्पत्तिजं(यते इति तन्मतेनेदं निवत्थकमर क्षणम्‌ सांख्यमपेनाऽऽह-सदेति तन्मते हि सत एव घटादि कायस्य जन्मना भरकाशो जायते प्रङूत्युच्छेदेति द्विविधविकार्यकरममध्ये किं चेदेकं प्ररुतिमूतस्याऽऽलसनः कृाष्टदेरित्यथंः, उच्छेद-नाङे, समृतं पापं मूप।प्ावित्यस्मात्कतेरि क्रः किवित्त गुणान्तरोतच्थाऽऽकारान्तरोच्त्या जायंते तदृद्वितयिं विकायं कमत्य्थः } परप्पकमंणो सक्षणमाह-क्रियारूतेति 1 करिया ध(त्वथां व्यापारः, तत्योज्यो विषो ददनादनमानाद्रा यत्न प्रतीयते तत्पाघ्पं कृमत्यन्वयः कभणोदृहरणान्याह-षट करोतीति आं नित्यम्‌ अ- सत्कायंवादो नेयायिकानाम्‌ सत्कार्येवाद्‌ः सांख्यानाम्‌ वैयाकरणानां त॒ सां. ख्यस्तपतसत्कायवाद्‌ एवाभिप्रेतः 1 काष्ठं भस्मेति, सुवणं कृण्डलपितिं अवर छषाताविकारानुकृरुव्याप।रपृवकोत्पच्यनुक्‌ृरो व्यापारोऽ्यं; अत एव कष्टम. समयोः, -सुवणकुण्ड ङयोशरेत्येवं परत्येकमुभयोः कमत्वनि्वाहो मवति काष्ठं विक्‌ - वन्‌ भस्मोत्पादयतीति प्रवीदैः | आदे काष्ठं मस्मेत्यत्र पररूतेः काषटस्पोष्ठेद्‌- रूपो विकारः) अव्ये सवर्णं कुण्डलमित्यवाऽऽकारविरेषास्मको विकार इृत्युभ- यत्न विकायेकर्मता तृतीव-पाप्यपित्यथः अत्र षटे प्रत्यक्षादनुमानद्रा कश्चित्कियारपो विरेषः प्रतीयते निवत्यं स्वरूपलाभात्मको विरेषः, विका येऽपि क्वचित्छरूप१खामः, क्वविदृगृणान्तरोतस्यात्मकः अनुमानद्यथा(~-पूत्रः सुखमनुभवति अत हि युखपरसदेन सुखानुमानं भवति तृणं स्पशतीति अस्य मामं गच्छनित्यारिः एवदुदासीनम्‌ देष्यं तु विषं भुङ्कते इति | उभ- यतापि तथा युक्तै इति कर्मक्ञा) गां गोग्धीति गोनिष्ठरदान-

वेयाकरणमूषणसारः १८३ ( सुवयनिर्णयः ) सीनम्‌ विषं मूङ्कूः इति देष्यम्‌ ) गां दोग्धीति सेज्ञान्वरेरनाख्पातम्‌ कृरम- भिक्रुष्यतीत्यन्यपृवकम्‌ कतेतृतीयाया आशभ्रयोऽथंः तथा हि~“ स्वतन्ः कता ”» [पा० सु० १-४-५४ ] स्वातन्न्यं धात्वथब्यापाराश्रयतवं त्वाविवक्षया अकथितं चेति विहितकमसंक्ञकमित्यथः कऊरमामिकरुध्यतीति अघर कृषदु हृष्यति सेप्रदानसंज्ञायां प्राप्तायां वां बाधिता कूषद्रुहोरेति कमसज्ञाया विहितत्वादन्यप्ककं कर्मत्यर्थः एवं वेकृण्डपध्पास्त इत्यादौ वैकूण्डस्यान्यपरवक्‌ - कपत्वं बोध्यम्‌ कमपापं तृतीयार्थ पतिपाद्यति- तृतीयाया इति करवृतृ्वीयाया इत्यथः! आश्य इति भश्नयमात्मित्य्थः करणतृतीयायास्वाभरवन्पापारो वाब्षा- विति वक्ष्यते कततृर्कीयाया आश्नवाथकसे प्रमाणमाह-तथा ही त्या नागृहीतविशेषणा षुदिर्विशेष्य उपजायते इति न्यायेन स्वतन्वप्दाथंगत। स्वादन्त्यस्य पुरःस्फूर्विकतेन वुदिस्थलादाह-स्वातन्छ्यं चेति स्वतन््य- स्येतरानघीनत्वरूपस्याऽऽश्रयणे वेत्रेण पाचयति मेष इत्यादौ पयोजकधीनतया चेतस्य कतुत्वासापात्तरिस्था शङ्क्य विवक्षितार्थमाह-धातवर्थति घातृपाचेत्यथः। धाठ्वथौश्रयत्वमिव्येवोश्यनाने धात्वर्थफलाभयत्वेन कमण्यतिन्याप्तिरतो व्यापार- पदोपादानम्‌ ग्यापाराश्रयल्षपित्यवोष्यमाने कतृनिष्ठव्यापारपयोज्यन्यपाराश्रष- त्वेन करणेऽतिव्पापिरतो षात्वर्थेति यक्िचिद्धातृपात्तव्यापाराश्नयस्य कवते कष्टिः स्थास्थां पचतीत्यत्र पचधतुत्तमभिव्याहृरेऽपि कष्टादीनामपि कतूर्तं स्थात्‌ ! काष्टानि ष्वखन्वि, स्थाङी पकाशते इत्यादौ कष्टादीनां यक्किविदा- तुपा्भ्यापाराभयत्वात्‌ तथा यक्किबिद्धातुपात्तस्याव्यावतकत्वतिछतधातू- पात्त एव व्यापारे ्राह्ः। तेन परूतपचधातृपात्तकूत्कारादिष्यापाराश्नयत्वाभा- वान कृष्ठादीनां प्चधातुसमामिव्थाहरे कतैतवापातेः प्रुतधातृपाचभ्यापारोऽपि प्रधानीमूत एव प्र्यः तेन नयतेः सेयोगानुक्खभ्यपारानुकूखभ्यापारव देत्रो भ्राममजां नयदीत्यत्ाजाया कपम्‌ अग्र दवीयो अपापारो प्िरेष्य मूतः, सं वेत्रनिष्ठः प्रथमस्तु व्यापारो द्ितीयन्पापारस्य विशेषणभूतः) एव चाजानिष्ठ इति नाजायाः कतुत्वभिति बोध्यम्‌ नच कमसज्ञया बाधा- नाजायाः कत॒तापतिरिति वाच्यम्‌ कतुरप्तिततमभिति केमसेज्ञायाश्रैस्वण्डुरं

पचतीत्यादौ सावक।शत्‌।ऽगबादृत्वमवासरत्वाभ।दा च, प्युत प्रत्वात्कतृसतञैव

१८४ सांकरीव्याख्याय॒तः

( सवर्थानि्णंयः ) धातुनोकक्रिथे नित्यं कारे कतुपेष्यते ? इति वाक्यपदीयात्‌ अत एव यदा यदीयो व्यापारो घातुनाऽभिधीयत वद्‌ कर्तेति स्थाङी पचि, अधिः पचात, एधां ति पचन्ति, वण्डुलः पच्यते स्वयमेवेत्थादि संगच्छते नन्वेवं ^“ -

बाधिका स्यात्‌ स्वतन्वरषदस्य निरुकार्थकतवे किं प्रमाणमत आह-धातुनो- क्तेति धातुनोक्ताक्रेये कारके कतुंता नित्य ्रिष्यत इत्यन्वयः यनिष्ठा व्यषा- रातिमिका करिया घातुनोक्ता वत्कारकं कर्वेति वाक्यपदौीयाद्धात्वथव्यापाराश्रयत्व कत्व मित्येव फृखतीति भावः नन्वेताद शस्वातन्त्पाश्रयणे स्थारयां प्चतीत्या- दापि स्थाल्यदिः कतुत्वापात्तेः, पचधातूपाचतधारगाधात्मकव्यापाराश्रयत्वाद्‌ , विकिंडच्यनुकृखतण्डुडधारणाधयातमक भ्यापारस्य पचधात्वथत्वेन विवाक्षिवत्वादत आ{ह-अत एव यदातिं अत एव-निरुकादाहरणे स्थाल्याद्‌ावतिन्थापेरेव निरवकाराभिरधिकरणादिसंज्ञामिः कतुसंज्ञाया बाय इति वाच्यम्‌ कतुसंज्ञा- विंषयेऽप्पवधिकरणसंज्ञा पाषा, तस्या अपि निरवकाशतया प्यौयतापात्तैः स्पारि- त्थाशयात्‌ ।यो यडा वातूपात्तव्यापाराश्रयः तड कर्तेति स्वीकारदवाभ्चिः १च- तीत्थादि संगच्छते इत्याह-स्थाडी पचतीत्यादि गच्छत इत्यन्तम्‌ नन यदा यजिष्ठो उपरो धातुनाऽभिधीयवे वदा कर्तेति स्वीकारे, विवक्षयेकस्यापि क- तैत्वकमत्वयोः तेवन्धस्य संभवात्‌ "कतैकमैग्यपदे राच? (न.स. १।२।४) इत्यधिक- रणे भगवता न्यासेनेकस्य कतृत्वकर्मत्वोभयसेवन्धों विरुदत्वाद्युक्त इत्युक्तं वदविरु- ष्येतेत्पारङ्कते-नन्वेवामित्थादिना अयं भावः-प्त करतु कुर्वपित्थनेनोपासनं विधाय ताद्शोपासनविषिविषयतया ˆ मनोमयः भाणश्यरीरः इत्युक्तम्‌ ततर मनःप्राणादिरसंबन्धस्य जीवालसन्थाज्जस्येन संभवादिहोपास्यसेन मनोषयादिरय्द- वाच्यो जीवों निर्दिष्ट इत्थाराङ्क्य, यदि मनोमथादिशब्दपतिषायस्य जीवत स्याचदा वाक्यरषे-“ एतमितः पेत्याभिसंभविवाल्मि इत्यत मनोमयादिशब्दूम - विपा्यस्य जीवस्थेकस्य पा्िकर्म॑त्वेन मापिकरततवेन छवः कतुकरमोभयव्यपद्शो विरुदः, इतः-अस्मच्छशरात्‌, पेत्य- निःसृत्य, एतच्छरीरं परित्यज्येत्यर्थः, ए- ते~मनोमयादिशब्द्पतिपा्यं पूतं जीवात्मानं, अभिरसंमविवास्मि - पाप्तासमि, रति तदृथारिति अनर एवमितपनेन प्रछतमनोपयो जीवला प्िकममतवेन नि- दिष्टः, अभितंमवितिसि~पाप्सीति इहुरमेन पुर्ण उषासः शरीरः

वेयाकरणभूषणसारः १८९ ( सुबथनिर्णयः )}

मेकतुध्यपदेगाच्च [व° सू° १-२-४ ] इति सूत्र मनोमयः प्राणशरीर

इतिवाक्यस्थमनोमयस्य जीवत्वे वाक्यशेषे तस्य ¢ एतमितः पेत्पाभिस्तमविताऽ- स्मि» इति परत्िकर्मत्वकर्तृत्वव्यपदेशो विरुद्ध इति भमववा व्यासेन निर्णतिं कथं संगच्छताम्‌ ¦ उच्यते-जीवस्थेव ज्ञेयत्वे पा्िकर्मतमपि वाच्यम्‌ | कतुं तस्याऽऽख्याविनोक्तम्‌ वैकस्थिकद्‌ा सेन्ञादरयं युक्तम्‌ कतुंसंज्ञया कम॑तं- ज्ञाया बाधात्‌ तथा चैतमिपि द्वितीया स्थात्‌ कपकततायां पमगाद्याप- पोपिकतुत्वेन व्यपदिष्टः सपरपसष्टाङ्धरषीयादृभ्‌ पाप्ावित्यासनेषादेनो व्यत्ययेन

>| द, कन, छ, =

टः स्थाने परस्मपद्म्‌ अथ वा णिचृतंनियोमेनेवाऽऽत्मनेपद्‌पत्येकी यपक्षे गणि

कि, न,

जभवे व्यत्ययन्तरेवोत्सगेत एव परस्मेपद(पिति ज्ञेपम्‌ अनर शांकरमाष्पम्‌- ˆ सत्यां गवावेकश्य कनंकरमव्यपदेगो युक्तः इति अनर सत्यां गवाविच्यु- क्त्या आलसनमालसना हन्तीत्यादिवदोपाविकमेदकल्पनाऽगतिकग पिपा युक्तेवि सूचितम्‌ ततव कारमेदेनेकस्य सेज्ञादयसंभवेऽपि, युगपदेकस्य संज्ञाय यु- कतम्‌ प्ररुतश्रुतो तु युगपदेव संज्ञाद्रथकार्योपरम्मो विरुद्ध इत्याशयेन समा- धत्ते-उच्यत इति एवमिति एकस्य कतुंत्वकर्मसवोमयाङ्खगीकारे, इत्यथः भनोमयस्येति मनोमय राञ्द्वोध्यस्पेत्यर्थः जीबत्व इति ! बज्ञभिनते, इत्यर्थः वाक्यशेष इति एतमितः पेवयेत्या्वाक्यशेष इत्यथः तस्ये ति मनोमय शडदृवोष्यजीव।तमन इत्यथः इति मृखस्थशब्दार्थविवरणं दष्ट- व्यम्‌ समाधानपकारमाह-जीवस्धबेति मनोमयः प्राणशरीरः, इत्यादिना जीवस्थेवोपास्यतवेन बोधने सपि पान्विकरषैत्वमपि तस्येव वाच्यम्‌ एवमित्येव- च्छब्दस्य पृवपरकरन्ताथंपरामात्वत्‌ तस्येति जीदालसन इत्यथ। अभि- संमवितास्ि, ईति~क्रियपद्षट कप (विन तिङ कृतुत्वमुक्तम्‌ छः कर्माणि भवे चेतनेन इटः कव॑रि विधनादिध्यर्थः। वतरैकष्य युगपत्कतृकमन्तादयं नं यु्यते-न संभवति अ।कडारीयवया परया कतंस॑जया कर्मसंज्ञाया बाधात्‌ तेथा एतमिति दितीया प्राप्तुणात्‌ अथ अभमिसंमविदास्मीति नं शदे कर्तरि इट्‌, अपि तु कमकतरीति द्युच्येत--एतमिति पूर्ववाक्ये कमंतया नि. दिष्टस्य कर्तृतं यथा तण्डुलं पचतीति वाक्ये कृममसन्नकृध्य वण्डुङस्य तण्डुडः पच्यते स्वयमेवेति वाक्पे कवंत्वमिति न्‌ युगपत्सृज्ञादयमित्युच्यवे वचैचनेत्याह--

१८६ शांकरीष्याख्यायुतः ( सुबर्थनिंणयः ) त्तिरिति शब्द षिरोधद्वारा भवति मेदहेतः। एवं ब्पापारांशस्य पातुरभ्य-

४.

त्वादाश्चथमातरं तृतीयाथ; कारकचक्रपयोक्ततवं रुत्याश्न तवं वा दण्डः करोती- स्यजाव्यपतिम्‌ अपं जिविधः। इद्धः प्रयोजको हेतुः कर्कर्ता मया यमाधापत्तिरोति ननु ठुटः कम॑कवुत्वेऽपि वासः सावंधातुकत्वामावान य- गपित्तिरव आह-यगादीति आदिषदाचिण्वद्धावाल्मनेरद्‌ादृ्थंहणम्‌ वथा चिण्वद्धद्वुदधिरात्मनेपद्‌ चाऽऽपचेतेति भावः रहाब्दविरोधद्वारेति एकस्य युगपत्सज्ञादयकाथासंमवालसमकाविरोधहरत्यथैः सः य॒गपदेकस्य सज्ञाद्रयासंभव- रूपो विरोध इत्यर्थः मेदृहेतुरिति उषास्योपासकथोः परमात्मजीवातनो- मदहेतुमेवतीत्यथंः तथा मनोमयादिरब्देन परमातैव निरटिष्टः, जीवाते- ति सिध्यतीति पृबोक्तमगवद्यासनिणे यदिरोध इत्य।शयः

नन्वेवं क~ तृतीयाया अपि करणतृतयावद्व्यापाराविशिषटश्रयवाचकतं पा- पोति, नाऽऽश्रयमात्रवाचकतवमित्यव आह-एव चेति पातपत्तव्यापाराश्रय- त्वस्य कतुत्वे वचेत्यथेः व्यापारांहास्ये कतुत्वलन्षमवटकस्य व्पाणराः रास्येत्य्थः धातुभ्यत्वादिति धातुना परतिपाचमानत्वादत्वथः। आअ।- भ्रयमाजमिति अनन्थरभ्यस्थेव शब्द्‌ धत्वादिति न्यायादिति भावः| माप देन व्यापारष्यवच्छेद्ः मीर्मासकोक्तं कव्रतवं दृषयितुमनुवद्ति-कारक चक- प्रयोक्तसवमिति पररूवधातुपाच्तक्रियान्वययोग्पकारकसमुदायप्रवर्पकत्वापित्य्थः। उक्त क्षयाऽपि उापवानुरोधेन नेयायिकसंमतं कर्तुत्वभनु वदति- छऊृत्याश्रयत्वं वेति प्रख्वधघातवर्थव्यपारानुकृटरत्थ।श्रपत्वं कतुंत्वमित्य थः आश्रयत्वं समवायसतबन्ेन याह्यम्‌ तैन पकृनुक्रर्वेः काठिकसंबन्येनाऽऽभरयत्वस्थ घटे सस्वेऽपरि पटः एवावि, वटेन पच्यत हत्यद्रापात्तिः तदेतद्‌ ददिषमपि कपुत्वेमव्यापिदोषथस्तमित्याह-अष्याप्रमिति दण्डः करोति, स्थाली प्रच. तीत्यादौ दृण्डदेरचेतनसेन कारकचक्रपथोक्तत्वामावात्छत्याभयत्वाभावाच कर्तत्वं स्यादिति भावः कतुर्विमागमाह-अयं चेति तततीया त्वेनोकः कर्वेव्य- थः विभागश्च कतृत्वव्याप्यधमपुरस्कारेण यनम्‌ निविधत्वं पद्र॑यति-ग्डध इत्याद्ना हेतुकत॒-कमकतुभ्यां भिनः कर्तां दद्ध इत्यथः णिजथव्यापा- राश्रयः कतां परयोजककर्तत्यथः कमंकतां तु णिचपरर्विम॒तधात्पात्तव्यापारा- भयस्वे स्वि गिजथेस्यापारजन्यफद्ाभरयः, प्रयोल्यकरतेति भावः यो चण्य॒-

वेयाकरणभ्रषणारः १८७

( सवर्थनिर्भयः ) हरिः सेव्यते करयते हरिणा गमयति छष्णं गोकुखम्‌ भदमिनाश्नयको हरिकमकसेवनायकूडो भ्यापारः ह्यमिनाभरयक उत्पाद्नानुकूढो व्यापारः गोकुखकमकगमनानुकूररष्णाश्रयकव्यापारानुदखो ब्यापार ईति श।धद्वषः करणवृर्तायायास्त्वाश्नव्यापरो वाच्यो तथा 1है--“ साधकतमं करणम्‌ | पा० सू° १-४-४२ ] तमव्थः पकः चव्यवधानेन कृठजनक.

न्तावस्थायां कतृसज्ञः सण्ण्यन्तवस्थायां कर्म॑सज्ञको भवति कर्भकरतैवि पावत्‌। तु फराश्नयमातरवृत्तिव्यापाराश्यत्वरूपकमंकतृत्वमिहं विवक्षितमित्या शयः इ~ दादीनां कतृणां करमेणोद्ाहरणान्याह-पर्य हरिः ०, कायते ०, गमयति र्णं = इवि उदाहरणक्रमेणेव तच्छब्दबोधान्‌ परददोयति-मदमिन्नाश्रयक...... व्यापारः, हयमिनाश्रयक...,..व्यापारः, गोकुलक्मकगमना...... < +[पारः, इत्येवं कमेण तेषां राब्दृबोधा ज्ञेषाः प्रथमोदाहरणे मयेति पथो. जकत्वकमतव्यधिकरणव्धपारवच्व। च्छदः कता द्वितीयोदाहरणे करोतैर्भज- न्तात्क्मणि उट्‌ + यक्‌ अव्र हरिः प्रयोजककता तृतीयोदाहरणे रभ्णस्मा- णो कतुण्येन्ते गतिबुद्धीविसुतरेण कर्मस्त।विधानाक्छृष्णः कमता वथा कमं चासो कृत। चेति कमम॑घारयः, कम॑सज्ञथा कतुंसज्ञाथा वाधात्तद्भवेऽपि परकवधा- तृपाच्तव्यापाराभ्नयत्वरूपवास्ववकतुत्वसचवान काचिल्षतिः सेवनानुङ्ृल इति सेवा-पाद्संवाहनादिक, पीविवां नवीनमते तु-पदमिनाभ्रषकष्या- पारजन्या इरिकर्मिका सेवेत्थादिः शन्दवोधो ज्ञेयः पाह कर्मपत्ययसममिन्पा- हारे फरमुख्यविं शेष्धक शाब्दवोधाङ्ख(कारात्‌ एवं काते हरिणेत्य्र।पि ह्‌ भिनाश्चथकव्यापारजन्योत्पादनेति बोधोऽवसेयः।

करणतुततीयाया व्यापारविरिष्टाभयो वाच्य इत्याइ-करणततीयायास्त्वि- ति) नन्वाश्चयव्परापारयोः करणतुतीयावाच्पत्वे मानं, साघकतमस्येव करण- सेज्ञाविधानादत आह-तथा हीति साधकतमं हि करणं, तत्र तमबर्थः प्र कषः चान्यवधानेन फखजनको यो व्यापारस्वद्ध्ता तादशभकरषश्च क।र्‌- कान्तरपिक्षो मह्यः, तु करणान्वरपिक्षः। कारकपतमान्थव।विनः साधकश- उद्‌ हितेन तमपपरत्ययेन कारकवधिकपरकरषस्यें बोधनात्‌ करणान्र पेक्षप- कृषंस्य करणान्तरेऽमवाच्च तेन, रयेन दीपिकया प्रथा व्रजतीति प्रयोगस्य नानुपपात्तैः नद्यव रथापक्षया दीिकायां दीिकापेक्षया वा रथे कियानपि

१८८ शांकरीव्याख्यायुतः ( सुवर्थनिर्णयः ) व्यापारवत्ता वादृशध्यपिारदत्कारणं करणम्‌ उक्तं वाक्यपदीये- “^ क्रियायाः परिनिष्पत्तियन्द्यपारादनन्तरम्‌ विवक्ष्यते यद्‌{ यत्र करणं तत्तदा स्मृतम्‌ वस्>तस्तद्‌ नदशं हि वस्तु व्यवस्थितम्‌ | रथास्या १च्यत्‌ इत्येषा विवक्षा दृश्यते यतः » इति विवक्ष्यत इत्यनेन सषृद्नेकेषां वदभाव। दृद्धितीणसपतम्थादेरवकारं सूचयति

तजे 4.4

चैव ^ कतां शाल्लाथंवत्वात्‌ ”” [ ब्र० सु० २-३-३३ ] इत्युत्तरमीमां-

पकः प्रतीयते ? तादराव्यापारोति फठनिष्पच्यव्यवहितपृबेव्ाी यां व्पापारस्वद्वि शिष्टं यत्कारणं वदेव करणमिति भावः तथाच व्यापाराश्रययोः करगतृतीया शक्यत्वे साधकतमे सूतरेमेव भरमाणमित्याश्यः | एवंच ‹आ- भवोऽवषिरुदेरयः इति मृञे आभ्यपदं व्यापारस्याप्युपलक्षणिति ज्ञेयम्‌ अ- नाथं वाक्यपदीयसेमतिमाह-उक्तं चेति कियाया इति अत्र क्रियापदं फखपरम्‌ फटस्य पात्व्थफरस्य साध्यतया प्रतीयमानत्व क्रिय।त्वेन व्यवहारः कमवत्कम॑णेति सूत्रे स्पष्टः विवक्ष्यत इत्यस्य प्रयोजनं पविषदयरि-बस्तत इति तत्‌--करणत्वं, वस्तुवः-वस्तुविशेषानिषठव्वेनानईश्यं-निदष्टुमराक्यम्‌ तन हेतुमाह-न हीति हि-यस्माद्देतोस्तत्करणव्वं, वस्तुन्यवस्थितं- वरतुविश्चै- षमानेनिष्े मवतीत्यथः वस्तुविशषमाचनिष्ठत्वामावे कारणमाह-स्थाल्ये- ति अिकरणत्वानिश्वयविषयी मृताऽपि स्थारी विवक्षया करणत्वं भजतीत्य- थः एवमृक्तरीत्या सर्वषां करणत्वसंभवेऽपि युगपत्सरवैषां कृरणत्वविवक्षेति सवत्र तुतीयापात्तिः युगपत्सवेषां करणत्वविवक्षणाभावादेव द्वितीयासषम्याद्‌- रवकाशः समवतीत्याह-तद भावादिति करणत्वविवक्षःमावात्यथंः सछत्‌ युगपादैत्पथेः वण्डुरस्थार्यादीनां युगपईनेकेषां करणलखविवक्षाया अमवात्त- ण्डड स्थास्थां पचतीत्यत्र तण्डडादौ द्वितीयादयो भवन्ति इति मावः ननु वि- वक्षया सर्वेषां करणत्वाङ्कीकारे करवां शाख्राथव ख। दित्य धिकरण विरोध इत्याह- चेवमिति जीवः कर्ता, उष बुद्धिः, इत्याङ्क्य जीव एव कर्वानतु बुद्धेः कतृत्वामेति कतव। शख थववात्‌ (व्र, सू. २।३। ३३) इत्यनेनो- कतम्‌ वदृटृढीकरणाथमेव दक्रिविपयथयात्‌ (ब, सू, ५। ३। ३८ ) इत्य-

वैयाकरणमुषणसारः १८१ ( सुबर्थनिणेयः ) साधिकरणे शक्तिविपर्ययात्‌ [ वण० सू २-३-३८ |] इति सू्ेणान्तः- करणस्य क्षरते करणराक्तिविप्थयापत्तिरुकता युज्येतेति वाच्यम्‌ तद्‌ तेषा पराणानां विज्ञानेन = विज्ञानमादाय इति श्रुत्यन्तरे करणतया कंछपस्य करतैतां प्रकल्प्य शक्ििविपर्ययापत्तिर्निह्पमाण। कल्प्येवेत्यमिपायात्‌ वस्तुतस्त्व- ^~ ६८

वाचयमात्रमेतदिवि यथा तक्षोभयथा [ त° सू* २-३-४० | इत्यधिकरणे भाष्य एव स्पष्टमित्यादि प्रपञ्चितं भूषणे सप्तम्या अप्याश्नषोऽ्थः।

प्रो हेतुरुकः तदर्थस्तु यदं विज्ञानशब्द्वाच्या बुद्धिरेव कर्ज स्या्ताहं व- देषां प्राणानां विज्ञानेन इति श्रवो तुतीयाविभक्त्या यद्िज्ञानपद्वाच्यवुद्धेः क- रणतं निदं तस्य विपर्ययः स्यात्‌ अथौदूवुदधेः करणशक्तिनश्येत्‌ कव्‌ श- किश्वाऽऽपदेवेत्यथः तथा चाहं गच्छाम्पहं पिबाभीत्थाद्‌। समेवाहुकारपृुरवकाया ९३ प्रवत्तेशनात्कतृराकियुक्ताया बुद्धेवाहुपत्ययविषयत्यमङ्ककवन्यं भवतीति बुद्धेः कत्थः करणमन्याफिवित्कल्प्यं स्थादिति जीव एव कता, तु बुद्धिरिवि शक्तिविपर्थयापत्त्था साधितं तन सगच्छेत विवक्षया शक्रिकिपययस्य राच्च- सिद्धतेनाविराधाद्दोषापादकत्वाभावात्‌ तथा सर्वेषां वेवाक्षकं करणत्वं युक्तमाश्रयितुमिति वेन-तदृषामेति प्राणानां-इन्दिया्णां, विज्ञानं~-ग्रहण- छक्ति, विन्ञानेन-मनोजन्यवुद्धिवत्वा, अदाय-गृहीत्वा) स्वपि जीवा हद्यं ग- च्छतीति श्रत विन्ञानरब्द्वाच्यान्तःकरणे कदृप्तस्य करणत्वस्य हानिः, अक््- प्तकतुंश किश्वाऽऽपदयेतेवि कंखप्तहानिरक्छप्ताम्थागमप्रसङ्खः इवि तत्तत्मयां¶्‌ तु सर्वेषां वैवक्षिकं करणत्वं नेत्यर्थकम्‌ एकच श्रुतो करणत्वेन क्द्षस्याप्य- न्यत्र श्रत कतत्वेन विवक्षायां फिंविद्पि बाधकं, युगपत्कपूत्वकरणत्वविव- षाया एव विरुदल्वादित्य!शयादिति भावः अत एवाऽऽह-वस्तुतस्तविति अन्वाचयमान्नामोति एतदिति शकिविपयंयापत्तिूपं दुषणमन्वाचय- माजमानुषाङ्गेकमावं, तु मुख्यमित्यर्थः बुद्धेः ` करत्वनिराकरणस्थैव मुख्य- स्वादिति मावः एषदेव स््टति-यथा तक्षेति भाष्य एवेति १- वकः शासाथंवचाशेमेहताभेः साभितं यज्जीवस्य कतुत्वं तत्कि स्वाभाविक. मृतोपाधिकामिति सदिद कतुत्वस्य स्वाभाविकत्वे मुक्तिनं स्यात्‌ कतृत्वस्य दुःख- स्वरूपत्वात्‌ , कतलस्वमावत्वे हि अभेरिवोष्ण्यादात्मनः कतृत्वाद्वियोगासंमदा- त्‌ | कतृत्वस्य दुःखहूप्तवे दृ्टन्तः-षथा वक्षा, वास्याद्किरणहृस्तो दुःखी

१९० षाक रीभ्याख्यायुतेः

( सुभ्निर्णयः ! ^ सप्तम्यधिकरणे १» [ पराण सु० २-३-३६] शत्पधिकरणे सप्तमी तस्व अध रोऽधिकरणम्‌ » [१० सू० १-४-४५ ] इति सूवद्धारः। तस्व चाऽऽभयत्वम्‌ तत्राऽऽ्ांसः शक्यः तसमवच्डेदकम्‌ चाऽऽश्रय- त्वमात्रेण कतुकर्मकरणानमाधारसंज्ञा स्यात्‌ | स्यदिव यि वाभिरस्या नं बाधः

भवति तद्रहितस्तु सूरख। संपद्यते, तद्रदात्माऽि बुद्धयादिसाधनापेक्षः कना स- दुःखी भवति, तद्नपक्षस्तु अकता सन्स॒खी मव्ीत्येवं दृष्टान्तम्‌ शनेनाऽऽलमनः कतृत्वमुपाधिनिमित्तमिति स्पष्टमेव एवं शक्तिविपर्य॑यस्य बृद्धिकपैत्निरा- कएण एव तार्य, नतु बुद्धेः करणत्वपरित्याग इति शक्तिकिपर्ययश्य(55नु१- ङ्किकत्वं स्पष्टमेदेति भावः

सम्या अथमाह-सम्तम्या अपीति ननविकरणे सप्तमी विहिता, त- त्कथं स्यां आश्रयोऽथ इत्यत आह-तच्चेति अविकरणरसंज्ञं वेत्पर्थः ननु तावताऽपि जआधारोऽधिकरणामिति सुवाड़घग्रस्प सप्तम्यर्थं रभ्पते नाऽऽ. भ्रयरयेत्यत अइ ~--तच्वं चेति आषारतं वेत्यथः आश्रयत्वाभेति अ।धारत्वस्याऽऽभयत्वाद्तिरिक्तत्वे पमाणामावादित्पथंः तथा नाममतरै मेद्‌; वस्तुनीति मावः ननु कतुकष्द्वारा वनिडकरिपाश्रपस्य सप्तम्यर्थं मून थ। म्य, न्‌ केवट पस्ेत्यत अआद-तन्राऽऽश्र्यारा इति क्रियवदडाभ- ययोमध्ये करिंथाया धातुनेव्र उामाद्नन्यरभ्यः केवर आन्नयांश्च एव सप्वैम्या शक्योऽयं इत्यथः तत्त्वमिति अश्रयतं शक्यतावच्छेरकमित्यर्थः त- चाखण्ड राक्तरूप्मिति प्रागुक्तमेव नन्वाधारोऽधिकृरणामिति सुरेणाऽऽभयत- मारपरस्कारेग विहिताऽधथिकरणसंज्ञा कमंकतुकरणानां स्यादित्या शङ्न्ते-न चे- त्यादि कर्मक जिति कर्मणः-फडाश्रयस्थ, कर्तुः फठानुकृटव्पापारा- भयस्य, करणस्य-फटरूपक्रेषानिष्प त्यः गवहितपुवंवर्िव्पपाराश्रपस्पेत्य्थंः आधारसज्ञाति आधारस्य विहिता रसंज्ञाऽधिकरणरसैेत्यर्थः। अवार. ज्ञाया अविधाना्यथाभुवेऽप्ंगत्यापत्तेरित्यर्थः चाऽऽवारसंतैवाधिकरणस्य विधीयते सूत्रेणेति वच्यम्‌ आवारस्य प्राद्धिनर््टतवेनेदेपत्वातश्वानिर्दिश- स्येव रेज्ञात्वादाधारस्येवाधेकरणसंज्ञा विधित्सता, वेपरीप्येन स्पष्टं चेदं वृद्धिसन्ञासूते माष्य इवि मावः समाधचे--स्यादेवेत्याहिना अपं मावः- यथपि फडाद्याश्रयाणामा्वेकरणसंज्ञा प्रभोति वथा कमौदिसज्ञाभिरपिकरण-

वेयाकरणभृषणसारः १९१

( सुबधनिणयः ) स्यात्‌ ^“ कारके [पा० सू० १-४-२३) इत्यधिरत्य विहिवसष- म्थाः क्रियाश्नय इत्येव यद्यपि वतिय तथाऽप्यत्र कतकम॑दरारा तद्‌(शभरयत्वमस्तयेव स्थास्यादेभूतरकटद्श्वेति स्थास्यां पचति भतठे वस्ति कटे शेत इत्याद्पप- यते उक्तं वाक्थपदीये- ८८ कतुकमन्यवाहितामसाक्षाद्ारयाक्रियाम्‌

सज्ञा बाध्यते | यदि सवतेवाऽऽधारस्याधिकरणसंज्ञा मवेता्ं कर्मादिसंज्ञा निरवकाशाः स्युरिति आकडारीयत्वाजिरवकाश्ाभेः कमादिसंज्ञापिराधकरण- संज्ञाया बाभितत्वान सा भवतीत्यथैः। ननु यदि कमौदिसज्ञाभिरथिकरणसंज्ना बाध्यते वहि अधिकरणसंज्ञायाः कोऽवकाशः परम्परया यः [क्याभयः सोऽधिकरणर्संज्ञाया अवकाशा इति वाच्यम्‌ साक्षात्कियाश्रये समवति परम्प रथा क्रियाश्रययहणस्यान्याय्यत्वादित्यव आह-‹ कारके इत्यधिृत्ये- त्यादि र्विहितसप्तभ्या इति कारकाषिकारीयं यदपिकरणसंज्ञं त्र विहिवसप्तम्या इत्यर्थः क्रियाश्रय इत्यवेति साक्षाक्कियाभय इत्ये- वेत्यर्थः एवकरिण वेवाद्याभयकटदेष्यांवात्तेः वथा तादक्ञस्य कर्वः कमण एव वाऽ्धेकरणसज्ञा स्यान तु चेत्राद्याभयकरददेगिति भावः साक्षात्कि- याश्रयस्य कतृकमसेज्ञा विधाना तारेशेषन्पायेन साक्षाक्कियाभयद्रारा कयाश्रयस्य यहणमित्याशयेनोचरमाह- तथाऽप्यजोति कतंक्मद्वारोति एतादश; सू्साम्यदिव उभ्यते तथा हि-आधारोऽधिकरणगाभित्यत्र कारके, इत्य धिं प्रथमान्तदया दिपरिणम्यते वज्ाऽऽधारस्य व्रै्ेषणम्‌ आधारः कारकम करण संज्ञामिति छम्यते कारफं क्ियाजनक, करोति किथां जनयदीति शा" रफमिति व्युदततेः एवं कस्याऽऽधार हत्याकाष्ृक्षायामपस्थित्वाक्षियाया दपि उम्यते किंथा चे धालयन्यापारफडासिका, वत साक्षात्किथाघारयोः १- राभ्यां कतुंकमसंज्ञाम्यामाक्रान्तत्वा दिदं सूवमनवकारां सत्‌ कतृकर्मदारा धालर्थ- कियाश्नयस्याधिकरणरसंज्ञाविधायकमित्यथात्‌ तद्ाभ्रयत्वमिति करतकर्म- गतव्यापारफलखासकक्रिणाभयत्वमित्यथः अस्त्येवेति परम्परया कयाश्न- यत्वमस्त्येदेति स्थाल्यां पचाति, कटे शेते, इत्यादयो ऽधिकृरणसप्म्यन्ताः प्रथोगा उपपद्यन्त इति बोध्म्‌ उक्तसूत्राथं हरिसमतिं दरयति--उक्तं चेति ¦ क-

कि

तकमन्यवाहिताोति रोके द्ुव्यगुणक्रियादिषथमधिकरणम्‌ अन रान्न

१९२ ांकरीष्याख्यायुतः ( स॒चथानेणंयः ) उपकुव क्रियासिद्धौ शाञ्ेऽधिकरणं स्मृतम्‌ ( इति )

च, कर 9,

एतच्च तिविधम्‌ ओौपन्छेषिकं वेषयिकमभिव्यापकं कटे रेते गुरो

-क-ज्य्ि वमेिानेनिया्निभकयनषितको् पानकानि नाक ितकनननोनयोि 0 कक

कारकाधिकारात्कियाविषयमेव तत्‌ साक्षाद््‌ात्वर्थन्यापारफरखालसककरियाभ्रययोः कर्वकर्भणोस्ते संज्ञे बाधिके, अगस्त व्यवहितामित्युक्तम्‌ यद्यपि काठः साक्षा त्किथाधारस्षयाऽपि कारकाधिकारे वरतमयोमो नास्तीति तमवृयहगेन स! धितम्‌ तथा हि-कारकं साघकमित्यनथोन्तरम्‌ समानथेकमिति यावत्‌ तथा रक इत्यपिकारादेव सदि पनः साधकम्रह्णं कियपाणं साधकतपपित्यथंकं विज्ञायेतेति व्यर्थन वमन्धहुणेन, कारकाप्रेकारे राब्दसामथ्थगम्पः प्रकर्ष नाऽऽ- श्रीयत इति ज्ञाप्यते \ तेन गङ्कायां घोषः, कूपे ग्मेकुरमित्यादौो गङ्गगदैरथि- करणसंज्ञा सिध्यति अन्यथा, आधारोऽधिकरणापित्यत्राधिकरणमित्यन्वथंमहा - सज्ञाबलादेवाऽऽ्धारखमे सिद्धे पृनस्तद्प्रहणसापथ्यात्तवावयवव्पाप्त्या आवा. रः सोअपेकरणसंज्ञः स्यात्‌ तथा विटेषु वैं, इनि सर्परित्यादौ विखदे- रेवाधिकेरणसंज्ञा स्थात्‌ गङ्खगरौरोति। एवं परते परम्परया क्रियाधा- रस्थापि यहणे सिध्यति व्यवहिवामिप्युक्तेऽप्यसाक्षादित्युक्तिराकानुसारेणान्व - योऽपि प्रम्मरथेवेति सूचनाय उपकुर्बात्कियासिद्धाविति कटे अशस्ति, स्थास्यां एचकीत्याडार्वधते कतृकमणी क्रियां सेपादयत इत्याधेकरमं भिया- धारः उपकु्त्त्स्थां कियामुपकरोवात्यथं इति हेखाराजः .। स्वनिष्टवारणारि- क्रियया प्रधानाक्रेयां निवेवेयतीति यावत्‌ यद्यपि तण्डु पचतीत्यादौ धाल््- फटरूपकषदु।रा किपाभपत्वं तण्डुट देरस्ति तथाऽपि व्यापारजन्यफरखाश्रयत्वस - स्वेन प्रथा कम॑संज्ञया वाधान दोष इति बोष्यम्‌ प्रे त्वा्ैकरणकारकस्य कशद्विवान्वयः। कटे शेवे इत्यादौ कटाधेकरणकचेवकतुंकशयनापित्या री - ह्णा बोधात्‌ वदृदरकमेव्‌ास्य कियन्वयित्वम्‌ | कारकाणां भावनान्वयव्युत्‌ तिरि पएतष्डाच्रवडादी दखपरम्परयाऽन्वयविषयाऽपि अदे पएवाक्षशंःण्ड इ. ह्यादौ समासः अव एव भाष्ये ववासामरथ्वरङ्का छता एषं बन्तर्मुत- क्रियाद्वारा सामथ्यैमिति कैटाद्षशिन्त्या एव अक्षशोण्डः, अस्षपदीण ई- त्पादौ द्ष्योदनादाविव क्रियान्तभंवेण बोधस्याननुमवात्‌ अक्षविषयकपावीण्य- वानित्येव बोधानुमवाईिति पाहुः

निरुकमधिकरण ति विषमिन्याह-एतच्चेति भिबिधृमिति तिपरकृर-

वेयाकरणमभूषणसारः १९६

( सुबथनिगयः ) वसति मोक्ष इच्छाऽस्ति विदेषु तैखामिति एतच्च ^ संहितायाम्‌ ”» [ पा० स॒ ६-१-७२ | इति सूत्रे भाष्ये स्पष्टम्‌ ¦

कति

अवाः पञ्चम्बर्थः। ^ भअपदने पश्चमी ? [ षा स° २-३-२८ तच्च ररुवमपायेऽपादानम्‌ [पा म्‌० १-४-२४] इति सूत्राद्षायो

कमित्यर्थः सामान्यस्य मेदको विशेषः प्रकारः तदेव विशदृयति-आओप- श्टेषिकारेत्यादिना उगपद्छेषः सैयोगादिसंबन्धस्तत्छतमधिकरणमेोपशेषिक- मित्यर्थः | विषयतासंवन्पछ्तं वेषयिकम्‌ सकर वयवन्पातिषतममिभ्यापक- मित्यथः। कमेगोदाहरणान्दाह-कृटे होते, इति देवदत्त इति दोषः अत्र साक्षादैवदृत्ततमककतुगतां शवर्नाक्रियां प्रति कृटस्य सयागसबन्वे पुरस्छृत्थ दृव तद्रारा तद्‌।धारतवादधिकृरणत्वरम्‌ इदं कतंदारको पेषिकधिकरगस्योदाहरणम्‌ परम्परया कटाभिनाशभयषटः शयनानुकूखो व्यापार इवि बोधः एवं गुरो वस- तीत्यपि कतृदारकमौपच्छेविकापि करणम्‌ उप-समीपे ओषः संबन्धस्तत्छतमौप- छेषिकमिति व्युत्तेः परम्परया गुकाभिनाश्रयको वासानुक्ढो ्पापार हंति बोधः कनद्रारकोप्धेषिकाधिकरणोदाहरणं स्थाल्यां पचतीत्यादि बोध्पम्‌ | अत्र साक्षात्तण्डुला!त्ककमगतां पाकक्रियां प्रति स्थाल्याः सयो गसंबन्धं पुरस्छत्य तण्डुटदराण आधारत्वाद्विकरणल्वम्‌ परम्परया स्थाल्यभिनाश्रयिका या वि. क्लित्तिस्तदनुकूडो व्यापार इत्येवं बोध ऊः वेषधयिकाधिकरणमुद्‌ाहरति-मोक्ष इच्छाऽस्तीति ओोपस्छेषिकामिष्यपिकामिनमधिकरणं वैषयिकम्‌ अत्र सा- क्षात्कते मूतेच्छागर्तां सत्ताक्रियां प्रति माक्षिस्य विषयवातेबन्धपृरस्करिण इच्छ- धारत्वादृधिकरणत्वम्‌ परम्परया पाक्षाभिनविषयकः सचानुकृरो व्यापारः मोक्षविषयकेच्छनिष्ठसत्तति. वा बोधः अभिर्प्रापकमधिकरणमुर्‌हरति-ति- लेषु तैलमिति _ अत्र. साक्षात्ैटहूपकतंगतां सत्ताक्रिथां प्रति रछृत्स्नव्याि पुरस्छत्य तैखद्ारा सत्त(धारत्वात्तिटानामाधैकरणत्वम्‌ 1 परम्परया तिखामिना-

श्रपकृस्तदछाचषएटसतच्ानकृडखा न्थाएार इत इ।ध्‌ः |

पथ्चम्२थमाह-अर्वाधिररेति अवधेः पञ्चम्यर्थत्वे मानमाह~अपादाने

पञ्चमीति ननु सृनेणपादानस्य पश्म्यथेत्वखामेऽपि अवधे; कथं पश्चम्य-

थत्वङामोऽव आह- तञ्चति तच्च--अपाद्‌ानं वेत्यथ; अपापो विभागज्‌- १५

१२५ सा करराव्याख्यायुतंः

उक्तं वाक्यपदीये--

अपाये यदुशसीनं चं वा यदि बाऽदटम्‌ |

घ्ट्वमेवातदप शा चदपादानमुच्पते

पततो ध्रव एषाश्रो यस्माद्श्वात्तत्यसौ |

तस्थाप्यश्चस्थ पतने कुडचादि च्रुवमुच्यते

उभावप्ध्रुवो मेषौ यद्यप्युभयकर्मंके !

विभागे प्रविभक्ते तु क्रिये ठन्न व्यवरिथिते

मेषान्तराकरेयापक्ष मवाधित्वं प्रथकपथक्‌

मेषयोः स्वृक्रियपेक्षं कतृत्वं पृथक्पृथक्‌ » इति अस्थथः-अपाये विद्चिषहेतक्रिपायाम्‌ उदासीनमनाश्रयः अत-

नको व्यापारस्तसिमन्तति प्रत्यासत्या ताटशव्यपारजन्यव्रिभागाभययोरमष्ये य- दुष्ट्पं स्थिरमवभिमूनं तदपादानं, इयोः संयुक्तयोरन्यतरस्य चखनाद्धिमागो जा- येते, तत्र ताटृराचटनानाश्नषमूतं, अथाद्विमागजनकव्पप्ारानाश्रयभूतं यत्तस्स्थिरं तच्वेहावधित्वन विवक्षितभिति अवाविमूतमपादानसंज्ञकं भवतीति सूत्राथाद्ध्टवम- पये, इत्यनेनावधेरपाद्‌नसंज्ञाविधानाद्वपेः पश्चम्पर्थत्वमिि मः | उक्तेऽर्थे हरिसंमपि पद्शेषपि- उक्तं चेति अपाये यदुदामीनामित्यादिना प्रथक- पुथमित्यन्तेन अस्य हरिपयन्यस्पार्धमाह-अपाय इति अपायो वि. च्ुषः, विभाग इति यावत्‌ अवापरापपदृमपायजनकक्रिथापरं सक्षमयेत्पाश- येनाऽऽह-विन्छेषहृतुकियायामिति ! उदासीनमित्यनेन र्रुषपदार्थं उक्तः| ओदासीन्यं क्रिथानाभ्रयत्वमित्याह-अनाश्चय इति पर्पासच्या परुतधातूपा- तविन्छेषहतुकियानाश्रय इत्पथः तचोःासीनं चरं वाऽचदं कथमप्यस्तु- तद्ष्रुवमवोच्यते ननु निरुक्तमुरासीनं यचच तदा ष्ड्वमृच्यतां, परंतु यदि चखं तदा कथं ष्रुवमृच्यत इत्या शङ्क्याऽऽह-अतदृवेराहिति रिन्धेषहे- तुक्रिथ(नाविश्त्वादत्यथः तथा ठोके सन्दाक्ष्यत्‌रकिवि क्रियारहित स्थिरं वस्तु धरवमित्युच्तते अतर शाखे तु विन्छेषहेतुमाचफारहितं स्ट्वमुच्यत इति भावः दिद्छिशस्य दष्ठत्वेन विश्टेषाशभ्ययोदंयोमेष्ये यद्विर्ठेषजनक करिथानाभ्र-

कमेः कके

यरतद्पाद्‌नमित्युकते वादरक्रिपनाभषस्य संज्ञिनोऽयौदिश्देषाभयतवे ठभ्पत

वैयाकरणमभूषणसारः १९५५ ( सुचथनिणयः }

दबेरातक्कियानाभ्यतवात्‌ एवं विद्छेषहेनकरिय(नभरषत्ये सति विष्ेषाश्र-

हस्याशयेनाऽऽह-एवं चेति अये भ्र्वपित्यनेन विश्ठेषजनकक्रिथारून्य- त्वविवक्षणे चेत्यथः। विश्डेषेत्यादि स्वीत्वन्तं विशेषणं यदि नोग्येत वह प्रयागत्काशीं गच्छति वेत्र इत्यत्र गन्तरि वेबेऽपाद्‌नसंज्ञया अतिष्या्िः स्यात्‌ गच्छतेर्विश्ठेषजनकक्रियावावित्वेन विश्टेषस्य द्िष्टव्वेन प्रयाम इष चेपेऽपि सत्वाविश्चेषात्‌ तथा कर्तुसंजञां बाधित्वाऽपादानसंकैष स्थात्‌ क- तुसंज्ञायास्तु तण्डडं पचवि वैत्र इत्यादावदकाश हति भावः सत्यन्ताेशेष- णोक्तो तु चस्य विश्छेषाश्नयत्वेऽपि विर्रेषजनकक्रिपाश्रयव्वेन नोक्तातिन्पाति- रिति भावः! अथ यदि विश्टेषाश्नयत्वामिति विशेष्यं नोच्येत वार्ह पुवाक्ति एव प्रयोगे क।श्यां कमण्यतिष्यानभिः स्यात्‌ प्रयागस्पेव काश्या अपि विरखेषजन- ककिथानाश्रयत्वात्‌ | विरेष्याक्तौ तु पयागस्येव कार्या पिश्खाश्रवत्वामावा- ननतिग्यातिः। तथा कर्वरि कमणि चेत्युभयत्रातिव्याप्निवारणाय दिरेषण- विरेष्योमयमुपाच्तम्‌ अत्रेदं बोध्यम्‌-गच्छनि, याति, इयर्ति, अतति, इत्यदौ तचद्धातोर्विभागजनकाक्रिधावादित्वेऽपि विमागध्य तचद्धातुवाच्यत्वाभावः | अत एव तादृकाविमागत्य घातुवाच्यव्यापारजन्पत्येऽपि फरत्वामावः फटतवस्य द्‌वातुव।च्यञ्यपरजन्यत्वे सति तद्धनुजन्योपास्थितिविषपत्वात्‌ यत्र विभा. गस्य धातुवाच्यत्वम्‌वस्तदृशःवमागाश्नवस्यापादानतवम्‌ यथा वृक्षातभे पवती- त्यादौ प्धात्वथं। दिभायजन्कः सयोगानुकृरत्यापारः तच संयोगस्य धातु- वाच्यतेऽपि विभागस्य तद्दे।च्यतवेन तादृशवेमागाश्चरयस्य वृक्षस्यपिद्नत्वम्‌ यथ पिमागस्य घातुद।च्थत्वं तत्र विमागत्य फटतातच्ादरविभागाश्नयस्यापा- दा नसज्ञां बाधित्वा परव्वात्कमसज्ञेव भवति, न।१द्‌ानसंज्ञा यथा वृक्षं त्यजति खग इत्यव विमागानुकृखो व्यापारसत्यजव।त्वथः अत्र॒ विभागस्य धातुवाच्य. तेन फतवा चाइरातिमागाश्रयस्य वक्षस्य कम॑सज्ञेव मवति, नापाद्नरसेज्ञा, वि- मामस्य धातुव।च्यत्वादिति नवीनमते पएवाकवातुष्वपि विभागस्यापि धातुबा- च्यत्वम्‌ अत एव अवधित्वं प्रूतधातुगात्तविभ।गजनकव्य(पारानाश्रयते सति परूतधात्वथेपि भागाभ्र यत्वं, इति वदन्ति तने मामाद्‌याति, ममाद्विमजते, इत्यादो विभागसमानाधिक्रणम्य(पारायक्प्रातुयोभे विभागस्य कटतेऽपि वादश.

$

विनागाभयस्यापदूनतम्‌ वृक्षं त्यनशत्वारै विभागव्यधिकरणञ्पापाराथकधा+

१९६ राक शष्याख्यायतः

( सुधर्थनिर्णयः ) यत्वं कङितम्‌ } वृक्षासणं पततीत्यत्र पणस्य तद्वारगाथ सत्यन्तम्‌ धावते श्वात्पततीत्पनाश्चस्य किषाश्यतवाद्वि्ेषहेतिपि कृडयातसततोऽश्वासतवीत्यता - श्वस्य विन्छेपजनङोकरयाश्रवत्वेऽपि वन विरूदमित्याहु--यस्मादन्वादिति

गीष

(आ) गण भनक कज कनन न्यायो जो ५७ गनो ~= मेनेन कण्ण

तुयोगे विमागाश्रयस्य कर्मत्वमिति व्यवस्था एवं परयागत्कारां गच्छती- त्यादौ विभागस्य धात्वयतेऽपि व्यारारममनविकप्मदिमाम्‌स्य प्रतीत्या वादश विभागाश्चरयस्य प्रथागस्य कमत्वम्‌ व्परापरव्यधिकरमतिभागाश्नरषस्येव कर्थं. त्वादिति वोध्यम्‌ अपाद्‌नत्रक्षणवटकत्तत्यन्ताष सेषगस्य व्पावत्येमाह-- वृक्षात्पर्णं पततीति 1 अव्र विभागजन्यरेयोगानुकूखव्यापारः पतधाववर्थः अत्र पणवृत्तियः सयोगानुकूरव्यापारः दक्षपणयार्विमागजनकः, विभागश्च सं- योगवदद्विष्ठत्वेन व॒क्षपणेवदुभयनिष्ठः एवं स्थिते यदि विर्खेषाश्रयत्वमपादान- त्वमित्येव। च्येत तदा वृक्षस्येव पणेस्यापि विरखेषाभ्रयत्वाद्‌पाद्‌ानसंज्ञा प्रसज्येत तदुरणाय सत्यन्तं विरेषणमुक्तम्‌ | ततश्च पणस्य विरटेषाश्रयतेऽपि विश्खषन - नकेव्यापाराश्नयत्वेनापादानसंज्ञाया व्यावृत्तिः सिध्पति | ननु दिर्खेषाश्रयत्वे सति परुतध।तूपाच्तक्रिपानाश्नयत्व पित्येतावपेव पगऽतिपरतङ्घगवारणे सति विरे षहेतिविति क्रियाविशषणीनेव शनस्प 8 पयोजनमित्यारङ्कय{5ऽऽह-धावतोऽ- भ्वादिति अभ्रापि पतधात्वर्थः पृवदेव अश्वारूढपरूषनिष्ठो यः सगोगा- नुकुटव्यापारः, साश्शपुरुषयोविभागजनक इत्पश्स्य विमागाश्रथत्येऽपि धवतं इति विरेषणास्रूतधातूपात्तधावनक्रियाविशिष्टत्वासरूवक वातूषा किथानान्नय - त्वाम विनाश्वस्यापादानत्वं न्‌ स्याद्रो विर्रेषहेलििति क्रियाया विशेषणं दत्तम्‌ | तेन चाश्वस्य कवातृपात्तवावनाक्रवायुक्ततवेऽपि विश्टेषहेतुपतधातृषात्तसेयोगानुकू [करयानाश्नयत्वाद्षादानसज्ञा प्रवते, विररेषहेतुक्रिधाया अश्वारूढपरुषमपाचनि- त्वाह्विति मावः पएपेनाश्चल्य चटकतवेऽपि यस्मारृश्च(दृसौ परवति तस्य पवतस्ता- दरशोऽप्यश्वा ध्रुव एवेति स्पष्टीछवम्‌ वक्षावयिकविम।गजनकः पर्भनिष्ठः; सयोगानुकूखव्पापार इति बोधः वृक्षालर्णे पततीत्यत्र बोध्यः अात्पवती- त्युक्ते यक्किविदिवराकेयनाश्नषतदृशायनिवाश्स्यपार्‌नतवं मवनीत्यागङ्क। स्यादतस्तजिवृत्तये धवत इत्यश्वविशेषगयुपाचम्‌ अश्चाउधिपतिनाग जनकः सुयोगानुकृटव्यापारो ऽश्ववारानिष्ठ इति रीत्या बध; नन कु इयात [शत

=

ततीत्यत् प्रतत इवि विरेषणाद्विरखेषजनककरियाभ्पत्वपवीतेरचस्यापदनतवं

वैयाकरणमूषणसारः १९.७

( स॒ब्रथनि्णीयः ) ( वथा पुरुषपतनहेतुक्रेयान श्रयत विरुद्धमिति भावः ) तदिश्चेष्हेत- क्रियानाश्रयतवे सवीत्ति विरेषणीयमिति भावः एवमश्चनिष्ठक्रिंपानाश्नषतवास्कु- इय देरपि ४रु३त्वमित्पाह-तस्यापीति उमयकर्भजविभामस्थठे विभागस्ये- क्यचदििश्छपजनकक्रियानाभयव्वामवासरस्परस्मान्मषवपप्तरा इवि स्या.

स्यादित्या चङ्म्याऽऽह~-यस्मादश्वादिति यस्पाद्श्वादसो पतति सोऽश्वौ य- क्किविद्वाधिकविभागजनककरिभ(भयोऽपि पतवसतस्य भ्रुव एव िश्खषजनकक्रि- यानाभय एवेत्य अर्य भमावः-अभञ परैमि विर्ठेषजभनिके द्वे क्रिमे वर्तते तत्रैका कृडयावधिकविर्टेषज नका, साऽधनिष्ठा, दितीषा तशवावाधेकतिश्ठेषन- निका, सा पुरुषनिष्ठा वथाऽऽप्रवमेर्‌ द्विर्ठेषोऽपि द्विविवः कृडयाश्चय)तं- ष्टेषः) कुडयावपिकोऽधनिष्ठः अश्वश्चारोहेयो्िर्ठेषश्च द्वितीयः, चाश्वावाधि ऽश्वारोहनिष्ठः एर ध्थिते विश्खुषहेतकिषानाभ्नषेत्यतर विश्ठेषसा- मान्थोपद्‌नेन निरुक्तस्थठेऽघश्यापाद्‌नत्वानुपपत्ति गङ्का, यन्निष्ठरिर उेषव (तं तद्विर्खेषजनककरि पानाश्नरपत्वमिन्येवं विश्छेषवि शैषोपादाने नोक्तानुपरत्तिः कृ: इयाततताऽश्वात्तरतीत्यत्रा्त्याश्वाश्वारोहनिष्ठविरेटेषावावित्वं, तादश (अ९३।२१।- रोहानेष्ठ ) विर्टेषजनकक्रिध।या अश्वारोहपाचनिशया अर्पेऽपस्मेताश्ह्य वद्वि. पेठेषजनकक्रियानाभयलादृषाद्‌।नत्वमुपर द्यते यद्यप्यश्वस्य कूडच धःवे१२षजन- कक्रियाभयतं विद्यते तथाऽपि सा क्रिषा अश्वाश्वारीहुविश्डेषजनिका मवी. त्यश्वस्य तद्‌ विशठेषजनङकरिपाना भयत निचवरमित्याशपेनाऽऽह-त दिरलेषहत्‌- कियेतयादि विरोषगी पमित्यन्तष्ठ वच्छब्द्राधंत्य पच्छ यंत्ततेचचतात्‌- यद्िश्टेषावधित्वं वदि९>षहेतुक्रिथानाध्रयते सतीत्येवं यत्तच्छन्दम्गां निवृतो विश्टेष्व्यक्तिविरेषोऽवपिरक्षणे पवेशनीय इत्यायवः तथा चव््याश्वाराहनि- एटविश्टेषजनकक्रियाना धर पत्वपप्ेरद्‌ पिति भावः एवं कुडयदेरपि धरुदं सि - घ्पतीत्याह-तस्थापीति यस्माद्श्वदुर्यं पतति तस्यप्यश्वस्मय पतने कृडय।रि ध्रुवे भति कुडयाश्चनिऽरिश्खेषननकाकेषाया अश्चमाज्निष्ठाधाः कडय।द्‌। - वस॒च्वेन कडय देस्तद्विश्टेभ८ कृडय;श१विश्डेष ) जनकाकयानाश्रयत्वारित्यथं; नन्वेवमपि यत्र संयुकवुभो युगरद्ृष्ठनोगमनक्रिपया विररेषं यतस्तत्र विरले - पर्ये क्था त्पत्येकमपि तद्विश्टेषजनकक्रिपावस्वेन तद्विश्टेषजनककरियानाभ्नवत्वाम- व्‌]त्परस्परस्मान्पेषादपसुरत इत्यपादानत्वं स्यादित्याशङ्कां परतया १ष्टे-उभाव्‌

१९८ जांकरीव्याश्या य॒तः ( सबधंनिर्णयः )

त्थाशङ्न्य समाधत्ते-उभावपीति मेषान्तरेति पथा निश्चठमेषाद्पत- श्ृद्धिती पपेषस्थटे निश्वरषस्यापसरन्मषाङेपामादाय जछ्वत्वं तथाऽपि विमा- गेक्पेऽपि करियामेदादेकक्रि पामादाय परस्य ध्रुरत्वमिति तथा विद्धिषाभ्र- यत्वे सि वज्जनकनाकरपरानाश्रयलं तत्किपाय(पपाद्‌नलं वाच्यम्‌ जिया

सषि यरि नपय जायन ोायममः यहयो दयो यक

शेन शङ्का तद्थेस्त्वेवम्‌-उभयक्मके-उभपं -मेषदुषं, तस्थ कर्प-वत्सब- न्धिनी किया अयवा-उमयोः कपं-इयोर्मभयोः क्रिपेत्प्थः वाद्यी करिया

जनकत्वेनास्ि यस्येति व्यपिफ़रभो वहूर्वीहिविभागश्च न्यपद्ा्थः अथवा उम- यपदं सक्षणयोमपस्थररं, वथा चोमपष्थं करम-क्रिया, अस्ति यस्येति समाना विकृरणो बहुवीहि अन्यत्पू वत्‌ उमयनिढठक्रिाजन्यविनागे, इत्यथः ,

क्ववित्‌ मुद्धिपपुस्तफेऽप परेश उभयकृर्भजे इति पाठो दृश्यत, सतु सुगम इति पतिमाति ¦! यद्यपि उमयनिष्ठक्रिवाजन्यविषणि उभावपि मेषावध्रवौ बि-

(६.१

$खेषजनककरि पभवो, स्व इति रोषः वथा चपरादनत्वं स्थादिति प्रवि- भक्ते तवित्यधवरिष्टकूरिकांशेन निरुक्त शङ्कापत्याष्वानम्‌ प्रविभक्ते इति। आश्रथम्‌नदत्तन्भेषमेदचदूवृत्ती वि्ेषजनकक्रिये मिने सत्य व्यवस्थिते भवतः, तन्मेषवृ्तिरिश्ठेषजनककिपाऽपरमेषवृ्तिरारमेषवृ तिश्च वदशक्रिपा तन्पेषवुत्तिन भद्तीतेवं व्पदस्थिते स्तः, त्वन्यवस्थि इत्यथैः तत्रेति यत्रैको मेषो निश्ररं स्थितस्तसाच मेषादेपरो मेषोऽत्रति, तेत्वथः रतव मेषान्वरक्रि- पेत्यादिकारिकणा सष्टीक्रिथव इत्याह-षया निशच्वकेति अयमन्यतरकमजन्य- विभागस्थरीयद्र्टान्तः निश्चलमषादिति रर्ञेषजनककरियानान्नरषो यो मेषस्तस्माद्पसग्न्ुष्ठतो गच्छन्‌ या द्वितीयमेषस्ताइशस्थरे यथासरन्मेवस्थक्रि- यपेक्षया करं दानाश्नयमेषस्प चरतव, वद्रदुमवनिऽकरिमाजन्यत्रिमागस्यठे विमा- गश्येकःऽपि तत्तन्मेषनिहतस्पवष॑गोशे््येन क्रिपाषा मेदं परकरस्प्पेकमेषने8। - यदिक्षयाऽपरस्य मेषस्य रूपत्व, अपरमेनिष्टकरिपाभाद्यिकपेषत्य स्रवत सूपपादुम्‌ अन्यदरनिष्ठकर पाजन्यविभागश्यठे तद्विररेषजनकक्रपराना्रयतस्ष्‌ा- न्धतरस्मिन्सं मवान्मेषो मेषदुपसरतीतिवदुमयनिष्ठकिपाजन्षमिरखेवस्थरेऽपि त्ानमात्मनेव्याशावन्वःकरणाद्य तिरुनमेदव चत्तनेषनिष्ठतह्गवमापापिना क्रिषा- मेदं गृहव्वाऽन्धतरस्मस्वदिरठेषजनहक्रिथनाश्र पतस्व समवातरस्रस्मान्मेषवि -

वेयाकरणमूषणसारः १९९

सुबभनिणेयः ) | चात्र धववर्थोन तु स्पन्दः तेन वुक्षकभजविभागवति वक्ले वृक्षादखं पततीति सैगच्छते वस्तुतो नेवावत्पचम्धा वाच्यम्‌ फं त्ववेठक्षणमं, द्वितीया्थौ- पसरत इत्युपप्यत इति मावः सवीनस्तु-परुतधातुपात्तव्याप्ारजन्यविभागाभ- यत्वमपाद्‌नत्वं, तच्च परस्परपदोपात्तयोर्व विवक्ष्यते, मेषाद्‌पात्तथेस्तु क्रिथाश्रय- त्व त्कतुत्वं विवक्षते, विभागाश्चरयत्वम्‌ पयोगानुसारितवाद्िवक्षणस्पेत्याहः | एवं यादरमगद्‌नरक्षणं कटिं वतसर रषति-तङकिरकेगेत्यादिना ताच्ि- यायामपादानतमित्यन्तेन वव सतीव्यन्दस्पाथैः स्पष्ट एव तज्जनकै-

ति तच्छब्देन विर्देषग्रहभाद्विश्केषजनकेव्यर्थः तच्कियान।भ्र- येति अत्र तच्छब्देन तत्तन्मेषनिष्ठतरूपोपाधिदिशिष्टकरिथातिरोषस्य

ग्रहणात्कियाविंसेषानान्नयत्वमित्यथः तच्कियायामिति अत्रापि तरदं क्रियाविषपरम्‌ विरेषक्रिथायां वद्पादानमिते पिद्धृमिति भावः क्र. याविशेषग्रहणं परस्रस्मान्मेषावपसरत इत्यत्रापाङानत्वसिद्ध्थ्थाेति भवः ननु यच वृक्षनिष्ठक्रिययेप विमामो जन्षते त्र वृक्षादुल्खं पततीति प्रयोगो स्यात्‌ वृक्षस्य वृक्षवञ्विमागननकतत्कियानाभ्नयत्वामावादत आहइ-किया चाति धात्वथं इति पतवीत्वादिभकूतयातुवच्पैव गृह्यते, स्पन्द्‌ - भातरमित्य्थः स्मन्द्मात्रव्रहणेन वृक्षे स्पन्द्सस्द्वृक्षस्यापादनत्वानुषपात्तिराड्कम, धाल्वथग्रहणे तु पतनीतिप्ररतपवधात्वथविभागजनकसंयोगानुकूर कि धानाश्नषला - दव॒क्षस्यापाद्‌नत्वोपपाततः तेनेति प्ररववातूपाचक्रिणायहणेनेव्यर्थः स. गच्छत इति विभागजनक्तयोगानुकूरक्रिपा पततेरथः तथा वृक्षव- खविमागजनिका या करिया परतपतपातृपात्ता, सा वचं विधते, वृक्ष इवि छृत्वा वृक्षस्य परुदघातुपात्तकिमागजनकक्रिानाभ्रयत्वादुपादानतं संगच्छत इ- त्यर्थः नन्व वखनिष्ठक्रियया वृक्षदखविभागः, वृक्षनिष्ठक्रिययेति वृक्षक- जविमागवी वि वखविंहेषणं सेगच्छतव इते चेन वृक्षचखनेन वे ताशी क्रिथा समुतना, यया वृक्षाद्विमञ्य तदखभधः पतितम्‌ यदि तु वृक्षे चटन- त्रिथा नाजनिष्ट वाहि वे विभागजनिका किरया नोद्पा रे, वत्तश्च वच्चमपि ना- धो.ऽपपत्‌ इति परम्परया वस्नपतनं प्रति वृक्षनिष्ठदखनाकिरया करणमित्यारयेन धक्षकमंजविमागवतीति विरशेषणमुक्तम्‌ ननु निरुकपादानस्य ९अम्पर्थतवे गो- रवनुसेष याऽऽह-षस्त॒त इति एतावदिति विश्टेषाभयत्वे सति दिश्छे

२०० हांकरीव्पाख्वायतः ( सबश्निर्णयः )

"द क,

क्तरीत्या प्रथोगातिपसङ्कन्स्यास्षभवेन वाच्यकोरो परवशस्य गोरवेणासंभमवाष्टति त्‌ प्रतिभाति ) चैवमगरि वृक्षात्स्पन्दृत इति स्थादिति शङ्कचम्‌ आसनाच्च

(भणी षणणणगगणरगणणणपिणौणगणोणणगणण गणगोर षणीिगीणग णण गीर षणि धणीणेभपर षी रि

षजनकतत्किरियानाश्नयत्वमित्येवं विरेषणर्विशष्टमित्यथः पथम्या वाच्य. मिति पञ्चभीवाच्यतावच्छेद्क्‌ं नेत्यर्थः पश्वम्था वार्च्य-अपद्ान, तत विरेरेषाश्रयं सद्विश्डेषजनकवत्किरिथनाश्चपं, वाच्यव वच्छेदृकं त्वपार्‌ नत्वं, तच्च निरुक्तविदेषणविरिष्टं विरेखेषा्चपेत्यादि किरयानाश्रषत्वमित्यन्तम्‌ तथाच निरुकमपाद्‌ नवं पश्वमावाच, कित्‌ पञ्म[विाच्पतावच्छेदृकं तदिति मावः वाच्यतावच्छेद्कस्यापि वान्यतवदरनाद्पाद्‌। नत्वं पञ्चमीवाच्यं नेवयेवं वाचोयकति रपि युक्तैवेति ज्ञेषम्‌ लक्षणपान्नमिति मत्ररब्दैन वाच्यतावच्छेदकत्व व्यावृत्तेः ननु यदि दिरेषाश्रयं सिर्टषजनकृवात्किरयानाश्रयामित्पेवं विशिष्ठ पञवमीवाच्यं न, तहि कि पञ्मीवाच्यमित्यपेक्षाथां यद्विश्डेषःभथं तावदेव पञ्च- मीवाच्यमाश्रीयते | तथाच विर्टषाश्नपत्वमित्येतावदेवापाडानत्वमभिपरेयते चेत्‌- भामादायाते देवदूत इत्यन अधयतिर्विमागपूञकोत्तररेगसंयोगानुकूरञ्यापाराथ- त्वेन सयोगवदिमागध्य दिष्ठव्वेन अ(णारिषा(तवेकिरिपाजन्यव्रिभागत्य अम[मनिष्ठ. प्वस्थेव दृवदृत्तानष्टत्वस्प्मपि सत्वेन मामस्येव देवद्‌त्तस्याप्यपादानतं प्रापतीति प्रामाहेवद्‌चादायातीत्निष्टः प्रयोग आप्येतेति वेन यामं गच्छति चैव इत्यत्र गमधात्वर्थन्य१रजन्योचरदेशपंयोगरूपफ खस्य यामव्‌चित्वव च्वैववत्तित- स्यापि स्येन ममस्येव चैवस्यापि कमस चेधतरं गच्छरीत्याशङ्क्य चैत्रस्य न्यापारजन्यफृठभरपतवेन कमतज्ञापापोति, अथ व्यापाराश्नयत्वेन कर्तसंज्ञ। पमोति, तत्र अ(कडादीयत्वेन प्रात्कतृसंज्ञवा करज्ञाधा बाघान चैचशरेतर. मित्यापच्तिरित्येवं समाहितम्‌ | तद्रीत्या प्ररुतेऽपि परुतषात्वर्थव्परापारजन्धति - भागाप्नयत्वेन्‌ देषद्च्स्यापादानतवं पाप्म परुतधात्थत्यापाराश्रषत्वेन कर्तं

त्वं प्रापे, ततर प्रत्वात्कतृ सज्ञा अपदानसज्ञाफा बाधान अामाहेवदतादित्य. निष्ट पसज्येतोपे समाधानस्य वक्तं शक्यत्वाद्गोरवेण प्चपीव्‌ाच्पकोटौ विश्च

षजनकेतत्किरियानाश्नरयत्वमित्यं रस्य प्रवेशः कल्पनीय इति प्रतिमात्ि-सेचत शि भावः एतत्सवमनुसधायाऽऽह-द्वितीयाथौक्तरीत्पेत्यादि प्रतिमातीत्यन्त- प्रू शङ्कते-न चेवमपीति देवश्तो देवदत्तादित्पाद्यनिष्टपयोमव्रारणेऽ- प्त्पिथंः 1 वक्षत्स्पन्दत इति 1 बक्षाचरतकाराक्किविष्चािवमीषिमकत

वैयाकरणमूषणसारः २०१

( संचथनिर्णयः ) दिवः, राञ्याच्चङित इतिवदष्टत्वात्‌ एपेन प्श्वमीजन्यपाद्‌ानतव बौधे सक- मकधातुजन्योपस्थिेहेतुत्वमिति समाधानाभासोऽप्यपास्तः चेवभपि वक्ष

भवतीत्यथप्रवीपे; प्ररुवस्प्न्द्‌ बात्व धव्यापारानाभयत्वे सति तज्जन्यविमागाश्रयत्व- स्थ वुक्षे सतेन वृक्षस्यापादानत्वापात्तरिवि शङ्ककारयः विद्छेषाभरषले सति तज्जनकतत्कियानाश्नरथत्वमित्येवं विशिष्टस्य पश्वमाीवाच्यत्वपक्षेऽर्मयम पतैः उ- कमापतता्र्टापत्या परिहरवि-इ्त्वादिंति आसन।च्चदिवः, राज्याच्च- डितः, इत्यादो चरखधातुपात्तव्यापारजन्यविभागाश्रये अपादानत्वस्पेऽपमाणत्वाच- तद्थेकस्पन्द्धातुपात्तत्यापारजन्यविभागाश्नये पाना ङ्खगीकरि बाध काभवेने . एत्वादित्यथः वृक्षातखन्दते शति प्रमोगापत्तिरूपदृषणदातुल्थिमाभेपायः-अ- सनाच्चछित इत्याद्परयोगः्‌रशनाचठयातूपात्व्यापारजन्यत्िभागस्य प्रतीतेर्विभमा- गस्य चावधिसापेक्षतया तत्र तादशविभागाश्रयस्यापाद्‌नतवैऽपि स्पन्दधतोः कृ- म्पनमात्राथकतया विमागाप्रतीवेरदधित्वामवेन वृक्षात्स्रन्दत इति प्रयोगो नोचित, कितु वृक्षे स्पन्द्त इत्येव अन्ये तु सकमकधातुसमभि्याहारे वाद शधातूपाच- व्यापारजन्यविमा.्नयस्यापाद्‌नववं-पथा पयागत्कारीं गच्छतीत्यादौ, स्पन्द्‌. स्त्वकमंकतया तत्सममिष्याहरे ताद शधातूपात्तम्यापारजन्यविमागाश्रयस्यपादा- नत्वं नो चितमित्या शयेनाऽऽह-पच मी जन्येत्यादं उपस्थितेहं त॒त्वामित्यन्तम्‌ पृ्चमीजन्यो योऽपादानल्वप्रकारकव।घस्तसमन्‌ वोघविषपे-प्रत्यासच्याऽदान- इथघटकविमागजन्‌कतया सकमंकघातुजन्यन्यापारपाध्यषिहंतरिति कार्यकार- णमादङ्काकारद्‌ वृक्षाच्छन्दृत इत्यत्र षिभागजनकव्यापारेोपस्थ(पकस्पन्द्धवोर- कमकतया तत्सममिभ्याहारेऽपरादानत्वबोव इते छता वुक्षात्छन्दव इत्यनु षि- तमिति भावः सोऽयं समाधानपरकारः समाघानामास इत्याह-पमाधाना- मास इति वृक्षात्खन्द्व इत्यत्रापादानतबोधवारणाय यदि निरुकका्यकार- णमावोऽद्खी क्रिथते व्ह राज्याच्चडिव इत्यापि विभागजन्‌कवब्य्‌ापारोपस्थापक- ठधातोरकमकतया तत्सममिष्पाहरेऽप्यपाद्‌नतवधो स्यादिति राज्याच्च. डिव हत्यादिपरियोगानिवाहो, यदि वु आसनाच्वाडेत इत्पादिपयोगनिर्वहाय च. ठधातुस्ममिष्याहारेऽाद्‌ानत्वाधोऽनुभवचडाद्भिपेयते वर्हि तर्थेकस्पन्द्धातुसम- मिन्याह रेऽपादानधववबोधस्यापारहायवया वृक्षात्स्रन्द्त इति पयोगस्य दुर्वारतया २९

२२ जकरीव्याख्यायुतः

( स॒वधनेणयः ) च्प-जतीति द्वारम्‌ करमसज्ञयाऽपादानसंज्ञया वधेन पएच्वम्यसंभवात्‌ भरमा. च्छवे तथा प्रयोगे यदि वोधामावोऽनुभवासिदधस्ताहिं पश्च्ीजन्यापादानत्वमोषे त्यजादिमिनधातुजन्यवद्धेहैतुत्वं वाच्यम्‌ बराहकाद्ि्रोतः विद्युदित्षादरौ निः. सृत्येत्यध्याहार्यम्‌ द्यं रसाप्पथमित्यत्र तु वुद्धि रिक।लिपतमप।दानत्वं द्ष्टवप्म्‌ |

~ = कक पकाया भृ-क [ ,, गणी गयी यो 0 1, 0)

[न का 7 1

निरुक्तकार्यकारणमावशूपसमाध।नस्य समाध(7पतिभासत्वपिति भवः अपास्त इति। ताद्शस्तमाघानामासोऽप्यपास्त इतर्थः वृ्ञाच्छन्द्र इति पषोगवा- रणायोक्तकायकारणभावाङ्खीकारे राज्पाच्चलित इत्पारिपपोगघ्य श्टि्टत्यान्‌. पपक्तस्ताहरशकार्यकारणमावो नाम्युमगनप शक्य इति वृक्षत्सन्शा इति परगोऽ- पष्टापत्तिकरणादित्याययः 1 श्ङ्को-न चैवमपीति विमागामषतस्पा- पादानसंज्ञाप्रयोजकंप्न वृक्षात्स्पन्द्व इति प्रथोगनिव।हेऽपीत्यथंः बक्नारयज- तीति अतर खगः कर्तां दुवारमिति विभामाश्रधे सपि विभागजन्‌ङ- व्यापारानाश्रयतस्य वृक्षे सत्तिनापाद्‌ नसं पापवृ्ताच्यजतीति दुवारमिति चेन विभागानुकूरन्यानाररय व्यजत्य्थताद्धिमागस्य घात्र्थतया फृरन्वादृञ्पापारजन्य - फठाभयतेन पाया कृमसंज्ञया प्रत्वह्पवलखाभिरयाऽादानसंज्ञापा बावातश्च- म्यसंभवेन द्वितीयेव भवतीति ननु करमम॑क्ञया बाधादृपादानपंज्ञाया अमवा. सश्चम्याः साधृत्वाभवेऽपि अपादानरसंज्ञाभ्र^ण छतात्ताहरशमयोगाद्षाद्‌नत्वनोध्‌।- पतिरित्याचङ्कां पत्याच्शे-भ्रमादित्थादिना। बोधामाव इति अपाद्‌ न्वबेोधाभाव इत्यथः अनृमवब(तिद्ध इति अनुमव्ाप्रत्यज्ञपमाग। पद्‌ इत्यथः प्ञथ्चमीजन्योति पश्चपीजन्थो योऽपादानत्वबोधस्तासन्नाव्यत्वेन विवक्षिते त्यज्यादिधातुमिनधातुजन्यविमागजनकव्पापारापाद्यविह तरिते क्थ॑- कारणभावो मन्तन्यः अथ प््चरमाजन्यापादनत्वबोधः कार्म, तज्यादिषातु- भिननघातुजन्य बुद्धिः कारणमित्यथः त्यज्पादीत्यादिपदेन नरकं परति हति भाष्पपरयोगवटकः पतधातुमराहचः तत्र हि विमागानुकूखब्पारः पतधातवर्थं हति स्पष्टम्‌ यदि बोधामाव इत्यत्र यदीत्युपदानिन वज्ापाद्‌ूनतबोष ए. वेति गम्यते तथा निरुक्तः क्यकारणमावोऽफषित्कर इति भावः ननु बराहकाद्िद्योतत इत्यत्र दयुपधातोः प्रकाश्थतया साता प्रकाशत इत्यत्रेव तस्माद्विमागापरतीतेबंडाहकादत्थपाद्ानत्वानपपत्तिरत आह-निःसत्येतयष्याह्‌- यमिति निःत्तरणपू के वियोवने दयुववातुं वर्वयिखा निःसरमक्रियानिरूपि-

बेयाकरणभूषणसारः २०६ ( सुत्रधानिणय, ) प्रथग्विनेति पञ्चमी वा इदं च- ^“ रिर्दिष्टविषयं किंबिदुपात्तविषयं तथा अपेक्षितक्रियं चेति तिधाऽपादनमुच्यते »

किन

हति वाक्यपद्‌याश्नविधम्‌ यत्र साक्षद्धाृना गतिर्निरदिरियते निर्दिशति.

०६,

थम्‌ यथाञशच.त्पतति यत्न घालन्दर थोङ्कः स्वार्थं घातुराह तदुषारविषयम्‌। यथ' बलठाहकाद्वियोतते निःसरणाङ्खः विद्योतने द्यतिर्वर्षते अपेक्षिता

मि पी 0 पे |

29 1 0 1

तमपादानलत्वमभ्युपगम्य प्ञ्चम्पुपपाद्येति भावः} नि;ःसरणृ्वैके विद्योतने घातो- वैत्तिरेवषाध्याह्‌।रः चख ाहक[निःसतय पियो नि इत्यथः तदक्तं केयटे-व . खाहका नाम धुमज्योतिःसट्िखमरुतां सवतः, ताद्रशपमृदायालकमेवाद्वयवम्‌- १उपे।तीरूपविद्य॒तो मेद्विवक्षणादुखाहकत्यावाक्ित्वापिति ननु रूपं रसाधध- मित्यत्र रूपे विभागपूर्वकत्तंयो गानुङ्खव्यापारल्पनिःसरणगस्याभावाद्रसारित्यषादा - नन्वा नु पपरत्तिरित्यारङ्कां निरकरोति-बृद्धिपरिकास्मपितेत्यादिना हूपरस- वीगणयो, परस्परं वारतवसंयोगस्य तथा विभागस्य चासंमवाद्षृदधिपरिकसितौ तयोः संयोगिमागो गृहीता वाद्रश्मिमागावधित्वमाभित्य रसादिति पश्वम्यष- पद्येति मावः बुद्धिप्रिकलितापादानतस्प गौगलतं मताऽऽह~पुय ग्विनोति एतत्सुतरेण पृथकरब्दाथयोगे रप्तारिति पञ्चगी बोध्या रपपरविषोगिकम्‌- थकत्व वरं ₹पपित्यथः इद्‌ चेति अआ दनं वेत्यर्थः अपदानलवान्त- रधमभेद्‌त्विदिधमित्याह -निरदिंड विषयनित्यारि निि्टः-शक्त्या बोपितः, िषयो-~-विभ।गनिदपक्थ। पदधैत्वथः अत्र व्रिषथशब्टो निमिच्तमत(विमाग्‌- निरूपक उगतिषर ईत्याश्येनाऽऽ्ह यत्र साक्षादिति विभागजनकक्रिभाध्या- हरं विन्देत+थंः। धातुनेति विभागजनकर्यापारार्थस्तेन प्रसिद्धेन पतति" गच्छतीत्यादिधातुनेव्यर्थः। गतिरिति गिभागजनिका क्ियेत्यर्थः निि- श्यते-उपस्थप्यते, तन यदृषादनं वजिर्दि्टविषयमेति निरङिष्टक्रिषयरक्षणपिवि भावः निर्ष्टविषयस्योदाहरणमःह-पथा-अश्वात्पततीति उषात्तविषय ठक्षयति-उपात्त रक्षणा दना स्वरुोन तु गक्त्येति यावत्‌, विषयो-वि- मगाः रहकर येति समास्तार्थाभ्नरयेमःऽऽह~-पन धात्वन्तरेति विभागनि- रूपको घात्वन्तरारथो निभ्सरणादिरङ्गंः विशेषणं यस्य वादृशं स्वार्थं धातुर्रुने त- दुपात्तारषयम१दूनमत्यथः एदस्पोदाहुरणमाह-पथा बलाहकादिति स.

४०४ सांकरीग्याख्यायुतः ( सु ष्थनिर्णयः ) क्रिया य्न तदन्वयम्‌ यथा कुतो भवान्पाटाशेपत्रात्‌ अक्राऽऽगमनमथपध्याह- त्यान्वयः कायः उदेश्यथ्रथ्यर्थः तथा हि-सेपदनि चतुर्थी तच्च कमणा यमभिरविं

संप्रदानम्‌ » [पा० सु० १-४-३२] इतिसूतत्कमणा करणभूतेन

विता प्रकाशत इत्यत्रेव दीप्त्यथकाद्धियोततेर्दिभागाभतीवेरक्षणया घात्वन्तरा्थ- निःसरणपुरव॑क विद्योवने विद्योतवेवुतैः स्वीक्रियत इत्याह निःसरणाङ्कत्यादि यराहकावाैकं यनिःसरणे, तदनन्परकाटिकं विद्युर्फवैकं विद्योतनपिवि बोधः अपेक्षिवक्रेयं ठक्षयति-अपेक्षितेति अगेक्षिताऽऽकङ्क्षिवा, क्रिया विभाग- जनिका क्रिया यत्रेत्यर्थः अन्त्यपिति अगेक्षितक्रिवमित्यथंः आकाङ्क्षा प्रतीयमानाया अनुपादाने सति भवतीति पत्यक्षपपिद्धमागमनं मनाक्ति निधाय पृच्छति-कुतो मवानिति 1 उच्तरयिताऽपि वथेवात्तरयति-पाट्ेपुजादिति अत्र प्रश्न तरश हे अपि वाक्ये अरेक्षितक्रिये दृत्यारशयेनाह-आगमनमर्थं- मध्याहत्योति तथा कुतो मवानेति प्रश्चवाक्ये आगत इति, तथोत्तरा ` क्ये १टाडपृजादित्यस्मिन्‌ , आगतीऽहमिति ओषः कर्प्प इति मावः िंप- दे शावधिकविमागजनकगमन्‌व्यापारवान्‌ भवानिति प्रश्चपाक्यायः, पःरदिपन्ा- वधिकविभागजनक!गमनव्य(पारवानहामिति चोचराक्पार्था ज्ञेधः एतेन्‌ गम्थ्‌- गम्थमानाऽपि करिया कृरकविभक्तौ पयालिषेवि सूचितम्‌ अथ चतुध्थमाह-उदह्‌इय इति ¦! चत॒थ्येय इति सपद्‌नवतथ्पथु

त्यथः उद्यस्य संपदानचतुध्यथतवे पमाणमाह-तथा हीति ननु चतुर्थी सपदि, इति सूत्रात्सपदानस्य चतुथ्यं वव्वसिद्धावपि नोदष्यस्य चतुर्थ्वधतं सि. भ्यतीत्थाराङ्कां निराकृवन!हइ-तचेति 1 संपदां चेत्यर्थ; कण यमभि- भेषीति सू्रदुदेश्यामित्यन्वयः संपद्ानस्यो दे रूपता पाकं विशेषणमाह क्मणेर्यादिन( इत्यथकादित्यन्तेन कम॑णा-करण प्रतेनेति करणं सौबन्धक्रियपिक्षम्‌ , कमंसंज्ञफेन गवादिदव्येण सेबन्धु कर्तां यमभिपेति-म्त- ति; उदिशतीति यावत्‌ सपदूनभित्यथः। कमं चाच पारिमानेकं कतरी. प्िवितममित्यादिं भाह्यम्‌ अत एव क्रियया यममीति अकर्कृकरिषोदेश्यस्य सपदानतज्ञा विहि तथा वरय्किविद्धातुपस्थाप्यल्यापारजन्यफट।मयरूप- कृमसंबन्धाय क्रियायां यदुदेश्यं तत्सं पदु ननित्पथादुहश्वस्य चतुर्पत्वं फृरतीपि

वैयाकरणभूषणसारः २०५

( सुबर्थनिणयः ) यममिपरेतीप्तति वत्कारकं सेपदानमित्यथकादुहेश्यः इद्मेव शेषिष्वम्‌ दु- दश्पकच्छ।विषथत्वं शेषत्वमित्येव पूव॑तन्त्रे निहपितम्‌ अत एव पासन वन्मन्नावरुणाय दण्डपदानम्‌ 3, इत्यधिकरणे ऊति सोमे मे्रवरुणायं दण्डं प्रय-

9)

श्छतीति विहतं दण्डदानं पतिगत्तिः किंतु रतुर्थाभ्नत्याऽ्थंकर्पेति षष

को)

निर्णीतम्‌ रजकाय वचं द्द्ातीत्थपि खण्डिकोपाध्याषः रिष्पाय चटा ददा.

भावः इदमेवेति उदेपत्वभेव गेषितवमङ्कितभित्युव्यन इत्यर्थः तदु

हेइषकोति तत्‌-संपदानं, उदहेश्वं यत्र, तादशेच्छाविषषीमः वस्त गर्गा

च्छेषमित्यु च्यते पू्वेतन्त्र इति पृषमीमांपतायां देषः परर्थत्वात्‌ (३।१।२,। २) इत्यगरेत्यथः पराथन परोद्‌शपवृत्तरिभ्य,प्पत्वम्‌ ¦ पर -पधान-मुखप कम, अथवा प१र॑-उक्छृष्ठं फर स्वगंदि, तदुदेशेन प्रवृत्तस्य पुरुषस्य या छतिः-तटूष्पाप्यत्वं-रारफत्वेन तत्संबन्धित्वमित्यथः यथा दशै. पृणेमासोदेशेन पवृत्तपुरुषरृरिष्याप्वत्वं परथाजानुय।जावघावपोक्षगदीनां सुपा. खमिति तेषां रेषतम्‌ दशेस्तु पयाजाचयुषैरोन प्रवत्तप्रुषङतिन्पाप्परतामावा- ननातिव्पापरिः। केवरखप्रयाजाद्युद गेन कस्पाचिद्मि पुरुषस्य प्रव्पमावाडतयथेः। निरूपितमिति इत्यादि वर्णितमित्यथः। एमेन विपे शेषि, गवि रेषन्प प्रदूर्खितम्‌ अत एवेति रोषित्वस्य परयानक्रमपरथोजकतदिवि प।ततनव- दिति! (४।२।६। १६) इति जेमिनीयापिषटरणे कवि सोप इति सोमक्रयणानन्तरं मेचःवरुणाय पोक्तं इण्डडानं परपिपत्तिफमं अथक

कि,

वेवि संदिद्य चत्वाटे छुष्णविषाणां परास्यतीपिवहग्डदनं प्रतिप तकषं, दण्डेन

क्षि

दीक्षयतीति दीक्षायां दण्डस्य विनियुक्तत्वादेति पवपक्षयित्वा मेचावरुभापेोवि सं- प्रदने चतुर्थीश्नवणातू्‌ , संपदानतस्य क्रियोहेर्यत्वात्‌ , उदेश्यत्वस्य प्र धानत्वसमानियततवान्भेनावरुणस्थो देशय त्वरक्षणपाधान्याव गमादृण्ड पद्‌ानमर्धकर्म-

पधानकृ्भेव, तु परतिपनिकर्मति सिद्धान्वितं संगच्छते उपयुक्तस्याऽऽकीणंक- करस्य व्रुव्पस्य विहितमदेगे प्रक्षेपः प्रतिपचचिकमं यत्त॒ स्वातन्त्ेण मृख्यकृमंण उपकारकं तत्पधानकमार्थकर्म॑वचेव्युच्यत इति अयपतिपत्तिकमेणोर्भदः ननु यत्र दा घातोर्धिर्णजनानुकूटेच्छारूपो प्यापारस्तत्र ताद दोच्छ,रूपव्य। पारजन्यानिर्णेजन- ह्पफराभ्रयतिन्‌ कृर्मतवात्कर्मणा दखेणामिपेयमागलाद्रजकस्येति सपरद्‌।नताद्रज-

कराय वख ददातीत्याशङ्कयेष्ट पत्या प्रेहरत्ति-रजक येत्यादि इत्यपीति

२०६ हांकरीष्याश्यायतः ( सवर्थानिर्णयः ) तीतिभाष्योद्‌ाहरणादिष्टमेव वचिकारस्तु सम्क्परीयते यस्मे तत्षंप्रदानमि- त्यन्वथसंक्ञया स्वस्वत्वानिवृत्तिपयेन्तमर्थं वर्णयन्तो रजकस्य वखमिव्येवाऽऽहुः इद च~

(=> वेममकणकगचछमननछननकनीनीकानच्योषकोननकयो

जस्येष्टमेवेत्यत्रिमण संबन्धः ¡ रजङकयेत्यादिपथोगय्येतवे माष्यप्रयोगः प्रमाम्‌- मित्याह-खडिकोगध्याय इति बाठकरानामुपाष्पायः जिष्याय चये. टामिति। चपेटा परसवकरतखम्‌ प्ररतभारायां चापर इत्यच्यते अतर

५,

तिः सयोग शेषानुकृरभ्यापाराथकतय। मुख दानाथेकड्वातुभोग एव सप.

द्‌ानसन्ञाङ्खाकरे रष्याय चपेटां ददातीति म्पोदाहरणान्‌पपातिः। चवर

द्द्‌ातीव ददातीति द्दतिमाक्तः सिंहो माणवक इत्यत्ेपेति वाच्यम्‌ सपदा- नसेक्ञाया अन्वथत्वाभिप्रायेण वादिका पर्ये शेते, इत्यत्र चतु्युपपत्तये क्रियाप्रहणं कतव्य इति वचनं खण्डयाद्भूमाष्पकरिः यक्किविद्धातप- स्थाप्यव्यापारजन्यफडठाश्रयल्पकनणा सेचन्धुमाभिप्रेमागोऽथैः सपदरानमिति सू बराधाश्रयणत्सिपदानसन्ञाया अन्वथतानङ्कीकरेणाकपयोगस्प रजकयेत्यारि पयोगस्य पुख्यत्वोपगमात्‌ एवं दुदराय मीं इद्यादवित्यप्पव एव सग. च्छवे तत दद्‌ तिव।धनाथं; मविश्दस्तज्जनकरेदृदिपरः शद्रसपदानक ज्ञानज नकउदादिंकमक्‌ यद्धोधनं तन कृयद्ित्पर्थो ज्ञे : | सं-डनरसैज्ञाया अनव धत्वे मन्यमानानां वृत्तिकराणां मतं वणेयति-वृत्तिकारास्त्विति सम्पक्‌ प्रदायते यस्मायति अन्वथसंज्ञयेति वथा सस्वत्वनिवृत्तिपुव॑र- परस्वत्वा्च्यनुकृख व्यापारो ३।धत्विथं इति भावः एवं रनकाय वसं द- द्तित्पाद निरुकद्‌षात्थामावाद्‌ नकस्य वद्ध ददार्तायेवं सबन्वसामान्ये ष. श्चेवेति वरन्त विगरय गां दृरती यतर दानक्रिकर्मीमिू रगे बन्धाय विपो दानक्रियोदहे<यः। गोेपयोः स्वस्वामिमावः संवन्धः तथा दिपरोहेश्प- कः, गोकभकः, परस्त्व सच्यनुकूलो यापार इति बोधः | मैवाय वातौ; कथय. तात्यतर कथनक्रिषाकृप्‌। मूता सवन्वाय भतः कथनक्रियोहषवः भेववाभयो- ञे तृज्ञेयभावः संवन्धः तथा भेवाभिनसंपदानषं वावाकर्षकं कथनमिति बोधः तद्विमजते-दइदं चेति कर्मणा यममिपैवीत्यनेनोकतं पपरन केत्य्थः। अस्य व्िविधभित्यनेनान्वथः। विभगश्च सपदनतावान्वरवमपुरक्कारेण कथ-

वेयाकरणभूषणसारः २०७ ( सुबर्थनिर्णंयः ) “५ अनिराकरणात्कतुस्त्यागाङ्खः कमणेप्तितम्‌ पेरणानुमतिम्थां रमते सपदानताम्‌ »

इति वाक्यपद्यान्निषिषम्‌ सुयौयार््पं द्डातीत्य।द्म्‌ नात्र सूर्यः प्रार्थयते नानुमन्यते निराकरोवि पेरकं-विभाय गां दहाति अनुमन्तरु-उपाष्या- याय गां दृद्‌ाति अत्र सवत्र परुतिप्रतययाथयोरमेदः सेपर्गः, विभक्तीनां धर्मि. नम्‌ अनिराकरणादेति त्पागाङ्गमिति त्यागो-दानं, तस्थाङ्खः विष्णं, सममिव्पाहमधातय त्यागे विशेषगतया परगीयमानव्वं वत्यागाङ्कनतवमि - त्यथ; क्षणेप्प्ितमिति सममिन्पाहषातयत्यागजन्यफङाश्रयह्पक.- पणा सबन्धुपापिपेयपाणामित्पथः तथा त्यागाङ्गं सत्‌ यतकरण। सबन्धु- मभिपेयमाणं तत्छारकं, क4रानिराकरणात्‌ , वथा करतुः प्रेरणया, करुंरनुमतिपर- दनेन सुप्रदानतां खमते इत्यथः ¦ तवरःनिराकरमहतुकं गदानं परशरयति- सधायिति अव स्स्वलनिवृ्ीचड(वीनपरातवोत सी जडा रूपरूागो दाषा- तोरथंः अत्र सू५ौऽ्पदा पारं देयपडपमिति प्रत्याचष्ेऽतः सूुषैः सप. दानम्‌ प्रथयते नानुभन्यत इति। सूं पाथनानुमत्योर्निराकरणं तद्रू पानाक्रान्तत्वबोधनाय तथा प्रवृत्तिनिवृच्पनुकूरन्पापारशून्यतमनिराकरण- पमिवि भावः पेरणाहेतकं स्प दरंयति-विप्रयिति अत्र विपण मद दीति पवर्तो ददादीत्थथः भरणा कत निष्ठदानादिविषयकेशसाघनलमो- धनानुकृङुव्यापारः अनुभतिहेुकं समदान गाह -उप्ाध्यापायेति अत्रोष- ध्यायो गोदानं पर॑थयते निराकरोति वा, तु दीयमानं गोपदानमनु- मन्यते इति भवः अनुमतिश्व~-दमां गां वभवं द्‌ातुभिच्छमीति परोक्ताथंप धर््स्वं करणं तदनकूख व्यापारः {यतां परविमर्दऽपामीतयेवे शटप्रयोगह्पः गवादिनिष्ठस्वस्वत्वादिफङाम्युपगमानुक्‌ उभ्परापारस्तथेत्यादिरब्द्‌पयो गप ईति या- वत्‌ अन्ये तु सेपद्‌नपवं च~त्तद्धात्वथरङृमनिष्टफरनिरूपकत्वेनेच्छविषथो यस्तम्‌ तसद्धाखथैमूतं यत्‌ कमंनिष्टफलं तनिरूपकतवेनेच्छ विषयतवारमत्य - थः गवादिकमौनेषठं यद्धात धकडं-स्वस्वत्रनिवृ्तिपृ ३कप्रस्वत्वोत्मातिक्पे, त- निरूपकस्व संबन्येनेच्छ।विषयो तपर इति तस्य संपद्‌नरसञेति वदन्ति द्विषाया- दिकारकपरुत्यर्थवि भक्तयर्थयोरन्वयबोधं निरूपयति-अन्र सवेति हरिं भजवीत्यादिषु ! प्ररुतिप्रत्ययाथंयोरिति मररुत्यथस्य परत्यपा्थऽमेर्‌ सचन्वेन

२०८ रांकरीव्याखूयायुतेः

( सुचथंनिर्णयः ) वाचकत्वात्‌ घर्ममाचवाचकत्वे « कमपाणि द्वितीया » [१० सू०° २-३३-२] इतिसुबस्वरतमङ्खगपतेः। कमौथक रुतद्धितादौ तथादर्शनाच्च दिितीषाचथं-

(नानरि्िििनापदणयायाकन यिन ोभमनननेकिनि्येषकक्वण

विदेषणत्वपित्थथः | ठत दिती थस्याऽऽश्नयस्याऽअयेयतासबन्धेन फएखेऽन्वय$~ वण्डुराभिनो आश्नयस्तनिष्ठाधारतानेरूापितापयतावठी ङ्किचिरित्यन्वपः विप्राभिनोहेश्यकं मोकमकं दार्न, वक्षाभिनावधिकं पणनिष्ठं पवनपित्यादिरीत्थाऽ- न्वयनोध ऊद्यः | करमतुतीयाथस्याऽऽभयस्य तुतीय।पात्ते व्यापारेऽन्वयः } बा-

| (ऋ

णामिनो आभ्नयस्तनिष्ठाधारतानेररिताघेयतावान्‌ व्यापार ईत्यन्वेयवोधः | दिवीयार्थाश्रपस्याऽऽपेयतासेवन्येन पात्वथफटेनन्यो संभवति ! हर्षा दिनामार्थांमिनस्य तस्य धाथ मेदृसंवन्पेनान्वयस्याव्युषनलाष्ेते चेन ना. मथव प्विथयोर्विक्त्यथमद्रारीरुत्य प्रस्परमन्वयां भवतीत्येव व्युत्चेः। प. छते विभक्त्यथद्वारा तथान्वभे बाधकामःवात्‌ 4 नन्‌ प्ररूिपरस्ययाथयोरमेदः र्मा संभवति, विभक्तीनां कमत्वारिवममाततवाचकत्पादििव्यव आह-विभ- क्ीनां घर्ममाजवाचकत्व इति विभक्तीनां उाचव्रात्कम॑ल्वादिधममातरवाच- कत्वमुबिवम्‌ मात्रपदेन ध।५य३च्छद्‌ः कमंणीति कमणि द्ितीये- त्यादिस॒च्स्वरमङ्गापत्तेरिति अयं माव--टोके कमौदिपदानां क्मेतवि- शिष्टे शक्तत्ेन धर्मिपरत्वेन प्रतीतेः शाचेऽपि घमिप्रत्वावश्यकत्वात्‌ अन्यथा कर्मत्वे द्ितीयेत्यायेव वरेत्‌ , कमणि, करणे, इत्यादीति वथा कमा- दिपदानां कम॑लारिधिमवाचकत्वे सुवस्वरसमङ्गः स्यादित्यर्थः ननु कर्मभि द्वि- तीयेत्थादेः कमणि वाच्थं द्वितीयेत्यारिर्थो नाभिपरेयते, फं त॒ कमभि बोध्ये द्विवीयेतव्यादिरथाऽभिमवः तवाटशाथनिवाहृश्च प्ररत्यथस्य पत्ययाथंऽन्वयाद्ध- वति एवं चन सुचस्वरसमङ्कगपातैः। प्रत्ययार्थमूते आमयत्वे ह्यदः प्रृत्यथंस्यान्वयेऽपि हरिनिष्ठमाश्नयत्वमित्येव बोधः, ताश्रयत्वव।न्‌ हरिस्त- त्कथं कर्वोधनिवा।हकत्वं दितीयाया इति वाच्यम्‌ अगश्रधल्वे परक यथह - रन्वययोषे हरिराश्चय इति पार्ैकमनसबोवसमवात्‌ यथा राजक्तखो दवदव इति वाक्यादेवदत्ते राजमिचत्वस्य श{शक्तिमर्थादया पतीतौ सत्यां, मित्रतवस्यो - मथनिरूपिवतवात्तस्यन्यायाद्राजाने दृवद्चमित्रत्वं पश्ान्मानसं प्रतीयते वददिय- थः। इत्याराङ्कामपनिनाषुराह-कमाथकरुत द्धतादा विति छ्च्न्यये- पक्वस्तण्डुल इत्य। रै, तद्धितपत्यये-रत्थोऽ् इत्यादो आदिपद्ासष्यमानस्व-

(= वेयाकरणभूषणसारः २०९ ( सर्बथनिर्णयः ) कबहूवीहो प्ापोदक इत्यदौ धर्भवाचकत्वाखामाच्च ^“ स॒पां कर्मादयोऽप्वर्थाः संख्या चैव तथा तिङाम्‌ ;› इतिं भाष्पाच्चेति दिष्‌ आभ्नपस्यापि प्रत्येव

पामर

कि कि छे

ण्डु इत्यादिः शानच्‌ पत्यथो य्ह्चः। तया दृरानादिति निरुक्तस्थदठे कमवाचकरूद्‌(दिपत्ययानां घमिवाचकवाया इषत्वादित्थः तथा वयोरे- वेत्थादिसूचविहितक्तादीनां घर्भिवाचकत्ववत्कमाणे द्विवीयेत्यादावमि घर्मिवाचक्‌- तवमेव युक्तमिति मावः। ननु कमणि दितीपेत्याईः कमणि शक्रिग्राहुकसूस्य, फटस्य धातुखम्पवया आश्नयमत्रे शक्तियाहकत्वकलसनपा भवन्मतेऽपि सुजस्वर- सभङद्खगपत्तिः उाषवानुरोषेन आश्नवमात्रे तत्कल्पनमितिचेन्ममापि मते खाघव।- खे तत्कल्पनप्रिति दृल्पभेवेत्यव आह -द्विती यायर्थकेति प्राप्तोदक इति , धर्भिवाचकत्वोति पापोदक इत्यत उदककर्तकप्रापिकरम, शइत्याकारकसमास्ा. थस्य, यामस्य सामानाधिकरण्याकेषयकवोधस्यानुमवाक्तेदस्य निर्वाहाय दि- तीयायाः कमणि राकिरावश्यकी अन्यथा दिकीणायकबहनीहेरमि कमत्वबोध- कत्व पच्या सामनाधिकरण्यानुपपत्तेः कमादिपद्‌ानां ध्मिवाचकतायां माष्यमि प्रमाणपित्याह-सपां कमाद्य इति यदि द्विवीथादिसुबविभक्तीनां क्मंता. दिध माथ वाचप्रत्वेनाभिपेतः स्याचर्हि सुपां कमत्वादृय।ऽप्यथा इत्येव षदेत्‌ यस्माच्च तथा नोक्तं वस्मातकमत्वादिधमाणां दितीयादिविभक्तिवाच्यतवं मृनिज- यासैमतत्वाद्पामाणिकपिति भावः ननु कैणि -दिवीमेत्यादौो कम{दिषपदे खक्ष णापत्तावपि दिदीयादीनां धममावरवाचकत्वमुवितं उाषवात्‌ , अस्तु बहुत्रीहेरपिं धर्मयाजवाचकलतं, सामानाधिकरण्यं उक्षणयोपपाचमित्यव आह-इति दिगि - ति दिगर्थंस्तु.एवं सपि छतस्तद्धितरयापि तव्यादेधेमवाचकत्वं सिध्येत्‌ पक्तञ्यास्वण्डुटाः > इत्यादौ तण्डुखादिसामानाधिकरण्यानुमवानुरोधाचेषां धर्भिव(चकतवपिति देन छक्षणयेव सामनाविकरण्योपपततेः | पक्तव्य इत्यादितः कृर्मत्वमाचबोधोऽनुमव विरुद्ध इति वेत्पाषोदकाद्ावपि सर तुर्ष इते भावः

ननु द्विवीयादीनामाश्नपेऽपि शक्तिः फरन्यापारयोषातुरुम्थत्ववद्ाभरयः स्थापि प्ररूतिमृवपरातिपदिकेन उम्पत्वातू , अपि त्वाश्नयत्वमत्रे--अनन्वङभ्य. त्वात्‌ घर्मधर्विणोश्वमिदात्कर्मणीत्यादिनिदेशो नानुपपनः अत एव द्वितीयादे; कर्मत्व दिशक्तिवाचकत्वापिवि सिदान्ते परषोदकादिबहुवीहेषाभवोधकतानिर्वहः

२.७

२१० सांक रोव्याख्यायुतः

( सुत्र्थानिर्णयः } डामान विमक्तिवाच्थता किं त्वा्चयत्वमाच् वाच्ये तदेव ताद्ातम्येनावच्छे- दकम्‌ करणततीयायाश्च व्यापारोऽपि पञ्वम्धा विभागमात्रं चतुध्प। उदेर्यत्व ` माजमत एवाऽऽछृत्यधिकरणमपि विरुध्यत इत्थभिपेत्याऽऽह -क्ाक्तिरेव वेति

1) पि

2

दाक्िमदमेदपनाया एव रकतेर्विमक्तिवाच्यत्यात्‌ विङ्छदद-तु प्ति, पक्ता पक्त इत्यादित एवाऽऽप्नथपरतीतेः ° युष्पयपपरं समानार्मिकरमे ? इवि व्यवहारा- नर[धाचजज््न् शक्तियुक्तेत्या शायनऽऽइ~-जाश्चरयस्पापीत्यादिना | अश्र ष. स्थापि परेव छामान विभक्ति च्प्तेत्यन्ययः। विभक्तीति द्विती. यादिविमक्तिवाच्यतेत्यर्थः नन्वाश्रवत्वस्य वःच्थत्वे आश्नयतालस्य राक्यता- वच्छेदकर्वमुपेथ, तथा गौरवं) तस्थ तर्न शद्यतिरिक्तावुत्तित्मे सति सकर - तद्ाश्रयवृत्तित्वूपत्वादित्यत आह-तद्वोति आश्नदत्वमपेत्य्थः। एवकरिणाऽ5- श्रयतात्वभ्यवच्छेदः ¦ ननु वद्वुत्तस्तस्य कथ तन्निष्ठवाच्यतावच्छेदकत्वापत्या- शङ्क्थ!ऽऽह-तादार्म्येनेति तङारम्यस्य वत्यानियामकत्वेऽपि संबन्धि तेन संभवत्येवे्याश्यतवस्य ताङास्मेन स्वतबन्थितया स्वनिष्ठवाच्यतावच्छेदकत्वा- नुपपत्तिरिवि भावः व्यापारोऽपीति अवापिनाऽऽश्रवसमुचयः विभाग- माज्नमिि मवपरेनाऽऽभनवत्वन्यवच्छःः उदे पत्वमात्रभित्यतेन मत्र श- व्देनाऽऽश्रयतस्प व्यवच्छेदः अत एवेति दितीयाःः कर्थत्वादिशक्तिग- चकत्वपतिराद्नदिवेत्य्थः आछृत्याधेकरणमिति (जे. न्‌. १।३।३०) इत्यन हि बीहीनवहम्ति, गामानय, पदमारुभेत, इत्यादिपयोगेष न,दह्वःदिशब्ानां व्यक्तिरथः। कृतः अवहननारिक्रिपामिन्यकेरन्वेतुं शक्षत्वाव्‌ ! यार तिरवडन्तुमाने (माटन्धुं वा योग्या तस्माबकक्तिः पदार्थः, इति पू्पक्षाषैता, अ- नन्ता हि व्यक्तयः, अगीतनामन।नामनेकदेरवधिनां गवामियचायाः अनदधार- णात्‌ कै दाङ्कऽपक्तो व्युत्पन्नो मा रस्ृ४ रष्णव्यक्तौ प्रयुज्यमानः स्वार्थ व्यमिचरेत्‌ तस्मादानन्त्यव्यमिचाराम्पां न॒ व्यक्तो व्युत्पत्तिः संमवति। छतु नहि दन्पपशयकस्य चाऽऽछविनं पदार्थं ईपि मध्यद्वि्िष्टं वाख्पम्‌ त्र ना-

क, को,

गृह! तव स्षणा बृद्‌। वदष्य उपजपतत+ ईति विशेषं नाभिधा गनच्छेरक्षीणश्ल

1. शा 8. )

क्िदिरेषणे, इति न्याप चऽऽखर्वरवं शन्द्रथतवमु(वतम्‌ यद्यरूता१इहत- नादिक्रेणा चन पथवस्थतच्ताहं व्याक्स्ततापरक्षगविा | कि शथेनवितं चिन्दीने-

@"

त्थाइावाछ्वेरेव सादृरयपपियागिता करन्वपा दृश्यते तस्ाद्ारुतिः पदाथ

वेयाकरणभूषणसारः २११५ ( सुवर्थनिर्णयः )

षृण्णामपीति शेष षष्ठी शेषे » | १० सु० २-३-५9 ] हति सू-

धात्तस्याः सेबन्धमातं वाच्यम्‌ | कारकषष्टचस्तु रक्तिरेवेव्यू्यम्‌ सप्तमी. प्वम्यो कारकमध्ये, [ प° सु० २-६३-७ ] इवि सुरै शक्तिः कारकमिति

इति सिद्धान्तं विषरुदं मङनीति षन्यमान अ!ह--राक्छिरेव वेति इ- ण्णामपि कारकविभक्तीनां कर्मता शक्तिरेवाथं इत्वर्थः

एवं कारकविमक्स्पर्थं प्रतिपाद्य प्रसङ्कनमत्या पष्टयर्थं पविपाद्थति कारि. कायां -संबन्ध इति रोष षष्ठी इति कारकपापििरिकयन्पतिरिकः खं- स्वामिमावादिसवन्धः रोषप्दाथंस्तत्र व्ठीपिवानाततस्पाःः संबन्धोऽयथै इत्यर्थः ततेतरविभक्तीनामेकीयमने धर्मिवराचरृतवउदस्या अमि तथा भरतः स्वात्तं निराकु- वनाह सरे-सवन्धमान्रमिति मात्रपदेन संवन्विव्पवच्छेदुः | संबन्धः केववित्रंबन्धत्वसामान्यसूपेण वाच्यः धथा मातुः स्मरदीत्यादो क्वचित्तु वि- रोषल्पेण वाच्यः यथा-राजाृरुष इत्यादौ कारक ष्श्य( इति कनु- कर॑णोः रीत्यारि स॒जविहिषउचस्त्‌ ततरफृरकनवशक्तिरथंः। राक्तिः कार्‌ कृमितीति अवं मावः-सपपीपरूम्यौ-( पा. स्‌. २।३। ७) अत्र कार. कशब्द: कर्तृत्वादिशक्तिप्रः, तु ककौदिपरः, व्याख्यानात्‌ मध्पस्य पृरपरा- वधिद्यसपेक्षत्व,त्कारकूयोमेध्यामेति विग्रहः क!ङाध्वनोरिष्यनुवर्तते तथा शक्तिद्यमध्ये यो काटाष्यागौ तदुःचकात्पषमपिश्वम्यो स्त इति तदर्थः उदा 2-भदय मक्तवाऽपं बडे बहृद्र मोक्तरि अदघतनभाजेक्रियानिहपितक- तृतमेक, यज्ञेचरदिनगतमुनिकिपानिरूितक त्वं चपरपिवि कुत्व शक्त्यो भ्य कठः | यदव दात्र कृरकःव्यृः कृव्िषरः स्यात्तर्हि, कत्वापत्ययस्य ककत्े विधान।दूवद्चरू ग्य कतुरकत्वानपध्यञ्यवहरासमवत्सपमपिश्म्यो स्याताम्‌ | कतत्वराक्तिस्तु अधिक्रणकारमेदरेन मुजिक्रेपामेदाद्धि्त एवेति त्यादि भाष्ये दृरपते इत्यर्थः अनन्तरक!खवृत्तित्वं सपमीपश्चमीविमक्तपथः अद्यप१द धतीहदस्‌ाधिकरणकत्दस्य मोजनाकरभाथारन्वयः, तद्न्वितक्छान्तपरतिषा- प्रोजन्करियायः; रवोत्तरकारवुत्तिवस्वसमानकतुकत्वो मयसंवन्धेन भोजने, १- रिमकयश्वस्यःपरि रेव ! एदं चैन स्‌ः र्रणकभोजनोत्तरकाटिक्‌ वथाि- धमाजनसमानकरतकमतद्िवसानन्वरव्यहानन्तरकाटवृति यद्धोजनं तद्‌श्नय इत्य - धः ¦ इहव्थाऽम कोरे कोरणा टक्ष्ये विध्टद्न्यतानन्तरदेशवुातेत्वं विभक्त्य-

५,

२१२ शाकरीब्याख्यायुतः ( सुबथनिर्णयः ) पक्षस्प भाष्ये द्द्रौनात्‌ एवं देवदत्तस्य गोत्रौलणाय गेहद्रह्कमयां हस्तेन

मया दीयत इत्यत्र देवदृत्तसंबन्विनी या गोस्तदभिनाश्नयकत्यागानुकृटो जाह्न. णोटेश्यको गेहनिष्ठविभागजनकफो गङ्कमधिकरणको हस्वकरणक़ो मनिष्ठो व्यापार्‌ इति बोधः यथायथप््‌ } उक्तप्रकरेण | अन मानमृषद्‌्यन्वरं जाना-

१२ 1)

तीत्यादौ द्वितीयाया विषयतायां ठक्षणेति बह्कुरं वदतो नेभ।यिकादीन्मत्याह- सुपां कर्मति अयं भावः- “८ सपा कमद्योसप्यर्थाः संख्या चेव तथा तिङाम्‌

पः इहराठपतिपाद्यस्येतदटेराभिफरणफ़ःवस्य स्थित वन्वयः। तादशस्थितेः रुदर्था भये, तस्याऽऽख्याता्थकर्तरि, तस्थ व्पयनक्रिवायां ततेव को रानन्तरदे श- स्थितखक्ष्यकमकत्वस्य तथा चैतद शधिकरणकस्थितिकतुकनंकमे तहे श(नन्वरकर ~ चानन्तरदेरास्थितटक्ष्यकमक्‌ संभावनाविषयीम्‌† व्यधनमिवि बोध इति ज्े- यम्‌

एवं सभ्विभक्त्यथानुपवण्य तदनुसारेण सबन्धस्हित-सकरकारकषरित- वाक्थाथबोर्धं वणयति-एवं चेति उकरीत्या दितीशदरीनां ऊर्तैक्मादिधपिवा- चकते स्थिते चेत्यथः देवदत्तस्येत्थादि दृेवदचस्पेति सवस्यामिमवरवः पष्ठी देवदचस्थोक्तसंबन्धेन गन्यन्वथः गोरिति कमं न.सणपेप संपदा नम्‌ गेहादित्यपाद्‌ानम्‌ गद्कगयामित्यधिकरणम्‌ हस्तेनेपिं करणम्‌ मयेति कतंकारकम्‌ दीयत इति कर्माणि क्रियापदम्‌ एतत्तकैमनुक्तवाय वक्पाथवोयं निदिशति-देवदन्संबन्धिनीत्यादिना मन्निष्ठो व्यार इत्यन्न कारि. कास्थं यथायथमिति पदं विवणोति-उक्तप्रकारेणेति यथास्वे यथ{पथमिति निषाचनम्‌ यादृशणा्थवोधने पा विभक्तिः समर्था तदिमकतेः सोऽथऽणन्त- व्यः तदुक्तं पूवं सारे-दितीयातकाय।सप्षीनामाश्नषोभऽ्थं इत्यादि अतचरेतिं सुपां कर्मादिधर्मिवाचकववे इत्यर्थः विषथतायापिवि वरं जनाषीलतेो घटविषयकं ज्ञानापिति बोधानुमवादुद्विनीयाविमक्तेप्तादशस्थठे तिष्रयनाां छक्ञ णेति वदतो नेयाधिकपाचनिन्पत्याह-सपां कम॑तीति एवार्थं विशदयति अयं भाव इत्यादिना सुपां कर्माद्गोऽन्य्थाः संख्याचेति ! कमा- द्य इत्यादिपदेन करणादिकारकान्तरयरहः अपिनब्रैन राक्तिः क।रकमिति 'स्‌- पमीपश्वम्यो इति सू्माण्योक्तकर्मतादिरक्तपो गुहन्ते तथा तिड-

वैयाकरणभूषणसारः २१३ ( सुबर्थनिर्णंयः )

प्रसिद्धा नियमस्तत्र नियमः परतेषु #

मिति तद््तिङमपि कतुकर्मणी संख्या चाथ इत्यथः तत्रेति सुप्सु तिङ्क्षु चेत्थथः नियम इति नियमो हि द्विविधः पत्पयनिपमोऽथनियमशेति तत्र प्रत्थयनियमोऽपि द्विविधः सामान्यपिक्षः प्रताथेपिक्षभे तत्र प्रात्रिष्‌न दिकाथं एव प्रथमा कमण्येव द्वितीया, इतेदहपः प्रत्यानेषमः यत एवका. रस्ततोऽन्य्र नियम ईइत्यभियुकतोक्तेः पापिपदिकथोदन्यते प्रथना न, कमा- थाद्न्यच् {तीया न, इत्पथौन्तरे पथमा द्धिनीयषोव्यावुतिपषेवत्तानात्‌ निरमो व्यावुत्तिः कर्मणि द्वितीयेव, पातिपदैकार्थ प्रयपेवेति अथनिवमः। थत एव- कार इति पुवाक्तय॒क्तेः। कमणि अन्था नेति अन्यासां क्माथतबन्धश्य निवृ तिषयवसानात्‌ ततर द्विविध पयत्यपनियममध्ये पदि पातिपरिरवच्वेपथता वहि कमादियोग्यतद्रहित परातिपदिकाथै एव, तु पापिपदिकाथंतस्मानाषैकरणकषै- त्वाधाधिक्ये, इत्येवं सामान्थापेक्षमत्ययनियम आश्रीयते वदा अव्ययाय खिङ्ख- रख्याकारकत्वानामभावाद्न्ययानां क्ादियोग्यत्वाभावादव्पमेम्पो विभक्तिं पामोीत्याह-नियम इति अर्भनियमः परसिद्ध इत्यर्थः | तव कमाद्यययोगय- प्रातिपाक्ष्काच्चेत्कमौणि विभाक्तेस्तद्‌ा दितीयंव, कमदिरहिते तद्ोग्यपातिपषदिकार्थ प्रातिषादैकाच्वेद्धिभक्तिस्वद्‌ा प्रथमेव, इत्यर्थनियमपक्षे कमणि द्वितीयेव, पःविप्‌- दिकार्थं पथभेवेति नियमेन हि यतर करमाद्यथक्षमवस्ततेवान्यासां निवृत्तिः संपात इति परत्थासच्था कर्मा्यथयोग्येत्पस्य छामः तथाच कम््थेशन्याथंराव्प- यादृपि विभक्तिः सिष्यति। कममाद्यधयोग्याच्ेद्धिभक्तिः करणीया तद्‌ अमुका- थं प्रथमा, अमुकार्थं द्वितीया कतव्येति नियमाकारः संपनः ततश्वाब्यया्नां कर्माद्यथयेोग्यत्वामवेन नियमाकारे प्रवेशाभ।वानियमापवृत्तो समान्यसू1णान्यपा- त्सप्तपि विभक्तयो भवन्तीति मावः एवं प्रत्ययनियमपक्षेऽप्यव्ययाद्दिमाक्तेसि- दचर्थमाह-नियमः प्रछतेषु चेति प्रर्तेष्दर्थषु नियमः, प्र्ताथंपेक्षः प्र

त्ययनियम इति यावत्‌ अत्र पक्षे कर्माधथयोग्वप्राविपदिकाव्वेदूद्वितीग तद कर्मण्येव, करणादौ कर्मादियोगे तद्रहितिपातिप्काथं एव परथमा, नक.

मादौ संख्परावद्थयोग्यप्रादिपदिकदरेकल्वादविकवचनादि, द्वित्वादिति

कीन,

नियमाकारः अापि पक्षेऽव्ययानां निवमाकरे परवेशामावानियमापवुत्तौ पा -

की किः

तिपदिकात्छाद्यो मदन्तीति सामान्पसुत्रेणाभ्ययेम्यः सरापि विभक्तयः सिष्यन्ति।

९९४ छांकरीव्याख्यायुतः ( स्वर्थानिर्णयः )}

इति वार्विकतद््णाभ्यां कमदिर्वाच्यतायास्तनिथमस्य छभः | तथा हि~ स्वोजसमेट्‌ ¬» (पाण सू* ४-१-२) कमभि द्वितीया + ( पार सु० २-६३-२ व्यक्यादविचनेक्वचने > [पा० सु° १-४-२२) इत्यादेः “" रस्य »(पा० सू० ४-७७) तिप्तस्ज्षि ? (पा० सू ° ३-४-७८ ) तान्येकषचनद्विवचन-" [ १-४-१०२ | इत्परिरेक- वकेथतया कमादेस्तत्संख्यायाश्च बाच्यता उम्पते तथा तनियमश्च ददिष

खम्थते द्वितीया कमण्येव तुतीया करण एवेत्येवमादिरथनियमः कमणि द्विती -

येव करणे त॒तीयेवेत्मवं राब्दनियमश्च उमय्रथाऽपि सिदनियगप्िरुदं सक्षणा-

षयि णि ीीीषोषिणरर णपि पषोपणरणभिणीषिप मी णीणीणफरेपो थरो) 0

9 = अन्वि कम

केवरं सामान्यपिक्षप्रत्थयनियमपक्षेऽन्यधाद्विमक्तिनं परपोवीति अन्ययाद्‌ाम्सुप ति ज्ञापकात्ता साध्या यद्यपि सुपां रंख्पकेर्माोभयाथकलेन कमेण्येव ना. न्थ, प्रातिपदिक।थं एव नान्यत्रेति वक्तेमरक्यं तथापि कमथ्येव, नतु तदभव, पािपदिकाथं एव, तु तदमव, इत्याकारो वक्तं दक्यः पदमावे, इत्यस्य कमत्वामवसमानाधिकरणाथ न्तरे करणाद, पातिपदिकाथौमावस्मानाविकरणा- रथान्तरे कथदापित्यर्थः पःतिपर््का्थामावसमानाविकरगार्थान्तरस्य।पर- सिद्धय निथमव्यावत्य।पक्तादिरिति वाच्यम्‌ पातिपरिङकार्थ एव प्रथमा, नतु निरथ॑के, तदृन्यावुत्तरे फर्तवात्‌ निर्थकाप्रतिदिः। चतही- त्यादिपिद्पूरणाथकानामनयकनिरतानां स्वात्‌ तेषां स्वार्थदञय(प्वृत्तिनि- मित्त-तद्‌ श्य „) छूपपातिपदेकाधामिवरत्यात्‌ चनथङ़े विमाकतन्धावृत्तिरि- वेति वाच्यम्‌ धा्िको्सिवेत्वा सुखं प्रापोर्तीत्य्र ' सपूवोयाः प्रथमाया

विभाषा ईति त्वादैशपवृचरेव फरत्व दनर्थंके प्रिमक्तिव्पावुततेरनिष्टछात्‌ ` अव्ययाहाम्सुष इवि ज्ञापकश्च तु अन्थंकनिगतेम्पः प्रथमाया अपाति- र्पो दषो ने भवति एवं प्ररुवश्ःकवा चत्स्यमष्पत्कमादे्षर्भिणो वाच्यता, तथा कमाद्यथनिपमश्च सम्यते तथा द्वितीयाया विषयत्ताधर्यं टक्षणाङ्खाकरण नेयायिकनामुक्तमाष्यवा्तिकदिरुूद्‌तादयक्तमित्पाखयेनाऽऽह- उभयथाऽपि { 'उनियमविरूढभिति तत्र कम॑ण्तरेव द्वितीवेत्वादिपत्यय- नियमविरोधो द्वितीयाया विष्रषता.ं सक्षषङ्खकरे स्पष्ट एव | विषयताया; चे पत्या च्छेषे बृष्टयवेवे निपमवेदेधःऽयनिप्रमपक्नेऽी जेषम्‌ तथा नियम्‌ व्रि-

रुद्दरक्षगाद्क्मसःधु वपयोजकनिति छता रिषयतावं निरुककममत्वालक-

४१ वेयाकरणभषणसारः २१५ ( नामाथानेणय. ) दिकमसाधुत्वप्रयोजकमिति याज्ञे कमणि नानतं वदेत्‌ इतिनिषेध विषयो भव - त्येवेति स्वेच्छया सक्षणाऽपि विभक्तावपयोजिकेव अत एव विभक्ती ® = ख्‌ 9 „> खक्षणां इत्याद्नयायकवृद्धनि व्यवहार इवि दृक्‌ ॥१॥८( २४) इति रङ्गोजिमट्‌टात्मजकोण्डभटविरचिपे वेयाकरणभूषणसारे

सबर्थनिणंयः समाप्तः

® £

( अथ नामार्थनिर्भयः ) ¦

(णोति 1 |

नामार्थानाह-

त्ामावात्ततर दि्ायाषाः क्ाक्चेणाविषानात्‌ दिषयतातात्सर्येण द्वितीयो चारमस्पा - नृतवदनत्वाद्यज्ञे कमाण नानतं दद्‌दिते निषेधः प्रषतेत एव } एषं स्वानुभव्चठेन छक्षणङ्कोकरणमपि विभक्तिपवत्तो कारणं भवतीत्यत आह-अत एवोत | विभक्तिपवृत्तो उक्षणाया निमित्तत्वामावादवेत्यथः व्यवहार इति विभक्ती छक्षणा कतव्येति एाचीननैयापिकानां व्यवहार इत्यथः ताद्‌ रब्प्हारेऽप - मेवाभिसंधिः-पत्‌- ठक्षणिकेऽ्थं शाख्ेग वत्तदु्थं विहिता विभक्तिनं प्रवर्तत

कि अ,

इति तथा नेयायिकनस्यानां केवछं व्याकरणविरोधोऽपि तु स्वीयवृद्षा चीननैयायिकसिद्धन्वविरोयोऽपीति नन्यनेय।पिकोकतेहुपे्ष्थेवेति मावः दिगि ति दिगथंस्तु- विषयत्वापच्यनुकूखव्यापारस्य घटं जानातीत्यादूं ज्ञापात्व्थंतय। मुख्यकृमैतयेवोक्तपयोगोपपाविसंमवेन स्वेच्छयः रक्षणाभ्युपगपे विभक्त्यथंनिद्‌शस्प्‌ नेष्फल्य स्याऽत्वन्तायुक्तं तत्र उक्षणाङ्कीकरणमिति २४ इति वैयाकरणमृषणस्तारव्याख्यायां शांकर्था सुवथ॑निरणेनिहपणम्‌

रङ्कमदवनूजेन शकरेग विनिर्मिते

व्य्‌! ख्याने मोषणे पणेः सुबथौनां निनिभयः

अथ नामाथोनिणयः |

रकठनामगृखमतधात्व्थस्वसरुविकतिङ्थस्तससङ्खेन सुवर्थश्च नि रप्य(वु्‌रसगत्या सामाथान्नल्पयतत्यिह-न्न्न्‌ वभार प्रतिपाद

२३ & राक रीव्याख्यायुतः ( नामा थनिणयः ) एक दक जक चाय चतुष्क पश्चके तया नाभाय इति सर्वेऽमां पक्षाः शाखे निरूपिताः ॥१॥ (२५) एकं जातिः, छाघवेन तस्था एव वाच्यत्वीवित्यात्‌ 1 अनेकव्पक्तीनां वाच्य त्वे गौरवात्‌ व्यक्तीनामपि परस्येकमेकताद्विनिगमनािरहः, एवं द्येकध्या-

सनकर्ावनमसय्

ति, वि जक [मिरी 0, पयि

काथानित्य्थः नामायश्च--एक -क लरिकमितिं एकार दाव्टानां साधारणतयाऽनमिमनाथपरत्व शङफानिवत्तमे प्रते विवक्षि तानथ॑नाह-एक्तं ज(तिरित्यादिना जातिपद्ेना् वचत्पदार्थगतासाधारणो धर्मा विवक्षितः, तु नित्यते सति एकतरे सत्यनेकृसतमवेतत्वरूपा जातिः

असाधारणत्वं वत्दाथतराव्तिते सति वतरा थवृचित्वम्‌ तेनाऽऽकारतवामा- वत्वादईीनामनेकसमवेतव्वरूपजातिख भागेऽपि नान्पातिः वत्ततसदाथंगतासताधारम- धर्मस्येव शाखे स्वाधंराब्देन व्यवहारः अयमेव प्रव॒त्तिनिमित्तपित्युच्यते। जतिः राब्द्रक्यतवे प्रभणे तु“ स्वर्णऽणुय्हणमपरिमाष्यमारुवियरहणात्तिद्धम्‌ इवि जात्याख्या वामिति सूवरस्थं वार्तकं, आर्तिं वाजप्यायनः इतिं सल्ष- स॒वस्थं म्पे बोध्यम्‌ अधच जातिशक्तेवादौो मीमांसिकाभिमेतः ते हे-रब्दानां जातां शक्तिखघवात्‌ जतिरेकतवेनैकविषपिण्याः शकेरप्येक- त्वेन छाववाहडिति भावः। ननु शक्तियाहकरिरोमभिना व्यवहारेण भ्थक्तावेव शब्दानां रक्त्यवधारणातकथं जातौ शकिसिद्िरिति शङ्कायां -व्पक्तीनामान- स्येन तच शक्तो गोरवात्‌ मृतमविष्यदुवंमानानां गेोन्पक्तीनामनन्तत्वदकदोप- स्थित्यसमवेन वावतीषु रक्रियहसंभवात्तचदाभयभेदेन नानाश्किकल्पने गौर- वात्‌ ननु शक्तिगेरवप्रिहरायेकस्यामेव व्यक्तौ सक्तिः कस्म्यतामिति चेन व्यक्त्यन्तरे शक्त्यमावेन वदूबोधो स्थात्‌ अपो जातत्िव शक्तिर्िर्धाभिते | नन्वेवं गामानय व्रीहू।नवहन्ती।त्वाद्‌ा। कथमन्वथः ? जातावानयनावहननयोरत्‌- मवादिति चेत्‌-न स्वाश्नरयरक्षकत्वेनान्वयनिवौहः एवै सथ छक्षणयेव स्वाभ्रयत्वसंबम्धेन व्याक्तेमानतमवे तत्र राक्तिकृलपनं निष्फ उमेवेति प्राहुः एत- न्मतानुसारेण जातेः शक्यत्वे युक्ति प्रदरेयति-खाघवेनेति जतिरेकति ने - विषपकराकतरप्येकतवसंभवेन खाघवात्स्या एव्‌ वाच्प्वस्योवितल्ादित्यर्थः | मौ. रवादिति शक्तप्राहकेषु मृरुषस्य नयनानयनादिष्थवहारश्य ब्य कतविवाऽ5- इ्स्थेन संभवाद्‌ व्यक्तावेव राग्दृरक्तेरुवितव्वेऽपि उ्यक्तीनामनन्तखात्सवातामेक -

वैयाकरणमूषणसारः १७ ( नामा्थनिर्णयः ) दोपस्थित्यसमपेन सकलरभ्यक्तिषु रकियरहोपदेशासमवहेकस्यां व्यक्तो शक्तेग्रहे, राक्त्यविषयस्य व्यक्त्षन्तरस्य शाब्दबोधे भानानपतच्या प्रतिव्यक्ति शक्तिकल्पने राक्तीनामण्यनन्तत्वेन गोरवान व्यक्तो शब्दशक्तिः कस्पाधेतं यज्यत इति भावः ननु जातिशक्तिवादे जातेर्वाच्यत्वेन ताड राजातिगतगोतवत्वादिधमं च- कयतावच्छेद्कत्वं स्वीकार्य, ततश्च तस्य ( गोत्वत्वरूप शक्यतावच्छेदकस्य ) सम- वायसबन्धेन गवेतरावृत्तित्वे सति कठ गोवृत्तितवरूपस्य शक्यतवमावकश्यकं, राक्य- तावच्छेदकलवस्प राक्येकटेशे प्रकारत्वरूपत्वारिति विपरातं गौरवमिति चेन अखक्ष्थस्यापि रक्ष्यतावच्छेद्‌कत्ववद्‌ दाक्यस्यापि रक्यतावच्छेदकत्वसंमवाच्छक्य - तवच्छेदृकस्य राक्पत्वावश्यकत्वे मानाभावात्‌ अपरे तु यथा व्यक्तिशकिति- मते गोत्वादयो शक्तिः, रक्थतावच्छेदकता वा निरवन्छिना ( विरेषणी।मूष- धमान्तराघटिता ) तथा जाविशकिविमतेऽपि सा चशकितिर्भिरवच्छिना, नाम- विशेषणीभूतधमान्तराघ टितेति प्राहुः यथाऽयं वट इत्य(दौ बटज्ञानस्थ घटत्व - परकरकत्वेन सावच्छिनत्वेऽ( विशेषणीमृतषटतहपधमन्तरघटि त्वेऽ ›पे षट. त्वज्ञानस्य वट॑त्वत्वूपविशेषणीभूतवमान्तराष टितत्वेन निरवच्छि नतं वदद त्वरू- पजातिज्ञानस्य गोतत्वरूपधर्मान्तरावटिततवेन निरवच्छिनत्वान गौरवमिति भावः, ननु व्यक्तानामानन्त्येऽपि प्रत्येकं व्यकेरेकत्व दिफेव शक्तिः वथा जातिशकि- व्यक्ति शयकिंतपक्षयोरवि हेषाज्जातिशकितिवाद्‌ एव कथं पक्षपात इति चेत्‌ एक- व्याकरित शक्तिपक्षे सकरव्यक्वीनां तादश शक्तो संग्रहो भवतीति ननु जाति- शक्तिपक्षेऽपि शक्त्या जतिरुपस्थितावति व्यक्तौ शक्त्यमविनेकस्या अपि व्य- क्तेरनपस्थानात्कथं सकटरव्याक्गितसंयरहः तत्पक्षे माऽस्त्वेव व्पक्स्युषास्थि- तिरिति वाच्यम्‌ | आनयनादिकायन्वयाय व्यक्त्युपस्थितेरावश्यकत्वादिति वे- त्सत्यम्‌ उक्षणया सकरुव्यक्तिसंयहसंमदात्‌ तथा जातिशकितवादैमि, परदिन्यवित रक्षणया सकर्व्यक्तथः संगृचन्ते व्पक्तिशक्तिवादिभिस्तु एक. व्याकित शकितिकल्पनेन व्यक्त्यन्तरे खक्षणथेव स्कठन्यकिविसंग्रहः किथत इतिं ज। ति दाकेतम्यक्विराकिदपक्षयोरुभयोरपि समानमेव वत्तिनानात्वकल्पनम्‌ एवं जातिराङ्तिवादेऽपि र! घवाभाव इत्यारायेनाऽऽह-न व्यक्तीनामपीति। विनिगमनाविरह इति अन्यतरकोटिनिश्वायकयुक्तिद्न्यत्वमित्यथः जा- २.८

२१८ साकरीन्याख्यायुतः ( नामार्निणयः ) मेव व्यक्तौ शाक्त्यम्युपगमे ब्य क्त्यन्वरे ठक्षणायां स्वस्तमवेताश्रयत्वं संसग इति

कि# च, # क,

गोरवम्‌ जात्या तु सहाऽऽ्नयप्वमेव सप्तगे इति उ।घवम्‌ किं रवे विदिष्टवा- च्यत्वमपेक्ष्य नागृहीवविहेषणन्यायेन जातिरेव वाच्येति युक्त, उपक्वियोधस्तु उ.

विशक्तिपक्षपातिनीं छाघवरूपां युक्ति प्रतिपाद्यनादो व्य्रिराक्तपक्षे गौरवं प- द्दोयति-एवं हीत्यादिना व्यक्त्यन्तरे लक्षणायामिति स्वीक्रियमा- णायापिति शेषः वादररक्षणस्वीकारश्च व्यक्त्यन्तरबोषान्यथानुपरपयाऽऽव- यकः स्वसमवेतेति स्वस्मिन्समवेता या जातिस्तदाश्चयत्वपित्यथः अत्र स्वशब्देन रक्त्याभ्नयत्वनामिमता पीतगोन्यक्तिः, तत्समवेता-तस्यां समवायसंब- न्वेन विद्यमाना गोत्वजातिः, वदाभ्रषतवं शेतगव्य्पौति उक्षणस्तमन्वयः जाति- शक्तिपक्षेऽपि व्थक्ती लक्षणाङ्गिकारस्त॒ आनयनादिकार्यान्बयान्यथानुपपच्याऽऽव- र्यकस्तद्‌।ह-जात्या विति. आश्रयत्वामिति स्वाश्नयत्वमित्यथः स्वं गोत्वं तदाश्रयत्वं सकरुगोढ्पाक्तेम्िति सक्षण्तमन्वयः ततश्च जातिपक्षे जातीं रक्तिव्यक्तौ उक्षणा, व्यक्तिपक्षे तु व्यक्तो शाक्तिव्थक्त्यन्तरे रक्षणेति उभयोरपि पक्षयोः सकरष्यक्ित्तयहोपपच्ये शक्ति सहरूपटक्षणावुच्यङ्खः(कारस्याऽऽश्यक- त्वेऽपे जाविाक्तपक्षे सनिरृष्टा ठक्षणा, व्यक्ति रक्तिषक्षे विपषृष्टा रक्षणेति ज- विपक्षे उाघवं, व्यक्तिपक्षे गोरवमस्त्येव तथा हि-क्षणा रहि स्वशक्यसं- बन्धः स्वं-गोशम्द्‌ , स्वखक्य-गोत्वजातिः, वत्संबन्धः साक्षात्तकरगोग्यक्ति- ध्विवि शक्यसतवन्धः संनिरुष्यते जातिशक्तिपक्षं व्पक्तिशक्तिपक्षे तुवं मो. दाब्द्‌ः) स्वराकपं-पीवगोग्पकतिः, तत्तवन्धो व्यक्त्यन्तरे साक्षानास्वीति छवा ब- त्समबेवगात्वह्वारा ग्यक्त्यन्तरसेबन्धो वाच्यो भवति वथा स्वश्क्य-परतगो- भ्यक्तिः, तत्समवेतं -तत्र समवायस्तबन्वेनं विद्यमानं गोत्वं, तत्संबन्धः घेताईिस- रगोव्य क्तयन्तरोभ्वि तवि व्यकेषयंक्त्यन्तरसेबन्धों विप्रछृष्यत इति रुला अक्य- सबन्धविपकरषरूपं गोरवं व्पाक्तिशक्रिवदि, जातिशक्िवदे तु तनेति शक्यसं- बन्धसंनिकषेरक्षणं छाव्वमिति भावः तथा चोक्तङाघवे विनिगमकमिति वि- निगमनाविरह इत्याशयः ननु मोत्वाितित्तज्जत्यनुगरवीषतास सकरवन्पक्तिषृ कत्यभ्युपगमान व्थक्त्यानन्त्यपयुक्त शक्रथानन्त्यगे।रवपित्था शयवानाह--ङिं चवं विरिष्टवाच्यत्वेति ¦ एवं-पिधिष्टरकतिस्वीकारे नागहीतोति ना-

कै

गृरीवविशेषण। बुद्धिर्विशेष्यमवयाहूत इवि हि न्यापणरीरम्‌ विशिष्टयद्धि पवि

वेथाकरणमषणसारः २१६ ( नामार्थतिर्मयः )

क्षणया एवं ठत विभक्त्यथायोऽप्युपपथ्वं इति रिक्‌ यद्वा केषटञ्य- कितरेवेकराब्दार्थः केवखञऽयकिविपक्ष एवण््रहणस्येकरोषस्य च।ऽऽरम्भेण त~

विश्चिषणज्ञानस्य कारणत्वादगृहीवपरिरोषणा एतादृशी बुद्धिनं विशेषणविशिषवि अ, क, क,

शोष्य विषयिणी भवति मागहीषेवि नजृदयोपाद्‌नेनाऽऽद्‌। विशेषण विषथकन्ना - नस्याऽऽवश्यकृत्वं स॒चितम्‌ तथा विशेष्यज्ञानातपुवे विशेषणज्ञानमवर्षम- पक्षम्‌ जाते विरेषणज्ञाने तावतैव क्षीणा सती शक्तिर्विशेष्यं प।मोति तदुक्तम्‌-‹ विशोष्य नाभिधा गच्छेलक्षीणशक्तिविशेषणे इवि एवं विरिष्ट-

(नैः क,

दाक्किवादो गौरवग्रस्तत्वाज्जातिरक्तिपक्ष एव पथवसन इति ठाषुवादुपजी- हयत्वाच जातिरेव व्‌।च्पोति यक्तपिति भावः नन्वेवं जत्तिरेव बव्ाच्यत्वाभ्यप-

गमे ततो व्पक्तिचोधो स्यात्‌ चाऽऽक्षेपात्‌ पीनो देवदत्त इत्यत्र रातिमाज- नवदिति वाच्यम्‌ व॒च्थनुरस्थिवतया गां इद्यादित्याद्‌ा व्यक्ता कमतवाद्यन्वयानु.

पपत्तेः 1 प्रत्ययानां प्ररत्य्थान्विवस्वार्थबोधकतमिति ब्युतत्तेः प१३४।न्तरान्व - यश्च व्यक्ती स्यात्‌ वुत्तिहविरष्य एव तद्न्वयात्‌ अन्यथा घटमानयेति वा केयश्रवणास्समवयिनोपस्थिताकाशेऽपि आनयनाद्यन्वथापतेः अत आह व्यक्छिबोधास्तप्ति लक्षणयोति स्वाश्नयत्वसंबन्धेन लक्षणया व्याक्त- बोधः सुरभः तथा वृ्युपास्थतत्वादको विभक्त्यथोधन्वयः समवत्येब- त्यथः नन्‌ उक्षणायाः शक्परान्याध्नुपपत्तिपविसंधानसपक्षत्ाद्‌ गोत्वमस्ती - त्य्येऽन्वयाद्यन्‌पपतिपरतिसंधानामतिन गौरस्वीति प्रयोगे गोत्वविरिष्टगो्यकि. बोधानापरततिरिति वेत्‌-लक्षणयेत्यस्य निरूढ लक्षणयेत्यर्थः निरूढरक्षगायाः

(

दा कत्यनतिरिक्वत्वात्तच नान्वयाचनुपपत्तिपिसवानापेक्षेषि भावः एतद्‌ श- येनेवाऽऽह-इति दिगिति जातिद्कितिमते दुषणमुद्धावथन्‌ व्याकरितिशक्ििमते साधकं व्द्ैकशब्दस्य व्याक्तेपरतवं २प'चष्टे-यद्वेति। केवलभ्याक्तेरेवेति एवकरेण जपिर्यावात्तैः केवटशरब्देमव जातिन्यावृचिसेद्धविवकारः सष्टाथः | एकराब्द्स्य केषटव्थाक्तेपरत्वं हंतुमाह-कंवलव्याक्तपक्ष हत्यादद्ना जतत दिदिष्टव्थकतेः प६।त्वमिति मते त॒ तज्जातनिपकारकवद्ाभवविशेष्यकराड्दृबोधे जननीये. वज्जात्यव्‌च्छनविशेष्पताकपक्तिप्रहस्य कारगत्वात्‌ ˆ अस्य चवे एरच्‌ इत्याद्ावकारेकारादिमिरत्वावत्तज्जात्याश्नयाशटा र्‌ शाकाराङ्व्याक्तेमहण -

सुभवेनाणदित्स्नेऽ्णप्रहण व्यथ स्यात्‌ , कवर्जापवशक्तमतञ् वद्ववय्य्‌ सषद्-

२२० शांकरीव्याख्यायुतः

( नामार्थनिर्णयः ) स्थापि शाखसिद्धत्वात्‌ युक्तं चेतत्‌ भ्यवहरिण व्थक्तविव तद््रहणात्‌। सबन्धितावच्छेद्कस्य जतिरेक्याच्छकतिरप्येकेवेपि गोरवमपि वैवं घट.

( + ^, ^ 91

शष्कः

मेव किंतु केवखव्पक्ति्कितिपक्षेऽ्टाद रसंख्याकाकारा्हपाक्तेम्रहण। सद्यथं तद्‌ावश्यकमित्यणपदोपादानेन पाणिनिना मनसि केवरुब्यक्तिशक्तिपक्ष एषानुसंहित इत्यनुमीयत इति भावः तथा केवर्ब्पक्ति शक्तिपक्षोऽपि रास्रशास्रक।रसं - मत इत्यार्थः | तथा केवटजातिशक्तिपक्षे जातिविशिष्टव्थक्तिशक्िपक्षे चं तज्जात्यनुगतीरूतनिकन्यक्वीनामकेनापि शब्दनाभिधानंमवादेक शेषु नाऽ5- रम्भगीयम्‌ केवलव्पक्ति शकितपक्षे त्वेकेन शब्दरेनेकस्था एव व्यक्तेरमभिवानाद्‌ द्यादिव्यकिंतिबोधाथं बारेरन्दोपादानस्याऽअश्यकतमेन ततरेतरनिवत्तिपुवकेकस्या - वस्थाना्थं तद्‌ रम्भणीयम्‌ एकरेषसूतारम्भेग प्ाणिनिमुनिना केखञपकिः दाकितिपक्षो मनसि धृत इत्यवमम्धवे तथा केवङञ्यविति राकितपक्षः सरूपम्‌ - चस्थापि संमत इत्यर्थः अण॒थहणस्य इत्यस्य आरम्भेण इत्यतान्वयः एकशेषस्य चेति सह्पराणापितिसूत्रस्य चाऽऽरम्मेगेतय्थः तस्यापीति केवरग्यक्तिदाक्िवपक्षस्यापीत्यथः राचखसिद्धत्वादहेति साचखानुगहीतत्वा - दित्यर्थः एवं केवरुव्यकितिदाकितिपक्षे शाखे पमाणमुक्तवा तत्र युक्तिमपि षर. माणयनाह-य॒क्तं चेतदिति युकिसहमप्येतरित्य्थः युर्वकितमिव पर्रपति- व्यवहारेणेति षटमानयेति प्रय।जकवाक्यश्चयगानन्तरं प्रथोज्यचैजकर्तृक्‌ - घटानयनादिरूप्पवहारेण व्यक्तावेव शक्तिप्रहस्थय निश्वधारित्ययः | नन्‌ व्व. क्तीनामानन्त्याच्छक्त्यानन्त्यं प्रामोति कृत्विदेव व्यक्तेः शक्तिरिति नोक दोष इरि चेत्‌-शक्त्यविषय क्त्यन्तरस्यारि रह्द्बोधे मानाम्युपममे मोषद्‌ाद्‌ - स्यापि भानापात्तेः तद्विषयकरदान्द्वोपे वद्विषथकशक्तिग्रहस्प कारगतमि. प्येवं शाब्दबोधहेतोः कायेकारणमावस्य मङ्गगपत्ति भेत्याशङ्धनमपाकुषैन।ह -स- बन्धितावच्छेदकस्येति संवन्धी-सषन्धाश्नषः, संबन्वश्व- शक्रिः | अ- क्त्पाश्रय इत्यर्थः एव राक्थ इत्युच्यते तारेमज्शक्यता, तद्वच्छेद्‌कस्य रक्यतावच्छेदकस्येति यावत्‌ जातेः-तातिषखू्पस्प तस्येति योजना एवंच राक्थतावच्छेदकस्येव विश्येष्यतया विवक्ष गानपसङकनिर्दशः रक्पतावच्छेद्‌क - स्येत्यस्य विरेषणतया विवक्षणे तु विदेषणस्य विशेष्विङ्गन्ाहिवया राक्यता- वच्छेदिकायाः, इति वक्दव्यं स्यादपि मावः जातरेकथारिति जात्थनु-

वेथाकरणभुषणसारः २२१ ( मामार्थभिर्णयः ) तमपि वाच्यं स्याच्छक्यतवच्छेदकत्वात्‌ तथा नागृहीषविरेषणन्याया- चदेव व।च्यमरित्वति रड्न्यम्‌ अकारणत्वेऽपि कारणतावच्छेकत्ववद्‌ खक्ष - त्वेऽपि उक्ष्यतवच्छेद्शखवचथाऽचापिं चभष्रात्‌ उक्तं च-- ८८ आनन्त्येऽपि हि मावानमिक छत्वोपरक्षणम्‌ राब्द्‌ः सुकरसवन्धो व्यामिचरिष्यति इति

गीरूतास्‌ व्यक्तिषु एकथर्मावाच्छिनाया एकस्था एव राक्तेः सचान गोरवम्‌ राक्यतावच्छेदकस्येक्याच्छकवेरक्यपभिपि त्वम्‌ रङ्कते-न चेषवमिति एवं-पटत्वादेः रक्यता३च्छेदकतवे राक्यतावच्छेदकत्वार्दिति शक्यते सति छक्थेकदृद्ानिष्ठ वि शेष्यतावच्छे रकत्वूपत। च्छ कता वच्छे कत्वस्य घटत्व - देरपि व।च्यत्वमावरयकमिि मावः | तदेव वाच्यमिति तथा केवर्ब्प - क्तेवाच्यतापक्षोऽत्यन्तासंमवय्स्त इति तासर्यम्‌ अकारणत्वेऽप।ति \ अन्व. यभ्यतिरेकादिना घटं प्रति दण्डस्य कारणत्वे गुहीते, दण्डत्वस्यान्यथासिदत्वेना, कारणत्वेऽपि क!(रणतावच्छेद्‌कत्वाज्गं)कारवत्‌ , तीरस्थ पवाहसंबन्वितधाऽख- यत्वे ऽपि टक्ष्यतावच्छे इकत्वस्वीकारदच्ाशक्षस्यापि घटत्वादेस्तादर शक्यताव- च्छदकत्वस्वीकारे बाधकाभावात्‌ , राकंयत्वे सति राक्थेकदेराथनिष्ठविरोष्यत।- निरूपितविशेषणतापनस्य रशक्यतावच्छेदृकत्वमिति नियमाङ्खकरि मनामाव इति भावः उक्तेऽरथऽरुणाधिकरणस्थभट्रोक्रिं साधकवयोपन्पस्यति-उक्त चेति ! आनन्त्येप्पीति भावनां-वाच्यत्वेनाभिमतानां षरादिष्यक्तीनति नानात्वादपरिच्छेधत्वेऽरि, एकं--अनुगतजात्यादिधर, उपठक्षणं-अश्क्या त्वेऽपि रखक्यन्यावतैके, छत्वा-अङ्खीरु प, राक्पवावच्छेईकतय। खीरुत्ये- यावत्‌, दाब्द्‌ः--गवाद्यासकः, सुकरसंबन्धः-सुमादह्यगवादिनिष्ठवाच्यतसं बन्धः च~-रकरियहाविषयव्यक्तिं बोधापिष्यतीति कारिकाः उपरक्षणस्य जात्यादेः स्वभावोऽयं यत्स्वाश्रयाणां सर्वेषां राक्तिय्रहविषयतं संपाद्य स्वयं शक्तियहादिषयो बोधाविषयश्च गोतवादिस्नामान्यरक्षणय। सवास्वेव व्यक्तिषु श- कतथवधारणाक्िति भावः सनु जातिदाकिवादेऽपि दानादयन्वथाथं व्यक्तिबोध आवश्यक, व्थाकेशक्तिवदे्‌ऽपि शक्थतावच्छेदकत्वाथमुपछक्षणतया जतिराश्रथणं चा ऽऽवक्यकमिति छुत्वा निरूकपक्षद्षपिश्षया विशिष्ट किवाद एव युक्तं इत्याह ~

द२रे दांकरीभ्याश्यायुतः ( नामाधनि्णंयः )

वस्तुतस्तु न्‌ ह्यारूतििदाथकस्य दष्यं पदाथः» इति माष्याद्विरिष्ट वाच्यम्‌ एकमित्यस्य चायमभिपायः-दाकतिज्ञानं विषयतयाऽवच्छेदिका जातिरे-

वस्तुतास्त्वति द्यारूतिपदाथकस्येति आरृतिः पदाथौ यस्येति बहु- नीहि: इति माष्यादीति सरूपसुवस्थपिदं माष्पम्‌ विशिष्ट वाच्य- भिति जािविरिष्टं गवादिकं गवादिशब्द्वाच्यमित्य्थंः | परेतु द्यारूति- प्दराथकस्य दृढ1 पदाथः, दव्यपदार्थकश्य वाऽऽकाविनं पदार्थः, उभयोरूमयं पदाथः, कस्यविकिविलमवानमूतं किंविदूगुगमुतं, इत्याद्िमान्ये दढ्पपद्‌ यबि आरूतेर्विेषणत्वोकत्या तज्जात्यनुगतीरुतनेकग्याकि बोधत्येक रञ्दनेव संभवाच- त्पक्षेऽप्येकशेषो नाऽऽरम्भणीय इति सूचितम्‌ जातिवदि व्थक्तेर््थक्तिषिदे जतिः राक्यतदच्छेदकत्वमिति सूचितम्‌ इति प्राहुः। परंतु जातिविशिशा गवा- दिब्पक्तेरेव वाच्या, मतु गोविरिष्टा जापतिः गवादिपदद्रोविहिषशट्मोत्वन।ति- बोधस्याननुभवेन निरुकतपक्षासंभवात्‌ ननु विदिष्टस्य १६ स्वपक्षे एकापिति विरुद स्थात अ!ह-एकमित्यस्य चेति चस्तव्थं एकमित्थस्य वित्यथः

अयमिति वक्ष्पमाण इत्यथः राक्तिज्ञाने चेति अय भावषः-रद्विषय- कश न्द्बोधं तद्विषयकराकरिग्रहः कारणम्‌ यथा षरविषयकशान्द्बोषधो वर्ि- षथकराक्तियहे साते जायते इत्यनुमवसाक्षिकम्‌ वटपद्‌ं षटत्ववद््थंस्य बोधक - मित्येवं राक्तिज्ञने सत्येव घटमानयेवि वाक्ये षटपद्‌ादृवटविषथकृबोधो भवतीति यावत्‌ राक्तिज्ञा्नं कारणं, व्याक्तवोधश्च कार्यम्‌ ; तव सक्तिज्ञानं यद्धर्मविशि् सद्‌ बोधकारणं धमः कारणतावच्छेकः घटत्वविशिष्टयोधे घरत्वविषय.- कृमेव शवितज्ञानं करणं भवतीति ताह रकारणता्रच्ञेद्ङं षटत्वादिजतिरितथ - थः राक्तिविषयः-रुब्द्ः, अथः, बोधश्च बोधनिष्ठजन्पतगनिहपितजनकवाक - पशक्तिविषयः रादौ, वाचकः, पदृजन्यवोधत्रिषयत्वेन शक्तिषपोऽ्थैः, सत्‌ वाच्य इत्यथः ! तथा राकक्तज्ञाननिष्ठा या बोवङरणना तद्विषय, विषवत।- संबन्धेन प्दृजन्धयोधे यो विषयः-गवादिः, तनिष्ठविषथतावच्छे्का गोत्वारि- जातिर्व, सा वचेकैवेत्यथैः विषयतासेवन्धेन बोध्यत्वूप शि दिषयो या गवा- दिन्यक्िः, वनिष्ठविषयताया अवच्छेिका गोत्वःदिनातिः, सा चैकेवेत्या शयेन एकं नामाथं इति योज्यम्‌ एकपित्यस्य एकं सामान्यमेवन्तमन्यि कार्वकारण- भावो माद्य इत्यभिप्रायः एकं सामान्पमेव तादशकारणदावच्छेदकमिति मावः;

६, वेयाकरणभूषणसारः २२६ ( नामा्थंनिणयः ) केव तथा घटत्वपकारकिशिष्टमोषे घटत्वं सेऽन्याभरकारकषटत्व किज्ञ।नत्वेन हेतुतेति कार्यकारणभाव इष्यादि प्रपञ्चितं भूषणे वदेवद्भिपेत्याऽऽह-द्विकमि-

ति। जातिव्यक्ती इत्यथः [ पू्पक्षद्विरोधपारेहारः पृवेवत्‌ ] तरिकमि-

ऋ,

तथा इये गेरित्येवाहृदावोषे गोतादिजाविशकिज्ञानतवेन करणता, राघवात्‌ नतु गोत्वादिना दिविदिषटन्याकिंतविषयकराकििज्ञानत्वेन, गोरवादिति भाषः एवं

दार्वितज्ञाननिष्ठबोधकारणवाया अवच्छेदक -तादरकारणवानिखूपकं गोत्व दि - सामान्थमेवेति वक्छम्‌ अस्मात्द्‌ाद्थमर्था बोद्धव्य इत्येवं पदविरोषणकाथेवि - रोष्यकः, इदं पद्ममुमर्थ बोधयत्विरयेवमथविषण कपदृिरेष्यको वा शाक्रे गोलवा दिजात्यवच्छि नगवादिन्यकतावेषे।ते तज्नात्यनुगतीशवसकर्ग्याक्षमानं - कितयहसमये जायते अत एव राव्दबोधसमयेऽपि तज्जात्यनुगतीकूव सकरब्प- कितिमानं मवति कार्यकारणमावस्तुक्तरीस्या बोध्यः। ननु गोर्गोपद्दाक्य इ- तयेव शक्पिज्ञानाद्‌ गोतवपरकारकगोन्पकतिविशेष्यकयोधस्येव गोवत्वपकारकगाख - विशेष्यकबौ धापत्तिरिःयत आ!ह--यथा चेति घटत्वविरिष्टवटबोधे जननीये घटत्वं धटत्वत्वाधप्रकारकस्य ( घटत्वत्वादिपकारदन्यस्य ) षटत्वमात्रदिषयक ` राक्तिज्ञानस्य कारणतेत्येवं का्यंकारणमाव इत्यादि मूभणे संगरृटीतमिति तव एवा. वगन्तभ्यम्‌ ! तदेतद्‌भिग्रेत्येति वस्तुतस्वित्यादिनोक्तं विदि्टस्थ वाच्यत्व मङ्ीरृतपेत्प्थः द्विकमितीति इयोः समूहः, संख्पायाः सेज्ञासतष द्वि सूत्रेण कन्‌ जातिग्यक्तौ इति परस्परं विदेषगविरेऽ्यमवमापने, जातिविशिष्ठा व्याक्तव्थक्तिविरिष्टा वा जादिनमाथं इत्यथः यचरि ˆ आछूवि- पद्‌रथकस्य दरव्यं पदार्थः, द्रभ्यपदाथंकस्य चाऽऽछृविनं पदाथः उमयोरुमयं पदाथः इति माष्येण विश्कठितयोरेव जातिन्यक्त्योः शब्दरर्थता ठम्पते त- थाऽपि ° कस्यविक्िवैद्गुणभूतं फएिवित्पधानें इत्युत्तरमाष्येण विशिष्ट एव रक्तर्मिधीर्थत इति भावः पूर्वपक्षादिति रं पदाथं इति पक्षादित्पथः | पूर्ववदिति दिषथवासंबन्धेन एकं सामान्यमेव राक्तिताननिष्टठकारणतयाभवच्डे- दकमित्यथ ्गकरिण परिहरवष्यः अन्यथा एकमिति मवे एकस्येव नामाथ, दविकमिति मते दयोनौमाथत्वापिति विरोधः स्यादित्यथः पूर्वत्र विशिष्स्य प- दाथते रिरोधः परिहतः। इह त्‌ द्योः पायते परिहत इति बोध्यम्‌

(+.

ननु स्तनकेरवती नारीत्यादिखक्षणछाक्षितमदयवसंस्थान्‌विरेषामकं किकं ली-

२२४ जांकरीव्याख्यायतः

( नामथनिणयः ) ति जाविग्यक्तिलिङ्गमनीरपथेः सच्रजस्तम। गणनां साम्पावस्था नपुंसकत्वम्‌ आधिक्य पस्त्वम्‌ अपचयः खीत्म्‌ ¦ ततच्उऽ{निष्ठ तत्च्छञ्दृवाच्ये तमेव विरुद्धधरम॑मादाय तट(दिशब्द्‌ा भिघन्ते केषांविद्नेक चि ङ्कनतवन्यवह(रस्तु

=^ ~ वि पिनिम कोन 9 भभहकयकणे = केदकययनाण्डुायतदकेननती 0) त},

त्वादिदिङ्खमस्ावंतिकलतानेतच्छाछपक्रियोपसोगि, इारानित्यादौ नत्वाभावपसङ् - द्चेतने सर्वथा तादरटिङ्गामावेन खट्‌वाद्‌। टा बमावप्रप्ङ्गाचेत्यतो भाष्परीति- मनुस्रनादो दिङ्गमापि नामाथं इत्याह-जिकमिति वथाणां समृहच्िकं पर्ववत्कन्‌ त्रिकरब्दार्थं स्पष्टयनाह-जातिव्यक्तीत्याद्‌े टिङ्मानां ति- त्वातच्तदिद्षानपृसकत्वादीन्‌ भाष्यमतेन लक्षपति-सच्वरजस्तम इति सा म्यावस्थेति सचखादगुणानां न्युनाधिकृम।वराहित्पनवस्यानं तदेव नपुंस. कत्व मेः-थः आधिक्यमिति सचखादीनामुपचय इत्यर्थः वदेव पृक्ष्वम्‌ अपचथ इति हसस्तन्न्युनतेति यावत्‌ वद्यं स्ीखमिति मावः ननुषच- याप१चयदर्िरुद्धस्येकार्थं दीराडे समावेशयोगाचरस्तरी तटभित्यदिरनुपपात्तेः | किच सवैविकारातीवे प्ररजह्मण्युपचयाधसंमवदाता बक्लेति पेस्त्वनपुंसकत्वयुक्त- व्यवहारानुपपत्तिश्चेत्यत आह-तत्तच्छब्दानेछठार्मेोति जातिगुणक्रिासंज्ञारू - पप्रवत्तिनिमित्तमेदमिचज्ञब्दृनिष्ठमित्यथः परिङ्कः राबट्‌ इत्यादिसामानाधिक- रण्येन उथवहारात्‌ ° अड़े नाऽखिषां वस्ाच्छतो नः पसि, स्वमोननैपुस्तकात्‌ ,

(म हिषे,

हत्या दिद! खप्रामाण्याच्च भाष्योक्तयचिङ्गस्य राब्द्‌निष्ठत्वं सिषध्परवि यद्यपचया- दयासकलिङ्गस्यार्थनिष्टव्वं स्थाचाई तटस्वदी वरमित्यादो टिङ्गत्रयनिमित्तकक- याणामसिीदः, परस्परविरुद्धाया उपचयाद्यवस्थाया एकत रब्दृऽनवस्थानात्‌

आत्मा नह्ञेत्यस्याप्यनुपपत्तेः स्थारिति भावः ततच्छन्दवाच्यं चेति स्वनिष्ठाडिङ्गस्य स्ववाच्यत्वभित्यथः स्वे-रुष्णः, भीः, ज्ञाने, इत्यदिः शब्दः तनिष्ठखिङ्गस्य पुस्त्वादैः छष्गादि शब्दवाच्यत्वमिति समन्वथः ननु माष्थोक्त. टिङ्गस्थ उध्द्निष्ठत्वामिति पक्षेऽप्येक सिमज्छब्दे प्रस्परविरुदानेकाठेङ्गसमावे- शासतमवताद्वस्थ्यमव आह-तमेव विरद्धेति चीखपुस्तवादिषूपमव विरुद धममादाय शब्दा निचन्ते परस्यरविरुदस्प खीत्वपुस्तवादिधमस्येकत(वस्थाना -

समवेन धमभेदाच्छब्दूमेदो भवति यथा हष्ठवर्दू्वितवोदाचत्वानुदाचतादिमि . रका रादयो वणा भिद्यन्ते तद्रत्समानुपर्वीकास्वटादिशब्डा भिना भवन्ति दथा

कि,

पुलिङ्ग्वेद शब्दो भिनः खी छिङ्गस्तटराग्दो भिन इत्येवं शब्दभेद्‌। ने कदूष -

वेयाकरणमभूषणसारः २२५

( नामार्थनिर्णयः ) समानानुपु्वीकत्वेन शब्दानामभेदारोपात्‌ एवं पदार्थपदे पुम्तमेव ्यक्तिपदे खीत्वमेव वस्तुपदे नपुंसकत्वमेवेति सवेतरैवार्यं पदाथः, इयं व्यक्तिः, इदं वस्तिवि व्यवहारस्तटस्वरी वटमिति चोपपद्यते तच्च चिद्खमथपरिच्छेदकतेनन्वेतीति प-

णावक्षरः एतच छिङ््गे केषांचिदेकं केषांचिदुभथे केषांचित्वयमर्पोतयतव छि- ङगान शासन प्रमाणमिति चब्दृकस्तुमे स्थितम्‌ ननपचयाद्यवस्थानां लिङ्गते तासापवस्थानां परस्परं षिरुद्धतादेकत्रावस्थानासंमवात्केषां चिच्छब्द्‌ानामनेकदि- ङ्गव च्छन्यवह्‌[र; श्िमूखकोऽ आह-कषााचदनकाटङ्गन्त्वाविं उपचय. द्यालमकृस्य पुं्त्वदेडिङ्गस्य विरुदत्वेऽपि समानानुर्वीकखेन हेतुना शड्देऽ्वमे- दारोपाततेषां वन्त्रेणानुकरणाहाऽनेकलिङ्कन्वत्सभ्यवहारो निवहणीषः तथा तटा दिरब्देषु समानानुपुरदीकषु टिङ्गवयं छगादिषूमयं पद्‌ थोदिष्वेकमिमि गो- "कः

ध्यम्‌ एवं चेति उपचयाद्यात्मकस्य पारिभाषिकचिङ्खन्स्य शब्द्निष्ठस्येव शी - पुसादितव्यवहारनिमितवे चेत्पथंः पदाथ व्यकि-वस्तुराब्दष कमेण रस्त्वच्ली-

~) कर, चछ, (नति,

त्वनपुस्तकत्वान्येवेति सर्व्रार्थऽ्यं पदार्थः, इयं व्यक्तिः, इदं वस्त॒, इत्येवं युगप. त॑स्त्वादिवाचक्पदाथांडिवचच्छन्द्‌पयोगलूपो व्यवहारो जायते तटस्तटीमिति। स्तनकेदरावती नारीत्यादिटोकिकटिङ्कस्यार्थेऽविद्यमानतेऽपि प्रस्परविरुदपारिभ- विकडिङ्न्गमेदेन भिनानां वटाङ्धेशव्द्‌नां पुंस्तवादितत्तछिङ्गप्रयुककायानुमकं उ- पपद्यते यदितु रौकिकलिद्कगमिव भाष्पोकतं पारिभाविकलिङ्गमन्यथंनिष्ठ स्या ताह स्रीन्यकावपचयात्मकल्लीठस्थैव सच्वेन तथायं पडाथः, इदं वस्तु इत्येवं पदार्थवस्तुपद्‌्पां भ्यवहारो स्थात्‌ | चखियां प॑स्वनपुसकत्वयोरभावात्‌ र्वं पुंसि उपचयात्मकपुर्तवस्थेव सत्वेन तच इये व्यक्तिरिदं वस्तित्मेवं ब्पक्तिवस्तुष- दभ्वा व्यवहारो स्यात्‌ पति खीत्वनपंसकत्वयोरभवात्‌ उपचयाद्यवस्थानां परस्परविरुद्धतवेनेक समिन समवेलासंमवादेकथेव कथाविद्वस्थया भाव्यमिति एकन थं कस्यविदेकस्येव छिङ्गस्य युक्तिसिद्धत्वात्‌ वतश्वैकनारथे छिङ्गदुयस्थ लिङ्गत्रथस्य वा सुषरामसंभवात्‌ टखिङ्गस्य शब्दृनिष्टतवे तु अथस्य सर्वथा टिङ्गराहित्येन पूंस्त खीत्वादिमाव्रवाचकपदार्थव्यक्त्यादिषदैः सइ तत्सामाना- करण्ये बाधकाभावास्सर्वत्रायं पद्यं इयं व््रक्तिरित्यादिव्यवहारः स्‌।ध संगच्छते भाष्याक्तचिङ्घस्य चञ्द्‌निष्ठत्वेऽपरि भिथोविरुद्धरय लिङ्गस्यैकसिमिन्छन्द २९

२२६ शांकरीव्याख्यायुतः ( नामार्थनिर्णयः )

समवे शारसेभवः, शब्दस्य ¦चिङ्गद्यादिन्यवहारासंभवश्वेत्याई शद्धनेत्थानमस्त्येगेपि वाच्यम्‌ दृत्तो्तरत्वात्‌ अर्थनिष्ठं डोकिकटिङ्गं तु नात्राऽऽभयितुं युक्तं, ख- ट्‌वादावचेतने वस्य वाधात्त्र टाबाद्यनापर्तेरिवि भावः टीकिंकलिङ्गं तु स्तन- केशवती नारी छोमशः परुषः स्मृतः एतय।रन्तरं यच्च तद्भावे नपुंसकम्‌ इत्यत केरारान्दृस्य भगवाचकत्वाद्धगवचं सलीलं, रोमशः पुरुष इत्यत्र ठोमञ - म्दुस्य रिश्नवाचकतवाच्छिश्नवचं पृस्तवम्‌ तत्तदाक(रमातधारकत्वं नपुसकतवमि- ति एतच्चाथेनिष्टमेव ततर सति तमवे सामानाधिकरण्यसंबन्बेन रोकिंक- पुस्त्वविशिष्ट शास यपुंस्त्व एव पुमादिशब्दानां शक्तिः, केवखरोकिके नापि केदटराखीये रिषुभ।दिवहषुज्ञाकरण) विव्येऽपि पुषान्‌खीत्यादिगुरुसंन्(कर - णात्‌ , संख्यासंज्ञावतपुमाङसै केदानामविकसग्रहायेत्वंऽमि ठोकमपरक्तिदाथंनिरसक्‌ - त्वामावाच्चोवि मावः असेभवे तु रास्लीय एव यथा दृरशन्द्र्थें रोकिकषु- स्त्वाभावेन केवखशास्चपिपुंस्तवमादायेव दारानित्यादौ नत्वपवतिरुपपाद्नाया किकपुस्त्वाविशिष्टशखीयपुंस्त्व एव पुमादि शब्दानां रक्तिस्वीकारादेव पदाना यजेवेत्यच पद्याज्ञपा छते यागे वैगुण्यं, तच रो किकरपस्वा वशिष्ट शा(सीयपुस्त्वस्येव रब्देन पतिपाद्नादिवि भावः अधिकमग्रे वक्ष्यते ! एवं कृमार्थादिशन्दरा अपि ऊ।किकस्लीत्वविरिष्टे चलीयस्ीत्वे शक्ता इति बोण्यम्‌ | नशूर्तपारिभाषिकरिङ्गरय रब्दूनिषठस्येव सरी पुंसादिन्पवहारनिमित्तव्वे, तस्य खीवाचकप डासन विद्यमानत्वावङर्ना यजत्यव पदालिथाऽरिं यागकरणा- पत्तिः, १दारब्दोक्तञिङ्गस्य पदा्थादिपदाक्तटिङ्गवत्छीपुंसादिसाधारणव्ेनाथ. विरेषनिश्वायकत्वामावादित्यत आह-तच लिङ्गमिति अब्द निष्ठमेव लि- ङ्गामित्यथः अथपरिच्छेद्कत्वेनेति अथविरेषगतेनाथंरितेषमपि नि- भ्रिनोतीत्यथः पदरार्न्भवणेन सीपशोः पपजोश्चोपस्थितो सतां कीदशेन पटना, खीपहनोत पपडयना यागः करणीय इति जिज्ञासायां पश्चशन्ूनि- त्य पुस्तस्य, स्वाभपवाच्यत्वसेबन्ेन ( स्व-रसं, स्वाश्रयः शर {:, तदा च्यत्वं -पुभ्यक्ताविति, व!दृशसेबन्धेन ) पडाशङरोपस्थिते उतुष्पादथं विरेषणत- याऽन्वपात्वरम्परया पुर्त्वाविशिषिन ठो किकमूस्छदता पदाना पजेवेति रो किक - पुरूवविशिष्टपर।र्व विधानान्‌ पदाल्लिया यागकरणापाक्ेः अस विहिवनभा - वान्तपदानेवि प्रयोगत दा रब्दृस्प पुंस्वावगमासुखिङ्गस्य प्दमशम्भस्य पैव्यकेरेव

वेयाकरणभूषणसारः २२ ( नाभाथनिर्णयः ) धादिशब्दक्तें [ पद्ाज्ञियां नास्तीति ] पदानेत्यादिविषिर्ने च्छाग्यादीनङ्कन्वेन पथोजवतीति विभावनीयम्‌ व्पक्तयादिशब्टोक्तालिङ्कनस्येव पश्रादिरब्यो- क्तस्थापि साधारण्यं दछ्खन्यम्‌ | व्याक्तशाड्दृस्य नित्थल्लीचिङ्कनलेन तथा समवेऽपि शब्दस्य नित्यऽखिङ्कत्वे पमाणामावात्‌ प्श्रान वायुं गहा चरन्तम्‌ पश्वे नुम्थो यथा गवे » इत्यारि वेदे द्यनाच मीमांसायां चतूर्थे पना

कमर वाचकतया [उङ्घविशषविदिष्टस्येवाथविरेषवाचकत्वापरत्यस्य विङ्कमनुरा(सनरा- ससिद्धतथा सखीन्यक्तिव्यावृत्तोरङ्कस्यार्थविशेषनिश्वायकत्वाक्िति भावः

4

वकष्वदमिसंषायोक्तं मूठे-पश्रादि शदोक्तं-टिष्कः पु््वामिति शेषः पृडालिर्णा

नास्तीति हेतोः पदनेति विधिन्छाग्वादीन्यागाङ्खतत्वेन पयोजयति-न भाहय. तीपि विभावनीयमिति ननु पदमशन्दरक्तं पारिमागिक रस्तं पुपशाविव सवाश्र यवाच्यत्व सबन्वेन परटजियामप्यस्तयेव वथा पूंिङ्कन्प शब्दस्य डोकिक - स्व विरिषटपरोरेव वाचकत्वापेति नियमस्य वक्तुमदयक्यत्वासङलीडपावृत्तेरसंम- वाद्िङ्गनव्याथविरेषनिश्वायकत्वासेमवातपदाखियाऽपरि यागकरणपतच्तिूपमो दोष- स्तद्वस्थ एवेत्याश्ङ्कन्े-न व्यक्त्यादौीति आदि शब्देन नित्यनपुतकत्व- पर्वयोवेस्तुपदाथशभ््योः सं्रहः। लिथां किनिवि सिथां विहिवक्रिनुपत्य- यान्तव्यक्तिर्दृस्य नित्यस्लीलिङ्कत्वेन षटपटदेः सर्व॑स्याप्यथेस्य व्यक्ति शम्दृषा - च्थत्वेन व्यक्तिशब्दोपात्तं रीत्वं स्वाश्रयवाच्यतसंबन्येन यथा सर्वार्थवृत्ति भवति, अत एव तदथव्यावतकं तद्रतपश्वादिरञ्डोपात्तपुस्वस्यापि स्वाभ्रयवाच्यत्वरूप- परम्परासंबन्धेन परुीवुत्तित्वे समवत्येव साधारण्यमिति चखीपुर्तवृ्तित्व- मित्यथः तया परवाशब्दोक्तं पुस्तवमपि पदुललीभ्यावर्वकं मेत्‌ पपदामा- निषठस्येव पदाखीग्यावतत॑कतान तु खपु ससताधारणस्योति भावः किनन्वस्य ग्याक्ते शढ्दृस्य नित्यस्ीरिङ्कन्ताचदुपाचटिक्घनस्य सखीत्वस्य स्वाभरयवाच्यत्वसन- न्धेन पृनपंसकादि्तकलाथसाधारण्येऽपि पड शब्दस्य नित्यपुंचिङ्कते पमाणामावान तदुपात्तलिङ्खन्स्य पुंस्त्वस्य सखीपसस्ताधारण्थमित्याश्येन परिहरति--व्यक्तिश- व्दस्येति वेदे दुरनादिति प्शेत्वादिपियोगचीनात्लीरिष्केऽमि पडाराब्द्‌ इति भावः पिङ्कः नदेशयवुत्पोक्तरूपासिदिः स्पषेव तथा षेरईडितीवि गुण- पवुच्थ। प्रे, इवि ूपासिद्धिश्च वथा वेदे खीखिङ्कस्यापि पदाश्न्दस्य दशनेन नास्य व्यक्तयादिशब्द्वत्खीपुससाधारण्यमिदि भावः ततश्च ठीकिक-

२२८ शाक रीव्याख्यायुतः ( नामार्थानिणयः }

[५

सीतवविरिषट्वाची पदशब्दो भिनः, रोकिकपुस्त्वविरि्टवाची पशारब्द {मिन तत्राश्चिय्त्यकतेः लियां नाभावापरवुच्या पदुानेत्य्र नामावद्रनेन

1 | ।।

^

पंिङ्कनसयैव परुशब्दस्योपादानाहोकिकरपुरस्तव विशिष्टमेव शा्ीयपुरत्वमयं पदु श- म्द आचष्टे पखिङ्खः पद्मशः रोक्षिकयुपरोरेवं वाचक इति यावत्‌ 1 एवं ठोकिकपुस्वविखिष्ट शाञ्चीयपुंसत्ववत एव पगोविधानात्‌ आनुपूर्वीत्ताम्पाच्छ्द्‌- ष्वभेदारोपेण शस्ीयटिद्धन््य पुस्तवस्य स्वाश्नयवाच्यत्वपरम्परासुबन्ेन पदर खियां सचखेऽपि रकि पृस्त्वदिखिष्ट खीयपुंस्त्वाभावान पलिया यागकरमा . पतिर्याशधः किंच ठौकिकलिद्धमनादृरेण केशर शाखीयलिहूगस्थेव लि ङ्ग - पयुक्तका्॑प्रवुतौ नियापकृते खीवाचकपश्युशब्दनिष्ठलिङ्गस्य स्त्वस्य स्वाश्रय. वाच्यत्वसंवन्धेन प१रावपि सच्वेनाक्ियामिति निषेधपवुततेः पदनेत्यत्र नाभावो द्मः स्थात्‌ अतोऽपि सोकिकटिङ्गविडिषरस्थेव श.खीयटि ङ्शस्पं लिङ्ग - प्य॒क्तकार्यपवृत्तौ निपामकलं वाच्यम्‌ तथा रोकिंकखीतविदिषशख पस्तीव - वत्यमेवाश्चिथापमिति निषेधपवृत्तेः सीवाचकपडशदे नामावापवृच्था पशेतिं हषं

सिध्यति पपौ तु शखीयसखीत्वसच्वेऽपि रोकिकखीत्विशिराख+यखीत्वा - भवेनाखियामिति निरेषापवृच्या पुवाचक्पदाराभ्ं नादशपवृत्तेः पदागति निर्दैरन पृलिङ्निणप इति भावः पश्ा्ईखब्दरक्तं प्शुखां नास्तीत्यस्य रोकिकपु- स्तविरिष्टं राखीयपृस्वं पद्चखिषां नास्तीत्यथां बोध्यः केवखश।खं) पपुस्त्वप्‌ - रते तु वद्संगविः स्पष्टैव पदानेत्यत्र नानावभ्नवगालदरन्रेन उाक्िकिपुस्त्व- दिशष्टशादखी यपृस्त्ववत एव पशयरंहणमित्य्थं मीमां सककसतमतिं पद्रगति-मीमां- साथामिति चतुर्थाध्याये प्रथमपादे (तथा जिङ्कम्‌ ४-१-१७ ) इत्यत्र पार्द पुखिङ्गमविवक्षितम्‌ कृतः-अटिङ्घऽपि वृक्षप्दाय पंचिङ्धन्वृक्षरम्दप- योगददौनास्पुञ्पकतावपि खीटिङ्खमाक्षेक!रखडर१पयोग चेता दम्य, द्‌<पवह(रेऽन्व- यव्यतिरेकाम्यामनन्यथ।सिदाभ्यां यथा पदत्वजातिस्तदेकूतं बा रन्द्‌थस्तथा लिद्धन्प्यापि कृवः सब्दा्थता स्यात्‌ वुक्षमक्षिकारब्द्योसवामियुक्तप्रयेगमा- वबडेन्‌ साधुत्वम्‌ तस्मात्‌-एकत्वतटिङ्घमपि विवक्षितमिति सिद न्वितम्‌ | ततश्च पुंपडारेवाऽऽटब्यष्प्रः सच एक एव, सीरदानापि द्वाविति निर्णीतम्‌ विवक्षिवेऽपि पृते यदि रोकिकटिङ्घमनाद्रेण पवृत्तिः स्पाचाहं केवखराखीय-

लिङ्खस्य पुसवस्य सखी पुससाधारण्येन सीव्यक्तिव्याव्रूत्तिनं स्यादिति सिद्धान्तो

वेयाकरणमृषणसारः २२९ ( नामाथनिणयः )

कृत्वपस्वयोर्विवक्षितत्वानानेकपद्यभिः पदाखिया वा याग इतिं प्रतिपा दिदत्वाच वस्त॒तस्तु विदषविध्यभाव उप्रत्ययान्ताना पुर्तवस्य च्पाकरम नम.

देदमाष्येऽपि जसादिषु च्छन्दसि वावचनम्‌ इति नामिवामाव इत्युक्तः पचाराञ्दस्य निल्पपेस्त्वनिर्णयात्‌ प्रते “छागो वा मन्त्रवणात्‌ इत न्य.

. = पथरी

[ (१ कः

व्याकप्येव खोकिकटिङ्खसहकारेण प्रवृत्ता तु 2([कृकपु वविरिट्र(खाप- तद्देव प्रक्तेऽपि बाध्य.

स्वं पराखियां नास्तीति पररखऽ्यावृच्यनुरपतिः

मित्थारपमेनाऽध्ह-पडाना यजेतेत्यनैकत्वपुंस्लयो विवाक्षितत्वादित्यादि प्र तिपादितत्वास्चेत्यन्तप्‌ ननु पदयुरभ्स्प नरपपुख्जत प्रमाणाभाव इ. त्यक्तं तदसंमतम्‌ उपरत्थयान्तानां नित्यपुखङ्खतस्य व्याकरणरा।खभव ननभा- तत्वात्‌ जसादिषं च्छन्दासि वावचनमिति पशचत्यत्र नामावामवि ईति वदमाप्व्‌

उक्त्वा तथा १२ादन्दोक्तपंस्तवस्य ग्यकत्यादि शन्दृापात्ताखङ्गनषत् पृस साधारण्येन खीन्यक्तिव्यावत्थसमवत्प्रकारान्तरेण परुखयरहणपत्ाक्त वारयत वस्तवस्त्विति पदराष्दस्य नि्यपुंलिङ्क्तवे पश्चत्यादिपिपःमानुपपात्तारर्यत आह-बेदभाष्येऽपीति नामावामाव इति तया पडमशन्दस्य (नत्यकुख- ह्नेऽपि पे्यादिपरयोमानुपपरिरिति भावः ¦ नित्यपृंस्सनिणं यादिति ततश्य प॑स्ठस्य साधारण्ात्खीव्यक्तिव्य।वृत्यनुपपाक्रिति भावः तथाचोक्तमुक्तेः खीव्यकि्यावर्वङत्वासंभवेऽपि दययावतेक युक्त्यन्तरं व्थाचष्टे-छागा वा मन्जः ति। छम वा मन्ववणात्‌ (जे. सू. €&। ३३ ) अत्र हं अभ्ीषोमाय पकाभाठमेतेत्यत्र पशपदेनाज एव म्राद्यो नाश्वादिः। छागस्य वप्या इतति मन्- वणौदिति निर्णीतम्‌ अत्र छमस्पेति परश्ुविरेषश्रवणद्चदययनदृत्य छम एव गद्यते यथा तद्रच्छागस्येति स्यशन्दान्पं षष्टचन्वं छरणं समवतत।ति छाम ठीकिकपस्तविरिष्टं एव गृह्यते, छामीति पुंस्तवानेणयः [करयते छग नदस्य ऽयक्तिरामाजित्यलिङ्खत्वामावादिति मावः एव प्रपऽ्पि तत एव पृष्तव निर्गतव्यमित्यर्थः न्यिनिदित्येवकारण पङाशञ्देपात्तस्य पुखङ्कस्य ख।व्याक्तं- वय्‌ावर्वकत्वाक्षमवः सचितः पाशब्दस्य पदाथ।दिशब्दृवनित्यारङ्कन्त्वादिति माव नन्वस्तक्तस्थठे तावदेवं, परतु सवनामनिष्टद्कस्य चेतनाचतनखपु्‌- साधारणत्वात्‌ ° प्रास्मा अर्थि मरत इत्ययिगुमेषस्य सारस्वत्या मध्यामा पवु- सिः स्थात्‌ वेष्टापात्तैः। रिङ्कविशेषनिररात्तमानविधानवपति सार

31

1

२३० दाकरीव्याख्यायुतः ( नामा्थनिणयः येनैव निणयः } मन्त्रवणें हि च्छगध्य वपाया मेदस इति श्रयते तत्र चछाग-

भूषणे चतुष्क संख्यासहितं तरिकषिव्यर्थः पञ्चकं कारकसहितं चतष्क-

2 [ 7 |

„प.

जै. स, ९।१। ४५) इत्यहटक्षणापिकरणे एकानां समान्‌. विधानत्वेऽपि पंलिङ्कनिदशान वत्र मन्व व्यक्तेः नच सामान्ये नप॑क्तकृपि. त्यनुशाष्टमरभे इवि नपुंसकमेव मेमासाधारणमस्तविति वाच्प्रम्‌ अन्वेनं माता मन्यतामनु पितेत्यन्वदिरेन वस््वनिणेयात्‌ अन्वादृशै नसे एनदकथ्य इति वारतिकादेनदित्यापर्तेरोपि चेदुच्यते-पूर्वोपर्थितवततदरुपेणपिस्थापकात्‌ , अस, एन- मित्यादिपदाच्छागत्व।रेविरिष्टानामिव पृस्त्वाद्षिदिषक्नमिव प्दानामुपरस्थित्य मेष्पमपवुत्तेः संभवादेत्याहिर्विस्तरो बहद्षणेऽनुसंकेय शत्याकायवानाह-विस्त- रेण प्र गाच्ितं मृषण इति चतुभ्कापेति एकताक्तंल्पातहितं स्वाथ - दर्पडिङ्गन्ेकित्यर्थः चतुर्णो समूहश्वतुष्कम्‌ पञ्चकमिति पञ्चानां समुह इत्यथः कवच।दिकारकसहिवं स्वाथेदरषाटेङ्खसंख्यादतष्कमित्यर्थः लि- न्तंख्याकारकाणां नामार्थतं साधयितु राड्ने-नन्विति अन्वयग्यतिरेका- भ्यामिति राचादेत्तमामिव्याहरेऽजाश्वा पद्‌ त्टीतपतीवेशटाबाय्मवि सौ. त्वाप्रतीवेरित्येवं पतीत्यपतीतिरूपम्पापित्यर्थः एव सख्याकारहतिषपेऽपि वर - मिति दिर्वीकूवचनभवणारेकृतकमेतवयोर गमातच्द्भवमे तथोरनवममा§- ङ्ग[दे्रयस्थ प्रत्थयाथत्वमृचितमिति मावः तत एवेति परत्थयादेकेत्यधः | उपास्थता-खिङ्कादनिमप्रस्थितों जायमानायां सत्यां प्रत्यपा्थलातेशथमान तेषां नामार्थत्वम। भ्न येतु युक्तमित्याह-- सत्यमित सत्यमिति याथार्थ्य, वदकि्ष- याथत्यथः ।रुङ्कनादेतरिकस्य परत्ययाथत्वक्नाघकयकििवत्तस्य नामार्धतसावि. काऽपि युक्तरस्तीत्याह -प्रत्ययवर्जित इति दाधे पडयतीति स्मो्प॑स- क!दिति.ख।नुसारेण वेयाक्रणानामत्र नपृसकप्ररूविकद्वितीयेकवचनाम्‌परत्यपज््‌।- नम्‌ इतरेषां त्वमूपरत्ययाश्रवणान।स्ति परत्ययन्ञानम्‌ प्रत्ययज्ञानाभावेऽपि द्धी वतेकत्वोमयविशिषटदापकमफ इदरीनमिवि बोधोद्‌यस्य तदुक्य।दृनुभवािदत्वेन ठङ्खनदितरिकस्य प्ररुत्यथतवं सिष्यपि अन्यथाऽनुभवरिरोधः स्पष्टएव्‌ प्श्य.

वेथाकरणमूषणसारः २६१

( नामाथानेणय. ) प्रत्ययमजानतोऽपि बोषालशृतेरव वाचकतं करप्पवे यङ्गननु शासनस्य पर्व- रव दनाच्चेति अत एवैषु पक्षेषु निबन्धः प्रत्थपस्यव वचिक्वया चक त्वात्‌ « द्योतिका वाका वा स्यद्वितवादीनां विभक्तयः”? ईव वाक्य येऽपि

पक्षद्यस्य व्युखादनात्‌ साघख्च इति बहुषु स्थर गुता ग्थञ्जाषेतु

तीत्यदावित्यादिपदेन राजाऽयमिय गच्छतीत्यादेः सम्रहः कच राख प्रर वेखे लिङ्कमनुशिष्टं दश्यत इति लिङ्गस्य नमाधत्वनवावितामत्वह- लङ्ग वुचा- सनस्येति अत एषेति दिङ्गादतषस्य पत्ययव्‌।च्पत्वे परविवाच्यते चेत्यभयत्रापि युक्तेः स्वदेवेत्यथः। निबन्ध इति पत्यपवराच्यत्वमव समीची नमथवा परतिवाच्यत्वमेव समीचीनपित्थेवंविष आग्रह धवन इत्य- ¦| उमयत्र यक्िसचखेऽपि छाघवानुरोषेन टिद्कादित्रियस्य प्रत्थयवाशपत्वं य॒क्तमित्पाह--वाचकताया युक्तत्वाद्‌ ति अनन्तपरृताना वच कत्वकसपनं मोरवाचदपेक्षथा स्वत्पतरटावादिस्ादिपित्ययानां वायकत्वकत्पने उववारति भावः ननु टबादिसरीपत्ययें विनाऽपि वाङ्ररदादिरान्दैम्पः स।त्ववाधस्य स~ धजनानमवसिदतवेन कारणाभावेऽपि कायसन्वरूपव्यातिरकन्य(भचारत्िरृतिपत्य - ययोरितिन्यायेन परत्ययाथत्वालिङ्कनत्य पराधान्यापत्तेश्च रङ्खन्य नामाथत्वमव सं- ख्याकारकयोस्तु नामारथेतवं प्रत्ययार्थतवं वेत्याह-यातिका वाचका वेति ब- मकीनां दित्वादि्योवकवापक्षे सेख्षाकारकयानामाथत्व, वासा वद्वाचकषापिक्त स- ख्याकारकयोः प्रत्थयार्थत्वापित्येवं वाक्यपरदयि हारणा सख्याकारक(वषयं नामा- धतं परत्ययाथतवं वेति पक्षदरयस्य वर्णनाद्िति भावः केचित्तु संरूपाकारकयारपि नापा्ैत्वमेव चान्वयव्यतिरेकाम्पां विमक्तीनामेव तद्रा चिकत्वकरपनमुचतामाति वाच्यम्‌ 1 दधि ९९्य, मधु आन्येत्याद विभाक्त ।देनाअपं सख्याकृरकपत।त्या व्यतिरेकम्भिचारात्‌ पदेवं पञ्चकं पातिपदिकाथ हति पक्षः भयान्‌ प्रापिपद- कज्जातीरङ्कसेख्याकारकषकारकदह्पाव शष्यकेच घस्यव सव।नुभवसिद्धत्वादिवि पाहः 1 वत्तत्सूचनिरदैशं विना शाखे निरूपिताः) इतं सामान्यतः शाखा पाद्‌ानस्य वात्य वक्ति-बहूषु स्थङष्वेति माष्यच्चकरग्नन्थतु तन ततर सूत्रेऽमीर्षां पक्षाणां निरूपणमरस्तीति सूचयतु सामान्यतः राङ्पदोपाद्‌नमित्यथः प्राधान्येनेति सरूपसते सवषामेव पक्ञाणा भाष्यकारेनिरूपितलादिति भवः

सुरूपसूष द्‌ वित्य दिषपदेनानमिहितसूत्र-- तत्ो१पदमितिसूत्रस्थकेयटयोः सेहो

2

२६२ जकिरीव्याख्याय॒तः ( नामा्थ॑नि्णयः )

नोष्यः अबद बोध्यम्‌-एकं दिकं चिक्‌ चतुष्कं पञ्चकं प्रातिपदिकाथंः, इतिं पञ्च पक्षाः राखे वत्र तत्र निरूपिताः सन्ति ठत एकं प्रापिपदिका्थं इवि वक्षो भीर्मांसकमात्रसंमतत्वेन निरारम्बनाया जतिः परतीत्पननुभवाद्‌संमवदुकैक- त्वेन वेहोपेक्षिवः तथा आरितः दिकं( ), अदितिक्िक( ) आदित- श्तुष्के( ), सेख्यातिरिक्तं चतुभ्क( ), आदिवः पश्चषए( ) प्राति- पदिकाथं इति पच पक्षाः तत्र कस्मिनूपक्षेऽनामिहितसूत्मावश्यकं कर्टिमश्च व्यथमिति भाष्यानस।रगोच्यते-अरदितिः- द्विक तिं इति पक्षे सख्या करकं विमक्त्यथः। अदिविश्वतुष्फमिति पक्षे का(रकमावं विभक्सर्थः | संख्पातिरिक चतुष्कृमिवि पक्षे सखूयामावं विभक्त्पथः पश्वेति पक्षे सख्पाकारकषो्व- मक्त्वथंतवं नास्तीति वतक्षे तयोर्विमक्रिदोत्पतमेव दयोत्यतेनैव चेषां, सुपां क- मियोऽप्पर्थाः सेख्या चैव तथा तिङमित्यज भाष्ये विभक्त्पर्थत्वपिति ब्प्रवहरः एवं आदितः दिक, त्रिकं, सख्यातिरिक्तं चतुम्कं चेति पक्षचरभे सख्या विम- क्त्थथः संपद्यते तथा आदितः द्विकं तरिके चतुष्क चेति पक्ष्ये कारकं विभ. केत्य्थ भवति तव स्व+जस्‌, कमत द्वितीया, वेषयोः, इत्यादीनपेकषा- कंयता सा वेत्यम्‌-स्वोजस्‌इत्यव पदृधुयं -पापिपक्िकात्‌ , अम्‌, इपि च! कमणि इत्य पद्दयं-कममि, द्विता, इतिच तथा चेृषोरित्पनापि पद्द य-यरङ्योः, दिव चनेकप्रचने, इति षट्‌ पदानि जावन्ते तत्र प्रायो व्याकरणङखे कारकपच्वम्यसंमबेन रिग्योगरक्षमपञ्चगी बोध्या | पश्च. म्यथऽवाधिः तथा पर(िप्रदिकात्‌ इत्यस्य पञ्वम्यन्तस्पावयिमविन्‌ विप्रेये अमूप्रत्यपेऽन्वयः पातिपदिक(वावेकपूरतवान्‌ अम्‌ प्रत्वयो मवरतीत्यर्थः | क| भणीति स्म्यन्तस्य निष्ठतवस्ंवन्येन यकथो रित्यत्ान्वयः-कर्गते द्विसे एकल चेति 1 भ्दयेकयोरित्यस्य वाचङतसंबन्वेनाम्‌प१त्यपेऽन्वयः-रकूतववा चशोऽम्‌ मव्‌- तीवि 1 दितीया, द्विवचनैकवचने इत्यनोस्वमेदसंबन्येनाम्येषान्ययः-द्विवीये - कवचनामिनोऽमित्यथः ! एवं महावक्यार्थः-पातिपदिकात्‌ कम॑मैकत्वव। - चकम्‌ परत्यपो मववीति अयं सख्याविमक्तवर्थकपक्षत्रमे वाक्यार्थः अब सूचजबोषे संख्यायाः प्राधान्यम्‌ करकविभक्त्य्थङ्पक्षचये वित्थम्‌-रदख्ायाः सर्वच विरदेषणतयेव माननियमात्‌ न्येकयोरिषस्य अयेयतासेबन्येन कर्ममीत्य- नान्वयः एकत्वे पत्कमत्यर्थः वृषो राखेतिवरेकत्व इति सपमी (पेय -

वेयाकरणमरषणसारः २६३६ ( नामार्थनिर्णयः )

पाधान्येन सरूपसूजादौ भ्क्तम्‌ १॥ ८२५) दाठदृस्तावच्छाञ्द्ृवोषे भासते

स्याऽऽघारत्वविषक्षया एवंच वाक्थाथः-प्ररिषदविक्ात्‌ एकत्वविशिष्टे कषमि नाम एकत्वविखिष्टक्मवाचको द्वितीभेकवचनमपिति अस्मिनूपक्षे सृन्जवोषे कर्माद्‌ः पाधान्यम्‌ पश्वकं प्रातिपदिकार्थं इति पक्षे व्वेवे वाक्याथः-पातिप- दिकात्‌ तदूर्थकरमैगतेकतवे चयोत्ये द्ितीयेकवचनममपत्यपो मवतीति इत्येकोऽर्थः ःरश्च-परातिपदिकात्‌ वदर्थग्तेकतविदिष्टे करभे चयोत्ये द्विवीपेकव्रचनमम्‌ प- त्ययो भवतीति तत्र प्रथमवाक्यार्थै कमगतेकति, इत्यन्वपेन सूत्रजबाधे सं- ख्यापाः प्राधान्यम्‌ द्विषीये तु एकतविशिष्टे कपर्णात्यन्वपेन सूजजबोषरे क. देः प्राधान्यम्‌ पञ्चकं पराविपदिकाथ इति पक्षे संख्गायाः कारकस्य व्रिभ- क्त्यर्थतं दयोत्यलवेनेवेति पागकमेव एवं सति यथनमिहित इति सूरं करि येव वर्हि छतः कट इत्यव केन कमम॑माचोक्तावपि तदेकलतवस्पानुकततया, क्॑गते - कतरे ध्योत्ये दितीयेकवचनमभिति पश्चष़े परातिपिकाथं इपि पक्षी प्रपथपवाक्या- नाम्‌ दुवः स्यात्‌ अतोऽप्रवानक्मारिविरेषणाथननात्रहिताविकार्‌ आव र्यकः ! वथा चानमिहितकमगेतेकसे दोस्येऽमपत्यय ईत्यर्थन क्तेन कषण उक्त. त्वाच्छतः कट इत्यत नामूपरत्ययः प्रापोतीत्थर्थः एवं संख्याविभक्त्यथं इति पक्षेऽनामिहिता धिकार आवश्यक इति भावः तथा आदितः दिक्‌, तिर, सख्याधिरिकं चतुष्कं प्रातिपदिकार्थं इति पक्षिष्वपि सरूपाया विभक्धव्थला- द्नमिहितसूजमातरयकमिति बोध्यम्‌ पच्च पाविपरिकाथं इवि क्षीयद्विवीय- वाक्याथ तु एकत्वावेशिष्े क५णीत्यन्वमेन सूजजबोवे कमारः पराधान्पात्सूत्रन- बोधविषयप्रघानविषयेणोक्ताथःनामितिन्यापेन छतः कट ईत्यादौ द्विवीषाष। अ- पातेः सिददत्वाद्नभिदिताभिकारोऽनावरषकः तथा कारकं विभक्त्यथं इति पक्षेऽनमिहिवसूत्रं उपथमिति भावः दषमाद्िः हिकं, भिक, चक भ. विपदिक।थं इति पकषेष्वपि कारकस्य विभक्त्यथतवाद्नभिहितसू्ं व्ययमिति बो- ध्यमिति २५॥

ननु घटमानयेत्यदिव(क्थजन्यरान्द्व.वे घटादिशब्दृभानस्यान तुभवात्तस्य पातिपदिकाषवस्ताधनमयक्तमित्याशङ्कनयामाह--हाग्दस्ताव ङिति शब्दो ऽपी -

२9

२३४ सांकरीष्याख्यायुतः ( नामार्थनिणंयः ) सोऽसि प्रत्ययां रोके यः शब्द्रनुगमाहवे अनुविद्धमिव ज्ञानं सर्वं शब्देन भाप्तते इत्थाधानुभावैकाकतेः विष्णुम्‌ च।रय ?› इत्याद वथाचःरणासंमतरेन विना

मगौ

त्पर्थः भासत इति स्वथेदव्पादिवच्छठःस्थापि शब्दयो मनं मवती- त्वथः | अव्राथं हयुक्ति परमाणवति-न सोऽस्तीति ठोके-विद्रदनुमवे ता- दशः शाब्द्ृबोघ।तमकः पत्ययो नास्त्येव, यच्र८ चछान्दृवोवात्मकृपत्पये ) राब््‌ हूपाविदोषणमानं न्‌ भववीत्येतादृश इत्यथः पतः सम ज्ञानं शार्{बोवालसकं दब्देन-शब्दृरूपविरेषणेनानुबिद्दं नित्यसबद्धमेव भासते प्रतीयत इवि तत्तच्ड(- खीयसकटतक्छे[वषयकबोघानुभववत्त मह्य क्तेरिति भावः यत्र प्रत्यक्षन्ञानं तत्रापि शब्द्‌ थयोस्ताद्‌ात्म्याद्ारोपिवं अन््मानमस््येवेवि सुवपितुमनुकिद्धिमिवेषःवरन्दः प्रयुक्तः पत्यक्षादिरूपसकटन्ञाने शब्दान कन्दरा थयोस्ताद्‌त्म्यादुपपद्यत इति यावत्‌ चन्दरधयोस्तादासम्यं अयं शगोति अयथं बदृति इत्यादि नयोगानुमा- रेणानुमवसिद्धत्वाः{नपखपरनायम्‌ नद्यथस्य कम्बुयीवादिमितः श्रवणं वदने वा सेमवाति ? कदापि नेव सेमवतीत्य्थः। कितु तद्वाचकरब्द्स्यैव भवणम्‌च।रणं वा संभवति अतोऽर्थं इामोतत्यादप्रयोगानुपपातेः शब्दर्थयोस्तादातम्या- ङ्कारे तु तत्ताद्‌।त्म्वपन्नं शड्‌ राणोतीत्यथवेधाच्तादशपरयोगोपपाततेः एवं चाथश्नवण।च्वारणन्यधानुपपत्या राड्दाधयोस्तादातम्यमनिच्छताऽप्यङ्क,काषम्‌ ; अत एव आ।भत्यकाक्षरं ब्रह्न, रमिति क्षर्‌ ना मनमङ्खः पिनाकिनः, वद्धिरा- द्च्‌, इत्येवमादौ खक्तिमाहकश्रपिस्मृतिविषये सामानाधिकरण्येन परथेोमश्च गच्छते यत्त॒ शन्द्रथवोस्तद्‌ल्म्वेऽभनेरन्दोच्वारणे मवे दृहापिररत्यादिदमं वतु वद्ाप्म्पस्य तद्भनलते सपि वद्भदेन परदीयमानत्वेन मेद्‌ामेदषह्टिवत्वानिरा- रतं मञ्जुप्राषाम्‌ खन्दा्थपोनद्‌ एव वास्तवोऽमेदृश््वारपिवः बाश्तवमेद्‌ा- देव नाञ्चिशब्रच्चारभन मूढे दाहपतिसेभषः ! नापि आरोपितामेद्ाचरप्तमवः। न्‌ द्यारोरिता्चिलविरिष्टगृञ्जाफटेम्परोऽथेक्ार्यं दाहादि खोके दृश्यते ?नेड इर्यत इत्पथः अतोऽ शञ्{वोस्वादारम्पाङ्गीकारेऽपि निरुक्तदुषणप्तिरिवि भवः नन्वेव मवतु शब्दृभानं वथापि शब्दूप्य नामार्धं कथमित्यत आह

विष्णभृच्चारयेतिं यद्यत विष्णपद्‌ात्छाथंदन्यदिङ्गादयर्थवाद्ष्ण शन्दल्यान्प- १¶र५िन स्यात्तां अथ।च्व्‌रणात्तमवेन विष्णुपच्वारषोति वाक्या्धवोषानुपप.

वेयाकरणमभषणसारः २६३९९

( नामार्थनिणयः ) दाब्द्‌ाविषयं राब्दयोधासंगातिश्वेवि सोऽपि पातिपदिका्थः। ( अथं भाव ~) छक्षणया निर्वाहः निहूढखक्षणायाः शक्त्यनतिरेकात्‌ जबगडरशमु - चारय ”› इत्यादौ शक्याय्रहेण राक्थसंबन्धहूपखक्षणाया अयमहाञ्च अज्ञाता.

त्तिः स्यात्‌ अतः शब्डद्थवत्स्ववाचक्‌ शब्दृस्याप्युपर्यति मंवि उपस्थिति. श्योचचरितसमनानुपूर्वाकिस्थेव शट्दृस्य, नारायणः पथायस्य वथा बि- हणशञ्द्स्योपस्थितो सत्यां तत्र॒ वाचकतासेवन्पेना्थस्यान्वयाच्चतुम्‌ंजरूषाथंव। - चकं विष्ण शव्द मचारयेत्यथबोघोद्‌य च्छब्दोऽपि परतिपदिका्थं इति भवः लक्षणयेति स्वशक्यसंबन्धकूपयेत्यर्थः स्व॑-विष्णशब्दरः, स्वराक्पः-ख. कमी पापिरूपोऽथः, तत्संबन्धो वाच्यतया विष्णुशब्दरे इति स्ववाश्यव्‌चकत्वसंब - न्धेन सक्षणय। वाक्याथब)धनिवाह इति चेन वावताऽपि चशब्दस्य प्रतिषि. काथत्वा( पातिपदिकव।च्यत्वा )सिद्धिः किं द्विविधा हि रक्षणा पवो. जनपती निरूढा चेति प्रयोजनवती चेतू-यथा गृङ्कमयां घोष इत्यत्र घोषे शत्यपावनत्वादिपितीतिः पयोजनं तदुद्व रक्षणायाः पयोजनं वक्तव्ये स्यात्‌ प्रथोजनाद्शंनानिरूढेति वेदाह-रा क्त्यनतिरेकादिति निरूढलक्षणा दाक्त्यतिरिकत्वामवादित्यर्थः यथाञ्स्य शब्दस्येतस्मिनर्थं शक्तिरित्यनादि- तातर्यम्रहवरान्द्ध्यते तथा निरूढरक्षणाऽरि अनादिवात्यम्रहावीनेत्पर्थः नादितासर्यं यथा विष्णुपदस्य खक्ष्मीपत) प्रसिद्धं, तथा विष्णुशब्दरेऽपीति नि-

अ, क, ®

रूढरक्षणश्नरयणे नाम शक्त्याश्चथणमेवेति मावः कच लक्षणाया सवेत सभवं इत्पाह-जवबगडदुहामुच्चारषति नरस्कतमुरस्यि दूर) पि शक्तत।* मावदेकाक्षरकोशादिपामाण्याल्पत्यकवणस्य सक्या धस्तखेऽपि जवमडर्शेतिसम यात्तत्प्ीत्यमावाच्च शक्याथोग्रहेण समुदयस्य क्याथामाव्‌च्छक्यसबन्धास्‌ कृरक्षणाया अपि दत्ासंभवात्‌ यच शक्याथं एव गृद्यपे तत्र शक्थसंबन्ध - रूपलक्षणाया वातांऽपि दुरोत्सारिपेति स्वाथदरव्यादिव च्छब्दस्य स्वस्वरूपेऽपरि श- क्तराश्रयणीयेवि मावः रब्द्ादृथस्येव शब्दृस्याप्युरस्थता तु वादशतम्‌- दायस्थैव तादरापद्शक्षत्वेन न्‌ जबगडद्‌रमुच्चारयेति वा क्याथबोधानुपर्प्त्ः ननु तच शक्याथोज्ञानाहक्षणाया अन्नातत्वेऽपे बगेतितत्तदवथवशक्याथवाचक्‌- त्वरू१टक्षणाया वस्तुतः सच्वाद्वाक्याथतरोधोऽस्तित्यत आाह-अज्ञाताया इति। गङ्खायां घोष इत्यत्र गङ्कापदस्य वस्तुतः सतोऽपि स्वशक्यपवाहुप्ामीप्यसंबम्ध -

२६६ खांकरीव्याख्यायुतः ( नामाथनिणयः ) पाश्च व॒त्तेरनुपथागात्‌ ! ^“ गावमुच्चारय » इत्थादिभाषारष्दानामनुकरणे सा- ध॒तासप्रतिपत्तेस्तेषां शक्त्यभविन रनवे क्षणाया असभवाच्वेत्यमिप्रेय भोढ{5- पि क्वचित्पातिपरिकार्थं इत्याह- राब्दोऽपि यदि भेदेन विवक्षा स्यात्तदा तया नो चेच्छरोजादेभिः सिद्धोऽप्यसरावयां मापते ॥२६॥

रीण पर्ययाकायोियिान्ादतकोराकादायकवयकयेयीयाययययययायनयययययच्योषेगभनोषयोिनयो यताविधि ाानाेाकिनेिननिनोकिकभिनियेिेननेि बीमि

स्याज्ञाने ठक्ष्यतीररूपाथंबोधाजननेन ज्ञाताया एष वृत्तेर्थोपस्थितो प्रयोजकत्व - मित्यस्याऽऽवश्यकृतवाल्रूते उक्षणाषा अप्रहान वाक्याथनोध उदेतीति भावः ननु निरुकस्थञे यदाकदाचिज्जातवतिज्ञानवशद्रक्याथबोषोऽध्ति- त्याग्रहे रवाह-गावसमच्चारयोति मावेति माषास्यः शब्दः किदनथेकः गवेतिमाषाशननुकरमैऽि वादशान॒करण कन्दानां साधुत्वस्य सरवैरप्णङ्ीकारा- द्नुकरणानां क्वापि रक्तावसत्यां रक्याम्रहाच्छक्थसंबन्धषू्परक्षणाया अपिं नेयायिकसेमर्ताया यहाद्थवोधो स्यात्‌ , व्याऽथबोधजनकेतवरूपथेव- रदामावेन पातिपदिकसंज्ञाऽपरि स्यात्‌ , साधुत्वं चापि स्यादिति अनुकरणानां दाढ्दे राक्रिञ स्वीकार्यैत्यभिप्रापेण षोढाऽपि स्वाथंदन्याक्िनिरुकपश्चकसहििः दान्दोऽपिं क्ववित्पातिपाईकाथं इत्याह कवविदित्य॒कतं स्थरं पर्‌गपत्रि-ङाब्डोऽ- पि यदीति केविर्कत्यक्ता शब्दोऽपि यदि मेरैनेष्य कत्वाःकविदत्थस्यान्‌कर - णरथले इत्यथः रच्चानुकरणं दविविधमन्यकस्य उ्पक्तप्य वेति अन्पक्त हरेति ध्वनेरित्यथः व्यक्स्येति वणस्येत्यथः। कध्यविकरपतनध्वनेरनुररणं पररिति तदाद्यम्‌ ठतरानृका्थं ध्वनि रयं, अनुकरणं तु वणमयमिति तयोभद्‌ः दितीय- मोरित्ययमहित्यादौ १दाथेविपषसरुरिति राढ {समनेऽ्याहारे तचानुकार्य स्वाथ- वरव्थादिपद्‌ाथेकृ, अनुकरणे त॒ शब्द्पद्।यंकपित्यनुङकार्षानुकृरणयोभईः, उभयो- रानुपूर्वाक्ताम्येऽपि ¦ अनुकरणतं शाण्ड्मापरतातर्यकोच्चारमविषयलम्‌ , अष एवामढगत्यादौ नानुकरणत्वम्‌ विहेषणवयाऽ्थमानेन रखान्दृमात्रवातर्यं कत्वा. भावात्‌ गामनपेति वाक्यवरकगोशब्डाधथा स्वाथादिपञ्ङकष्योपस्थितिस्त- द्‌ च्छम्दस्वरूपस्याप्युपास्थातिरन्‌मवरसिद्धा एवपनकरणस्थरेऽपीति कर्ित्षो- ढाऽपे परातिपाद्काथं इत्युक्तम्‌ ततोपस्थापकमनुकरणमुपस्थाप्यं त्वनृकायमिीति व्य्वाहयते ` यदि तयोभभदेन विवक्षा करिथवे तद्‌ाञ्नुकरणस्यानुका् शडःस्व- हूपमथेः संपद्यवे वथा साति यधनुकाय रानस्वरूपेऽर्थैऽनुकरणमस्य राक्तिनं

वेयाकरणमूषणसारः २६७ ( नामाथनिणंयः )

नकार्यानकरणयोर्भद्‌ विवक्षा वदा रन्डोऽपि पातिपर्काथः यदिन भद तिवक्षा तडा भोतादिभिरुपास्थितवोऽप्य्यबनद्रासते, अपहता उपस्थतत्वाद्ा- सत इत्यर्थः ! अयं मावः-अनुका्यानुकरणयोभदेऽनकायस्य पदानुपस्थितलात्त

किः कन्न

स्वी करिथते तहिं पदजन्योपस्थित्यविषरयस्पाथस्य राःउदृवोषे मानानुपत्तिरिति हेतोः श) उ्दृबोधमानोपपादकप१द्‌जन्योपस्थितिविषयत्वासिद्धयेऽनुकरणस्यानुकाय - द्स्वहूपेऽर्ये राक्तिरङ्ोकायां अन्यथाऽनुकायराब्दृष्ठरूमालसकेनाथेनासंब- इस्यानकरणस्य वु्था तदुषस्थिविजनकलत्वाभावेनानुकाय रष्द्‌ष्वहूपस्य शाद्‌ बोषे भानं स्यादिति भावः। अत एवानुकरणस्थय वृत्पाऽथबोधजनकतवह- पाथैवचवातपातिषदिकसंज्ञया सुबाद्युसर्या नोरिस्यथमहिति प्रपोगस्तत्साधुरत्वं सिध्यति यदित तयो्भरी विवक्षते, त्वमेर्‌ एव बिशकष्यते तर्हि वाच- वाचकमावम्य मेद वरुभ्बितवेनामेरे वाच्प्रवाचकभावासंमपेनानुकायंशग्दृस्वहन- पस्य पदजन्योपस्थिविविषयत्वामावाच्छाड्दबोषे मान नं स्यादिति चेदुच्यतै-षथा घटे सत्यपि यद्याटोकसहितं चक्ुने स्यात्तर्हि घटप्रत्यक्षं जायते, तया आठेक- सहित चक्षुःसच्येऽपि यदि विषयो घटो स्यातरयपि घटपत्यक्षं नेव जायत इत्य- नभवबखात्पत्यक्षे विषयस्य हेतुत्वं क्टपमस्ति त्था षटप्रत्यक्षे षट्येव प्रावणप्रत्पपो उञदस्य हेत॒त्वादनुकायौमिनानुकरणस्य भ्रोत्रेण स्वपत्यक्षहूषा ा- प्रस्थितिः सा पदजन्यैवेति छत्वा तादृशीं पद्जन्योपास्थिविमादायानुकायंस्य शा- स्दृवोपे भानं जायत एवेति िदिद्धीनम्‌ ! यद्यपि सोऽस्ति प्रत्ययो, विषय- त्मना इतति वाक्यपदीयात्सर्वतरैवै वटमानयेत्यादो शान्द्योषे घटादिरब्दमानस- समेऽपि अनकरणस्थछे मेदमेदुपरयुक्तसुरत च्यनुतत्तिरूतशब्दपयोगमेददगेनेन श-

तस्दाथदेरिव स्वस्वरूपस्याप्युपस्थितेः स्पष्टमुषरम्पमानलात्क्चित्‌ ( अनुकर- णस्थटे ) षोढाऽपि पराविपदिकाथ इत्युक्तमिति बोध्यम्‌ ननु मेदामेदालक पक्ष दुयेऽपि अनुकार्योपस्थितये रवाथादिपञ्चक इव षष्टे रन्दरशेऽपि रड्वतति- स्वीका र!व९०कृत्वेन्‌ मदे भेदपक्ष एव तद्‌(वश्यकत्वकृथनमनुवितभित्थशथेन मृखा-

(भि पापमा६ष्कृरो ति-अय माद इत्पाना अनुक्यासचक् रणबाभई्‌ इतति) तेय भद्‌} ददक्षाया पटदत्यदिवनुकासनुकरणविहा ध्व्‌{निमपल्वदगमपत्वरू्पाद- रुद्ध थमसयन्वन्‌ सद्धं मरत्यपनहित्याद्‌। त्व यप्र धकत्वर्न्द्परयकत्वान्पा

विरुदधर्पभ्थां दयो्भैदः सिद्ध इति भावः पदानुपास्थतत्वादिति अस्य

२६८ साकरी व्याख्यायुतः

( माथीनर्णयः ) तस्सिद्धये राक्तिरूपया छन्दाथयोरमईे परत्पक्षे विषयस्य हेतृतवात्छप्रत्यक्षषूपं - दजन्योपस्थितिमाद्‌य शान्द्बोधविषयतोपपचिरिति यद्यतिपरसङ्धन्बारणाय बुति.

जौ भो = शक शृ नण (गी [01

कन

दाक्त्यमाे. इत्यादि तथा राक्त्यभाविऽन्‌काषस्य पद्जन्पोपास्थिापित्रिषरय त्वासंमवादित्यथः। तात्सरद्धय इति पजन्योपस्थितिषिषयतिद्धम इतथ अन्यथा राड्दुबोधविषयत्वं स्थातु! व॒च्या पदृजन्यपदार्थोररिथतेरेव कशाञ्‌- बेःधहेतुत्वात्‌ राक्तिरिति। वाच्यवाचकभावलूपा ¦ उपेमोति स्वीकर्य- वेत्यर्थः अन्पथाऽसंबद्धस्यानुकरणस्यान्‌ कार्पापिश्थापक्सासेभव इति भावः अनुकाय।नुकरणयारमेरेऽतिरिक शक्तिं विनेव जाउदृे।धविवयता मवतील्पाह- अभेद्‌ इति विवक्षित इति रेषः। तत्पक्ष इति अदुकायानुकरणयोर- भेदपक्ष इत्यथः ¦ प्रत्यक्षे विषयस्य हेतुत्वादिति आखोकसहरुववक्षःस- तेऽपि यदि घटो स्याचाहि षटपत्यक्षं जायते, ततस्रे तु जायत इत्यनुप- वयखादघटपरत्यक्षे घटस्येव शब्दीयश्नावणप्रत्यक्षे राब्दृस्य कारगसादस्यर्थः | स्वप्रत्यक्षरूपामोति भरोञेन्दिपेणानुका्याभिनानक्ररण शमर साक्षात्कारदगा- मुपस्थितिमित्पयः तादृशी चोपाह्थतिः पदजन्येव, न्ड एव शञ्{रत्य- क्षस्य जायमानत्वादेवि मावः रा ञ्दबोधविषयतेति अनुका्याभिनानुक रण शब्दस्य भ्रविणपरयक्षरूषां प१दजन्योपारथतिमा यानु कयस्य रान्दवोधविषय- तोपप्द्यत इति भावः अकेदं बोध्यम्‌-भमेरपक्षे स्वपत्यक्षषगां परजन्पोपास्य- तिमादाय यथा शाढ्दृवोवे शब्दृस्य मानं तद्दुवरमानपेत्यासे बटादिपरानापपि भ्रोेण स्वप्रत्यक्ष्पां पदजन्पोपस्थिप्रि पादाय मानस्पत्रजैनीपतवपरा समै श(- व्दृबोधे शढपविषयकत्वं सिध्यति तदुक्तं दसं छूपपिति सतर भाष्ये नवा श- पदको दर्थं संप्यपस्वस्मादथनिवृत्तिः इति नवा -स्वं हमिति सूत्र

शः

वक्तव्यपित्यथः [ॐ कारण ? शभ्दप्र्षो छव पतप पृथक इत्यस्य

©\ _

ज्ञानपुवैको हीत्यर्थः ! अथं सषत्ययः-अथपतीविरित्यथः उपरञ्यस्येव हि चठृस्यार्थनोधरुत्वं, नत्‌ चक्षरादिवत्त्तामत्रेण चोवकतषम्‌ एव नौ. रानेयेत्यमिप्रायेण गारानेषेति प्ररेणोके, इतरः सम्पगश्रूला परं पृच्छरि छिपा. हे9, तेन मोरित्यहित्थुक्ते वत एवा बोधात्पमवतेते एषं शढ्दृज्ञानस्‌ चेऽ्थज्ञान्‌- सचमित्यन्वय मुक्त्वा व्यत्िरकमा ह--अतिश्च राब्दृपृवः, यौऽपि दह्वततावाहूयते नाम्ना | नाम यद्‌ाञनेन्‌ नोपदग्धं भवि, वडा प्रच्छि किं भवानाहेति

वेयाकरणभूषणसारः २६३९ ( नामा्थनिर्णयः ) जन्यपदोपास्थतिरेव हेतुस्तथाऽप्यत्राऽऽप्रयतया वृ्तिपखस्य स्वानानुपततिः |

एवेन शन्दृज्ञनाभावेऽयंत्तानामविषपो व्यतिरेक उकः तथा चोक्तम।ध्पाच्छ- न्दृतद्थवोरूभगोरपि शब्दाद्धानम्‌ रढदृपूवेको हीत्यत्र हिः परसिद्यथः। भोतु; कान्दृज्ञानपुरकोऽथषतपय इति ठोके परसिद्तित्यथः इह व्याकरणे राढ्दरे कायस्य संभवः, अर्थे चां मः तस्मदुर्थस्य निवृतिः ननु शब्द्१- दर्थरुमयोरपि शब्द्रद्धानस्यानु भवासदधत्वाद्थंस्प निवतिरिष्युकेरयुकी चेदु. च्थते अर्थं कयेस्यामयद्थे। वशेषं, शठे कार्यस्य सेमवाच्छब्टो विख ८परमित्यथदृर्थवति शब्दे कार्ये करणीयमित्यथंः इयपेव दथ निवृत्तिर्नाम यच्स्थ विरशेष्यतापारत्याग इति नच ज्ञने सवत्र शब्दृमाने सवेपयौयाणां भानापरत्तिर्विनिगमन्‌। तरह रति वाच्यम्‌ अथबोधानुकूरतवेन परथ मपवीतत्वहूप - कारणत्वा दुच्चरिवस्येष शब्दस्य भानेनादोषत्‌ तथा च~--तस्माद््थोनर्कृत्तरि- त्यस्य-अथव्राचकशम्द्‌न्तरनिव्िरित्यथं उक्त उद्योतं इति बोध्यम्‌ छोके तु यत्र शाब्दे इतरपद्‌ाथान्वयरूपकाय।संभवस्ततर दाढ्दृस्य विदेषगताऽ्थंस्य बि. दोष्यतेति चाढ्द्‌ पर्थितेभ्थं कार्थं कतेव्यम्‌ यथः नीडो भ्रमरः, इत्युक्ते

नीडां अडदेऽन्वेति, भमरशब्दे नौलिम्नोऽसंभवात्‌ कितु भरमररा्द्षाच्पे षट्‌- पदे कीटे ऽन्व, ततैव वत्संभवात्‌ यत्र वार्थं कार्यासंभरस्त्ाथत्य विशेष - णता, शन्पूस्य रिचष्यतेति तदुर्थवाचके न्दे काय करणीयम्‌ यथ। वि- ष्ण॒मृच्चारयेत्पत्र विष्णापदारथ चतुरभजे उच्चारणक्रिान्वयासंमवात्दथ वाचके ि- ष्णल्ः सममिन्याहवक्रियान्वय इति बोध्यम्‌ ननु सामान्यतः पदजन्पोप- स्थितिविषयस्य राङ्{बये भानङ्खकारे सपवायसंबन्धेन षटादिरब््‌जन्योप- स्थितिषिषयस्याऽऽकारास्य घटोरस्वात्थादिवःक्यजन्यश्चाठबोघपिषयत्वपिचतिरत् अगह-अति प्रसङ्गे ति वारणायोति निरुक्त(पाचिरूपाविपरसङ्कनिरसनाये - त्यथः पदोपस्थितिरेवेति पद्थोपास्थपिरेवेत्यथः अनुका शड्दपस- ङ्त पदोपर्थतिरिप्युक्तम्‌ सा १६।थ।१।रयतेश्च वृत्तिजन्येति विंरेषणादूव - तिन्ञानजन्याभेक्षितेत्पथः। चथा चाऽऽकाशस्य वटपदात्समवायसंबन्धनोपःस्थ- तावपि व॒स्या घटपद्ादुषस्थित्यभवेन वटोसस्तीत्यादिवाक्यजन्पवोधे तस्य भा- नमित्यर्थः | एवं गवित्मसमाहेत्याद्‌वभेदपक्षेऽनुकायामिनानुकेरणस्य पडादुषस्थि-

तावपि वत्या पद्‌ दृ१स्थिस्यभावेनानुकायस्ष शन्द्योधविषयतवं संमवतीति ता-

२४० हाक्छरीष्याख्यायुतः ( नामार्थनिणंयः ) निरूपकताभ्रयवान्यतरसेवन्धेन वृत्तिमत एव रा(ब्दबोधिषयत्वं कल्प्यत इत्यन.

1 2 , शि ता

त्यम्‌ आश्रयतया व॒त्तिमत््वस्येति अनुकार्यानुकरण५)रभेद्पक्षेऽनुक।- यैस्य यत्किचिद्थ॑वाचकत्वाद्वाचकताषूपा वृत्तिरनुकार्येऽस्ति सा वृत्तिरथ॑- निङूपितत्वादाश्नयतासंबन्पेनेवि वृत्तिमक्स्यानुकायं सच्वानानुकायस्य ग्धगो- घविषयत्वानुपपात्तेः आश्रषदासंबन्येन वुत्तिनवोऽथेष्य शाब्दे मानाङ्खाकारा- क्ति मावः नन्वा भयत संबन्धेन वृत्तिपच्वस्येव शान्दृवोधविषयत्वनियामकलते निरूपकतासंसर्गेण व॒त्तिमतोऽ्थस्य राव्द्ृयोये भानं स्यादत आह~-निरूपक - ताश्रयतान्यतरेति निरूपकतासंबन्धेनाऽऽश्रयतासंवन्येन वा वृत्तिमतोऽथस्य दा! भानं स्वीक्रियते ! तभधोरेकेनेव सेवन्धेन वृत्तिमत ईइष्य।प्रहु इति भावः | शक्तिह्पाया वुचेर्िरूपकोऽथः, वत्र निरूकता, अआश्नवस्तु शब्दः, तत्र आश्रयत्‌ तथा निरूपकतासेबन्धेन रक्तिरू1वुत्तिमान्‌ अथः आभर यतासैबन्धेन तादृदावत्तिमाज शब्दः स्येदं घटमानयेत्यादौ वाक्याथेगोष निरूपकदया वचिमतः कम्बु्रीवादिवि दि्टा्थस्येव मानं पामरजनेरनुमूयते, वथ- ऽपि सोऽस्ति प्रत्ययो ठोके, विषषत्वमनारत्येति चाभियुकततमव।क्पपदीयरद्‌- यैनुभववङद्‌ाश्नयतया वृत्तिमवः रद्दस्यापि बोषे भानं स्वीक्रियत ईत्याकयनो- म>५ तरसंवन्धेनेति अव एव गामानयेत्यत्र मोत्वखीतैकत्व वर्मे शड्‌ ˆ व। च्थमोकम॑कमानयनपिति स्व॑ेवोपस्थापकशन्दृवटि शन्दृनोधवणनं सगच्ठ- वे एव चानुकरणस्थखे मेदामेदोमयपक्षेऽनुकायंस्य च्य भानसतससेऽपि भद्प- ्ेऽनुकरणस्यानुका क्तिः सा राक्तिरनुकायं निरूपकतासंयन्पेनानुकृरणे त्वाश्रयतासेबन्धेन वर्तत इति छता राक्तिरूपव॒त्तिनिरूपकाथपतिपाइकत्वादन्‌ - करणस्य प्रातिपदिकसंज्ञा, निरूयकतासंबन्धेन वृत्तिमत्वाद्नुकाथंस्य शन्दृप्य श- ञ्वोये भानं सिध्यति अथवत्सूजरस्य वृच्तिनिल्सकाथपपिपाद्कशय्दश्य प्रातिपदिकसेज्ञा भवतीत्यर्थः वत्याऽ्थपतिपादकस्य संज्ञेति यावत्‌ अग ए- वानुकायोनुकरणयेरमेद्पक्षे मेदमाठिकाया वाच्यवाचकमवाप्रपयांपकवृत्ते‹ संभ - वेनानुकार्यानुकरण योवत्ति१च्वस्य वक्तमदाक्यत्वादनुकरगस्य वत््वाऽ्थपतिपाङ्क - त्वरू१।थवत्वामावेन प्रातिपदिकसंज्ञा भवति, ततश्च सुवतसच्यमावात्वद्भंज्ञाया अभावेन गवित्ययमाहेत्यवापदृ न्वत्वादकारस्प खोपः शओाकृर्थस्पेति खोप पाविपदिकसज्ञाया अभावादेष भुवो वुभित्थतेव मृ सत्ताथामित्थत्र त्रिभक्तिनै

५,

वेयाकरणभूषणसारः २४१ ( नामा्थनिर्णयः ) वद्यम्‌ संबन्धस्योभमयनिरूप्यत्वात्द्‌ादथंस्येव वदोधकत्वेन स्वरस्यापि ज्ानसंम- वच्चेति

र्ता नन्वेवममेद्पक्षेऽनुकायौनुकरणयो वंत्तिम्वामवि सत्पनुका्येस्प रा{ग्दे भानं स्यात्‌ , रान्दरे शब्दृभाने वृत्तिमस्य निथामकत्वादिति वेदुच्यते-भमेद्पक्षेऽ. नुकायंस्य किंविदथषाचकतवाच्छन्दृतद््थयो्वत्तिरस्ति तत्रार्थो वततेनिरूपकः अनुकायं शग्दृस्वाश्रयः वथा निरूपकतासवन्धेना्थ वृत्तिमान्‌ , अनुकायं- राब्द्स्त्वाश्रयतासंबन्येन वृत्तिमान्‌ दवानुकार्यणभमिदमापनस्यानुकरणस्याप्याभ- यतासेबन्धेन वुत्तिमच्वादनुकायस्य शाब्दे भानं भवति अनुकरणस्थ प्रातिपदि- -सन्ञातु भवति वृच्याऽर्थप्रतिपादकतरूपाथेवखछाभावात्‌ चानुकार्यस्य वत््पाऽथप्रतिपादकत्वरूगर्थवत्वसत्वात्तदमेदमापनस्पानुकरणस्थापि तादृश्चाथेव- स्वस्थ दुर्वारया प्रातिपदिकसंज्ञा स्यादिति वाच्यम्‌ अभिदृपक्षेऽनुकायस्य कि- विद्थैवारकवेऽन्यनुकरणस्य वद्थवाचकत्वाभावात्‌ , अनुकरणादनुकायांथापवी - वेरनुभवसिद्धत्वादिति भावः अभेदपक्षेऽअनुकायस्य किंविद्थेतचे मने तु “भु सत्तायाम्‌ इत्याद्य्थ॑निर्दश एव नहि वत सत्ता्यथऽनुकरणस्पेत्येवं कोऽप्थ - वगच्छति त्वनुकार्थस्प मूधावोरेवेति सवानुमवः मेदुपक्षे तनुकरणान कृस्यावेद्ष्यर्थंस्य परतीवि्म॑वति किं वनुकरणाच्छाकेरूपवृर्याऽनु कयं शब्दृरूपस्या- धस्य प्रतीतिर्जायते तव निहूपकृवारसंबन्धेन वृत्तिमखाद्नुकाथस्य शाब्दे मानं, अनुकरणस्य तु अनुकारप॑शब्दृरूपतादशवृत्तिमद्थपतिपदकल्वात्पापिपतिकज्ञा सिध्यतीति बोध्यम्‌ ! नन्वनुकरणस्य कथं वृरयाभयता ? अनु का्निरूपिता वृच्या- प्रयताऽनुकरणस्येवि वेत्‌-निरूप्यनिरूपकमवस्य मेदमूरखकत्वेनानुक यानुकरगगो - रभेदे वदसंमवादनुकरणस्यानुकार्यनिरूपितवुच्याभ्यता वक्तुमशक्या चामेदप- ्षेऽनकारय॑स्य िचिदुर्थवाचकत्वादूगोन्पक्त्यादिततर्थानिरूपववुच्याश्रथवाऽनुकायें याऽस्ति सेव वृत्याश्चयतवा तद्मेदमापनेऽनुकरणेऽम्यस्तौति वाच्यम्‌ अनुकरणाद्‌- नुकार्यी्मोग्यकत्यदिपतीवेः कथमप्यनुमवामावाततादृशा्थनिरूविववृरपश्चयवाया अप्यनुकार्यामिद्मापनेऽन्यनुक्रणे वक्तुम शक्यत्वाद्त आह-संबन्धस्योभयेति संबन्धस्य संबन्धिनो दो, तो संबम्धनिरूपको, संबन्धश्च संबन्धिदयनिरूप्यः, अवः सषवन्धिभ्यां भिनो दिष्ठश्च संबन्ध इत्युच्यते बटशन्दरवद्थयो्यः संबन्व- १९

२४२ शांकरीव्याख्यायुतः ( नामा थानर्णयः )

उक्तं वाक्यपदीये- ^“ म्राह्यत्वं याहकत्वं द्वे शक्ती तेजसो यथा

© कत

स्तस्य नरूपकं सबन्धिनां घटशब्दृस्तदृथश्चेति दौ सबन्धस्य सर्वनोभयनिरू- पयत्वमव खाक पासेद्धं, क्वाप्येकनिषूप्यत्वं इश्यते राब्दाभयोस्ताटशसब- न्धश्च बोध्यवोधकृम वरूपः एतेनाततौ सगन्ध एव शक्तिरिति सुषितम्‌ वष वाधकता रूपा वाक्तः चन्द्‌ निष्ठा, बवोध्यताख्पा त॒ शब्दार्थनिष्ठा तथा श. म्दपेदथ। द्वावपि वृत्पाश्नरयाो एवं वोध्यतारूपवस्याश्रयत्वादययथा शन्दाथस्य रान्दे मान जायते तद्वद्बोधकतारूपवत्याभ्रयत्वाच्छन्दृस्थापि शब्दबोपे मानं सेभवेत्‌ अनया रीत्या सर्वैतैव शाब्द शढ्दमानमुपपाद्नीयम्‌ अनकरणस्थठेऽ- मेदपक्षेऽनुकायस्य गोष्यक्त्यादितत्तदर्थनिरूपितवच्याभषत्वाचदमेदमापनस्यानक- करणस्यापि ताददावृत्पाभ्रयत्वं, चायं जायपानानकार्मरूपरान्दमानानभवबर(ः वङ्गकायम्‌ तथा चानुकरणस्यापि वृत्याश्रयत्वाद्‌ वत्तिजन्यपदोपस्थितेः स. सनानुकयस्य राञ्द मानानुपपत्तिरेति मावः | मेदपक्षे तु गोव्यक्त्यादिविच- दथानरू(पतवृत्याश्रयत्वमनृकायं एष॒ नानुकरण इत्यनुकरणेनानकार्योपर्थत्यर्थं तन शक्तथन्तरकस्पनमावश्यकामिवि भावः एवं उब्दस्य स्दस्वरूगेपस्थाप- श्व्वाच्छन्य उपस्थाप्यत्वापरस्थप्कत्वयाः समिर सिध्यति ननु निरुकरी- त्य[ऽतुकेरणस्य वृत्याभ्नयत्वं वक्तुमशक्यम्‌ अनुकरणाद्‌ मोव्यकत्याद्वितद्थम- प।तरननुभवात्‌ तथा व्यक्त्याद्य्थनिष्ठगोष्यतानिहपितनोधकता हप चक्त्या. भयत्वनावनानुकरणस्य वृच्या्नयत्वमसंभवि इति वेदच्यते-बोधकवादाक्तिः रान्द्‌ प्रसिद्धा; बाभ्यताशकक्तस्तु गोग्यक्त्याद्र्थे तवानुकरणस्य शब्धतात- स्मिन्बोधकवादाक्रिरस्त्येव वथा चनकरणशन्द्निशटयोधकवानिरूपितन) ४यताया अथत्वेन प्रसिद्धे गोभ्यक्त्यादौ बाधाद्नकरण शब्द्‌ एव सा कर्ये स्वनिष्ठबो. चकता।1रूपतव।ध्यताह्परतवन्धाश्रयता स्वस्मिनेवेत्ि यावत्‌ ततश्रानङरण- त्वा वृच्वाश्नयतवद वृत्या पदृजन्यपद्ाथपस्थितेः सान रान्दे रन्द्मानानुव- प्त।रत्याहुरन्व एवं वोध्यतानोधकवयोरे$त्र समवास्थतिः कल्प्यत इति भविः नद्‌ बाध्यताबे।घक्तवरेक(भयतवं केवरं स्वकमोखङृतिपरवं कितु शा लरूःसमतमपावि हयुक्तिपमाणेन स्पष्टयति-उक्तं चेति ¦ मर द्यतं-बोभ्यतवं

भहिकत्व-ब(धकेतवम्‌ पेज स्ः-दीपदेः एते-मरसतभराहिकत्वल्मे हे शक्ती

वेयाकरणमूषणसारः २४३ ( नापाथनिर्णयः ) तथैव सर्वशब्दानामेते प्थगवस्थिते इति विषयत्वमनाहत्य शढ्रनाथः प्रक्यते इति चेति ॥२॥( २६) पसङ्गगदनुका्यानुकरणयोरमेदपक्षे साधकमषाह~-

__._„ ~~] --------~-~ इत्यर्थः सर्वशब्दानां पूर्वाक्ते दै रक्ती स्वः तु प्रथगव- स्थिते--पाथक्येन समवस्थिते इति मादः एततैवयोः शक्त्योरसमाने- तत्वं पदृशितं भवति अर्थे भावः--वटादिद्भ्यस्य वचाक्षुषमप्यक्े

[>

दीपाधाडोकरसंयोगो हेत्रिति नित्रिवाडम्‌ अन्यथाश््धकरिऽपि षटादिचाक्षुषपरत्यः क्षस्यप्यापत्तेः। तथा वटदीपाद्याटोकसयोग एव घटस्येव सस्या परत्यक्त जनयति विषयसंनिधाने सति दपादििजिसि रशक्िद्रयस्थ रोके पत्यक्ष्िद्‌- त्वात्‌ एवमर्थगोचर शग्दृनिष्ठशक्तिसहषूत एव॒ रब्दोऽथस्य स्वस्वर्पध्य परत्यक्षं जनयति यथाच विषयात्तनिधाने एवाऽऽखोकतेषोगः केवरं स्वस्येव प्रत्यक्षं जनयति, वटदे$ तथाथ तातयामावे शष्‌ वतय स्तत स॒ एव चाब्द्‌ः स्वनिष्ठतादशवच्थेव स्वस्थेव परत्यक्षं जनयर्ताति स्व स्वाभा सुत्रमाष्याद्पि एतदेव उभ्यत इति तद््थकं प्रमाणभूतं छोकान्तरमुदाहरति-विष- यत्वमनाश्त्येति शब्दैः स्वासनो ज्ञानविषयपत्वमनादत्यासप्रत्यि नाया बा ष्यते. तात्मनो ज्ञानविषयत्वं सराधेव शभ्द्रथां बोध्यते स्ञातस्थव र्द स्याथ्बोधजनकवाङ्ेति भावः धटादिविषयसंनिधाने तेजो निष्ठ ्राहंकता (१ - तथ्ाह्ववा षटादौ प्रत्यक्षसिद्धा, घटादिविषयात्तेनिधाने तु तजा््राहकता।चरू- पितयाञ्चताय। विषयासंनिधानेन षटादौ बाघसच्वाचतः परावृत्ता परत्यवातन्या- येन स्व सिन्नेव यदा पर्यवस्याति चद्‌ स्वनिष्टमाहकतनिनिहपतम्राज्वताया आनयः स्व एवेति केवडं वेजस एष परत्यक्षं भवति, यथेतत्तद्र नुकरणद्थद ऽभवत नुक रण शब्द्निष्ठबोधकवानिरूपितबोध्यताया गोव्यक्त्याद्यथे तात्यामावन्‌ बधित्ततः परवत्ता सवी अनुकरणश्चब्दं एव परत्यागतेति केवरं रा ञ्दस्वह्पस्म्व त्यक्त भवति शवं रब्द्निष्ठबोधकवानिरूपितबोध्यतायाः शन्दश्नयकत्व रख - त्संमतमिति वास्पयम्‌ २६

प्रसङद्गाति शब्दस्य नामाथत्वेन विचारभसङ्का दित्यथंः अभेदे साधकामिति अनुकार्यानृकरणयोरमेदोपपाद्कामित्यथः ॥। आह~वृ्- जत

२४४ राकिरीव्याश्यायुतः ( नामाथोनिणयः ) अत एव गवित्याह भ॒ सत्तायामितीहशषम्‌ प्रातिपदिकं नापि पदं साधु तु त्सतम्‌ ३॥ ८२७) इति भद्ोजिदीक्षितविरधितकारिकासु नामार्थनि्णयः )

गवित्ययमाह » ^“ मू सत्तायाम्‌ ?› इत्येवमादयो यतोऽनुकरणशब्दरा अनु - कार्यान मिद्यन्तेऽतसतेषामर्थवखादययमावत्‌ अथवद्षातुः »[ पा० सु° १-२-४५ ] इत्याधपवृत्तो पदत्वं वा प्रातिपदिकत्वम्‌ अथ साधु- त्वापित्युपपद्यते अन्यथा ^ प्रत्ययः [प° सू० ३-१-१ ] परश्च” [ प° सू° ३-१-२1] अग्न प्रयुञ्जीत” इति निषेषादिरङ्वनाद्‌- साधतापातैरिच्यथः ( २७ )

| __ ररी गौ पपषष पि पी णगि वी ४०09 1 1 1 1 1 1

एव गवित्याह अत पएवेत्यस्य व्याख्पान-गवित्पाहेत्यारि पियन्त इति ।! अनुका्याद्धिनत्वेन विवक्षयन्त इत्यथः एवं चानुकरणशरब्दाना- म्थवचवामविऽनुकयेग सह तेषाभमेदविवक्षेव हेतुरिति भावः इत्यायप्रवत्ता - धिति वच्याऽर्थवोघजनकवहूपारथंव्वामावाक्िति भावः साधत्वमित्यप- पयत इति वक्ष्यमाणरीत्याऽसताधुतामावे रिण्टपयुक्तत्वादिना साधुखमबाभि- तमिति मावः नन्वभेदामावेऽपिं तस्य स।धत्वं कुतो नेत्याशड्मयामाह-अन्य- येति मेदस्येवाङ्खोकार इत्यर्थः प्रत्ययः, परश्चेति प्रत्ययविधौ पञ्चमी निद॑दात्वष्ठचंशविकडायाः तस्मादिष्युत्तरस्य इति परिमाषायाः पवृत्यैव व्ययस्य प्रकत्यवधिकपरत्वस्य उभि सिद्धे पर्येति सुत्रं नियमार्थ-पत्यथपरिफैव प्रतिः प्रथोक्तव्पेवि, एतदश्षपेनेव पठचवे-न्‌ केत्रडा परङविः परथोकतष्या, नापि केवखः पत्ययः प्रयोक्तव्य इवि तथा नियमशखाणां निषेधमुखेन प्रवति- रिति पक्षे निषेधाद्ङ्वनं स्पष्टमेव विधिमुखेन पवुत्तिरिति मष्यसिद्धान्ते तु आधिकनिषेषो छङ्घनमिति बोध्यम्‌ अभेद्पक्षे, उक्तरीत्या पातिपदिकत्वाःमकिन परत्ययविधावुदेश्यवावच्छेद्‌क।कान्तत्वरूपप्ररुतित्वामविन्‌ केवटेति निषेषस्य परत्ययविधानावधित्वयोग्थे प्रवृत्या, प्दत्वयोग्य एव पदृत्वरदहिते अपदं पयुद्ोत इति निषेधपवुच्या निषेधदुयानववार इवि भावः अभेदपक्षे बु- त्याऽथयोधजनकतवेऽपि शक्ििनिरूपकःथवेधजनकतवामावान पातिपदिकलत्वापेति बोध्यम्‌ ।। २४७

वेयाकरणमूषणकारः २४९ ( समासज्ञक्तिनिणयः )

इवि रङ्कोजिमहात्मजकोण्डभट्रविरविते वेयाकरणभूषणसार

नमाथानणयः स्मर्िः ॥|

भसः यतरे

कि,

( अथ समासश्ाक्तानेणयः ) ¦ समासान्विमजते- स्रपां सपा तिडग नाभ्रा घातुनाऽथ विद्म तिडम सबन्तनोते क्षेयः समाक्षः षड्विधो बुधेः॥१॥ ८२८ )॥ सुपां सुपा, १ददुयमपि सुबन्तम्‌ राजपुरुष इत्यादिः सुपां तिडम पूर्वपद्‌ सुबन्तमुत्तरपदुं तिङन्तम्‌ पयभूषत्‌ अनुभ्थचटत्‌ गतिभतोदाच-

९९ चैयाकरणभूषणस्तरब्याख्यायां रांकर्था नामा्थनिर्भे यनिह्पणम्‌ रङ्भटूटदनूनेन राकरेण विनिर्मिते सारीयऽमृद्विवरणे नामाथानां निह्पणम्‌ अथ समासराक्तिनिणंयः समासानिति समासत च~व्याकरणशाखपणेत॒पाभिन्या मुनिर संकेत संबन्धेन समास्षपदवच्वम्‌ यरसिमन्समुदाये पद्यं परस्परं समस्यते समुदायः समास इति यावत्‌ समासशब्दरे हटश्वेत्याधैकरणे षम्‌ विभनते-विपृवकमज - धात्वर्थोऽवान्तरधर्मपुरस्करिण कथनम्‌ तथा समातत्वावान्वरवमंपुरस्करिण कथयति-सुपां सपा, तिखा; नाम्नेति पद्‌ टयम गति अगिन पद््रथादि - सुंपरहः तेन व्यहजातः, चिता जरद्गुः ! होतृपोतृनेटाद्रातारः, इत्याईसभासाननां नारसम्रहः तथा चनेकसुबन्तवटितत्वं समासतरावान्तरधमंः अनेकसुबन्तघ - रिवसमासोदाहरणमाह-राजपुरुष इत्यादिरिति सपां तिडति रएतद्विष- र्णं पूर्वपदं सबन्वमित्यादि तथा सुबन्ततिङ्न्ताःमकपूर्वाचरपदवटितत्वमवा- न्तरधर्मः एवं रीत्याऽेऽप्यवान्तरधमः स्वयमृह्यः उदाहर्ण-पथमूषत्‌ , अ- नु्यचखदिति गतिमतोदात्तवतोति उपरक्षणमिई, सहेति योगविमागस्या- पि देवो देवान्‌ क्रत॒ना पमूषदिवि कक्सीहतायाम्‌ अन्वित्षस्य उ्पचखदित्य- नेन, बीत्यस्य चाचरदित्यनेन युगपत्समास्तः उभया सहति योगविभागेन

२४३ ईाकरीव्याख्याय॒तः ( समाजकराफिनिणंयः )

वता तिडनऽपि समासतः इवि वार्विकात्समास्ः सुपां नाम्ना। कुम्भकार इत्यादे उपपद्मविङ् » [१० सू० २-२-१९] इति समासः। सच गतिकारकोपपदानां द्धिः सह समासवचनं पाक्सबुत्पत्तेः इति १२भाषया भवति सुवतत्तेः प्राक्‌ अत्रोत्तरप्दे सुबत्त्ते परागित्यथात्‌ अन्यथा चर्भकीवी- त्यादौ नखोपनापत्तेः सुपां धातुना उत्तरपदं धातुभाषं सुषिडनन्तम्‌ कटपूः आयतस्तुः क्विव्वदिपच्छयायतस्तुकटपुजभीणां दुर्घश्च १» इवि वार्तिकात्‌ तिडमं तिड। पिवतखादता एचतमभनज्जतेत्पादिः ^ आख्यात-

समासे सवि" समासे इति शाकखनिषेधाद्यणदेरः समासोदाचतं सिष्य ति। अन्ये तु तच सुबिध्येकत्वस्य विवक्षितत्वद्िः पूवं समासः पएश्चद्नोः। तव

ती

दाकठपतिषेधाद्यणादे शेऽप्यन्तो चतवं मवति, तिङ्ङतिङ इति निघातात्‌ |

अनो्गतिमताध्रिति निघातः वेयंगदेर उरातस्वरित)रित्यटः स्वरिवत्वमित्या- हुः सुपां नाम्नेतस्ादाहरणं-कुम्भकार इति कृम्भ-अस्‌ , कार-अ, इ- त्यटोकिकपरकियावाक्थे उपपद्मतिडिति समासः गतिकारकोपपदानामेति परिमाषया करितिप्रातिषाईकात्सुवृत्पतेः पूर्वं भवति सुवृत्तः प्रामित्यस्यो-

©

चरपदे सुवप्पतेः प्रागित्य्था बोध्यः अन्यथेति पृवपदेऽमि सुवत्पचेः भागेव

समासपवृचो वम॑क्रीतीत्यत पूवैपदे चमेणि विमक्त्यमदेन परद्ताभावानरोपना- पतेरोति भावः। तथा सुबन्तपृवपदकत्वे सपि प्रातिपदिकम।बोत्तरपद्‌कत्वम- वान्तरघमः सुपां घातुनेत्यस्य विवरणं-उत्तरपदं धातुमात्रमिति सुबन्पपूर्वप्‌- दकत्व विशि्टधातुमाजेत्तरपद्‌षटितत्वमवान्वरधमं$ कटं पवते कटपः पङ्‌ गता- वित्यस्मात्कवैरि क्विप्‌ आयतस्तूः आयतं स्वोवीत्यर्थः पुरैवत्करतैरि क्विप्‌ उमयत्रापि क्विबवचीति धतोदीषंः वार्तिक्रादिति अन्येभ्योऽपि दृश्यते (पा.सू. ३।२। १७८ ) इति सू्स्थवार्मिके निपातनात्समासः यत्र समुदायो निर्दिश्यते तेन चावयवा अनुमीयन्वे तनिपातनम्‌ यत्र चावयवा नि-

नक, कि क, ननि ५, (सु कि,

दिश्यन्ते तेन समुदायोऽनुमीयते विधिरिति भाष्वम्‌ किपः सवौपहारि- त्वाछोपेन घातुमावमुचतरप्द्मिति भावः! तिडनं तिडोति पद्दयपपि विङन्त-

मित्यथः पृवे।त्तरपद्भूवतविडन्तद्यवटरितत्वमवान्तरधर्मः पिबति रिबित सवाद्पेवि सततं यस्यां क्रियायाममिधीपते सा रिबतख(दतेतवथंः एवं पचतम्‌ -

ज्जतेत्थत्राप्यथाऽनसंषेय। आख्यातमिति क्रियायाः सातत्ये नैरन्तर्ये गम्ये

वयाकरणेभषणसारः २४७ ( समासककिनिर्णयः ) माख्यावेन क्रिथासातत्ये इति मथूरन्पं सक द्यन्तगंणसूत्र त्‌ तिडमं सबन्तेन। पूवेपदं तिङन्पमुत्तरं सुबन्तम्‌ जहिस्तम्बः जहि कणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति » इति मयुरव्यतकद्यन्गेगसूत्रात्‌ अयं षड्वियोऽपि समासः ““ सह सुपा » [ पा० सृ० २-१-४ ] इत्य् योगविभगिन मापे व्युतादितः स्पष्टः राव्दृकौस्तुमदौ १॥८( २८ ) | स्वयं भाष्यारिसिद्धं तद्धेदं व्यस्य प्रचीनवेयकरणोकविभागस्याव्पाप्त्याति- उपाप्त्यादेभिस्तहछक्षणस्य पाणिकत्वं दथयति-

तिङन्तं तिङ्न्तेन समस्यत इत्वर्थः अन्तर्गणस्नजादेति अस्य समसो भः वतीति शेषः तिङां सुबन्तेनेत्यस्य विवरणं --पृवपदं विडन्वापित्यारि पङनं-

जहीत्यामीकण्येन आह जहिस्तम्बः स्वम्बाघातक़ृत। समासाः जहि. कर्मणोति जहीत्येतचिङनन्तं, सुबन्तेन कर्माथंकेन समस्यते, आमीकष्ये गम्ये, मासध्ेत्कत।रममिदधातीत्यथः मयूरब्यंसकाधन्त्गेगसूनात्समास इत्यथः भाष्ये व्य॒त्पादित इति वत हि-वद्धो युनेतिवत्सुरेति तुतीमैव सहार्थमाक्े- प्स्यतीतिसहयहणं किमर्थमिति पन्ने सहमुपयोरेव समासमज्ञाः यथा सपापे मा मूदित्युक्त्वा समुदये वाक्यपरिसमाधिन्यायेन गगेरण्डनवत्तहमृतयोरेव समा- सर्न्ञा स्यान परत्येकमित्युत्तरितम्‌ तव एवं ताहि सिदे पत्तहयरहणं वो गाङ्गः विज्ञायते योगोऽतराशाघ्याथी, तस्थाः साक्षदङ्गत्वाय योगविभागः क्रिषते | सह्‌ 2 इति, सुप्‌ समस्यवे, केन ? समथन, पर्यभूषत्‌ , अनृश्पचटत्‌ तवः सुपा सुषा सह सुप्‌ समस्यते अधिकारश्च उक्षणे यस्य समासस्था- न्यद्यक्षगं नास्वि तस्येदं रक्षणं भदिष्यतीत्युतवातड्मिधोऽप्ययं समासः सहेविथोगविभागेन साधित इति मदः २८

तद्धेदामिति समासमेदमित्यथं; व्युत्ाध-व्याख्पाय विभागमस्य चतुर्विधस्य अन्यथीमव-पुरुष-बहुवीहि-दं इासकस्थेदि यावत्‌ अन्या. पतीत्थ दिभिरिति 1 रक्ष्थेकदे शाव्तिमव्याषिः यथा नीररूपवचयं गोडक्षणं छृतं चेत्पीतगव्यामव्यािस्ततच् नीलरूपाभावात्‌ ठक्ष्यवत्तित्वे सत्थठक्ष्यवुत्तित्वम- तिव्या्षिः यथा शछङ्कित्व गोलक्षणं छतं चेछक्ष्पभूतायां गवि शङ्किन्वस्य वि- दययमानत्वेऽपि महि ष्यादावातिव्यािस्तवापि शङ्कितस्य विद्यमानताव्‌ यक्ष्यमा-

२४८ हांकरीव्याख्या युतः ( समासक्शक्तिनिणयः ) सप्रासस्त चतधति प्रायोवादस्तथा परः योऽयं पूर्वपद्ाथादिप्राधान्थविषयः मोतपृग्यात्सोऽपि रेखागवयादिवदास्थितः ॥२॥ (२९) चतुधा, अव्ययी मावततपुरुषदद्वहुवीहिमेदात्‌ अयं प्रापोवाद्ः मूवपवंः, टन्मूः, कारामूः, आयस्तूः, वागथांविवेत्पायतग्रहात्‌ तथा पूर्वपद्ाथपधानोऽ-

बावृत्तित्वमसंभवः यथा गोरेक शफवचं रक्षणं छतं वेधवद्रोव्यक्तीनां दिश- फवखनेक शफ़व तस्थ कुवाप्यसच्ात्‌ तह्ुक्षभस्येति अन्पयीमावादिसिमा - सखक्षणस्येत्यथः उक्षण च-~अन्धाप्त्य॒तिव्याप्टपसमदोषत्रयरहितो धमः | अत एव लक्षणे वादशान्येव पदानि देयानि, यादशेरव्याप्त्याद्यो दृषा भा- दुःष्युरिव्युच्यतेऽभेयुकः प्रायिकत्वमिति परथिण मवं पथिकं तस्य भाव- स्वत्वम्‌ प्रायोवाद इत्यथैः बाहल्याभिपाःण वथा बिमागस्तथा लक्षणोक्त - भरेति यावत्‌ बहृषु स्थटेषु तथा दृथनेऽपिं केषुदिचद्दशनेन पा्वानोकविभा- गस्य वथा रक्षणोक्तेश्च परापिकतवं, सावंतिकतव पिति भावः वदेतदाह- समासस्त चतुर्धंति चतष्पकरकः प्रकारा्थं धापरत्ययविधानाव्‌ सा- भान्पस्य मेदो वेशेषः प्रकार इत्यच्यते प्रकारमभेव इशवि-अड्धथवीमावे. त्यादि बिभागतावच्छेदकषममेदाःत्यथः अयमिति समनन्वरीकश्च- तौ विभाग इत्यर्थ. प्रायोवाद इति परापिक इत्यथः प्रचीनोकवि- भागरय पायिकतवे हेतुमाह-मूतपवं इत्यादिना अतप्रहाहिति एषां स- मासानामन्ययीमावादिसंज्ञारहिवरसादवयथः तत्र मुतपूवं इत्यत्र ° सुपृपुषा, अ(- यतस्त रित्य कविब्‌१ची(र वापिके निपातनात्‌, वागर्थांविवेस्यत्र इवेन सह समासः ? इति समासतः समासपिकरोीयसूतरविहितत्वाचतुवामिभनि तेषाम. महे चे्टापातेः कतुमरक्या योऽयं पृवेपदाथप्रवानोऽन्ययीमव इत्यादिवाद्‌ः सोऽपि प्रायिक इत्यारयनाऽऽह-इत्यादिलन्षणमपि प्रायिकमिति पकप. दाथपधान इत्यस्य पृपदाथेः पधानं यत्रेत्यथः वथा पूर्वपदराथंनिषठमृरष- वि्चेष्यताकवोधजनकोऽव्यपीमा(व इवि तत्पषम्‌ तेन राजपुरुष इत्यादावपि राजत्वादिनिष्ठपकारदानिरूपिविराजदेनिष्ठमख्याेरेष्यताकवविजनकत्वेऽपि व. वावि्या्िः . राजादौ राजपृरुषादिसमा तजन्यनो वीयमुरूपविशेऽ पवा िरहात्‌ एवमम्रेऽपि बोभ्यम्‌ उपकृम्भमित्याधव्यर्थभातरस्य कुम्भस्य समीपापित्येदरीत्षा

वेयाकरणमूषणसारः २४९

( समासन्ञ क्तिनिणंयः ) ययीमावः, उत्तरपदाथप्रषानस्तत्पुरुषः, उभयपदार्थपधानो द्ंद्धः, अन्यप दाथपघानो बहुवीहि, इत्यारिरक्षणमति पथिकम्‌ उन्मत्तगङ्गम्‌ , सुपति अधपिपरी, दिताः, शशकुशपखाशमित्यादौ परस्परब्पभिवारात्‌ तथा हि-

पृवपदायमुखूयविशम्यक्बोधजनकत्वा छक्षणसमन्वयः। उत्तरपदार्थप्रधान इति पृवपदा्थनिष्टपरकारतानिरूपितोत्तरपद्‌ाथ॑निष्ठमुरूपविशेष्यताकमोधजनकस्ततपुरुष

इत्यथः तेनोपकृम्भामित्यत कुम्भपदे कृम्मत्वनिष्ठपकारतानिकरूपिवकम्भानि8 व- रोष्यताकबोधजनकतवेऽपि तचातिष्यातिः कूम्भप्दे उपकृम्भमित्याकारकष. मासजन्यवोधीयमुख्थविरेष्यताविरहात्‌ उमयपदार्थति अनेकपदाथपधान्‌ इत्पथः तेन तिचतुराद्धिषदवरिवसम।सस्य नासं्रहः अन्यपदार्थति ¦ समा- सघटकामूतपदाथापिरिक्तपदार्थत्यथः रामरुष्णावित्यत्र साहित्थपिशिष्टयो रा१- रुष्णयोः पृुव।तरपदार्थयोर्वि रोष्यतया, चित्रगुरित्यत् चित्रामिनगवीश्वापिनोऽ- न्यपद् थस्य गोपस्य विशेष्यतया माना्थाषथं रक्षणतमन्वभो बोध्यः | उक्ष णानां प्राधिकतवे हेतुमाह-उन्मत्तगङ्खनमित्यादिना परस्परेति प्रसरस्य ञ्याभेचारातू-खक्षणतावच्छेद्क-खक्षितवावच्छेदकयोः परस्षराभाववद्‌वृत्तित्वादि - त्पथः न्पामिचारपद्स्यातिव्याप्तविव राखरुतां ्यवहारेऽन्यव दोषवत्तथाऽ्पा- पत्य विव्याघी उभयं विवक्ितामवि भावः! व्यभिचारभव दर्शयरि-तथाहीति उन्मत्तगङ्गमि(ते अन्यर्यामवोऽपम्‌ अग्पय।मावत्वं -पूर्वेपद्‌ाथपाधान्य. वत्तमासत्वम्‌ परत्थासच्योत्तरपद्थनिष्ठधकारवानिषपितपथपदाथंनिष्ठमरूषािसे- ष्यताकृवोधजनकत्व परैति यावत्‌ अचर पूवेपदाथपरधानः ( पूर्वपडा्थनिष्ठमुल्य- विशेष्यताकब)धजनकृः ) इवि लक्षणम्‌ रक्ष्यं तन्यथीभावः ठक्षणतावच्छे.- दकं~-पुवेपद्‌ाथनिष्ठमुख्यविद्यष्यवाकबोपजनकृत्वम्‌ रक्ष्यतावच्छेदकं वव्यथी- भावत्वम्‌ उन्मत्तगङ्खनमित्यतोन्मत्ताभेनगङ्कगपिक्षथा भिनस्यान्यपदा्थस्य देश. विशेषस्य मुख्यविशेष्यतया परवीयमानतात्‌ पुवप्दाथपरावान्पामाववति ( छक्षण- तावच्छेद्‌कामावश्िे ) ठष्ष्यतावच्छेद्रुस्पाव्यपीमवतस्य सखा छक्षयैकस्श्ा- वृत्तित्वरूपा पाचनो कव्व मावरक्षणान्याकिः तथानन्यपडाशपवानो बहवी- हिरिति बहुव्ीहिरक्षणम्‌ उन्मत्तगङ्गमित्यत्र चान्यपरार्थपाधान्पेऽपि बहवीहि- त्वाभाव। हक्ष्यतावच्छेद्‌कबहुवी।हेत्वाभाववति, अन्थपदाथप्राधान्यरूपस्य सक्षणता-

₹२२

२२९५० जांकरीव्याख्याय॒तः ( समसक्ञाक्तनेणंयः )

उन्मत्तगङ्कमित्यव्यर्यमावे पुवंपद्‌।थपाघान्थामावादन्याप्िः अन्यपडथप्राधान्या- द्हुनहिखक्षणातिन्याधिश्च अन्यपदूर्थं संज्ञायाम्‌» [पा सू०° २- १-२१ | इति समासात्‌ सुपपर्वतपत्ययीमाव उत्तरपद्ाथपावान्यात्ततुरुषटरक्ष- णातिव्या्िरनव्ययीभावाव्यापिश्च सुप्प्रतिना माताथ [पारसू० २-१-९)] इति समासः अधपिप्पखीतितस्पुरुषे पूवंपद्ाथप्राघान्यसच्वाद्व्ययीभावातिव्याि स्ततपुरुषा व्याधिश्च ^ अथं नपुंततकम्‌ [प° सू०° २-२-२२] इवि स. मासात्‌ एवं पृवकाय इत्यादौ दृष्टव्यम्‌ दिवा इति बहुर्बहावुमयपदाथपा- वच्छेद्कस्य सत्वादटक्ष्यवृ चित्वरूषा पराचीनोक्तबहुनीहिखक्षणाकिन्यातिश्वेत्य्थंः उन्मत्तगङ्खःमित्यतान्षपडथेप्रायान्ये पमाणमाह--“ अन्यपदं संज्ञायां (पा.सू. २।१ २१ इति समासादिति-अयमन्यपदार्थपाघान्ये हेतुः पप्रतीति अन्यीमावे सुपस्तंवन्धिठेग इत्यथपतीत्या तत्पुरुषत्वामाववति, उत्तरपद्‌ थनिष्टमुख्य विरेष्यताकवोधजनकृत्वनत्तवादृखक्ष्पवृत्तित्वरूपा प्राचीनो कष- प्परुषलक्षणस्यातिव्या पिः, वथा पृवपद्‌थनिष्ठमुख्यविहेष्यताक्बो जनकत्वस्य - स्वाहक्षथेकद्शावत्तित्वरूपा प्राचीनो कान्ययीमवटक्षणस्यव्व(पिरित्पर्यः नन्‌ सुपपरतीत्यत्रान्ययीमावत्वसस्े किं प्रमाणं ? किवाव्पयीमावस्मासविषायकेऽञ्य- यत्य प्रथमानिरदिश्ताकथमतव्ययस्य परनिपात इत्पाशङ्कुन्याऽऽह-सुपपरतिना म्राथं (पा. स्‌. २।१।९ इति समाप्तादैवि अन्ययीमावाधिकृ(रस्थेन समासतावेषानादित्यथः वतश्चाव्पयस्य पथमानिरिष्टत्वाभावान।न्पयोततरपद्‌क - स्यान्थयीमावरसंज्ञयाश्वानुपपातैरेति भावः अधंपिप्पर्छाति तत्पुरुष इति। ˆ अर्धं नपुसकम्‌ ° (परा. स्‌. २।२।२) इति त्पुरुषाधेकारीयेण सुत्रेण समासवरिधानादत्यर्थः। पुवपदार्थेति पिपरखीतंवन्ध्यपमित्य्थंपतीपेः पूरवपदाथे - निष्ठमुख्यविशष्यताकबेधजनकत्वसच्वाद्व्यथीभावत्वाभाववपि अरक्ष्यवृचित्वरूपा पाचीनोक्ताव्यथीमावलक्षणस्याविव्पाप्िः वथोचरपद्ाथंप्राधान्यासच्वाल्क्ष्थेक- देखावृत्तिखरूपा प्राचीनोक्ततत्परुषलक्षणस्याव्यािः एवं पृवंकाय इत्यादावपि निरुकररीत्या . पवेपर्ःथप्राधान्यसच्वादृव्पयी मादखक्षणस्यातिन्यािस्तप्पृरुषटक्षण - स्याभ्यारिश्वेवि बोध्यम्‌ हिता इति बहुबीहाविति दौवा चयो वा इप्त विहः" शेषो बहुत हिरित्यधिकारपटिपेन सख्यधाऽन्ययासना ? (पा. सु. २-२५ ) इति सूत्रेण बहू्बाहिः ' बहुबहौ संख्येये उज (पा, स,

वेयाकरणमूषणसारः २९९१ ( समासषशक्तिनि्णयः )

धान्यादू्हतिव्याधिबहुर्नील््पापिश्च शाशकृशपटाशित्यादिदह्े समाहारान्य- पद्ाथपाधान्याद्‌बहुवीद्यविवयापिरहदव्यापिश्च स्थादिति मावः सिद्धान्ते तम्प. यौमावाधिकारपहितत्वमन्यीमावत्वमित्यादि द्रष्टवप्रम्‌ अतमवशरेषामियाह- ति

“५-४-७३ ) इवि समाप्तान्तां इव्‌ दिता इत्यव इ्विन्पन्यवर इति बोधो त्पचेरुभयपदार्थनिष्ठविरेष्यताकनबोधजनकतादृद्दत्वाभाव ति अयक्षमवततितल्मा प्र चानाक्तद्हखक्षणस्यातिष्यामिः, अन्यश्डाथनिष्ठमख्प्रविशष्यताकवोव जन कृत्वा - भावेन रक्ष्येकदे शावृत्तिवरूपा बहुवीहिखक्षणस्पाग्यापिश्च हइाङाकशोति चाथ ददः (पा- स्‌. २-२-२९ ) इवि समाहारे इदः राशकुशपटाशानां समाहार हत बोधोतत्ेः समाहारदूपान्यपद्‌ाथनिष्ठमृरूषवि देऽयवाकबोधजनक - त्वादरक्ष्यवृत्तितवरूपा प्रचीनाकवहुवीहिटक्षणस्थात्राविभ्यातिः उभयपदशर्थ- निष्ठवि शष्यताकमोघजनकत्वामवेन द्रदखक्षणस्वाव्यातिश्च अत्र शकु श“ करमित्युपक्रमानुरोषेन ददवान्याप्िरित्यस्य समाहारददुाव्यापिरित्यर्थाो गोध्पः | अन्ये तु सामान्यतो द्रद्रपदोपादानेन घवखदिरावित्यादीतसरयोगददेऽप्युभयपदार्थं विशेष्यकयोधजनकत्वासतभवः सचितः तस्यायं मावः-वार्यं दद्र इति सत्रमा ह्यपयोखोचनया बहुबीहावन्यपद्‌ाथस्येवेतरेतरयोगेऽपि चा्थसमहस्येव पाधा उ. भ्यते ततेयान्‌ विदेषः-इपरेतरयोग उद्भृतावयवमेद्‌ः समहः समासाथ-, समा- हा रद्र् त्वनुद्भूवावयवमेद्‌ः इति उदृभृतावयवमेद्त्वमवयुवगतसंख्यारोप-

"ॐ ७, जक

वरव, अवयवगतसख्यानारोपे त्वनुदुम्‌वरवियवमेदृचम्‌ इदमेव विरोह्हितावषवमे-

दृत्वाेत्यन्यत्र व्यवहतम्‌ एवं चोमयतापि समृहन्येव प्राधान्यादेवन्मते भचीनो- क्तदद्रठक्षणासभवो बहूनीहिरक्षणातिव्याप्तिश्च दरे बोध्या एवं प्राचीनोक्तानां

पुवेपद्थपधानः इत्यादीनामनव्ययीमावारिलक्षणत्वं दष [[न्तम॒तं त~ छक्षणान्याह~सद्धान्ते तित्यादे अव्ययीमावाधिक्ारेक्षि ।(अश्धुदपष्‌! व[धिकृरपटितसुतरावि हिवसमासत्वमग्य पीमावत्वम्‌ तत्पर 4. तसमासत्वं तत्परुषत्वमित्यादीत्पवममरेऽपि बोध्यम्‌ टक्ष्यत्तीवच्छेदकत्व्‌ त्वव्प्रयी - भावत्वाद्कम्‌ भूतपृवादिसतमासानां तु रक्ष्यतावच्छेदृकानरन्वुम्‌ त्ङ्सयहिऽपि क्षातः अरसभवश्चात अक्षमा नम-खक्ष्पमानातु चवं 1.

गाव्यक्तानां मध्ये कस्यामपि व्यक्तां सक्षमस्तमन्वपाभावः। यधा गोरे संक श्त्वम्‌-+

२५२ हांक रोव्याख्यायुतः

( समासकशक्तिनिणयः >) मोतपृम्यौदित्थादि रेखागवयाईतैष्ठडाङ्गृख दवास्ववपश्चटक्ष त्ववद्तेष मपि समास्खक्षणत्वम्‌ बोधक्वा तु तद्देव स्यादिति मावः २॥ (२९)

(थ

पृवेपदाथेपधानः इत्याचयन्ययी मावादिरक्षथानां लक्ष्पमतवृत्तित्वरूपमसमयं पद्रयति-मौतपृव्यांदित्यादि पूर्वे भूतं भूतपूर्वम्‌ मूतपूरव॑मेव मोतपुष्यम्‌ | स्वार्थे ष्यज॒ व॒त्तेः पृवेकाठे ( अथात्‌ कृम्भस्य समीपमिति उौक्रिकवियहे ) भूतं यत्‌ पूर्वपद्‌ थविशेष्यकबोधजनुकतवं दनव्पयमिवसमासलक्षणं भवति जहत्स्वाथौवत्तिपक्षे शक्तपदवटकवणानामिव वृ्तिवटकपदानामानथक्थातपुवांचरष - द्यार्थद खाभावेनात्तरपडाथनिष्टपकारतानिरूपितपुवंपदाथनिष्ठति ेष्रवकबोधज- नकत्वस्योपकुम्भमित्यव्ययीभावे वक्तुमशक्यत्वात्‌ एतदेव दृष्टान्तेन स्पषटवाते-- रेखागवयादिनिषेति रेख।कारो गदः गलकफम्बरहीनो गोसदृशः पः, रेखागवयश्विषितो गवय इत्यथः निष्ठं यद्विषाणटाङ्गृखादि, तस्य चेतनपष- दागतत्व,भावान तच्ेतनपरोरक्षणं भवितुमहपि तदेव लक्षण भवति यनिय- मतो टक्ष्यवृत्ति भवति यथा सास्नादच्वे सति श्ङ्किन्त्वमिति मोक्षणे छते सास्नाशरङ्क्थोवस्तिवगोग्यक्तो सख एव तेन रक्षिता मोव्यक्तर्ञातं शक्या, अन्य- था नेति पर्चिद्धम्‌ 1 अत एवेकृरशफवचस्य गबव्यसच्ान तद्रक्षणं मवति वचििवगवयानेष्टराङ्कखादेवास्तवपशुगवत्वाभावः स्पष्ट एव वट चाऽऽटेखूयग - तङाङ्खन्डदः भाण्याश्निततवमेवेति मन्येत पहि चित्रित पदमतवरण च्छे माणिग- तचरणस्याप्य॒च्छेदो जायेत } वितैवगोवधे गोहुत्याप्रयुक्तप्रायधित्तापाचेशं स्यात्‌ वस्मान्मार्तिकाधचेवनप गवर ङ्कः पराणि पदुगवत्वाभावान तद्रास्व वपरोर्छक्षणं भवति, ययव, तद्त्‌ कार्थं राव्यं मन्वतां वाक्पदेव वृचिनिष्पतते- वेः पूर्वः भवं यद्वियहवाक्यं रेखागवयस्थानयिं, तादृखशक्यगवपूथं दाथंनिहवि- शेष्यताकबोधजनकत्वस्य वास्ववपदास्थानापनाव्पर्यामाकेऽसच्वान तद्व्यथीमव- स्य रक्षणे भवतीति भावार्थः एवमेवोचरपदार्थनिष्ठविरेष्यताकबोधजनकत- स्थापि तप्पुरुषखक्षणत्वं सेमवति एवमग्रेऽपि ताद्रवाहक्ा्थवोषजनक- त्वस्य वादृशतादशसमास्तगतत्वाभावान तत्तत्त्तत्समासखक्षणं भवतीप्यूद्यम्‌ पत्र विीर्टरक्तिस्वीकरिणावयवानां व्भवनेरथक्यादत्याशषः वादरतादरषोधन- नकत्वस्थ तत्तत्समासनिष्ठत्वाम।वेन वत्तत्तमासखक्षणताभावेऽपि तचत्समासबोध-

कत्वं भवलत्येवेत्याह-बोधकता लिति ! तद्द्वोति रेखागवयादिवदेवेत्य्थः

वैयाकरणमभूषणसारः २५५६ समासश्क्तिनिणयः )

ननु पूवेपदाथपाधान्यादि समासे सुवचम्‌ तथाहि-“ समर्थः पदरिधेः 3"

[ पा० सू० २-१-१ | इति सूत्रे भाष्यकरेरनेकभोक्तेष्वपि पक्षेषु जहत्वाथौ - यथा रेखागवयाधवेतननिष्टरखाकारल छ्न्दः पाणिपरावविद्यमःनतेऽपि सादृश्यातसराणिपशुगवरखङ्खनटाद्युपस्थापक्त्वात्तदृहारा पराणिपडहबोधकतं, तथा वत्ति प्रक्वनविम्हवाक्थगतपवपङ्ार्थादि पाधान्यस्य वृत्तवरविधमःनव्येऽपि साद्रर्या- दवृत्तिनिष्ठतचद्थपिरष्यकबोधेपस्थापकलतवात्द्द्वाराऽ्ययी मावादिसपासबोधकतवं

तस्येति भावः अत एव साऽपि प्राचीगाक्त उत्सर्गीऽपि आस्थितः सीहत

| +! ®

इत्यक्त कारकाणामिति मावः २९

~, |)

ननु जहरस्वाथवृत्तिपक्षे पृवपदथंदि्निष्ठविशेष्ताकबोधजनकतस्यान्यधीभा - ¢ ककष ०,

वाद्‌। दु१चत्वेऽप्यजहःस्वाथवृचिपक्षे तस्थ सुवचतवभित्यारायवानाह~-नन्वित्या- दि पर्वपदारथप्राधान्यादीःति। पूर्वपदं -उत्तरदाथं-अन्यपदार्थ-उभयप- दाथ-निष्ठमृरूपविशेष्पताकबोधजनकतमित्यथः समासे-अन्ययीमावद स-

चभिति सखेन वक्तं राक्षमित्यथः तथाच पाचानोक्तानि रक्षणानि ना-

सेमयदुक्तिकानीति मावः समथः पद्विंधिरिति स॒त्र इति तव सामर्थ्य द- विधम्‌ व्यक्षालक्षणे, एकाथौमावरक्षणं तपोर्मध्ये सवार्थपर्षवसापिनां प. दानामाकाङ्क्षादिवखाधः परस्परन्वस्तद्ऽ्यवेक्षःमिधं सामथ्ैम्‌ विशि अपे. क्षा भ्यपेक्षति व्युत्पत्तेः, सबन्धाथः समथ इति व्युत्पत्तेश्च इदं राज्ञः पुरूष इत्याक्िवाक्य एव मवति तत्र वैकेकस्य राब्डूस्थय; यः संनिहिषो योग्यश्च वेन वेनान्वयो भवति तथा राज्ञः पुरुषोश्श्वेति, राज्ञो देवदत्तस्य पुरूष इति, कद्धस्य राज्ञः पुरुष इति एकाथाभावरक्षभं सामथ्यं तु परक्रिश्रादशायां प्रस्येकमथवच्वेन प्रथग्गहीतानां पदानां समुद्रापशक्त्या विदिेकथपतिषादकल- रूपम्‌ संगताथेः समथः, रंस॒ष्टाथः समथ इवि व्युत्पचेः सेगविः समैशेकी-

= @ ऋतेः कमि

भाव एव थथा समतवं घृतं वनेति, एकोमूतामिति गम्यत यथा व। संस॒शेऽ- भिरिति, एकामूत इति गम्यत इवि माष्याच् इदं सामथ्यं राजपुरूष ईइत्या-

दिवत्तावेव अतं एव कद्धुस्य राजपुरुष हत्येवं प्रुषविशेषणे रानि कद्धत्व-

।पशेषणं नान्वेति विशिष्टस्यकपदार्थतया राज्ञः पदार्थकरेरात्वारईत्याय थंकमृक्त- म्‌ अनेकधेति एकार्थीमावः समथ्यमधिकारः) व्यपेक्षा सामथ्थ॑मविकारः,

[

(दिं सामथ्यमधिकारः) इति चयः पक्षाः, एवं समर्थ॑सूचस्य परिभाषा, एका-

#: साकरीष्याख्यायुतः ( समासशक्तिनिर्णयः )

जहर्स्वाथपक्षयोरेवेका्थीभिवब्यपेक्षारूपयोः पयवस्तानं ठम्पते तचाजहस्स्वाथं - पक्ष उक्तव्यवस्था नासमविनीत्यारद्गं मनसिरुत्याऽऽह --

जहर्स्वाथाजहत्स्वाथं हे वत्ती ते पनद्वेधा।

भेदः संसग उभय वेति वाच्यव्यवस्थितेः ॥३॥ (३०)

जहति पदानि स्वार्थं यस्यां ता जहत्स्वाथां पदे वर्णवद्वृत्तो पद्ानामानर्थ-

कध मित्थथः अयं भावः- समास शक्त्येव राजविशिषटपुरूरमानत्तेमे राजपु

थीभावः साभ्ये प्रेमाषा चेत्येवमादिपक्षजये सति षट्‌ पक्षाः संभवन्तीति अने- कपेत्यस्य १उघेत्प्थः;। जहृस्स्वाथेति तत्र जहत्स्वाथंलमेवकार्थमिवः, अ- जहत्स्वाथ॑त्वमेव व्यपेक्ेति पयेदस्याति रकार्थीभावरक्षं समुदायराक्तयेव वि. शिष्टाथ। पर्थितिसभवेऽवयवा रवार्थोपस्थिपतँं कुवन्ति, वैयथ्पौत्‌ अनहत्छा- थतां विना परस्परमन्वयाकाङ्ःरूपव्यपेक्षाया अर्‌ मवादूडपपेक्षपक्षेऽवयवाः स्वा- थेपस्थापका एवेति मावः उक्तञयवस्थेति पुवेपदा्थपघानोऽव्ययीभाव इत्यादिव्यवस्थेत्यथः। नासभविनीति उपकृम्भपित्याद्यव्ययीभावादौ तस्याः सभवात्‌ यथा सूपपतीत्यादावग्याप्त्यतिव्याधिह्मो दोषः संभवति तथाऽयं सम- नन्तरमर्मिहताऽसंमवो सप्रवतीत्यथः एवमनुरसेवायाऽऽ्ह-जहत्स्वार्थाऽन- हत्स्वायंति जहाति पदानि स्वाथमिति जहतीति रचन्तप्ररुतिकज पन्तं, नतु खडन्तं क्रियापदम्‌ सप्तमीविशेषणे (षा. सू. २।२। ३५) इति पुत्र सप्त, यहण। उज्ञापकात्क्व वि दव्याविकरणानामपि पदानां बहू्नीहिमवतीति भावः जहाति स्वानि-वृत्तिवटकीभूतपद्‌ानि, जहत्स्वः, ताद्रशोऽथ। यस्यामिति मानाधिकरणपद्कोऽपि रंमवतीति परे वत्तौ पदानामनर्थक्यमिति राक्तपद्धटकृवणानामिव वृत्तिवटङपद्ानामानथैक्यानङ्घः करि शकतवटङ्वर्णानाम्‌ - प्यानथक्य स्यादिति भावः ननु शक्तवटकवणानां कतचराप्पथौबोधक्तया नेरथक्यसंमवेऽपि राजादिपदानां वाक्येऽथबोधकतथा समासे वाकदृष्टा्थबोघजन- कत्वेन नेरथक्यसेभव इव्यमिपेत्याऽऽह-अथं माव इत्यादि समासश्च- कत्येवेति समृदायरक्तयवेत्यर्थः एवकारेणावयव क्ेव्पावृतिः समुदाय

राक्तश्वेत्यम्‌-राजपुरुषादिपदं राजरसबन्धवत्पुरुषादौ राक्तमित्याकाश्का सा चाऽअवश्यक्येव अन्पथा संबन्धस्य वृत्तिवटकपदाव।च्यवया बोषे द्धानानुषप- तेः। नच राज्ञः पुरूष इवि व्यस्पं सैवन्धस्य ससगेतयैव मनाङ्खकारस्याऽऽ-

वेयाकरणभूषणस्षारः २५५ ( समासशक्तिनिणय. )

रुषपद्योरपि पुनस्तद्रषकत्वं कृरप्यम्‌ , वुषभय।वकादिषदेषु वषादिपदानामिव वश्यकतया वृत्तावपि संसगंवयेव तद्भानस्मोचितलाद्‌ वत्तिविप्रहथोः सपानार्थं- त्वस्य नानुपपात्तश्चपिं वाच्यम्‌ वाक्यजषोध संबन्धस्य प्रकारतया भानानुपषचः। तथा राज्ञः पुरुष इत्यच।पि अवयवराकिसहषवसमुद्‌ायराक्त्भेव विशिरथा- पस्थितिः वृत्तां तु केवटसमुदायराक्तयव विशिष्टा्थोपस्थिविः अवयवपरानां नरथक्यत्‌ किंच रथवरं इाभरषेत्यादाववयवार्थाननुभवात्सम्‌ {यदक्तिरावःरेय- केवेति भावः अधिकम वक्ष्यते राजविारेशति स्वामित्वादिसेबन्बेन र,जविशिष्टपुरूषेत्यथः भनरसमवे-सतीत्पथ॑ः तदहोधकत्वभिति वत्ति. घटकपद्नो राजाचथवोधकत्वं कर्प्यमित्यन्वयः प्रयोजनाभावाई वौपावृति- परसङ्का च्चेति मावः। ननु समेदेनान्यतरपेयथ्पैमितिन्यायेनं बोवावृत्तिपरसङ्खः न्यायस्वरूपं व्वेवम्‌-समेदः संगमः सभेदः सिन्ध षम इत्यमरकोरा।त्‌ छऽणा- वेनयोनेथोः सगमेनान्थवरस्था वेनानधा वेय्पं नरथक, छष्यानर्भूततेन छ- ऽगानधयैव तत्का्यंकृरणेन भयो जनामावातु अव एव संगपादृथ्यं छर्गानाम्नेव भ्यवहर), वेनानास्ना तथा सगभेन समखनेनान्यवरश्य परजनामावाद् वैयर्थ्य ठोकपरसिदधमिति मावः 1 वद्रेकच स्थले दयोर्वाचकयोः, पल्ययोर्यो तकयोः, प्रङुतिपरत्यथयोवां वावकद्योवकयोश्च समभेखने साति अन्यतरस्य नेर- क्ये, एकस्य वाचकत्वमाववक्षितन्धामित्यथः ¦ अत एव द्रविपूपाव्ित्पव द्विश- &देन द्विव्वाथस्योकतव।दप्पादिति द्विवचनस्यानवद्कताद्‌्ववचनक् ?तवाथैक- त्वादृद वित्यस्यानुवादकत्वाद्‌! द्रा दाप्िति द्वित्वसंख्यवित्वा चत्वारोऽपृषा ई- त्यथबोधापतिः द्विवद्धं सुबद्धामिवतिन्यायेन तद्थंदद्‌व।यमुक्ताथानां ययोग- स्थापि डोकतिद्धत्वा रति भावः सभदेनेत्यार्दिनिरुक्तन्यायस्यापरोऽप्यर्थः समव- पि-संमेदे सति अन्यतसपेय््पं भवति किंत द(दित्पत्र दयोरन्पुपयोगोऽस्ति यथा-द्विपत्र इत्यादू द्विरब्दनानुदमूत।वयवभदो इषोः समह उपरस्थप्पषे दा वित्पव तु पररुतिहः प्रतीतः स्षमृहो द्विवचनेनेटूमृताकवयवमेरववेन प्रत्याय्यत इति

© ®+ ®

विरेषसच्वान कस्यापि पेयध्पमिवि वासयात्‌ वथ। प्ररुतेऽवयवानामथनोध- केतवेऽप्यनुवादकत्वद्धोघावतच्यपस्ङद्खान [कविद्धावकभिःयाशङ्क्याऽऽह-वृषभेति। निरुकन्थयिन वृतच्त[ववयवानां नैरथ५क्थकलनमेव युक्तमिति वषभयाव्कृरारष्टान्वेन स्पष्टयति ¦ अयं मावः-वुषश्न्दृस्य वृषभरब्दुसमानायंकत्वेऽपि वषभरग्द्षटकस्प

२९९६ लाक रीव्याख्यायुतः ( समासराक्तिनिणगयः ) अन्यथा राजपदेन वि्रहृवाक्य इव राज्ञः सावन्त्वेमपस्थिपिसक्चादद्धत्य राज्ञः

॥"पथीषष पी = शा 1 ` 1

वृषश्द्स्थ तदृथवोधक्तवं, किंवा याकिराब्द्स्य वविकृशड्द्‌ पमानार्थकत्वेऽपि, यावकराब्दुषटकस्य याग्डान्देस्य पदृथवोधकतभित्मेवमनुपवसिद्धम्‌ } तथाच ताट्शनुभवनिभ।हाय शकतावच्छेदकाननुपविष्टाया एवाऽननुपुर्याः शकतावच्छे- द्‌केत्वामितमवं निषमोऽवरेयमङ्खोक्यः { यदिच सावकरब्दूषरकथावरन्दृस्पा्थ. वत्वमङ्खक्रियेत तरि यावकृराड्दानि्ा वा राकतवच्छेदकानुपुर्दीं यावकेति य- कारादिरफारन्ता, ततपविष्टाया पविप्ति वग॑नुपृञ्याः राकततावच्छेदकलं स्वीकृ स्यादिति पृवाक्तनिषमभङ्कनदनुभवविरोवः स्थादितिमादः तथा याव्द्यब्ड वाक्यान्तरविषभ)ऽन्य एव, अन्यश्च यावकृशन्म इति वासरम्‌ एवं राजपुरूष. -त्यादविवृ्तिषटकावयवप१द्‌ानामथवचखस्वीकारे समुदरायनिष्ठा शक्ततादच्छेिका राज.

> कि

परुषेत्याकारिका या वणानुपूर्वी, वादरवर्णौनुपूवीथवि्टाया राजेवि, पृरूपेति व- णानुपुष्याः राक्ततावच्छेद्कवं स्वीक।प॑ मवेत्‌ ` तचोपयुंकनियमविरोधाद्युक्त मिति मावः | तथाच कथं व॒त्तिवटक्पदानामथवोधकतसंभव इत्याशयः नन्‌ यावधावकाःदे शब्दानां पयायततया यावकशब्द्‌घटकयाव राग्दस्यार्थवोधकत्वा मावेऽ- पि राजपुरुषरन्द्योः रमानाथेकतामावेन समासवघटक्राजादिपदानां नैरथक्मे [किचित्साधकं दृश्यते वृपवषमादिसमानाथंशाब्दस्थटे एव दाक्थतावच्ठेदकान- न्वगंवाया एवाऽभनुपुर्याः सक्ततवच्छेदेकतवापिति निम इति पर्ये दोषः किच योगरूढे पृङ्कनादि शब्दे राक्तदावच्छदृसमुदायमिष्टानुपूर्वीभविशया अवय- वानुपूञ्य।; शाक्तत।वच्छेद्‌कतया पृकक्तनियमा्तंमवश्रत्यनुसंवाय वृत्ताववयवानां स्वाथवोधकतवे बाधकमाह-अन्ययथा राजपरेनेति अन्यथा-समासाद्यवय- वानां स्वाथवोधकत्वे राज्ञः पुरुषं इति वाक्ये रजपदद्राज्ञो यथा स्व(वन्न्येण ( इदरानान्दतत्वेन ) उपाश्यतिस्तथा समासेऽि नपद्‌ दाज्ञः स्वातन्त्पेमोपस्थि - तिस्वाद्राज्ञि कदस्मेवि पिशेषणान्वपेन कदस्य राज्ञः परुष इपिवदद्दस्य राज. पुरुष इत्यापदेतेत्यथः ! जह्त्स्नाथले तु राजाधथंस्य पृरुषविरेषण्वेनेवोपस्थि- तत्तया पद्ार्थकदेशताद्वि रोषणान्वषामावान दोभः वृचाववयवानां स्वा- तन्न्थेणानुरस्थवत्वमेवे नरथक्य, नतु वर्भवत्स+याऽन्थकत्वभिया शयः अज.

9 वि (कि

हदति जहवि स्वार्थं यस्यापित्यनेन व्थयिकरणपदोऽयं बहूबीहिरिति प१३-

च्य

शितम्‌ जहपि स्वानि मे सोऽनहत्सः, अजहतस्वः-अर्थो यस्यापरिपि समा-

वेयाकरणमभूषणसारंः २५९७

( समासग्नाक्तिनिणयः ) परुष इत्यत्रेवं कदस्य राज पुरुष इत्यस्याप्यापत्तोरिति अजहादोति जहति पदानि स्वार्थ स्यां साऽजहत्स्वार्था अथमभिपापः-राजपुरूषादिसमा सादौ ना- तिरिक्रा शक्रिः कल्पकाभावात्‌ क्डपराजाह्िपदादेवा्थोपस्यितिसं भवे तदत्कल्य- नस्थ भौरवपराहवत।ाच कटपराक्तित्यागोऽप्य {माणिकः कर्ष्येत वथा चा- ऽऽकाङ्क्षादिव शात्क्टप्त रक्त्येव विशिष्टार्थवोवः अयमेव व्यपेक्षापक्षो मतान-

नःधिकरणप्दृको बहुनी हिगर्मो वहु्वहिः पृववद्धोष्यः ननु समुदायशकस्थव 12 जादिविदिष्टपुरुषादिबोधसंभवेऽवयवानां पृ्वाकरीत्या स्वाथपिस्थापकतं सभ- वतीत्यजहत्स्व थत्वपक्षोऽसंभवदुक्तिक इत्याश ड्नं निरचष्टे-अयममिप्राय इति। नातिरिच्छेति क्ठप्तावयव शक्त्यपेक्षथाऽीरेकेव्यर्थः कल्पकस्थान्यथानुपप - चिरूपधमाणस्यसचखाष्िवि भावः कल्पकाभावादिति नन राजादिसंब- न्धपती तिरवापषैरिकशफकिकलिक। चानुपस्थितस्य(पि सन्यस्य सस्गेतया भानमविरूद्मिति वाच्यम्‌ नामार्थयोरमेद्संबन्वेनान्वयस्य ब्युत्त्तिविरुद्धव्वात्‌ तदेतदभिपेत्याऽऽह-कटपराजादिपदादेबोति तकत्ल्पनस्येति समुदायश- क्तिंकल्पनस्येत्यर्थः गोरवपराहतत्वादिति अवश्यक्टपपत्येकावथवराक्त्थेव बोधमिवौहे पनः समुदाये रक्तिकल्पनस्य गोरेण निरस्तत्वादित्यर्थः नामार्थ- योरमेदान्वय इति व्युत्पत्तेः समास्तातिरिक्तविषयत्वेन संकोचद्धेद्तवन्धेनान्वयो- पपत्तेः संसगंविधथा स्वस्वामिमावादिस्ंवन्वभतीतिरपि नानुपपनेति भवः नु नामार्थयोरित्य् वत्तिवटफेतरत्वावि श्षणदानेन वृत्तिषटकफेवरनामाथयोरभेरन्वय इत्य्धकरणें गोरवमित्यत आह-क्टषराक्तित्यागोऽपीति वचेः पार्‌ क्च्‌- पायाः प्रत्येकपदानिष्ट शक्तेः परित्याग इत्यथः अप्राभाणिक इति वृत्तेः प्रागथवत्च, वच्यनन्तरं चानथकत्वमित्पेवमेकस्येव पदस्यासमाससमासमेरेनार्थपत्ा- नथकृत्वकल्पनस्यायुक्ततवात्‌ , सपकषीणामित्यादो समसि पद्‌न्तत्वपयुकपररूति- भावादिसिद्चर्थं व्तिवटकपद्ानाम्थवच्छस्वीका(रस्थेव सामञ्जस्याच्वेति भावः नन्‌ परत्येकपद्‌निष्ठ शक्त्या राजाद्य्थोप स्थितावपि विशिष्ट शर्क्त्यनङ्खकारे स्वाभि - त्वादिसंमन्येन राजविरिष्टपुरुष इत्येवं विशिष्टाथानुपल्थितेस्वस्य शाब्दबोध विष- यत्य स्यादव आ{ह-~तथा चेति आकाङ्क्षादीति अआदिषिडाध्ोग्य~ दाःसंनिष्यादेहणम्‌ आकाङ्क्ष। वचेकपदार्थज्ञने तद्थौन्वस्यथः इत्येव ३३

२.५८ ह्ांकरीव्याख्यायुतः

( समासक्ञक्तिनिणयः )} चाच मते समा कद्धस्येतिविरेषमःन्वषपातेः। वत्स्य दा विहेषणयोगो न? इति वार्पिङत्‌ ; वथा चेतन्मदवादिनां पुवौत्तरणदार्थसत्वात्पूरपदेथपथान इत्यःदव्यवस्था सुषपदेति

ऋ, गत्वेन भाष्प्रकारेरुक्तः | « सदिद्धाषणानां वृक्तिनं

दि 0 8

रूपा दोग्यदा परर्परान्वयप्रयोजकधमवच्यम्‌ ¦ सनिधिस्त-पर वान्षधबःधान- नुकटपरव्थरधानन्‌ कदटृप्तराक्त्दैकेति राजादिभत्येकपदाथ्वास्यवौ स- त्थापाकाङ्ष्चः्ैवदात्स्वस्वामि भावसंबन्धेन प्रस्परान्व्न राजविशिष्टपुरूुष इत्पेव वििष्टार्थबोधस्य सेपवानन विकिर शक्तिरावशििकेति भाः अधमेवोति। कंटृषावधवृशक्त्येव विकिशार्थवोधनिवीौहःत्हमुदायच्चक्तिकल्यनामावषर एवेत्यथः | मतान्तरव्वेनेति वथा समथशमे माध्यम्‌-° प्रस्रन्येक्षां साभथ्यवेके इति विवगुरेत्यादिवहुवीहावःरे समुदा ठक्येऽन्यपदाथं वित्रा्यनितवाया गोः स्वरवामिभवसेचन्धेनान्वय इति तवःपि व्पपेक्षासंभवः दवदरेऽपि समुदाथाथं समूहं वत्तिवटक्षदथयोरदयवावयषिभावसबन्धेनःन्वय इति तथापि व्पपेक्षासेमवोऽ- र्येव अन्ययीमावदतसुरुषादो तु व्येक्षा स्पष्टे अन्थपदाथोदेः स्मुदायय- क्यतवे पमाणं तु-अनेकमन्यपदाथं, चाथ ददः, इति सूतमेव भ्पेक्षाविर- देव माय-राज्ञः, प्रूषो-देवदृ्तस्थ, इत्याद राजपुरुषादिपदयोने समास इत्य- वभन्तव्यम्‌ अत्र मते प्रसक्ताभापत्तिमुद्धपैमाःह-न चजिति ¦ विरोषगान्वया- ८{ारेति राज्ञः परुष हति वाक्य राज्ञः सादनू्पेणोपस्थतिसच्वःद्यथा तत- दयवि विशेषमान्वयो मवति वद्वद्राजदुरुपतति समःसवटकराजशथंऽप्यु द्धस्पेति विदेषणान्वयः स्यात्‌ राजपदाथध्य विरेषमान्वयहेतुमतस्वातन्त्येणोपास्थितिस्त- सादिति मावः! वार्तिाह्िति। मष्यवार्वकमिदुम्‌ विशेमयेोमे समा- सासाधतस्य वादिकेन बोधनादित्य्थः। समासादो शक्त्यन्दरकल्पनापेक्षया वचना- रम्भ एव उधीयानिपि तेषापारायः पएतन्यतवादिनाभिति समथः १३१. धिरिति सते सामर्थ्यं व्येक्षारुूवैमेवेति वदतां पाचामित्यथेः व्यवस्थेति ग्यदेक्षापक्षे पु्वोचरपद्योरथवचत्तखात्वृरपदाथपधान इत्यािन्यवस्थत्यथः सू- ष्पादेति अभ्याप्त्यादिदोषस्तसेऽप्यसभवरूपदोषानास्पदृत्वालासंमिर्नात्पयथः आर्यकश्वायं पक्षः सबथसूतर एकार्थौमावकरूपसामथ्परस्मेव परिग्रहे पराङ्खव- द्धावस्य सेग्रहो स्यात्‌ तनैकार्थीभावासंमवात्‌ पराङ्खन्वद्धावासंयहु

४८ एवेति वाच्यम्‌ तथ सति सुवामन्विते पराङ्खवत्‌ ईति सूचानन्परभेव

वेयाकरणम्‌षणसारः २५९ ( समासराक्तिनिणयः }

भावः पसङ्धमद्वृत्तिभेद्माषे निरूपर्थात-ते पुनरिति दे अपि वची पिषिधे वाच्य तेदिष्यात्‌ वाच्पमेषाऽऽह-मेद्‌ इत्यादि भदोऽन्धोन्याभावः वथा समथसूते कुयात्‌ कंच यत्ते दिवो दहितम॑भोजनित्यादौ दिवःशब्द्स्थ परा- ङ्गवद्धविन यथाऽऽशाभकमान्ितनिवादरो भवति, तथा कतेन मिचावरुणावृषा- वृतस्पुरा इत्यत्र कतनेत्यस्यापि प्राङ्कवद्धविन षाष्ठिकापान्नवाद्युद्ाततपातिः। पदात्परत्वाभावेन पादादिस्थत्वेन च।ऽऽटनमिकनिषातापापः ! व्पपेक्षाल्पक्तामध्यं- पक्षे तु सम्थपरिभाषापरवृत्तो सत्था, ऋवेनेतस्य आनृश्चाये इत्वर्थकाराःये इष पदोपात्तम्पा्िक्रियायामेवान्वयेन मितरवरुणावत्यनेन व्येक्षामावानोक्तरोषः, स्पष्टं चेदं वेदमाष्यदाविति ज्ञेयम्‌

एवं वृत्तिदुयं व्याखूपाय स्मुतस्पोपेक्षानहवरूपपशङ्कन्संगत्या वृत्तिभे ते पुनरितीति वुवेः-षमासा्िवि वेः, मेद-मेदसंसगयभपयुक्तं मेदतित्य- धपः द्वे अरि बच्ची इति जहृत्स्वाथौजहत्सार्थद्पे दै अपि वृत्ती इत्य - : अचिविषे इति भेदः ईद्ग उभयं वेति नििधवाव्यसचसाद्वस्मोञचै- की ,

विध्यमित्थथः मेद्रय्दृस्य विरेवेऽपि पषोमररोनादभिपेवमर्थं पंयति-पेद. अन्योन्यामाव इतिं ससगाविनाभावी मेदः, रसर्गोऽपि मेदाविनामाीं मेदसंसगयोयचपि समानियतत्वं तथाऽपि यद्‌ मेदो व] च्धस्तदा ससगौऽनमेध यद्‌ संकषमां वाच्यस्दा मेदोऽनपेषः मेदः संसर्गो वा सामथ्पमिंति माष्षं उक्तं ठव मेद्‌ इत्यस्य मेद्वद्थोपस्थ१कत्वं, ससम इत्यस्य ससर्गवदृर्थोपस्थाप - कत्वं सामथ्यूमित्यथेः मेदवदिन्यत्र तप एवं धनं पस्य तपोधन इपिवदेवशारा- था न्तभमदिग वृष्तिः भेर्‌ एकस्वि यस्मिन मेदवानित्य्थः एवं ससर्गः सा- मथ्थरित्यत्रापिं व)घ्यम्‌ यदिच वृत्तौ भेदतो स्थावां तद सामध्पमेव स्यात्‌ साम्यस्य मेदृतस्मत्मङ्न्वात्‌ 1 मेदसंसगैरू्पसामथ्वसन्छः रेव राज्ञः पुरुषोऽ) राज्ञः पुरुषां भावापाश्रेविवदुाजपुरुषोऽश्व, राजपुरुषो भाधादाद्देति भवति अतो भदसंसर्मवानेवा्थी वत्पःपस्थाप्यत इत्यवश्यं वक्तव्यम्‌ | एं मेदसंसमधद्‌ थपतिपाद्कल्वमेषका्थामापतापथ्पिति सिष्यदीति बोध्यम मेस पयक्वन साह्त्क्न वा वृन्पृा१र्था०११ | बदृ$ ससम उम्यु बा तमि.

ध्थमिति भाष्ये पक्ष्ववर्णन्‌नुतेवाङ्किति चासषैम्‌ तथा चेति मदस्य वा- च्यान्तमवे चेत्यथः राजपुरुष इत्यादौ बोधपकारं दर्धवति--मराजकीवाभे-

०७५ $ (2१

गिन

| ¢

५,

२२६३० हांकरीव्याख्यायुतः ( सम।सदाकिनिणयः ) राजपुरुष इत्यादावराजकीयभिन इति बोधः अध्यावाच्यत्वे राजपुरुषः

चन इति अराजकीवः-राजमिनरसंबन्धी, तद्धिन इत्यथः राजमिनस्वा- भिको यः पुरुषः, तननिष्ठप्रतियोमिताकमेद्वान्‌ , राजपुरुष इत्यस्याः राज- भिनासंबन्धीति यादत्‌ राजपुरूषे राजभिननिष्ठम्बायितानिरूपितस्वत्वामागो बोध्यत इति भावः बाखवोधाथमदाहरणम्‌-राजा-दषदचः, तास्वापिकः परुषो विष्णमित्रः राजमिनः-वैच', वत्स्वाभिकः पुरुषः -भेचः, ताद काभेवा-

पेक्षा विष्णो भिन इति वादकामंवानिष्टप्रतियोगिताकभेदो दिष्णमि्रे इत्यथः)

दिष्णमित्रे राजमिनस्प चैजस्य सदन्यो वात, यादत्‌ ठखोफे पश्वपुरूषी- वैशाखः, ज्ये्ठनामाने पुरूषमराजकयिं राज सैबन्धिभिने मत्वा राजानं निनि प्रवृत्तः, अचान्तरे आषाढनामकपृरुषेण वेदाखं प्रति कथित-अभं ज्ेष्ठनामा

रालपृरुष इति तच्छत्वा राजनिन्द्‌नादिरतो वैशाखः एतावता राजपुरुषप्‌-

दादराजकीयाभिन इत्यथः स्पष्ट एव प्रतीयते राजपुरुष इति समुदायस्य राज भिनसबन्धिाभेने, शक्तिरिति भावः भ्रवेदं बोध्यम्‌--पथा राजपुर दिष्ण- मिते राजमिनस्य चैचस्य संबन्धो व्यावर्त्यते तथा देवदतसज्ञके रात्थपे राजपु रुष।मिन विष्णमिवरभिनस्य मंत्रस्य संबन्धो व्यादत्यव ईतन्योन्यामाबरूषपीं भेद देवदत्तनामा राजा, स्वनिष्ठस्वामितानिरूपितस्वतासेबन्धों विष्णुमित्र एव, नान्यस्मिन्राजपरुषभिने मेत इत्यवगच्छति, एषे राजपुरुषो दिष्णामिनोऽपि स्व- निष्ठस्वतानिरपिवस्वापितासबन्धो देवद्ततनाम्नि रास्थेव, नान्यसिश्वैन इत्यवग - च्छदीत्युभयतो व्यवच्छेदाइन्योन्यामावः स्पष्टः तदुक्तं भाष्य-“ इह राज्ञ इत्युक्त संई स्वं धसक्त, पुरुष इत्युक्ते सर्वः स्वाभी प्रसक्तः इदेदार्नः राजपुरूषमानये- युक्ते राजा पुरुषं निवतयत्यन्येम्यः स्वामिभ्यः, पुरुषोऽपि राजानमन्थम्पः स्वभ्पः) इति एवं चाद्यं मेरो वाच्येऽवभावनीय इति भावः इतरथा वाघकमाह- अस्यावाच्यत्व इति मेदस्य वाच्धानन्तभविं चेत्य्थः राजपुरुषः सन्द्‌- र्डाति। वत्ति घटके परुषे यथा सुन्दर इति विशेषणान्वथो भक्ति तथ। देवदत्तस्येति विरेषणस्याप्यन्वयः स्यात्‌ यां रजस्वामिकः पुरुषः सुन्दर इति वोघोद्‌यवद्या राजसबन्धां परुषः देवेदृ्सवन्धीति से राजस्वाप्रेकः पुरुषः देवदत्तस्वामिकाऽपावि बोधोद्यात्‌ पतश्च राजपुरुषो देवदत्तस्य चेति पयोग भपदतेत्यथः } दृवद्चोऽ राजभिनः कविन्नागारेकः ननु वृत्त

वेयाकरणमूषणसारः २६१ ( समासक्क्तिनिर्णयः )

सुन्दर इतिवद्ाजपुरुषो देवदत्तस्य वेत्यापि स्थात्‌ वाच्यत्वे तिरोधानं प्रयोग इति भावः राजर्षबन्धवानेत्येव शब्द्‌ भानं मेदस्तत्तरकाखमुपविष्ठत इत्यारापे.

वा विशेषणयोगो नेति वार्पिकेन वृच्चिधटकस्य विरेषणसंबन्धनिषेधात्कथं वति घटके पुरुषे सुन्दर इति विरेषणान्वथ इति चेन वृत्तिवटङस्पापधानस्थेव वि- रेषणसवन्धनिवेदो, तु पधानस्य, प्रधानस्य तु विशेषणसवन्धो मवत्वेरेति

~|

तद्थात्‌ अत एव पुरुषो व्याघ्र इव हार इत्यत्र पधानपुरुषरनिषपितवि शेषग- तस्य दारपदार्थं सखेऽपि उपमितं व्पात्ादिभिः इति समासपवृत्तिः स्या- दिवि तन्निषेधार्थं ' सामान्याप्रथोतरे इदि चरिताथम्‌ दथः चत शो्म्येष्‌ मानोपमेयसाधारणधमस्य प्रयोगान समासः अन्यथा वत्तिषटकश्य विरेषम- सैबन्धनिषेघाद्दिशेषणयोगे सपि समासपवृत्तिरेव स्य।दिषि समा्तनिरेधार्थं क्रि- यमाणे सामान्याप्रयोगे इतिवचनं ्यथं स्थात्‌ एवं च॒ सामान्पापयोगे , इति वचनमेव ज्ञापयति-मवतपि हि वृत्तिषटङस्थापिं प्रधानस्य उपात्तविशरेषणम जतीयविशेषणयोग इति ज्ञप्यत इति मावः वच सुन्दर इति समानाषि- करणं विशेषणं, देवदतस्येति त॒ व्यधिकरणं तदिति रिरेषः यथा पुरुषपदार् राज्ञ इति भ्यधिकूरणं विशेषणं तदुदिति मावः! ननु मेदुस्य वाय्यान्तभते

क,

सात राजप्रुष। इदवद्‌ततस्य चाच प्रपागक्त्तः केय निरस्तरनात्त्यत जतारा धाद्व रजपुरुषषद्द्राजानन्िचन्वलत्वियक्वात र्जतसर्चहनपतस्वत्वस्षत्-

मस्य परुषे निषिष्यमानत्वादाजेतरस्थ देवदत्तस्य पुरुषे यस्तथासंबन्धस्तस्य राजेत- रसंबन्धनिषेधविरधेखान राजपुरुषो देवदत्तस्य चेति पयागपाक्ञरिति भावः|

कनति

ननु राजरसबन्धी राजापररूपितसंबन्धवानेति यथाश्चवषोध।देव राजपुरुषो देवदत्तस्य चेति पयोमवारणं सश्कम्‌ राजेवरसंबन्थी नेत्यायिकपतीपे राजनिषपितवन्ष-

करन कक)

स्थ राजेतरनिरूपिवसंवन्ध विरोधित्वात्‌ वथा मेदृस्य वाच्पानन्तभविऽपि क्षतिरिति वेद्घ्रान्तोऽसि राजवरसंबन्विनि पुरुषे, बाधकाभावद्राजस्ंबन्वम्था-

परि सभमगङ्खोके तथा प्रत्यक्षं दत्वा राजसंवन्धस्य राजेतरसंवन्धविरोधित्वामा- वेनाऽऽर्भक्था आपि राजेतरसंबन्धी नेतपवं परतीतेर्नवमतोऽन्‌रयादेति मावः संसर्गं एव वाच्यो, भेद इवि मतमवतरथितु भूमिकामारवयति-राजसंबन्ध- वानिति राजनिरूपितस्वत्वसंबन्धकानित्यर्थः राब्डं भानमिति इत्ये-

तादृशज्ञानं शब्द््यमतो भवति, अराज ङाोयभिनः-राजमिन्नासेनन्धीत्पेवं मेद्‌

२२ सांकरीव्याख्यायुतः

( समासरक्तिनिणयः ) नाऽऽह-संसगं इति विनिगमनाविरहमम्बापिकेऽपि राजपृरूष दरत्यादिपियोगा- पत्ति मनि छरृतोमथं वाच्प्रमित्याह-उभयं वेति तथ! चाराजकीवभिनो राजसंबन्धवांश्चायमिति बोधः ३।८३०)

ज्ञानं त॒ वात्मयं्ाहकदश्ात्श्वाज्जायत इयि प्रथमोपस्थिदत्वह्पान्तरङ्कन्ताततंसमं एव वाच्य इत्याशयेनाऽऽह-द समं इति भेदस्तु तात्पपयाहकसपिक्षघ्ेन ब- हिरङ्तान वाच्यः फं त्वाथिक इति मावः। यदा तु राजरसबन्ध्येव परुषः किंचित्कापाथमपेक्ष्यते तदा राजपुरूष इत्यत संसर्गो वाच्य इत्यथैः इदानौमुमय वाच्यमिति मतं दर्शयितुं पातनिकामाह-किनिगमनाविरहमिति मेद एव वाच्योऽथवा सैसमं एव वाच्य इत्यनणोमष्ये एकतरनिश्चायकपमाणाभाव मित्यर्थः अस्वामेकेऽगीति 1 . यश्च राज्षवन्धी, नापि राजमिनक्षबन्धी तत्र, स्वं- था स्वामिसंबन्धरहिति स्ववन्तेऽपीत्यथः प्रयोगापत्तिं चेति स्वामिसबन्ध- दान्थेऽपि राजपुरुष इति परथोमापत्तिमित्यथः मेड एव वाच्य इवि मत इयमा- पात्तः। तन्मते हि राजपुरुष इत्यस्यार।जकीयभिनः-राजमिनासबन्वीत्पर्थः राजेतरनिरूपितसबन्धरहित इति यावत्‌ ठर रानेतरसंबन्धराहित्यं यथा राज. सेबन्धिनि पुरुषेऽस्ति तथा स्वामिसंबन्धदुन्पे पुरूषेऽपि तत्संमवर्तीवि अस्वामे- केऽपि राजपुरुष इति पयोग आपद्ेपेत्यथेः तदेतन्मनस्यनरसंधायाऽऽह-उभयं वेति ! मेदः सेपगेशरेव्यथः तथा चेति उभयस्य वाच्यते सि चेतथः मेदसंसग। सामथ्य॑मिति भाष्य उक्तं तस्याथमाशपः-मेइसंत्मयोः स. मनियततवदिकतरकोटिनिश्रायकपमाण।मावदुभयं वाच्मित्यथः | तथा वृत्तौ राजपद्संनिधानातुरूषपदेनेव राजसेवन्यवती राजान्यस्वानिसंबन्धामाव्वती चया पुरुष्व्यकरिः सोपस्थाप्यते अते राज्ञः खान्वरेण सबन्धः राजपदृस्या- थमिवात्‌ नापि परूषस्य सवाम्पन्रेण संवन्वः राजसवन्धस्येव पुरूेम ग- हीतत्वारिति मावः एषदाद्पेनाऽष्ट--अराजक्ीयमिनो राजसवन्ध- वाश्वेति अराजङीयमिनत्वव्शष्टराजसंबन्यवति राजपुर इति समृदायस्य दाक्तेरिति भावः तथा चा्वामिकेऽराजकीयभिनतव( राजभिनसवन्षिमिन - त्व )सचवेऽपि राजसबन्धामावान राजपुरुष इति प्रयोगापात्तारेवि फिविद्द्‌- षणमित्याश्यः ३०

वेयाकरणभूषणसारः २६६ ( समासशरक्तिनिणंयः ) व्यपश्षावाद्स्येव युक्िमाष्यविरुदत्वात्तन्मृखकः पूर्वपदा्थपधान इत्याद्यःसर्मा- ऽप्ययुक्त$ 1 [कं तु रखागवयन्ययेनौत्सगोऽपि परम्परथैव बोधक इत्यारायेन समाधते- समासे खलु भिन्नैव शाक्तिः पङ्कज दाव्दवत्‌ बहूनां वृत्तिधभोणां ब्रचनैरेव साधने स्याम्महद्धोरवं तस्मदेकार्धामाव आभरितः॥ ४॥८ ३१) समास इति वृत्तिमात्रोपलक्षणम्‌ समथः पदृविधिः [ पास्‌ २-१-9१ | इत्यत प्दमदिश्य यो विधीयते समाप्तादिः समथः, वियहवा- व्यपेक्षावादस्येति अजहत्सवार्थेवुतिषूपत्वेन वर्गितध्येत्यर्थः यक्छीति। वुषभयावकरस्धवटकयोवुषथव रडदयोरनथकत्धवद्वृत्तिवटकयो राजपरुषपद्यो- रनथकत्वकल्पनमित्युक्तयुक्तिगरवरूपवक्ष्पमाणयुक्तत्प्थैः भाष्पेति ° ना- नाकारकानिवातयुष्मदृस्मदादेपातिपेवः इत्या द्विम्वेव्यर्थः विरुद्धत्वा- दिति निरुक्तयुक्रिमष्यविरोषारित्य्थः तन्मक इति व्यरेक्षावाद्‌- मृखुके इत्यथः व्यप्ञावाद्‌ पृवाचरपद्योरथवचखसत्वादिवि भाव; अयक्त दति व्यक्षावाद्स्य युक्तिभाष्याविरुद्धत्वेनायु कत्वे सवि वदुपजीन्यस्य पृ॑१दा- प्रधान इत्याद्युत्तगस्याप्पयुकत्वमिति भावः अयुक्ोऽ्प्यत्सर्गो रेखागव- यवत्परम्परया समास्ताथेनोधको भवतीत्याह त्विति रेख।गवयोति यथा हि रेखागवयस्थितखाङ्गन्खादिना वेतनपद्यस्थितखाङ़म्टाद्यवयवानां बोधस्तन्‌ ताट्‌द्ावयववन्पदुबुध्यत इति परम्प्ररथा वास्ववपदं बोधयति वद्त्पुकपदार्थ- पान इत्याद्यत्तगण समास्तादिवृत्तिनिष्ठ क्तेवाधः, तेन समासादिवच्यर्थो ब्‌- ध्यत इवि परम्परणात्सग। विरि्ार्थं बोधथतीति मन्यमानः समादघापि-समासे खट भिचेवेति बहूनां वृत्तिघमाणा केति न्यूनतां परिदर्वमाह-समास इति वृत्तिमान्नोपेति छदन्तादिविचीत्यथं मतररब्दरः छस्स्नार्थक इति भावः एकोपस्थितिजनकमुदायशक्किरूपवृच्याश्नयत्वत्छदृन्व दीनां वतिरिति न्यवहारः। पद्विधेरिते विधीयत हति विधिः, कर्मणि किप्रत्ययः | कायमित्यर्थः पदानां विधिरिति शेषलक्षणपष्टयन्तेन समासः पदसतबन्धीत्य- थः तथा पदानां सवां यार्यं विधीयत इत्यथः समर्थं न्याव्े- विंयहवाक्येतिं विरेषेण गृह्यते ज्ञायते समासार्थोऽनेनेपि विहः ताद

२६४ जगाकरीव्याख्यायतः ( समासशाक्तानेणयः )

क्यामिधाने शक्तः सन्साधुरिति सूचाथस्प मष्पराछठामात्‌ पदौोदहेेथकविधित्वं छत्तव्दिवसमासेकशेषसनादयन्तधातुरूपासु पञ्चस्वपि वृत्तिष्वस्त्येव विशिष्ट शक्त्य - चं तद्वाक्यं वेति विशेषभसमाप्तः यथा राजपुरुष इत्ययं समासतः, तदर्थ विग्रहवाक्यं रज्ञः पुरुष इति, अस्य योऽथस्तदामिवाने राजपुरुषरन्द््‌ः समथः, अतोऽपि त्यतीतेः, वच्य्थाववोधकवाक्थस्येव वियहत्वाचदथामिधाने समास्ता दिः शक्त इति मावः। सतु राजविशिष्टः परुष इति। एताहशः समासादिः समथं इत्यथः समथ इत्यस्य राक्तः सन्‌ साघुरित्यर्थः भाष्यलुाभादे- ति। वतर हि प्रथगथनमेकर्थीमिवः सामर्थ्य, राज्ञः पुरुष हति वाकम पथग- रथानि, समासे एकार्थनीत्यु क्तम्‌ त्र सामथ्प॑मस्तन वचनशवेनापि विधातुं श- क्यत इति समथेरय-सामथ्येविखिष्टस्य साधष्वं विधीयत इति छम्पतत इति भवः पदोहेर्यकेति पदानां विधिरिति संबन्धसामान्यषष्ठया समासे वेवक्षिकः

कि, क,

पाश्चात्यबोधविशयोऽयम्थः तृदश्यविघेयभव्पस्ेबन्वाभिषापिन्या वया स- मासः ताद्रशरसबन्धस्य ससगेतयेव भानस्यानुभवसिद्धलेन समासे वद्योमात्‌ नीखमुदिर्य षटविधायके नीखो घट इत्यादौ षष्ठीवारणाय तस्यागत्या ष्चरथं - त्वाभाव।च्च यत्त समासस्थठ उदुश्यविघेयभाव एव पीयत इति तन ` लोहिकोभ्भीषा कविजः पचरन्ीव्यादौ परा्ठापा्विचारेणोष्णीषाद्यदेश्यकरहि- त्यादिविधेकपाश्चत्यनोधस्याखिखानुभव्िद्धत्व( दिति ज्ञेयम्‌ ! पयस्वपि कत्ति- प्वस्त्येवेति पद्शब्दरैनाजार्थदद्‌ गृह्यते, नतु स॒बन्तमित्यर्थः ¦! तेनेकशेषे ख्दन्तारो नाव्याप्तिः पद्शन्दरेन विभक्त्यन्तस्य यहे तु राजपुरूष इत्यादी समासे अ।गगव इत्थाद्‌ तद्धितान्त पदिपितवं स्पष्टमेव रत।मपि उप्षद्नि- मित्तकानां ° कमेण्यण्‌ 2 इत्यादीनां परम्परणा परदृदिधितवम्‌ सनादन्तधातुषु क्यजादीनां सुबन्ताद्विघनिन सुढपातुषु पद्विधित्वम्‌ एकरेषस्यापि दद्‌ इत्य - नुवत्या विधानाद्यथाकथवितदादेधित्वं निवाद्म्‌ छचद्धिवित्यत् रुवदेन ऊ३- न्तं, तद्धितपदेन तदूषटितं मृद्यते पेन बहुपटुः, सर्वक इत्यनपोनौ तमह: रेतद्धितयो: समथपरिभाषापरवच्या पठं करोति कृम्भमानयेत्यत्र कमुण्यण॒ , कद्धस्योपमोरपत्यमित्यव तद्धितः प्रथगथौनामेकार्थभिवः सामथ्यैमिति भा- ध्यातू-पात्कचित्पदजन्यप्रथगुपाश्थषीकेषयाथकत्वेन खोकदृष्ट रान्डानां विशिश््वि- प्येकदक्त्येकोपस्थितिजनकत्वमेका्थीभाव इति पथवसिवम्‌ एकार्थीभाव इवि

= वयारणशूषण सारः २६५ ( समासक् क्तिंनिणंयः ) स्वीकतुभां 'क्षवारिनां भते दृरण्रं उक्ति्ाषरुभवेत्या सपेनाऽऽह--पङ्कज -

यप #५

च्विनिर्दैशो गोणमेकायत्वं समासवटकपद्‌ नामिति बोवाभेतुम्‌ यथा परनाम- स्वानत्सतःव्यबहारो गेणश्वथः तेषामेकाथत्वन्पवहारोऽगीति वोध्यम्‌ ! विभ. क्त्यन्ते एकार्थीमाववारणाय ठकदष्ट शठ्दानाापित्यन्तम्‌ ¦ विभक्त्यथत्य यथा वि- भक्त्या प्रतिपसिस्वथः केनाप्यन्येन राब्देनेति विभक्तेरके प्रथगुपस्थितिविष- यार्थकत्वेन टष्टत्वानावान्य विमक्रत्यन्तेऽतिषयङ्कः ओपमवददरौ प्रत्ययानां पुथ. गृपस्थितिदिषथाथकतेन रोफे दृष्टत्वामावाद्य क्किवेसदजनपेत्युपस्थातवैश्ेषणम्‌ अपत्यहसार्थस्योपगोरपत्वमस्ती यदाव्पस्यपदजन्पपु यगुपाश्थितिग्रिषधत्वेन सोकट- टत्तान ददरसमहः यरव्छिवित्दजन्धा भा पुथमुपस्थिति-इतराथासबद्धतेनो- पस्थिविस्तादकोपस्थितिविषथोऽर्थो येषां ते यर्तकिवित्दजन्यपुथगुपास्यथतिविषया- धकाः, तेषांम वस्तच्ं, तेन दादशाथकत्वेन जोके दृष्टानां कढ्दानां विंख्टविष- यिण््कथा राक्त्था एकोपस्थितिजिनकत्वापित्पर्थः , सथा राज्ञः पुरुष श्वि वाक्ये राजक्न्दत्पुरुषपदाथीसेब द्त्वेन राजपदाथःपस्थितिः, पृरुषपद्‌। च्च राजपदाथासं- बद्धसेन पुरूषपदराथीर स्थितिरिति छोके पृथगुपल्थितिविषयाथकत्वेन इष्टयो राज-

परुषपद्यो राजविशिषपुरुषविषधिण्येक दकया राजविदिटपुरुष इत्याकारको -

~,

पस्थितिजनकत्वामति रक्षणसमन्वयः राजपुरूष इति समुद्रायस्य राजक्रिशिष्-

भे

पुरुषे शक्तिः ! वाक्ये पृथगर्थ१स्थित्यनन्वरं परस्परमाकाङक्षादिवशादन्वथः, स-

मासादिवृत्तौ तु परस्परमन्वितत्वेनदाथौपास्थिति।रेवि तात्पमम्‌ एतच्वेका्थीमिवरू- सामर्थ्यं वृत्तवेवेति छत दिवाद्पिञ्चस्वप्यावश्यकम्‌ ततर राजपुरुष इत्यादि- समासे, ओपगव इत्यारिवदिवान्तविरेषे विग्रहवाक्पार्थामिधानस्तामथ्वंसूतेको- परास्थतिजनकलत्सच्वाद्वृततित्वं सष्टमेव व्याकरणमधीवे वेयाकरणः, पचदीति पाचकः, इत्यज् तचितछृद्थवोधकारूयातस्य कृ्वथवि रेष्यक्बोधजनकताङ्ग- कारान वियहवाकथार्थामिधानसामथ्यस्य क्षतिरिति वत्रापि वृत्तितवमस्त्थेव एक - शेषे तु वत्तित्वं मानामावात्‌ उरतैका्थाभावासेमवेन पराथोन्वितस्वाथ)प- स्थापकृत्वाभावात्‌ तत्र स्वव॒र्पेव वचत्समृहरूपाथस्थ भानमिति सेखर्‌ उक्तत्वा- दि बोध्यम्‌ ननु पङ्कजरब्दृस्याप्युपपद्समासत्वेन तत्रपि पृवाोक्तदीत्वा वि- शिष्टराक्तिम धयत एवेति दृष्टान्तत्वेन वद्पादानमसंगवमिति मुङमन्यथा व्याचश- विरिशराक्त्यस्वीकतंण।मिति अस्य वृत्तदित्यादि्वोध्वः ग्यपेक्षवारि- ३४

२६६ दाकरोव्याख्याय॒तः

( समासक्ताग्णयः ) व्दवाङात १द@न्ज।नक्तुराप यामद्वापास्थत। ततापि समदाथभक्तिर्न सिष्पेत | पद्मत्वरू्प१ण।प१स्थतये तत्करुप्यत इति वाच्यम विञग्वाद्विपदेऽपि स्वापि प्वन्‌पास्यरय ततकटनतविरवकतात्‌ रक्षणयव तवथोपस्थितिरिति पद्ुन्जप्‌.

[ 9 1 8 1 [2 हि

भी - नयायकदानामत्यथः इाक्तिसाधपकूमिति वक्ष्वमाणरीत्मा व्यपेक्षा- व।देमत।१।२ दृषणप्रदृशनविधया विशिष्टशक्तिसाधकमेवेद्‌मोत्ति मावः | वत्तौ वि- ।दा्टशकत्यनङ्घ।कृवेतां व्यपेक्षावादिनां मते राजपुरुष इत्यादौ कट्पराजपदाधव- यव रक््यव पदाथप्स्थत। प्रस्परमाकङक्षादिवराद्यथा विश्िशकोषो जायते धा पड्कन्जखव्द्‌।द्‌।प विरिष्टाधापस्थिपिसेमवेन रूढेरुच्छेद्‌ आपदेतलथः | ननु भवतु रूढेरुच्छेदः, इष्ट एव इति वेननेत्याह-पङ्कननिकर्तरपीति १८@ध'जानक्‌तुत्वर्पणेष्टस्यापीत्यथः कूटेरच्छेदमुषप।दय।ति -योगादेवेति ¦ यो. गांऽवयवश्च।क्स्तयवत्यथः तत्र व्धुत्त्तिवेचित्येण--अथबोधक्‌ फोर्देटक्षगण- सामथ्थन्‌ नामाथंस्यापि पङ्कस्थ जनधात्व्थल्तावधिकरणतवानिखूपकलतसनन्वे - नान्वयः ताद शातते उप्रत्ययार्थकर्पवभयता सबन्पेनानयः एवं पङ धविकरणकातपत्याश्रय इति ब।धोपपत्तो सत्यां नेऽफल्यत्समद्‌य शक्तिम सिध्येदिति तदु च्छेदः स्यादेति भावः प्ङ्कापिकरणकोतच्याश्रपत्वन पद्मत्यापि बोप- विषयत्वस्षमवेऽपि पद्मत्रन छूपेण पद्भवोधाथमेकार्थभावल्सा समुद्य क्तिः कृ- स्प्यत इत्याशङ्क्य निराचट्-- पदूमत्वरूपणेत्यादिना उपस्थि. तय इति पदूमत्वावच्छिने शकि विना प्द्नमल्ल्येण पद्मोपस्थितरसमव।- त्‌» तद्धमभकारकापास्थिपं भति वदमिच्छिनशक्तिजञानस्य कारणत्वात्‌ ष- टत्वावच्छिचं षटपद्‌ शक्तमित्याकारकराक्तज्ञान पिना षटपदाद्वटत्वपकारक- घट रष्वकव्‌।वान्‌रयार्‌पि भावः विरेषल्पेण बोवार्थं समृद्‌यराक्ति क- स्पयतसि चेदन्यत्रापि तथा कल्पनापरत्तिरिति पतिबन्दौमाह--चिजग्वााक्षिपदेऽ- पीति चिता मारो यस्थेति योगेन रिचिगोसेबन्वित्वसामन्यक्मरेण मोह।भिनो गोधसभवेऽपि स्वामित्वेन विशेषल्पेमन्यपदार्थ॑स्य स्वामिनो बोधा चित्रगा १द्‌७प्‌ समुदायराक्तकर्पनाऽपद्येतेत्यथः नन वित्रगादो माऽस्त समदावश्- (क कर्पना3 कृतु समुद्‌यदक्षमयात्तरपदृरखक्षणया दा ततर स्वामितेन्‌ ट्वा(मन्‌ उप्रिथातिः स्पादितिचेत्ङ्कज शरदऽप्येवं वक्तुं शक्थमित्याह--लक्षणयैवे. त्यादिना ! स्रा स्वचेति। समुदायलक्षणया उप्रत्पयखक्षणय्‌ा वा पङ्‌्कज्‌-

वेथाकरणसूषणसारः २&७ ( समासशक्तिनिर्णयः )

देऽपि सा सुवचा एवं रथकारपदेऽपिं तथा “८ वसु रथ रारोऽधिमाद - धात 2 इत्यत्रापि विना रक्षां क्टृषयोगेन बाक्षणादिषिषथतयैवोपत्तौ तवत्क- स्पनां रत्वा जातिविग्स्याधि कारित्वं प्रकल्प्या विद्याकल्पनमण्ययुक्तं स्थादिति चाग्द्‌ऽपि १दमत्वेन पद्मोपास्थतिर्वक्तं राक्येत्वर्थः तथा संमुदरायशाकतेर्म सेष्योदेति भावः पङ्कजराञ्दोऽन्पस्यामि योगलढस्योपरक्षगमित्वाह-एव - पमिति ¦ रथकारमद्‌ऽपीति भव समुर्‌ाय शक्तिनं सिष्य दृत्यस्पनिषङ्कन्माः न्वयः | ननु पा्स्तवज समुदायरक्तिः, रथङमंकोतादनकर्तत्वेनेव बोघोऽनमभयत इत्याश ङ्कम्याह--तथाचेति वर्षाप् रथकार इति अनया श्रुत्या वष- कड रथकारस्पारन्य(घानं विहिषम्‌ अत्र रथकार शढ्खेवार्भकाषैरिके कर्सिमि- श्विज्जातिविशेषे रूढः तदुक्तं माहिष्येण करण्यां तु रथकारः प्रजापते ( या- स्मृ. १।९२) देश्या्ां क्षत्रियादुप्नो माहिष्यः ¡ शादायां वेश्यादतनना करणी( षा, स्मृ. १। ९५ ) इति आस्मश्च जावििशेषे रथकारशष्यी र्थं करो्दीति व्य॒त्च्या प्रबतेते रथमकृर्व॑त्यपि तज्जातीय रथकारश्ञ्डपयोग दरोनात्‌ तथा जातिविरषे रूढोऽयं रथकारशब्दः सोधन्वनापरपयौयः वषास रथकार इति श्रुतो रथकारशब्देनाथमेव जातिविशेषो गृद्यते, नतु र्थं करोतीति ब्युत्पस्था रथानिमाता यः कथिद्धिपादिः योगपेक्षथा खटः शीष्रो- पर्थिविकत्वेनान्तरङ्कन्त्वात्‌ नन्व ब्रावयवा्थानुरीषेन रथकारशन्दरेन विभाद्धवैव -

गिक ९व गृद्यताम्‌ वथा सति तस्याऽऽधानं सिद्धमेवेति केवरमते रथशृरणेन

निमितेन वषाकारमात्रविषान मिति छ!धवम्‌ रूढच्थम्रहणे तु तस्य त्रैवर्णिका - तिरिकतत्वादाधानस्याहिदत्वेन वदमि विधेषं तदृपयुक्तं बदाध्पयनं कलनीय- मिति गौरवभिविचेन योमार्थस्य योगिक रव्दवयपवपरूतिपन्य पतदृर्थ तरनव थान्‌ - सधानेोत्तरमृपस्थितेः, करूढय्थस्य तु प्रतिपरन्ययाद्यन्‌।छोचनेनेव तादशश््दभ- वणसमनन्तरमेवो पस्थिेयागादरढेवठीयस्त्वादिति सिद्धानितिवम्‌ वदवस्सर्व, रथ कारशब्दरे विनेव रक्षणादिकं क्टृषषःवथवरक्त्येव निव॑हे:विरुध्येते-यारापेनाऽऽह- विना रक्षणां कटतयोगेनेत्यादिना अयुक्त स्यादित्यन्तेन

ननु पन्न शब्दे सक्षणा नेव षक्तुं रक्ष तथाहि -पङ्कजेति समुदाये खक्ष गा चेत्समुराये शक्त्पभविन वच्छक्पाथेद्येवामवच्छक्पप्तव्न्यल्सठक्ष।या अपर तव्रा्पम्वं दुर्ज्ञेयत्वात्‌ इप्रत्यभ सा वेतू-परुत्वर्थं्य तत्रानययान्‌।व्‌-

२६८ साकरीष्याख्यायुतः

( समासराप्िनिर्णयः ) भावः साधकान्दिरगह~-बहूना पिति ¦ वत्तेषेमां विरेरणदटिङ्कधख्याद्यथोगा द्यस्तेषां वचनः साधने गौरत्रिष्यथः अर्ये मवः-र्वि टर कथः्दीक)रे राज्ञः पुरुष इत्यत्रेव राजपुरुष इत्यतचपि स्यादिञववाद्यन्ववः, रा्ज५६य स्वेदन्वःपस्थि

[9 रमणि (पणी न्न गी एष [गी "गीर (गौ कि पये

तेश्वेति टक्षभावकाद्ाभाव्ात्तभत्याः तमुर्-यपकिरम्यु "नञ्वत्‌ ¦ राजपुरूष इत्यादौ त्‌ पसपेारपपराक्येद विदि्ाध्योवनिवहुसेमपेय समुदःयश्चकिकल- नस्य ततानौविल्धमेव रथस रावि करणादरोवोऽपि दुर्वचः सौयन्जना कमवः सुरचक्षसः, कमणां त्वा देवानां वति वतेनाऽऽ्दधामति रथ ङ़ारस्पेत्पादिभन्व - लिङ्कास्तौघन्वनप्रपभ्रीथानुखोमजातीयरथशरस्येवाधिक)रावगभेन छृढर्थे तत विशिाधानकल्पनात्‌ , चपूर्ववि्याङृररनें ईपावहं-फड तुखगोरवस्व। द१४- त्वात्‌ राजपुरूष।दितमुद्‌पे तादशराक्ताहर केविन्मानं, पेन तद्वद. वयवाथेः परित्थज्येतोयत अ!ह-माधकान्तरपिषति अवयवाथपरित्थामिऽन्य- त्ताघकमित्य्थः व्तिधर्माणामिति विधर्पः-विशचिणलिङ्कः रच - योगद्यो माष्याक्ताः राजपुरूष इति वृतो रासि कद्ध्येपे वरेषगाभिः मगक्षीरमित्या्ञ मगारि"्दे खीताधवीतिः, रज्ञो राज्ञां वेपि वुत्तिवटकरजपःं सख्याविरेषापतीपिः। आदिपद्ाद्राज्ञः परुषोऽधभ्वेनिवद्‌नमुरु ऽवप चश- ब्दाप्रयोगो याद्वः! रत्यादवत्तिवमतायनाथ वव ददश [दरगवचन्‌करेऽ. तीव मोरवं स्यादिति समुद्‌ावशकिरम्यनन्नव्पा सनेकदवनमनयनपिक्षषा समृदहायचक्तस्वीकार एव उाववमियि मावः उक्तमथेव प्रिगदःमतुनाह- अये माव इति स्वाद्िरेषणादयन्वय ईति पथा कदस्य रज्ञः पुरुष इवि पयोगवदृद्धस्य राजपुरुष इत्यपि प्रयोगः स्यादिशिष्ट शक्त्यनङ्कखीक।र इति भावः विरेषगान्ये हेतुमाह-राजपर्नेति स्वतन्त्रोति वाक्ये राजादिपदे राजादिषपडर्थौपस्थित सत्यां पश्वाद्ाकाङ्क्षादिवश।त्रस्परमन्वय इमि राजादिपदः स्वातन्न्येण सस्वाथं उपस्थाप्यते तथ! यद्‌] राज्ञः पृरूषेऽन्व- धस्तद्‌ा राज्ञि कदस्येपि विहेषण)।न्वयः, तदा राचः स्वाचन्न्पेमोपस्थतिससात्‌ | विदेषणान्बुयक्ररणे यत त्रिरेषभान्ववथि्ीष्यते स्ेदरा मिदि गतिन ज्ञातस्य हेतुत्वारिति भावः इदमेव हि सवन्त्यं, यद्वितरािरोप्यत्येन ज्ञातत्वमित्य्थंः

इतरादिरेषणववनेत्यस्थेवरनिल्पिपवि श्पणत।नापनसनेव्वर्थः एव नि

घट इत्याद षदत्वादेरितरनिरूकिवपिरोषजवापनतसेन शततलाज सव नित्वपदा-

वेयाकरणमूषणसारः २६०१

( समासशाक्तिनि्णंयः ) पिस्वात्‌, विभाषावचनं समासानेयमदारणाग्र कावम्‌ ननु ^“ सवि गेषभा- नाम्‌ इति वचनाच विशेषगाद्यन्वथः विभाषवचनं छतभवेत्य गट्कमं॑स-

व,

मध रो-वचनेरवेति न्यायसिद्धमेव सूजम्‌ न्यरेक्षाविवक्षायां वाक्स्येका -

थन्वयः | एवं वाक्ये यथा राजदैरन्वथकरणकाठे इदरनिषपरिवापि रोषणवा - न[पनत्वेन ज्ञात्वात्र ऋद्धस्येति विशेषणान्वयो भवत्येव तथ राजपुरुष इति समासेऽपि राके कद्दस्येति विंशेषण।न्वयेन क्वस्य राजपुरुष इत्यनिष्टः पयोगः स्थात्‌ विशिष्ट शक्यनङ्खगीकतुभते वाक्य इव समासेऽपि राज्ञ इवरनिह्रित- विशेषणतानापनत्वेन ज्ञावत्वर्पस्वावन्त्पेणोपास्थतिसखादिवि भावः समुडाय- शक्किकत्पने तु तद शादवृत्तौ जायमानः प्डा्थबोषः प्रस्परं विशेष्धविरेषणमा- वापनविशष्टविषथ एव जायत इति राजादिषदेन पृरुषनिरूपितपरिरेषृभवपिन एव्‌ स्वाथं उपस्थप्पतेऽतो राज्ञः स्वातन्तवेणःपास्थितिविरहन दत दस्येत्या - दिविरेषणान्वय ¶त्याश्षथः एवं राज्ञः पृरूधीऽश्रेतिवद्रजपुरुषोऽधरशोति एकृव विरेषणत्वेन ज्ञातस्य प्स्च ॒विरेषणायोगत्‌ तथा राज्ञः परुषो माष याश्वेदिवद्वाजपृरुषौो मायांयाश्वेति राजवैशिष्टचेनेव पुरूषर्योपा्यतेरेष ` विशेषणवेदिष्टयेन ज्ञाते तिचेऽये चत्सनातीयरसतेवन्पेन बिरेषगान्तर बन्ध स्था- व्युत्पनत्वात्‌ राजपुरुषः सुम्द्र विं तु भवत्येव, बाधकामवात्‌ वत्र सुन्द्‌ रनिष्टप्रकारतानिरूरितपुरुषनिष्ठविशेप्यताया अवच्छेदकं पुरुषत्वमेव, नतु राजत. बन्धो ऽीत्यमिप्रायेण प्रधानस्य सव्िरेषमलतेऽपि वृत्तिमवत्पेदेति तासषंम्‌ . समा- सनियमवारणायेति यदि व्थपेक्षायामेव सामथ्यं सति समासोऽपि मववि ताह अवश्यं वाक्यपयोगे पापे आरम्यमागः समासो नित्यं वाक्वनिवतंकः स्थात्‌ अतो विकस्पेन दचिवर्वकत्वस्षिद्धयर्थं विभाषेति सूत्रं कतंर््यं स्थात्‌ | एकार्थाभावपक्षे तकार्थीभिवि समासस्य, व्यपेक्षायां वाक्यस्य सिद्धतया वि- भाषाभिकासे कर्वव्यः विभिनविषयत्वात्समासेन वाक्यनाधापरसतक्तेरिति भावः कङ्कनते--नन्वित्यादेना छतमेवेत्याराङ्क्योति वथाचसः विरोषणानापिति वचनान राजपृरुषेति समासतघटके राज्ञि विशेषणान्वयः, नापि समसेन नित्यं व।क्यनिवृत्तिरिति निरुकदृषणामाव इति रङ्कारयः एका.

¢ §ष्भ = ५५ ७०५

धौमिवाद्भिकषैमते रिमापेवि सूतं युकिसिदपिरयाह~-उ्यपेक्षःविवक्षायाम-

पव+

२.७० डांक रीन्याख्यायुतः ( समभासशक्तिनिर्णयः )

थीभावे समासस्येति स्वभावत एष प्रथोगानियमसंमवात्‌ सविरेषणेत्थपि विशि. टराक्तौ राज्ञः पदार्थेकदेरा ।[ऽन्वयासेमवान्न्यायसिद्धामिति भवः | अत एष व्यपेक्षापक्षमुत्पा द्य अगेतासिमन्व्यपेक्षायां सामर्ध्णं योऽसावेका्थीभिावरूदो विश्च. षः वक्तव्यः ?› इति भाष्यकारेण दृषणमप्युक्तम्‌ ४॥ (३१)

तथा धवखदिरो निष्कोशाम्विर्गोरथो वुतवटो गुडधानाः केराचूडः सुवर्णा- ठकारो द्िदृशाः सप्षपण हइृत्यादावितरेतरयोगाविकान्वगुक्तपूणमिश्रसेवातविकार-

, ( (हि

त्यादि स्िरोषणेत्याद्यरि युक्तिसिद्धमेवेत्याह--विडिश्डाक्ाबिति इत. रार्थान्वितस्येव राजा्यथस्योपस्थितेः पदथेकदेरत्वमिति भावः अन्वयासंम- वादिति वृत्तौ हयपत्तजनपदूं परार्थान्वितं स्वाथमाचषटे,; स्वस्य विकशेषणाकाष््या पाधान्यामिवि कथमेकदैव पाघान्यमप्तजंनत्वं स्यात्‌ य॒गपत्मधानोपसर्जन- भावविरोघात्सविरोषणेतिव चनस्य युक्तिसिदत्वमेवेत्यथंः अत पएवेति-एकार्थी- भावस्य सिद्धान्तिततंमतत्वदिवेत्यथः दूषणमषीति नानाकारकानिवातय्‌- घ्मदन्मदादेशपतिषेधः 2 इत्याद्विचननिचय फरण पत्तिं दूषणमित्यर्थः ॥३१॥ एकार्थाभावास्वीकारे भाष्यकेय्टाद्यक्तं दोषजातं स्वथम।इ-तथेति धव- खदिरावित्यादीनां सप्तपणान्तानां नवानामिवरेतरयो गादिभिवीप्वान्तेनवभिः साङ कपणान्वयः तथा षवखदिरावित्यादौ प्रतीयमानाः साहित्यादयोऽथां वच. नेन वक्तन्था इत्यथः तत्र षवखदिरावित्यादिदद्रे चार्थे ददरः ? इत्यनेन अनेकं सुबन्तं चाथ वपते, तच्च दरदुस्तकं मवतीति वाक्वमेद्मङ्गारु्यार्थवि- धान्‌ कृवेव्यभिवि गौरवम्‌ तथा निरादयः क्रान्वाद्यर्थं इत्यनेन निरदि- पृवेकप्वम्यन्तसमुदायः कान्ताधथं वतप, समाससंज्ञो भवतीति वाक्य. भेद्पुरस्कारेणेवाथेदे शनं विधेयमिति गोरवम्‌ मोरथादिविषयकं त॒ तत्तदथौबि- धायकं वचने कर्प्मीयमिति गौरवमेव तच गोरथ इत्यत्र गोयुक्तो रथ इवि युक्ताः, पृतघट इत्यत्र घृतपृणो घट ईति परणाधः, गृडवाना हृत्यत्र गृडभिश्रा धाना हति मिभ्राथः, केशचूड इत्यत्र केशव ^तमूगा चृड। यस्येति संषातार्थः सुवण।छंकार इत्यत्र सुवर्ण॑विकारोऽरंकार हति विकाराः, द्विदशा इत्प्र हि रावृत्चा दशत्यथात्सुचपत्ययरोपः, सप्तपणं इत्यव सप्त॒ सप्र पर्णानि यस्येति वी- ताथः पतीयते \ तथा वृततावेकार्थाभावानङ्गीकारि सविशेषणानामिति,

वेयाकरणभूषणसारः २७१ ( समासन्नाक्तेनिणयः )

सुच्पत्ययलोषो वी्ताद्यथो वाचनिको वाच्य इत्यतिगौरवं ५।दिति दृषणान्र-

माह--

चकाराद्निषेषोऽय बहव्यत्पत्तिमञ्जनभ कतव्य ते न्यायसिद्ध तस्माकं तिति स्थितिः ॥५॥ (६२)

आदिना षनक्यामञ, टंसगभनः, इत्याङाविवादीनां पृष।क्तनां संग्रहः दृषणन्वरमाह--बहृव्युत्पात्तिमजनभिति अथमारापः-चिमुरित्थत्र स्वा ( वृत्तो चटोपो वक्तव्यः) इत्यायपूर्वानेकवचनपणयनपयुकं गौरवमेव दृषणमित्था - रयेनाऽऽह - -च कारा दनिषधाऽथेति चकारादीति यथा धवश्च ख- दिरश्वेति वाक्ये चकारपयोगो भवति तथ। धवखरिरावित्थ।दिवचाषपि चपयोगः प्ास्तम्य छोपो विधेयः ।! एकार्थीमावपक्षे तु समूहलक्षणे काथंपादुमावाद्धेदस्प निवृच्था मेदनिबन्धनसमुच्चयर्ू\स्य दयोत्यस्यामावेन दयोतकस्याप्यभाव इति चप. योगोन पामोतीति मावः। इदं वतेर्विदेाषटशःक्तेमयं ठोकसिद्धमेव च(- खेऽथविधानामावात्‌ अचतुरेत्यादावईरानान्‌ धवखदरोति समुदायस्य धव- खदिर समृहरूपे विरिण्टेऽ्थं शकिः, सा ठोकसिद्धेषेति चरथं वृत्तिमनुध दद सज्ञामा्विधायक चथ दह हत्यादीपि सषवमेकार्थाभावक्षे भ्यपेक्षाष।दे विरि्टार्थोऽपरि विषेय इति वाक्थमदेन गोरवभिविं पागुक्तभेव एवं निष्क शा- म्बिरित्याद्वुच्रजापि बोध्यम्‌ चकारादीत्यारिरब्दृसंयराद्यमहि-षनरथाम इ- त्यादि इवादीनाभिति अव छोप इत्यस्य संबन्धाछ्ोपो वक्तव्य इत्यर्थः| र्वाक्तानां चेति निष्कौशाभ्विरितयादो कन्यादिशब्दानां छोषो वक्तम्यः स्थादित्यथः घनगतर्यामत्वसद राश्यामत्ववानेवि विरिशटथबोधः एवं हसं इव गमनं यस्येति विरहे हैसकवरेकगमनपदयगमनकपतवि विशिषधबेोष एकाथ. मावस्वीकरे वथा चेवाथस्य समुदायाथंऽन्तभूतत्वाद्भयो गः सिद्ध एवेति भावः, एतद्दूषणानामभे निराकर््यिमाणतद्ाह- -दूबणान्तरपि(ते बहुभ्युट+ त्ति - मस्नापेति मङ्घमेव विशदयति--अजायमाराय हत्याद्नि स्वा- म्यादिप्रतीतिरनमवकेद्धोति। वित्रा गावो यस्येति विग्रहवाक्थाघयस्य वित्रा गाव इत्येवं गो१दाथमुख्यविशष्थको बोधः, समासात्त॒चिगोसँबन्धी - चिवमगो- स्वा्मीत्येवं विवगोविरेषणकान्यपदाथमृख्यविरष्यकबोधोद्‌यात्स्वाम्।दिपतीतिर-

नुभवासिद्ेत्यर्थ; ननु चिषगुरिति समासस्य चितगोस्वापिनि उक्षणयेषटा्थ-

२७२ सांकरीव्याख्यायुतः

( सम¦{सल्ञाक्तनेणंयः ) म्थादेप्ीतिरनुमवस्द्धा नच तव उक्षणा परातोदशणो भ्राम इत्यादौ तद- समवात्‌ पाधिक्चरमिनमुदृकपित्याःदबोषोचरं दत्सबन्वियामखक्षण।यामप्युद्‌कक्‌ तकपाधिकमं माम्‌ इत्यथौरःभात्‌ पर्तितिकपरत्ययस्थेर कर्चथःशस्थ कमभ उ- क्षणेति वेता सवानािकरणमःतिपारिकथपोरमेदनवथञ्युन्प तेर फ़ामि नप्र पिकः

मति स्यात्‌ जन्थथा स्मानाविकरणप्रातिपदकथयोरमेदान्वयब्युत्पत्तिमङ्कःपतेः-

बोधः स्यादित्भारङ्मे--न चेति समणत्ते--तदृसंभवादिति खक्षणपे- टाथराभासमवारित्यथः पितवरगुरित्यत्र छक्षणया यथाकथंतित्सवाम्धाक्लाभ- समेऽपि प्राषादक श्त्यादौ उक्षणयेशथलामाकभयेन सवे लक्षणया नि- हो भवतीपिं विचरगुरित्यच्र उक्षमाश्नयगमयुक्तपिते भावः पात्तमुदृकं यमिति वाक्याद्यत्कर्मकपाि$वुंदकामेति बोधः, समास्तात्तुदककतुक (पिकमं याम इति तत्र प्रथमत एवोद्‌कषदे उदकततंबन्विठक्षणायःमु एकस्थ पदर्यकदे तया तत्र पा- पपदाथपािकर्पुरन्वय स्यादत अ'ह-प्रापिकनेभिनमेति पपुवकाप्‌था-

¢ (न

तोर्मत्य्थैति कर्वरि क्तः, पा्िकरिषाकर्चित्वथः, क्पत्ययाथकरतुश्वाभेदरेनादकेऽन्वय

इत्यथः लक्षणायामपीति | पातिकरेमि नोद्कपेति बोधोचरं तास्वनुप्‌, परत्तिभतिस्तधानेन वाद सोकसंबन्यी भ्राम इस्पेवं सन्नणावामपीत्यथंः। इत्यथा- लामा्धेति 1 संबन्विरक्षगया पतिक मिचोदृकसबन्यी अम इति बोधस्थेव सभवेनोदककर्तृकपापिकर्गेःयमीम्तित। थोर भायः ममस्य वाह शोदकसं- बन्धित्वेन बोषेऽिं कमत्वेन बोधो स्थादिषि भवः ननु कतंथकस्य क्तप्रत्य. पस्थेव कर्मभि रक्षणाऽस्तु, उईकस्य प्राप्तो कतुतयाऽन्वय , तथा चोद्कनिष्टपा- प्िकमत्यमीष्टाथलामः समवतीत्याखङ्कन्य समाघत्ते-तहत्याद्ना कपत्थयस्य कृमागि क्षणाया प्र्ठादकपर्याः समानाधकरणत्वात्समानाविकरमयाश्च प्राति. पर्िकाथमोरमेदेैवन्वय इति नियमादुदकामिनं पाहिकमव्वेवमयैः स्यान तु उ. दकनिष्ठपापिकमीपि मावः प्रारिकरमंति स्यादिति पाक्तिकमानिनमुदक- मिति वोवः स्यादित्यर्थः प्राप्तरब्दरस्य करिंष्‌ शड्दृतवेनार्करन्द्स्य जातिक्- द्ृवेनोडकस्येव विरेष्यताया। य॒क्ततात्‌ उर्कस्य पापौ कतृसेन्टोऽन्वदो स्थ।दित्यच वातर्थोपेपि बोध्यम्‌ अन्यथेति उक रीत्मे } उदकस्य परा करतत सं बन्वेनान्वयामभ्युपगम इत्यथः समानायिकरणेतिं समानदिभकि- कपातिपदिका्थयोरित्यथंः भङ्गापत्तरोति नाम-थवावथयः सक्षद्धेद-

वेयाकरणमषणसारः २५द

( समासदाकक्तिनिणयः ) परिधात्व्थतया कतुतासंबन्वेन मेदेनोदकस्य वत्रान्धयासंभवाच्च अन्पथा देव-

दत्तः १च्बत इत्यज कतुतासंबन्वेन देवदतस्यान्वयर्समवेनानन्वयानापर्तेः अथो - दकामिनकतुका प्रापिरिति वोवोत्तरं वत्तबभ्वयामो उक्षत इति चेन पर्षा

कन्ति

तवर्थ॑वया कार्थकरतारं परति विशेष्यतया अरसतमवात्‌ परूमिपययार्पोः परत्यपार्थ-

नान्वपस्य व्युत्पत्तिविरुदत्वादुदकस्य परप कतुतेनान्वभः कतुमशक्थ इत्याह-- प्रापेधांत्वर्थतयेव्यादि तथा चोककतकपाततिकमं याम इत्पमीप्ितार्थ- खाभो नैव स्यादिति भावः। अन्यथेति नामाथधातव्थेत्ािनियमानङ्खगीकार इत्यथः नामाथस्य धात्वथं मेदोनान्वयाङ्कीकार इवि यावत्‌ देवदत्तः प्- च्यत इति 1 देवदत्तेन तण्डुखः पच्यत दत्यर्थ देवदत्तः पच्यत इति प्रथो सिद्धान्ते नेष्पते देवदत शब्रोत्तरं त॒वीयाया अभवेन कर्वृतवापवीतिर्वदत्तस्य क्रिथायामन्वयस्य वक्तुमशक्यत्वातादओेऽथं तादृशः प्रयोगो मवति तादश. पयोगत्तमवस्त्वेवम्‌-दवदरथ कतृत्वेनाविषक्षितत्वात्ततीयप्रावः षष्ठी स्थादिति वाच्यम्‌ केवरप्रातिपरिकाथाविवक्षायां षष्ठयप्रसङ्कात्‌ अत एष पथमा मवतीवि एवं देवदत्तः पच्यत इत्येवमनन्वितार्थ॑कः प्रयोग इति जञ. यम्‌ कर्वंथकतुतीषादिविभाकतावैशेषसनिधानातिङ्रत्संनिषान।च्व नामाभ्रस्य क्रियायां कतूत्वेनान्वयद शनात्‌ अनन्वयानापत्तेरिति यदि ततीयारि- सनिधानामावेऽपि कत्वेन क्रिथायामन्वयः स्यात्तां निरुक्तपरयोगे देवदत्तस्य भक. क्रियायां कर्तृत्वसबन्धेनान्वथसमवाहैवद्ः पच्यत इति वाक्येऽनन्वितार्थकत्वस्ये- टस्यानुपपर्चरित्यथः ननु पचतीत्यादौ भावप्रधानमाख्यातामिति वचनबषलात्क्डप - त्यागस्य परत्ययाथप्राधान्यस्य पाप्रपदादिरूपवत्तो त्यगिन विशेष्यविश्ेषणमावर - परत्यस्य सिद्धतयोद्कस्य पकारीमुतक्ताथकतेयभेदेनान्यमेन क्रार्थकतैश्च क्रियाया- यामन्वयेनेादकामिनलकतुका प्रापिरिति बोधाचरं ताद्रश्प्रापिकरिथासंबन्वि्रामटक्ष- णायां नामीष्टाथासंमवो नापि नामाथेवाव्वथपोरोवि निषममङ्खोऽीत्यार्ड्न्े- अथोद्काभिन्रत्यादिना तत्धबन्धीति भातिक्रिवाकरमेत्यथः समाधत्ते- इति चेन्नेति उद्कामिनकृतका पापिरित्येवं बोधसभवे, तपो रक्षणाऽपि कथवित्समयेत्‌ , कित्‌ निरुकाकारको बोव एवाऽड्दो समवतीत्याह-प्रात्ि- घौत्वथतयेस्यादि विरेष्यताया इति काथकतैनिष्ठपरकारतानिरूपिव- ३५

२.७४ शांकरीव्याख्यायुतः ( समासशक्तिनिर्णयः )

स्पेव प्राधान्यमिति भ्युत्पत्तेः प्रप्तपे प्राप्तेरविशेष्यत्वे तस्था एव नामाथत्वेनादेकने समममेद्‌ान्वयपत्तेश्च एवमृढरथः, उपहतपङाः, उद्वतोदना, बहुपाचिङेत्यादा- वपि द्रष्टव्यम्‌ अत्र हि रथकमेकवहनकर्ता, पदकर्मकोपहरणोदेश्यः, ओदनक- पराधिनिष्ठविदष्यताया इत्यथः अेमवादेति वक्तुभशक्यत्वाष्रैत्यथः असेमकमेवोपपादथितं हेतुमाह--प्ररूतिप्रत्ययाथयोर्ति प्रत्यव्रार्धस्यव प्राधान्यमिति पाचकः, ओपगव इत्यादौ प्रस्याथैपाधान्यस्यानुभवाष्तपर्थः। अत एवोपगवमानयेत्यादावुपग्वपत्यस्येवाऽऽनयनं हरये, तूपगोरफीति बोध्पम्‌ स्व प्रध(नानि नामानीति वचनविरोधोऽप्यत्र दशटव्थः तथा सर्व॑या पातत विशेष्यता वक्तुमशक्या तिङन्ते पत्ययाथंपाधान्यत्यागे पमाणसच्वेऽप्य्र त- र्थागे मानाभावादिति भावः ननु ममानयेत्यादावेकत्वविसिष्टं ग।मिति पीपेः प्रत्ययाथवेऽपि संख्यापा विरेषणनयाऽन्ययदृर्शनालत्यपाथपरावान्यस्य व्यभिचा. रमाशङ्क्याऽऽह-प्राप्तपद्‌ इति ननु अपेक्िवबोधान्यथानुपपस्या प्रत्ययार्थं - पाधान्यस्य वृत्तो त्यागोऽस्तु तथा सच्वपधानानीत्यरयामि वच्यपविष्टनामपरत्वम-

= जके क्वि, कनि, भ,

स्तिवित्याशङ्क्थऽऽह-नामा थत्वेनोति नामजन्यप्रतीतिविशेष्यतवेनत्यर्थः ना- मजन्थयती तिविशेष्ययेरेवान्वयः, चामेद्नेरोषै नामार्थयोरित्पसपा्थदिति मावः! अमेदान्वयापत्तेश्चति प्रपिनौमजन्यप्रतीरिविचतेष्पत्वे तथेव सह

किनि, निष, ऋ, ५०५५

नामजन्यपरताविवि रेष्यस्योद्‌कस्थामेद्‌ न्वयेन भाव्यं, दुव्यक्रिषयोरत्यन्तमेदेन बाधित्वा मवततीत्यन्यत्‌ किंतु नमिजन्यपरदीविविशेषणमूतेन कर्वरा तादशो- द्‌कस्याभदान्वयः सदैथाऽतेमवीति अमेदान्वयापत्तेरित्यस्य विरेषणीभूतक्ा स- होदकस्यमिदृान्वयनोधानापर्तेरित्यथंः केवठं द्ितीयार्थैकवहनीह गेव रक्ष - णयेष्टाथवोपलामासंभवः, कितु तृ्तीयाघथकवहुतीहावपीत्याह--एवमढरथ इति ऊढो रथो येनेति वि्महवाक्यायत्कतकवहनक्रियाकर्मभूरे रयः, उप्‌. हतः पदायस्मा इत्यतो यदुदेकोपहरणक्रियाकरममूवः पदाः, उद्धत ओदने यस्या इत्यस्मा्यद्वयिकोद्धरण करिथाकमभूत ओदनः वहवः, पाचका पस्थापिति वाक्याद्यद्धिकरणकबहवभिनाः पचनकतार इत्येवं रथाद॒त्तपपदराथंमृख्य विशेष्यो नोधा; न॒ तन्यपदाथमुख्याविकेष्यकृः समासाखन्यपद्र्थमुख्यवि शेष्यकबोष इष्यते, समासशकिस्वाक)रमन्तराऽनुपपन इत्याशयेन समासात्पतीयमानं ताद्शबोधं परदशयवि-अन् इत्यादा रथकमंकवहनकिणाकररतेम क.

वेयाकरणभूषणसारः २.७५ ( समासरशक्तिनिणय. ) मकोद्धरणावाविः, बहुपाककनेधिकरणम्‌ , इति बोध।भ्थुषगमात्‌ अतिरक्त शक्ति

पक्षे घटत्वर्विीशष्टे षटपदस्येवोदककतुकपाप्विकमत्वादेशिषटे प्राप्तोदक इत्या- णान्यपदाथेमृखूपविशष्यक शाञ्द्वोधोऽम्युगतः एवममरेऽप्युषहपपदा रुद्‌ इत्या - दावन्यपदाथमुख्प विशेष्यकः शान्डवोधोऽवसेयः चात्र रक्षणा यदिप. थमतो रथादिषद्स्य रथस्बन्धीत्येवं सबन्धित्वेन रूपेणान्थपदार्थे लक्षणा कियते तदा रथस्य पदार्थकदेशतया तनोढपकर्थान्वयो स्थात्‌ अतो वहनकमा- भिनो रथ इति शक्था्थबोधानन्वरमभीप्सिताथकोधानुपपात्तिपतिसंथनेन ताइ श- रथसंबन्धीत्येवं लक्षणायां छुत(यापपि रथकमकवहनक्रियाकर्तत्येवमभीष्टाथबोधो स्थात्‌ रबन्िखक्षणायां वहनकमांमिनरथसंबन्ध्यनड्वानिति बोधस्येव सैभवात्‌ किं संबन्धित्वेन सामान्यल्सेण बोधः स्थानतु कतुत्वादिविदेषलू- पेणोति भावः ननु ऊटेति कमर्थिष्य कप्रत्ययस्य कर्तरि उक्षण वहनक्रि- यायां रथस्य कम॑तासंवन्धेनान्वयः किथत इति विवक्षिताथङमानुपमाति- रिवि चेन रथकूपस्य क्मणोऽनुकतवेन वतो द्विवीयापरचतौ वेयतिकरण्यात्‌ + भवदुक्तरीत्याऽन्यपदाथंतेनाभिपेवस्य कररूढपदेनेव रमेनान्थपदायस्य दुरुषपाद्‌- त्वाच्ानेकसुबन्तानामन्यपदार्ये विहितस्य बहूुव्रीहिरनापत्तेः अथोढरथ इत्यस्य रथामिन कर्मिका वहनकरिेति बोधोत्तरं॑ वाद रावहन करिथाकषऽनड्वान्‌ लक्ष्यत इरि वेचदपि बहुनक्रियाया धात्वर्थ॑तय। परतिपत्ययाथयोरिति नियमात्‌ क्तप्रत्थयार्थकर्मानिरू पिता रेष्यत्वस्य वक्तुम शक्यत्वात्‌ किं नामजन्यप्रतीवि- विशेष्ययेरेवान्वयः, चभिदेनैवेति नामार्थयोरमेदान्वष इतिग्युतपततेरथो दढ पदे वहनक्रियाया विशेप्यते वस्या एव नामारथ॑त्वेन रथेन समममेदान्वयपचेनामजन्य- ग्तीतिविरेषणकरमगा समं नामजन्य पती तिविरेष्यस्थ रथस्यनिदान्वयनोधानुपपत्ेः। न्धिखक्षणायां पुवोक्तबहुभ्यु्त्तिमङ्गगममविेऽपि अभीप्सिवाथेबोषानिवाहः स्पष्ट एव एवमग्रेऽपि द्टव्यम्‌ बहुपाविकेत्यत्रापि संबन्धि ठक्षणायां तत्तेबन्धित्वे- नेवान्यपदार्थबोधः स्यान त्वधिकरणवेनेत्यादिदृषणान्यूह्यानीति समुदिवाथः तस्माद्विशशटशक्िरवाज्गकैब्येत्याह-अतिरिक्तराक्तीति अवयव शक्त्या पेक्षपाऽतिरिकविशि्टसमुदायशक्तीतपर्थः घटपदस्येवेति विरशि्टशक्िपके यथा घटपदस्य वरत्वविशिष्टशक्त्या विशिष्ार्थोपस्थापकतं, तथा पाषोदकेत्या- दिसमुदायस्या विशिष्ट रक्त्योदककरूकमापिकर्मत्वविीशष्टाथ(पस्थापकत्वम्‌ एव

२५५ & रसाकरीव्याख्याय॒तः ( समासकशक्तिनिणयः ) दिसमदायशक्त्येव निवौह इति मावः ५॥ ( ३२)। साधकान्तरमाह- अषष्ठचथंबहूमीहौ उयुत्पस्थन्तरकल्पना कटटृ्तत्यागश्चस्ति तव त्किं शक्ति कल्पयेः ॥६॥ (६३)

(^. कि , (अ कि

अयं मव~-चित्रगुरित्यादिषु चित्रगवीनां स्वाम्पाद्विपतीतिनं बिना शसक्तिमुपप्‌-

>

[1

मढरथादिसमुदायस्यापि विरि्टराक्त्या रथकमकवहनकरेत्यादिविरिष्टाथोपस्थाप- कत्वमृह्यमिति कावित्पृवांक्ता नपपत्तिः नन्‌ यद्यतिरिक्तैव विदिशा शक्तिः स- मुदायेऽङ्धगीकरिषते ताईं नामाथथोः ° प्ररुतिप्रत्यपाथयोः०नामाथधातथमोः इत्या. द्यो बहव एव व्युत्पत्तयो निविषयःः स्युरिति चेन भिननाभ्यां शब्दाभ्यां ज- निता या भिनकक्त्योपस्थिविस्तद्वेषयतपाप्पूवोकव्युसत्तीनामिति भावः परेतु वस्तुतः वृत्ति वि्रहथोः समानाथत्वनियमानुरोषेन समासादाक्याच्च प्रारिकच॑- भिनोद्ककरमत्येव बोधः अव एव पूर्वोत्तरपदयोः सामानाधिकरण्य एव विहि- तबहूनीहिसमासस्योपपाे; द्वमूढरथ इत्यादावपि वहनक्रियाकर्माभिन रथकरव - त्यदि्रिव बोधः वहुनीहिषटकपूर्वात्तरदथोः सामानाधिकरण्यस्यामङ्गमदैव पा- तमाय इत्यते पासिकर्माभिनमायाकर्तां इत्ये बोधसच्ासाप्वपदभार्यापदयोः सामानाधिकरण्यातुव द्धावः सिध्यति अवर पराप्ता भायां येनेति प्रिभ्रह्ये बोध्यः कमत्वस्य क्रियो निरपितत्वेन दव्यतवादुदृकादौ विशेष्ये कम॑तादिनिरूपकत्वस्य सापेऽपि तद्विरेषणपाप्त्यादिकरियायां तत्यवसानं बोध्यम्‌ यथा रिखी ध्वस्त इत्यत ध्वंस्‌ न्वयस्य शरिखाविशेष्पे पुरुषे बावाचद्विरेषणे हिखानां तदन्वयादृस्थ शिखा ध्वस्तत्यथां बुध्यते तद्रदिति पराहुः ३२॥

साधकान्तरमिति अन्थत्ताधकृमितयर्थः मयूरब्यं सकादित्वात्समासः! अस्यावयवरक्त्यतिरिक्तसमुदायशक्तिकरपन इत्यादिः आह-बरवीमि-अष्‌- 8्यथबहवीहाविति। अषश्चर्थति अत्र प्ठीपरं॑समप्तम्या अप्युषरक्षणे, षष्टयथवहुवीहावेव सम्दम्पथेवहुनीहावपि व्यतत्चन्वरकसनाया अपसक्तेः

=

पष्ठीसम्तम्यथवहुनीहिष्युदासे हेतं पद्‌ श्यितुमाह-अयं भाव इति) विज्म- वीनामिति अत्र कृमतिचेति णत्वेन माव्यम्‌ } विना शक्तिमिति सम्‌- दायरा विनेव्यथः | मूठे-कल्पयेोरेति दिधिनिमन्नणेपि सैपन्ने चिङ्‌ खक्षण। कि पृवेपदेऽथवो तरपद इति विकल्प्य तत्र॒ नाऽध्य॒इत्याह-सा हि

वेयाकरणमभूषणसारः २.७७ ( समासशक्तिनिंणयः ) द्यते नच तव रक्षणा साहि वित्रे विन्रस्वामी गोरितिबोधापत्तेः नापि गोपदे गोस्वामी वित्र इत्यन्वयवोध।पत्तेः चित्रादिमातस्य रक्षयेकदे - शत्वेन तञ गवादेरन्वय योगात्‌ विव्राभिना गोरिति राक्त्युपस्थाप्ययो. रन्वयवोधात्तरं तादशमोस्वामी गोपदेन रक्ष्यत इति वाच्यम्‌ गोपदस्य विष.

५५,

द्‌ इति चितरस्वामी गाोरिते विरानिवितगोपद्‌(थस्य स्वापिन्यन्वया- नुपपतिः समानाधिकरणनामार्थयोरिति > ;येन गोपदं विन्नस्व।मिनोऽमेदान्व- यापर्तिंश्ेति मावः। एवे जरच्चि्रगुरित्थाद्‌ वेकेकपद्रय स्वाथस्वामिखक्षकत्वे जर- द्भिनो यः स्वामी, जराच्चवाभिनो यः स्वामी तद्भिनो गौरिति बोधः स्थात्‌ ¡ तु जरदाध्थंस्य गवा सहान्वयवोध इति दृष्टव्यम्‌ नान्त्य इत्याह- नापीति गोस्वामी विच्र इतीति विचान्वितगोपद्‌थेस्य स्वामिन्यन्वयो स्थात्‌ कितु गोरेव तत्रान्वयः स्यात्‌ विचरपदोपस्थापिवार्थ तु गोखा- मिनोऽभेद्रान्वयापत्तिश्च स्थात्‌ गोपदार्थस्य स्वामिन्यमेद्‌ान्वयेन गवाभिनो यः स्वामी तद्भिनश्ित्र इति बोधः स्थात्‌ नतु विक्रपदाथंस्य गवा सहमेडन्वय इत्यापि दृष्टव्यम्‌ ननु विषपदटक्ष्यायेकदे रावि्पदाथंन गोपदार्थस्यामेदान्वये सति गवाभिनविवस्वामी इति वा, मोपदरक्ष्यार्थेकदेरागोपदार्थेन वित्रपदार्थ- स्थामेदान्वये सति वित्ाभमिनमोस्वामी इति वा बोधो भवति वथा नोक्ता- कारबोधपत्तिरित्पवं आह-चिजादिमाजस्येति मात्रपदेन सामिनो ब्पावृ- त्तिः केवटवित्रपदाथस्य केदटखगोपद्‌र्थ॑स्य वेत्यर्थः अन्वयायोगाहिति पदार्थः पदार्थनान्वति, नतु पदार्थकदेशेनेति व्युत्त्तिषिरोधादिषि मावः। अन्व. यबो भोत्तरमिति पदार्थोपस्थित्यादिसामग्न्थां तयोरवाऽऽद्‌वन्वयो भवति प्रत्यासत्तेः, तदनन्तरं चि्ाभिन्नायथा गोर्बाधयहे सति गोपदेन चित्रभिनगोस्वा- मित्वेन रूपेणान्यपडाथां रक्ष्यते प्राथमिकश्ित्राभिन। गोरिवि बोधश्च चित्रत्वा- दिविश्िष्टगेस्वामितवोपस्थिवय अवश्यक; ताद शवोघतपादकतया। विच्रापइ. सार्थक्यमिति भावः| तथा विव्रगुरित्यादो विन्नगवीनां स्वाम्यादिपरतीतिरनम

सिद्धा रक्षमयव नेवोदुं रक्थेति वाच्यमित्यारूद्कम्य वि{निममनो विरहेण प्दहु- यस्यापि रक्षकत्वासंभवादित्याश्येनाऽऽह--मो पदस्य वि्रपदस्य वेत्यादि

की

विनिगमना विरहंणेति पृषैपदस्येव सक्षणा कृतेव्योवोत्तरपदस्थैवेत्यन नि-

२९७८ गांकरीव्याख्यायुतः ( समासशक्तिनिणयः दृस्थ वा विनिगमनािरहेण सक्षकत्वासमवात्‌ नच गोपदे साक्षात्संबन्ध एवे

विनिगमकं इति वाच्यम्‌ एवमपि पाप्तादकः छपविश्च इन्याद्यषष्ठचर्थबहवीहौ विनिगमकाप्रापैः। योमिकानां कन्चथकतया साक्षात्तवन्धाविकेषात्‌ प-

[रै जककनेण्ोी-+ कि , 1 [, 1 नमयन

श्रायकप्रमाणराहिव्येनेत्यथः लक्षकत्वासंभवादेति ब्याष्रशङ्कन्या वन- गमनानिवृत्तिदशनेन सदेहस्य परवृनिपतिबन्धकेत्वसेद्धेरतापि पूवेषदे वा छक्षणो.

तरपदे वेति सदेहसचेन ठक्षकत्वपतिवन्धातपद्दयस्यापि रक्षकत्वासंभवादित्पथः | शद्कनते-न चेति साक्षात्सबन्ध इति सवत्वनिरूा3िवस्वामितरूपः शक्य- संबन्ध इत्यथः ¦ गोपदाथस्यान्यपद्‌ाथन सह सान्ञात्संबन्धोऽस्ति, वित्र- पदस्यतु गुणवाचकतया स्वराक्यचिचरूपसमवानिग)नेष्ठस्वत्वानिरूपितस्वामितव- हप आश्रयद्रव्यघरितः प्रम्परासंबन्धो वाच्य इति गोरवामिति भावः तथाच गोपद्।थ॑स्यान्यपदार्थन सह यः साक्षात्सवन्धः एवात्तरपदखक्षणायां विनिगभक्‌ इति भावः| इदं मीमांसकरीत्योक्तम्‌ वैयाकरणमते तु वि्रपदस्पापि गुणवि- शिषटद्रव्यवाचकत्वेन चित्रगोपदाथयोरमेद्‌ान्वयेन पदर्थेक्यादगो पदृस्येव विनप्‌. स्यापि भरन्यपद्थन सह साक्ञात्संबन्धस्तमवादिति बोव्यम्‌ एवमपीति | दिवरगरित्यादिषष्टचर्थसपरम्यथवहु्वाहौ साक्षास्संवन्धस्योचरपद्खक्षमायां विनिगम- कत्वे सत्यपीत्यर्थः अषष्टयर्थवहूबीदहाविति अचर षष्ठोपदुं सप्तम्या अप्यु- पटक्षणम्‌ तथा षष्ठयर्थंसप्म्यथवहू्रीहिव्यपिरिके परापोद्‌कारिद्िर्तःयाचय- थवहुनीहावित्यथः। विनिगमकाप्राप्ेरिति प।पमुदक य, रतं विधये. नोति ष्युसत्था उदृककतंकप्रािकमतरेन, विश्वकर्मकोततिकतत्वेनान्यपदार्थः पती - यते तच प्राप्त इत्य कर्तरि क्तः, छत इत्यत्र कमभ, स्नानीयं चूभमित्यदौ करणाद्य्थकः छृत्पत्ययः। वथा पाप्त इत्यत्र छृत्पत्ययस्य कर्वैवाचकवषा ताद्दारु्पत्ययात्कतृतेन यस्याथ॑स्य बोषो भवाति, तस्येवाथस्योद्‌क१द।दुदकत्वेन बोधो भवति उभयत्र पवृत्तिनिमित्तं मिन, विरेष्यमूताऽथस्त्वेक एवेति पद्‌- दया क्यादुद्कस्येव प्राप्तपद्ाथस्याप्यन्यपदार्थेन साक्षत्सवन्यस्य समत्वाद्विनिम- मकस्यापाप्तेरिव्य्थः पूर्वोचरपदाथयेरन्यपदार्थन साक्षात्संबन्धमुपपाद्पितुमा- ह-यौीगिकानाभित्यादि तथा चाषष्टयर्थबहनीहौ साक्षात्संवन्ध उत्तरप१दइख- क्षणायां विनिगमकोा भवितु नार्हतीति भावः नेयाविकरीत्या शछङ्कते~-न्‌ चेति पदृहय इति वित्रपदे गोपदे वचिजगोस्वाभिरक्षणेत्यर्थः! नै-

वैयाकरणमषणसारः २७९

( समासशक्तिनिर्णयः ) ददे ङक्षणेति नेयाथिकोकतं युक्तम्‌ बोधावृत्तिप्रसद्कमत्‌। परश्षरं वा- तपयेग्राहकतदिकस्थेवेकदा क्षणा इयोरिति गोधावृत्तिरिति वाच्यम्‌ एव- मपि विनिगमनाविरहतादवस्थ्येन उक्षणाया असेभवात्‌ चरमपद्‌ एवे सा परत्यथाथान्वयानुरोधात्‌ , प्रत्ययानां संनिहिवपदार्थगतस्वार्थवोधकतष्युतततेरिति वाच्यम्‌ एवं हि बहूतीद्यतमवापचेः ' अनेकमन्यप्दार्थं [१० सृ० २-

यायिकोति पाचौननेणपिकेव्यर्थः समाधते-बाधावृत्तीति पददये चिवगोस्वामीति सक्षणार्थां वारहूयं विनगोस्वामीपि गोधापात्तिः स्य।दित्यथः। पद्द्यस्य युगपत्स्वामिमानदक्षकतवे स्वामिनो बारदु्यं बोधोऽभमीष्टाथलाभासमव- श्य वोधावुत्तेपसङ्ग परिहर्तुं शङ्कमे-नचेति परस्परमिति विच्रषद चिन्गोस्वामिखक्षणायां गोशब्द्समभिव्याहारस्तादशखक्षणायां वात्यप्राहकः, गी-

क, ५,

पद्‌ चिजगोस्वापिखक्षणामां विवशब्दृ्माभिन्याहारस्तादशरक्षणा्यां वातंग्राहक्‌ इति एकस्यैकदेव रक्षणाङ्कीकारान बोधावृत्तिनापि विवपदृस्य गोपदस्य वा वै- यथ्येमिवि भावः वि्रपदं वात्पय्॑माहुकमथवा गौपद्‌ तासयं्राहकमित्यन्यतर- कोटिनिश्वायकप्रमाणविरहस्यावस्थितत्ान उक्षणायाः संभव इत्यारायेन समाध- ते-एवमपीति असंभवादिति एकदाऽन्यतरपदे रखक्षण।या असंभवा - त्यर्थः एवं शोमना.विव्रगृरित्यादौ शोमनादिपदाथस्यन्वयानुषपत्तेः चित्रा देऽ पदार्थकदेशत्वेन तवान्वयातसंभवात्‌ भनादिपिरेऽपि शोमनविजगोस्वामी - त्येवं छक्षणस्वीकारे चयाणामपि पदानां तादशविरिष्टाथरक्षकतवेन समुदायश्- क्त्यपेक्षया डाघव दुवेचम्‌ पददये युगपलक्षणायां बोघावृ्तिपसङ्घन्रोष उक्त एवेति मावः परत्ययाथौन्वयानस्तारेण उत्तरषद्‌ एव. रक्षणेति सिद्धान्तयतां नन्यनेयायिकानां मतं दूषयितुं शङ्कते-न चरभपद्‌ एवेति सेति उक्षणेत्यथंः संनिहितपदाथंगतेति संनिदहितपुवपदाथगतेत्यथः स्वस- मीरेश्चाशतं यप्पूर्वपदं तद््थगतो एकत्वादिः स्वाथंस्तद्भधकत्वं परत्ययस्योति नियमादित्यर्थंः पृरत्यस्य निवेशामवे तु राज्ञः पुरुष इत्यत्र पुरुषपदार्थऽपि पष्टयथसेबन्वान्व याप्या पुरुषरससबन्धिराजेत्यपि परतीयेव चथाचोकनियमानुरो. धेन प्राप्तो का द्‌ादप्युद्‌कपद्‌ एवोद्ककतृकपाप्तिकरममत्येवमादिखक्षणा स्वीक्रियत इति भावः समाधचे-एवं हीति उत्तरषद्स्येव स्वाम्याद्यन्यपदाथंरक्षकत्व हीत्यर्थः बहबीद्यसंमवापत्तारति अन्पपदा्थत्वेनाभेपरेवस्य सम्पाद्यं -

4

२८० शाकरीव्याख्यायुतः

( नामाथानेणयः } २- ] इत्यनेनानेकसुबन्तानामन्यपद्‌ थप्रतिषादकतवे वद्िधानात्‌ चैवं

साति घटादिपदेष्वपि चरमवणं एव वाचकताकल्यना स्थात्‌ पृवेपूववर्गानां तात्- यंमाहकत्वनोपयगिस्तभवात्‌ एवं सति चरमवर्णमावश्रवणेऽथंबोधापतिरपि चेद-

कि) 3) 9

स्ये चरपद्‌दिवीपस्थितेस्ताद्स्वाम्थाधथेऽन्यपदाथत्स्य वक्तुमरक्यतेन बहुनी - हिसमासासेभवपतेग्त्यिथः वहर्वहिसमासासभये हेतुपाह-अनेकमन्परेति वृत्तिघटकीमूतपदाथातिरिकतवरूपान्यपदाथंत विशि्टाथेपतिषार कानामनेक सुच -

न्तानां बहुनी हिसमासविधानादित्यथः अयं भावः-वृचचेरिशिशटार्थ-विषाद्कतवं चास्रस्तमाधिगम्यं, शचेऽथेपिधानामावात्‌ , अवचतुरेत्पादावदशेनात्‌ , वक्षा - नामथौविधानाच्च किंतु रोकिकव्धवहारेणानुभवाकिदम्‌ , स्वभावत दव तेषां शब्दानामेष्वर्थेष्वमिनिविष्टानां निमिचतेनान्वाख्पाने क्रियते इति सम- सू्स्थमाप्थातू अनेकमन्यपदाथं, चाथ ददुः) अनेकं पथभान्त |सृबन्तमन्या- थपतिपादकं बहुतीहिसक्ञके, चाथ वतमानो योऽनेकसुबन्वसमदायः द्रदरस्ञको भवीति अनुक्रमेण रोकम्यवहारसेद्धाथान॒वादेन वबहुनी्चादिसंज्ञामाव विधायक - तवं- तथेस्यापि विधायकत्वम्‌ तथा साति अनेकं प्रथमान्तमन्यपदार्थमति- पाद्के भवति) चादद्यं तद्‌ बहूर्व हिसेज्ञक्‌ भवीति वाक्यभेदः स्थात्‌ स्वसमानाथकवाक्यानिवृक्तये विभाषाधिकारोऽपि कतव्य - इति गौरवं स्यात्‌ तथा सुबन्त्तमुदायस्थान्यपदाथपतिपादकत्वामवे कथेतरां वहु्रीहिः प्राप्नु यादति नन्वन्यषद्‌।थप्रतिपादकत्वं नाम तत्यतीत्यनुकूटत्वं, तच चरमपद्स्य स्ववृत्पा तदु पस्थापकवेनेतरष्दस्य तात्प्राहुकवया तद्धोधानुकूरत्य मवतीति समुदायस्य विदि्टाथपतिपद्कत्वमविचार्थमित्यत आह-रिं चेति एवं स- तीति बहूनीह चरमप१९ एव लक्षणास्वकरे सतीत्थः चरमवर्णं एव व्‌।चकतेति यथा बहूनीह प्रत्ययाव्यवाहितपृषैवपितवाच्वरमपदसयेवान्यपदार्थ - बो धकत्व करप्यते तद्वद्‌ घटादिपदेऽपि परत्थयाभ्यवहिपपूर्ववर्पित्वाच्चरमवणंस्वैवा - चूपरत्पयरूपस्य षटपटादितत्तदृ थवाचकत्वं कर्प्पेतेत्यर्थः तथा विशिष्टश. क्रिकथ।वैखय एवाऽभपद्येतेति भावः घटादिपदे चरमवर्णस्प व।चकृतवे ततपूववानां घकारादिवणोनामानर्थक्यमिवि वाच्यम्‌ चरमव्णस्थ वाचकते तातयेम्राहकतया तदुपयोगरसंमवात्‌ एवं सतीति चरमवर्मस्य वाचकत्व सतीत्यर्थः चरमवणमात्नश्रवण इति वटादिषदे षकारा दिवणंवया्षणपू-

वेयाकरणमभूषणसारः २८१

( समासशक्तिनिणयः ) वाप्युदृकपद्माजश्नवणादृथपत्यय पर्तिस्तुल्येत्यन्थन्न विस्तरः एवं वाषष्ठ्धब- हुनीही उयुच्यन्तरकलपना, उक्तयुक्तेः, अगत्या रक्त्यन्तरकल्पना क्ट्प्वत्थागः,

करृप्तशक्त्यापपत्तिरिति व्यतत्तित्यागश्च तवास्ति तात्छि सत्र समासे शक्ति

वकं चरमवणस्याकारस्य श्रवणे कम्बुभीवादिमद्‌दयथपरतीत्यपचचिरिति षटादिषदे

तावद्रणस्मुदायस्य वाचकत्वामिति वेःपापोदकादावध्य॒त्तरपदस्येव भवणेनान्यप- द्‌ थभतीत्थाप्िरिति सममेव ननु कोशादिपमाण्येन षटादिषदस्य तावद्रणं- समुदायरूपस्थेव वाचकतवमभ्युपगम्थते पराप्तोद्कादौ तु चरमपदलक्षणयवोप- पत्तो समुदायशक्तिः सिध्यति, कोशादेरभावात्‌ , अनन्यङम्पस्येव रग्दार्थ- त्वाच्च चोत्तरपद्मानश्रवणाक्ष्याथवोपापरतिः स्यादिति वाच्यम्‌ | तदर्नी पाप्तादि पृवपदसंनिषनेऽपि तद्श्रवणेन वादशखक्षणायां तात्ंहिकायाः पूर्व पदोपस्थितेरमार्वति , भुवस्यैव स्वस्वरूपोपस्थापकत्वादित्यारयवानाह-अन्य- रेति वृहद्मृषणादावित्यर्थः विस्तर इति प्रत्ययानां संनिहिपपृर्व॑प. दाथ॑त्यादिव्युत्वचिः स्वीकरतुं युज्यते सर्वक इत्यादौ पाकूटेरिल्युक्तेरकचो मध्ये विधानात्सवशब्डृस्य पूर्वैपदताभवेन व्यभिचारत दधीयहरावीत्यदो दध्नि वतुबथान्दयापरचेः दपि बहुषटुदंदातीत्थादौ दध्नि बहुनथौन्वयापत्तेः, प१८।वनन्वयापचेश्च किं चेव प्रातिपदिकात्कमांदो स्वादय इति शाखत्‌ पत्था- स्तिखन्धवया प्रत्ययानां प्ररत्यथांनिवतस्वाथनोधकत्व मिति व्यु्च्थोचरपदबोष्य- लक्षणिकेऽ्थ परुत्यथत्वाभावात्ततर पत्थया्थन्वयानुपपततेः उत्तरपदमातस्य परृतित्वामावात्‌ प्रतित्वस्य पत्ययविषघानावधित्वात्‌ , तज्जन्यवोधरेष्य- त्वस्य परत्यथत्वाहिति मावः वत्र ब्युत्पच्यन्तःं स्वीक्रियते वेचद्पेक्षया विशष्टरक्तस्वीकार एवोचित इति बोध्यम्‌ फटितमाह-एवं चेति! अ. षष्ठश्च थाति पर पोाद्कादावित्यथः। उक्तय॒क्तरोति पाप्वोदकाद्‌ावन्वयान्‌- पप्तिरूपयुक्तरित्यर्थः न्तरकेर्पना-राक्त्यन्तरकल्पनाऽगत्या कवष्ये - वेत्यथः क्ङृप्तत्पागपदं व्याचषटे-कलृप्तराक्त्योति व्य॒त्पत्तित्यागश्चेति करप्तावयवश क्त्येव निर्वाह इति नियमत्यागश्वेत्य्थः अन्ययोद्ककर्ूकपान्वि- कम॑तिबोघानुपपचेरिति भावः त्किं दाक्तिपरोति। यस्मात्पाप्पोदकादाव- नायत्या समुदायरक्तिकृल्पना कवेष्या भवाति तस्मात्स्नेव समासे सा कतव्य. ३६९

२८२ शांकरीष्याख्या युतः ( समासशक्तिनिणयः } कृल्पयेरिति वाक्यार्थः यत्त व्यपेक्षावादिनो नयायिकमीमांसकादयः-

छः ¢ दे,

समासे शक्तिः ! राजपुरुष शत्यादौ राजपद संबन्धिठक्षणयेव राजसबन्ध्य- मिन पुरुष इति बेधोपपत्तेः अत एव राज्ञः पदार्थेकदेशतया ततर चोम्‌- नस्येत्यादिविरेषणान्वयः वा वनश्यामो निष्कोशाभ्विर्गोरथ इत्यादाविवा-

त्यर्थः कृतरचित्समासे सम॒दायशक्तिः कृषचिनेत्यधवजरतीयस्यायुकतत्वद्राजपुरु-

दौ समासेऽगत्या समदाय्यक्तिस्वीकारावर्यकतवस्थाय्र उप्पादयिष्यमाणता- च्चेति मावः अथ स्वातनत्पेण प्रथकृप्रथगथपस्थापकानां पदानांमाकाङ्क्षा- दिव्याः त॑बन्धः सा व्यपेक्षेति व्यपेक्षखक्षणसामथ्यवादिनां नेयायिकमीमांस्‌- कादीनां मतं खण्डयथितुमनुवदति-यत्तिति समासे रािरिति रज- परुषेत्य दिसमुदायचूपे समासेऽवयवशक्त्यापीरेकता विधिष्टसमुदायशकिनांस्तात्य - थः राजप्रुष इत्यादाविति , संबन्धिढक्षणयेवेति राजादिपद्‌ं उ- क्षणवा राजसंवान्विपरपिति भावः इति बोधोपपत्तारेति तथा राज. परुषेपिसमासस्य स्वामितवादिस बन्धेन राजविशिष्टपुरुषे शक्तिकस्पनां विनेव संब- न्धिटक्षणया संबन्ध वाध निर्वाहे सति राजसंबन्धविरिष्टपरूषेत्यादेविदिष्टवोधान्य- थानुपपत्या समुदाधन्नक्त्यङ्खकारश्िन्त्यम याजन , गौरवापत्तेः वृत््पाऽ- प्रतिषादकत्वरूपाश्बखाभवेन समासस्य प्रातिपदिकरज्ञा स्याद्भिति वाच्य- म्‌ अर्थवत्पदस्य स्व~-स्वाबयवान्यतरवच्याऽ्थमोधकमित्यथ।शभ्रयणेनाङोषात्‌ समासत्वादेव परातिपदिकसंज्ञासमवाच्चेति भवः ननु राजपद्‌ादैः सबन्धिनिं रक्षणायां गौरवापस्या खाघवत्तेवन्ध एव रक्षणाऽस्तु संबन्धस्य रक्षार्थ .1ऽऽश्रयतात्तवन्धेन पृरुषेऽन्वयाद्राजनवन्धाश्रयः पृरुष इति बोषोपपत्तेरेति चेन समानाधिकरण प्राविपदिकथयोरेदान्वयनियमाध्संबन्धस्याऽऽभयताङूपमे - दर बन्धेन परूषेऽन्धयासंमवाद्‌जसंबन्धकूपः पुरुष इति बोधापत्तेः पुरुष- स्थ सेबन्धरूपत्वामावादृत्यन्तासंभवीति सेवन्धिनि सक्षणाऽनुसुता अत एवेति संबन्धनि लक्षणा वौकारादेवेव्यथंः सोमनस्येत्यादिविरोषणाम्बय इति र्था शोभमनायां गङ्कगयां घोष इत्यत्र गङ्धनपद्मेव रोभनगङ्कगतीरं ख. क्षयि, सोमनाबर तु तादशखक्षणा्यां वादर्व महयति, अतस्तत्र टक्ष्यथिकडे- दाग ज्मया सोभनान्वयवइवापि रक्ष्याथकदेशे रजाद्‌ावपि शोभनान्वथः स्था दिति शङ्खम कतव्या, राज्ञः पदाथकेरेदयत्वेन पदार्थः पदार्थनेवि नियमान

वेयाकरणभूषणसारः २८३

( समासज्ञक्तिनिणंयः) दिप्रयोगापत्तेः उकताथेकंवयेवक्रान्तादिपद्प्रयोगासेभवात्‌ वा विभाषा? [ पा० सु० २-१-१३ | इतिसूत्ावर्यकलत्वम्‌ ठक्षणय। राजसबन्ध्यमिन्न

की कि ७.

वृ्न रोभनस्थेत्यादिषिकषणान्वथ इत्यथः 1 यदि त॒ समासवरटकराजपदस्य सो-

भनराजसंबन्धिनि खक्षणां स्त्वा शोभनपदं वादश्छक्षणाकरणे तासयंग्राहकमि- त्युच्यते, वर्हि रोभनस्य राजपुरुष इति प्रथोगापत्तिरिति वचेद्भ्रान्वोऽके तदानीं केवठराजप्स्य पदाथेकदेशाथकत्वेन पुरुषपदेन समासो स्पात्‌, पदाथः पदार्थनेति नियमात्‌ , किंतु ज्ञोमनपदसहितस्येव राजपदस्य पुरुषपदेन समास, स्थादित्यर्थः एवं विरेषणविरिष्स्वार्थवटितटक्षणा{ शोभनराजर्सबन्धी- स्पेवमाकारिका ) विरेषणस्य तादृशलक्षणायां वात्यमाहकता वाक्य एष मवति, तु समासे, इत्येवं नियमस्तीकारस्य समासरक्त्यनङ्गाकूर्वेतां नेयायि- कानामप्यावक्यकत्वादिति बोध्यम्‌ घनश्याम हत्य वनपदस्य साट्श्यसबन्षे- नोत्तरपदार्थेऽन्वयः, निप्कोशम्बिरित्यत्र निष्कमणाषधित्वेन, गरेथ इत्यत्र स्वयु- कतप्वसैबन्धेन पूरव॑पदार्थस्योत्तरपदार्थेऽन्वयः एवं संसगतयेवाधर्थोक्तावि सादश्यादिपैकारकबोधार्थमिवादरिशब्द्पयोगो दवार इत्यारदङ्कम्य समाधतत्ते--न येत्याह उच्ाथकतयेति समासे षनादिपदरस्थं षनादिसदयादयथं खक्ष णाकरणेन घनादिपदनेष सद शाधर्थस्योक्ततदुकाथौनापिति न्यापेनेवादिपद्पयो

गामावस्य सिद्धत्वार्त््ं; धनादिषदे रक्षणानङ्खीकारे तु नामार्थयोरमेदान्वय इत्यन्वथनियामकब्युसच्यनुरोधेन सादश्यादिमेदसंबन्धेनान्वयानुपपातिः स्यादिति भावः संबन्धिनि टक्षणाकरणदिर्वं वाक्यवाधकसमासविकस्पार्थे विभवति सू- वमपि नात्यावर्थकभित्याह~-न वा विमाषेतिसज्ावर्यकत्वाभेति ¦! अयं भावः-यपदा ततुरुषसमासे पृदपदस्व तत्सबान्धनि रक्षणामङ्खनरूत्य राजर्तैवन्ध्य- मिन्नः पुरूष इत्यथबोधनेच्छा तदा राजपृरुष हति समासः, यदा तु राजसंबन्ध- वान्‌ पुरुष इत्य्थबोघनेच्छा वदा राज्ञः पुरुष इवि वाक्यमेवावविष्ठते समासः प्राभोप्वि राज्ञः पुरूष इत्यत्र राजपृरुषयोः; संबन्धस्य वाचका षष्ठी संबन्धो हि संबन्धिभ्यां भिनः, दिष्ठश्च भवतीति वष्टीवाच्यसंबन्धस्याऽऽश्धयता- संबन्धेनान्वयः समासे तु विभक्त्यमवेन नामाथयाः साक्षाद्धेद्सबन्धेनान्वष- स्याव्युत्पनत्वात्स्वस्वामिभावह्पमेदरसंवन्षेनान्वयस्य वक्तुमखक्यत्वेन राजपदे उक्ष

सादद्यत्वादिविरोषरूपेण सादर्यादिबोधाथमित्यथेः |

२८४ जाक रीष्याख्यायुतः

( समसशाक्तेनेणयः ) इति बुबोधयिषायां समासस्य राजसंबन्धवानिति बुबोधयिषायां विग्रहस्येत्थादि - पयोगनियमत्तंमवात्‌ नापि पङ्क्जपदपरतिबन्दी राक्िसाधिका तन्वयवश-

णाऽधवकश्यकी। साच संबन्धिन्येव, नतु संबन्धे तथा सति नामाथस्य सं- यन्धस्याऽऽश्रयतासंबन्धेन पुरुषेऽन्वयो स्थात्‌ नामार्थयोः साक्षद्धेदेनान- न्वय इति निरुक्ष्युसततेऽ नामा्थंयोः साक्षाद्धेदेनानन्वय इवि व्युतत्तेरन्वय- नियामिकाया अस्वीकारे राजा पुरुष इत्यत्रापि राजमिनः पृरुषः-राजनिष्ठस्वामि- तानिरूपितस्ववावान्‌ प्रुष इतयथको मेदृसंबन्धेनान्वयः स्यात्‌ सवंषा- मनभिमतः | राज्ञः पुरुष्‌ इत्यत्र ॒पत्ययाथरबन्धद्ररिव राजपुरुषयोरन्वयद्शना- त्साक्षादिस्यक्तम्‌ परत्ययाथमद्रारीरुतवेति वदर्थः नीखो घट इत्यादौ नामा्थं- योरभेदेनान्वयद्दनाद्धेदेनेत्युक्तं नियमरशरीरे अथे नामाथयोरमेदान्वथः सिद्ध एव, कि तु मेदनान्वयोऽग्युन इति भावः। एवं समासव्यस्तयो्मिनविषय- त्वेन समासेन बाधाप्रसक्ते राजसेबन्ध्याभेनः पुरुष इत्यथ राजपुरुष इति समासः, राजसंबन्धवान्‌ पुरुष इत्यथ राज्ञः प्रुष इति वाक्यमेवेत्येवं प्रयोगनियमसंभवेन विमाषाधिकारोऽपि नावरयक्‌ इति भावः| नीखातखादिकमधारये तु पवृत्तिनि- भित्तसाहित्ये, नीरोवखयोः सादत्ये वा सक्षणा आये-नीरोतवरप्वस्षमूहव

नीखमुत्पङमिति बोधः दिवीये तु-नीखसमानाधिकरणं तद्भिनमतठमिति

नीरं वदु्पछं चेति वाक्ये चदूयेन तत्साहित्यं प्रविपाधयतेऽतो भिन्नविषयत्वं वृचिवाक्ययाः; एवं ददरेऽपि बोध्यम्‌ अन्येतु नीर तद्त्पछं चेति वाक्ये नीडादिपदत्िरविभकेरमदोऽथेः वस्पाऽऽपभ्रयत्वसंबन्धेनो चरपदार्थेऽन्वयः; स- मासे तु नीखादिष्द्नेव उक्षणया नीखाद्यभेडः प्रतिपाद्यते तथा छक्षणया तादृशाथ( नीखामिनमूसरामित्यथे )विवक्षायां समासः, विभक्त्या वद्विवक्षायां वाक्यामेति व्यवस्थायाः समव इत्यूचुः एवमौपगवादावपि उपदि शब्दस्योप्‌- ग्वाद्सचन्धे रक्षणेति बाध्यम्‌ यदुक्तं समदायशक्तिददिभि्दि समासे विशि - राक्तन स्व [क्रियते ताह पदड्कनजरारऽवयवराक्त्यव पङ्कगजानेकदुत्वरूपेण द्र स्याप्युपास्थत। सत्या तत्रापि समुदायराक्तिनं सिष्पेदित्येषूषा या मरतिबन्दी कोटिः साऽपि समुङयरकिसाधिका भववीत्याह-नापि पडकजपद्प्रतिब - न्दत शाक्तसाधकेत्यस्प वृत्तिमात्रे रकिसापिकेत्यथः भवतीति शे- भोऽस्तयेव पड्कृजपदभविवन्दी यावदृवृत्तौ ` शं साधयितु पमवतीत्यत्

वेयाकरणमभषणसारः 2५ ( समासशक्तिनिणंयः `)

क्िमजानतोऽपि बोधात्‌ शक्त्यग्रहे रक्षणया तेभ्यो विश्िष्टाभपरत्ययः सभवति अव एव राजादिपद्‌शक्त्यमहे राजपुरुषशि्रगुरिस्थदौ न्‌ बोधः! नापि चिज्गुरित्यारी ठक्षणास्तमवेऽप्यषष्टथवहूवीहौ उक्षणाया अत्तमवः बहु - व्युत्पत्तिमञ्जनापचेरिति वाच्यम्‌ ` प्राप्तोदक इत्यादावुद्कपद्‌ एव उक्षणास्वीका- रात्‌ पूरवेपद्स्य योगिङकतेन तछक्षगाथा धततुपत्ययतर्‌ यैज्ञानस'भ्यतया विरेभ्वि-

हेतुमाह-अव यवक्षाक्तेमजानतोऽपीति पङ्काधिकरणकोत्पच्याश्नयथपित्थाद्य - वथवशक्तिज्ञानाभाववतोऽ्पत्यथः बोधादिति पद्मेन पद्मबोबान पङ्क. जद्राब्दो उाक्षणिक इति भावः नन्ववयवकचक्तिज्ञानाभमविऽपि रक्षणाकरणे पतिबन्धकमित्याशङ्क्य समाधतच्त--नचेति नहीत्यथः राक्त्यञ्रह इति अवयवशक्तेज्ञनाभवे तत्यवपवशक्य्थोपस्थित्यसेमवेन राक्थस्तबन्ध- रूपरक्षणयाः सुतरामसंभ्वाचेम्पः-पडङ्नज।दि शन्द घटकावयवेभ्यो विशिार्थपत्य - यः-~पद्भत्वविदिष्टपदृभाथनोधो संभवतीति संबन्धः तथा चावयव रक्ति- ज्ञानामावावस्थायामपि पङ्कज शब्दरतद्मत्वपकारकबोषस्यानुभवसिदधस्योपपचये समुदायशक्तिरावश्यकीत्यर्थः राजपुरुष इत्यादो समासवटकावयवयो राजपु- रुषयोः राकिज्ञानसत्वालक्षणेव एवं चानुमवसिद्धपद्मतादिविशिष्टबोषान्यथा- नुपणात्तरवयवशयाक्तक्ञ।न दान्यस्थटे पङ्कजादिपद एव समुदायश्ाक्तं कल्पया त्ववथव्यक्ति्ञनसत्े राजपुूषादो सर्वच वृचाविति वातारथः एवं रथ ~ कार शब्देऽपि समुदायाकरङ्गीकायैवेति पूर्वाक्ताधिकरणविरोष इति बोध्यम्‌ नन्वेवं राजायवषयवश्यक्तिज्ञानविरहदरायां र।जसबन्धी परुष इत्येवं बेधो स्यादिति छत्वा तवापि समुदायशक्तिः स्वीकर्तव्येत्या शङ्क्येष्टापत्तिरेव तदा बोधा. नुदयस्येति समाधतच्चे--अत एवेति अवयवशकतिन्ञानस्य रक्षणायां कारण- त्वदेवेत्यर्थः। वोध इति यदि राजपृरुषपद्योः शक्याथं पएवाज्ञतस्तहिं तत्तंवन्धहूपछक्षणाया असमवाद्िरिष्टाथौवोधस्यानुभवसिदधत्वादितपर्थः तथा चावयवराक्तिज्ञानविरहसमये बोधानुदय इष्ट एवेति भावः अषष्ठयर्थबहूवीहौ लक्षणाया अरसंमव इति बहुष्युत्त्तिमञ्जनाभिति मुख एव प्रागेव याख्या - म्‌} बटूनीहावुत्तरमद्‌ एव उक्षणायां विनिगमकमाह-पृवपदस्याति योभिक- त्वेनेति प्ररुतिपत्यणयोयगेन निष्पनत्वार्दत्यर्थः तद्टुक्षणाया इति

कि

पुवेपद्‌ ठक्षणाया ज्ञानस्येत्यथः धातुप्रत्ययतद्र्थंति घातुप्रत्यययोस्तर्थ-

२८६ राकरोभ्याख्याय॒तः

( समामराकिनर्णय! ) तत्वात्‌ प्रत्ययानां सनिहितपद्‌थगतस्वार्थयोधकत्वव्यघ्च्यनरयिच्च वटाहि पदे चापिरिक्ता राकः कृष्यमाना विशिष्टे कल्प्यते विरिषटस्थेव सफे(ततत्वात्‌ बोधकत्वस्यापि पर्येकं वर्णेष्वसत्चात्‌ परते चत्यन्तसनिधानेन प्रत्ययाथन्वय -

योश्च यञ्जने तज्जन्यतेत्य्थः अयं विरभ्विवसे हतुः स्वशक्यसंबन्धास- केलक्षणाया ज्ञानेऽयषशक्तिञ्ञानस्व कारणतादवयवराकरिज्ाने वयवनज्ञान्‌स्य करणत्वात्परृतपत्ययनज्ञनस्यापि उक्षणाहेतुत्वेन पृर्वपदटक्षणाया विरम्बितत्मि-

त्यथः एतन।तरषदखक्षणायां शाघीपस्थितिकत्वरूपं प्रमाणे साचितमिति भावः ननु उन्दां ककेद्ने इति धतोः ^ व्कून्‌शिल्पिसंज्ञयोः ( उ. २-३२ )§ति कंवुनूपत्यये नछोपे चोदकशब्दृस्य निष्पनतेन योगिकतवादुदककर्वकपाकर्मेतय्थे क्षणायां पापतपद्स्य तातययाहकवेनेापयेगाज्चोत्रण्दटक्षणायामपि घातप्रत्य

ययोस्तद्थयोश्च ज्ञानस्याऽऽवक्यकतवेन साम्यमेवेत्या राङ्कमोचरषर एव टठक्षण।ां मानान्तर व।क-प्रत्ययानामित्याद्‌ सनिहितपदृति स्व्सनिषहितं सत. कवत यत्द्‌ तदुर्थगता यः स्वाथ सख्याकमतवारिस्तद्धोधकत्वं प्रत्ययानापि- त्यन्वय नमामकानुराधाच्चाचरपद्‌ एव टक्षणा समवितेत्यर्थः राजपरुषमान- येत्य ९[ज्े प्रत्पवाथकमरत्वाद्यन्वष। न, रज्ञ प्रत्पयपृवंवतित्वेऽपि सनिहवत्वा

भावात्‌ अन्यथा द्िवचनपततेः, पुरुषवदाजानपनापचेश्वेति भावः रवं क. ण्डलिनं प्शयेत्यादौ व्यवह कण्डलादौ कमप्वाचन्वापतिनिरासो ज्ञेय; नन्व घट ददेष्वपि चरमवर्णस्थेव वाचकता स्थात्‌ , परत्ययाञ्यवाहितिपू्ववर्विलात्प्‌प्‌

वर्णान वाचिकतार्वा तावयग्राहुकत्वेनोपयःगात्येवं वैवाकरणोक्तां पतिबन

नर सार्वतुमाह~घट, दपद्‌ चात अतिारक्छति घटा १३वरकषार।

दिशक्तथपक्षथाऽतिरिका वाचकता रकिरत्व्थं ; विशिष्ट करप्यषे--वि गि एष कल्प्यते एवकारन्तमविण व्याख्याने हेतुमाह--संकातितत्वादेति को दाटिनाऽभियुक्तव्यवहरिण घटत्यवमानुपूरव।कसमद्‌यत्वेव कम्बर््र(वादिमत्यय सकेविततेन बोधनादित्य्थंः एषं पटा ३५३१ १५ ननु व्यवहार्या

चिकत्वत्य [रे नध।रणेऽपरि बोधकत्वं वरपवर्णस्येव स्यादित्या शङ्कषाऽऽह- वाधकत्वस्यापाति पयािसेबन्धेन वोधजनकलवाध्रिकरणलसस्यापीलशथः अ।¶१२ब्द्‌न वाचकत्वस्य सथरहः। सत दृन्वार्थः तथा यथा वाचक

त्वद्य पयापसषवन्धन्‌ प्रत्पकषण।ऽसच्वभेव्‌ नोधङ्त्वस्यापे १५।।६संवन्धन्‌ परत्यक

वेयाकरणमषणसारः २८७ ( समासदाक्तिनिणयः ) | सौखम्थायोत्तरपद एव सा करप्यत इति विरेषः ¦ स्वीरूतं घट।दिपदेष्वापि चरमवणस्थेव वाचकत्वं मीमासकमन्यैरित्थाहः अरो च्यते-समासे दाकत्यस्वीकरे तस्थ प्राविपरिकरंज्ञारिकं स्यात्‌ अथवच्वामावेन अथवशषातुरपत्ययः स्मिन्वणेऽसच्वादित्थर्थः तेनाधिकेरणत्व सेबन्ेन बोधकत्वस्य पविवभे स्सेऽपि क्षतिरिति भावः। ननु चिरगुरित्यत्र विषमोस्वामीति बोधान्यथानुपरच्था क- रप्यमाना उक्षणोत्तरपद्वपूर्वपदेऽपि करप्या स्याद्विशेषादेत्पनुक्तवाय वते-- धरते चेति अवत्यन्तस्निधानेनेति पत्ययान्यवाह्वतवरूपाव्यन्तप्निष- नेत्यर्थः उन्तरपद्‌ एवोति 1 पत्ययार्थान्वयसोकर्यभपि क्तैव उक्षण।करणे बीजमिति मावः। बिहोष इति पत्ययं पति पृ्वपदूपेक्षयोचरपदस्यात्यन्त- सननिधानमेवे विदेष हवि उत्तरपद एव रक्षणेति भावः अथवा घटषपरादिपद्‌ा. पक्षया समासोत्तरपदलक्षणाया अन्वयसोकयांक्षिकं विशेष इत्यर्थः त्था घटपट।दिपदेषु चरमवर्ण॑स्यात्यन्तं पत्ययसंनिधानेऽपि तस्थाव धकलाननुमवात्त- मुदायस्येव वाचकत्वं करम्यत इति भावः फं प्रतययात्पन्तसंनिधानेन चर- मवणौर्थेव व!चकत्वमस्य, वच्वे्टमेव नानिष्टमित्यज मीमांसकरसमतिं दचयति-- स्वीरूतं चरत्यािना चरमवणेस्येवोति पुवपुववणेगततासयग्राहकत्व- विदिष्टचरमवणस्पेत्यर्थः पूवैवणं गवतातपमाहकत्वं पृवपूवंवणानां यः भौत सक्षात्कारस्तन्जामिषसंस्कारवक्वं, वादशरसंस्कारव सहित चरमवणस्येवोति यादत्‌ | तेन केवखचरमव्णानार्थप्रत्ययो, नापि पृ॑पुववणानर्थक्थमिति बोध्यम्‌

एवं परस्परान्वपयोग्यत्वरूपव्यपेक्षारक्षणसामथ्यैवादिनां नेयायिकमीमांसका- दीनां मतमुपपाद्य तदयुक्ततवं प्रतिपादयनाह--अनोच्यत इति समासेऽपि व्यपेकिवेतिमतव्िषये दूषणमुचःव इत्यर्थः राक्त्यस्वीकार इति समासे समदाय शक्त्यनङ्खाकार इत्यर्थः तस्य--समासस्येत्यर्थः प्रातिपदिकमसं- ज्ञादिकमिति आदिना सुष्डुक्‌, समुदायासृनः सूवत्पत्तिः, अनुदात्तं १दमेकवर्जैित्थस्य प्रवृत्तिश्च गृह्यते संज्ञादेरमावमुपपादयनाह -अथवच्वाभावेने। ति। अ्थवस्सू ्रेऽथंवद्स्यत प्ररोसायां मतुप्‌ प्राश्यं वृत्याऽथबोधषजनकेतम्‌ _ दाञ्दराखपस्तावाच्छन्दुस्वरूपमिति विशेष्यस्याष्याहारः वथा वृत्थाऽ्थपम्‌. तिपादकं यच्छब्द्स्वरूपं तत्पापिष्िकसंज्ञकं भवतीत्यर्थः तु सबन्धमत् मतुं स्वीरुत्य यथाकथं विदर्थवत्वम्‌ वथा सति अनुकायानुकरणयोरमेद्पक्षेऽ-

२८ रा।करीष्याख्यायुतः

/ मग्ग सराक्तिनेणयः) पातिपदिकम्‌ » [ प¶ा० सु° १-२-४५ | इत्पस्याप्रवृत्तेः ““छच- दितसमासाश्च | १० स० १-२-४६ ] इत्यत्र समासग्रहणात्सा तस्य नियमाथवाया माष्यसिद्धाया वेयाकरणमूषणे स्पष्टे पतिपषादितत्वात्‌ समासवाक्ये

नुकरणस्य वृत्त्पाऽनुकायथंपतिपाद्कत्वामावेऽपि साद्रश्यादिनाऽनुका्याथस्मारक- त्वेन यथाकर्थेविद्‌थव खसत्वत्पातिपदिकसंज्ञायां सुबृत्त्या भुः सत्तायाम्‌ | इत्यादि सविभक्तेकभेव निदृषटव्यं स्यात्‌ , तु- सत्तायामिति विभकतिद्रान्य- मिति तद्संगतमेव स्यादिति भावः। एवं समासघटकषद्यः प्रत्येकं वृच्थाऽ- थपतिपादकव्वेऽपि समुदाये राक्त्थनङ्गाकारेण राजपुरुषेत्यादिसमासस्य वृ्याऽथ. पतिपादकत्वाभविन प्रातिपदिकसंज्ञा स्यात्‌ ततश्वारोकिकपाकेयावाक्यस्थ.

सुब्खङ्धन स्यात्‌ , अनुदात्तं पदमिति देषनिषातश्च स्यादित्थथंः चाऽ5- काङ्क्षादिवशात्स्वस्वावयवान्यतरवृत्याऽ्थप्रतिपादकत्वरूपमथ चव मथवत्सूते याह्य- मिति वाच्यम्‌ गोरवात्‌, चित्रगुरित्यदौ षदसंमदाच्च | गोरब्दस्येव उक्ष. णया विदिष्टाथप्रतिषाद्कत्वात्‌ चाथनोघजनकत्वाविरिषटज्ञानविषयरशदृत्व- मेवाथवत्वं वच म्राह्लम्‌ तच्चेकस्य पदृस्य उक्षणया, अपरस्य पदस्य तत ता- त्पयग्राहकतया चेत्येवं समासरूपसमुदायस्याक्षतमेवेति ॒चि्गुरित्यादौ पराविप. दिकसेज्ञादयनुपपातैरेति वाच्यम्‌ तथा सति पत्येकमपि पापिपदिकसंज्ञासेमवेन पर्येकसमा च्छन्दाद्विमक्त्यसच्यापततेः वेक।चृद्विर्वचनन्यायेन समुद्ापदिव विभाक्तेरुसत्स्यते, प्रत्येकस्मादिति वाच्यम्‌ यत्र॒ समुदरायकार्येण तदवयवा अपि तक्का्यंमाजो जयन्ते तत्रैव तन्न्यायप्रवु्िस्वीकारात्‌ यथा पचू इति समुदाये द्िरुकते अ, अच्‌ , प्र, इत्येवमन्येऽपि तद्वयवा द्विरुक्ता मवन्ति यथा वा मूटप्रदृशे वृक्षे पचाडिवेऽन्येऽपि तदवयवाः राखःद्यः प्रचािता भवन्ति तद्वदित्यथः एकाचो द्वै प्रथमस्पेत्यादिनिदंशेन परत्येकस्माद्विमक्तिवारणे तु महद्गोरवमिषि स्पष्टमेवेति मावः नन्वेव॑राजपुरुषादिसमासेऽर्थवत्सूजापापतावपि रुत दितित्यु रसु समासथहणदेव समासस्य प्रातिपदिकसंज्ञा स्यादिति रङ्क्ते-

कि ०, क्ण

छत्ताद्धेते। ते समासषग्रहणादिति सा-पातिपादेकसन्ना वथा

समासम्रहणं विष्यथमित्यभिमानः शङ्धम्तुः निथमार्थताया माष्यासि- द्धाथा इति सिदे सत्यारम्भो नियमाथं हते न्ययन समासस्य प्रातिषदेक-

(५

सं्ञ। काँ विना नियमाथत्वाशदधः सेज्ञासिदिश्च पृवसूरेभेव वक्तन्येति पदुदेश्या-

वैयाकरणमषणसारः। २८९. ( समासङ्क्तिनिर्णयः )

धवत्पदाथज्ञाने विना सेक्ञासिद्धेवकुभराक्यत्वाद्थवत्सूत्रे यादरामथेवक्वं विवक्षितं तदुच्यते--अथराड्दरान्मतुप्‌ , अर्थशाब्पश्वामिषेयवचनः, एवं वृच्पाऽथबोधक यत्त्पितिपदिक ्॑ज्ञमित्थथ।द्‌व्याऽथप्रतिपादृकत्वमथंवच्वमित्यथः ¦ वृत्तिरब्देन ठोफिकाटोकिकसाधारण्येन वृत्तिप्तामान्यमभिपरेयते ततर यस्थ रशब्दृस्यान्वये योऽर्थः प्रतीयते, व्यतिरेके व्यतिरिच्यते स॒ तस्याथ इत्यन्वयव्यातिरकासद्धा वत्तिरखौकिकी इथमेवामिवा, वाच्यवाचकभावः राक्तिरिति शब्दव्यवहियते "कर्वरि छत्‌, तयोरेव छत्थक्त, दको, तस्यापत्यम्‌ , इत्थादिरिलाकिकी एतदनुत्त- घयेवक्ति वृहदैथाकरणमूषणे पृष्टे ( १६२ ) थवत्सुतेऽथवसमथपर्वत्यनुकूल . वत्तिपत्वमानमिति रक्तिलक्षणाद्योवनान्यतमसंबन्वेनाथबोधजनकत त्यथः टघुमञ्ज॒षायां ( प्रक, पृष्ठ १२) वुस्थाऽथबोवकत्वभेवेति शब्द्रत्नठीकायां भेरब्यामपि-पूर्वसुतेऽथव्वं वृत्तिम पामान्पममिपेतमिति तथा चाथव्त्सूतरेण परातिपदिकरज्ञायाः सिद्धलात्समासम्रहणं नियमा्थमेव, विष्धथम्‌ राजपृर- पादिसमदये सिद्धान्ते विशिष्टशक्तिस्वीकारारिति भवः ननु सिदधन्वेऽपि असधपश्याः, अन्नाद्धमोजीत्यादावसूर्षमिति अभ्नाद्मिति चासमथंत्तमासः, अत्र नजथस्य सुयंक्मिकणा इशिक्रेषभा संबन्धो, सूम; सुय परवन्वात्यथव- गमात्‌ , तथ।ऽश्नाद्ध्‌पित्पत्रत्यनञो भुजिक्रिया संबन्धो भ्राद्धेन, भराद्दभाज ननिवेधावगमात्‌ वथा चासमथसमासे वृत्याऽथप्रतिपादकत्वरूपाथवचवामावात्तवर दज्ञाविधानार्थमा वश्यकं समासग्रहणपिति वदेषेदानीं समुदायशक्त्यनङ्खकतुमते वृस्थाऽथमिषायकत्वामविऽपि समासे रंज्ञाविधायकं स्यादिति वेन्भेवम्‌ असू. पत्याद्ावपि अस॒थमित्यादेः स॒पकमकद्‌देनाभाववति, श्राद्धकमकभोजनाभाव्रवति दक्तिकस मेनार्थवत्सुत्रेणेव सिद्धत्वात्‌ शशदुङ्कभित्याद्‌। शाशीयद्रा

इ्नस्यात्यन्तापत्तिदधेरथा भविनानथकस्य संज्ञाय वदावश्यक अन्यथा प्रतिपरदिक- सज्ञान स्थाति वाच्यम्‌ तत्रापि विशकाडवपसिद्धं शङ्खगारकमारोपितक्ेवन्षे रकं, नाम~-गवादिष्वनुभतं शङ्खः रशमस्तकवार्तेतया बुद्धयःतपेक्षितं शारवुङ्ग

पदृवाच्यमतोऽथवरसू्रस्य पराधिसखात्‌ ।कं समासहूपघामग्राहकात्‌ , असय- रखाटमोरिति मानाइस्॒ेत्यस्य पातिपदि कसंज्ञा सिध्यति नहि प्रतिपरेकत्वं

सुबत्वा्त विना समीपोच्चारितपद्त्वरूपमुपपदत्वं निवहे स्वापपरदाथनुमवा- २७

२९० शांकरीव्याख्यायुतः ( सम।सक्षक्तिनिणयः )

नुरोधेन बोद्धपदाथस्याऽऽवर्यकतवेन दा रारुङ्खगदौ बौद्धः शदादङ्खमदिरर्थो वाच्य इति स्पष्टे निबन्धेष्दिति वोध्यम्‌ ! तथा सिद्धान्ते समासय्रहणस्य नियमार्थं.

त्वमेव ननु विशिष्टशक्त्यरदीकरे राजपुरुषादिसिमासे प्रत्येकमवयवस्य वृत्याऽ- थपतिपाद्कत्वेऽपि

ऽरि समुदायस्य वत्याऽ्थेपतिपादकत्वरूपाथदखामावात्मातिषां संज्ञा प्रामोवीति ता ध्यथमेवास्तु, नियमव्यावत्यस्य गामानयेत्यदेवृत्याऽथप- विपादकत्वामावदिव पातिपदिकसंज्ञाया अपापेदाषाभाकेन तस्य नियमाथत्वामा- वेऽपि क्षतिः नचाप्रत्यथस्येति निषेधाज्जन्मवान्‌ कर्तेत्यादौ प्रातिषदिकसंज्ञ।- स्यादिति वाच्यम्‌ रुन्द्धि स्ुत्तरसूतरेण तत्संभवात्‌ नच रन्ञाविधौ प- त्ययग्महणे तदृन्तय्रहमं नास्तीति निषेधात्तदन्तदिषेरसंमवे इति वाच्यम्‌ | केव- खयोः छृत्तद्धितयोः संज्ञायाः परय)जन।मावेन तदृन्तविषघेरनिवायत्वा्ति चेन केवखरृत्तद्धितयोः मातिपदिकसंज्ञायां फिरऽन्त उद्त्त इति फिटूस्वरपवत्तेरव पभयोजनत्वात्‌ मत्ययस्वरेम वाधान किटुस्वरपवत्तिसंमव इति वाच्यम्‌

येन नापातिन्यायेन प्रत्ययस्वररक्षषा पािपाक्कस्वरस्य सुन्वातो धातुस्वरस्येव बरीयस्त्वात्‌ ; तथा तदन्विपेरमाव।जजन्मवानित्यादौ प्रातिपदिकसंज्ञा स्थादिति चेन उत्तरसूत्रे वद्न्तम्रहणायार्थवदित्यनुवृत्तेरावश्यकत्वेन शत द्धिता। नामनथकानामप्रसिद्धवृक्याऽथेबो धज ,कत्वहूपथेवखयहणेऽथवद्थहणानुवाततत्रैष- थ्यन तत्सामथ्यात्तमुद्‌यराक्त्या विरिष्टाथैोधजनकत्वरूपविदि्ट।थेवच्वमुत्तरसतरे गृह्यते ताद्ृदाविशिष्टाथेवष्वं केवरुछृतच्तद्धेतानां समवि, तत्र पारिभा- विकाथवच्वामावात ¦ ततश्च ताद विदिष्टधवन्तो यौ छुचद्धिवाित्यमेदेन बि- रेषणवेरभ्यमावानुपपत्िरिते वदृपपत्तये छत्तद्धितांशे तदन्तविधिः सिध्यति - छुत्द्धिवेःन्वेष्वेव पारिभाविकाथ॑वचेस्य सत्वात्‌ तथा जन्मवानित्यादौ संज्ञाया अनुपपत्तिः एवं विरिष्टाथेवद्याथकाथेवत्पद्स्थामेदन समासपदेनाप्य- न्वयादिखिष्टाथेवान्‌ यः सम सस्तस्य प्रातिपदिकरज्ञाविधानात्समासे िचिष्टश- क्त्यनङ्खकार्‌ समसप्रहणेनापि संज्ञा सिध्यति तथा समासग्रहणस्य विध्यथव्व संभवति चानृवताधवत्पद्स्थ तद्न्तविर्धििद्धच्मं छत्तद्धिव- यारेवान्वयोऽस्तु, समासेऽपि भयोजन।मावात्‌ तया वि शष्ट रक्त्थनङ्खी- करेऽपि समाप्तस्य ठृचद्धितेति सूपे समापयदहमादेव सज्ञा सिध्येदिति वाच्यम्‌ तथा सापि रुत्तद्तिसमासाः इति दद्रस्यात्ताधुतापत्तेः भन्वतरत्य पाण्डि-

वेयाकरणमूषणसारः २९१ ( समासश्शक्तिनिर्णयः )

त्ये पेजवेत्ो पण्डिताप्वेति परथोगामावत्‌ ददवटणयादयद्‌थं इतरपदरथान्वय

एव द्ंदस्य साधुत्वं, तु तदवटकपाफकिवित्पदष्थं इतरपदाथान्वये, इत्यनु शास- नतोऽम्युपममात्‌ सौ बत्वास्साधुत्वकल्पनं त्वगतिकमतित्याद्गौरवापाद्कपेव प्र- स्परसापिक्षाणां मेदानम्युपगमेन समुदाथरूपतापपिनानापेकृस्मिनर्थेऽन्वयथ एवेवरेवर- योगे समसः संमवति प्रस्परसपेश्षत्वसु वनाव चेश्व मेवश्येति वाक्ये प्रत्येकं दा्दथयोगः। तयोः प्रस्परापेक्षितवं प्रत्यासत्या स्वस्तपमिव्याहतषाण्डित्य एवेति परस्परपिक्षिष्वरक्षणसामथ्थसत्वादितररयोगददः समासो भवति एकतर. स्य पाण्डित्ये परस्परपिक्षिवसामथ्पामावदुर्दह एव पापोतीति तनज द्दस्पा- साधुत्वमुच्यते एवं द्द्वटकषावतङ्थं, इतर ( दंदाषटक ) पद्थौन्वय. एवं ददस्य साधुत्वं, दरदवटकषत्तिवितदा, दरदवटङृपदार्थान्वये, इति नियमो लभ्यते इतरेत्यस्य द्रद्रवटकीमूतपदाथातिरिकेत्यथंः रवं सति वत्तिषटक- १३ थातिरिक्तस्थ विशिष्टार्थबोषजनकत्वरू नव ताथवता रथस्य यदि रुत्दित- योरेवान्वयः स्यानसमासे, तहिं छुच्दधिनप्षभ।सेति पद्वस्य विशिष्टा्थबोधजनक

त्वरूपेऽथवचवे परस्परानपेक्षितेन परस्परसपिक्षत्वलक्षणसामथ्थाभवात्समासो स्थात्‌ , फे तु छत्तद्धितो समासश्च: हइत्पेद निदष्टव्यं स्वात्‌ यस्माच्च तथाऽछत्वा पद्त्नयस्येतरेतरयोमे ददः छतस्तस्पदनुवत्ताथंपत्मदस्य समाप्तपदेऽप्य- न्वयः कार्यं एव्‌ तथा समासदौ विशिष्टशरक्त्यनङ्खोकरेऽथक्खामावात्स- मामस्य सज्ञा भवति। वैवं समासादौ विशिष्टशक्त्यनङ्खीकतुमते समास. हणं ब्ध्थमेव स्यादिति दद्विधायकमेवास्तु समासश्च सो्रतरादुपपादईनीय इति वाच्यम्‌ | तथा सत्ति बहुपटव इत्य जसन्वत्पृवं बहुवि छते तस्थ तद्धितान्त - त्व{मावानोत्तरसूत्रेण संज्ञा प्रभोति नापि पूसूरेण, प्रकतिप्रत्यययाः पेकं वत्थाऽथपतिपादृकत्वेऽि समुदायस्य वृत््याऽ्थप्रविपाद्कत्वाभावात्‌ तथा चिवः सप्रर्तोरोति वचनेन चित्वपयुक्तान्तोदात्तत्वं वकारोत्तर्वातिनोऽकारस्य स्यात्‌ , बहुपटवः इति, ईष्यते तु टकारोत्तरव्िनोऽकारस्य बहुपटवः, इति प्रातिपदिकसंज्ञायां सत्थां तु अन्तरङ्कमनपि विधीन्‌ बहिरङ्के ुग्बाधते, इति न्यायेन पथमजो दुगुत्त मेव परवतेवे स्वर इतीष्टसिदिः तद्धितरब्द्स्य तद्विशिष्टपरवया चद्धितेति सृते भवा पातिपदिकसंज्ञेति वाच्यम्‌ पचत कत्यादा- वातिपसङ्खगत्‌ अव्ययसवनःम्नाभित्य्न तिङनश्वेत्यनुववनात्पचर्तौति तिङन्तस्या `

२९२ ञकरीग्याख्यायतः ( समासकशक्तिनिणयः )

कचु बहुपटव स्तिष्ठन्तीति वाक्यस्य तद्धितविशि्टत्वा नातिप्रसङ्ग च्च रवं बहुष्टव इत्यजावश्यमष्टव्या संज्ञा स्यादित्येको दोषः अपरश्च मृखकेनोपदंख- मित्यत्र तुतीयापभृतीन्यन्यतरस्यापिति समासाभावपक्षे छदन्तत्वाल्यातिप१&िकसंज्ञा- प्तिः स्यात्‌ समुदायोत्तरं रद्विंहिष इति तक्छृद्न्वाभैतिं वाच्यम्‌ | रदृमरहणे गतिकारकपूवस्यापि यहणपिति परिभाषया विरिष्ट्रहणसंमवात्‌ म्‌. टकष्योपद्‌रानकमत्वं भुजा करणत्वं चास्ति, विभाक्तेस्त प्रवानाकरेयां प्रति करण- त्वप्रयुक्ता तृतीयेव छृतेति मृखकस्यपदंश्यनकारकवाक्षतेः तथा मृखफेनेति विभक्तेरुक्‌ स्थात्‌ नच समासतद्भावयोरेकषरूप्ये समासविकस्ये फराभाव इ।त वाच्यम्‌ समासे उत्तरपद्परटातिस्वरः, असमासे तुदात्तद्वयामेति स्वरविशे- षस्य तत्फरत्व संभवात्‌ तथा चति दोष एव वस्पाऽथपतिपाद्क- त्वमथेव लमथवत्सृत्रे गृह्यते वेद्विशिष्टशक्तिमस्वीकु्वैवां पराचीनतरैयाकरणानां मते हरिषु करोषीत्य्‌ प्रङूविपरत्पययोः प्रत्येक व्याऽथपतिपादकलसेऽपि समदायस्य वुत्थाऽथपतिपद्कत्वाभावात्सन्ञा पापतीति प्रत्यपान्तपयुङासो विफलः, त. त्साथक्याय प्रति" त्ययसमुद्‌यस्य प्रातिपदिकसंज्ञा भवतीति कल्प्यते छतत दि- वान्तयोः पत्ययान्वत्वानिषेषे प्रप्ति विध्यर्थ( परतिपस्तवार्थं मुत्तरस्ते छच्दित- महणम्‌ बहुपरवे इत्यच प्रतिप्रत्ययसमुदायत्वासापिपरिकसंज्ञायां स्यां सिद्ध इष्टः व्वरः तथाऽपि बहुपटव इत्नेष्टस्वरसिद्धयथं प्रत्यथान्तपर्थद्‌ा से ऽवश्यं वक्तव्य इते गारवमेव दषः विद्धिष्टशक्तिस्वीकरि छत्तद्धितान्वयोर्वेच्याऽर्थप- ।वपार्दकत्वनाथवतसूर भंव सज्ञया; सिद्धत्वाद्धात्तोः परत्थयान्वस्ष वेद्वि

नै ककन

राज्ञा तहं रछुर्द्धतान्तय।रेवेति निषमेन धतुषयदासः प्रत्ययान्तपर्थूर्‌ सश्च प्रत्या.

धनिन

ख्याता माष्पे चात्तरसून्े संज्ञाविधौ पत्ययथ्रहण इति निषेधाचदृन्वयह्भं

+- के 0र कष्ि

स्यात रुदाद्धतान्तयाविशिष्टाथपतिपादृकत्वामवेनाथःदि्यनुव॒ततिप्तामर्ध्पा. द्‌ि तेदृन्तविषेः समभृवः। कितु प्रत्ययप्यदास्तानिषेवे परापे ऊेवडपत्थषयो- रेव सेज्ञाविधानार्थं छुचद्धितमरहणामिति वाच्यमिति वेन म्ये पत्वयपर्य- सानुकतेवुरपाऽ्थभ पिपाद्कत्वास्मत्ययस्वार्थवत्सेलैव सिद्धेः पनस्त ग्रहणं तदन्ता. यनतत्यनुम(पतं [तद्ध सत्यारम्भो नियमाथं इवि न्यायेन प्रत्ययस्य चे.

सवाव सक्च १६ छरचादुतथारवतं नयमाथ तदूमहमपिवि कास्यम्‌ पत्यथमप्‌- सनुक्तपरभाष्यावरुद््त्वात्‌ प्रत्ययपयु [सु कमल्वत्सत्यवस्य स्ना

वेयाकरणमभषणसारः। २९६ ( समासशारकेनि्णयः )

मपि फलामावद्षामावयोरषगमात्‌ फरद्‌ोषयोः सभवेऽवश्यं पयुदास उक्तः स्यात्‌ तथा तदृन्तसंज्ञाथमेवेति बहुपटव इत्यत्र प्रातिपदिकसंज्ञार्थं परत्यया- न्तपयदासः कर्तैव्य इति गोरवमेको दोषः अप्रश्च मूखकेनोपदंशमित्थादौ र- प्रहृणपरिभाषया छद्न्वत्वात्संज्ञा परपोतीति दोषः एवे चन्‌ प्राचीनवेयाकर- णोक्तरःत्या कंट्षशक्त्योपपतिमवतीति सर्वैर समासदौ विशिष्टशक्तिः स्वीकार्य. त्यभिपायः। साच विरिष्टशाक्तिः कतद्धितिार्पञ्चवृत्तिष्विव वाक्येऽप्पाश्रय- णीया इयान्‌ प्र विरेषः--रुतद्धिनादिपश्चवृत्तिषु व्तैमाना विरिष्टशक्तिरे- कार्थीमिवराडेन व्यवहियते, वाक्ये वर्षमानेति वाक्ये विगिष्टरक्तिस्वीका- रदेव वाक्यपरतिषेधोऽथवच्छात्‌ वाक्यस्य प्रातिपदिकपज्ञाथाः प्रतिषेधः क. ण्यः) कुतः अथवक्वात्‌ , वाक्यस्य विशि्टा्थवचादित्यर्थः इत्थुक्त्वा ˆ वै पदार्थाद्न्यस्पाथस्योपरन्धिमेवति वाक्ये पदानि सस्वमर्थं प्रतिपादय. न्ति वाक्यम्‌ पदां एव तवाकाङ्क्षायोग्यतासंबिधिवक्चातरस्परत्तसष्टा वाक्या. थः। नतु वाक्यं वक्याथों वा प्रथगस्तीति एवं रृदर्थरवाऽऽकाङ्क्षा- दिभिः संसगंस्य गम्यमानत्वान तत्र वाक्यसराक्तर्वक्यस्यातिरिकस्यामावाच्चेत्या- राड्कन्य तदुपरि सिद्धान्त उक्तः-- पद्‌ार्थाद्न्यस्यानुपडन्िरिति चेतदार्थाभिरं - वन्धस्योपङन्विः, देवदत्त गामभ्याज इुङ्कामिति वाक्यस्यपद्‌नां सामान्ये वर्त मानानां यद्विरेषेऽवस्थानं वाक्थाथः, तस्मात्मतिषेधो वक्तव्य इत्यर्थवत्सत् भाष्य उक्तम्‌ अव केथटः-ध्वनिष्यङ्कन्यं नित्यं वाक्थं विरिष्टर्थस्य = वि. रेषणत्वादिविशिष्टस्याथेस्य, पदाथसंसगूपश्य वाचक अन्यथा दच्ान्डो बा- क्थाथंः स्यादेति सामान्ये वतंमानानां---विदेषणविरेभ्यतवररिवस्वस्वार्थे ३8. मानानामित्यथंः विशेषेऽवस्थानं--- विशेषणत्वाईविरिष्े पदाथस्तसर्गरू्मे वा. केयाथंऽवस्थानापित्यथः यदि पद्‌ थसर्गा वाक्यराक्यो स्याचा्द वा- क्थ 'थस्याखाब्द्त्वेनाप्रामाण्याद्नाश्वासेन ज्योिष्टोभेन स्वर्गकामो यजेत इत्यादि; भौदव्यवहारो टो किकन्यवहार्य सवं उच्छनः स्यादित्यनेन प्रघषटमेन पदाथसंसम॑रूपे वाक्यार्थ वास्यस्य शकिः समाभ्रयणीयेवेति सिष्यति एवं समासस्य राक्तिवृत्याऽथेपतिपाद्कत्वेनार्थव च्व दृथंवत्सूेणेव संज्ञातिद्धेः समाप - महणं नियमाथं तप्ते नियमाकारश्च--यत सवाते पूर्वो भागः पदु, उत्त-

>) कषे, चे, =, क, =

रश्च प्रत्ययो नेत्यवदूषो मनोरमोक्तो बोध्यः तेन मृखकेनोपदृदामित्यत्र छु.

२९४ शांकरीव्याख्यायुतः ( समासराक्तिनिणयः )

कसचन ०-१

रा क्त्यभावेन राक्यसेबन्धहूपसक्षणग्या अप्यसेमवेन खक्षणिकाथंवखस्याप्यसं- दन्तत्वात्मापरा, गामानयेत्याद्विक्यस्पात्पयान्तत्वादथवत्सुतरेण पाप्ताच संज्ञान भवति ततश्च सुन्छोपादिकं मवतीति दपाभावः | बहुपटव इत्यस्य नियमा - कारकृक्षिपाविष्टत्वाभावाद्थंवत्मूत्रेण सेज्ञसिद्धारेति सर्वे सुस्थम्‌ यत्तृच्यो यथ - वत्सतर वृत्याऽथपरतिप१।दकत्वरूपमर्थवन्छं गृद्यते तरचकार्थीभिावस्य वृत्तिमन्रे स- चाचछत्द्धितान्वयोः समासस्य चाथवत्सूत्रेणेव संमरहात्सुबन्तति ङन्तयोरेकार्थीम। - वाभ(वेनासेयहादथवत्सूतरे परत्थयान्तपयु दासस्य कृत्तद्धितेति सूुम्य वेथ्यौपि- तिंदषरेति तन क्रिषन्तधातूनां किन्टोपे सति छिद्‌ भिट्‌, इन्याद्‌षष।- तुरिवि पयुदासात्‌ , इयान्‌ हयदित्यादाविदम्‌ राश्द्‌त्परस्य वतुपो वकारस्य घका- रादेशे वस्येयादेे इद्‌ किमोरीरकी, इतीदं शब्दस्य शादे तस्य यस्येति वेति खोपे, इयत्‌ , इति केवरं परत्ययरूपमवाश्ट, तत्र। परत्य इति पयुदासात्संज्ञाना- पत्तेः विधायकाभावात्‌ वदर्थ छत्तद्धितग्रहणस्य विष्पथत्वे पागुकेषु मूख- केनापदंश, दश दाहिमानीत्यादिषु दाषपसङ्गः इति समास्रहणं नियमार्थमिति बोध्यम्‌ रएषे पाचीनवेयक्ररणरीन्या समासे राक्यस्वीकरि क्छरक्त्यो१प- तिनं भवतीति पतिषाद्याथ नेयापिकादिरीत्या सक्षणयाञ्न्युपपत्तिनं भवतीति न्रवे-समास्तवाक्ये राक्त्यम वेनेत्यादि समासे विरि्ट शक्त्यस्वीकारे समास्‌- रूपवाक्यस्य कस्मिधिदप्यथं शक्तिनास्वीति समासस्य राक्यार्थाभावाच्छकयस्तंव- न्धरूपरक्षणाया अपि वक्तमराक्थताछ्धक्षणिकथप्रचस्यापि सम।सेऽसखान टक्षणया नैषायिकादिरीत्याऽ्प्युपपत्तिप॑वतीति सच समासे विशिष्टराकेस्वीकार आवर्यकः अग्रेद्‌ं वौध्यमू--न्यायेे पेविकारिमते वाक्ये सक्षणा नास्ति| सवा च्यरसबन्धो सक्षणा इति वह्क्षणात्‌ स्वं ~-गङ्गमपदं, तच्छक्योऽर्थः - ज्‌ रवाह विशेषः, तस्य साक्षत्संचन्यः संथोगाख्यस्तीरि, तोऽथनिंष्टः संवन्ध एव गङ्ख।रार्रे आर पितो रक्षणेति समन्वयः तेन चाऽऽरोपितेन शब्दृब्यापरेण गङ्खनपद्‌ाछक्ष्यभूववीरोपस्थित्या गङ्खमतीरे घोष इति शब्दबोध भवति स्वश. क्यसंबन्धो सक्षभेव्युक्तेः सवस्थ--पदस्य, लक्ष्रार्थेन परम्प रासैबन्नो यः एव क्षणित्याभिपरेवामिति गम्पते यतः पदक्य सक्षापतंबन्वः शक्य येनैव, तस्यैव पदस्य खक्ष्या्थन परम्रासतेबन्धो यः सेव टक्षभा साक्षात्संबन्य एव शकिर्वा- च्यवाचकेमावोऽभिषावृत्तिरिति वा मण्यते परम्परासंबन्धस्तु छक्षणा, जघन्थव्‌-

वैयाकरणमुष गसारः ! २९९९ ( समासिशक्तिनिणंय, )

चतिरिवि चोच्यते एवं पद्समुद्‌यरूपस्प वाक्यस्य कस्मिश्धिदृप्पयै रक्य- भावेन वाक्यरक्याप्रसिद्धेः कथं तत्र शक्य तबन्वासिका सक्षणा षटेत वाक्य. रक्यापसिद्धया तच्छक्यसंवन्धखूपखक्षणाधा अपि वाक्पेऽपस्िदधिरिति मावः मामासिकास्त्वेवं मन्यन्ते- यदि वाक्थे टक्षणा स्वीकरिषते कथं ताईं गमीरा्ां नद्ां षष इन्यत लक्षणा तत्र पत्येकं पदेषु लक्षणा समति यदि ममी. रपद्‌ तीररक्षङ, तहि नध मित्यनेन सहानन्वधापतेः नहि वीरं नद।- मित्थनेनानन्वथापत्तेरेव नापि नदीपदं वीरलक्षके, नहि गभीरं तीरम्‌ नच गभीरषद्‌ं गमीरतीरषर, नदीपदं नदीनीरपरमिति पद्द्रये पत्पेकं सा। तथा सति गाम्भीषविखिष्टा या नदी, ताद्दनदीवीरापातिपसङ्कगत्‌ तस्मात्पदृलक्षण।धा वक्तुमदाक्यत्वेन वाक्येऽपि साअश्मभ्युपेया परंतु वाक्ये शक्तिरेव नास्तीति कर्थं तत राक्यसवन्धरूपा लक्षणेति चेत्तरई स्वबोध्यसंवन्व एव क्षणारुक्षण- मस्तु बोध्यत्वं शाब्दृवोये भासमानतम्‌ स्वं-राजपुरुषेत्यदिसमासषरूपं वाक्य, तस्य साक्षात्सवन्धो वाक्थावयवराजपुरुष पद्म्यां, तयोश्च पदार्थ॑स्॑ल- पवाक्याथनेति वाक्यस्य परम्परया वाक्थार्यन संवन्धाछक्षणसमन्वयः। पदानुष- स्थ।प्यस्यापि लक्ष्यत वच्छेदकतीरतादेः छान्दृबोये भानस्च।यथा बोध्यत तद्र- त्पदानुपस्थितस्यैपि पदाथसंत्तगेरूपवाक्याथंस्य शाञ्दृबोपे मानपत्वाद्धो ध्यतवम्‌ तथा पथा पदूयश्क्पता शक्तेवृत्तिगेध्या, तथा परमरासंबन्धवि रिष्टः प्दा- थरसेसगंह्षो वाक्यार्थोऽपि वाक्थबोध्यो भवाति ततश्च बौध्यसवन्धहूपा रक्ष. णा १दवद्राक्थेऽप्पस्तीति व।क्यमपि लक्षकमिवि एवं राजपुरुष इत्यारे- समासवाक्येन पद्ा्थससर्गल्पो वक्धार्थो गङ्कायां घोष इत्यत्र गङ्खमपदेन तीर. मिव रक्ष्यत इति मी्मास्कमपेन वाक्येऽपि क्षणा सिध्यति तदुक्त: सरवतैव हि व।क्थाथ। रक्ष्य एवेति स्थितम्‌ इति वाक्ये छक्षणास्वीकारदिव पामाकरा अप्य्थाद्वाक्पे प्रारस्सयरक्षणां मेनिरे तदुक्तं नयविवेकटीकायां वरद्राजेन-यद्यप्येकेकपद्सवन्धिता प्रा शस्स्ये नासा, रएकेकपदाद्पपिस्तथाऽपि समुदायसबन्धिताऽस्तमवेत्ति अव एव आहषती नरी, इति वाक्यस्य मा स्नाहीत्यथं छक्षणेत्य॒द्धोषः संगच्छते तदेतनेथायिका सहन्ते-पदुकतं गभी - रायां नद्यां घोष इत्यत्र वाक्यलक्षभेति तद्स।रम्‌ तत्र नदीपमेव गभीरनीरा - रक्षके, तु वाक्यं, गमीरपदं तु बाध्शरक्षणायां वातर्थम्ाहकामिति वस्य

२९६ रा! करीव्याख्यायुतः | ( समासङह्ाक्तिनेणयः ) भवात्‌ अथ तिप्वस » इत्यारभ्य ङचोस्सुप ”” इति तिप्पत्याहारो भाष्य-

क्षिः

सिद्धः तमादायात्तिप्पाविप्क मित्यव सत्यताम्‌ , छतमथवद्‌दिसूतदुयेन, स- मासय्रहृणं नियमाथमस्तु, दथा तिवन्तमिनं पाविपदिकापित्यथत्समासस्पापि

(की

सा स्थादिति चेतथाऽपि प्रत्येकं वर्भषु सज्ञावारणायाथव्वावश्यकत्वेन सम।सा-

वेयर्थ्यं नाप्यनन्वथ।पतविदोषः | एवं प्दटक्षणयेव निवहे वथेव वाञ्यलक्ष- णायां भी्मास्तकद्र इति भवेः फँ स्ववबोध्य इत्यज् स्वनिष्ठबोघकताने- रूपितयोष्थतावदथंसवन्व इत्यथ वःच्यः। तत्र बोधकं फं वथा बोंवजन- कत्वमथवा ज्ञानजनकन्ञानविषयत्वम्‌ नाऽभ्यः। वाक्ये उक्षणामावपरसङ्कनत्‌। वाक्पार्थस्य वृच्यवोध्यत्वात्‌ नान्त्यः कम्बुग्रीव!दिमद्थंज्ञानजनकन्ञनावि- यत्वं घटेति संवातस्येव तद्वथवघकरादीनामप्यस्तीवि प्रत्येकं वणौनामथवचवा- पर्या विभक्त्यु् स्था नखोप।दिवहूषप्डवापत्तेः तस्मास्ध्वदाक्यसंबन्यो उक्षणे- त्थेवमुररीकरणीयम्‌ तथा समासे शर्क्त्यमावेन शक्यापरसिद्धचयां सक्षणाया असेभवेन पातिपदिकसंज्ञानुषपातिस्तदवस्थेवेति तनिरासार्थं समासे पिशिष्टशकति- स्वीकार आवश्यक इवि भावः अथ सुजन्यासान्तरेण समासे प्रातिपदैकसंजञां साधयितुमाह--तिपतस्क्चीत्यारभ्येति ¦ विघस ( ३॥। ४। ७८ ) इत्य- चत्थं विदाब्द्मारम्त्वथः स्वोजम्‌...इयोस्सुष्‌ (४ ।१। २) सुधिरि पकरेण प्रत्याहार इत्यथः मरष्यिद्ध इति ` अपत्यय ईति वेत्‌ तिवे- केदृशो प्रतिषेधो वक्तव्यः, काण्डे कुडये, इत्यथवत्सूजमाष्ा्द्‌ इत्यथः अन्न तिवेकादे इवि पतीकमुपाद्‌।य पिपस्तिशब्दरद्‌रम्थय सुपः प्रकरे प्रत्याहर इवि कैयटो ब्याख्यत्‌ अपिप्प्रातिपदिकापिति एव सूरं करणीयित्थथः | छृतामेति अरमित्यथैः अथवदाद्विसूत्रदषं नाऽऽरन्भगीरयं, कितु अति- प्पाविपदिक, समासश्च, इत्येवं सृब्दरर्यं करणीयम्‌ सुिङन्तामिनं प्रातिपदिकं - सज्ञमितपथोत्समासस्यापि संज्ञा सिध्यतीति समासम्रहणं निषमार्थपित्वर्थः मासस्यापौीति समासस्य तिबन्तभिनत्वात्‌ तिपः प्रत्ययत्वेन परत्यप्रहुभे यस्मादिति परिमाग्रायाः पवत्तेरिवि भावः अथवच्वावरयकत्वेनेति अथ- वच्छन्दषटकानथकवभषु प्रत्येकं सेज्ञवारणायातिव्धातिपदिकपत्यतवार्थवदिति वि- शेषणप्रवेशस्याऽऽवर्यकत्वेनेतयथंः ननु सख्याकर्मादेरनावदेकेकस्माद्र्णत्सिवु - पत्तिनं भविष्यति, ओत्तगिकेकव नमपि गमकसत्व एवेति स्पष्टम्‌ अव एव

बेयाकरणमभूषणसारः २९७ ( समासशक्तिनिणंयः ) व्यापितादृवस्थ्यमेव तथाच प्रातिपरिकतज्ञार्पं कार्यतेवाथवचखमन्‌पापयाति धूम इव वदह्धिम्‌ किं चेवं चिषगुमानयेत्यादो कम॑ताद्यनन्वाप्ततिः , प्रत्ययानां प्रङुत्यथान्विवस्वाथवोध कत्वन्यतत्तेः विरिण्टोत्तरमेव प्र यथोतचोीशष्टस्यैव परुतित्वातु यत्त॒ सेनिहहितपदार्थगतस्वाथंबोधक्रवव्युत्पात्तरेव कल्प्यत इति तन्न उपकृम्भमधंपिप्पीत्यादौ पूर्वपदार्थ विभक्त्यथौन्वपेन व्यभिवारात्‌ इन्धापृसूत्रे भाष्ये तत्सूत्रामवे विडन्तेम्यः सुवृत्ता मा णङ्कन्येकत्वादीनापुक्तता- नेति समाहितम्‌ एवं फृराभावत्पतिषर्ण प्रातिमदिकसंज्ञाऽपि मविष्य- तीति चेत्तथापि दश दाडिमानि, षडपुपाः, इत्पाद्यनन्विवाथेक तम्‌ यस्य सेज्ञा- वारणाथाथवदिति विदेषणस्याऽअवर्यकत्वम्‌ तत्र पराविपरिकतवे सति सुपो धातििवि ठक्‌ स्यात्‌ नियमाथसमात्रहणेन वु वरण कतु रक्थम्‌ नि- यमरय सजातीयापेक्षया परसराच्वितार्थकसमुडयस्येव तेन व।रणात्‌ अव एव गवित्यहित्यदो समुदायस्य प्रातिपदिकलापेति स्पष्टं श्टैन्दुशेखरादो समा - साव्याप्ीति समास्तस्य शक्त्या रक्षणया वा वििष्टा्थपविपाद्कतामवि- नार्थवखामावादतिप्धातिपरि कापिति न्यासेभपि पाविपदिकसंज्ञाया अपाप्िरित्यथः ततश्च प्रातिपदिकतंक्ञारिूपकायंण धूमेन वह्विरिष समासस्थाथवक्छमनुमीषत इति भावः समासयहणस्य विध्पथत्वे तु मुखफैनेत्पादिप्‌व।क्तदुषणपसङ्धः इति भावः ननु समासग्रहणस्य विष्यथत्वेऽपि रदूम्रहण हति परिभाषाया ज्ञापकसे- वया सार्वतिकत्वाभावाच्छत्तीद्धेतत्यवाप्रवृच्या मृरुकेनोपद्‌ःय मित्यताविपसङ्कः इत्यतो दृषणान्तरमाह---ङिं चवामिति एवं-समामे विशिष्ट शक्त्यनक्गीकरि अनन्वयापत्तिरिति चित्रगृित्थादौ गवादेपदार्थे कमत्वाद्यनन्वयापात्तरि- त्प्थः | तत्रेव हेतुमाह--प्रत्थय।नामिस्यादि यस्मालमत्यमो विधीयते सा प्रतिः, तदर्थनान्वितो यः स्वाथंः क्मत्वादिरूपः, तद्धोधकता प्रत्ययानां नियमश्रीरम्‌ प्रत्ययाश्च विमक्तिरुत्द्धिताख्याता इति तस्याथः एवं पर छृतित्वं यत्ययविषानावाधित्वं, तु पत्ययान्पवाहिवपृवेत्वम्‌ ततश्च समासोतच्तर- पदस्य प्रत्ययदिधानावयित्वरूपपररूपित्व(मविन तदथं कभत्वाच्न्वयः संमवतीति भावः यत्त प्र्थयानां त्वसंनिहिवपदाथगतस्वाथंबोवकतमित्पेव ब्युत्ातैरिति तनेत्याह-अधेपिष्परीःयादादिति आदिना पृवकाय इत्यादोरेतरेतरद्वद्ुस्य ३८

ग९द साकरोव्याख्यायुतेः ( सभासशाक्तागर्णंयः ) तत्रापि सेनिधानमेव आनुशासनिकसंनिधेर्विवक्षितत्वात्‌ तथा यतद.

तरं याऽनशिष्टा सा तद्थगतं स्वार्थं बोधयति समासे समस्यमानपदौीचरमे.- वान्‌ शासनमिति वाच्यम्‌ अथेवत्सु्रेण विश्चिषटस्मेव प्रातिपदिकत्वेन विरिटोच-

श्र &५५

संग्रहः उपकुम्भमित्यत्र कुम्भनिरूपितसामीप्यवम्तं, पिप्पीसेबन्ध्य्धं चा- ऽऽनयेतिबोधाद्विभक्तयथस्ग पूवपद थऽन्वयेन पत्ययानां स्वसनिहितपदाथति निय- मस्य व्यभिचारः ¦ संनिहितत्वं चान्यवहितपूव॑त्वर्नानुसंधौयमानत्वत्‌ ततश्वाषकू- म्भमित्याइावपपदाथःदेः परत्थयपरव॑त्वेऽपि व्यवहिततेनान्पकहितत्वूपकारणामवेऽपि काय॑सच्रूपो व्यभिचार इति भवः ननु सेनिहितत्वं नाव्यवहितपूवत्व, धव. दिराित्यारौ धवादिषद्‌ाथं विभक्त्य्थानन्वयपत्ते तु संनिहिवत्वेनानु.- दासनबोधितेत्वम्‌ तच्च धवादिपदाथ।नामिवोर्पेदिपिदाथानामप्यस्तीत्याश्ङ्कमे- चेत्यार्निा। तज्ापीति उपकृम्भाद्विसमासेऽपीत्यथः आनुरास- निकोति रंनिहितव्वेनानखसनव।पितत्वरूपानु शास नेकसनिधेिवाक्षिपत्वे या- रोऽथंः सेपस्वमाह--यत्पदोत्तरं याऽनृदिष्ोति समासोचतरमनुश्सनस- खेऽपि समस्यमानपूपपरादिषदोत्तर कथमनुश्(सनमव अ!ह--समासे चेत्यादि ' सम[स॒स्यानेकपद समृहरूपत्वात्समूहस्य तद्‌ षटपरर्येकपृद्‌ नाविरिकत्वात्समा सरूपप। - तिपा्काद्विहिवकिमक्तेस्तचत्पदेसंनिहिवत्वमित्यथंः यद्रा समस्यमानपदोति। समस्यमानं पदं समसघटकीमूषं पदप परं मध्यमं तथा चन्ययीमा. वेऽव्ययं, एकद्‌। समासे एकद्‌राव।विपःं, ददे स्वाण्पपि पदानि समस्यमानानीति तत्तद्थं विभक्त्यथ।न्वयः अब्ययीभावादसपासेऽन्पयं सुबन्तेन समस्यत इत्या- दिनाऽञ्ययादेरवे समसनक्रिधाकमतवं बोध्यते तेन सनि!हितत्वेनानु | सनबो धित्व समासे क्रवित्पृवै१दाथं क्चिदुतरपदा्थं क्वपिदयावत्समस्यमानपद्‌थ इति ततेव विभक्त्यथान्वय इत्यत्र वचदनु श।सनमेव निथामकम्‌ इति वेन-बोशिष्टस्य- वेति सम स्चहणस्थय नियमथेत्ादथ वत्सरेण सपासध्य पातिपदिकसंज्ञा वाच्थास्‌। राजपृरुपेत्यादि्विश्च्ट्समुदायस्थेवेति पातिपादेकात्सवादयो भवन्वी. त्यनेन समासशूप समुदय) चरमेव विभक्तेरनु रासनं सिध्यति समस्यमानपदोत्तर- मिति शाञ्च बोधिवसंनिहिवत्वमपि उपकृम्भमित्यारौ विशिष्टस्येव केवसपूर्वपद्‌. स्येति छरुप्वोकस्थले व्याभचारो दवार ईति ज्ञेयम्‌ ननु प्ररत्य्थान्वितैत्यादि- पूष।क्तनियमशरीरे पय।पिसंबन्येन परुतित्वाधिकरणायं, इत्यनिवेश्य आश्रयव।-

वेथाकरणमूषणसारः २९९ ( समासशक्तिनिणयः )

रमेव विंभक्त्यनृशा सनात्‌ अथ परुवित्वाश्रये विमक्त्यथाँन्वय इत्येव करप्यततं इति वेत्ताहिं १८ग्जमानय दण्डिनं पश्य शूरिनं पृजयेत्यादो पड्न्ृण्डशूटेष्वानय- नद्‌शंनपुजनादेरन्दयपसङ्कः अवटमानयेत्यत्र घटेऽप्यानयनान्वयापचेश्च दण्डादीनां विदषणतया तचाऽऽनयनाद्यन्वषः पकानीटः, प्रमत्सिखी- संबन्धेन प्ररूवित्वाधिकरणार्थं विभक्त्वथोन्वय इयेवं व्युषत्तिः कल्प्पते तथा चो१कम्ममर्धपिष्पीत्पादौ पूर्वपद आश्नयतासेबन्धेन पङतित्वसचान तत्र वि- भक्त्यथान्वयानुपपत्तिरित्या शङ्कनते-अथ प्ररूतित्वाश्रय इत्यादिना क- ल्प्यतं इति ) आश्रयतासंबन्धेन परुतित्वाश्रयाथ, इत्येव कल्प्यत इत्यर्थः | आश्चयतासेबन्धेन प्रृतित्वं चोच्तरपद इव पुवेषदेऽपीति नोक्तदोष इति भावः | अन्वयप्रसङ्गादहोति अपयाप्त्याख्याश्रयतासंबन्धेन प्ररृति्वस्य पद्कमदिषु सत्वात्त ्ाऽऽनयनार्दिकरयानिरूपितकर्मत्वान्वयापत्या पड्कन्मानयेत्यादिबोषापत्तेः | चेष्टापातेः, तादशर।ब्द्बोधाननुभवादिति भावः एवमसंनिहितप्ररुत्यर्थ दू- णमभिघाय संनिहित प्ररुत्यथऽपि वदमिघातुं ब्रते-अघटमानयेत्यत्रेति आभ- यतासबन्धेन परतित्वसच्वात्संनिहिततवा धटेऽपि कम॑त्वान्वये नज्ष।टेतवाक्था- दपि षटमानयेत्यनिष्टबोधापत्तेः आरोपितं, वटि वाऽऽनयेत्यनुभवसिद्धः दन्द बोध इति मावः पूरवांक्तस्थरे दृण्डादिषिशि्े क्रियाम्बपे विरेपणीमूतद्‌- ण्डादावप्यन्वयथे कद्‌ विदिष्टपततिः स्यात्‌ , अषटमित्थत्र तु कस्यापि वटे जा- नयनकभत्वान्वयोऽनुभवसिद्ध इति तचम्‌ विशेषणतया तन्नेति पर- तिजन्य परतीतिविशभ्य एव विमक्त्थान्वय इति नियमादत्यथंः वित्रगृरित्यत्र स्वामिनस्तु पररुविजन्यप्रतपिविशेष्यतया तज विभक््यथं।न्वयानुपपात्तिः | आनयनाद्यन्वय इति आनयनादिक्रियानिरपितकमत्वान्वय इत्यर्थः नन्‌ यर्तिकचित्परूति जन्यप्रतीपिविशेषणे विभक्त्यथान्वय इति वेन युक्तमित्याह- पाकान्नीख इत्यादिना अत्र: नीखरब्दां नीटरूपवरथपरः, सृखिशब्दृश्व सुख विदिण्टवोधकः तथा स्वाश्रयेऽर्थे विरेषणयोर्नीखरूषसुखयोनींखा - दिक्ब्दजन्यप दीतिविशेध्यत्वामावात्ततव पाकादित्यादिविभक्त्यन्तान्त्मतपश्वम्पर्थंज- न्यताया अन्वयो स्थात्‌ इष्यते चा विशेषणमतयोनीरखरूपसखयोः पअ्वम्य- थजन्यताया अन्वयः पाकजन्यं यजीखरूप॑तदृवान्‌ , घर्मजन्यं यत्सु व-

दान्‌ , इति बोधानुमवानुरोधात्‌ नन्वेकतर विशषणतथाऽन्वितस्य प्रज विदश्ेष-

४०० सांकरीव्याख्यायुतः

( नामार्थनिणंयः ) तथादौ पाकधरमादिजन्यताया रूपसुखाद्ावनन्वय परसङ्कात्‌ यच्च प्रूत्यथतवं त- ज्जन्यज्ञानविषयत्वमा्चं तचचातादिरुद्धमिति, तनन षट परयेत्थत्र षटपदात्तमवा - येनोपस्थिताकादावारणाथ वृत्त्या प्रकुत्यथतवस्याऽऽवर्यकत्वात्‌ अथ प्रत्ययपा-

णतया नान्वयः, इत्येव कल्प्यते, नतु एकत विदेषणतयाऽन्वितस्य प्रत्र विशे - स्तथा नान्वय इति तथा दण्डिनं पूजमेत्यादो दण्डिनि पुरुषे विदेषणत- याऽन्वितस्य दण्डस्य प्र्पुजनक्रियायां विरेषणत्वेनानवयोऽव्वुन्पन इति, दण्डादौ पूजनादि करयाकमतवान्वयापाततः पाकानीख इत्यदौ तु स्वाश्रये विशे षण तेना नवि्तये नीखरूपसखयोः परन-पञ्म्पथजन्यतायां विाष्यत्वेनान्वये प्रति- बन्धकाभावान नीलादौ पाक दिजन्यत्वान्वयानुपपसतिरपी वें नतच्युक्तम्‌ इरी पूज्य इत्यादौ दठिनि महेश्वरे विदेषणतयाऽन्विते शडाद) पूज्य इति विरेषणा- न्वयाच्छरुखः पृञ्य इत्थनुमवविरुदनोधपरसङ्घःदेतिं ध्येयम्‌ अथान्यदपि दूषयि तुमनुवदति--यच्च प्ररृत्यर्थत्वामेति तन्जन्थाति तच्छब्देन परते परामर्शः प्ररुतिजन्येत्यथंः ज्ञानविषयत्वमाजमिते मत्रशब्दोन वु- स्थाऽभिधेयत्वस्य व्यावृत्तिः वथा परूतिजन्वज्ञानविषयत्वं परत थंत्वं, नतु वत्या प्रकुविजन्यज्ञानविषयत्वाभित्यर्थः तच्चेति प्ररूतिजन्यज्ञानविषयत्वमि- त्प्थः अच्रोति चिचग्वारिस्तमास्तवटकोचरपदार्दवक्ष्पाचजगोस्वाम्पादावि- त्यर्थः अविरुद्धमिति निबाधमित्यथंः। अत्र प्ररुतिः-विन्ग्वादिसमासः तदुत्तरपदेन गोदाब्देन चिव्रपदेसममिव्याहतेन छक्षितस्य चित्रगोस्वाम्पथंस्य प्र- विवचया परतिप्ाद्यमानत्वामावेऽपि प्ररुतिजन्यज्ञानविषयत्वमक्षतमस्तीवि भावः एवमुक्तरूपं प्ररत्यथतवं रहीतुमयोग्यमित्याह--तन्नेति घटं परयति षट- शब्द उच्चारिते एकसंबन्धिज्ञानमपरसबन्िस्मारकापिति न्यायेन शब्द्‌काश्योगृ- णगुणिनोः समवायाद्‌ वटशब्द्‌।त्समवायेनो पस्थिपे आकारे षटराब्दोत्तरवर्विदिती- याथकमत्वान्वयो मा भूरिति प्ररुविजन्यज्ञानेत्य वृच्येपिनिवेरोन वृत्या प्ररूतिः जन्थज्ञानकिषयत्वं नाम-वृत्तिजन्योपस्थितिविषयत्वमित्यथस्यर्ऽऽक्यकतात्‌ अ- न्यथा घटं पश्येति वाक्थादकाशें प्यति गोधापत्तेः वृत्या प्ररृत्यथ॑त्वोते दाक्िरक्षणान्यतरवत्ा प्ररुतिपतिपाधयमानाथंतवं प्ररृत्पर्थत्वमिति स्वीरते त॒ घटश ब्ाच्छक्त्या सक्षणया वा आकाशस्योराश्यत्यनावेन तत्र दशिकरियाक- मैत्वान्वयः एवं चात्र दृशिधातुज्ञौनसामान्पाथंक इति भावः पुनरपि पूर्व.

वेयाकरणमूषणसारः ३०१ ( समास्ाक्तेनिणयः )

गर्विपदजन्योपस्थितिविशेष्यतं पृत्यथस्वमिति चेन गामानधाति छृष्णो दण्डे नेत्य छ्ष्णे तृषीयार्थान्वयपसङ्खमत्‌ अथ समस्यमानपद्ाथमास्वा्थवोधकतवं समासोत्तरंविमकतेः कल्प्यत इति वचेत्तन अक्टप्कल्पनां कंडतन्युत्पात्तत्यमगं पिक्ष्थ समदायदाक्तिकल्पनस्थेव युकत्वाडिति दिक्‌ अवि चव समासे विशिष्टश- पक्षी पकारान्तरेण परङत्यथतवं नि्वकि--अय प्रत्ययप्राग्वर्तीति। य्छातै- त्मत्ययास्मागिद्यमानं यत्पदं वादशपदजन्या येपस्थितिस्तद्विशेष्यत्वमेव पत्यर्थं - त्व मित्येव सामान्यतो मन्यते शङ्क इत्यथः तदपि युक्तमतिडपापषत।त्था- -इति चेन्नाति अतिभ्यािस्थठमाह--गापमरानयातिे रुष्ण इति अचर छष्णः कर्ता, दण्डः करं, गौः कमं, अनीषतोः प्रापणमरैः, तच्व क. भमूताया मोः स्वस्थाने गोष्ठ, इति रेष इत्यथः छृष्णे तृतीयार्थेति प्रस ङ्गदिति टापत्थयमाख्पिपदजन्धोपल्थितीयविशेष्पत्वस्य छुष्णे सवाह. ण्डेनेति तृरीया्थैस्य करणत्वस्य वन्नान्वयपसङ्गात्पथंः यदि तु पट+याऽ्यव- हिवपाग्वर्वत्िवमभ्यदधानांशो निवेश्षवे तहि छष्णक्व टापरह्ययातूर्ववर्वित्वेऽपि दण्डा दिशब्देन व्यवघानाद्व्यबाहितत्वाभावान तत तूर्तायाथान्वयपरसङ्कन्दषि इति चेन उपकम्भमित्यादौ प्रत्ययाव्यवाहैतपाग्वापपद्जन्योपस्यिपिरिशेष्ये कम्भप- दार्ये विभक्त्यथंन्वयापतेः। दृधीयती ददावीत्थादौ परत्ययान्यर्वहितपाग्वर्विषद- जन्यो पस्थितिविशष्ये दधानि वतुपूपत्थयनिरूपितप्ररुत्यथत्वाकिव्य पैः अथ पत्थ धविधानावयित्वे सति तन्जन्यपरतीविविशेष्यत्वं परुत्यथत्वमिति ३च्चिगरित्याद।- वुत्रपद्स्य परतित्वामावाचद्‌५ विभक्त्यथकमत्वाद्रनन्वयापत्तेरेति प्पेयम्‌ अथितदोषपरिहाराय व्युतच्यन्तरमेव करप्यत इत्याह--समस्यमानपद्‌र्थति , समस्यमानं यदद्‌ वदर्थमतो यः स्वाथः-कमत्वारिः, वद्धोवकत्वं समभासोत्रविभ- कते(रित्येव न्यत्पातच्तः स्वाक्रथत इत्यथः समस्यमानषद्‌ सगा्षटक।मृतपद्‌ पूव परं मध्यं चेति वत्तसदार्थं सम,पोत्तरविभक् य्थंस्य केमत्वादेरन्वथः करणीय इति भावः | एतदपि यक्तामन्यहु-ईइति चन्ति अदद्ुतकल्पनामति। समस्थमानपद्‌ा थं गतेत्यादिकायैकारणमवान्वरकल्पनाित्थथः कटप्तन्यत्पत्ती - [ति प्रत्पयाना प्ररृच्पथाव्वित्तत्यादद्ः पृव।क्तकार्वकस्ममवि इत्यथः तथाच क्दृघकार्यकारर्मभावत्या्गं, अक्टृ्रकायकारणमावं चेति दोषदं स्वीरूत्य निर्वा हकरणापक्षया समय शकिस्वीकार एवोविव इति भावः दिगिते वदर्थ-

६०२ जाक रीव्याख्यायुतः

( समाक्षराक्तिनिणयः ) क्त्यस्वीकारे राजपुरुषश्ित्रगुनीखोत्यखमित्यादौ सवैत्ानन्वयपरसङ्खः राजपददेः संबन्धिनि छक्षणायामपि तण्डुलः पचतीत्यादौ कर्म॑त्वादिसंसर्गेण वण्डुरदेः पाका- दावन्वयवारणाय प्रातिपदिकार्यपकारकवोषं भवि विभक्तिजन्योपा्थवेहंतृताया

ििियेायााजभयििे नमगकनन पोना

स्तु-राजपुरुष इत्यःदौ राजसंबन्धिखक्षणायां राज्ञ एकटेहावया विरेषणान्वयवा- रणेऽपि दास्याःपुत्र इत्याधटुकृसमास सक्षणायां मानामकेन दास्यादौ रोभना- दविषिशेषणन्वयो दुबौरः स्यात्‌ तत्रापि सर्कन्धलक्षणायां दासीस्बन्धिबेोषः स्यात्‌ वेष्टापा्तेः! सवा भवाकषरोधात्‌ एषं राज्ञः पुरुष इति वाक्या: दिव समासादपि सँबन्धसेसर्गको राजपकारकपुरुर्षविशष्यको बोधो माष्यादिसिदधः सबान्धिठक्ष णायां निव॑ंहदीत्यादिर्बोध्यः ननु प्रकूतिप्रत्वथानामनन्वत्वा्तच त्पमरूतिप्रत्पयन्यक्किभेदेन भिनं भिनं कायकारणमाव प्रकरप्य समासस्थले समस्य - मानपद्‌ाय समासोत्तरपत्ययाथन्विये बाघकभिवः, अनिककायैकारणम(्रिपकस्पनं तनेकसमासहूपसमुरारषु विशि्टशक्तेकल्पनापेक्षया गुरुभूतमतो दृषणांन्वरमा - ह-अपि चेत्यादिना ¦ विरदिष्टक्त्यस्वीक इति राजरुरुरेति समा- सस्य राजसंबन्धविरिष्टपुरुषे राक्तिः, एवं चित्रमिति यहुनीहेश्चित्रगोस्वापिनि

+, कि, कन

शक्तिः, धापोद्क इत्यादेश्वोदककतृकपरापिकमाणे मामे शक्किरित्येवरीत्वा समासे विशिष्ट शाक्त्यनङ्ीकार इत्यर्थः स॒र्व॑ञेति राजपुरूषशित्रगुरित्यादो सतर - त्यथः अनन्वयपर्ङ्कः इति पुवात्तरपद्ाथंयोः परस्परमन्वयो त्पादि- त्यथः अन्वयामवे कारणमाह-राजपदादेरिति टलक्षणायामपीति। राजपदं र।जसंबन्विने डाक्षणक, एवं गदं [चित्रगोचापिनि, उत्डपरं नीखो- सख्योः साहित्थं राक्षणिकमित्येवं क्षमायां स्वीक्रियमाणायामपी्य्थः अ. पिशब्देन सेबन्धलक्षणाथां सुतरामन्वयामाव उक्तः तण्डुलः पचतीत्यादा- विति अत्र तण्डुलो कर्ता, किंतु कर्मैव तथाऽपि कर्मतवेनाविवक्षायां दवितीयामावेन प्रातिपडिकाथलासथमा कतत चेदिः प्रथगेव तथाच तण्डुलः पचतीत्यप्ताधुः प्रयोगः अत्र क्रियाकारकेमवसेबन्धनोधकस्य दरताथा- पत्ययम्पामावत्किथान्वयमविन तादृशः प्रपोगः यदितु द्िपीयाभवेऽपि कर्मत्वसंसगंण तण्डुखस्य क्रिथायामन्वयः क्रियेत, तार्है तण्डुठकमेकः पाकः चेवानिष्ठ इति प्र्तज्येत, चानिष्टः, सर्व।नुमवविरुद्धुत्वात्‌ अतस्ताटरबोष . न(रणायेवं काय॑कारणमावः कल्पनीय --पातिपदिकार्थः परकरो-विरेषणं य-

णभु वैयाकरणभूषणसारः ३०३ ( समासशक्तिनिणय, ) आवश्यकलतवातुरुषदेस्तथत्वामावात्‌ वण्डरः शत्र इत्यादो पातिपदिकार्थर-

कि क, कनि

स्मिनित्याकारके बोषे जननीये विदेष्यवथा तदुत्तरपिमक्िजन्योरस्थि(तिहंृरि.ष- वश्यं वक्तव्यम्‌ तथा तण्डटस्य परकक्रिथायां यादरात्तसगणान्वषः कर्मी. यस्तादराससर्गवोधिकाया विभकेस्तण्डुखपदोत्तरमतचानन वण्डुखस्य पकाकेव(वा- मन्वयः एव निरूकतकायंकारणमावस्पाऽअवश्यकले सति खक्षभिकृश्यापि राजा दिपदाथस्थ पुरुषादिपदर्थैऽन्वयो स्यात्‌ , तवेद हेतुमाह-- पृरूष(देस्त- थात्वाभावादिति प्रूषादैरित्यादिपिदेन स्वामिसताहित्पयोग्हणत्‌ विमकिज- न्पोपाध्थितिविषयत्वामावाद्ियथः अव्र राजपकारकः पृरुषवशेऽथकीं बोषः, चितगर्वापिकारकः स्वामिविशेष्यकृः, नीखोत्खपक्रारकः साहित्यविशेऽपङो बोष इष्टः पदि तु विशेष्यत्वेनामिमता्थंध्य पुरुषदिर्विभक्तिजन्योपल्थितििषयतवं स्वाचर्सव राज देः प्रकारतया पृरुषादिावन्वयः स्थानान्पथा, उकनियमानुरोषा- शि भवः। नन्‌ दध्रस्वण्डुट इत्यादौ इभ्रादिखपनामार्थपकारकः खाब्दुबोधो विशेष्यवासंबन्धेन वण्डुडादौ जायते, तत्र॒ विरेष्यतासंबन्पेन विमक्तिज- न्योपस्थितिरस्तीवि व्यभिचारानाक्तकार्यकारणमावः संभवति तण्डुढः पचती.- त्यादौ वण्डलदेः कमतवसंबन्वेन क्रिपायामन्यो मा मूरित्येतक्थं प्रातिपदिका्थ- पकारकशाञ्दबोधं परति धातुमिनजन्थोपात्थंविहंतुः अथवा विशष्वया धातु- जन्य) पाश्यतिः प्रतिबन्विकेत्थेवं कारभं प्रतिवन्यके वा केलनीयम्‌ वथा रा- जपुरुष इत्यादौ प्रकारताविरिष्टस्य पातिपदिकाथशह्पराजारंः विशेऽ्यतासंव- न्धेन पुरूषादावन्वये बाधकामाव इत्या शयेनाऽऽहइ--तण्डुकः शुभ्र इत्यादौ चेति प्रातिपदिकाथंकप्रथमार्थं इति प्रापिपदिकक्पाथं इवाथ) यस्या

इत्युष्टमुखवत्समासः, प्रातिपदिकार्थसद शथवती या प्रथमाविभक्तिस्वदर्थ, इत्यर्थः तण्डुररूपप्रातिपदिकार्थाभिनो यो विभक्तव्थं इत्येवं वण्डुङादेरभेदृनान्वयः तस्थ चेति। विभक्त्यधस्य वेत्यथः। वण्डुट्पपातिपदिकाथामिनस्य विम्‌. क्त्यथत्पेति यादत्‌ तण्डुङरूपविभक्त्य्थांमिनो यः दाभरपदाथं इत्येवं इुङ्कप- दरथऽमेदेनेवन्वय इव्यर्थः पाकं इत्यदौ प्चवातुपस्थाम्यन्यापारस्यास्तचहूपेण भानं, वजुपस्थाप्यह्पपारस्य तु सरूपणोति यथा व्यापारस्य देषा भानं तदला- तिपरदिकाथस्यापि देषा मानं, शब्दात्पातिपदिकारथंस्य स्वरूपेण मानं, विभक्त्या

त्वससषरूपेण भाविषदिकाथंस्य मानमित्यमेदान्वयसमव।चण्डुरान्वय्वति असख -

३०४ शाकरीव्याख्यायुतः ( समासराक्तिनिणयः )

प्रथमार्थं तण्डुल देस्तस्य शष्केऽमेदेनवान्वथः दाप्रेण तण्डुटेनेत्यादे विशे-

षणविमकिरभेद्‌थ। पास्णिको वाऽन्वय इति नातिप्रसङ्कः तथा समासे

रूपे प्रातिपदिकाथै विशेऽ्वतया विभक्तिजन्थोपाश्थतेः सत्ानातवर परातिषदिकाथं- | (9

परक ।रकवोषं प्रति विमकरिजन्योपास्थितिहतुरित्येवंरूपस्य कायंकारणगमावस्य व्य मिचार इति मावः ननु वण्डुडः दभ्र इत्र व्यभिवारनिवारणेऽपि शुभ्रं तण्डु-

# > भ)

ठ, इाभ्रेण तण्डुटेनेत्य।दौ व्पमिच।रो द्वारः, दितीयाङिविमक्तेः प्रापिपदिकाथं विहितत्वाभावादि्पाशङ्कग्य समाधत्ते-- डन्रेणत्यादिना अमेदार्थकेति विरेषणवा-काद्या विभाकेस्तस्था अभेदीऽथः नीखमुतछं परश्पेत्यादौो नीखा्िने यदृतं तत्कपैकं दृ शनमिति बोधस्य सव।नुभवसिद््त्वादैत्यर्थः ध्पयेनिव्यं मह शभित्यत्र ध्यानक्रिानिरपितं कमलं महे शस्य प्रतीयते, वच्च महेशगदोत्तर- दिीयय। स्पषटमुक्तं, ततश्च पहेरसमनाधिङूरणं पचचपक्नं जिनेतमित्यारि यदि

रोषणं तदुत्तरद्वितीयाविमक्तेः कर्मत्वेन कमाय कत्वापतीतेम ठे रदपकमाभेद्व,फकतवं फडति अव एव बिरेषगा्िभकतेरमेदाथ रत्वापित्युदध्‌. षः नन्‌ कमणि द्वितीया विहिता, त्वमर्‌ इति कथं विरेषणविभक्तेरमे।थकृत्व मुच्यत इति वेन क- मभिदस्य कमरूपतयाऽमेदृस्य ° कमणि द्विदीया इव्यनुरा सन विषथत्वात्‌ रवं विदेषणोत्तरतुपीयारिविमकेरप्यमेदार्थंत्वं जेषम्‌ ननु विंशेष्यवाचङ्पमदोचरवि - मक्ययेम कमाद्यथस्यःवगमाद्विरेषणो चरा्रेमाकैः पयोगताधुलायैव, त्वथेताधु- त्वाय वतश्च दयघ्नपदाथस्य वण्डुठेनेवानवयो वक्तव्थः, तण्डुलस्य विभक्तिज- न्य। पल्थितिविषषत्वाभाव इवि तवर कार्थकरगभवञ्थामिच्‌।रस्वइ्वत्थय एवेति मन. स्यनुक्तवायाऽऽह--~पाभ्णिको बाऽन्वय इति अयमथः -कर्भण्येव दिवी. येत्येव परत्थपनेथमे सति कविता तदथः प्रत्यया विरिषटेभवयत्‌ कमाद्िषि नियता इवि हेतोः सधुत्वाथ विभक्तेरेति वचनं युक्तं, तु कयथिषठेव, ‹कटोऽ

पि कम मीऽ्माद्थोऽपि कम इवि-माष्यादविरोषगेऽपि करपत्वादित्तस।न्‌ एवं कारकाणां क्रिषपेवान्वथ इति नियमाक्किषरयमन्वषः | ततश्च द्दाप्रेण तण्डुडेने- त्यत्र विशेषणविशेष्ययोः परस्षरमन्वयामावान व्यभिवारः नन्‌ पदि कारकाणां क्रिथयवान्वय्‌ः क्रिपते तर्हि तध्या विभक्तिजन्योपस्थितिविषषत्वाभतिन निरुक- क(भकारणमवम्यमिचारः सुस्थ एवा चेन यरि विभक्त्यर्थस्य दवारीकरणं वेनाऽन्वयः क्रेत तहि व्यभिचारः स्यात्‌! छतु विभक्तय इरीरतः का-

वेयाकरणमूषणसारः ०५९ ( समासशाक्तिनिर्णयः )

परस्परमन्वयास्मवादावरिपकेव समुदायस्य तादृशे विशिष्टार्थे शकि फिच

रकाणां क्रियन्वयस्वीकारात्‌ ततश्च दुध्रगेत्यत्र दाभ्रपदर्थामिन्ं यत्करणे व- निष्टकरणतानिरूपिका क्रियेत्य्थः विभक्त्वथेस्य द्रीकरणादेव पाविपरिका- यघात्वथयाः सक्षद्धेदनान्वयाऽब्युतन इति नियमविरोधो नेति बोध्यम्‌ नच राभ्रेण तण्डुरेनेत्यत् यदि विदेषणविशेष्ययोः परस्परमन्वय।भावस्त,ई शभ्रपदाथ. वण्डुखपद्‌।थगोः परिच्छेदो स्थादिति द्रेण तण्डुडेन शिवं पृजपेदित्नुशा-

नेऽपि श्य।मखादितण्डुरन, येन केनविच्छुभ्रष्दार्थन दिषपृजनें प्रसभ्येतेषि

कि नप

त।च्यस्‌ विरवमविद्त्पकाचकषपर्दृदूयञअप ततायवान्पकरणस्य सवतिन्न्मेण

@ कष, क्षेः कन

पृजनक्रिषाभमन्वयेन दुप्रेण पुजयेत्तण्डुडेन पूजयेदिति प्रार्थकञन बोधोत्तरं वयोः प्रस्षरं विशषणविशेष्मवेन मानक्तोऽन्वथः स्वीक्रियते अमेव पार्कः पाष्टिको वाऽन्वय इत्युच्ते ततश्च प्रतपासत्तिदशाद्यः राधरः तण्ड एव यश्च तण्डुलः सं शुध एवेतिं परस्परं १२च्छेरेन शभ्र,भिनतण्डुरकरणिका शिव. कर्मिका पृजा विधिविषपेति बोधान दूषि इति भावः परिच्छेदे विशेषरूपे णार्थावघारगमित्यथंः अत एवारुगायिफर्णे अरूुगया विद्खनक्ष्षा एकहा- यन्या सोमं कीणाति ? इति शरुतो अरुणयेत्यादिपदजयेऽपि तुदीयोपात्तस्य कर णकारकस्य स्वातन्त्येण कथणमावनायामन्वयेन आरुण्यकरणिकाः पिङ्खाक्षीकर - णिका एकहायनीकरणिका या मावना वत्ताध्पेन क्रमेम सोमं भावयेत्‌ गवा ते क्रीणानीति भन्वलिङ्क।द्या चाऽऽरुण्याविधिष्टा गौः सेव ॒पिङ्कनटारक्षियुकता सेव चैकहायनावेरेषटेत्येवममेदवोधस्तु पार्ैकः पत्यासातिन्यायान्मीमांसकरङ्की- छतः सेगच्छत इति ज्ञेयम्‌ तथा चति पराविपदिकाथपरकारकमो्ं पवि विकष्य्रतया तदुचरविभाक्तेजन्योपस्थितेहृतत्वावर्यकतवे वेत्यर्थः अन्वयासंभ- वाहेति समासे विमक्त्यमावेन राजपृरुषादिमूर्वोचरषदार्थयोरन्वष संमवादि- त्यथः समदायस्येति राजपरुषादिसमासरूपसम्‌द्‌।यस्यत्यथंः शक्तिर. ति राजादिसंबन्धविरि्टे पुरुषाद्ाव्थं व।च्यवाचकृमावषूपा शक्तिरवश्यमभ्यु - पगन्तव्येत्यथः सर्वत्र समासे विरिष्टशक्तिस्वीकारमन्तरा छक्षणया नामीष्टार्थ- बधो नि्वहरवीत्याह-कृ चोति राजपृरुष।!दितत्परुषसमासे प्रथम्यत्पर्वपदे खक्षणा, सा ।क संबान्धानि संबन्धे वाति विकर्प्य पथमपक्षं निराकरोति-विष-

४९

६०६ रा।करीग्याख्यायुतः ( समासन्नाक्तानेणयः )

राजपुरुष इत्यदौ: सेवान्धिनि सेबन्धे वा सक्षणा नाऽऽ््यः | राज्ञः पुरुष इति विवरणविरोघात्समाससमानाशथकवाक्थस्येव विग्रहत्वात्‌ अन्यथा तस्माच्छकति- निणयो स्यात्‌ नान्त्यः राजसंबन्धरूपः परुष इतिबोधप्रसङ्कगत्‌ ¦ विरुद - रणवषिरोधादिति सिदान्ते राजपुरूष इति समासस्य स्वत्वससर्गण राजसंब- न्धिनि पुरुषे शक्तिरिति राजनिष्ठस्वामितानिरूपिवस्वतावान्‌ पुरूष इति स्वस्वापि. भावरूपमेदसेबन्धेन बोधो जायते वादश एव बोधो राज्ञः पुरुषः, इति वाक्या- त्पतीयत इति राज्ञः पुरुष इति वाक्यस्य राजपुरुष इति सपासविवरणत्वात्‌ विवरणं तत्समानाथेकपड। नरेण तद्थंकथनम्‌ विग्रहवाक्थत्वामेति यावत्‌ वि्रहत्वं समाससमानाथकस्य, समाताथावबोघकरय वा वाक्यस्प विभ्रहत्वात्‌ एवं साति राजपुरुष इत्यादौ राजपदादेः संबन्धिनि उक्षणयैव राजसंवन्धवदमिनः पुरुष इत्यभेदेन बाघ इष्यते यदि, तहिं अमृदशस्य वधस्य, राजसंबन्वपकारका- भयत्वसंसगवानिव्येवरूपो यौ विवरणवाक्यजबोधस्ताद्वरुदत्वान लक्षणा युक्ता कैं तु स्वत्वसतसर्गेण राजसबन्विानि पुरुषे, राजपुरुष इति समासस्य रक्तिरेवा- भ्युपगन्तव्येवि भावः| ननु समासतसमानाथकषवं, समासजन्यबोषे यादशसं- बन्धन यद्विशेष्यकत्वे सति यत्पकारकत्वं वादशसंबन्धेन वद्विशचेष्यकत्वे सति वत्पकारकगोधजनकत्वम्‌ तथा सति व्याकरणमधीते, पचति, इत्यादीनां वैया. करणः पाचक इत्या दिविद्धितर्द्न्तारिमहत्वानापत्तेः। छतु समासजन्यपतीति- विषयाथभरतीतिजनकत्वं, वच्च परपेऽक्षतमेव, सम।सजन्यवीतितिपराजमत- न्धविषयकपरतीतिजनकत्वाद्राज्ञः परुषस्येव्यत आ!ह-अन्यथोति समास्जन्य- परतीतिविषयाथप्रपीतिमा्रजनकत्वस्य विय्रह्पते सतीत्यर्थः समासस्तमानार्थ॑- कृत्वाभाव इति यावत्‌ तस्मादिति विय्रहहरषेषरणवाक्वाद्त्यर्थः वि. वरणादेव समासशक्िर्निरगीपत इत्यनुपवसिद्धम्‌ चानुभवो विवरणधिनिय- भाणयोः समानायथंङत्वनिगमे सत्येव सगच्छते | अस्तमानार्थकस्थापि 7िवरणत्व- स्वीकारे तु निरु समानायकत्वानियममङ्खेन पिवरण'दृभियुक्तोकः रक्तिनिर्णो स्थात्‌ ¡ तथा फेडा५ककरोविना विवरण।दाखूातस्थ यले शकरिरयाईि डुप्येतेति भवः यदा राज्ञः पुरुष इति बियरहवाक्यस्य समासगवार्थबोधकना- निणायकलमनुमव(तिवमुच्छिेतेपि मावः राजपदस्य संबन्धे रक्षणेति वरम- केस पत्माचशे-बोधप्रसङ्गमा्षेते संबन्पे उक्षगायां राजपद्खक्ष्पस्य राजतं.

वेयाकरणमूषणसारः ( समासरक्तिनिर्णयः)

विभक्तिरहितपातिषाई$्कार्थयोरमेद्‌ न्व यव्युत्त्तेरित्यारि प्रपञ्चितं वेयाकरणमूषणे

द°

\ भा कोन,

बन्वस्य नापाथत्वेनामेदृनव पृरभेणान्वयः स्यत्‌, तु राजस्षबन्धाश्रयः परुष इस्येवमाश्रपता संबन्धेनेत्यथः तथा राज्षबन्धाभिनः पुरुष इत्यमेदेनेव बोधः स्यानतु भेदुसेबन्वेनेति भावः! ननु नामाथयोरभेद्बोषे समानविभक्तिकत्वं

कि

नेयामक, तच्पा्र नास्तीति कृथं राजसंबन्धरूपः पुरुष इति बोधापत्तिरुच्यत इत्यत अ!द~-विरुद्धाषेमक्तीत्याद्‌ सुन्द्रं दधीति दृधिपदोत्तरं विभक्त्यमा- वे4 सेचनरृद््‌रीत्यत्रोभयोरप्यविभक्तिकत्वेन व्यमिचारात्समानविभक्तिकत्वस्य नामार्भैषोरमेडन्वयवबेषि पयोजकतव।समबेन विरुदविभक्िराहित्यस्थेवामेदबोषे प्रयोजकत्वं स्वीक्रिपत हति भावः विरुद्धविभकरिकथातुपाति !दविका्थयोंः स्तोकं १चतीत्याद्‌वमेदान्वय(वारणाय प्रािपद्िकाथयोरित्युक्तम्‌ वतश्वामेदसंसर्गेण पराः विपदिकाथप्रकारकशाब्दबोधे जननीये विदेष्यतासंबन्धेन विरुद्धविभाक्तेरहितना. मजन्यो पस्थिपिर्हतुरिति ताद श्हेतुत्वस्य र'जपृरुषादितमासो चरपद थं पुरुषाद्‌ खादुभेदान्वयो दुर्निवार इति वात्पय॑म्‌ ननु पाविपरिकाथपकारकामेद्‌न्वय- ोये विरुद्धविभक्तिरहिवधातिपदिकजन्योपास्थतिहृतुरोति यः क्यकारणमभाव उक्तः सोऽपि सैमवति, चैवस्य सु1स्य धनमित्यत्र विरेषणविशेष्यवाचकवेवसु- तप्द्योरुतरं षष्ठी खूपसमानविमक्तेः स्वादिषु विमक्तिरादित्याच्चै सुतयोरमेदा - न्वयापर्पाऽतविपसङ्कमदिति चेन विरुद्धविभक्िरित्यस्य विरुद्धाथकावेमाक्तेरवि- भिना्कावेभाक्तारेति यावत्‌ तथा विभिनार्थकविमक्तिराहित्यममेदान्वय- बोषे तन्वं नियामकमेवि भावः वैवस्थ सुतस्य धनमित्यत्र तु विभक्तयोनं स. मानार्थकतवं, तु विभिना्थकत्वमेव, एकत्र जन्यत्वस्य परत्र म्बत्वस्य तद्थला. दिति वैवसुतयोरमेदान्वयपरसङ्खः इति भावः राज्ञः पुरुषस्य धनमित्यव षष्ठी- द्यस्य स्वत्वा्थ॑कत्वेऽपि तयोः स्वत्वयोर्भिरूपकमेदेन भिनतान दोष इति बो. ध्यम्‌ ! यद्वु विरुद्धविभक्तीत्यस्य यथाश्च॒त एवार्थः, रज्ञ पुरुषस्य धनमित्णा- द्ावमेदान्वयवारणाय पिमक्ल्वर्थमनन्तमांव्य प्राविपदिकाथयोरन्वयबोषे निरुक्त - काथेकारणमावः स्वीकार्यः, यथा कऋदत्य राज्ञः, इत्यत्र कद्धस्थति षष्ठयथमनन्त [ब्य ऋद्धराजपद्ार्थयोरन्वयः, यथा वा राजपुरुषादि्तमासे विभक्त्यथमनन्वमा- पातिपदिकार्थयीरन्वयः क्रियते तनैव पृव]कतकायकारणमावरूपव्युतातचेः कार्यत्याशयेनाऽऽह--प्रपञ्ितमित्यादि अत एवेति समासे प्रथगुष-

३०८ रांकरीव्याख्यायुतः ( नामार्थनिणयः } अत एव वषटूकतेः प्रथममक्षः » इत्यत्र भक्षमृदिश्य प्राथम्यविधानं यक्त

मकपसरतामङ्कमपत्तारोति ततीये--““ न्यङ्धःः स्विष्टछृतं यजति > इत्यजद्कगनुवा [स्थत्यभावपयोजकविशिटरक्तर्स्वाकाराद्षवेत्यथः विरेषणविरेष्यमावापनो या

राजनिष्ठपकारतानिरूपिवविरेष्यतावान्‌ पुरुष इत्येर॑ख्पा विशिष्टाथस्तन शक्ति. विरिष्टशाक्र्युच्यत इति भावः वषदट्कतुरिति वषट्कतुः प्रथमभक्ष, इति वाक्येन वषट्कतार-होतारमुदिश्य प्रथमत्वविदिष्टमक्षणं विधीयते ननु कतिजो हविभ्येषान्‌ भक्षयन्तीति वाक्यपाप्भक्षणमनधथ केवटे प्राथम्थमेव बि- धौयवां ठाववाद्िरिष्टारिषौ गोरव दित्यत आह-मक्चमुदिरदयेव्यादि, य॒क्त- मित्यन्तप्‌ अयुक्तत्वे हेतृमाह--एकप्रसरतेत्यादि एकस्यां [ वृत्तौ | पसरः पवेको ययोर्थयोस्तवेकपसरो, तयोमाव एकप्रसरता, नाम एकवृत्तिभवि- हता, तस्था मङ्खः अआप्येतेत्यथंः तथा सति स।पथ्यंविषापित्मथममन्न इवि समासोन स्यात्‌ समासघटकपदानि हि संमृय विशिष्टमेकमर्थमेकया वृथा भविपाद्यन्तीति तस्येकस्याथस्य विवक्षानुरोधादुदेश्यत्वं विधेयत्वं वा माद्यं भवति यथा धवखदिरौ सुन्दरो, इमो वृक्षो धवखदिराविति तु तदेकदेशमाज्स्य स्य चिद्‌ थंस्थोदेश्यत्वं कश्यचिच्च विधेयत्वं गहीतं युक्तम य्रोदेश्यविषेययो; पद्म्यां पुथगुपरसिथतिस्तत्र तथाऽन्वयः समासे एकार्थीमाववशात्दात्‌- थगुपरस्थिविः) अपृथगुपस्थितो नोदेश्यविषेयमावेनान्वय इवि ठषुमञ्जृषाकर - रुक्तत्वात्‌ तथा यद्यत्र प्रथममक्ष इति समासान्तर्गतमक्षपदाथमात्नमुहिय थम्पं विय स्यात्तहि तद्राचकयोद्रंयोः पद्य।रेफस्यां वृत्तौ प्रवेक एव स्यात्‌ वषटकतुः प्रथमभक्ष इति वाक्ये तु समासः छत एवेति तद्न॒रोषेन विशिष्टाथस्वेवाच राब्द्भयोद्था रिघेयत्वं विवाक्षितापेति पपीयते इवि बोध्यम्‌ | अयमेव दयोकपसरवाभङ्खो नाम यद्विशिषटेकोपस्थितिजनकलतरूपसामर्ध्यमङ्ःः उदेश्यविधे यभविनान्वपे पृथगुपस्थितेः पयोजकत्वेन तथाञन्वये तद्धङ्कनरिति मी- भांसायामुक्तमित्याह-तृतीय इति तृतीयाष्प्रायस्य पञ्चमे पारे इशमावै- करणे ° वषट्काराच्च भक्षयेत्‌ (जे. सू. ३२) इति सूत्र इत्यर्थः एकम. सरताभङ्कभयादव वित्रा यजेतेत्थ्र विषयेत्येकेन पदेन खीकरकमुश्थ वि्- त्वस्य विधानं युज्यत इत्युक्तम्‌ तथा हि-वृत्तिनाम प्दपद्‌रथयोः सबन्धः शौक्तल्क्षणान्यतररपः प्रकृते वितक्वीत्वरूपधमेदयविशिष्टेऽथ वित्राश-

वेयाकरणभूषणसारः ३०९ ( समासशक्तिनि्णयः )

देन त्रित्वविघानं युक्तम--एकप्रसरताभङ्कः पत्तेरिति इशमे निरूपितं सग

ब्दस्य दाक्तिः वाद्रशादाक्तिषूपायामकस्यां वृत्तो वचिव्रत्वख्ीत्वयोः प्रवेशः | तस्यात्र भङ्कः स्याद्यदि खीकारकानुवादेन चितरत्वमत्र विहितं स्थात्‌ उदेश्यवि- घेययोई पथक्‌ पृथक्‌ शक्त्योपरस्थितिरवरश्यकी अत्र वेक्यां रक्तौ खीन्वाचे- चत्वयोः प्रवेशान वयोरुहश्यविवेयमावः सभवतीति भावः उधङ्करिति परौ श्रुतम्‌ -ञय ङ्गः स्विष्टं यजतीति वत्र हदयस्य ऽवद्यतीत्यादिनेकद्‌ शा- ङ्गानां होमस्य विवानेन प्ररूिवद्विरृतिरिति न्पयिनेकाद्‌ शभिरङ्गनहौमि प्राते-हइदं वाक्यमारमभ्पते तच'ङ्कुमनुदादेन तित्वं विवीयते छाघवात्‌ , तु वित्वर्विश्िष्टठ- ङ्मन्वरमिति विरिण्टविर्गोरवाेति पूर्वपक्षयित्वा, यद्चचर उथङ्केरिति व॒त्पन्वर्म- ताङ्कपदाथमुद्धिश्य तिष्व विधेयं स्थात्ताहि तद्वावकयोद्योः पदयोरेकस्यां वृत्तौ पवेश एव रयात्‌ , अथांरकपपसरवामङ्कः स्यादित्यथंः। जयङ्खरिति तु समासः रुत एवेति तद्नस्ारेगात्र तित्वविशिषटाङ्खमन्तरस्येव राब्दृमयादया विधेयत्वमवग- म्यते तत्र विशेषणविशिष्टाथेस्यान्थतोऽपाप्तो सत्यां विशिष्टविधाषेव पर्थवत्तानं भवति वदेकंदे शस्य कृस्याचिदन्यतः प्राष्ठत्वे सति भाप्रापाप्रविवेकन्वायेनापराषंञचे विदिष्टविधेः प५वसानं भवतीत्यन्यदेवत्‌ यथा राजपुरुषादिसमसे अकाङ्क्षा. मृखकसमुदाय राक्तेव शात दार्थवोध एव जायमानो विरेषणाक्षेशेष्यमावापनविशि. छयोभेवत्ति ततर विशिष्टशक्तियह इ्थम्‌-राजपृरुषादिसमास्षपदं राजसंबन्धव.- तपरुपादो शक्तमिति तत्र सा विशि्टशक्रिः पाप्ठाप्रप्तविवेकन्यायेन संबन्धा विरेषणाद्यंशे पर्थवस्यवि राजादेः क्टृष्ठावयवशकेवोपस्थितिसंभवादित्युक्तं मञ्ज॒षायां वद्रदिति मावः शब्दूम्याद्षातु विशशिष्टविधिरेव ताहशस्थटे स्वी- कर्तव्य तथा प्रृते ित्वविशिष्टाङ्खनन्तरविधिरूपवि रिष्ट विधिरङ्गरतः अङ्कनन्तराणि कस्पसू्रकारेण दारतानि-रक्षिण।ऽसः, सव्या श्रोणिः, गुद तृतीयम्‌ , इति सेोविष्टरूतानीति तस्मादनिन्याशेषो्चिभिरङ्खेः स्वि्टरद्धोवभ्य इत्युक्तं तत्स्थं इराध0-दृकामे चेति दशराष्य।ये सप्तमप्‌दे तुतीयेऽधिकरण इन्या रोषात्‌. .ज्यङ्गोर्वा० (जे० सू° १०। १५) इत्यादिसूत्रे सिद्धान्ति- तमित्यर्थः एतच्च विदिष्टशक्तिपक्षे घटपदाद्‌ घटघटत्वथ)रिव विशिष्टशक्त्थेव प्रथम्यविशिष्टमक्षस्य त्रिव्िशिषटङ्खनां चोपश्थस्य। वाक्याथेरूपोदेश्यविषेय-

भवेनान्वयासंभवत्सगच्छते समृदापशक्तेरनङ्खाकरि तु परथमो भक्षः, अभिर

३१५ रांकरीष्याख्यायुतः ( समासशक्तिनिणयः )

च्छते सेगच्छते चारुणाविकरणारम्भः अन्यथा ‰“ अरुणयेकहायन्या पिङ्ग - कष्या सोप कीणाति हइत्यचारुणपदृवदितिरयोरप्यकःग्दृतादिगृणमाव्‌ा कतयाऽ- मर्तत्वात्कीणातौं करणत्वासंभवस्य तुल्यत्वादारुण्यस्येव वाएक्याद्धेद्‌शद्धमया अस-

धेः, इत्या दिवाक्यवत्समासेऽपिं उदेश्यविधेयभावेनान्वयः स्यादिति मीर्मासा्भिकर- णविरोधः स्पष्ट एवेति तात्याथः। समासे विगिण्टशक्तिस्वीकारादेवारुणाधिक- रणारम्म उपपद्यत इत्पाह-संगच्छते चारुणेति अन्थथोति समासे ि- शिष्ट शक्त्यनङ्ीकरि पृवेपक्षस्येवासेमवेनारुणाधिकरणासंमवापत्तिरिति भावः तथा हि-ज्योतिष्टोमे कयसंनिधौ श्रते, अरुणया विङ्काषथैकहायन्या सोमं क्रीणाति इति अक्रारुणयेति पद्‌ कयण सबन्ध्यत उत वाक्यभेदेन प्राकर- णिकम्रहचमसादययखिखद्रव्येण संबन्ध्यत इति सशय-अरुणापद्‌ रूपविरोषे गुणे दाक्ते, रूपवि रोपे कयरूपकरिपाकृरणत्व बाधित, रूपस्यामूतत्वात्‌ अतो वा क्यात्ृथकरृत्य तृतीयाश्रुत्या पाकरणिकानि दन्याण्यनुद्याऽऽरुण्यगुणो विधीयते आरूण्येन गुभन ज्योविष्टोमापृवसाधनद्रष्यं भावयति पृवपरक्षात्वा याग्यताज्ञा- नस्य शाढ्दबोषे हेतुत्वं, 1क त्वयोग्यतापिश्चयस्य बोधप्रतिबन्धकत्वमात्रं, यो ग्यता प्रस्परान्वयपयोजकघमवस्सं, पयसा सिञ्चतीत्यत्र सेकान्वयप्रयोजकषर्मस्य जटत्वस्य पयसि, एवं पयःकरणकन्वथपरयोजक परमस्य सेकत्वस्य सेकक्रियायां स- त्वा छक्षण समन्वयः वद्धिना सिञ्चतीत्यत्र तु बद्व सेकान्वयप्रयोजषङधमंस्य दव- दष्यत्वस्यास्वादयोग्यतानिश्चषान राःव्दबोधः प्रते कारकाणां करिययेवा- न्वथ इवि नियमाद्योग्यवानिश्चयामावसत्सेनाऽऽरुण्यस्यापिं क्रयण क्रियायापन्धय उपपद्यते, पाष्ठिकस्तु दरष्येणान्वय इति वाक्थविच्छेद्‌रङ्कन्त्यारि सिद्धान्तितम्‌ अचर पुवेपक्षस्य नो।क्तेः समवति समसे विशिष्ट शक्त्यस्वीकरि वपिङ्धक्ष्येकहा- यनीशढद योरपि पिङ्कन्वाक्षित्वेकत्वहायनत्वादेवांच्तया वेषामप्पमर्रत्वात्कयणकिं

याकरणत्वासभवेन क्रीणातिकरणस्थेतद्‌(क्ष(दृलामादारुण्यस्य वाक्यभेद शङ्गा एवारभवात्‌ तिष्वपि ठक्षितद्ृन्यविष्युपपच) वाक्थभेडशाङ्कमया निर्वीजत्वाच्प बहनीद्योगरुण शब्दस्य वेपि चयाणामपि राक्षणिकदृग्यामिधायकवाया अविशिष्ट. त्विन बहूर्व द्योरेव दुष्यविधायकत्वं, नारुणपद्स्येत्यत्र विनिगमङ्ासमवात्‌ वाक्थ

भेदेन प्रकरणे निवे शस्यप्यसमःवितत्वाच्व वथा हि प्रकरणे ऽ्यमृतैत्वात्किया-

(न

भः, कर्कत्वाच्च बररज्यरपि तवन्व्‌(्तमका तस्मतूकिपन्षस्तमवादुरुगाचकेर्‌-

वेयाकरणमूषणसारः ३११ ( समासशाक्तिनिणयः )

नवादिति प्रपञ्चितं भषणे तस्मात्समासरक्तिपक्षो जैमिनीयेरवश्याम्युषेय इत्या-

कपि

स्वां विस्तरः ॥६॥ (३३)

राजपुरुष इत्यादौ राज! चासौ पुरुषश्वेत्येद विरहः विधगुरिव्य(दां चित्राणां गवामयमि्येव, समानार्थत्वानुरोधात्‌ यद्यपि प्रथमान्तानामेव बहुतरी हरिति ^“ रेषो बहब्रीहिः [ पा० स॒० +-२-२३ | इतिं सत्राछ्म्यत णोच्छेदापत्तेः समासे विश्िष्टराक्तरावश्यकत्थारयेनाऽऽह--प्रपाञ्चत भषण ईत ) वेयाकरणमुषणे स्तरः सगरहातामत्पथः। अस्त कवस्तर्‌ इत जेमिनी यानां जेमिनीयसतरविर)थोऽन्यन्तमनुचिष इति तैः समते विखिष्ठशकिब-

॥-

क्न्य

दोऽवश्यमम्युपेय इत्यङं वस्वरगेत्यथः ३४।, नन्वेवं भीमांसकादीन्‌ प्रति समृदायशक्ति व्यवस्थाप्य आख्यातं वद्धिवरूतो -

#

रित्थाद्यक्तं ततसु॑मरन्थासगतमित्याद्कमनिर। सार्थं वत्सगातिं पद्द्यवनाह-- राजपुरुष इत्यदिना राजा चासाविति अत्र राजपदं विप्रहवाक्यान्तगतमपि रा- जसबन्धिप्रमेव, अव एव विग्रहस्य समाससमानाथतवमक्षण्णमिति भावः, इत्येव विह इति एवकारेण प्रसिद्धस्य राज्ञः पुरुष इति विग्रहस्य व्यावृत्तिः अथ पष्टयन्तेन विरहेऽपि राजपदं राजसंबन्धिनि खाक्षणिकं, षष्ठी त्वमेदाथके. व्यङ्खकर निवंहत्येव समाससमानाथेकत्वामिति चेन राजसंबन्धिनिरूपितो यो- मेद इति षष्ठचथामेदस्य विग्रहे प्राधान्येन भनात्तमासे तु तथा भानामावात्‌ | १८ अमेदार्थकतवे प्रमाणामावाच्च साधुत्वाथिका षष्ठीति समाससमनाथ- त्वक्षतिरिति चेचदि संबन्ध एव षष्ठा विधानेन सधृत्वाथकवत्मयःगान्‌ पपत्तेः गवामथमित्येवेति एवकरिण चित्रा गवो यस्थेवि प्रसिद्धस्य बि. रहस्य निरासः चित्राणां गवामयमिति विगहे हेतुमाह~-समानार्थत्वेति। विवगरिति समासाचित्राभिनगोस्वामीवि चित्रगोपरकारकोऽन्यपद्‌[थविशेऽ्यकों बोधो जायते, वादटशषिशेषणविशचेष्थक्‌ एव बोधो निरुक्तविथहाज्जायव इवि समसेनातिसमानाथत्वेन चित्राणां गवामयमिति विभ्रहस्येवोवैतत्वात्‌ वि्रहवि- मृद्यमाणयोः समानाथत्वनियमात्‌ अन्यथा वि्रहाच्छकिनिगयो स्यादिति भावः ननु अन्यपद्‌्थं वतमानस्यानेकप्रथमान्तस्य बहुवीहिसंज्ञाविधानात्तद्भा- वपक्षे पथमान्दपदघटितवाक्यावस्थानस्पेवाथायातत्वत्तद्दावाक्यस्थेव विभ्रहत्वमु-

वितं, षष्टयन्तघटिदस्येत्या शङ्क्य सम।धते-यद्यपीत्यादिना सृजाह्कभ्यत

६१२ नाक रीव्याख्यायुतः ( समासदाक्तिमिणयः )

हति प्रथमान्तं पृक्षे वाक्यं चित्रा गवो यस्थेत्येवं संमवत्येव, षष्ठी | पा० सू ° २-२-९ ] इति समासविधानाद्ञः, पुरुष इति पक्षे वाक्यं तथाऽपि तस्य विहत्वं मिनाथतवात्‌ कि तृक्तस्येवेति मीमांसकाः वान्परसङ्गमनि रस्यति--

आख्यातं तद्धितरूतो्थ त्किचिदुपदर्हाकम्‌

गुणप्रधानभावदौो तञ इटो विपयंयः { ६४ )

तद्धितश्तो पद्छिविदर्थबोघकं विवरणमाखूयातं तन्न विप्थयो दष्टः

तथा हि-आक्षिकः कुम्भकार इत्यवक्षकरणकव्यपिारान्नवः) कुम्भानुकूर्षापा -

इति यस्थ कश्य मिशिष्य ससो नोक्तः रेष इवि तरिकः रोषः) कति म।ष्यस्याथः, वादशं सु-ओ-जस्‌ ; इति त्रिकमेवेति भावः प्रथमा. न्वं पथमान्तपदवटिवम्‌ पक्षि इति समासश्य ३कल्पिकत्वेन तद्भावपक्ष इत्यर्थः वाकपं-पित्र। मावो यस्येति वाक्वप्ित्यथः षष्ठीति समास्ताभवि राज्ञः पुरुष इवि वाकथं यद्यपि दुर्निवारं तथापि वाद्शवाक्यस्य विग्रहत्वं सुतरामसं भवीत्याह-भिल्नाथंत्वाङिति समताथक्षवा वादरवाक्वीया्थंस्य भिनलवादरत्यर्थः राजपुरूष इति समासाद्राजसंबन्धिपकारकस्याभेदसंसगस्य, राज्ञः पुरुष इवि वाक्याद्राजसंबन्धपकारकस्याऽऽश्रयत्वसंसगं बोधस्य, चि बगुरिति समासाच्चिनगोस्वामीत्थाकारकस्य वर्विपद्थपकारकन्यपद्‌ थविशष्यङ़ष्य, चित्रा गावो यध्येवि वाक्यादघ्यत्स्वामिकाश्चित्रा गाव ईइत्याकारकस्यान्यपद्‌थपरकारङस्ष वर्विपदार्थविश्चेष्यकस्य बोधस्य निष्पद्‌द्वक्थसमासयो्मिथो भमिनथंतान राज्ञः प्रुष इत्यस्य, वित्रा गावो भस्पेत्यस्य विग्रहृत।भ॑वि भावः एवं परा पोद्क इत्याद्‌,वपि प्राघनुद्कं यमित्यदिन विग्रहत्वम्‌ कि तृक्तस्येवेवि राजा चासौ पुरुषश्च, विराणां गवामर्य, प्ापरस्योद्कस्पायमित्यदेरव विग्रहत्वं समासस- माना्थताईिवि मीमांसकाः प्रहुस्तान्‌ पसङ्कतो निराकरोति-आख्यातं तद्ि- तद्कतोरिति तेन दौीभ्यतीत्यादिवेहिवठगादेस्ताद्धवस्य, क्मण्यागितिविहहवा- णदेः छतश्च विवरणमूतमाख्यातं-विडन्तं यातकवि इथबोधकं भवाति वद्धितान्वे छदन्े यादृशो गृणप्रथानमावस्ताहशस्येव गुणप्रधानभावस्य बोषकं मवति कं तु छुतद्धितान्त-तिङ्न्तयोर्विशेष्य वेशेषणमावस्य व्यत्यासो दृर्यत इत्यथः विपर्यवमेव दर्सथति-तथा हीत्यादिना आक्षिक इति तेन ईीन्पवि°

वेयाकरणमभूषणसारः ३१६ ( समासश्क्तिनिणयः ) राश्नय इति वाधः अक्ञेदन्यति कम्म करोीत्यतराक्षकरणिका देवनानुकूडा मावना, कृम्मात्रच्यनुकटा भावनेति बोधः रुतमत्यये कारकाण।माख्यति भाव नायाः पा्धेन्प वदतो मामासकम्पागीति गृणपधानमार्वशव्यत्थासो विवर. णत्वबाघकं इदि नात्र पाक्षिकस्य चित्रा गावा पस्येत्यारेर्वि्हत्वे बावकमस्तीति भाव ७। ३४॥

(षा. स्‌. ४। ४।२ ) इति सत्रेणाक्षरम्रादेवनकनरि ठकृपत्ययः। कम्म. कार इति कमण्यण्‌ (पा.सू. ३।२। १) कर्मण्युपपदे छधातोः कर्त- यणु प्रत्ययः आक्षिक ईत्पत्राक्षकेरणकञ्यापारःभनय इति बोधः तद्वियहमूतेऽ- ्ेर्दन्यितीच्यजाक्षकराभिका देवनानुकूख। भावनेति बोधः कुम्भकार इत्यत्र - म्भोतच्यनुकूखव्यापाराश्रय इति नोधः तद्वि्रहमुषे दम्भं करो्तीतपवं कृम्भो सच्यनुकृटा भावनेति बोधः विवरणरिविषमाणयौर्भिनाथेतसे कारणमाह- छरत्परत्यय इति तद्वच्यानां कारका्णां-क्वदीनां, पाघान्थ-मुख्परविरोऽपत्वं प्ररुतिपत्ययार्थयोरिति नियमादैवि भावः आश्य।ते चेति रपिड्नन्वे भवनायाः प्राघान्य-मृख्यविशेभ्यत्व, भावपवघानमाखूपातमिपति सास्कदचनाङ्ति भावः मीमांसकस्यापीति अस्य विशेष्यविरेषणमावन्यत्यासः संमत

इवि रोषः विवरणत्ववाधकू इति रदधितङूतोरथमःरंकवाकंपे विशे. ष्यविदोषणंशस्य वेपरीव्येऽपि विवरणत्व। द्म कारवच्चित्रा गावो यस्येवि वाक्येऽपि विवरणत्वसंमवाद्िंति भावः तथा वुत्तिजन्यबोघशमानाषेषयकबषिजनकत्व- मेव विग्रहत्वं, तु वृत्तिजन्यदोधश्मानपकारकबोधजनकत्वमपौीति भावः एव चित्रा गावो यस्येत्ादेर्बि्महत्वे किंवित्पापिवन्धक्म्‌ | विराणां गवामयमिति विप्रहस्य, मत्वं बहुवीहि, कतृंकमेद चनेनापरथनायाः, अपरथमावि- भक्त्य्थं बहुवीहिः, रेषो बहुनीहिः, विकतः रोषः, इत्य। दिमुनिव चनाविरुद्धत्वम्‌ चाङीकरकवाक्ये प्रथमान्वानामेव पवेरान पूर्गीक्तमुनिवचनविरोध इति वाच्य म्‌ अरोकिके यद्विभक्त्यन्तानां प्रतरे्स्वद्विमक्त्यन्तनामेव पारेनेषितानां डो- किकेऽ्थबोधनाय सति समवे पदेशस्मोपित्यात्‌--न तु षष्ठचन्तानां, उषर्थितं परित्यन्यानुपस्थितपदवटितखोकिकवि्रहवाक्यकत्पनाथा अन्याय्यत्वात्‌ वच्य. प्रदृरनार्थं छलिपते विजा गावो यस्येत्याईावपि विद्चेष्यविरेषणमभ्‌ावग्यत्या साज्चिष- 2.

२१४ सांकरीव्याख्यायुतः ( सपासश्क्तिनिणयः ) नम्वस्तूक्तरीत्या सवंत्र समासे शक्तिरस्तु तथा विगप्रहस्तथाऽपि षष्ठीतत्वुरु - पकर्मुवारययोः रक्तिमचखाविकेषानिपाद्‌स्थपत्यिकरणसिद्धान्वसिद्धिनं स्थादि- त्यत आह-- पर्यवस्यच्छाग्द्बोधाषेदुरप्राक्क्षणस्यितेः राकछिथहे ऽन्तरङ्न्त्वव हिरङ्कःत्वचिन्तनमर्‌ ( ३५ ) इति मञ्चोजिदीक्षितविरच्वितकारिकासु समासराक्तिनिरूपणम्‌ ) पर्यवरयंशासौ चाामब्द्बोधश्च तरमादविद्रश्वासो पाक्क्षणश्च तदार्नीतनखाववमा- गोरंवन्धेत्येव बोधः व्यत्यासबोधनायेव चित्रा गादा यस्य॒ चि्गुरिवि पद्श्यते वृद्धैः सवनामसंज्ञासूतरे भाष्येऽपि सव आदिथषां तानीति विरहो द्‌शितः | सर्वनाम्नामुत्सर्गतः प्रधानप्रामर्भिष्वत्स विन्रगुरित्थनेन स्वामिपाधान्यं प्रद्रथेत इति केयटः अत एव मासजात इत्ादृमा।सोः जाहस्थ यस्य इवि विहं प्रदशेयन्ति। चिना गावो यस्य स॒ चिच्रगुरिति वाक्ये विन्गोसुवन्धीं यो भवति विग्रगुपदवोध्य इति बोधः ¦ १चतीति पाचक इत्याद्‌ः १।चकपद्‌ १चत्तीत्येतत्समःनाथकमिति बोधः पदति पाकं करोवीत्यतोऽपि पचतिपदमेकक- तृकपाक।करेषानोघकमिति बोधः, एदमन्यच।पि एवं वृत्तिविग्रहयोः समाना- धता स्पष्ेवेति मञ्जृषारुतः प्राहुः +! ३५ निषादस्थपत्याधिकरणसिद्धान्ताविवाताथ मूमिकामारचयति-नन्वस्तिव्यादिना सिदिनं स्यादित्यम्तेन राकिरिति ¦ स्वच् समासि विगिष्टशक्तरित्पथंः। त्या विश्चह इति वित्रा गावो यस्येत्पाकरकश्च वियहाऽस्तित्यर्थंः . सराक्छि- मतत्वाविहोषादिति ¦ शक्तिमखस्य विशिष्टरक्तिभन्सस्येकाथीभावल्पस्या शे. पात्तस्यत्वातष्ठीततुरुषकर्मवारथयोस्तुरथत्वापात्तैरि यथः अधिकरणसिद्धान्ते- ति। षष्ठीतत्पुरुषापेक्षया कपेधारयस्य उवुत्वानिषादस्थपतिनश्लन्दे कमंधा(रथ इति तच सिद्ध न्ततं, तन संगच्छेनेत्यथः इतर ङ्म्याऽप्-पययंवस्यच्छान्द्वोध इति पर्यवस्यंश्वासो शान्शकोधश्चोति पर्यवस्थन्‌ शब्द्‌ृराक्तषय।द्थ सिष्यन्‌ यः राम्डूबोषः, समासादहिशषटदाक्त्या जायमान शाब्दबोध इत्यथः तस्माद्विद्रश्वासाविति समसाइवदूरः संनिहितो यः प्रकूक्षणः, समासे: ज्ञ विधानादव्यवहित पृववतिंअरेःकिकपक्रिवावाक4 पमो गाविक्रणमूतः क्षण इत्य- पृः ताट्रशक्षणाधिकरणको योऽखोकिङकपक्रियाव,क्यपपोगत्तत्थां स्थितिमा-

वेयाकरणभषणसारः ३१५

( समासकक्तिनिणय. ) दाया षिकरणाविरोध इत्यर्थः अयं मवः-निपादस्थपतिपद्‌ समास्षशक्तिपक्षे निषादे, निषादानां स्थपतो, निष'द्वामिके पुरुषान्तरे वेत्येवं सव्र शक्त- त्वानानाथकम्‌ तथा ^ नानाथ तात्ाद्विठोभावमतिः » इति न्यायेन

दाय सिष्यनन्वरङ्खन्वहिरङ्खभावः समासेऽपि सवच इत्यथ; ! तथा चारौकिक- पक्रियावाक्था्निष्टान्तरङ्क्बहिरङ्घःमादविन्तनहेतुकखाववानुराषेन निषादस्थपत्य- धिकरगविरेचो रेभवतीति भावः! एवदेव विगदय्नाह-अयथं माव इत्या दि। निषादस्थपतिपदमिति एतया निषादृध्यपविं पाजयेदिति श्रुति |

मित्यर्थः समासङाक्तपक्ष इति निषद्स्थपारूषसमासस्येकार्थीमावल्पे विशिष्टार्थे शक्तिरिति सिदधान्तपक्ष इत्यथः निषादृरूप इति निषाद्‌भिने स्यपतो, इत्यर्थककर्धारय इत्यरथः निषादानां चेति निषदसंबन्धिस्थ- पताविति षष्ठीतत्पुरुष इत्पथः निषादस्वाभिक इति निषादः स्थपतिः स्वामी यस्येति पुर्परान्वरान्यपदार्थके बहुवीहावित्यथः 3 स्थपति रब्दः स्वामिपा- य॒ इति मावः। एवं निषद्स्थपतिनमासो निरुक्तेषु तिषप्यर्थवु शक्तत्वाना- नाथकः, सति दातय निषदसंवन्विनः, निषादस्वामिकस्यापरि बोधातत्तेरिः हत्वाचजापि राक्किरावश्यकीति भादः नानार्थ इति शकत्य।दिवृ च्थाऽनेका

यपस्थितौ सत्थामित्यथः तात्पयांदिति नानाथेकाचकरे हयाद्‌। तात्य वक्तदात्पयन्रःध।द्‌ विदेषस्य विवाक्षिताथविदेषलस्यावगति(तश्चय इति तदथः न्यायेनेस्यस्य क्व तालमिति सशपे पातने सदीति रोषः निमाईत्थपतिशब्दे स्व- घटकपदवटितवाक्यदृष्टाथमत्रविषयकबोपरजनकतत्पुरुषपिक्षया, स्वघटकपद्ष।रेत- वाक्यदट्टायःत्तरिका्थविषयकबेधजनकतवेन बहूव हेबहिरङ्कतम्‌ स्वं निषा- दस्थपतिरिति षष्टीततपुषः, तदषटकं द्वं तादशपदृद्रयषटितं यदुक्य-नि- पादानां स्थपतिरित्याकारक, ततर दशा योऽथः-निषाद्क्षबान्वस्थगत्‌रत्थवह्पः तावद््थ॑विषयकबोषजनकत्वा तत्पुरुषस्य बहवीहयपेक्ष षाऽन्तरङ्गत्वम१्‌ बहूना हस्तु स्वघटकृषदघटितं पदाक्यं चित्रा गाव इति, तञ दष्ट यांऽथः-चन्रामना गाः तदपेक्षया[ऽतरेक्तः स्वा पिरूपो योऽन्यपद््‌ाधं तावद्थवांघजनकेत्वन वहु तरीहेस्तत्पुरुषापक्षथा बहिरङ्कन्त्वम्‌ वृत्तिवटकीमूतपद्‌ाथ तिरक्त१द्‌[थवोघजनक - त्वाभविन बहर्बै!द्पेक्षया ततुरुषे उाषवम्‌ बहुवीहां तु व्तिवटकामूवपद्‌धा- तिरिक्त१द्‌।थयोधजनकत्वेन वत्पुरुषापेक्षया गीरवापेति मावः एवभेव ष्टतप्पु-

३१६ रशांकरोव्याख्यायुतः समासद्क्तिगणंयः तत्कृ्पनार्यां पद्ये पूर्वोरस्थिनार्थं एवोप स्थित्यादिङाववाचत्कहप्यत ईति प्रे निः 4

(क

वामपि सति ताल्षयं यष्टीः प्रवेशयेदिवहछक्षणाया दुवा।रत्वाचात्यमव कल्प्यकोटा -

व्वरिष्यत इतिं दिकृ < ( ३५ ) हति केण्डभट्रविरचिते पेदाकरणनृषणसरि समासरक्ति-

|

निरूपणं सपाप्म्‌

एव गपा ऋनन््ठरा दसत छव च्डरन्यय

34

रुषापेक्षया कर्मधारयस्य रपु बोध्पम्‌ ¡ वतिवटङीमूतपद्‌ार्धषोरे लनान्वयारे काथविषयकनोषजनकतेन तत्पुरूपापिक्षवा कम॑घारये उषं, षष्ठीतमन्परः तु वत्ति - घटर्कमूतपद्‌ाथयोरमदेनान्वयातदा्थदयत्रिपव हवोधजनकखेन कमधारयपेक्षप। गे।रवम्‌ , इति भाव, तत्कल्पनायाभोते निषार्स्थपविरञ्दे वात्पयंक- त्पनाथां प्राप्तायापिति देषः पृवोफस्थिता्थं एवेति समति सातानाि- करण्ये वेयाधिकरण्यस्यान्यास्यत्वामिति न्यामेन निष्‌।द्संबन्विस्थपत्य)न्षवा निषा- द्रूपे स्थपतवेवेपस्थितिप्रयुक्तखाववानुरेषेन वत्तातलर्थं कर्प्पते निधीयते अ. मेदान्वयेनेकाथबोधजनकतवषूपसामानाभिकरण्ये सैमशपि सति, मेदसंबन्पेनान्वय - नोधजनकतवक्पवेयधिकरण्यस्य न्यायापेतत्वं, पद्दूमेनामेदा वभादेकस्यैव प्द्‌ाथैस्य बोधनेन कमंारये उ(षवात्‌ , तत्पुरुषे तु मेदेनान्वथात्वदद्रयेन पार्थ॑क्येनार्थद्थस्य नोधनेन गौरवात संकलितोर््थः | ननु मीमांसकमते समासे शाक्त्यमावात्कथं निषदृस्थपतिपद्‌ं नानाथकमन आह- परेषामपि व्यपेक्ष पक्षवािनां नेया - यिकदृनिमषात्यथः सति तात्पर्य इति वष्ठीतत्पृरुषाद्य्थै तात्प सती. त्यथंः। यष्टीः प्रवेरापेतिवहिति वत्र पथा पष्टिपवशहूममरूपाथौन्वथा- नुपपच्यमावेभपि त(त्पयानुपपस्या यष्टिधरे उक्षण किवते एषं यरूते निषादस्थपति. शब्देऽप्यन्वयानुष्पत्यमावेऽि तात्पयानुपपत्या वष्ठीवत्पु सुषादयर्थै लक्षणा दुवि - त्यथः ! ततश्चानेकाथकलेऽपि य।दशा्थव्योपलस्थितो सावं मवति तादशलाषत्रा- नुसारेण कमधारयार्थं एव तार्य निश्चीयते इति तातार्थम्‌ ३६ इति शीवेयाकरणमुषणसारव्याख्यायां लाकर्था समास क्तिनि १: रङ्कःभटतनृजेन शंकरेण विनिर्भिते सारीयेऽमुदवरणे समासे शक्तिनिणेयः

नन्वव शवि्मेनभिय

वेयाकरणभूषणसारः ( तज द्वितीयो मागः) अथ रसाक्तिनिणयः। ङा क्तिप्रसङ्गगत्तस्याः स्वरूपम।ह-- इन्द्रियाणां स्वबनिषयेष्वनाहदिर्याग्यता यथा) अनादिरर्थेः शब्दानां संबन्धो योग्यता तथा १॥ (३८) इन्द्रियाणां चक्षुरादीनां स्वविषयेषु चाश्ुषेष घट(दिष॒ यथाऽनादि योग्यता तदीयचाष्चषादिकारणगा तथा रान्दानामप्यर्थेः सह तद्भोध- कारणतेव योग्यता सैव राक्तिश्त्यिथंः | नन वोधकारणत्वमनादि

पसङ्कनसगत्या यावत्पदेषु रक्तिं समथेयन्‌ भूमिकामारचयति-राक्तिप्रसङ्न- दिति समासश्क्रिनिरूपणपसङ्कनत्स्मुतस्पापेक्षानहत्व'ित्पर्थः तस्या इति। रक्तेरित्यथ५ः चाक्तिनम पदेन सह पदार्थस्य संबन्वः चास्मात्पद्ाद्यमर्थो बो दव्य इत्यथविराष्यकेश्वरे च्छारूपों वा, इदं पदममुमर्थ बोधयत्विति पदूाविंशेष्य- केश्वरेच्छारूपो वेति तारकाः अमुमेबेश्वरीयसंेव इति व्यवहरन्ति ते। नन्यता किकेरी रच्छ, ज्ञने वा छुविष। शकतेरित्युच्यते तानिराकवुमदौ तत्स्वरूपं द्दामति-इद्दियाणां स्वविषय इति अस्पार्थः-पथा चश्चुरादीनां खषा. द्विषयकन्ञानजननेऽनाददिः पुरुषपपत्नानपेक्षा योग्यवा, तज्जनकतावच्छेद्‌कधर्म- व्वरूपा, तथा चाब्दानामथऽनादिः संनन्ध एव योगता, तद्धोबजनकवावच्छेदको घमं इति पतिपदाथमाह--इन्द्ियाणां--चक्षुरादीनाम्‌, इत्यादिना चाक्ञषपद्‌ं रासनादिपत्यक्षस्याप्युपलन्षणम्‌ अनादियोगषवेत्यव आदिभस्याः सेत्य्थो बोध्यः सेव साक्छिरिति। बोघङूरगताषूपेव शकिरित्यर्थः परे तु अथोसंबद्दस्य चररस्यार्थविषथकबोधजनकत्वान्ययानुपपच्या कल्प्यम।(न शक्ति - रूपसंबन्धस्य वोवजनकृत्वरयत्वं संभवति, आस्मान्नभापतच्तेः ¦ फिच संबन्धि- भिन्त्वे सति उभयाभ्िषत्वे सति विखिष्टबद्धिनियामकत्वं सबन्धत्वम्‌ यौ हि घटभुतखयोः संयोगवत्तदभयस्मिनपि सेबन्विनि वेते एव सबन्धो मवति, इच्छाया जनकत्वस्य वा पद्मात्रवृत्तित्वेन(भयवुत्तित्वाभावानन संबन्धत्वम्‌ ननु अस्मापदाद्यमर्थो बोद्धव्य इतीच्छायां बोघस्येव पद्तद्थयोरपि इच्छाविषयत्वेन पतीवेः कथभिच्छाया- उभयवुत्तित्वाभव इवि चेन त्च हि पदं नापि पदाथ इच्छाविष्यः, किंतु बोघ एव तादश इति नोधानेष्ठविवयतेवेच्छाभयवा-

३१८ लांक रीग्याख्यायतः

( शक्तिनिणयः ) भरतं राक्तिः, घनिकदेवदत्तादिपदे तभावात्‌ अन्यथा पित्रादिस- केताज्ञानेऽप्यन्वयबोधप्रसङ्ः लाक्षणिकाविव्याप्तेश्रेति संकेतज्ञान- पपि हेत्वा च्यम्‌ तथा चाऽऽवईइयकत्वात्स एव शक्तिरस्तु, चाऽऽ

नवाममका,+ त्‌ वच ।घविषयपदतद्‌थनहदङडवषता इस्छश्िववाननिषामिका अय दाब्दः ¶१दथा इच्छात वतत्धमकति वववयताकषरदन्वन ब्र ।वरस्धव साः

क्ष दविच्छाशभरयतवे संभवति सति परम्परारसवन्पेन परवद्‌थयोरिच्छ।श्रंयत्वाम्बपगभे मानागाव इत्याहः | नन शब्डवदथस्यापि रम्दृव)ये निषमित्तत्वादस्त्यभअाि बोघजन कत्वमिति सपोगवत्तप्य सेबन्धत्वं द्वारमिति चेन | यथा ३ण्डचकयो- रुभपःघरजनकत्वेऽपि तयोः प्रस्परमसंबन्योऽनुभवसिद्धस्त च्छ {तद्थंयोरुभयो- वाचजनकत्वेऽपि तथोः परस्परं संबन्धस्य दुरुपपादत्वात्‌ अपि विशिष्टपती- विनियामकस्येव संबन्धत्वं, यथा-वटवद्भूतलमित्यत्र वटनिरूपितसतयोगाश्रयो मू तठमेतिं विशिष्टपतीतिनियापकत्वात्सयगस्य सेबन्धत्वं, वद्रदिच्छाया जनकत्वस्य विशिष्टपरतीति(नियामकत्वाभावान संबन्धल्वस्मवः तस्मासदतद््थयोः सव न्धान्तरमेव शाक्तिः, वाच्यवाचकमावापरपय।वेति पाहुः अनादिकारणवाया व्य. भिचारथरस्तत्वात्सफेतज्ञानं विना बोधानृदयाचचच रकेन एव-रकिरस्विति नेषा. यिकः शड्कन्वे-ननु नेति अनाद्िभूताया बोधकारणतायाः शकिितवं सेम- वतीत्यथः तस्या अशक्तिवि हेतुमाह-आधुनिकेति इदार्नीतनपिवादसंकेतिते वेवमेवादिना्नत्यथंः तद्मावादिति अनादितिरिष्टबोधकारगनाय। अस्वादित्यथः यद्यपि सांप्रतिके संकेते ब,धकारणताऽनुमुयते तथापि ताद श- बोधकारणतायां स।दित्वेनानादित्वामावादिशेषणामावपयुक्तो विशिष्टाभावो बोध्यः ततश्च साप्रतिकसकेनच्छ(ठ्पोवो स्यादिति भवः | नन्याधृनिकेऽनादित्वासचवे मानाभाव इत्यत आह~-अन्ययेति उक्तवेपरीत्मे आधूनिकेऽनाङ्िसत्च इत्यथः पिजिादि्षकेतेति यद्याधुनिकेऽनादित्वविशिष्टकारणतवा स्याता पि्रदिरषतकेतन्ञानदून्यस्तमयेऽपि वतः शगब्दृबोधः पसज्ये्त सिदधन्तेतु भवति, संकेतन्ञानामावाङ्ि भावः लाक्षणिकेति उक्षभिकस्पापि गङ्गा दिषद्स्य बोघजनकतथा ततापि अनादिष्वविशिषटवेषकारणताकल्पन पच्या विनैव खक्षणां तीरादिबोधसमवदृप्तव्यातिः स्पात्‌ अपः संङेनज्ञानमपि बोबे कारण - भिति वक्तव्यम्‌ आवर्यकत्वादोति सकेवज्ञानं विना बोानुर्‌थाद्षर्या-

वेयाकरणमूषणसारः ३१९

( शक्तेनिर्णयः ) धनिके पिजदेर्भवादो चेश्वरस्येति चेद््ोच्यते , सकेतो स्वरूपेण हेतुः, अगहीतराक्तिकाद्थबोधप्रसङ्गात्‌ नापि सामान्यतो ज्ञातः,

प्रमेयत्वादिना तन्ज्ञानेऽपि बोधप्रसङ्गगात्‌ नापि संकतत्वेन तज्ज्ञानं

पेक्षगीयत्व रित्थथः। एवेति एव सेत एव शक्तिरित्यङ्की एतन्यमि. त्यथ पएवेना(नाद्बिःधकारगताया निरासः तदाह गद्‌घरभदट। चयः श). व।दे- केतो रक्षणा चाथ पदवृत्तिः, इति इति सप्तम्या निहपितितलमथंः। वथा चार्थनिरूपिता पद्निष्ठाया वृत्तिः सा संतो टक्षणा चेति सुराः तत्रापि षटाद्यथनिरूगिता वटादिषपद्निष्ठा या वृतिः सकेतः, तीर्थनि. पिवा गङ्कमदिपिदनिष्ठा या वृतिः सा रक्षणेति पिवेकः। शक्तिछक्षणा चेति वक्तव्ये दाक्तिस्थाने संकेतव वनं पित्रादिरतसंरुततग्रहाथत्‌ अाब्द्बोवानुकूखा- धोपास्यत्यनुकृखः प्द्षदर्थनीः संबन्यः शक्तिरक्षगन्यवरा वृचिरित्पेवमेव नेया. यिकृ( मन्यन्ते यथपि गङ्खनपद्‌तीरबोषो भवतु इत्थाकाराया अपीश्वरेच्डा- यास्तीरे सभवाच्छक्त्येव तीरबोधपसङ्कत्तथाऽि तीरं गङ्कगपडवाच्यामिति उपवहा- राभावात्तीरार्थे गङ्कगपद्स्य छक्षणेव, गङ्कमपदाचीरबोधौ जायतामिति विशिष्य ईश्वरेच्छ।या तच्वानुमानात्‌ , जखडमवाहृत्पेऽय तु शक्तिरिति सप्रदषः। धुनिके पिच्रादे।राति त्र विशिष्य वे्रपद्जन्ययेवविषथों जायतापिहपेवं भगवत्संकेतामावासपित्ा द्विः संकेतः, गवादौ भगवत्संकेत इति रुकेतमत्रं रकिः, तु ईश्वरीयत्वविशेषणविरि्टः संकेत इत्याशयः किमयं सकेतः- स्वरूपर्तेः, सामान्यतः, विशेषल्सण वा हेतुरिवि विकल्प्य निराकरोति-उच्यत इति स्वरूपेण हेतारीति स्वरूपसन्‌ सकेतत्वेन विद्यमानो हेतुनत्पथः तत्र कारणमाह-अगृहीतक्क्तिकादति बहुन हिर्यं, पद्मन्यपदाथः; अ- गृहीवसंकेतादपि पदादित्यर्थः बोधप्रतङ्कादिति बदधेतुभूतस्य सेकेवस्थ स्व- रूपतस्वव सच्वािव्यर्थः संकरेतज्ञानं विना शाब्दबोधो जायते इत्यन्‌भवःसच- पोवि मावः सामान्यतो ज्ञात इति येन केनचिवरूपेण ज्ञानविषनीरृतो हेतर्नत्यथः प्रमे यत्वादिनेति घटपटश्पदायं इव संकेतो नाम कश्चित्ममेय-

पदाथ इत्येवं पमेयत्वा६िना केनचि द्धर्मण वञ्ज्ञनि-एकेतज्ञनिऽपि घटादि राच्छा-

डदृबोषापत्तेः घटपदस्य कम्बमीव।दिमद्‌थं संकेत इत्येवहूपेण संकेतज्नने सत्येव ततः राड बोध उदेतीत्यनभविद्मिवि मावः। संकेतत्वनेति ईश्वरीयसं-

६२० रांकरीष्याख्यायुतः

( शक्तेनिर्णयः ) हेतः, गवादिपदेष्वीश्वरादेः संकेतत्वेन तज्ज्ञानदान्यानां दौकिकर्मामा- सकादौनां तत्तदथनोधजनकत्वग्रहवतामेव वोधेन व्यभिचारात्‌ चाथधीजनकतावच्छेदकत्वेन तज्ज्ञानं हेतुस्ततोऽपि काघवेनार्थषीजन-

केतत्वाद्नि विशेषहूपेणापि संकेतज्ञान हेतुरत्यर्थः गवाद्धिपदेष्वपीति ततापि येषाभाश्वरीयसकेतत्वेन ज्ञानं नास्ति तेषां तत्तद्थबोधजनकतवशाक्ररहव- शादेव बे(धजननेन छान्द बोवरसेङेवज्ञानयोः का्ैक।रणमावस्य व्यमिचरितत्वात्‌ व्यभिचारी नाम काथकारणमावमङ्खः तत्राऽश्ये कारणमूवस्य संकेतस्य स्व- पतः सत्वेऽपि शाठ्दबोघल्पका्यामावादृन्ववव्यभिचारः, अन्त्ये सकेतज्ञानदूपका- रणामवेऽपि शाब्दृवोधरकायजननायतिरेकम्यमिचारो दन्यः इश्वरीयत्तडे१- वेन संकेतज्ञानरन्यान्‌ मदशषितुमाह-लोकिंकमीमांसकाद्ननिमेति डो- किकाश्य भीमांसकाइयश्वेत्यथः छोकिकपदेनाज्न पामरा निरीश्वरवादिनो भीमास- काश्च मराद्याः। अ।दिप्देन गोद्धदृषो, ये हीश्वरनास्विवां वदरन्वीत्येवादस बाध्या: ननु तेषामीश्वरी यसंकेततेन उज्ज्ञनासमवेऽमि सकेतत्वेन ज्ञानं सभवत्पे- वेत्यत आह-तत्तदथनोधेति वटपददिपदं पृथ॒वष्नोद्रादिमदृथपत्यायकृमित्येवं बोधजनकेत्वज्ञानवतामेवेत्यथः एवकरिग सकेवत्पकाकनज्ञानव्यवच्छेरः वथा सकेततवज्ञानासत्ेऽपि निरुक्ताथवाधजनकत्वग्रहूव सदिव श।ब्दृबोधोतच्था भ्य.

4)

च[रात्स॒केतत्वंन सुकैनज्ञनमपि हेतुः रकिंत्वर्थबोषननकृत्वमेव पदस्य शक्ति. रिति भावः। ननु सकेनज्ञनद्न्थानां पामरादीनां षरदिपदं षरा्य्योषनन ह. मित्येवबोधकारमताज्ञनमत् देव षट धथबोषोदयेन सुकेतज्ञानस्य श[ञ्दृषे वहेत्‌ - त्वाकत्तयकवञव्‌ बचज्नृकवविच्छरईकत्वन सकेतन्ञ(नस्य शन्{वाधहेततं समवदयेव्‌।- व्याभवचारादृत्यारङ्कप-न चाथर्वत्यादे अयं मावः-अथरीजनकलं-- अथवाघजनकत्व, तच्चाथवोधजनकेत्वयोग्यता, योग्यता तद्वच्छेदकथमीरं धमश्च कंटपत्वादीश्वरादिसंकेत एव, अक्टषकल्पनायां गौरव।त्‌ तथा षटा- दृप्‌ याऽथवावजनकता, तस्या अवच्छेदकं पफेत इत्यवव्ठेद्कत्वेन सकेतज्ञ।नं दाव्दृबोधहेतुभवत्येषेति ¦ तज्ज्ञानं-तकेतन्ञानप्‌ | तथा-श।उ६वोचहेतुः 1 संकेत - ज्ञानत्तहकरेणेवा धघीजनकवायाः श'न्द्वेधहेतुखेन सकेतज्ञ(नाव्पभिवार शति भावः एवन योग्पमित्याह- ततोऽ गीति अर्यवीजनकववच्छेदृकत्वेन हेत्‌ - त्वापक्ञयाअ।त्वथः छाधघवेनोते अथ्ीजनकतात्वेन हेत्ताथा उवितत्वेन

वेयाकरणमूषणसारः ३२१ ( शाक्तिनिर्णयः ) भ्त १.१

क्‌ त्वनव्‌ ₹रठुतयावरस्नत्वक्षस्द्धः) चऽजवुनकद्‌वद्‌ त्द्‌ सडतनज्ञा.

~=-~-~-~--~---=+--~- ~" ^-^ ^ = जजानान्यद्‌ नान ाननाााानााणाात 9-9-06 तोया जन मानना

जनकतावच्छेदृकृकंटावथधीजनकतावच्छेदकत्वस्या पवेश छाघवं भवति अस्यायं सारः रड्डृ एव शन्दनोधे कारण, कारणता केन शूपेणेति दीक्षायां ठाव वेनाथघीजनक्त्वेनेव गृह्यते, ततश्वाथर्वीजनकतावच्ठेदकत्वपयन्तानुधावनें गुरूभू- मिवि। इदं पद्म्थ॑धाजनकनावच्छेद्‌कव रिति ज्ञानस्य राब्दृबोधहेतुखे गोरव।. तदुपेक्षभा इदं पद्मथ्धीजनकतावादति ज्ञानस्य हेतत्वकराने राषवादोधकारण - तैव राक्िरिति वैयाकरणामिमतं सिध्यति अयं मवः~इदं पदम्वीजनकता-

[ (क

वच्छेद्‌कृधमवदित्पस्य षटाद्यथर्धीजनकतावच्छेदृको यो धमः सकेनसहतच्दाभ्रयो घटादिपद्‌ मित्यथः। इद्‌ प्रद्मिति सामान्योक्तिनिविशेषं सामान्यापिति न्यायेन घटपदं षटाथबोधकपितिविशेषवाक्थपरिचायिक। अनाऽऽधयत।संबन्येन बोध- जनकता वच्छेद्कघमरूप, संकेतो घटादिपदे प्रकारः, अवच्छेदकता, प्रकारता चेत्युभयं ताइ शधमरहपृ सेके वतेत इति छुत्वा इदं पद्मथधीजनकतावच्छे कध - भवदिति ज्ञानस्य षटाद्यथनोघजनकतावच्छेर्‌कतावच्छिनसंकेतानेष्ठपकारवाकन्ञान- त्वेन हेतुत्वे गोरवात्‌ , इदं पद्मथधीजनकतावदित्यस्थ~-वटाधर्थवे जनकनाश्नो घटादिपदं, अत्राऽऽश्नयता बन्धेन घटाधर्थवोधजनकता घटादिपदे पकारः, प्रका- रतावच्छेद्‌कं बाोघजनकतात्वं, भकारता चोधजनकतातावच्छिनेति रत्वा इदं पद्मथघीजनकवावरिपि ज्ञानस्य वटाधर्थबोघजनकतात्वावच्छिनप्रकारताकन्ञान- त्वेन राब्द्बाधहेतुत्वकत्पनं समनञ्ञरसं रखाषवादेति अरं बाध्पं-यथा अयं षट इत्याकारकं ज्ञान विशिष्टज्ञानम्‌ यतोऽस्मिज्ज्ञाने धटो षटत्वं भासेते तत्र घट्वं विशेषण, घटो विशेष्य इति छृत्वा मववीदं षटत्वप्रकारकं ज्ञानमिति वद्र द्द्‌ पदमथधाजनकमिति ज्ञानमर्थधौीजनकत्वपरकारकं भषति यथाच ण्ड घटकरणतावच्छेद्‌कधमवानिति ज्ञानं विरिष्टज्ञ!नम्‌ यतोऽ ज्ञाने दण्डो विशे- ४्यतया, घटकारणतावच्छेइकधमंश्च विशेषणतया मातस्तव इवि छता मवर्तादं ष. टकारणतावच्छेदृकथभपरकारकं ज्ञानमिति तद्दिदं पद्मर्थधीजनकतावच्छेद्‌कध. प्रवादिवि ज्ञानमथधीजनकतावच्छेदकषमपकारकं मवतीति अथधीजनकतवपरका- रकन्ञानस्य भ्यभिचारमाश्ङ्नते-न चाऽऽधानेकै ति धुनिकसेकेते चेमे

के

नाद्‌ सकेतज्ञानात्‌-च॑जादृषद्स्य तत्तन्याक्तार्वृरष सकत ईत ज्ञनिद्वाथवाधस्य ८९

३२२ राक रोन्याख्यायुतः

( शक्तिने्णयः } नादेव बोधेनास्य व्यमिचारः तचापं पद्मेनभर्थं बोधयल्वितीच्छा- अहे पदे तद्थबोधकत्वस्यावगाहनेन व्यभिचाराभावात्‌ नच स्वा- तन्व्येणायवोधकताज्ञानं कारणं वाच्यमन्यथा नेदं तद्धीजनकभिति जायमानेन, अस्य--अथबेघजनकवाज्ञानस्य, व्यभिचारः--करणाभवरेऽपि का. येसच्व।व्यतिरेकव्यभिचारो भवतीति शेषः संकेतज्ञानादवेयेवकारेणा्थबोधजन - कत्वज्ञानस्य व्यवच्छेदः अभरबेःधजनकत्वज्ञानं वनेव केवङसकेवन्ञानादिवि यावदित्यथः व्यभिचारो नेत्याह-तच्ापीति यत्र सकेतज्ञानमात्ाद्र्थबोष- स्तादरस्थठेऽपौत्य्थः। इदु पदुमेनमथमिति एतत्पदविरेऽयके१इथविप- यको यों बोधष्वादरबेधजनकताप्रकारिक। येच्छा सेव सेत इति वाटशेच्छा. रूपसकेतज्ञ ने जाते सति अथंदितत्पदै एवद्‌ थब।धजनकत्वपरकारकलन्ञानस्य ना. तत्वेनाथधीजनकत्वहूपस्य वोधकारणस्य १३ सच्वान्यतिरेकब्याभिवारो नैव सभ. वतीत्यथः नेयायिकमतेन प्रथमान्तमुख्प वि शेष्यक {डबःधस्यष्टत्वादरं॑षद्भे-

नमथ बोधयत्वित्यस्य गबाद्यथविषयकबोधजनकताश्रथो गवा दैपद्‌मित्यथांदिदं

जनकत्वपकारकतवस्याक्षतेः कृ(रणाभवि काये प्र्वरूणो व्थतिरेकन्यभिवारो

स्तीति यावत्‌ अवगाहनेनेाति ताद रेच्छा्नाने पदेऽथंबोधजनकतस्य वि- षर्यकृरणेनेत्यथः सविषयकेच्छायामिच्छ([नेरूपिवं पस्य प्रक(रत्वं भवति वाद. शेच्छाज्ञानेऽपि वर्थेव पकारत्वामिति नियमात्‌-परूतत्थठे एततदृ वि रेष्परकेतदूर्थ- विषयकनीोधजनकत्वपिच्छायां प्रकर इति तादरेच्छ,ज्ञनेऽन्येवतदविरेष्यकेव . दथविषयकबे।घजनंकत्वस्येव प्रकारत्वेन पदेऽथबे ननकतद पकारकवज्ञानस्याक्षव - त्वाच्धमिचारामःवि इति यावत्‌ ईइतरनिरूपितिविशेषणतानःपनप्वेनाथवोधकमत. ज्ञःनरय कारणत्वं स्वीक यभित्यारङ्न्ते-न चेति स्वातिन्छपेणेति ईतरनि- एव शेष्यतानिरूपितिविशेषणव।(नापनत्वनेत्यर्थः परकृतस्थठे वचेच्छ(यां वोधजनं- कत्वस्य विरेषगत्वाद्धोधजनकत्वज्ञानस्याषाच्छ!तिरोषगत्वान बोधकृवाज्ञानं स्व. जमिति भावः। अन्थथोति। विशेषणवाप्नलदःपारःन्न्पेणापि रेधकता- ज्ञानस्य शाब्दबोधहेतुत्व इत्यथः नेः तद्धीजनकमिति अपमाशथः- कस्थ चिचेवनाम्नः पूरुषस्य भ्रान्त्या घटपद्‌ात्टव्यकेज्गनं जातम्‌ अथ दवितीम. स्यार न्तस्याभ्रान्तत्वदिवि षटपदं परटव्यक्तिबोधननकं नेत्येवं जानवोऽपि बरप-

वेयाकरणभषणसारः ३२३

( दाक्तिनिर्णयः ) जानतोऽस्माच्छब्दाद्‌यमथों बद्धाऽनेनेति जानैतस्तदअ्रहापत्तारति वा च्यम्‌ नेदं तरद्ध।जनकपिति अहवतो बाधन परं परयरहं जानतोऽपि तद्यहासंभवात्‌ अन्यथा भ्रास्तिज्ञस्यापि भ्रान्तत्वापत्तोरिति इदं

दस्य पटभ्यक्तो राक्तिराहित्येऽपि यस्मा्चैतरेगण पटपदातटल्षोऽरयो ज्ञावस्तस्माद्‌ घटपदस्य पटरूपेऽथं राक्तिरस्तीति यहस्षमव्रेन ताद शय्रहवतो भेवस्य घटपदात्पर- हूपाथपतीत्यापातः स्यात्‌ इदं वरद्धाजनकं नेत्यत्र ननयमवि वरेषणतयाऽथंः वोधजनकत्वस्थ स्वात्‌ तस्माद्‌ घटपद्‌सटञ्पाकेवोधपातेारग।( स्वातन्त्र

णाथवोधजनकताज्ञानं शाब्द्बोधहेतुरित्यवश्यं वक्तञ्म्‌ परतस्थे नज थौ भावि विशेषणतया बोधजनकन्ञानसेऽपिं विशेषणतानाषनत्वेन बःधजनकताज्ञानं नास्तीति वटपद्ासरहूपाथेबोधो जायते तथा चाऽऽघ्रुनिकसेकेतस्थले चैता - दाविच्छायां विशेषणतया बोंवजनकवाज्ञानस्य सच्वेऽपि स्वातन्त्पेण बवाधजनक- तज्ञानं नास्तीति विशेषणामावप्रयुक्तविरिशभावाच्छ।उदबोधहेतेषधजचकवाज्ञा- नस्याऽऽघुनिकसकेतस्थले व्यभिचार एवैति वेनेत्याह-नेदं तद्धीजन कामेति हवत इति घटपदं परर्धाीजनकं नेति ज्ञानदतोऽघरान्वस्पेत्यर्थः षटपदे १६. धीजनकत्वाभावनिश्चयवतः पुरुषस्येति यावत्‌ बाधेनेति षटपदे परधीजनक - त्वज्ञानस्याभावेनेत्यथंः पदे प्रयहमिति ! वषटपदे १२धीजनकत्वमस्वीत्था - कारकं ज्ञानं पदन्धभ(न्तपुरुषतबन्शत्येवं जानते।ऽपरीत्यथः तद््रहासंमवा दि. ति षटपदे प१टवीजनकत्वज्ञ(नस्य सव॑थाऽनदयादित्यर्थः य्य घटपदे पटवी. जनकत्वे नास्तीति निश्वयालकं ज्ञानमस्ति ताद येऽभ(न्तपुरूषे घटपडे पटवीजनक- त्वमस्वीव्येवं भ्रान्तपुरूषीयज्चानश्य यथाकथंचिद्‌( अभावपरतियो गित्वेन )सचवेऽपि तावताऽभःन्वपुरुषस्य षटपदे १८वीजनकतवपस्तीतयेवं ज्ञानं कथमिवोरियात्‌

नेवादियादित्यर्थः सर्वर कार्य परतिषन्धक। भावस्यापि कारणत्वेनादश्वाङ्गीका- यत्वात्‌ प्रुतस्थटे घवटपदे १८ीजनकृत नास्तीलत्पवमात्मकस्य लिश्वषातक

ज्ञानस्य पवरपतिवन्धकस्य सत्वादिन्यर्थः। एवं चाभ्रान्तपरूषस्य षटपदे पट- वीजनकत्वज्ञनामादान षटपद्‌त्टन्पाक्तज्ञानापत्तिरिति भावः अन्यथयति उक्तवेपत्ये षटपदे पटधीजनकतवामावानिश्वयस चेऽपि तत्र वटमपदे १८ीजनक- रवन्ञ(नाद्खकार इत्यर्थः तदभाववति तकारक ज्ञानं भ्रान्तिज्ञानं मिथ्याज्ञान- ५ति चोच्यते ताटशभरान्तिज्ञानं रजदत्वामाववत्थां शक्तौ इदं रजत।भेति रज.

३२४ लांक रीष्याख्यायुतः

( राक्तेनिणयः ) चार्थघीजनकस्वं पिच्रादिसंकेतज्ञानादगृद्यतेऽतस्तज्ज्ञानात्पूवं बोधः नापि लाक्षणिक्छोच्छेदापत्तिरिषत्वाच्छक्तिथाहकव्यवहारस्य मख्यटल- कष्यसाधारण्यात्‌ किं प्रत्यक्षादिजन्योपस्थितेः दाब्दबोधानङ्गत्वा-

भता

तत्वपकारकं ज्ञाने चैचस्य जातम्‌ तनैर्वायभ्रान्ि्ञानं-रजतत्वामाववती दुक्त रजत्वेन रूपेणानेन गृहीतेत्येवं मेतरेण ज्ञातम्‌ अतश्रैननिष्ठभ्रन्िी भजः च।भान्त एव | नेदं रजत।भेति प्रोवर्तिनि वस्तुनि रजतत्वपकारकत्वस्य बाधनि- श्चयात्‌ सव्येमं चनीयभ्रानतेज्ञोतत्वेन यदि भेब्रर्यापि रजतत्वामाववद्रस्तु विशेष्य करजततवपकारकज्ञानसच्वेन न(न्त्याभ्नयतवं स्वीक्रियते, वाहं भरान्तिज्ञस्याि भ्रान्त. त्वम।[१येतेति नेदं रजतःपिति ब।घस्थले इदं रजत मित्येवं रजतत्वप्रकारकं ज्ञानमेव नोदेवात्यवगन्तथ्यामेति भावः अर्थधीजनकतरूपयाः शक्तेम।हकमाह-इद्‌ं चेति शब्दे विद्यमानमनादिसिद्धम्थधीजनकत्वरूपं सामर्थ्यं पित्रादिना छता यः सकेतस्तज्ज्ञानाद्‌ गृह्यते घटपदं कम्बुभ्रीवादिमद्थंस्य वाचकमित्युपदेशः संकेतः पिादीत्याद्विपदेनाऽऽपो ग्राह्यः तथा सकेतज्ञानात्पूवं शन्द्‌- इवि प्यक्तम्‌ ननु गङ्खायां घोष इत्यादौ खाक्षागिकेऽपि गङ्कग पद तीररू- प।थबाघजनकवयाऽनादिबोधकारणतायाः शब्द्‌ बोधहेतुमृतायाः सच्वात्तारशक्त- त्वमेव स्याति प्रसत्त टक्षणाच्छेद्‌पात्ति प१,रेहरति-नापीते रक्षणाच्छेदाप- तिनं दूषणं किंति्टत्वादूमुषणमेवेत्यथंः रक्षणेच्छेरस्पे्टते हेतुमाई-साधार- णयादिति शक्रिाहकारिरोमणिव्य॑वहारो यथा शक्येऽस्वि तथा रक्ष्पे तीरेऽ- प्यस्वीत्थर्थः पथा जरपवाहुवि रोषेऽर्थे गङ्कप्द्पयागात्मको वृद्धग्यवह(रस्तथा गङ्ख रूपा धऽपि गङ्कगपद्‌पयोगस्य वृद्धव्यवहार ददनन शक्यलक्ष्ययोरुभयोरपि गङ्खगपद्प्रयोगस्प समानत्वाच्छक्यजखपरवाह ईव ङक्ष्पे तीरेऽप्यस्तृ गङ्गापदस्य शक्तिः भवतु लक्षगोच्छेदो, काऽपि हानिः सवै सवौथवाचका इति भाष्येण सर्वषामपि शब्दानां सव।थनिरूपितशक्तिमच्वस्थ वेयाकृरणसेमतत्वारिपि भावः एतेन शक्तिराहककोशदिरमावान वीरादौ गङ्ख दिपद्‌श्क्िरिति निर- स्तम्‌ रक्तय्ाहकिरोमणेव्यंवहारस्य तत्र॒ सच्वा(दति भावः प्रसतिद्धचपा- द्धिम्पां मृख्यरक्ष्पग्यवहार उपषरधः अपनतिदधा शक्तिरेव सक्षणा यथ व्यवहारादिना गङ्खमदिपिदानामन्पवधानेन प्रवाहादौ विशशर्पेण शक्तगृद्यपे तथा

तीरादवन्वयाधयनुपपत्तिपतिसंधानातपूर्वं विशेषरूपेण शक्तिनं गृद्धत इत्यपरसिद्‌ -

वेयाकरणभूषणसारः इ२५

( शक्तिंनिणय. ) त्‌--राब्द्वोधं प्रतिं राक्तिजन्थोपस्थितेलक्षणाजन्योषस्थितेश्च कार- णत्वं वाच्यपर्‌ तथा कायंकारणमावदयकल्पने मोरषं स्यात अस्माकं पुनः जक्तिजन्योपस्थितित्वेनेव हेतुतेति रखाघवम्‌ अपिच

1 रे

त्वाछक्षणेति व्यवहार इतिं मावः नन सवे सवा्थवाचका इषि भाष्यं योगि- दृष्टया, तेषायेव सर्वेषां खब्डानापथानां विदषरूषेण ज्ञानसभवात्‌ अस्मद्‌ - दीनां तु सवरब्दृतदथोनां विरेपल्मेण ज्ञनाभावात्तामान्यहपेग तज्ज्ञानस्य बो- धानुषयोग!चास्मदूदृष्टया गङ्ग दि१३स्प वीरा्यर्थं शक्तिरिति वक्तमनुविवमवस्वीरा- दथपतीत्ये गङ्खगदिपदे शक्त्यपेक्षया प्रथग्छक्षणावृत्तिः स्वीकर्यिव, तीर्थ द्धगादपद्‌ पय गरूपवृद्धव्यवहारश्च उक्षणाग्राहकतयोपपनः, अव एव कूरं रोधश्च तीरं चेति कोशे तीरपभायमध्ये गङ्खमपदं १४यत इत्या रपेन।ऽऽह ङ्के चेति

प्रत्यक्षादिजन्योपस्थितोरते षटणदस्य कम्बुधीवादिमत्य्थ रकिरिसिष घटपदशाक्तिणेन गृहीता, ताह शस्पागृहिशाकेङूष्य पुरुषस्य वकुषा घटं पत्य- क्षीकुवतोऽपि षटमानयेवि वाक्पाच्छन्द्बोधो जायते, गृहीतशकिकश्य तु जपत इति छोके दृष्टत्वादेव सिष्पति -पच दुःसनेन्पादिना जापमाना भर्थैप- स्थितिः रब्दबोधाङ्क( कारणं मव्तीपि तदुक्तं गाड्दृबोघानङ्कन्त्वादिति )

+ ®

इन्दियाथसंनिकरषेण पत्यक्षं वदार्थोपस्थतिरःसेऽप्यगृहीतशक्तिकस्य पुमो वटश,

+

व्दादृथवेषाजननात्पत्थक्षादिजन्याथापस्थितेः छन्दबोषानङ्कन्त्व ( अकारणत्व - मिति भावः एवं यथाकथविऽजन्याथ)पास्थतिः चाब्दृवोषे कारणपितेवं कार्यकारणभावो वक्तुभराक्षः | कारणसच्देऽपिे करायांजननेनान्वपब्धभिचारात्‌ | किंतु रशक्िज्ञानजन्याथा्थितेरक्षणाज्ञानजन्याधापस्थिवेश्च राब्दबों प्रति का- रणत्वं स्वीकर्तव्यामित्यर्थः :गरवभिति उपयुक्तरीत्या कार्व॑कारणमावदय- कृसपनप्रयुक्तं गेरवमित्यथः स्यात्‌-जाषधेतेद्वि यावत्‌ अस्म्मक्रामेति। रक्रिमाहकशिरोमणेठ 4 हरस्य रक्यरक्ष्पर11रयपाच्छक्ये प्रवाह इव रक्षे तीरेऽपि गङ्खगपद्स्य राक्तरेवेति वादिन(मस्माक्‌ं वेयाकरणानापित्य्थः लछाघब- मिति शक्परक्ष्थोमयनापि १६; सचाच्छक्तिज्ञानजन्पा्थोपाश्थतिः रा।- ग्दृबोधकारण मित्येवमेक एव कयैकारणमावः कर्प्य इति उाववपिव्यर्थः ननु

यथा जखपवाहविशेषो गङ्खगपदृवाच्य इति सवजनीनो व्यवहारो, वथा तीरं गङ्कपद्वाच्यापेति सावत्रिको व्यवहार इति वीरे गङ्गगपदृश्किंकृल्पनमनुदितम्‌

६२६ राकरीव्याख्यायतः

( शाक्तिनि्णंयः ) लक्षणार्वीत्तिस्वीकारे कायंकारणमावस्य प्रत्येकं व्यभिचारः दाक्ति- जन्यापस्थितिं विनाऽपि लक्षणाजन्यो पस्थितितः शाब्दबोधात्‌ चाञयवहितोत्तरत्वसंवन्धेन तत्तदुपस्थितिमत्वं कायंतावच्छेदुकं तत्तदु

त-न > नजन ~> ययय

तथा छक्षणाख्परं वृत्पन्तरमदर्यममभ्युपेतभ्यापिति युक्तिंसिद्धस्य गोश्वस्यादृषक - त्व द्‌।ह-अपि चेति प्रत्येक व्यभिचार इति अय भावः-पथा वटत्वा- वच्छिननं प्रति द्ण्डत्वावच्छिननदण्डाद्‌ कारणं, तथा राञ्दूबोधत्वावच्छनं परति राक्तिजन्यार्थीपस्थिविरक्षणाजन्याथोपस्थितिश्वेति द्यं कारणे, इण्डवकारिन्या - यात्‌ तथा षटकारणता चक्रचीवरादिकारणसमुदायपयाक्षा तु चक्रदिपतपेक्‌ - पर्याप, इण्डादिव्यतिरेकेण केवरचकराचक्राद्ष्पितिरेकेण -केवखद्ण्ड(च घटका - थाजननस्थ सवौनुभवसिद्धत्वात्‌ तथा शक्पठक्ष्पोमयविषथङ् रान्मोध रणता र्वक्तोपस्थितिदुयपय।प्ता, तु परत्पेकोषस्थिदिपथापेति मव्रः वथा चव यथा घटमातं पति दण्डचक्रादि कारणत्वेन पिक्षपते, तथा श।ठ्टृषोचवमात( मुखूयरक्ष्यो - भयद्राब्दृमोषं ) प्रति निरुक्तमपास्थतिद्रथ कारणस्वेनापक्ष्प्वे ततरे कमापे कुश. लः, सार्षषं तेरमित्यादौ उक्षणाजन्यार्थेपत्थितिसचऽपि यक्तिजन्याथपल्थिति- नीसिति गङ्कनयां स्नतीत्यादो साक्तेजन्याथ।प(स्थपिसचेऽपि रक्षगजन्पार्थोप. स्थिविनास्तीति कारगामवेऽपि कायज ननादुपरस्थित्योः प्रसरं प्रत्येकं भ्य तिरेकञ्ष भिचार इति 1 व्पभिवारेवमपपाद्यवि-राक्तिजन्योपस्थितिं बिनाऽगीच्था- दिना बटमानपेत्यर वरस्य शाक्तेज्ञानजन्योपास्थाविससेऽपि तस्य सक्षणान्ञा- नजन्योपस्थितिनास्ति, तथा गङ्गायां घोष इत्यत तीरस्प उक्षणाज्ञानजन्पोप.- स्थिविसचेऽपि वस्य शक्तज्ञानजन्योपात्यविनास्तीपि व्थभिदार इत्यर्थः | तमेतं व्यभिचारं परिहतं शङ्कमे-न चाव्थवहितोत्तरत्वेति अभमाशवः-1त्तड्ष - स्थितिः-शक्तिजन्याथ)पस्थितिरक्षगाजन्थाथपस्थितिश्च कारण, कार्थ शा-

बोधः तत्र कयत्‌ वदते, वाद्दाकयव्िवन्येन र{व्दृबोधस्तत्तदष- स्थिविमान्‌ कार्यताया अवच्छेदकं तत्तदुपस्थितिमचं, तच्च केन सवन्मेनेति जि ज्ञासापमाह- अव्यवहितो तरत्वक्षबन्धेनेति यत र।ञ्दचोवे तत्तदुस्थि. यत्यवहिवोत्तरकाखभवत्वं विद्यते, तादशोत्तरकाठमवत्वतमानापिकरणमुप स्थिति. मवं कयेतावच्छेदृकमित्यर्थः तच्द्वतिजन्याध।पाध्यतेलननरस दधानेन जा - यमानो यः राड्दृबोचः एष तचदुपस्थतेः कयेमिति मावः | अवार्यं बाल.

वेयाकरणभूषणसारः ३२७ ( रांक्तिनिणंयः )

हितः सरटोऽथत्तारः-कार्यनियतपूरववर्तिन एव कारणतवात्तर्वं हि कार्यं कारणामेक्ष- योचरकाखभाग्येवेति परतस्थले तत्तद््वूत्तिजन्यार्थौपस्थिविरपकारणापेक्षया शा. व्दृबोधरूपं कायमुत्तरकाखमवमेव त्रो तरकार मवमित्येतदषटक उत्तरका3ऽ. ञ्यवाहेतत्वं विरोषणं दयते तथा कारणपिक्षयाऽ्यवहिवो उचरकाठ- स्ता रतत रकृखभवत्व यद्ररारब्द्वोधे वतेते स॒ रा ब्दृवाधस्तत्तदवत्तिजन्याथः पस्थतेः काय भवति तत्र रक्याथदिषयकचाग्बोधः राक्तिजन्या्था पस्थित्यन. न्तरमग्यवधानेन जायते, अथ चव रक्ष्थाधीवषयकराग्बोधो रक्षणाजन्यार्थोप. स्थित्यनन्तरमन्यवधानेन जायत इति छत्वा शक्तेजन्याथपश्थेरग्यवहिसो चर. काठमव। यः शणन्दृबोधः एव राक्तंजन्योपास्थितेः कामम्‌ , एवं रक्षणाजन्य[- ।पस्थतरव्यवाहृताचरकारमबो य॒ शाब्द्षे।धः ठक्षण।जन्योपस्थितेः कार्य म्‌ थत्‌ राक्यथविषयक शब्दबोध प्रति राक्तिजन्यपाश्यतिः कारणं, तथा टक्ष्या५विषयकशन्दृवाध प्रति लक्षणाजम्योपस्थितिः कारणमित्येवं पार्थक्येन कायकारणमावः कडित मवति कारणवावच्छेदकं राक्यार्थविषयकश!>

वोघस्थरं चा क्तजन्यापास्थतित्वं,रक्ष्षाथविपयक रान्द्बाोधस्थठे तु रक्षणाजन्यो- प्रिथ्ितवामेति अष्यवहितोत्तरेत्याद्रथमथः संपन॑ः-तत्पदमिष्ठशक्तज्नानजन्यो, पस्थत्यव्यवहितातच्रकाटिकरान्द्बाधं परति तत्पदनिष्ठरक्तिज्ञानजन्योपस्थिति, कारण, तथा तत्पद्‌नष्टलक्षणाज्ञानजन्योप्स्थित्यन्यवा$वात्तरका8कश्ाग्द्भोधं पति ततपद्निष्टलक्ञणाज्ञानजन्योष१ स्थितिः कारणमिति अस्याथः-गङ्खमपदनिष्ठ। परवाहुत्वाद्यवाच्छननिरूपिता या राके स्तञ्ज्ञानजन्धा या उपस्थितिस्ताद्शोप्‌.- स्थितेरभ्यवहितोचरकाखमवो यः शान्दबोधस्तादराशान्दृमोपे जननीये गङ्खापद्‌- निष्ठराक्तिज्ञानजन्या य।पास्थतिः सा कारणमिति, गङ्धमपदनिष्ठा गङ्ग(पद्राक्यप- व।ह्‌सबन्धितीरत्वाव च्छिन्नेनिरूपिता या छक्षणा वज्ज्ञानजन्था योपास्थितिस्वादरो- परिथतेरव्यर्वदितोचरकारमवो यः कान्दृबोधस्वाद साम्द्योषे जननीये गङ्ग - १३निष्टटक्षणाज्ञ(मजन्या याप्स्थितिः सषा कारणमिति ततश्च खक्षणस्थञे आदोराकिज्ञानजन्यपवाहार्थोपस्थिविः, तरनन्तरं शक्यसंबन्धहूपठक्षणाज्ञ(नजन्य.- तीराथापास्थतिः, तवः परं शब्दबोध इवि क्रमाच्छक्तिजन्यार्थोपाश्थति-र।>३- बोधयोमध्ये ठक्षणाज्ञानजन्यतवीराथेपस्थित्या व्यवधानाच्छानब्दृबोपे श।क्तजन्यो- परिथत्युतरकालमवत्वेऽपि अव्यवहिवतामादाह्कष्यवीराथंविषयक शाब्दबोधः श.

३२८ हांकरीव्याख्यायुतः

(राक्तागेणयः ) पस्थितित्वं कारणतावच्छेदकम्‌ , अनन्तकार्यकारणमावप्रसङ्गगत्‌ किंच पदार्थोपस्थितिं प्रत्यापे शक्तिज्ञानत्वेन टलक्षणाज्ञानत्वेन हेततेति व्यामिचारो गोरवं प्राग्वदेव द्रष्टव्यम्‌ चेदं पद्मेतदृथं-

[र

[१ | [1 णगि

किजन्यायुपस्थतेः कार्यं मधित दाहति, किंतु सपय तीराथेपरिथस्यनन्तर- मब्यवघाने- ज[यनव्वाःक्षण्यय-यार्थ१स्थितेयेवे कार्यं भवति | अवी नात व्यभिचारः गङ्का्थां स्नातः राक्तिजन्यप्रताहाथोपिस्थित्पनन्वरमव्यवधानेन जायमानत्व च्छक्याथविषषकरा--न) ः: ङ्तिजन्याथप्रस्थितेरव कप, रु- क्षणाजन्याथपास्थतेः वत्र -क्षगाया अपरसराछक्ष्पाथ।प१स्थितेः सवेथाऽसंम . वात्‌ ; तथाचन तत्रापि व्थःेयःर्‌ इति भावः इति वेनेत्याह-अनन्त- कृायंकारणेति शक्षर्थविषयफखाब्द्वोधं प्रति गक्तिजन्योपास्थतिः क।र्‌- णमित्यत्र दा क्तजन्भोपास्थिविपदं 7 क्तजन्योषस्थितितेन छूपेण शक्तिजन्योप - स्थिविसःमान्यपः, तथा सति सःपःन्पस्य)मुतेत्वेन र।ञ्दृबोभे पद्ग्यवहितात्तरत्व वक्तमशक्यं स्थात्‌ ! फितु शाकजन्गोपस्थितिन्यकक्तिरम्‌ तथा चापस्थिती- नामानन्तयेन तद्धेदेन कार्यकारण भावानन्त्यापचेरेत्यथंः य॒किसाम्थादाह-किं चेति। भथा शान्बोधहिविधपद्‌ाथ)पस्थित्यामध्ये कयकारगमावस्तच्वादृके

कस्याः पदाथ पस्थितेरमावेऽप्यपरया वदाथ। प्रस्थितया शन्द्ृबोधरूपकायजनना- वद्यतिरेकन्यभिचारो ऽमिहितस्तथा पद्‌ थपिस्थितिह्पकय प्रापे शाकसक्षणामय. ज्ञानस्य कारणत्वं वक्तञ्यमिति एकैकस्य कारणस्पामावेऽप्यपरेण कारणेनापस्थि- तिल्पक।थजनगान्ध्यविरेकन्पमिचारः। यदि तु व्यभिचारवारणाय राक्तिजन्पपद्‌।थ) प्रस्थितिं प्रति शक्तिज्ञानं कारणमथ रक्षणाजन्पप्दाथ)पाश्यतिं प्रति खक्षण।. ज्ञानं कारणमित्येवं पाथक्येन कार्थक!रणमावः कर्णणे तद्‌। काथृकृरममावद्‌य - कर्पनपयुक्तं गौरवं पूवेवद्धोध्यमित्यथः ननु गङ्कमदिपदस्य जटप्रवाहाद्‌ा विव तीराद्यथऽपि रक्तिरिति सर्वत्र शबन्दरवोधं परति चक्तजन्योपस्थितिः कारणमि. काव एव कार्थकारणमाव इति छाघवमित्युकतं वताप्यनेककार्यक(रणमावकलपन - पयुक्तं गोरवमस्त्येवेत्याशङ्कते-न चेदं पदमिति निविरशेषे सामान्यमिति न्यायेन घटपदं वटूपाथबोधकमित्यादिविशेषवाक्थानां स्वहपव)षक मेद्‌ सामा

6 श्वे

न्युवचनम्‌ षरहू्पाथवदवि प्रति घटपद्‌ वरल्पाथव। चरक मदपकवदखक्तञैचं करभ)

वैयाकरणभषणसारः ३२९ ( रक्तिनिणयः)

बोधकमिति जक्तिज्ञान कायकारणभावकल्पनेऽपि पदतदर्थमेदेनानेक- कर्यकारणभावकल्पने गोरवं तवापि समानप्‌, परस्परब्धमिचा-

[ , '"्ग्पयपीरिशििकािभिष गििप 1 गि जि 6 00 1

इस्याकारकेककार्यकारणमावकस्पने ऽपि-पद्नदर्थभेशिनोति पदं तदर्थश्च तयोभदेन प१दभेदेनाथंमेदेन रेत्यथः अनेककार्यकारणनावकल्पने गौरबमिति अय भावःवरष्स्थान ४१३ कङ्खाइप्द्‌ बरश्१यरधकम वमथक्पेऽपि यथा पद्भेदेनानेकङका्य कारण मावकल्पनं क्रियते, तथा पदैक्येऽप्यर्थं भेदेन, षटोप स्थि पति वटपदं षरदूपाथनोधकमिति शाक्न्नानं कारणं, तथा पटोपाश्थतिं प्रति घटपदं पररूपाधमोधकमितिरक्तिज्ञानं कारममिच्येदननेङ्काथक)रणमावक- ल्पनस्थाऽऽवश्यकतया सर्वजन ( शक्यटक्ष्य"्तस्थवे ) कत्येव प्दार्थोपिस्थिर्वि वदतस्तव वैयाकरभस्थाप्यरनककार्वकारणमादङल्पनपयुक्तं गौरवं तुस्थपक्तीति दोपः | प्रस्परव्यातेचारेति | रटोपश्थर्तिं प्रति पटपर परह्पार्थबोधक- मिति, षटपदं १द८्पा्थवोधकातरिति राक्तिन्ञानं कारणभित्येवं पटोपस्थितो श. किज्ञानदयरूपं कारणं क्दृषम्‌ वत्र पटपदं पररूपाथमोधकमित्याकारक णक्ति- जञानं विनाऽपि वटपदं परटरूपाधंबोधकमित्याकारङूरकिज्ञानात्‌, चथा षडप १२९प्‌।थबोघकमित्याकारकरदाक्तिज्ञानं विनाऽपि पटपदु पररूपार्थ॑गोधषकमित्याक(- रकशाकिन्ञानाच्च पटोपरस्थिातिजननात्कारगामदेऽपि का्थंजननातरस्रं पतिरेक - व्यभिचार इत्यथः तस्येतस्य उधमिचारस्य निरानाय यदि, परपद पटाथवोधकं घटपदृं प१टथेबोवकमित्येवकार्माभुरद्िषिषरक्तिज्ञानमध्ये यादशद्क्ते्ञान।दनन्त- रमव्यवघानेन याऽर्थोवास्थतिजौयते सेवाथोवास्थतिसनाद रक्तिज्ञानस्य कार्थमि- त्युच्यते, यथा-पटपर्‌ प१दटल्पाथबोवकनित्याकारकद्ाक्तिज्ञ(नानन्तरं जायमाना १ट।थरस्थितिरभ्यवधनेन जायत इत्पव्यववानेनेव जायमाना पटार्थोपस्थितिः पटपदं पट।धवोषक,मेत्याकारकराक्तिज्ञ ष्य कार्यं मवति | अयं भावः-प्टार्थ। ` पस्थितिः-कार्ये, द्विविधाकारकरा।केज्ञानं कारणम्‌ कायतविच्छेर्‌क्‌ फेवखे पटार्थोपाध्यतित्वं, तु अभ्यवहितो्रत्वसंबन्येन पटाथौपस्थितित्वमेव तत्‌ अन्थवहिवोत्तरत्वाविशिष्टपटार्थोपस्थि,पेत्वं क।थत वच्छे स्वौ करियते इ. त्यथः ग्भिचारनिरास्तायाञ्मव।हितत्वांशो निवैरित इति भावः} तथा पटषदं १८२खपाथवोघकमित्याकारकर्क्ििज्ञनानन्तरं १९१दज्जायमाना १टाथोपस्थितिर

३३६० शांकरीव्याख्यायुतः ( शाक्तिनिणयः )

व्यवधानेन ज।ायव इति छत्व! पसिद क्तिजन्पटाथ) 1 स्थितं प्रति पटषदं परल- पा थवेधकापित्याकारकेशक्तन्नानं कारममित्येदमेकः कायंकारणमावः फटितः अपरश्च-घटपदं १२ हपाथनोधकमित्थाकःर शश क्न्ञ नानन्वरं जाषमाना पटा्थोष- स्थिविनौग्यवधानेन जायतवेरितु म्यवधनिनेवं चयत इवि व्यवधाने जायमाना पटाथोपस्थितिने पटप्दं पटरूफाथबोधकित्वाकारक सक्ति्तानस्पर काव, फितु धटपदं पटह्पा्थवोधकमित्थाकारकशाकज्ञनत्थव सा कर्वम्‌ एवं चाप्रसिद्धशा क्तिजन्प९ट।थ)पस्थिपतिं प्रवि वट; परमाथबोधक0त्याकारशूश, क्न्नानं कार णमिति द्विषीषः कार्यकारणमावरः फर्तिः वयथ वृथक्पृथकङ्नायंकार्भमावकः ल्पनेन यद्यपि ए्रसरभ्यभि वारस्तथाऽप्वनेककङार्षकारणमावकस्पनपयुक्तं गौरव सु1रां-अतिश्पितं भवीति नन्वेकस्य बटपःस्थ षटपटषह्पे उभयव्राप्यथें दाक्तिपखादूषट दाद्यरोपश्थितेरन्यव वनिन, पटोपस्थिःरिस्तु व्यववनेनेति वेषम्पे किं बीजमिति चेदुपते-तत्तदथं ठत्तच्छब्दृपयोगकरणसूयवद्धग्यवहरिण वत्तच्छ- व्यस्य तत्तदर्थ रक्तिरनरंयवे यथ वृद्धभ्ययहारे जखथबाहइविशेषे गङ्ग१३- परयो गदृनेन शङ्ख(पद्स्य -वाह्रिशषे शक्तिरेति ज्ञायते, तथा गङ्गां घोष इत्यादो वीरा्चैऽपि गङ्कमारइथयोयःशनेन दीरार्थऽि गङ्नपदस्य शक्तिरस्तीति ज्ञायते तत्र परचथण प्रवाहार्थं गङ्कमपद्पयोमररनात्पकाह विशेषे था गङ्१३. स्य शाक्तः सा प्रसिद्धा राक्तिः | सीरर्थेतु भङ्गमयां घोष इत्यादौ क्वचिङेव गङ्कगपदमयोगद्रनेन तीरे घां गङ्कप्दस्य शक्तिः सा अप्रसिद्धा शक्तिरत्यच्यते। अप्रसिद्धत्वाद्व चाभरकोशे कूरं रोधश्च वीरं वे-यारितीरपधायेषु गङ्. उन्दत्या - पाठः संगच्छत अप्र्िद्धशक्िस्थले यदि प्रवाहाथेङं गङ्कपदं केनापि का रणेन तीराथेमपि बोववत्विपि विशिष्य वक्तश्वापपर्यं स्थातर्यघेव गङ्धमपदस्य शरे शक्छिगं्पं नान्यथ। परुतस्थरे कम्बुधीवादिमदूर्थं वट पदस्थ प्राचर्धण प्रयोग- दनात्‌ वादशा्थे घरटपदृस्य शक्रिः परतिद्धा, पटार्थ तु काचिदेव षटदपयोग- दशनेन १२. घटपदस्य या चक्ति: साअपसिद्धा भवति | एवं परोष।स्यति- रथ शक्तज्ञानपित्यनयोः कावक(रगयोष॑८)ः वक्त्‌पातरमज्ञनेन व्यवधानाद्‌ घट- १२ प्टहूपा्थबोधकमित्थाकारक गक्तिज्ञन ज्जायनाना पटा्थेपस्थितिर््यवधानेनेव जायत ईति सा [\वीवशक्तिज्ञ.नस्वेव कार्य, पथमशचाक्तज्ञानस्येवि बोभ्यम्‌ [$ गङ्गरिपद्‌त्पवाहत्वाघवच्छिनविषयपकरा.उदृबोधे गङ्धमपदनिष्ठप९(हन्वाव-

वेयाकरणभूषणसारः ३३१

( शक्तिनिर्णयः )} रवारणायाग्यव हितो त्तरत्वघटितत्वे सुतरामिति वाच्यम्‌ ¦ जाकक्तेभ्न- मानरोधन तत्तत्पदतत्तदथमदेन कायेकारणमभावानन्त्यस्य तवापि सा- म्यात्‌ लक्षणाकायैकारणमावकल्पनामोरवं परुं तवातिरिच्यते। अथ

[यना 1 गिणां +

(क्ष क्न शन की

च्छिननिरूापितशक्तिज्ञानजन्यपस्थितिः कारण, तीरतावच्छनविष पकरा(ष्द्वाधं परति गङ्धमपदनिषठतीरत्वावच्छि नानिरूपित गकििञ्ञानजन्योपस्थितिः कारणमित्पा - दिरीत्या उक्ष्यार्थस्यानेकत्वात्कार्थकारणभावनेकत्व कल्पना भवतीत्यर्थः ¦ एवं शाब्दबोधं प्रति शक्तिजन्योपस्थित्िः कारणमित्पेक एव कायेकारगमाव इति वदनं वैयःकरणं पति लक्षणावस्यद्खयेकतनिकका यकारण मावकृल्पनप युक्तं गौरवं पद्शितमिति भावः। ननु रक्षणावुत्पनङ्कीकरवर्भेम मते यथपि गौरवं समस्वि तथाऽपि मम वैते कातकारणमावद्ुथं, लक्षभवुत्र्गकवुस्वव मवे तु कायेकर- णमववरयमित्येवंतेरपा पद्पेक्षयाऽप्य धिक्‌ गौरवं लक्षणावुत्तिस्वीकतुमतेऽस्तीति पद शंयितुमाह वेयाकरभमः-जक्किश्रमानुरोधेनेति यदा धटपद्स्य पदां दाक्तिरस्तीति कस्यचिद्‌ भ्रमा जातस्तदा बटपदात्ोपस्थितेः सवस्तमततया। पटोप - स्थितिकारणीमृतश्चक्तज्ञनि पटपदं ‹टरू्पार्थं बोधकं, घटपदं पटकूपार्थवोधकमित्येवं मोघकघटपटादिपद्स्य बोष्पपटदृर्थस्य निवेश आर्यक इति घटषटादिव- तत्पद्भेदेन वटपटादिवत्तद यभेदेन चानन्तकाय॑कारणमावकल्पप्रयुक्तं गोरं ममेव ठक्षणावृत्तिरवीकतुंस्तवाप्यस्त्येव, परं तीरार्थोपश्थिपिं प्रति गङ्धपदं सक्षणय। ती ररूपाभवोघकमिव्येवं लक्षणाज्ञानकार्यक।(रण मावकल्पनपयुक्तं गौरवं मदपेक्षया तवातिरिक्तं भवति ममतु रक्षणाज्ञानका्यकारणमावकल्पनं ने कतं भवति, अप्रसिद्धश्किञ्ञानकाकारणमभविनेव श्रपस्य सक्षणायाश्च संग्रहात्‌ एवंच मम परसिद्धापसिद्रशक्िद्वयसैबन्धिकार्थकारणमावदयभेव, तव तु पटोषस्थितिं प्रति परपद प्टू्पाथबोधकमित्येवं प्रसिद्ध शक्तिज्ञानकायेक!रणमावोऽस्१व, शक्तिथिभ- दशायां घटपदाज्जायमानपटोपस्थितिनिकीहाथ परोपास्थितिं प्रति वरपद्‌ पटल्या. धबेधकमित्याकारककार्यकारणमावोऽप्यावर्यकः, अथ तीराथ।पस्थितिं पवि गङ्कामदं रक्षणया तीररूपाथंबोघकमित्याकारकरक्षणाज्ञानकायंकारणमवस्तृवीऽ- धिक इति क्यकारणमाव्यमिति मावः यथा उक्षणानङ्गोकतृकेयाकृरण- मे शाम्दृबोधं परति शक्तिजिन्योपस्थितिः कारणं, पद्थेपस्थिति भति शक्ति- ज्ञानं कारणमित्येवमेक एव कार्यकारणभावस्तया उक्षणाङ्काकतुममापि मद एक

६६२ दा।करीव्याख्यायुतः ( साक्तनणियः ) वृत्तिजन्योपस्थितित्वेनैव जान्दबो धहेतुता वृत्तिज्ञानत्वेन पदाथःप- म्थितिकारणतेत्येवं मया वाच्यमिति चेन्न जक्तिटक्षणान्यतरत्वस्य राब्दयोधहेतपदार्थो पस्थित्यनुक्ुलपद्पदाथमंवन्धत्वस्य वा वृत्तित्वस्य

कृारणतावच्छेदकत्वात्‌-दाकतित्वमपेक्ष्व गोरवात्‌ ¦ उान्द्बोधहेतुनव-

[1 0 1 , गीं गिं [य [मिरी शश

एव कार्यकारणभाव इन्याह-अथ बत्तिजन्येत्याहदि रव्दृवोधं प्रति वृत्तिज न्यपदार्थोपस्थितिः कारण, पद््थौपस्थििं प्रति वृ्िज्ञानं कारणमित्येवं सामान्यतः कल्पनादेक रव कर्थुकारणमावो मया ठक्षगाङ्खोकेवां स्वी - क्रियते उपस्थितिपवेतैवेःयवकःरेण, राक्तज्ञानजन्यापास्थतितेन लक्षणा नजन्योपस्थिवित्वेन वेस्येवे पराथक्पेन राठ्दूबेःघहेतुत्यस्थ व्धावृत्तिः तथाच लक्षणावृत्तिस्वीकवुभमापि मद एक एव क५कारणमाव इवि गोरवभिति चेत्- देतत्वण्डयितुमाह-ईइति चेन्नेति रक्तिलक्षणान्यतरेति अथ मवः- रक्तिजन्यप्दाथ)पस्थितो, रक्षणाजन्पदाथोतस्थितो शक्तिडक्षणोमयग- तवृचित्।वच्छिनजन्यत्वश्य स्च देक एव कामकारणमाव इति हि तव्‌ा5ऽरापः परं बत्तिजन्यपद्‌ाथ)प९।स्यतिरित्यतर शन्दृवोधहेतुपई।थ)परस्थितिकरणं या वुत्ति. स्तत्रत्थक[रणताया अवच्छेदक वृत्तित्वं वाच्यम्‌ परं तु वृत्तित्वं नाम्‌ किति

= केम, कन

तत्स्वरूपाजज्ञ। सायां रक्तिछक्षणन्यतरतवं, अथवा अ्ाब्दृवषे हेतुर्वा मद्ाथ।प- स्थिविस्तदनुकूरस्तज्जनको यः पपद्‌।थयोः संबन्वस्तत्त वृत्तिः,भिति वक्तञषम्‌ किंतु ताट्रवृत्तत्वस्य कारणतावच्छेदकलवस्ीकरि गोरवं मवतीत्याह-गौरवा- दिते | अयमर्थः-अन्थतरतस्प द्िमिनमिनतमर्थः ' यथा वटः षपटोवा वटषपटान्यतर। भवति दूाम्यां घटपटाम्णां भिन्नो यञः पाषाणादिस्तद्धिनत्वं घटे वा परेवा इति वश्पावियोगिकः परपतियोगिकश्वतथेवं परतियोगिमेदभिनो यो मेद्स्ता हृरशमेददयवच्छिना या प्रपाणादिनिष्ठा प्रतियोगिता, चादृ्मतियोगिना- केभेदृवान्‌ घटः पटो वा भवति, वद्च्छक्िरक्षणान्यनरतस्य दाक्तिटक्षमारम्यां मिनो यषाणारिलद्धिनत्वे शक्तौ उक्षभायां वर्ग॑त शति छता गचिड- त्षभाप्रतियोगिकरमेद्दयावच्छिनपधतियोगिताकमेद्भचामि नस्य दाक्तिक्ष गान्यत- रत्वरूपस्य, शाञबोधहेत्वित्यारि सैव वतव यन्पेनो कस्य वा वृततिचस्म शक्तित - पक्षया गुरुशरौरत्वारित्य्थः तथा चस्मदृभिप्रेतराब्दबोवजनकतालवहर शाकै - त्वपिक्षया निरुक्तप्य द्वविषवृ्वित्ह्य गुरुतवान शम्दवोवं प्रति वृत्तिजन्धमद्‌-

वेयाकरणमूषणसारः ६६६ ( इाक्तिनिणंयः )

च्छेद्कस्ब पदाथांपस्थितिवत्तेरज्ञाने तद्घाध्तिकार्यकार मभाव्रहस्या- थपश्थितिः क।रणमित्थेवं का्वकारममादो वक्तु युक इति मवः। एवै पूर्व. क्तद्विविधवृत्तित्वे गोरवलक्षणं दृषणममिवाय, शब्दयो पहेतुषदा्थेपाश्थत्यन्‌कृले. त्यादिना यदृद्ितीयं वृत्तित्वस्वरूपमुक्नं तञ दृषमान्वरमभिवत्ते-छान्द्वो षहेतु - तावच्छेद्‌कस्य पद्‌थापस्थितिव॒त्तेरज्ञान इति शाञ्वोव पि पदा्थ- पस्थितिः कारण, पदूर्थोरस्थि्षि भी वृनिज्ञानं द्ारममिल्येदं शाब्दृबोषे

काय॑कारणभावमुक्त्वा चा[डःचोधङ्ारणपदार्थोपिस्थित्‌।वपि काथकारणमवस्योकत्‌. वाच्छान्द्वोधे केवरपद्‌ाथे।पस्थितिः कारण, एतु वृ्तिज्ञानजन्यपद्‌ार्थोष- स्थितिः कारणमिति सिध्यति तथा वृचतिज्ञानजन्यपद्‌थौपस्थिती चाग्दबोव-

करणता, तादृ शकारणताया अवच्छेदक सिज्ञ(नजन्यपद्थापस्थितित्वम्‌ एत- देव चान्द्बोधहेतुव। वच्छेदकम्‌ रदार्थोपल्थितिवृत्तेरिति पदार्थोपस्थिपौ वृत्तिः

-

नेर £

स्थितिथस्येति बहुवीहिणा शान्दमोषहेतुतावच्छेद्‌कस्य विशेषणम्‌ बहुवीहेमा- वितपुष्कत्वात्पंच्छम्‌ तथा पद्‌।थे,पर्थितिनिष्ठस्थ शाञ्द्‌बोधहेतुताव- च्छेद्‌कस्थवत्तिज्ञानजन्पद्‌थपरिधपितरूपस्याज्ञने--्तानाभावे सवीत्ययेः |, अतभवादिति अथं मावः- -हेतुतावच्छेदकं--क।रणतावच्छेद्‌कप्‌ यद्ध्विदिष्टं कारणं मवति र्मः कारणवावण्छेदकः ` यथा षरं प्रतिं दण्डएवधमतिदिष्ट एव दण्ड करणमतां दण्डत्वं कारणतादनच्छेदकम्‌ इति नि- यमादवच्छेद्कज्ञान विनाऽवनच्छेद्यज्ञानं सैभवति प्रतस्थे द्वितीयवृत्तित्वख - क्षणे पदार्थोपस्थित्यनुकूखरतज्जनको यः पद्पदाथयोः सेबन्धस्तत्तवं वृत्तित्वमि पदार्थो पस्थितिवस्योः कार्कारणमवो निर्दिष्टः ततः वृत्तिनिष्ठकारणताया अवच्छेदकं वृत्तिं वक्तव्यम्‌ परंतु निरुक्तदत्तिस्य रक्तित्वपिक्षया गृर- त्वाद्‌ गुरुधमेस्य सेमवति उचो गुरो दद्भावः उघुवमं अवच्छेदृकत्वकस्पने समवति गृरुषर्मेऽवच्छेदकत्वं कपनीयम्‌ , अत एव पमेयवह्विमान्‌ धुमादित्यत् पमेयवान्हित्वस्य गृरुधमन्वात्तज २।्यतावच्छेद्कत्वमनादृत्य परमेधवनन्द्त्वसमानिय- तस्प केवखवन्हित्वस्थेव साध्थतादेच्छेदकत्वं स्वीछृतं छषुत्व्त्‌ , इति नियमेनान. वच्छेद्‌कत्वाद्वातित्वरूषमवच्छेदकमपसिद्‌ मिति कारणतावच्छेद्कस्याज्ञानाद्‌ वृत्ति. नेह कारणत्वं दुर्म, कारणत्वज्ञानस्य कारणतावच्छेदकन्ञानाधीनत्वात्‌ तथा

२६४ ठांकरीव्याख्याय॒तः ( शा किनिणयः )

कारणत्वेन वृत्तेरज्ञा "दृवृत्तिः कारणमिति वक्तुभमक्थ, अतः पदार्थोपरस्थितिव्‌ च्योः कार्यकारणमावाज्ञानम्‌ रएताटशवत्तिज्ञानकायंकारणमवज्ञनद्व वु ततिज्ञानघाटतस्य व॒ततिज्ञानजन्यपद्ाथौपन्थितित्वरूपस्य खन्द्चे'षकारणतावच्छेद्‌ - कस्याज्ञाने, वाक्षा्थन्ञानं परति वाक्यवटकीमूतयावत्पद्पद्ाथन्ञानस्य कारणत्वात्‌ , तथा स्वघट ीमूतवृतिज्ञानामावपथोज्यो वृत्तिज्ञ'नजन्यपद्ाथापस्थिवित्वरूप शा - म्दुमोधकारणतावच्छेदकन्ञानामावः, तादशकारणवावनच्छेरकज्ञनामावाद्‌१य्छे दक - ज्ञानाघीनाया अवण्ठेद्यायाः पद्ाथोमस्थितिनिष्ठायाः रब्द्बोधकरणताया अ- प्यज्ञानाच्छान्द्मोध प्रति पदार्थपस्थितिः कारणमित्थस्ष वक्तुमरक्पत्वेन शाब्द नोधवरि-ज्ञानजन्यपदूर्थोपस्थिन्योररिथः कयकारणम।वम्य तुतरां दुबंचत्वत्‌ ` वृ- ततिज्ञानजन्थपद्ार्थोषस्थितेः कारगत्वेन, स.ब्द्बोघस्य कार्यत्वेन ज्ञानाभावा- दिति भावः| अन्न छान्द्बोधहेतुतावच्छेर्‌कस्थ प१द्‌थ।(पस्थितिहेतृव॒सेरितिं पा- ठोऽपि दृश्यते तश्रा इच्छेदकस्य हेनुवत्तेरिति समानाधिकरणे षष्टो तथा पदा्थोपस्थितिनिष्ठा, पा शान्दृबोषहेतुवा-र।ड {बि धकरणा) तस्या अग्च्छेद्‌- कं कि।पेति जिज्ञासायामाह-पदार्थोपेति पदथोपस्थितेहतुमूता या वृत्तिस्तस्था ज्ञानाभावे सतीत्य्ः। ठव यद्यपि शान्दृबोधकारणता, पयाभिततबन्धेन वृत्ति- ज्ञानजन्प पदाथ पस्थिविनिष्ठा मवति तथाप्थाश्रषतासंबन्बेन तद्‌षटशवृत्तिनिष्ठाभपि भवति | यथा बटकारणवायाः पयाधिसंबन्षेन ईण्डवकचीररादिनिमित्तसमुदाये सत्परेऽपि आभधतासुंबन्येन केवखरण्डेऽपि तत्सच्वाई्‌ घटङरगता दण्डे इत्युच्यते तद्वारि भावः! वाट्रवुचेरज्ञानं कारणत्वेनेत्य(दि सथ पू3(कतरच। वोष्य्‌। वस्तुतो व्यधिकरणे षष्ठयौ, तथा शाड्दृबोघटठेतुतावच्छेदकस्येति रवन्वथ

ीति हेतुतादच्छेरकसंबन्धिनी नाम अखन्दूवधहेतुतावनच्छेदुककृक्षिपरविष्टा या पदार्थोषश्थतिहेतुवत्तिशन्य्थो युक्त इति मे भाति यद्रा नागृहतिषैगेषण। वुद्धि।धशेष्य उपजयत इति न्यायेन विष्व पति विशेषणज्ञानस्य कारण - त्वादि रेष) मूतवृत्तित्वज्ञानं बिना तरद्विश्टापा वृत्तेज्ञानासंमवाद।दः वसितवज्ञ(न- मावश्यकमिति षयांटोच्य शान्द्ृनोतरहेदित्यादिना पद्पदार्थोः सेवन्धत्वमिन्यन्तेन दविवीयलक्षणेन वचचित्वस्वरूपं प्रद्‌रितम्‌ ततर पद्ार्थोपाश्थतौ शन्द्‌बोघहेतविति पिदषणद्‌नातडार्थोपस्थितौ जनम्दुगोधहेतुतवज्ञानावर्थकत्वेन रा(न्दवोधहे तुर - शिष्टा या प्दार्थोपस्थितिस्वदनृकुखस्वज्जनको यः पर्पदार्थषोः; संबन्वस्तचं वु. चित्वमित्यर्थः। तथ। पद्पदाथकबन्धत्वरूरवत्तिवज्ञने सान्द्बोवपगर्थोमि-

|

वेयाकरणमूषणसारः ३३५ ( शं क्ेनिणेयः )

संभवात्‌ अथ ममापि दाक्तिज्ञानस्वेनेव हेतुता राक्पर्मबन्धरूपलक्ष- स्थितयोः कार्थकारणमावज्ञानं कारणे, शन्दूबोधपदार्थोपस्थित्योः कार्ुकारणमा- वज्ञाने पदपद्‌ाथसंबन्यतह्पवृ्तिखज्ञानं कारणमित्यन्योन्याश्नमेम वृत्तितन्ञ(- नासंभवेन दिशि्टवृत्तिज्ञानस्पाप्यससभवेन दा, न्ब प्रति वुरिज्ञानजन्यपाद्‌ थे पस्थितिः कारणामितयेवं वृिज्ञानषटिः शाम्द्बोधपदार्थेपास्थ योः कार्यकःरज-

मावो दुव इत्यर्थो गोभ्यः) ननु सक्षणाङ्गोकतृमतेऽपि पद्ाथापास्थिपिं परति रकिज्ञानं कारणमथ रक्षमान्ञानं कारणमित्येवं मेदेन पङ्थौपस्थितिकारणता, किं तु पदा्थीप- स्थितिं परति रक्िज्ञानं कारणमित्पेवमेकह्पेण रक्तिज्ञानस्ेनेव पदा्थो१९५१- कारणतेत्या श्न्ते--अथ ममापीति उक्षणानङ्गकपुंस्तक लक्षणाङ्खोफ- {्मापीत्यथं;ः | अन मत इति र¶१:। रहाक्तिज्ञानत्वेनेषेति। रकि. ज्ञानत्वेन, ठक्षणाज्ञानत्वेन चेव्यथः हेतुताति शभ्द्‌ब)धं परति, पदनुकृर+दा- थ।१स्थिरतिं प्रति हेतुतेव्यर्थः। वथा नेयापिकादिमतेऽपि शाब्दवो्ं पति छाक्तजन्योपस्थितिः कार्णं, पदाथापाश्थितिं परति शाकैज्ञानं कारणमित्येकैक एव कायकारणमाव इतिं भावः ननु शक्याद्‌ शक्य पास्थतिर्छक्षमा इति पक्षे सक्षणायाः शक्रिवटित॑त्वं नास्ति पवाहाद्ष्मी यो वस्तुतो गङ्ख दि१दश- क्थाथंस्तस्मादेव दीरा्र्थोपस्थिवेः सेमवाव्‌ मास्ति शक्तिज्ञानस्य वीरघ- धोपस्थितिं परत्युपयोग इत्या र्ड्न्याऽऽह--दाक्यसंबन्पेति शक्यत्य-श- कत्थोपस्थिताथंस्य, सबन्धः-तत्संबन्धिनि संबन्धः, अथान्मृख्पार्थवा चकपदल्यम्‌- ख्पेऽर्थ या वृत्तिः स्ता उक्षणा शम्दस्याधनोधनाय द्रौ व्यापारौ मुरूपोऽमुखूपश्च | तत्र पदेन संहं पदाथस्य यः सक्षत्संवन्ध$स मुख्यो व्यापारः, शाक्तिरभिषेवि भण्यते थव तु मुख्येऽथुऽन्वयाघ्यनुपपतिस्वञ्ामुख्यो व्प(पारो मृद्यते एद रक्षणेव्युच्पते अयात्‌ पदेन सह पदायस्थ यः छर्केधपरम्भरषा संबन्धः क्षणेत्यथ॑ः यथा गङ्खायां घोषं इत्यव गङ्ख१३स्य शक्या जखपवाहवि- शेषः, घोषपद्‌शक्षाथस्याऽऽमीरपद्ीहपस्यान्वयादयनुषपाततिरस्ति, हि जठ- प्रवाहे घोषस्य साक्षात्सैनन्धः सेभवति तथा साति तस्यापि प्वहुणापत्तेः पव।हरूपस्य मृख्याय्र्य तु साक्षात्सेबन्धस्तीरे गृहीतः, तस्माद्यः प्रवाहस्य तीरे सबन्बः एव गङ्खापद्स्य तीररूपाथबोधनाय सक्षणानव्याप।र इत्यर्थः अत्र

३६९ जां रीव्याख्यायुतः

( शाक्तैनिणयः ) णायां साक्तरपि प्रवेरादिति चेन ' राक्तिज्ञानपदाथपास्यित्याः कय कारणभावे समानविषयत्वस्याऽऽवरयकत्वाद्‌ ¦ अन्यथा गङ्गया कन्धा्हवता गभ १द्राक्तिं जानतोऽपि गङ्गया घोष इति वाक्या ीरबोधप्रसङ्गः दाक्तिज्ञानस्य हेतोः सत्त्वात्‌ अपि घटमानय

काकेयेत्यस्व शाक्त्यो पस्थितेव्यथाद्विदाषर्णतथा रक्तः प्रवेशः तथा गङ्खनप- द्शक्यप्रवाहुसेबन्धितीरमित्याकारक्‌ एव लक्षणाज्ञने हेतुः, प्रवहुसंब न्धि -

रमित्याद्य(क।रक हत्थाश्यः। एवं स्वशक्थसबन्धरूपलक्षणायां शषम- तया शक्तेः परवेश्ाहक्षणाश्थरेऽपि पदाथपत्स्थत। परम्परया राकज्ञनमव कारम शब्दबोधे रस(क्तजन्यपद्‌थ(पस्थितिः कारणमिति रक्तत्वेन का्थकारममवि इति, तदश्रद्धेयमित्याई-इति चेर्ल्ेति गाक्तेज्ञानेतिं पर'थ।पास्थ।तश-

&

क्रिज्ञ(नयोः काक!रणमाव इत्यथः ' समानर्विषषलरस्ब्रत त्‌ ईय'व्व् क!

(न

परथि प्रति तदथनिरूपिततत्दनेष्ट याक्ज्ञाने कारणम्‌ , घटशह्पाथेपध्थिधि प्रति वटहपाथंनिदपे.वटपदनिष्ठा या राक्तिस्तञ्ज्ञाने कारणमिति तदथः अत्र घटादिपदस्य षट.दतव्रिदिष्टाथं शकतिरेति घटत्व विशिष्ट विषयङ्राक्तियहप्तच्ात - थ१स्थितिरपि घदत्वपिखिष्टविषायिकेव स्वीक्रियपे पत्वासिात्तन्वायात्‌ तथा च॑ यद्विषयकः शक्तियहस्तादष धेकेव उद्‌।थ.पस्थिपरिति उषस्थिगिशक्तिम्रहुधा. समानविषयकत्वापिति नियमः (ि्पाति एतन्मूटक एवोपाश्थतिशाकग्रहाः समानाकारकतवप्रवाद्‌ः ¡ एवं घटत्वपिरिणष्टविषयकः शक्तिगरहश्येत्ताहं घटत्व- वििष्टविषाधिकरैवोपस्थितिः, नतु तीरत्वबिशिष्टविषपिकेति भवः एव घटत्व विशिष्ट बटविषायेकोपाध्थतिश्वत्ताहं शःञ्दवोचोऽपि घटत्वविशिष्टघटविषषके एव) नान्यविषयक इत्यपि वेध्यम्‌ मृरे शक्तेज्ञानपद्‌रथापास्थत्यारेत्यस्य राक्तज्ञा नकान्दबोधीरुपरक्षणतवात्‌ अन्यथाते उक्तदेपरत्य शाक्तज्ञानपदृर्था पस्थियोः कार्यक.रणमावे समानविषयकतस्वीकर इत्भथः संबन्ग्रहुवत इति अनेन लक्षणाख्पवृत्तिज्ञानाभवः सूचि: गङ्खमतीरणोः सवन्धयरहे तु पवाहो गङ्कापदशक्य इति ज्ञानतच्तीरोपास्थितिरिषेवेत्पपि सूवितम्‌ येन जदपर- वाह-वीरथोः संबन्धो नैव गृहीतः, अथ जटपरवाहुविरेषे गङ्कप्रस्य श(क- यैन गृह्णता, ताह शस्ापि पुरुषस्य गङ्कमपद्ततीरबोधपातिः स्यात्‌ सत्वादत्‌।

पदाथ पस्थितिहेतुमृतं मच्छक्तिज्ञानं तस्य सत्वादित्यथेः राक्तितानपद्ाथेप-

वेयाकरणमूषणसारः ३६७

०५ = (न

( शक्तिनिंणयः ति वाक्यं हास्निनं स्परनो वटपशदिभ्यो वटदेगंजद्धस्तिपकस्य

रि 3 11 |) रिप

[रो (व 0 7, ति 1 [ कि का त, , 8) 8) पि 0

स्थिन्ोः समानविषयकष्वानियभामावादिति मावः यस्य पुरुषस्य देवद्चश्वेष- पितेति चेत्ेण सह विमानस्य देवरृत्सैवन्धस्य ज्ञानमास्ति, परं तु मेतरेण स॒ह विद्यमानो यश्चेषसेबन्धस्तस्य ज्ञानं सुतरां नारिव सोऽसौ पुरुषो देवदत्त शनात्- स्वंबन्धिनं वेषे स्मरोरैति युक्तं, चेेण सह विद्यमानस्य देवदत्तसेनन्धस्य तेन गू- हीवत्वात्‌ , किंतु वेरस्मरणद्रुरा तत्संबन्धिनं भें कृथपपि स्मरेत्‌ , मेत्रेण सह विद्यमानस्य वे्रसंबन्धस्य तेन स्वथाऽ्गहीततवात्‌ तदद्‌ गङ्खगपद्स्थ प्रवा- हेण सह षिधमानो यः संबन्धः येन ज्ञातः, किंतु तीरेण सह वस्तुतौ विध- मनो यः प्रवाहसंबन्धः सतु नेव ज्ञातः, सोऽयं ज्ञानाज्ञानवान्‌ पुरूषो गङ्गपद्‌- भवणात्तत्संबन्धिने प्रवाहं स्मरेत्‌ , परं पवाहस्मरणद्वारा तरत्संबन्वि तीरं नेव स्मरेत्‌ , तरे विद्यमानस्य पवाहसंबन्धस्य तेन स्वेथाऽगुहीवतवादित्यर्थः परं वु समानविषयकत्वमनिरेरय पदाथैपरतीतिं परति शक्तिज्ञानं कारणमित्येतावत्येव कायं कारणमावेऽङ्खक्रियमागेऽत्र शाकतेज्ञानसचवाद्‌ ग्ध पदात्पमवाहप्रतीतोरव तीरपती- तेरण्यापर्तिदुर्भिवारा स्यादिति भावः पदथेपतीतिं पदि सगनविषयक्‌ शक्तिज्ञानं कारणमित्येषं समानविषयकतवं निवेशय कयेकारणभवे स्वीरते तु नायं दषो भवति गङ्कगपरनिष्ठशक्तिप्रहस्य प्रवाहतवविशिणटार्थविषयकलवातदाथमतीपेरपि परवाहत्वर्विशि्ार्थविष्रयकत्वस्येव न्य।स्पत्वेन गङ्कगपद्‌ शक्थसबन्धि तीरमित्याका- रकटक्षणाज्ञानस्य तीरत्वविरिष्टार्थविषयकतवेन तीरत्वव्िदिष्टाथपतीतेयंथाकथंचि - चज्छक्तिविषयकतवेऽपि राक्तिरहैण समाम्‌विषयथकत्वाभावान शकििज्चानात्पवाहस्येव तीरार्थपतीवि शक्तिज्ञानस्य परवाहन्वविदिष्टार्थविषयकतवं, पद्थपरतीतेस्तु

ष, नि

तीरन्व विदिशाथिषयकत्वामिति राक्तिञ्ानपद्‌ार्थोपस्थित्योर्विमिनविषयकत्वेन रक्तज्ञनेन तीरोपम्थितिनिर्वाहः संमवरतीति भावः | मङ्खगपदु प्रवाहणो; संबन्धो गृहीतः, पवाहदीरयोः संबन्धस्तु गुदीतस्ताहृ्स्थञे पवाहतीरषोः संबन्धाज्ञानेन क्षणाय अमावान तीरस्य बोधः, किं तु प्रवाहस्थेव बोधः } अस्माकं मते तु क्षणाया अभाव एव प्रवाह इव वीरिऽपि गङ्धमपदस्य शक्तेः सचखाटमवाहस्थव तीरस्यापि गङ्ख पदादेव राक्येवोपस्थििरिति बोध्यम्‌ दुषभान्तरमाह-~-अपि चेति | स्मरत इति षटमानयेति वाक्यं गजब्याक्तं समृहाठम्बनावधया

६६८ लाकरीव्याख्यांयुतः

( राक्तेनिणेयः ) समृहाटम्बनस्मरणवतो घटानयनवद्धस्तिपकम्यापि रशाब्दनोघाप- ततिः 1 समहालम्बनरूपाथां पडदार्थोपस्थितौ वृत्तिजन्यत्वसत्वात्‌ तथा विषयतया दाब्दबोधं प्रति तदुराबिषवकव॒त्तिजन्यापास्थाति-

= ज्वा कत मेः

स्मरत इत्यर्थः समूहाटम्बनं नाम नानापकारवानिराितं नाना मुरूयविशेष्यता- शालि ज्ञानम्‌ आम्बनपृदुषनन विषयपरं, समृहविषययकस्मरणात्मकन्ञानवत इति यावत्‌ वाक्यगजोमयविषयकत्वेऽपि स्मर णात्मक ज्ञानमेकमेवाेतिं भावः | समहालम्बनस्मरणवत इति अन्न षटपद्जन्धवटः, एऊसंबन्धिज्ञानामिति न्यायेन गजपृद्जन्यहस्तिपकश्वेत्येवदुभयविषथकतवं, षटहस्तिपकोभयविषयकेत्व स्मरणस्पेति बोध्यम्‌ घटादिपदेभ्य इति स्पृतिविषयवटमानयेपि वाक्व टकवटादिषदेभ्य इत्यर्थः गजादिति स्मृतिविषयगजग्यकतश्वेत्यथं, पटा- देरिति घटस्य, आनयनकरिथायाश्च १दनिष्टशक्तिज्ञानादुषस्थितिः, हस्तिपकस्य तु नियम्यनियामकभावसंबन्धेनेपस्थितिनं तु शक्तिज्ञानात्‌ , तथाऽपि समृहाङ म्बनाल्मके पद्ाथोपस्थिविलूपे एक सिमिञज्ञाने १६३ क्िजन्यत्वसचखाद्‌ घटानयनव- दस्विपकस्थापि शान्द्भोधापतिः स्पात्‌ एतहोषपरिहारार्थं द्विषयकशान्दबोधे। जननीये तदंश विषयकवत्तिजन्योर्श्थतिः कारणभित येवं कायकरमभावीं वक्तञ्थः थथ। प्ररृतस्थखे वटविषरथक र।ञ्दयोधे जननीये वटस्य षटविषयकवचिजन्योप- स्थितिरस्ति, तथा हसििपकविषयक शाब्दबोधे जननीये हस्तिपकस्य हस्तिपकावि. षयकवृत्तिजन्योपस्थितिनास्वि, कं त्वेकसंबन्धिज्ञानन्ययेन स्मृतितिषयगजब्यक्तं; सकाशन्निथाम्थनियामकमावसबन्वेन गजनिष्ठहस्तिपकस्य भानान प्रतस्थे घटानयनवद्धस्तिपरकस्य शाब्दबोध इति भावः यद्रा प्ररूपस्थरे समृहारम्ब- नज्ञानह्पायां पदार्थपास्थितो वृतिन्ञानजन्यत्वसखाद्धल्विषङोपस्थि रौ वृततिन्ञान- जन्यत्वसर्चऽपि पथा वटोपस्थितिषंटविषथतवापच्छिनः, तथा हत्तिपकोप-

स्थितिहस्तिपकविषयत्वावच्छिना, फं तु गजनिष्ठत्व संबन्धावच्छिना } नापि

वृतिज्ञाननिष्टजनकतायां हस्तिपको विषय पयाऽवच्छे दकः, वत्तिज्ञने धर्ित्वेन

+ क, #

पटस्येव घितवेन हस्तिपङृस्य ज्ञानामवानोक्तवोधपत्तिरपे बोध्यम्‌ बु- तिजन्यत्वसत्व देति रक्तिज्ञानजन्यतसत्वादिरपर्थः अव शाकेजन्य- त्वेति वक्तव्यं वृत्तिजन्यत्ेत्युक्तिप्तु वृत्तिजन्पर्थितिडतुरिति पक्षेऽपि दोषदं. नाथेति बोध्यम्‌ एवं राकिन्ञानपरथंपस्थितिशाङ्ःयोधाः समानविषपक।

वैयाकरणभूषणसारः ३६९ ( इक्तिनिणय, )

हतरिति वाच्यम्‌ ¦ एवे लक्षणाया अपि रशाक्तिज्ञानत्वेन हेतुत्वपसं-

नन भजन --- भन +

[1 1 11 11

एवेति नियमः फडति भावः एवं चेति वटादिहस्तिपकोमयसमृहारम्ब नात्कपदाथंपस्थितिरूपकारणादस्तिपकम्य राब्टृबोधो मा भूदित्येतद््थ तद्विष- यक शब्दबोध प्रति तदृशविशयकवृ्तिजन्यागास्थतिहंतुः ( हस्तिपका शस्यापि सिजन्थेवोपस्थिपिहंतुः )त्येवं कार्यकारणमावस्ीकारावष्पकले वेत्यथंः हेतु- त्वभसंभवादिति। पदाथौपस्थितिं प्रति शक्तिज्ञानस्य क।रणत्वाहक्षणायां शक्तेः पवेशाद्गङ्गायां घोष इत्यादिरक्षणास्थवठे गङ्गापद्‌च्छक्त्या प्रवाहस्येव तीर- स्थापि गङ्गापद्‌ शाक्ते्ञानाद्वीपास्थिस्थितिमववीति दक्ष्षाथोपस्थिपिं पत्यपि श- किज्ञानमेव कारणमिति रक्षणाया अरि राक्ते्ञानलेन हेतुत्वं यत्पृवमुकतं तन सेमवतीत्यर्थः अयं मावः-समूह।टम्बनविषया घटहस्तिपकयोरुपस्थि तिस्थरे वटबोधवद्धरितिपकस्पापि बोधः प्रसक्तस्तद्ारणाथं तद्विषयक शाब्दबोधं परति वदि- षयकृवृतिज्ञानजन्योपस्थितिरहतुरित्यवश्यं वक्तव्यम्‌ तदर्थस्तु घटविषयकराबद- बोधं प्रति षटपदं षटरूपाथं रक्तमित्येवं यद्‌ घटविषथकवृतिन्ञानं तादशवृत्तिज्ञा- नजन्या या घटार्थोपस्थितिः सा, वटमानयेत्यादौ वटविषथकशब्दृनोषे कारण - भिति समूह।खम्बनरूपायां षटहास्तिषकरूपपदार्थोपास्थितो घटांशे यथा वटवि- षयकवृ्तिज्ञानजन्योपस्थितिर्वर्तते तथा हस्तिपकांशे हस्तिपकपदं गननियन्तरि शक्तमिव्येवं यद्धस्तिपकाषेपयकवृि ज्ञानं तादशवृतिज्ञनजन्योपस्थिविनांस्ति, हस्तिपकश्य पदादनुपस्थितेः, किं तु स्मृतिविषयभूतगजभ्यक्तेः सक[शातचननियन्तु - हृ स्तिपकस्य स्मरणं जातमित्येव, तथा वृचिज्ञाने घटस्येव हस्तिषरकस्य विषथ- तासेबन्धेन्‌ मानाभावान यथा घठवद्धसितिपकस्य बोधः तथा पवाहोपरस्थितौ गङ्खमपदं प्रवाहिरोषे राकतमित्येवं विषयतासंवन्धेन गङ्खगपदनिष्ठव्तिज्ञानजन्यत- स्ेऽपि वीरोपस्थितो विषयतया गङ्खगपदनिष्ठवुलिज्ञनजन्यत्वं नास्ति, इति रत्वा तीरोपस्थितो गङ्खपद्शक्यप्रवाहसंबन्धीत्येवं गङ्खमपदनिष्ठवुचिज्ञानजन्यत्व. सत्वेऽपि गङ्खमपदनिष्ठतीरविषयकवतिज्ञानजन्यत्वामवान राक्तेज्ञानाक्ष्पाथ।प१- स्थितिः संमवति अन्यथा पवाहुकिषयकं व्तिज्ञानं, उषपस्थितिस्तु तीरस्पेति अनुचितं स्याच्‌ यद्धिषयकं वृचिज्ञानं तद्विषयिकाया एवीपस्थतेन्पाय्यत्वारिति मावः] मुख्ये ठक्ष्ये चेति सर्वत्रा पदस्थ शाक्तिरेवेति शक्तिम{्रवादिनामसाकं गङ्क।पद्स्य तीरेऽपि शक्तेरेव, तथा तीरविषयकं वृचिन्ञानं तीरविषयक्‌ एव

६४४ राकरीष्याख्यायुतः ( ाक्तार्मणयः ) मवदुक्तिकर्मिति एतेन राक्तिप्रयोन्येवोपस्थितिहेतुरिति छक्षणा- ज्ञाने कायकारणमावान्तरं मपापीति परास्तम्‌ प्रयोन्यत्वस्यानातिभ्रस क्तस्य दूर्व चत्वाचेरयादिकं विस्तरेण प्रपथितं भूषणे 3 (३७) नन्वेवं भाषादितो बोधर्ञनद्रधङृत। रूपा उक्तिस्तजापि स्यात्‌

बलकुन ५२.०३५ ५० छक [11 क) वयया णीयो पि

दाब्दबोध इति दोषः एतेनेति शक्िडक्षणासकद्विविधवत्तिज्ञनस्थेक- पेण हेत्त्वासेमवेनेव्पथः | उकस्थङे हस्तिपकस्य खान्दबोधपसिरूप्दषणेन शक्पार्थपिस्थितं प्रति शक्तेज्ञानस्येव रखक्ष्पाथापस्थिततिं प्रत्यवे राक्तेज्ञानस्य हेसुस्वासंभवेनेवि यावत्‌ रक्तैप्रयोज्येवेति प्रयोज्यत्वं साक्षात्‌ प्रमरया बोस्पनस्व, जन्यत्वे तु साक्षादेवोतनत्विपि ज्ञेयम्‌ | तथा गङ्कमयां घोष इत्यादिखक्षणास्थटे स्वशक्यसवन्धातक्‌ रक्षणायाः रकत्ःनजन्यत्वेन सक्षणा- ज्ञानजन्यतीरविषय को पस्थितो चाक्तेज्ञानपयोज्यत्वस्थ( परम्परया शक्तन्ञानजन्थ- त्वस्य )सस्वान उक्षणावादिमते ततव कयक(रणमवान्तरकल्पना, किं तु शान्द्‌- बोधं परति शक्तिजन्योपस्थितिः कारण, पदाथे।पस्थििं पति रशक्तेन्तानं कार. णमित्येवमेकषरिष एव कर्यकारणभावः, नतु चाक्तैन्ञानत्वेन छक्षणाज्ञ।नतेन चेति पार्थक्येन कायेक।रणमावो खक्षगाङ्खकतुममाप्रीति यदुच पते तत्रास्वं नि- रावे वीदवव्धीमर््वथः निराकरणे है११।ह-अन विधम क्तस्परेत्यादि अ~ विपरसङ्खरहितस्य पयोज्यतस्य वक्तुपराकपत्वारितयथः अय मावः~--षरदं कभ्वुै0िवाद्िमिति राक्तमत्येषं शक्तेः पुरु स्प वटद(त्छम्बु 44 -र्धा- पस्थिवो सतां तेन घटेन स्वसंबदस्याऽऽक(रस्योपस्थित्रै तादशाङा रत्मापि बटपदजन्य शब्दृबोधविषयत्वपात्तेः स्थात्‌ वादहराकाशोतत्थितवपे वट १६. निष्ठशक्तिज्ञानपरयोज्यवायाः ( परम्परया बटपदनिष्ठरक्तिज्ञ(नजन्थता य।;) सचा- दित्यथं हति अवः शाक्तिप्रथोज्यत्वस्य अपिपितङ्कषहिह दुचतमि वरह- भूषण इति वेयाकरणमूरणे विक्तरेग पराञ्चि तिनर्थः ३७ बोधजनकत्वमेष शक्तिरिति निष्छृष्टस्वमतेन मूखावतरणगि कामाह-नान्विति एवमिति बोधजनकलस्थेव शक्तेखे इन्य्धः भाषासिनि इति मर्व भूया मातत्याद्यपन्नखलत्करककरञ्द्न्प्‌ इत्यथः | बो धद रानादिति | ग्‌. व्यादिशब्देम्पः सास्नादिमद्गाब्पक्तेखाके बोधस्यानु पवतिदत्वादित्वर्थः तजा-

¢

पीति अपम्र्दात्मकमगान्याद्िनाषाश्चन्दृष्वरपीत्यथंः स्थादिति बोधजनक्‌.

वेयाकरणभषणसारः ३४१ ( शाक्तिनि्णंयः )

तथा साघताऽपि स्यात्‌ शक्तस्वस्येव साधताया व्याकरणाधिक- रणे प्रतिपादनादित्याशड्नं द्विषा समाधत्ते-- असाधरनुभानेन वाचकः केथिवदिष्यते वाचकत्वाविरोषे नियमः पुण्यपापयोः (३८) असा षगोग्यादिः अनुमानेन साध्रशाब्दपनुभाय वाचको बोधकः

|

तारूपद्यक्िस्वीक।र आवरयकः स्पादित्थथः ईश्वरे क्तिरिति मने तु गग- चब्दाद्‌ बोधोपचेगगरीखब्द्‌ादवट( वागर `वोधों जायतामितीच्छाया आवेश्य कृत्वेऽपि ताद्शेच्छयां गगर्रशब्द्ंबन्धः करप्यते, तादरासंवन्वानुभ्राहकको- शाद्यमावादिति नापभ्र्ने शाकिकस्पनातिपसङ्कः इति मावः गगरत्याद्यपभ्रंशाम- कृमाषारम्देषु राक्तिकृल्पनाया इष्टापत्तौ ताह-तथ। चेति गवीन्यादिमषा- दाब्डानां साधुत्वमपि स्यादित्यर्थः माषारब्दानां साधुत्व हंतुगाह-जक्त- त्वस्यैवेति व्याकरणापिकरण इति अ० ११. अ. सू, २७ तत्र तत्त्वमभियोनविशेषार्स्यात्‌ इति जेमिनीयसूतर इत्यथः तते ˆ एकः राब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वम छोफे कामधुग्भवति ! तस्मादृबाह्ञणेन म्ेच्छित-नापमाभितवे, म्टेच्छो वा एष यदपशब्दः इति गुणदोषपतिषा- दकवाक्याम्धीं साधूनेव प्रयुञ्जीत नपशछञ्टेनिति निथमपुक्त्वा ˆ गव्या एव साधवः, तु गान्याद्‌षः ई्युक्तम्‌ गवाद्याः शब्दा व्याकरणशसस्छष। इति संस्छेता इत्युष्पन्ते, नेवं गान्पाद्य इति ते माषाश्ब्दरा इत्य॒च्पन्ते | तत्र शाक्तिमराहकरिरोमणेग्यैवहरस्य सस्रते भ।ष्ायां समानत्वेऽपि सस्छःस्थ सव- देशे एकतवाब््याकरण शक्र सिदत्वाच्च सस्व एव क्तिः करप्यते मण तत्तहेशमेदेन भिनत।त्संस्छतैः सह॒ प्यायवापत्तेश्च तत्र॒ राक्तिः कर्ष्यते | न॒ चापथशद्बोषो स्यादिति वाच्यम्‌ अस्यमिव कारिकायामपन्ररानां बोध- कृत्व प्रकारस्थोपपादपिष्यमाणतवात्‌ एवं गवादीनां सक्तत्वाद्‌ गाद्या साधव इत्युकतत्वाच्छ कततवमेव साधुत्वामेति प्यवस्यतीति भवः द्विषेति अपभ्रंशानां साधुवाऽपि स्यादित्याशडुनं परकारदयेन सम।धत्ते ततापररंशानां साक्षादूवोधक- त्वानभ्यपगम एकः प्रकारः, तेषां वाचकत्वे इष्टापतिरित्यपरः, तत्राऽभ्यः प्रकरीं

नेयायिकःदिमतेन, दवितीयः स्वमतनेति जञेयपित्याह-अमाधरनमानेनेति अ- साधुरिति गावी मगरीत्यादिरपभ्रदसमकभाष।शज्द्‌ इत्यथः \ अनुभानेनेति।

३४२ सा करीव्याख्याय॒तः ( शक्तिनिणयः ) केश्िदिष्धते तथा लिपिवत्तेषां साधस्मरण एवोपयोगोनत साक्षात्द्राचकत्वमता साधरत्व्मित भावः| उक्तं शि वाक्यपदीये-

ते साधष्वनुमानेन प्रत्ययोत्पत्तिहेतवः

तादास्म्यमपगम्येव राब्दाथस्य प्रकाशकाः)

रिषेरनगम्यन्ते पर्थाया इव साधवः

यतः स्परतिमाजेण तस्पास्साक्षादवाचकाः।

साधुराब्द्मनुमायेत्थथैः वाचकः-बोधकः, कोषत्‌--नेयायिकाद्विमिः, इष्यत इत्यर्थः असाधुदाड्दान्चाधुशब्दस्य स्मरणं, स्मृतात्साधुशब्टराच्चाथपतीतिरिषि परभ्परयाऽसापुशब्दोऽथ बोधयतीति यावत्‌ वथा यथा दिषेः रब्दस्मरण ९वोपयोगो, गवाद्यथवाचकवं तद्रदस्ताधोः शब्दस्य साधु शब्दृस्मरण एवोपयोगो, साक्षाद्गवाधथव्‌ाचक्नेति नाप्शनां साधुत्वपिति मावः साधस्मरण एवोपयोग इति अपभ्रशानां साक्षाद्राचकवं त्‌ नास्ति, वेषां साधत्वस्याना- वाद्‌ साधुत्वज्ञनस्य प्रतिच-धकत्वदित्याशयः ततश्च साक्षाद वकत्वमेव सधुत्व- मिति पर्यवस्यतीत्यर्थः अत्राय हरिसंमपिमाह-उक्तं हीति इति अप्‌. भ्रशटदाब्दा इव्यथः साघप्विति विषयत्तप्तमी तेन सधुरन्दरविषयकं यद्‌. नुमानं वद्द्ररेत्यथः प्रत्ययोतत्तीति गवाधथैपतीतिनिद्नानीत्यथेः। पर कारान्वरमाह-तादात्म्यामिति रन्दा्थयोस्वदासम्पं हि साधुशब्ं एव यो यदर्थवाचक्रस्तत्रैव तदर्थतादाल्ाङ्गगिकारात्‌ अपग्रशानां वाचकलामवाततेष्डथ- ताद्ास्म्यं यद्यपि सेभवति तथापि अथराद्‌तम्थापनो षः साधुशड्ूः, तादश - तःपुराब्द्ताद्‌तम्पातपरम्परयाऽपग्रंरोऽथतादत्म्पामित्यथंः उपगम्येवेति गद विवेत्यथः अप्र साधुरर्तादालम्पम्रहस्य म्रमतसुवनाय इव, इत्युक्तम्‌ तेन वेषां वाचकलामावो ध्वनिः अथवाचक एवाथवाडालम्याभ्युपगमात्‌ अस्यायं भव्रः-गोशब्दे उच्वारणीये वागिन्दियापाटेन गावीत्युच्चारितं, वस्तुतो गोशथ्द्‌ एव।(यपिति साधु रह्पृतादासम्पेन म।समाना ग(व्पा्यत्तायुशञ{। गवादिरू- पथस्य पकाशका भवन्तीति अपभ्यदानां साक्षादाचकतवाभवे उपपत्तिं न्ह्वे-

के कणे

शिष्टैरिति स्ष्डिः साधवः पर्याया ' माहेयी रीरभेयी गोरुलला मातवा

वेर्याकेरणेमृषणसारः ३४६ ( शाक्तिनिणयः )

अभ्ना( वेवं )म्बेति यदा बालः जिक्ष्यमाणः प्रमाषते अव्यक्तं तदहिदां तेन व्यक्तं मवति निणयः एवे साधो प्रयोक्ष्ये योऽपरः प्रयुज्यते तेन साधुव्यवहितः कश्िद्थोंऽभिधीयते » इति नन्वपश्रंलानां साक्षादबाचक्ते किं मानं जक्तिकत्पकव्यवहारा- देस्तुल्यत्वादिति चेत्‌ सत्य तत्तदेलमेद्भिन्ेषं तेषु शक्तिकल्गने

वः ॐ, किक५ 9

शङ्किनी इत्यादयो मथा निवण्डुकोर। दिना संगुदीताः, तथा ते-अःम्शाः शिष्टैः कोशादिना साधुपयायससमुदराये यतो सगृहयन्ते ततोऽपभ्यदाः साक्षान वाचका इत्यथः ते साधुष्वित्यादिनोक्तमेवार्थं षिदादीकरोपि-बेवबेति यदेति, दाडदोज्।रणे रि्ष्थमाणो बाखो यदा यस्मिन्कादेऽपामथ्याद्‌ बैवेषेत्यभ्यक्तं पभा. षृते तदा तद्विदां-साधुशब्दं जनतां, तेन-अष्यक्तेन, व्यक्ते साधुशड, स्मृते स- तीति शेषः निणेय -अथेनिश्वयो मवतीत्यथंः। असधोः साधुशब्दपरृति त्वात्सादश्येन साधुराब्दस्मरणापमिति भावः अबे बे वेति पढ एष युक्तः

तु अम्ब।म्ब! इति, तस्य-( अम्बभ्बेत्यस्य ) साधुत्वादत्याशयः 1श- ेरित्यादिदिवीयकारिकां व्याचशे-एवं साधाविति एवाभेति इत्थमित्यथंः साधो गवादिशष्दे प्रयोक्तव्ये सति यद्पभ्रशः गाव्याद्यसाधुराब्द्‌ञ प्रयुज्य- ते न-असाधराब्देन, स।धुग्यवहितः- साधु राड स्यरणपृवकः, कथित्पसिद्धाऽथाऽभ- धीयते प्रतिपाद्यत इत्यथः द्विबद्धं सुबद्धं मवताति न्यायेन पृवाक्तमेवाथ द्ठ- यि रङ्कत-नन्विति अपभ्रंशानां साक्षत्त्तदथवाचकत्वामावे परमाणं कि- पिति पञ्चः पमा नास्तीत्यत्र हेतुमाह--शक्तिकल्पकेत्यादि वटमानयः तथादौ कम्बुभरीवादरिमन्तमर्थं बोधतं वृडवटमद्परणोगकरणाक्कम्बुप्रीबादिमत्यथ घटषद्स्य शाक्तिपरेत्यवगम्यते ता कम्ब््रीवादिमद्थं घटपद्परयोगकरगह, पवृद्ध्यवहार एव घटपदस्य घटत्वावच्छने शाक्तं कल्पयतीति मावः सोऽ शक्िकल्पको वृद्धव्यवहार यथा साधुशढ्देषु दश्यते तथाऽपर्रशेष्ववि रक्तक. ह्१को वेद्धन्पवहारो दश्यव इति स।ध्वसाष्वोः राक्तेकसपकस्य वुद्धन्यवहारस्य तत्पत्वाद्यथा साधशब्धाः साक्षाचत्तदथवाचकास्तथाऽपम्शा भमि गान्यादयोऽपि

साक्षाद गवाद्य्थव।चका भवेयुः तथा चापभ्रंशानां साक्षादरचकत्वामाये परमाण

किणि)

नास्तीति भावः तदेतदङगी करोतीत्याह सत्यामति सत्यतनाङ्ख।कर

ष्‌ 9

क्ष्य

३४४ जांकरीग्याख्यायुतंः

( शक्तिनिणयः ) गोरवात्‌ पर्थायतुस्यता जङ्म्बा तेषां सषैदेरेष्वेकत्वाद्धिनिग -

नपर 0 |

सूचितः महारटादिमाषस्थशब्डरानां तत्तद शमेद्‌ न~महाराष््रदिन्द्स्थानदा. विडादिद्‌शमेदेन, भिनत्वं दृश्यते, यथा--महाराष्टिैर्वटा्थै वामर दाग्द्‌ $ युज्यत) उत्तरहिन्दुस्थनयेस्तु तवेवाथ ˆ गगरी ? दाष्द्‌;ः परयज्यते ततश्च दे चाभेदेन मलानां तेषामनेकत्वेनाऽऽनन्त्याइनन्तेष तेष दाक्तकल्पने राक्त्यानन्त्या- पर्तनहूषेव गरव स्यादिति माषास्थरब्देषु शक्तेन कसप्यते अतोऽताधशन्दरानां

साक्षाद्वा चकत्व नास्ताति भावः प्रमाणसिद्धं गोरवं दृोषयित्याशङ्म्ते-

पयायतिं अय भावः -मथा ' विष्णुनारायणः छरष्णः इत्याद्यः सर्वेऽ- प्यनेकपर्ाया एकस्यार्थ.य वाचकाः, एकार्थनिरूपिता वाचकता शक्तिर्वष्ण्वा- दिषु अनेकेषु कलिता, तत्र॒ गौरवं मन्यन्ते, तदत बटल्मैका्भनिरूपिता - वाचकृताशक्तिधागरगगरौत्थादिचनेकेषु माषारब्देषु आस्ताम्‌ गौरवं वेषण्वादिष्व पि अनेकपयायेषु एकथनिरूपित शकििकल्पनानापृत्तेः तस्मात वि- 5० वादय यिष्विव भिनष्वपि गगरीत्यादिभाषाशग्देष रकिः कल्पयितु युक्तेत्या थन।क-प्यायतुल्यताते तया विष्ण्वादविपरयायदा्द्‌ा इव गगरीत्यादये भवष्िशिन्दा जप सान्ञद्रचका एवेति चेन विष्ण्वाद्यनेकेष पर्यायेष्‌ राक्तङरपने यथा सापकेमृषरुम्पते तथा भाषाक्ब्दृषु अनेकेषु शक्तेकल्पने साधकं नास्तीति भाषास्थशब्देषु शाक्तिः करप्यते, एतदेव विरादीकरत दशान्तदारटान्विकयोे्म्य पदरयत-तषामत्याद्‌ तेषा-वष्ण्वाईसापुपयांपार्णा, सवैदेशेष-हिमाट, यमारमभ्य सेतुबन्धपयेन्तेषु राजपुताना-विहारात्तरहिन्दुस्थानमाठवमद्रमहाराष्टक नाटकद्वा वंडाद्‌सकृरतत्तहं षु, एकत्वात्‌ -अमिनषूपत्वादेकजातीयत्वा&ति यावत विनिगमनातिरहेण-यथा विष्णुशबःः सवेदृदोष यमर्थ प्रतिपादयति, तथा नारा यणाचन्दा अपि सवेदेषु तमेवार्थं पतिपाद्यन्यीति पमिद्धम्‌। अप एव त. श्णवादिपयाया्णां मध्ये एकस्येव शकिः कृलनीथा, नान्पेषापितत्र लिश्वा यकपर- माणमिविन विष्ण्वादूपयायाणां से गेषु समानलपत्वापसरवेष्वपरि विष्णा हिप. यपु एका ५।नरपिता वाचकता शाक्त. कल्प्यते यदि भिनरूपता स्यात्तर्हि एव पथ।यः स्वदेशे स॒पसिद्धस्ततरैव शाकैः सिष-नेतरवेति भावः | विष्ण्वा- दिपयावाणां सवदे शेष्वेकल्यत्वष्देव विनिगभनाक्रिर विनिगमनािरहाच्च स. ११५९ पत्यक राककलपनेऽपि ग्‌।रतं रोषापाद्क मवति र.््राहुकसषरे

वैयाकरणभूषणसारः ६४५

( दाक्तिनिणयः) मनाविरहेण सर्वर उाक्तिकल्पना ह्यपश्चञे तथा अन्यथा माषा णां पर्घायतया गणनापत्तेश्च ¦ एवे गक्तत्वमेवास्तु साधत्वभिति नैया यिकमीमांसक्ादीनां मतेनेव दइष्टव्यम्‌ इदानीं स्वमतमाह वाचक ्वाबिरोषे चेति अयं भवः- अपभररशन।(मराक्तत्वे ततां बोध एव

सी यवुद्धन्यवहारेण विष्ण्वादिसव्पयायेतरं प्रत्येकं सक्ते; सिद्धत्वात्‌ एवंच वि. ष्ण्वादिपय याण(ेकरूपत्वमेव राक.य।नन्त्धकल्पने साधकमिति वातरयंम्‌ अप. शानां सर्वदेशेष्वेकषूपता नास्वीत्य!ह-न हि अपर्भ्रैरो तथेति अपम्र्शानां तथा-एकरूपता नेति याजना गममाद्यपररशल्पभषस्थिरान्शनां देशभेदेन भिनवेनेकरू्पमताभावा रेव यस्मिन्देगे गगरी शब्रौ घटाय ब्ह्ते, तस्मिनूरशे घागरदष्दरो षटाथ वक्ति यर्दिमश्च देशे वागरशब्दो घटद्पाथमाचष्टे, तस्मिन्‌ ईरो गगरी राब्दृस्तम्थं प्रतिपादयति ततश्च भावास्थरब्दानां दृ द्मभेदेन भिनत्वा- देकूपतामावेन साधुराब्दैष्विव = राक्तिय्राहकसवदे शीयवृद्धत्यवहाराभव।द्पर्रंशेषु दाक्त्यभ।वस्येव सिद्धसेन तद्िरुदशक्तिकलपनस्यात्यन्तायोगन तेषु शक्तः कल्प्यत इति भावः यदि वैकरूपताऽमाकेन्यत्तद्‌। साघुष्विवाषम्रंसेऽवपि शक्ति. रष्यमेष्यदित्यथेः ! अन्यथेति उक्तेवेपरीत्ये अपम्रशेष्वेकहमतव भवेऽ दाक्तेकस्पन इत्यथः प्रयोयतयेति साधुधविवपिभ्रशेष्वपि दाकिविम्चस- त्वात्साधुनां पयौयतेन यथा कोद परिगणनं छं तद्वदपम्र्णानामपि संस्कत - तप१य।यत्वेन कोद ९१२िगणनकेवेव्यताऽऽपदयेपेत्यथंः एवं चति अपम्र्छानां साक्षाद्राचकत्वामवि वचेत्यथः मतमिति शक्तत्मेक सा(धुत्वमित्येवं यन्नेयायिकमीमांसकादीनां मतं तद्‌ ते साधुऽ्वनुभानेन 2 इत्याद्युकवा. क्यपदीयानुसरेभेवेति बोध्यम्‌ इदानीमिपि अपरभ्रंानां साक्षाद्वाचक- तविप मीमांसङ[दिमितपदिपादनानन्वरमित्यर्थः स्वमतमितिं वैयाकरण मवमित्यथः। वाचकत्वािरेष इति जप््रंशाल्मकमपषाशब्डानां वेःधक- त्वस्य हरिसमत्योपपादैतत्वाततेषु दाकतिकल्पनं वेषाकरणानां दुराग्रह इःपा रङ्क्पत नैयायिकादिमिरियवस्तदुक्तरीत्याऽ्पभ्रेगानां बोधकं द्वे वभित्पाशन।ऽऽह- - अग भाव इति अराक्तत्व इति यद्यःम््रेषु रक्तिमेधकताह्पा क. रप्येत ताहि तेम्योऽ्थोधो नस्यात्‌, सतु जायत इति सवानुभवरसतिद्धगित्यथः। ४४

२४२ रांकरीव्याश्या यवैः

( शाक्तिनिणयः ) स्यात्‌ साध॒स्मरणात्ततो बोषस्तानविदुषां पामराणामपि नोधात्तेषां साधोरबोधाच् उक्तिश्रमात्तेभ्यो बाषोा बोधकत्व- स्थाबाघेन तद्श्रहस्याश्रमत्वा { ईश्वरेच्छा उक्तिरिति मतेऽपि सन्भा- जअविषयिण्बास्तस्या बाधाभावात्‌ उक्तेः पदपद्ाथंविरोषधघटिताया

[ ` ऋणे री न्नन्- ~ - ~ = =+ "~>

शक्तिषएटत्पने विनेवापम्रशानां बोधकतवं प्रकारान्तरेण स्पादित्या श्ङ्कन्े-न चेति| साधुस्मरणादिति अपम्ट्छानां साधुशब्दपरुतिकत्वेन सादहरयाद्पभ्र सेभ्यः परविमुनः साधुशब्दः स्मृतो भक्ति, स्मूताच्च साधुशब्दादृथबोधो जायत इति परम्प्रणाञ्पम््लानां बोधकत्वं, तत्‌ सक्षित्‌ ¦ वेषु शक्त्यभावादिति मदः। इति वेत्तनेन्याह-तानविदषामिति तचद्थचाघकतवेन साधुशब्दानजनता- मित्यर्थः साधुशन्दराज्ञाने क्यरणमाह-पामराणामिति सस्छवानभिज्ञाना मित्यथः अपम्रशमत्रव्युत्नाः पामरा इति मदः बोवादोति गमरी. त्पाद्यपम्रशेभ्यो घराद्यथवोधादित्यथः तेषां-पामराणां साघोरबोधाच्चेति। अपम्रशमात्रव्युत्नतेन वत्तद्‌थकव्देन साधु कब्ज्ञानाभावात्सावु शब्दभ्यः पमर्णां गवाधर्थनोधात्यन्तासमदाव्वेत्य्थः एवे यस्मात्साघुशब्दृज्ञानाभाववनामाि गान्याद्यपर्रशेम्यो गवाद्यथपतीतिजायत इति छोकेऽनुभूयते, तस्माद्पभ्ट्शाः सा. क्षादाचका इत्येष युक्तं, नत साधुराब्द्‌ानुभानेन परम्मरयाऽ्थबोधका इत्युक्तिर- पएश्यत इत्याशयः गवाद्यवेनिरूपितिाथाः साधु एनार्निष्टव,चरताराकतेरपम्पशेषु भ्रान्त्या समादाय वेम्ा वोदः समवेदित्य।गड्न्त-न जक्तिश्रमादितिं अपभ्रंश किं बोधक शक्तेभ्रन्तिरभिभेयपे उत्तेधरेच्छारू्पाया इति संदह तत नाऽऽ इत्याह--बोधकत्वस्येपति भपम्रंशे पत्तद्थवोधजनकतस्येत्पथः |

को, = कन

अकाधेनेति ¦ नार्थं तद्थयोधक इत्याकारकवाधज्ञाननिश्चषामावाद्पभ्रेष्‌

कौ

बोधजनकत्वशक्तेरव नेत्यर्थः ! तद््रहस्पाश्रमत्व(दिति अप्य बौध. जनकत्वयरहस्य भ्रमत्वासंभवादित्यर्थः यथा रण्जो सपज्ञानानन्तरं सर्मीपं गत्वा सु्मेक्षिकेथा नाथं सर्पः किंतु रज्जुरिति प्श्वात्तनेन बाधज्ञनेन पूजातसज्ञानस्य भ्रमत्वं कर्प्यते तदत्‌ गगरी शब्द्ाज्जायमानस्य षटह्पार्थज्ञ(नस्य पश्चात्तनेन [कई- चिद्धिषयकन्ञानेन बाधामावाद्प्भ्रयै बोधकखम हस्य म्पमत्वकलसयनं समतीत्य धः ज्ञानस्य भ्यमतकस्पने तद्राज्ञानविषयपदस्तनो ब'ध्येव कारगता{ई्पि भावः द्तीयकस साह~--ईन्वरेच्छेति सन्माजविषयिण्या इति

बरेथाकरणभषणसारः ४७७

( शक्तिनिर्णयः ) भ्रमासभवाच्चेति | अत्र मारं कात्सर्येऽवधारणे इति कोशान्मात्रशब्द्‌ः छल्स्नार्थछृः घटः सन्‌ , १८: सन्‌ इति सामानाधिकरण्यानुरोधाज्चेतनाचेतनेषु सवेत सख।वगमाच्छ - सदष्व पि सच्च प्रतीयते ¦ तथा चापर्रेशानपम्ट्यातमकसवंशब्दृषिषयिकाया इश्व- रेच्छारूपरक्तेरित्यर्थः ¦ बाधामावादिति यथा कम्वुभ्रोवादिमानर्थो षटश- उद्जन्यवोधविषयो जायतापित्यनपध्रष्ट शम्दृविषयिणीश्वरेच्छा वर्तते तथा प्रह- पोऽ्था गगस शब्दजन्यवबोधाप्रषयो मवावित्यपम्र्ट राब्दविषपिण्या अगि ईश्वरे. च्छायाः स्वीकारावर्यकत्वेनपभ्रेषवपी ध्रेच्छाहपा केव वाभावात्‌ अन्यथेधरे- च्छायाः सर्व॑शढदृविषयकलतवं नोपपद्येतेत्यये; अप्रं शालकमाषाशब्दाद्‌ गप्ररी - गावीत्यदेस्तत्तदर्थवोधस्य रिष्टाशिष्टसवानुमवस्तिदतवेनपरर्टेषवपाश्वरच्छ था वा - धा{मावादीश्वरेच्छा शक्तिरिति मतेऽपि शकिक्ञनस्प भ्रमत्वं नोपपधते ज्ञानस्य

भ्रमत्वे विषथवाधस्येव नियामणत्वात्‌ सच विषयबधिः परते नस्वीति भावः 1 स्वरूपतः चक्तेभ््मत्वं सर्वथाऽसभवीत्यारयेन शक्तेः स्वरूपमाह-पद्‌- पदार्यविह्ोषोति ।! अये मावः-इदं पभमुमर्थं बोधतु, इत्येवम्थेनिहछपिनप१द्‌- क्तिगोधकमिदं सामान्यवचनं निर्विशेषं सामान्यमिति न्प्रयिन, शुङ्गन्धाहि- कया ( प्रतिपदोक्तस्वरूपेण ) वा षटपदं वट।थ बोघयतु, १पद्‌ं पटह्पमर्थं चो- धयतु, इत्यारिविनेषवाक्थानां ( पातिस्विकवाक्थानां ) परिवायकम्‌ | तथाच घटप१दजन्यवोधविषयत्वपकारतानिरूपितघटशूपाथनिष्टविशेष्यताकृच्छा शक्तिरि- त्येवं एद्विदेषा्थंविरेष१'ट7ा शक्िरिति वक्तव्यमिति गगरी शब्दृजन्यबोधविषथ - त्वपकारिका वटविशेष्िकेच्छैव शाक्तः प्ररुतस्थठे वाच्या, सा वेदयस्व, तडि शक्तिभ्रमः, यदि नारित तर्हि सुतरां शकिभ्प्मः सिध्यति क्चित्प- सदस्य स्वविरहिणि ज्ञानस्थेव भ्रमत्वात्‌ यथा सन्यरजते प्रसिद्धस्य रजतत्वस्य रजतत्वविररिण्यां क्त यद््‌जतत्वपरकारकं ज्ञाने तस्पेव भ्मशब्द्यवहायत्वादिति भावः] यद्यपि इदं प्दममपर्थं बोधयतिवित्यादिसामान्थमुखपवुच शक्त्य विदकवच- नानुसारेण सामान्यह्पेण पद्पद्थैवटितायाः शक्तेः १८पदं धटे शक्त, वटपदुं वा पे शक्तमिष्येवे भ्रमते सेभवेत्‌ तथ।ऽपि शङ्गभ्राहिकया षट्पदं बरे शक्त, प२१द्‌ शक्तमित्येवं पातिरिवकरूपेण शक्त्य विदकवचनानुस्ारेण पद्पदाथ- विरेषघाशवायाः शक्तेभ्रम तं सुतरां दुवेचामिति भावः यच्च पूवेमसिमिनेव प्रक-

( , , 0 , ति पि त, +, गयी गणी जे किनि "नीं मि विं जदो [ रि +

६३४८ सांकरीव्याख्यायुतः ( राक्तिनिणेयः )

उक्त षाक्यपदीये-

पारम्पयाद्पन्चरा विगरणेऽवमिधातृषु ¦ प्रासोद्धेमागता येषु तेषां साधरवाचकः देवी वाग्ब्यवकीणयमरक्तैरभिधातभिः आनेत्यदारानां तरास्पन्वदे बद्धिविपययः ›› इतिं

रणे राकतिभ्रमानुरोवेन इति मन्थेन शक्तिभ्म उक्तः सच इदं पदमममर्ध बोधयतु इत्येवं सामान्यह्येण शक्स्यावेदकवचनानप्तरिण योज्यः तदानीमिव दाक्तभ्रमसभवात्‌ नत घटपद्‌ं घटे रक्तमिन्येवं विदाषरूपेण राकतयावेदकव्‌- चनानुसारण, वदानां शाक्तिभ्रमसमवस्याप्यमादाह्ेति बोध्पम्‌ अपम्रगानां साक्षाद्वाचकतवम्भेति वेयाकरणसेमतपक्षेऽपि वाक्थपदुौषानमनिम।ह-उक्तं चेति अपम्रररूपमषिा रबड़ अपि राक्ताः-नाम साक्षादाचका एव नत साधस्मरण- रत्युक्तामत्यथः वविगुणेष्विति नागृहीतविशेषणा बदिर्विशेष्य उषन्‌।- यतत इति न्यायन पररस्कू।तमद्वक्तनिष्ठ वेगुण्यमत्रन्द्ियासामथ्यं नाम जिहवाजा- इया (द्रप बाध्यम्‌ तथा चोच्चारथितजिहवाजाइयाद्विदोषवदादपम्न्या नि. म्प्यन्ते इते अमिधततूषृ- योक्त विशुणेषु-जिह्दाजाद्यादिद्ोषयुक्तेषु सन्म, परम्पय।त्‌-परम्परव परम्पय, चतुरवणादितत्स्वार्थ प्यज्ञ्‌ , परम्परवा-वृद्धभ्यव्‌- हारपरम्परया येष्व्थषु, परसिदधि-ख्यातिमागताः-पापाः, तेषा--अपम्रतानां ताधुः-- रन्द्र अवाचकः-अबोधक्‌ इत्यथः नन सण्धुरवाचक हइत्पय॒क्तं यतो यस्मिनर्थे अपम्रंशाः पयुज्यन्वे वद््थवाचकतवं साधनानीति सवेसेमतत्वात्‌

शत्यत एव व्याख्ययम्‌-अपम्द्शानां परतिम॒तः साधव्यवह्ितो तत्र बोधकः केतु अपम्र्शना स्तापुप्रविकत्वात्किविद्णंब्यत्यासेऽपि एद इमे इति परत्य. ।भज्ञपा साधतारास्म्पापनास्तत्तद्‌। ुपुव्यवच्छिनना असाधव एव साक्षा{चका इति। दैवी वागिति सैश्छतमाषामयी देवानां वागरिवर्थः अश्क्छोरिति स. स्टत यच्द्‌। चव रणात्तमय।नहूबाजाइय दिदषवशारित्यथंः आपरेवातुमेः-व.

अस्मिन्‌ वदि-राक्तिविचाराख्ये, वदिविपर्यथः-त्ताधव एव वात्तका: त्वपम्र्‌शा #६.१

वेपरीत्ये संजावामित्यथेः अयं सारार्थः-अप्रेश््पा वाक्‌ ,

~>

वेयाकरणभषणसारः ६३४९ ( शाक्तेनिर्णयः )

अवाचकोऽबोधकः, बुद्धिविपर्यय एत एव वाचका नान्य इति विपयय इत्यथः किं विनिगमनाविरहाद्धाषाथामपि रक्तिः। नं तासां नानात्वं दोषः संस्रतवन्पहाराष्तरमाषायाः सवे्नैकत्वेन वक्तणां वागिन्दियादिदोषवरादुच्छिनानुपू्वक्‌)ऽपि विरि दुद्धानातरिषच्ये, एकदे राविरूतमनन्यवदित्यादिन्याथानुसंघानेन किविदणेऽ्यत्यासेऽपि देवी-संस्छत- रूपेव भवति } ततथ्यापभ्र्शानां सेस्छतपररतिकल्वात्सेयपिति प्रत्यभिज्ञा पररू- विविरू्योस्ताद्ार्म्येनमिदान अपमभ्रेशा पिव साक्षादाचकत्वसमवे सति संस्छ- तापम्ररायोरमद्‌ं परिकल्प्य दच संस्छतैव वाचिका, ना ।म्ददाहपा वागित्येवं भैया- यिकानां बुद्धिभ्रम एवेति ' एवं तत्तदानुपुव्यैवच्छिन। अपभ्प्शा एव साक्षा दाचका इरयुक्तं भवति अथ सस्छता एव वाचकाः, न'पम्रदा इत्यत्र पमाण। भावेनापम्रखातसकभाषाराब्दा अपि वाचका एवेत्यारपेनाऽऽहं--किं चेति। विनिगमनाविरहादिति \ अन्यतरकोरिनिश्वायकपरमाणामावाद्ित्ययः; यथा संस्छृता वाक्‌ हिमाखयमारम्य रमिश्वरपयन्तं सदेशेषु एकरप भवति, यथा गौरित्ययं सस्छृतः शब्दः महार्‌ष्रेरो प्रयुज्यते, तथा सोर्टमागच। दिदशेऽरपि ताद्ृशानुपुवक एव पादश एव प्रयुज्यते सेस्छताभित्तेः, तेथाऽप्रशह्पा गगरीत्यादिवागपि, सर्वदेेषु समानरूपतवामदेऽपि तत्ते एकरूपेव-पतमानह्- पव भवाति, यथा महाराष्ट्संवारयोग्यङेरोषु स्वव गगरीशब्दो " घागर त्यथ प्रयुज्यमानो दृश्यते यद्यपि आयसचारानहंयावनादिदेशेषु गगरीगब्दौो दृश्यते तथापि यावनादङभ्यपिरिकसव॑देरेषु दृश्यत इति अपश्रंरूणा वामपि सर्बडेशे कहपेवाऽऽस्ते एवं च॒ स्ैदेशेत्पत्रत्यसपेराब्डो विवक्षितप्देशपरः, नतु साकल्येन ( अनवच्छेदेन ) सवेदृशापरः वथा सति यवनहूणादिमिथदेशे सं- ररृतव। चोऽप्यसचखेन वस्या अपि अनवच्छिनसवेदे गेषु एकृषूपतानापरततेः ववश्व सेस्छतापभ्रं ररूपयोदयोरपि वाचोर्बहुषु देशेषु एकरूपत्वाविोषात्तत रसंस्छतेव वावैका, नापरंशरूप। वागित्यतवरकतरपक्षनिश्वायकप्रपाणामाव इति भवः मा. षाथामपीति अपभरंशारूपायामर्पत्यथः। गक्िरिति संस्छ्तेध्विवाप्र- शष्वपि वाच्यवाचकभावापरपयाया दाक्तिरवश्यमास्थेयेत्यथेः भाषाणां देशभेदेन भिनतवेन नानारूपत्वाचत्र दाक्तेकल्पन गोरवापादक्‌त्वान युक्तमित्या दयेन शङ्क ते-न चेति वासां-मषाणाम्‌ दोष इति माषाणां ननात्षव इषः

६९१९० हांकरीव्याख्यायुतः

(शाक्तनेणयः प्रत्यकं विनिगमनारिरहतादवस्थ्यात्‌ फे चानपर्वीं पदेऽच्छोक्का सा पयांयेभ्विव भाषायामप्यन्यारन्येवेतति कस्तयोर्वेशेषप इति पि. भाव्यं सरोभिः! तथाच संर्रुतवद्धाषााव्दाः जक्ताषएव।

4--- - -~ नतानिन == कक

कका, = भन॥

भाषासु छक्तकत्पने परतिवन्धकपित्यथः मर्वानानारूपासु भाषासु शक्तिः कल्प्यत इवि मावः तदेन युकमित्याइ~-रषस्छतवाद्ेत्यादिना तादवं- स्थ्यादित्यन्तेन संस्छृतवदिति यथा गोरित्याईिः संस्छषा वाक्‌ , रच।- रयो गेषु महाराष्टादिस्तवदेगेषु एकरूपेवास्ति यावनाददेशेषु सैस्छुतवाचः स- थाऽस॒त््व।त्दचारय)म्य सवदेदाध्वाति सर्व॑ राठ।थसंको चस्य।ऽऽवशयकत्वेन विवल्नि- तसर्वरेशोषु सैस्छता वाग्यथेकरूपा वर्तेते तथाअभ्रंशरूा वागपि विवक्षितोचर- हिन्दु्यानदेगे एकृख्येव भवति यनं उतचरहिन्दुश्थानरेरेषु घरदीयधं गगरी. चाब्दं एवापिम्प्राः, नतु घाग्र्‌ इत्यादिकः | वथ महारष्टदेखो पस्त्वविशि- वटः * षडा इत्यप्रः, वटीत्यर्थं घागर्‌ इत्यपभदः, कडचीत्यर्थ ' कट्ठरी इत्यपम्र्शः, नतु तव गगरीस्पपम्रंखः ततश्च संस्छृतवाग्यथा विवक्षितसवेदेरो एकरूपः, चथा परत्येकमपम ररूप! वागपि विवक्षितदचरेखे एक्‌. र्पेवेत्येवं स्थितो सत्यां सस्छतः छन्दो वाचकः, नापभ्रछः दाञ्द इत्यर्थं विनि- गमनाविरहस्तद्‌द्स्थ एवेति भावः ¦ सर्व॑त्रैकत्वेनेति महारा्सचारयोग्येष्वे- करूपतवेनेत्यथंः अषम्त्कानां वाचकत्वे साधकन्वरमाह-द्धि चति अवच्छे- दिकेःते। रकं पद, षदे रकता, रक्तता नाम अर्थबोधजनकता, तस्था अव- च्छेदिका, वटाद्विपदनिष्ठा घकारोचरवत्यंकारोचरवर्विटकारोत्तरवत्ंकार इत्येष वणानुपुनी अ्थवोधजनकव वच्छेदिकेत्यथंः साच वटः कुम्भः कटरा इत्था - दिपियायेषु यथा भिना भिना वतैषे तथा बागरगगररीत्याद्याम्रंयेऽमि शक्ताव. च्छेदेका वणनुपर भिना भिना वतत इति साष्वपम्रंषोः कों विषः | विष्णान।रायणः छृष्ण इत्यादिना नापयायनिष्ठ। नानानुवर्व्योँ यथा शक्ततावच्छे. दिका अङ्खकरिषन्ते, तथाऽपभ्रंशनेष्ठा अपि ताः गक्तत।वच्छेदृकल्ेन स्वीक्रि- यन्तामवेदोब्रादिति भावः। एवं यथा संस्छवरष्दा अयविशेषस्य साक्षाद - चकारतथाऽपभ्रं्रन्द्‌। आपि साक्षादेव वाचकाः, तत्र वेषम्यं कर्तु युज्यत इति तात्यम्‌ एतदारषेनापसंहरति-तथा संस्रुतवदित्यादि नन यदि सर्रुतवद्‌ भाषाशन्दरा अपि रके आपः ज्ञी भूम्नि वार्वारि तडि कमलं

वेयकंरणमभूषणसरिः | इ५३

( सआक्तेनिर्णयः ) _ _ पथायतया भाषाणां गणनापत्तेः स्ाधनामेव कोशादौ विभागाभिधा- नात्‌ नन्वेवं साध॒ता तेषां स्यादित्यत भह-नियय इति पृण्यजम

, [1 {1 [1

जकन ताः क-म मकि ==

जरमितिवद्‌ गमरीगावीत्यादयो माषाशब्दा अपि सस्छृतपव(यत्वन कडार) परिगणनीथाः स्युरत्याशङ्कपे-न पथयितयति | अपम््शात क।कादरव्‌- परिगणने कःरणयाह-साधनामवेति ¦ रवकरेणाताधूनां = अषम्दानां व्यावृ्तिः साधुघमविशिष्टानां सन्दरनां कदो परिगणनं, तु वादक्त्- धर्मविशिष्टमावस्पेत्य्थः ¦ विभागाभिषानादति इन्दर मरुत्वान्‌ प्रवा बिडेजाः पाकशासनः, इत्येवंरीत्या विभागेन व्रतिपाद्नादित्य्थः ननु, यदि कोशादो परिगणने साधुत्वं पयोजङक्‌ं वद्यपम्रशानां साधुताऽपि सुदचेतपाशडमे- नन्विति एवमिति } अगःभ्यंछानामरि शक्त इत्यर्थः तेषां अरम्द्यानां साधुता स्यादिति व्याकृरणाधिकरणे (जे. मू. 3) ३1 अपि. ^ पयोग. त्वच्य दचचत्वात्‌० ) शकतवस्यव साधुत्वरपाकत्वा दति भावः निधन इति)

समानायामथ।वगवो रदैश्वपशञ्देश्व, शखेग घमनियमः ® इदि पस्शाश्हिके भाष्य उक्तं, तव समानत्वं शडगरन्वरस्मरणपू्वकत्वेन बोध्म्‌ ¦ यथा गवारि- संस्छत रञ्‌ शाडद्‌ान्तरस्मरणं दिनेवाञपदथ।नेन।थतरोयो जपत इत्यनुभवासिद तथाऽपभ्रशादपि शब्द्रान्तरस्मरगमन्तरेवाव्पदधनेनाथेवोषो जायत इतिं सस्छता द्पभ्ंराच्र जायमानमथौवगमनं चन्डान्तरस्मरणपूवकत्वामावेन समानं मवरीति बोध्यम्‌ यदि चापभ्रंश्ानां सस्छतवत्साक्षद्राचकतं स्थात्‌, कितु शब्दा नतरस्मरण पुत्ैकमदा्बोघकत्वं स्याता सर्छतापमरशकरणकाथावगतौ यत्तमान- त्वविद्येषणं इतं तदसंगतं-नितिषयं स्पात्‌ ! तस्मादपि सस्छतवद्‌रभ्टणोऽपि सा- ्षाद्वाचक एवेत्यभ्युपगन्त्यम्‌ अपभ्टंशानां वाचकत्वादेव वाचकस्य भ्यञ्चकववे माए ष्रोवअरणं अन्जहू णत्थित्ति साहि तुमए ता मेण करागेर््ज एमे अण वाससे हं इति | माषोदाहरमं काल्यपक[शछतमाज्ञध्येन स्म. च्छते ! निरुक्तपारुतगाथायाः सैस्छतम्‌-' मातगृहोपकरममथ खदु नास्तीपि साधित्त त्वया वद्धण किं कृरणीयमेवमेव वासरः स्थायी इति अत्र गृ- हाद्व हर्गमनेऽनज्ञा देहीति व्यज्यते यदि रब्दश्वापराब्देश्व समानायामथ।वगतों सस्थां ठि शाञ्चेण क्रियते ? इत्यव आह-राञ्चण धपनियप इति असथेय परविरथं पत्यय इध्यादिपरृष्यादिपिभागज्ञानद्वारा गवादय एष प्रयुक्ता धमजनकाः

३५२ रांकरोव्याख्यायुतः ( दाक्तिनिर्णयः )

नवाधनाय साधूनां साधरभिमोपितव्यपिति विधिः, पापजननबोधनाय नासाधमिरेति निषेधः तथा पृण्यजननयेग्यत्वं साधुत्वम्‌ पाप- जननयोग्यत्वमसाधुत्षमर्‌ तज जनक तावच्छेदिक। जातिस्तज्ज्ञा- पकं काशादि व्याकरणादि एवमेव राजस्रधदेबौद्यणे फलका- नतु मगरीगाव्याइय इत्येवं नियमः शाल्लण क्रित इत्यथः! पुण्यजननेति ¦ एकः दाञ्दृः सम्थग्‌ ज्ञ'तः सुभयुक्तः चाखान्वितः स्वरे छोके कामधुग्भववीति एकः पुक्परयोः इति सूत्रे भाष्ोक्तः पृण्यजननाय साधुभिमौषितब्पापिति विधिः, पृण्यजनकः साधुद्ब्दृपयोग इत्यर्थः विथिना विषये इष्टवोधनादिति भावः पापजननेति नासाधुभिरिति निषेव, प्पिजनकोऽस्राधुशब्द्भयोग इति बोधनायेत्यथंः } निषेधेन निरेष्येऽनिशट्ोधनािति भावः पएवं यत्क- ङितं वदाह~पुण्यजननयोग्यत्वं सादुत्वं, पापजननयोग्धत्वं चास्ाधुतमित्यर्थः योग्यत्वं जनकतावच्छेद्कधमवत्वम्‌ तत्रेति साधु शडदोभित्य्थः जाति. रिति सम्पम््नविः-ताधृष्वेन ज्ञातः शाख(निितः राख्युत(द्न गर्म पामिसं हितः सुभयुकतः-यिक्षाद्युकतमारगेण पयुक्तं इत्यथक्‌ एकः शब्दः २,..३इति भ्तिपरमा- णस्तिद्धा, जात्िः-जाविविशेषः पण्यजनकतावच्डेदृक इव्यथः जाति. वि शेषः, रल्नतच्वच्छाखपरिशीखनशषाछिमम्य इति बोध्यम्‌ सु॑धुत्वं व्याक. रणन्यङ्कगयो।ऽथवि रिट रब्द्‌ निष्ठः पुण्यजनकृतावच्डेदृकजा(तिविथेष्‌ इत्युक्तं ल. घुमञ्जूषायाम्‌ कत्वादिना सांकय। तस्य जापितमिति वेरस्पूपावित्वपित्य्थः। तज्ज्ञापकं चेति तस्थाः पृण्यजनकतावच्छेदिकाया जातिज्ञौपकमनुभाःकुं चेत्यथः कोरादीति को्ादीत्यादिपिरेन रिषटपयुक्तत्वपरवाक्थादिपर्यहः। ्पाकरणादीत्यादिपदमुपमानसंयहय कोरादेः साक्षात्पाविषरेकशङ्िमाहकष। परथ पतस्तदुषादनं, प्रायः क. दिति एव राक्तथहाच एवमेवेति अर्थवि- रेपविरिाधानानेव वतच्तच्डब्टरनां धुत्वटमिनेत्ययंः। बाह्वणे फलकाजनङकेति राजा राजसूभन यजेतेत्यत्र राजप्दृष्य रूढा क्षत्निवा्थङतथा बज्ञणस्य राज. सृयानविक।राद्‌ बःह्लणेन छते राजपसभे वथा फञजनकत्वाभावसखथा गवाश - न्दानाभश्वद पपेगे साधु, गवार्थं एव धपुक्तानां गवादिशश्ानां पृण्यज- नकतवर््पप्ताघुत्वाम्युपममादरिति मावः अत एष्‌ दृन्त्यमष्योऽस्वराब्टौ नाशे साधुनि ताङव्यपभ्योऽश्वशाभ्रो दरिवे साधुरेति सगच्छये नन्वाधुनिकपृहषा-

वैयाकरणभ्रूषणसारः ३५६ ( शक्तिनिगयः)

जनकत्ववद्गवादृराब्दानां नाश्वादो साधूत्वगिति संगच्छते आधु- निकदेवदृत्तादिनाम्नामपि च्यक्षरमित्यादिभाष्पेण य्यत्पादेतत्वात्साध- त्वमेवं यः दष्दो यत्राथ व्याकरणे व्युत्पादितः सर तत्रैव साधुरिति पर्यवसितम्‌ गोणानां गणे भ्युत्ादनात्तत्पुरस्कारेण पभ्रषत्तौ साधुत्व. मेवाऽऽघुनिकलाक्षणिकानां त्वस्राधुत्वामे्टमेव अत एव बाह्चणाय

यथकवेवमेतादिरब्दानामाधुनिकपुरुषायथेपुरस्कारेण चाखेऽव्युतादृनात्तेष माधु- निकपुरुषा्य्थं साधुत्वं स्यादत आह-आध(निकदेवदृ्तेति अिपुरुषानूकं अक्षरं चतुरक्षरं वा नाम छतं कुथादित्यादिमिष्पेण व्यसाद्नाद्‌ाघुनिकदेवद्‌ चादि- नाम्नामपरि साधुं बोध्यमित्यथः फठितमाह-एवं चेति यः कोऽपि शब्द यस्मिन्थं व्याङ्रणेन व्युत्पादितः = परुतिपस्ययादिविमागपृवंकं प्रतिपादितः तस्मिन साधुरिति फङितमित्यर्थः तचे शमाषानुरोषेन क्रियमाणानां कू. चीमश्चीत्यादिनाम्नां ( घोडे, कौडोपैत ) राखेऽव्युत्पादितत्वान ते साधव इति भावः गौणानां साधुल्माह-गोणानामेति सिंहो माणवक इत्याद विहादिरब्दानां योभकोयादिगुणयोमात्‌ पुरुषे आगतानां = पवृत्तानाभित्यर्थः तत आगतः (परा. सू. ४।३। ७४) इत्यण॒भत्ययः। गुणे-गोत्वादिधभ व्युत्पादनात्‌-गोगवजाडय।दि गुणस्तेबन्धाद्‌ गोत्वारोपेण व्युत्रादनादित्यथंः व्पु- रस्कारिण~- वत्त ्धमप्रस्करेण-शक्यतावच्छद्‌कधममारोपेणेत्पर्थः साधत्वमेवेति सिहदिगतरोयादिधर्णीरोषेण माणवके परवृ्तानां सिहादिरब्डानां सायुत्वमेवेत्य- थः। आरोपे निनित्तं कैथयो्यादिगुगयोगः सिंहो माणवक इत्यदौ सिंह- त्वादिष्येण माणषकाद्भानमिति भावः | गङ्खमथां घोष इत्यादावपि शक्यता. च्छेद्कग ्गःत्वरू्रेग तीर्‌र्मानाति कन्म , आधनिन्कास्णिकृनां त्विति गक्ततावच्छेदशपिःरेकल्मेण येन केनाचेत्ववन्येन भक्त शच - तात्व्थीविपयमूलानामेत। ङासाणिकाना त् सदु वृष्देःभ्यः केचित्‌ गु्याच- कडक्छाखम्दपरतेन परू यन्थं भोजन तयाहि- गण व्युर दृनरादोति। गुणे-दाक्ठनीखाद््पे स्वदाक>, व्युत्ादनतू-गृ“वव>भ्ौ मदुपो छेते वच- नेन गु" शाक्छादयः पूंसत्यारिकिशेन व्युताद्‌¬षद्‌ गोणानां--गुभिषर णां दुक्डाि शब्दानां इक्ठयथप्रस्कारेण पयुकतना न्धं कष्ममित, षां [वहो ४५

३५५४ तक्ररीव्याख्थायुतः ( सक्तेनिणयः ) देहीत्यर्थे बाक्चणं देहीव्यादिके लक्षणयाऽप्यसाच्वस्यादेि विस्तरेण प्रपाञ्चेतं भूषणे २॥ ( ६८ )। अतिरिकराक्तमहोपायमादह- संबन्धिरान्वे संबन्धो योग्यतां प्राति योग्यता

(व (१

माणवक इत्यारीनामरसंम्रहापतारेति ध्येयम्‌ अत एवेति ; स्वेच्छया येन केन वित्संबन्धेन यस्मिन्कसिमिनपि शाच्तातर्थाविषयमूतेऽथं परयुक्तानामसाधुत्वनि- यमादेवेत्यथंः बाह्यणाय दहात्यिथं इति अत्र इानक्रियाकमणा संबध्य- मानस्य ब्राह्ञणस्य सपदानताचतश्चतुथी व्रसणसंपरदानकं यत्किचिद्‌द्रभ्यकमेकं विधिविषयो द्नमित्यथः अवर चतुथ्यथः संपदानम्‌ लक्षणयाऽपीति अथं भावः-स्वराक्यसंबन्धो हि रक्षणा स्वदिता, स्वशक्योऽथः-कम, तत्संबन्धः सप्रदानरसज्ञके ब्क्षणस्स्वीति द्विवीयाया सक्षणया संपरदानाथकत्व गहीत्वा बाक्षणाय दृहीर्यश्वं बाह्लणं देहीति प्रपोगो सक्षणयाऽप्यत्ताघुरित्यथः ईटरढक्षणायाः राखरसमतत्वाभावादिति भावः यदि चान्याथिकाया विभक्तेर- न्यविभक्त्यथं लक्षणायाः शाखसमततवं स्यात्तर्हि कर्माथं षष्ठचयादिविधायकानुच- सनस्य वेयथ्थैमेव स्यात्‌ षष्टचादूनां रक्षणा क्माथप्रतिपादकत्वसंभवात्‌ यतश्च कमाथं षष्ठचाहिविधायकमनुद्णासनं प्रणीयते वत एवं ज्ञायते यदीदशटक्ष - णायाः शाखतावर्थविषयत्वे नास्तीति क्म षष्टचादिविधायकं-कतुकर्मणो... गत्यर्थकर्मणि .. इत्या एषं राञ्तात्पयांगोचराणामाधुनिकरक्षणिकानाम.

साधुत्वमेवोति भावः ३८ अपिरिक्छशाक्तीति इच्छाविरेषातिरिका या ज्ञक्तरिव्यर्थः। साच

योधजनकतारूपा, पद्थोन्परल्पा वा अहोपाथामिोति रक्तिज्ञानोपायं रूते-ः\वन्धिाब्दे संबन्ध इति अस्पायमथः-पथा चक्षरादीनां रूपा. दिविषथकन्ञाननननेऽनादः पुरुषपभयत्नानपेक्षा = स्वामाविकी योग्यता-ह्षादि- जञानजनकतावच्छेद्कधमवच्वरूपा, आस्त, तथा रब्दानाम्थंऽनादिस्वादस्यठ- क्षणसंबन्ब एव योग्यता-तचडथवोघजनकतावच्छेदको धमः सबन्धिराब्दे यो- ग्यां परति बोधजनकववच्छेदुकध्मरूपयोग्यतानिरूपकः राब्दाथयोस्तादात्यठ- स्षणसनन्ध एव सजन्धिरष्डे योग्यता, सा स्वाभाविकी, रोव शक्तिरित्यथैः।

वैयाकरणम्‌बणसारःः ३५५९५ ( नञज्थनिणयः ) सम यायोग्यता संविन्मातापिचादयोग्यवत्‌ ३॥ ३९ ) इति भद्ोजिदीक्षितविरचितकार्किासु राक्तेनैर्णयः ) संबन्धो विषयः योग्यतां प्रति योग्यता संबन्धिरब्दं प्राति यो- ग्यता विषय इति समयाद्यवहारात्‌ योग्यता संविच्छक्तियहः, घट- पदमच्र योग्यमेतत्सबन्धीति व्यवहारात्सा अद्येत्य्थंः . २९) इति रङ्गोजिभट्टात्मजकोण्डमट्‌टविरचिते वेयाकरणमूषग- सारे रशाक्तिनिर्णंणः समाप्तः अथ नञर्थनिर्णयः ) |

नन्वेवं सकेतस्य नोपयोग इत्यत अआह-समयादिति पारम्परिकवृद्दऽ्यवहरा- तस्वामाविक्येव सा योग्यता ज्ञायत इत्यथः वव दृष्टन्माह~-मातापजादीति। नहीयमस्य प्रस्य मातेति सेकेतेन निवचो जन्यजनकमाषः, वस्तुसिदस्येव परति. पादनात्‌ यथा मातापृ्योजेन्यजनकमावपबन्वः सिद्‌ एव आपोपदेशादिव्पिव- हारालिश्चीयते तद्ुच्छब्दृ थयोः समवस्थित एव संबन्धो वृद््ग्पयवहारानिर्णवे एव कोरड्पाकरणाद्यनभिज्ञानां तचदथं तत्च्छब्दृपयो गूपव्‌ दष्यवहाच्छक्ति- ज्ञानं भवतीति भावः सुबन्धो विषय इति अपमेतत्संबन्धीति व्यवहारे सबन्धो विषयः, ज्ञनविषयः योग्यतां पविदद्म योगथमिति व्यवहारे योग्यता विषयः, ज्ञानविषय इत्यर्थः यत एव, अवः समयात्‌--निरुकव्यवहाराधोग्य. ताया बोधकतारूरशक्तेः सवित्‌--ज्ञानं भवतीत्यथः इवि दरपणदीकायामुक्तम्‌ | तदेव मया टिखिवम्‌ संबन्धयोग्पताराब्दयोर्थप्रदचौनस्य प्ररत उषयोगमाह- घटपदापिति अत्र योग्यं-पटशूपाथ योग्पं-तदिषयकबोधनननयोग्धमित्य- थः एतत्संबन्धीति षटसंबन्धीव्यथंः सा-राकरिः तथ। पाथपिक- राक्ति्रह उक्तव्यवहर द्वति, वत्र संवन्धादिशय्द्‌ रक्तियहोभेक्षिवाऽवस्वदथः परदरिष इति तात्म्‌ ३९॥

इति वेयाकरणमुषणसारटीकायां शक्या शक्तिसवहूपनिहूपणम्‌

रङ्खन्महतनुजस्य दकरस्य विनिर्मितो

क्तिरवरूपकृथन पूर्णे सारीयविवृतो

५५९ हांक रीव्याख्यायुतः ( नञथनिणयः ) नजथंमाह~ . नञ्समासे चापरस्य प्राधान्यात्सचनामता

आरोपितत्वं नञ्यार्यं दसोऽण्य( सवाऽ तिसववत्‌ ` ॥(३९) नञ्समासेऽपरस्योत्तरपदाथस्य प्राघान्यात्सवनामता सिध्यतीति शेपः अत एवाऽऽरोपितत्वमेव नजञ्योत्यमित्यम्युपेयमिति रोषः अयं भावअसर्बं इत्यादावारोपितः सवं इत्ययात्सवराब्दस्य भाषा न्यावाधात्सवैनामता सिध्यति अन्यथाऽतिसवं इत्यथ्रेवसान स्यात्‌ नज समास ःइत्यक्तत्वादनेन नज्॒समासार्थं उच्यत इत्यारङ्कन स्यात्तामपाकतुमाह-

जथौमिति आरोपितत्व नज्ञधोत्यमिस्यनेन नञर्थं एव॒ पद्र्थते नतु नजुप- मासताथं इत्याह-नन्‌समासे चापरस्याति। नञ्समास इति ¦: ‹नज्ञ॒ ( २-२-६ ) इति पाणिनिसूत्रेण विहिते ¦ अपरपदा्थमाह--उत्तरषदाथं - स्येति.। प्राधान्यादिति पुवपदार्थनष्ठपकारतानिरूपितविश०पत्वादुत्तरपदा. थरयेति अतरमे, भसर्वे, इत्यादौ सकाद्यन्तस्य सर्व॑नामसज्ञा सिध्यतीत्यर्थः अय- मर्थः-घटः पटो न, वटो नास्वीत्यादौो बटतादात्म्याभाववान्‌ १९ः, षटप्रचियो- मिको योऽभावस्तत्कपृका सत्तेत्येवमभावबोधस्य सवौनुभवसिद्धलानजोऽगावार्थक- त्वभावर्यकं, तथा चोत्तरपदाथपराधान्यादि व्यवस्थापागतुं शक्यम्‌ ननु वटः पटो न, षटो नास्तीत्यदौ षटवादार्याभावः पटनिष्ठः, घटकर्वकस्त्तामाव इत्य - भावविशेष्यकबधानुभवाद्‌सः, अस्षवं इत्याद्‌।वपि तद्भावः, सर्वाभावे इत्याद वपि अभाववेशेष्यकबोधासृवंपदार्थपधान्थापत्तेः कथमुत्तरपदार्थपधान्यादिं सुयोज - मिति चेदुत्तरपदाथपाधान्यादिसिदचथमेवाऽऽरोपिताथंकत्वं ननो ऽङ्खीकरणीयमि- त्याह-आरोपितत्वं नजञ्योत्यामिति अत एवोति उत्तरपदार्थपाधान्या- दयुपपत्तथ एवेत्थं आरोपिवितं = आरोप्विव्राक्चणत्वादि, आरोपितं बाक्षणा- दिपदप्रवृत्तिनिमिचमित्यवाल्लणादिषदघटकनन। द्योत्यत इत्यर्थः ननु नजोऽमा- वाथकतवे कथमुत्तरपद्पाघान्याघ्यनुरपत्तिरव आह-अयं भाव इति असर्व इत्या द्‌ावारोपितसवत्ववानित्यथं सति सर्वशब्दार्थस्य विशेष्यत्वात्सर्वन।मर्सन्ञा सिध्यति अन्यथोति उक्तेवेपरीत्ये नञ्‌समासे नजो मेदार्थकतवे सति। पुवंपदाथप्राघान्यनोतच्तरपदार्थमा घान्यामावे सवत्िर्थः अतिसर्वं इत्यञेवेति

सुवमाविकरान्त इत्यर्थे अत्यादयः कन्तादयर्थं तविषा ° इति रार्विकषरचनेन

वेयाकरणभूषणसारः ६५५७

( नञ्जथनिणयः ) घटो नास्तीत्यादावभावषेषयकबोधे तस्य षिरोष्यताभ एव दशनात्‌ अस्मद्धीत्या आर्थो बोधो मानसः तथा चामषस्मा इत्यायः

[णी ररौ [क 1 ति

समासे छ्वे पूर्वपदाथस्य विरेष्यतवात्स्वंशबदृ्थोपसजे 7त्वेन संज्ञोपसजंनीम्‌ तास्तु सर्वादयः इति निषेधात्सवौदिष्वामवेन सवनामतसज्ञा यथ भवति तथाऽवापि नजो मेदाथकतेऽबाह्ञण इत्यत्र बाक्षणापिन इतिवत्सवमिन इत्यथ पूै¶द्‌ थस्य प्राधान्पात्सवैशडस्योपसजनतया सवनामसंज्ञा स्यात्‌ तथा चा. सष्रऽसभस्माभित्यादिप्रयोमो नोपपयेत, इतरविदाषणत्वेनोपस्थितिविषयस्योपस्त्जन - त्वारिति भावः। नन्‌ असे इत्यादौ मेद्पतियोमी सवे इति बोवाम्धुपगगात्स- वैशब्दथस्म परत्रान्यं निर्वो सक्यमित्यत आह-घषटे नास्ती।ते तस्य- अभावस्य विरोष्यताथा एवेति वटाभावोऽस्तिवाश्रयः, वटकतुकसत्ता- भाव इति वा परतियोमिनिरूपितविशेष्यतयेव बोधस्यानुभवसिद्धत्वादिति भावः। नन्वेवमधट इत्यादौ षराभिन इति बोधस्य सर्वेजनीनस्यापटापृः क्रियत इत्याश- इन्याऽऽह-अस्मद्रीत्या चेति इति वटः पटो नेत्यादौ षटभिनः पट इत्येवं मेद्विषथको बोध इत्यर्थः अर्थ इति अथदद्गति आथः। आ- धिक इति पावत्‌ षटमिन्न एव घटत्वारोपाद्वटभेन इवि योधोऽथसिदौ भव- तीति, तद्पृडापः करियते मानक इति मनोजन्यः. नतु रञ्दृजन्य इ- त्यर्थः दत्र शब्दजन्थत्वपतीतिस्त॒॒राब्द्पयोज्यत्वाद्भमरू्पवोति भावः। घटो नास्तीत्यादावसभस्वनजर्थाभावविरेष्यकबोपे िङ्सममिष्याहतवातुजन्योपार्थावि कृ[रण मित्येवं कार्थकारणमावनियमः क्टृषः निरुकतकायंकारणमावनियमदेव तवं नासि, अहं नास्मीत्यत्र तत्करैकसचाभावः, मत्कतृकससामाव इत्यथ दुष्मद्स्मदा- सिङ्वाच्यकारकवाचित्वेन सामानाधिकरण्य(न्मध्यमोततमपुरुषठ्पवस्था सिध्यति : घटौ स्तः, घटा सन्तीद्यत्र वचनन्यवस्था सिद्धा तल्पवियोगिंकः, भतम तियोगिकश्च योऽभावस्तत्कतंका सत्तेत्यथं।भ्युपगमे तु युष्पद्स्मदो सिङ्सामाना- धिकरण्यामावात्ता स्यात्‌ किंतु अभावस्य दिङ्स(मानाधिकरण्यत्सकतर पथमपुरुष एव स्पादित्यन्पवस्था स्यैव अहं नास्मीत्थत्र कवरि चट्‌ , तथा विङ्वाच्यं यत्कारकं क्परूपं तद्वादित्वमस्मदथंस्येति अस्मदूर्थामिनो यो मिवथः कृतां वनिष्ठ। या सत्ता तदभाव इत्येवं तिङ कतरि अस्मदथरयमिदेनान्वया-

वीः

सिडःस(मानाैकरण्यम्‌ एवमेव सर्वर तिङ्तामानाधिकरण्यं बोध्यम्‌ नन्वस -

ही

६९५८ तांकरोव्याख्यायुतः (नञर्थीनिर्णयः )

सिद्धिप्रसङ्गो नेति अन्न चाऽऽरोपितत्वमारोपविषयत्वप्‌ , आरोपमा- जमथो विषयत्वं तु संसग इति निष्कषंः योत्यत्वोक्तिर्निपातानां वराब्दृस्य सुेनापसंन्ञाया अभावे का हानिरत अ!ह-तथा चेति सर्वपतियो. गिको मेद्‌ इत्यर्थरऽम्युपगवे स्वं शब्दृस्योपसजनतथा सर्वादिवहिममिन सवान्व- त्वाभावादसपरब्दस्य सवनामत्वाभवे स्मायाद्याददयो स्यादित्यस्वस्मायिल्षारि सिभ्येदित्वथंः अच चेति | आरोपितं नजञ्धोत्यमिति पक्षे चेत्यर्थः आरोपविषयत्वामेति तस्य मेदसंबन्धेनोत्तरपद्‌ाथं बाह्ञणाद्‌वन्वयः। आरोपश्व पत्यासच्था प्रव्तिनिमिचपरकारक्‌ एव गृह्यते तथ। अब्राह्मण इत्यव आरोपविषयलवान्‌ ब्राह्मण इति बोध उदेति आरोपितनाक्लण्यवांश्च क्षजनियारिरेवात्राह्मणपदेन प्रतिपाद्यते नजतममिव्याहरि, इत्यर्थः अथवा आरो- पविषयत्वमितपस्याऽऽरोपरिषथपवृत्तिनिमित्तकत्वमित्थर्थः आरोपविषयतस्य राज्ञः परुष इत्यव स्वस्वाभिमावरूपषष्टयथरसंवन्धस्पेव प्रकारतया रसर्मतया भानन्‌ अबाह्लण इत्याङईिव आरोपिविनाल्लणत्ववानैति बोधः! आरोपितत्व. शिष्टब्राह्मणत्ववच्ं बाक्षणभिन एवेति मृख्यत्राज्लणेऽनाक्षणरढ्दपयोगः | टाववःनुरोधादारो१ एवं नञर्थः, त्वारोपविषयत्वं गोरवदित्यारयेनाऽऽह-- आरोपमान्न पिति चाऽऽरोषो नञो चोत्यो वाच्यो वाऽथः | तस्य चोत्त- रपदाथं विषण्तासनन्धेन विजेपणत्वमित्याह- विषयत्वं संसमे इति विषयत. स्य संसमेमय।दृयेव टामेनान्यटम्पत्वादनन्यरम्यः शब्दा इतिन्यायेनाऽऽरो पमं ननयः यथा आघ्रपे तु तिङ स्मृताः ? इत्यनेन फटाश्रये व्यप्राश्ने विढनमुक्तत्वेऽपे फडव्यापारपोधः तुखम्पत्वेनाऽऽप्रषम।चं ङर्थं इट. क्त, अनन्थ- टम्यः रनञ्पाथं इति न्याथात्तदुदिति मावः आरोपस्य नज्ञदाच्यतपक्षेऽपि वि- ण्यतासेवभ्ेनोत्तरपद्‌।थ विदोषणत्वादारोपविषयो बाल्लण इत्यर्था नज्‌ततुरुषे तरपद्ाथपाधन्यस्य निरीहो ज्ञेयः भाष्यमते तु स्वसमभिव्याहतबक्लणाङ्िद्‌ा- नामारोपितप्वृत्तिनिमितबोधकतवे नज्ञ तात्पयंग्राहक इति वात्पयग्राहकृषनल्पं यो- त्यत्वं नजथरोपस्थेष्टम्‌ सखं-नक्ञ , तत्सममिव्पाहतानि यानि बाहलणादिपदानि अब्रालणः) असः, अप्व इत्यादिपयोगघरकानि, तेषा-अरापरितं पत्वात्तिनि.

भित्तं बक्षणत्वारि; तदरूपेण बोधकतवं( आरेपविषयजस्णतवादिविशिष्टर्थवोष कृत्व ) इत्वथ नज तात्पयग्राहुक इत्यथः यद्वा बहुनीहिः, अरोपिते प्वसि-

वेयाकरणमभूषणसारः ६५५९ ( नञर्थनिणयः ) योतकत्वमभिप्रेव्य ४०॥ घटो नास्ति अबाह्लण इत्यादावारोपबोधस्य सर्वानभवाबेरुद्ध- त्वात्पक्षाम्तरमाह- अभावो वा तद््थोऽस्तु भाष्यस्य हि तदाञ्यात्‌ विरोषणं विरोष्यो वा न्यायतस्त्ववधायतापु ॥२॥ (४१) तद्थों नञर्थः अथपदं योत्यत्ववाच्यत्वपक्षपोः साधारण्येन की-

४५

तनाय भाष्यस्योति। तथा नञ््रञे पहाभागष्य.+-मिवचपदाथंक

यायाने निमा ना निमिना कनक

निमित्तं यस्मिनिति आरोपितपवत्तितिमिचकत्ववोषे तात मयंय्ाहु5। नजित्यर्था बोध्यः आरोपस्य नलृवाच्यत्वे तु अनारोपितबाह्ण्यथवि मृडः वाक्षणपद्‌ः आरोपान्वथो विरोघाददुरुपपादः स्यादति बोध्यम्‌ ननु नन आरोपा्थवाचकः त्वस्वीकरेऽपि क्षतिः, आरोपस्य विषयतासंसमणगोचरपद्‌थे पि शेषणत्व श॑भवेन नजुतत्परुपे उत्तरपदार्धमाधान्ये निर्वो रकमिव्युक्तःवादव आह-योत्यत्वोक्त- रिति निपातमान्स्य योतकतामेषि १ेयाकरमरसिद्ान्वानुगेपादारोपेवलं नज्ञ- द्योःयाित्युकतं, नतु परते वाचकेत्वस्व)कारे कावित्क्षतिरेवि बेोष्पम्‌ पदयो योतकाः, चादयो वाचका इति नैयायिकमतं त्युक्तं वेषम्ये बीजाभवाङ्धिति मू ठरृदेवाभ्रं निरूगरायेष्यापि ¦ वस्तुवस्तु आरोपस्य नजय)त्वस्वमेव युक्त, वाच्यते

दोष उक्तं एवेति माष्यानुस्तारिम आहुः ४०

पक्षान्तरमवतारथितुं भूमिकामारचयति-षटो नास्तीति षटकर्व एसता- भाव इति संव॑जनीनगोधानन आरोराथकृतं न॒ कस्थाप्यनुमवतिद्धं, तदुदना- हण इत्यादिसमासवटकनज)ऽप्यारोपाथकत्वमनुभवविरुद, सवौनुभवसिद्धाभावा- थपिडापकं चेत्यव आह~अभावो वा तथाऽ, इति सर्वनाम्नां प्रधान परामरितवस्यत्ार्गकत्वेन ˆ कम्थस्तदर्थ (पा, सू,६।१।८ ३)त्यत्र विद्रोषणीभ- तस्यापि प्रखूत्यथस्य क्थणस्य तच्छब्देन परामदवतपषूवेऽपरे नज्धोत्यमित्यत् विशेषणतयोपस्थितस्थापि नजस्तद्थत्यत्यतच्छरेन परामश इत्या शवेनाऽऽह- तद्थः-नञरथं इति अथपदामिति प्रुतस्थरेऽथंपदं नलुपद्जम्पबोध - विषयारथपरम्‌ तेन चोत्यत्ववाच्यत्वयोद्वयोरपि सग्रहः सिद्धः, त्वन्पत्रेव श-

+)

स्यवार्पाथपरमित्पारयः भार स्येते ' निवुत्पद्थंकः ईति माष्यस्ये-

५६० राकरीव्याख्यायुर्तः

( नजथनिणयः )

इति निवृत्तं पदार्थो यस्य नपुंसके भावे क्त इति क्तोऽपावाथंक इ- व्यथः यत्त निवत्त पदार्थो यस्मिन्निस्यर्थः साहर्यादिनाऽध्यारोपि- तज्राद्यण्या क्ल्ियाद योऽथा यस्येव्यर्थं इति केयटः तन्न; आरोषि- तबाह्यण्यस्य क्षल्ियदेनंजवाच्यतवात्‌ अन्यथा साहर्याद्रपि वा- चयतापत्तः यज्ञ-- तत्म्राहरयममात्ररच तदन्यत्वं तदल्पता अप्रारास्त्यं षिरोषद्व नजथौः षट्‌ प्रकोतिताः » इति पठित्वाऽबराह्यणोऽपापमनश्वोऽनुद्रा कन्याऽपज्ञवौ वा अन्ये

1, 1 ति) ||) [9

त्यथः ताटरमाष्यस्याथमाह-निवुत्तं पदार्थो यस्येति भावे क्त इति। वृतुघातोनेपुंसके भवि क्त इति सूत्रेण क्प्ररयेये सति निवतेनमित्यथको निवृत्तश-

ब्दः निवर्वनमभावः। तथा यस्थ-ननः पदाथा निवत्तमभावं इत्यथः तदेतदाह-अभावाथंक इति तदारायाहिते अभवाथको नजिति भा- ष्यतात्पयदित्य्थंः; ननु केयटेन निवृत्तपदाथकः 2 इति भाष्यस्य यदृन्यथ।दणनं रूपे तद्धाष्वतातमे विरुद्धमिति केषटोक्ेमनुवद्ति यचित्यादिना निवृत्तमपदाथों यस्मिन्निति क्षत्रियादिरन्यपदार्थः यासिन्‌ क्षत्रेयादो बाल्लण्यरूपः पदाथ। निवृत्तस्तचताो नास्ति अथात्‌ साहश्यादिनाऽध्यारोपिवनाल्ञण्य(ः क्षति यादपोऽ- अथौ यस्य नन ईइत्यथं केयर आह वथा निवृत्तराड्दृस्पाऽऽरोपाथकतवं फटवि तनेत्याह-नञजवषाच्यत्वाडदिति अध्यारोपिवत्रा्ञण्थकस्य क्षत्रिषा- देनेजवाच्यत्वामावादिन्यथः आारोपापेक्षया उाववाहछोकपसिदेश्वामावस्थेव नजञ॒दाच्यताभ्युषगमस्थ न्पाय्यतादिवि भावः; अन्यथेति उक्तवैपर्सत्ये छोकप्रसिद्धचाद्यनाद्रमाघ्यारोपिदनाल्वण्यकस्य अबष्वारोमितं बाह्लण -+सिमस्ता- दराःय क्षत्रियदेनैज्वाच्यवाङ्खीङार इत्यथः साह्य देरिति। आरे. शाब्देनाघस्तातपहिष्यम"णवचनत्थःस्पतादयो अ्राह्याः अन्ना(लण इत्यादौ साह- प्थारेरपि प्रतीयमानलानज्ञवाच्यताऽऽेत्वथेः तत्साटृश्यमम विश्वया १६. त्वा केणोद्‌ हरन्ती.याह-अब।दहय णभित्यादि बक्षणसदश हति तदः अपापमित्यस्य पपात्यन्वामाबोऽथंः अनश्च इत्यस्पाश्चान्य इत्यर्थः अब्राज्षण इत्य सादश्यवट 5-वेनःन्पतवबोतः, रेवङान्धत्वबोच इति विशेष३। तद्ध नत्वे

वैयाकरणमूषणसरारः २2१ ( नञर्थनिणय. )

गौ अन्वेभ्योऽधभं इत्य॒दाहरन्ति. तत्त आंथकाथमभिग्रर्पाति स्पष्टमम्य- विरीषणमिति प्रतियागिनीति सोषः। तथा चास्रवपदं सवेना- मसंज्ञा, अनेकमन्यपद्वा्यं '› [ पा० स॒. २-२-२४ ] सेव्यः सति तद्रनभूयोधमंवत्वस्य सादृर्यत्व!दन्थतस्य सादृश्यवटकष्वं बोध्पम्‌ अनुदरा कन्येत्यत्रात्पादृरोति बाधः अपरावो वा इत्यस्थाप्रशस्ताः पशव इत्यथः - धम इत्यस्माद्धमविरेष्ट्ृष्टविकपः परतीयते, नतु तद्धिनगतचम्‌ ।! आर्थिकाय- मिति। सरवेत्रःभाव एव नजथः तथा चाभावप्रतियोगी त्रालण इति बो. धोत्तर्‌ साद्ररेयादरेमानसो बोधः; अमदप्रतियोगितेन ब्राज्लममाद्बोयनाय यद्‌. नाल्लणपदूं प्रयुज्यते तत्ताद्रश्यादिना क्षत्रिवादिवोधनाथमित्वेवंरीत्या सादृश्यस्य मानसो बोधः अनुदरा कन्यत्यनोद्‌रात्यन्वाभावस्य स्वथाऽसंमवनाल्पाथं पयं - वसानम्‌ असर इतत सुराणां सुरपदादव बोधसंभवेनाभावप्रतिषागितेन सुर- घोधनाथ यद्सुरपदं प्रयुज्यते दद्टिरेधिवेन सरद्रोरिदैत्यादिर्रमित्येवंीत्या विरो- धस्य मानसो बोधः एवमन्यतप्युह्वम्‌ अनया रीत्या साद्र्वादेराथकाथं- त्वमभिपेत्य त्ताद्रयमावेत्याद्यभियुक्तोक्तिनतु नक्ञवाच्त्वमभिपेत्येति भावः |

क,

ननु नजथोमावस्य पतियागमिन्यतिरिके विरेषणत्वेनान्वयेऽत्तामथ्यादबक्षिण इ. त्यादौ समासो स्यादिस्पान्डां निराविकीपृराह-प्रतियोगिनीति प्तियौ- मिनिष्टविशेष्यतानिरूपितविदेषणतं नजथामावस्येति अव्राक्षभ इत्यादर्राह्मण- त्वाद्वच्छिनपमा यानिवासबन्येनामावविरिष्टो ब्रह्न इति बोधः तथा चामा- वप्रतियोगी ब्राक्षण इति शब्दृचोपे ब्राह्मधपतियोगिकोऽभव इति बोव आधि- क; अवटः पट इत्वर पटवृत्तिमद्भियोमी वट इवि बोधम) नञो निपाता. तदथ पदस्य नामाथस्याऽऽपेयत।रंबन्येनान्वषो विरुदः अवटवानपेप्युकते घटस्याऽऽनयने तु न, नञ उपदरानसामथ्पात्‌ रब्डवोधोत्तरं प्रतीयमननस्य घटभतियो.ःभकाभाववतत एवाऽऽनयनरसंमवादिति मावः नञ्‌ गास्स्थोत्तरपद्‌।थम - धानते कख्माह~-तथा चेत्यादि सर्वनाम ज्ञा, एकवचननियमः, तत्पुुषत्वं, पुरुषवचनादिव्यवस्था चेति चतुर्णा प्रथमान्तपदानामुरपद्यत इत्यनेनान्वयः स- वनाम संज्ञेति 1 असर्व, इत्यत्र नअथौमावस्य प्योमिनि सवेऽन्दारथं विरेष- णत्वेन प्रतियोगितयाऽभावविशिष्टाः स्वै इति बोधात्सर्वशन्दराथंस्य प्राधान्येन सर्वादित्वात्तदन्त विधिना सर्वनामरज्ञोपप्यते अनेकमिति इदमेवोचतरपदाथ- |!

३२ ज{करीग्याख्यागुतः

( नजथनिणयः ) तेऽनेकया संनतापाङ्गया '" इत्यादवेकराव्बाथप्राधाम्यादेकवचनन- यमः | अबाद्यण इत्याद्‌वुत्तरपदाथप्राधान्यानष्पुरुषत्वष् अत्वं भव सि अनहं भवामीव्यादो पुरूषवचनादिव्यवस्था चोपपद्यते अन्यथा

परघान्यह्य मुखः प्रथोजन्‌्‌ तयः मा्परम्‌-“ इर्‌ स्वल्दपिं मूष उत्तरा- दार्थपाधान संगृहीतम्‌ किम्‌} अनेकमिति किच सगृहीते ? एकवचनम्‌ इति अमावपवियःगी एक इत्पथ)दु्तरपद्‌ाथपाघान्येनानेकमिन्यत्रेकवचनमुषप- यते एवमव सेव्यनेऽनेकथा इत्दचःप्येकवचनं सिद्धम्‌ अ-यथकमिनस्यनिक- त्वादुद्विवचनबहुवचने एव॒ स्यातां, नत्वेकवचनमिति भागः एषं चनेकापति पाणिनिनिरस एव नञथोमावस्धोचरषद्‌।५ पिरेषगतवे प्रभाणमित्पवमनाऽ.म्‌ | स्वोजापिति सूत्रेण पातिपदिकात्त्ायान्यत एकवचनद्िवचनवहुवचनानि वित्राय दयो द्वचनमेवावतिष्ते, इत्यथ तते कव चनवहुव बनपःर्निव॒ ततिः, एमं वहुषु बहुवच - नमेवावतिष्ठते, तथा तयेकृवचनद्विवचनयोनिवमिरि येवंरीत्या बषटयोरित्मादीनां नियामकत्वं स्व्‌।रुस्येकवचनातेयम इत्युक्तं स।ररू। अब्राज्ञग इत्यत बाल्लग- त्वावच्छिनप्रायोगितासंवन्पेनामावापिरिष्टो बालम इत्यथोदुतरपद्ाभैमाधान्यान- ञ्मपास्ण तत्पृरुषत्वं सिध्यति तदुक्तं तत्पुरुषत्वमिति तति तभवे परायिक- स्याप्युररपद्‌थप।घान्यस्व तत्पुरुषे ओदित्यमित्पाशणः अत्वे भवसीति अभावप्रदिोगी युष्मदर्थं इति युष्मदृथश्य परावान्याद्रुष्मदर्थामिनो दडः करता ईइत्यपेरन्वभेन युष्पद्थत्य तिङतामानःधिकृरण्वादयुभ्मद्य दृप्‌ ०, इत्यनेन मध्यमपुरुष उपपद्यते एदमननंहं मवामीव्यत्रास्मघ्यत्तमप इत्युतमः सिध्यति तथ अयुवां मदथः, अयू भवथेति द्विवचनः'दिव्यवस्था चप्पधयं उत्तरपङयैपति-

योगिकामाव इत्येवं पूवपदाथपावान्यस्वीकारे परुषादिव्यवस्था नोपपद्यत इत्वाह- ६, ¢ 4 (म

अन्यपेति। नजथौमावस्थोत्तरषद्ा्थनिहू्पिवपायान्पे त्वीत्यथः इति षदि- ति | त्वद्भावो मद्मानेञ्स्तीत्यतर यथा युऽ्पदुस्मत्सामानायिकरण्याभ।वान घ्यमोत्तपपुरूषौ मवतोऽपि तु युष्मरृस्मदुर्थपिःयोगिङकामवेन तिङताभानाविकर- ण्वाच्छेषे प्रथम इति प्रथमपुरुष ८३ भवि, पुरत मवति अनहं मवामीलयत्र युष्थद्स्मद््थस्य नजथोभावनिक्पितविरेषगत्वाभ्युषगमे -पृपङ्ाथमाधन्याम्युपयम्‌ इति घ, प्रथमपुरुष एव स्यात्‌ एवमयुवां भवथः, अधूयं मवनेति दवििचना-

वेयाकरणपषणसारः | ६६३ ( नञर्थनिणयः )

त्वद्भावो सद्भाव इतिवदमावांर युष्पद्स्मदोरन्वयेन युष्मत्सामाना- धिकरण्यस्य तिङ्क्ष्वसत्व।त्परुषव्यवस्था स्थात्‌ अस्मन्मते मेदप्रातियागित्वदभिनाश्रयिक्ा भवनक्रियेत्यन्वयात्सामानाधिकरण्य नानुपपन्राम्ति भावः| विरोष्यो वेति प्रतियोगिनीति उषः अयं भावः-गोणत्वेऽपि नज्ममामे “^ पतत्तदोः मलोपोऽकारनन्षमामें हालि '› | पा० म० ८-3-, ३२ | इति ज्ञपकात्सर्वनामसंज्ञा नान्‌ पपन्ना अमः जिव इत्यन्न सलोपञरणायानन्नसमाम इति हि वि्-

(कष

दिकमापि स्यात्‌ कतृरभावस्थैकत्वात्‌ अमावां इति युष्पदस्मद्थपतिय। गिकोऽमाव इत्यथाद्ष्मदस्पद्‌ थनिष्टप्रकारतानिहूपितविशष्प्रताऽपावांदे स्तीत्यर्थः। तिङ्ष असत्वादेति। अमावस्य पघानस्प तिङ्बाच्यकारकावतवेनामाव- सामानाधिकरण्पात्तदवि राण दुष्पदृथस्य तिड्षु सामानावरेकरण्यामावात्दर्थ; | पुरुषेति तिवाद्तिकसकेतितमध्पमादिपृरुषेत्यथः स्वमते पुरूषादिव्यवस्था- मुपपाद्यति-अस्मन्मते चेति चरस्वर्थं अस्वं मवसीत्यदरैरभावपतियोगी यो युष्मद्थस्वदमिनान्नयिका सचेत्यथत्तिर्षु यष्पदाद्यथेसामानाविकरण्पसचसा - तपुरूुषन्यवस्था नानुषपन्ना ननृत्तरण्द्‌ाथपराघान्ये अवटमानयेत्यताभावपरातियोगि - त्वस्य घटे सच्दाततद्ध(धानन्तरं वर।नयनमवि प्रमेतीत्यत आह-पिरेष्यो वेति। विशेऽ्यताया विरेषणनासाक्।ङ्नक्षव्ादाह प्रतियोगिनीति उत्तरपदा्थीलमके प्रतियोगिनीत्सथः निहपितत्वं सप्म्पथंः उत्तरषदाथातसकपतियो गिनि येष. णतानिरूपितविदोष्तावानज.थ)।ऽभाव इत्यथ; तथा चवत्राक्मणः क्षत्रिय इतो नाज्लणपरवियाणिको ~+-गोऽपारस्तद्ानृक्नशिष इति बोधः नन्वेवमसः, अरस, इत्याद्यसिदधरित्या रङ्कग्याऽऽह-अव भाव इति। गोणस्वेऽपीति नन्‌ तमसा. न्तगवतत्तच्छब्दाथंस्य नजञ्यथौमावनिष्ठव्रिगेष्यतानिरूपितविशेषणवेनोपसजंनतवेऽ- परत्यथः ज्ञाषक्ादिति अनञ्प्पासयहणज्ज्ापकादित्यर्थः) ज्ञापकतभिवो- पपाद्‌याने-अमः शिव इत्यादिना एतत्त (रेयनेन सवेनामतज्ञकयोरेतत्त- दोः सुष्तस्य हटि खोप पिधीयते नञ्‌ प्पुरुषस्य पूुपद्ार्थप्ावान्ये तद्वः - केनत्तद्‌रुपप्जनत्वेन सप।दिवहिमागित्सनापत्रामविन सुरोपाप्रप्त्या वपर्थं सद्‌-

नकोयमयनय

1, 2) सि ति वि णी)

9) ति, „ति 1 0)

+ अनावन् प्रत्पासत्यःचरपद्‌ाथग बद्धणत्वद्वीरति तर ह्मणत्वाभावर्‌च क्षाचयदा- चेव संभवर्तति अनाह्यण इत्यस्य क्षातेयाद्िरर्थः |

६६४ सांकरन्याख्यायुतः

( नञर्थनिणयः ) षणम्‌ तन्न तच्छब्दस्य सर्वनामताऽस्ति गोणत्वात्‌ अकोरि- त्यक रसहितव्यावृतत्या सर्वनाम्नोरेव तत्र अ्रहृणलामात्‌ तथा चानन्न समास इति ज्ञापकं स॒वचमनेकमन्यपदार्थं इत्था वेकवचनं विरोभ्या- नुरोधात्‌ सुवामन्जिते पराङ्गवत्स्वरे [पा० सू° २-१-२२]

कि 7, ए. 1 दि 1

कि 2 पि का ¬ > 44) ोननाभ्नेानमितपा

नञ्तम्‌ सग्रहणं ननन तमसेउपसजनीमूतस्यापिं सवंदिः स्व॑नापतां ज्ञापयतीति भकः | ननपसजंनतवे ऽपि अनेषो इडदाति असः शिव इत्यतेतत्त च्छठटट्सच्देन्‌ स~ लोपः पाभोतीतवि वद्रारणाथैमनज्समास््रहममावर्यकापिति शद्कुम्यम्‌ वेतत्त- च्छब्दाथेगतसख्यामिधायी यः सुस्तस्प खोप इत्यथौसूर्वपदार्थंपाघान्पे सति नन. थाभावगतसंख्याभिवायितेन सोरेतत्तच्छञ{।थगतसंख्य।भिधायित्वामावात्सुरोषा - प्राप्त्या ऽनज्समासग्रहणं व्यथभिति वाच्यम्‌ | एतत्तरोरिति षृष्टूवास्वाहयसंबन्धा- थकतवे मानाभावात्‌ गापोष्टगितिवईनन्तरपडाध्याहरेण एतत्तदोरनन्तरस्थ सोप हइत्थथस्पावित्यात्‌ तथा चानज्तमासप्रहुगस्य चरिबयंलाक्थं तस्य ज्ञपिक्‌- तेत्यत आह-~अकोरिति अकचप्तहिवयोः पयुदासेनाकचोग्ययोः सर्वेनामसं- ज्ञकयोरेवतत्दो्रहणमुवितं, संयोगवद्धिपयोगस्याप्यदाङ्क वको हरिरित्यादो विशे- षावगविहेतुत्वस्य क्ट्षतारिवि भावः था चेति अकोरिति पुदासेन सर्वनायसंज्ञकयेरिवेतत्तदोर््रहणे चेत्प्ः तथा चाक्षः सिव इत्यादौ नजथौमा- वस्य विशेष्यत्वे तद्‌ दृरुपसजेनत्वेन सवदिबिहिभवेन. सव॑नामत्वाभावलव सुरोपा- पाष्त्याऽनट्तमास्रहुणं व्यथं सतूर्वोक्ताथं ज्ञपकृमिति भवः फँ चैतत्च्छ>्{्‌- माचञ्हणेऽपि अतितदित्यादाविवोपसजनेऽत्वामावेन हर्ङ्य।दिलोपस्य दु्वारतथाऽ- नजुसमासयरहणस्य वेयथ्यमित्यमि बोध्पम्‌ ज्ञ(पकमिति नक्न॒समाप्तस्य पुवपदाथपाधान्पेऽपि उतच्तरदार्थपाधान्यपरयुकतकायपवुत्तौ ज्ञापकमित्यर्थः तेना भवसि, अयुवां भवथः, इत्यादो पृरूषवचनन्यवस्थाऽमि सिध्प्रदीति मवः। वि-

दोष्यानुरोधा्षेते ° सुब।मन्तिते० इत्यतोऽनवर्वमानं सुथिति विशेष्प्रमेक- वचनान्तमेवेति तदनुरोधाद्विरेषणेऽनेकमित्यतरै कवचनं छूतमिति भावः नक्ञस. मासस्य पूर्वपदाथपधानत्वे सति अनेकमित्यस्य एकुमिन इत्यथौरेकपिनसप चा- नेकत्वाद्नेके राब्डाद्‌ादिव चनं वहुवचनं वा क्रिथवां, तदनुरोवादनवनैमाने सुत्रिपि

विशेष्ये द्विवचनं बहु्चनं वाऽस्तु नन्दि्रहिपवारिनम्थ इतपतरानुदते धामोरिवि कि, ढं [ ^> 4५ (श) [वद्यत्य वातृन्य ईति वेचनावेपरगापवादल्पाश इय 3 ऽह--के चानंकश्न्गः

वेयाकरणमूषणसारः ६६५५

( नञर्थनिणयः ) इत्यतोाऽन॒वतंमानं सन्यहणे विरोभ्यमेकवचनान्तमेव छि चानेकरा- ब्दाद्द्धिवचनोपादाने बहूनां बदहूवचनोपादाने योबदूबहिन सिध्येटि. त्यभयसंय्हिकवचनं जात्यामप्रायमेत्सर्गिकं वा, सेयतेऽनेकयेरष जपि योशयेतिविरेष्यानुरोधास्मव्येकं सेवनान्वयबोधनाय चैकवचनं तत्तरपदाथप्राधान्यप्रथक्तम्‌ अत एव पतन्त्यनेके जलषेरिवोमय

[का ति रिषे

दिति अनेफे सबन्ते इति द्विवचने छते बहुनां सुवन्तानां बहुव्रीहिनं स्यात्‌ | अन्यपदाथं वमान दे सुबन्ते समस्येते इति अनेकमन्यषदाथ, इति सूत्रेण दथोरेव स॒बन्वयोवहनी हिधानात्‌ अथानेकान्यन्यपद्‌ार्थ, इति वहुदचने रूपे अन्यस्य पदस्यार्थ वतेमानानि वहूनि सुबन्तानि सतस्यन्व इन्यर्थाद्‌ दयोः सुबनायेषहुनी- हिन स्यात्‌ , इष्यते तु दयोबहूनां वा सुबन्तानां बहुबीहिरित्यत उभयोः संभ्र- हाय जात्यैकवचनं, द्विसे द्विवचनं, बहुत्वे बहुवचने विधाय एकवचनं इति सत्रेण सामान्यत एकवचनं विहिते, तादश संख्षानमिधाय्पीत्सर्गेक ३कव वनमने- कमित्यज पाणिनिना छतम्‌ एव सेन्यतेऽनेकयेत्यत्रापि योषयेपि विरशेष्यानुरोषा- दनेकश ऊद्‌।दुपस्थितासु योषासु पतिःखयथं सेवान्वयवेःधनाय कविनेकव चनं छतम्‌ नतृतरपदा्थपराधःन्यमाद्‌ापैकवचनं छतम्‌ नजथाभावस्यो त्तरपद्‌थनिष्टदि रेषण- तानिरूपितविन्ञिष्यत्वाभति पक्षे भाष्यमते उत्तरपद्‌ाथधायार-स्वासमवाति मावः ¦ अवर योषाशब्दो योषित्समुदायप्र शत्पेकवचनान्वः . वथा सेव्यतेऽ नेकयेत्थादिपियोगान्रोधानज्पमाते उसरपषद्ाथपाधान्यमङ्कोौकयरमिति यदुच्पपे तत्परास्तम्‌ अनेकयेत्याध्येकवचनान्तत्वस्थान्यथोपपादिततादित्याशयः | अत एवेति नजञ्समासष्य पूवेपदार्थमापान्यादवेतयथः पतन्त्यनेके जलधेरिति सपपाद मिते सुखेनोपपादधेतुं शक्याभितपर्थे ण्यन्तासदेरुपपृवंकत्क१णि खट्‌ पुवपदाथप्राघान्ये सति एकभिनमित्यथंईेकमिनस्य चनेकत्व दनेके इत्य बहूव - चनं सुपपादृमित्यथैः उत्तरपद्र्थपराधान्े त्वव्रानेकशन्दस्य वबहुवचनान्वत नोपपद्येत, उत्तरपदरूपेकरब्दाथत्य पाधान्यरेकदचनमेव स्यात्‌ , समस्यमानप- धानपदार्थगत संख्याभिषायक््वं तदु्तरसुप इत्यस्यौ)चैत्य। हेति भावः ननु यदि विश्चेऽयानुरोधादनेकामिः्याद्‌।वेकवचनमु रपय तहिं अवष।ः- हेमम्ब इत्यत्रापि हेमन्वरूपवि शेष्यानुरोधदिकवचनान्तत्वं प्रसज्येतेति चेन गृुणवचनानामाश्रथतों

कोभ

विङ्कवचनानीति माष्य एवोक्तत्वात्‌ एवं नमूसपासस्य कंवचिदनृयोगिगते

६&& हांकरीव्याख्याय॒तः

( नञर्थानिणयः ) इत्यादिकमपि स॒पपादभ्‌ अत्वं भवसीत्यादौो य॒म्पदस्पदेस्तद्धिन्रे लक्षणा , नजन योतकः तथाच भिन्नेन य॒ष्मदर्थेन तिडः सामाना धिकरण्याप्पुरूषव्यवस्था त्द्धिन्नामिन्नाश्रयिका मवनाकरेयेति हाच्दं बोधः एवं त्व प्चसीत्यत्र त्वद्मिन्नाभ्रयकपाकान्‌कूलमावनामावः।

(0 षा ~+ +“ [क [ रि = , कि | [१ [

लिङ्क खपे क्विच प्रतियोभिगो इति स्वीक(रान दष इति भावः नन्‌ एत

तदोरिति सतरेऽनज॒तमासथरहण नऊतमासस्य पुवपदाथपराधान्पेनात्तरपदाथस्योपस- जंनत्वेऽपि सर्वनामरसज्ञायामेव ज्ञपकमुक्तं साररूत। तथा चास इत्यदः सिद्धावपि अत्वं भवृसतीत्यादृं प्रुषव्यवस्थाऽनुपपनेत्यारङ्कन्य परिहरति-अत्वं भवतीत्या दाविति य॒ष्मद्स्माद्भने रक्षणा नन्‌ तु तादरलक्षणाणां तात्य्माहुकः तत्पयग्राहकत्वमेव द्योतकत्वम्‌ नेज॒तममिव्पाहारे य॒ष्मच्छन्दृस्य युष्पद्धिने व॒- ्तिरिति यावत्‌| अत्वं मवसीत्याशब्देनानहं मवाभीति मद्यम्‌ ¦ तथा चेति, ननो }तकत्वै रे? थः भिन्नेन यष्मदर्थेनेति | त्वद्धि रू१युऽ१च्छ३१।- थन तिङः सापानापेकरण्यादति य॒ष्मच्छन्द्‌ थस्यमिदईन तिडथक- तयन्वयेन तिङ्वाच्यकारकवाचित्वत्सामानाधि रण्ये सति तद्धिन्नाभिनो यस्ति- ङथः कर्ता [ भवनक्रियेतै श।व्दृवोधात्पुरुषव्पवस्था सिद्धा युष्मद्सम- च्छब्द्‌। थस्तु मुख्य एवेति नाऽऽग्रहः व्वद्धिनहूपो णो युष्पद्थेस्तद्मिनस्ि - ङथकतुरूप आश्रय आधारो यस्यास्तादृशी भवनाक्रियेति शाब्दौऽधथैः एवमनहं भवामीत्यत्र शाब्द्योध ऊद्यः न॒ञपतमासस्य पव॑पद्‌।थ पराधान्पेऽप्युत्तरषद्‌थपराधा - न्यपयुक्तकायगप्रवृत्तिरित्यथं नञ्पमासम्रहणं ज्ञ।पकमिति स्वीरते तु विनाऽपि ठक्षणां पुरुषव्यवरथा सिध्यतीति पृवमुक्तं शांकयौम्‌ सारता तु सर्वनामसज्ञायाेव ज्ञापकपनज॒क्तमासथ्रहणमित्याशयेन निरुकरीत्या प्रकारान्तरेम पृरूषव्यवस्था सा. धितेति ज्ञेषम्‌ परसज्यप्रतिषेधाथेकस्य >जे।(ऽन्वयव्यवस्थ(माह-एवमित्यादि. ना त्वदभिन्नाश्रयकेति , युष्मच्छन्दराथस्यमेदेन तिङथकवऽन्वयाद्युष्म- द्थामिन अआश्चपा यस्या एतादश या विङ्कच्यनकृला मावना-ज्यापारस्तदृभा इत्यथः व्यापारो भावना सेवोत्पादना सेव क्रियेति भावनाईयो व्यःपारषयौ- याः। पययत्व चक्थतवच्छेद्केक्पे सति विभिनकरक्तत।वच्छेदकृत्वम्‌ -

वेधाकरणभूषणसांरः ६६७ ( नञर्थनिर्णयः ) घटो नास्तत्यिज घटाभिन्नाश्रयकरास्तित्वामाव इति रत्या बाधः असमस्तनजः कियायामवान्वथवोधात्‌ चाभावोऽत्यन्ताभावत्वा- न्योन्याभावत्वादिरूषण राक्घस्तत्तद्रपेण बोधा दिर्यर५अ विस्तरः ॥२\ ( )॥ इति रङ्ञोजिमट्ात्मजकेण्डभटूरव्िरविते वेयाकरणम्‌ष जसा नज्थनिर्णपः समाप्तः

प्न्य नामन [उक्कासे [रज्यमानः

घटाभिन्नाश्रयकति वटाभिनः-वटहूप आश्नयो सस्य, एनाद्रगं मरद्स्तित्ं- स्तिक्रिया तद्भाव इत्यथः अममस्तननत इति प्रसञ्पप्रतिषेश्राषथनन इत्यथः यथाश्चतं त्‌ युक्तम्‌ छ्ियायामेवान्वग्रादेति अत्र प्रपार्णं

यक्तं इत्यादिकं संबायनान्तं छुत्वार्था; > इति षाडराकारिकाष्पा- याव सरे पुषैमेवोक्त तत्तत्र द्रष्टव्यम्‌ अत्र क्रियाग्रहणं मुगस्याप्युपलक्षणम्‌ अत एव नञ्ञसूत्रे मध्ये“ प्रसज्य क्रियागुणौ ततः प्श्वानिवृत्नि करोति, व्यक्तम्‌ प्रसज्य-विधाय, तस्य परत्िपेव इति तेदृथंः तेन गुणाभावबोधेऽपि परसज्यपरतिषेध इति उभ्यते गृणोदाहरणं तु-“ नः, पकं प्रियम्‌ इति।

[ (निषे, कि,

ˆ नः इति षष्ठीचहुवचनान्तम्‌ \ अतर द्यपियनिषेषेन -बहुपिवपरतीतिभवति |

= | + चू चे की क्म, क, कि

अत्रेकतवं सख्थाहूपों गुणस्तसत्तिषेधः ने ऽस्माकमेकं प्रिय नेति प्रतिषेवसामर्ध्पा- देव सैख्यान्तरयुक्तव^त॒परतीतिजयते तथा " परसनज्य पतिषेधोऽयं क्रियया सह यत्र नञ्‌ , इति प्रसज्यपतिषेधलक्षमेऽपिं क्रियाग्रहणं गुणोपक्षणे बोष्पम्‌ सचति! नजथमिवश्वत्य्थः अत्यन्तामादलव-अन्योन्पाभावत्वहूपविशरेषृष - पेण शक्यः ! आदिपदेन प्रागमावपरध्वसामावो संगृद्यतवे ननु सकरामावानु - गताभावत्वात्मकसामान्यरूपेणेव ननो ऽभावे शक्तिः कर्प्या छाषवात्‌ , त्वत्य - न्त।भावत्वा दिरूपविशेषरूपेण गोरवादिन्याशद्धनं मनसिशृत्याऽऽह - तत्तद्रूपेण बो - धादिप्तिे अत्यन्वाभावत्वादितचद्विशैष्रूपेण बोधस्यान्‌भवाकदव्वाद्त्यथः | यथा पचतीत्यतः फूकरत्वाघःसतापनत्वाद विर परूपणेव व्यापारः पतीपते, त्वनुकूखत्वन व्प्रपारत्वेन वा समिन्यछ्पण, तेद दत्यथः ! परमटषघुमञ्जुषायां तु असमस्तस्य ननोऽत्यन्ताभावोऽन्यान्यामावच्यार्थः तादास्म्पेतरसबन्धामावोऽ- त्यन्तामावः, तादा्म्यसबन्धामवेोञन्योन्यामावो मेद इत्यथः समस्तस्य तु न- जीऽभाव एवाथ इत्युक्तम्‌ ४३

सांकरीव्याशख्यायुतः

ह, भो (ष.

( सिपातार्थनि्णयः अथ निपातार्थनिणयः (< ) प्रादयो दयोतकाश्चादयो वाचका इति नेयायिकमतमयुक्तं वैषम्ये बीजा मावादितिं ध्वनयननिपातानां योतकत्वं समथंयते- ोतष्छाः प्रादयो येन निपाताश्वादयस्तथा | उपास्यते हरिहरो ककारो दरयते यथा १॥८(४१) येन हेत॒ना प्रादयो योतकास्तेनेव हेतुना चादयो निपातास्तधा द्योतका इत्यथः अयं भावः-ईग्वरमनभवतीत्यादावन्‌मवादः प्रतीय- मानों धात्वर्थः मवतीव्यत्राप्यापत्चेः। नोपस्गाथः तथा सत्य-

^ पिरि वि 7 1 [रि

इति वेयाकरणम्‌१णसारब्याख्याां शांकर्था ननथनिणयः ¦ (निमि.

रङ्कभटूटवनृजेन शकरेण विनिर्मिते पृणः सारौयविवृते नजथस्य विनिणयः

अथ निमातायंनिर्णंयः (< )।

निपातविशेषनजथनिरूपणप्रसङ्केन तदितरसकरनिपावानामर्थं निषूपयन्‌ पादयो द्योतकाश्वादयो वाचका इति नेयाथिकमतमयुक्तमपिति सूचयन्‌ मूमिकामारचयति- प्रादयो द्योतका इत्याद धोवकल्खूप शक्रियुक्ताः ध्ोतकलत्वं भरायेण स्वसममिन्याहतपदगव शक्त्युन्नायकतवम्‌ वैषम्ये कीजाभावादिति उपक्मं त्वेन दयोतकत्वं, चाङ्कित्वेन वाचकल्वमिर्मेवमेदकरणे प्रमाणामावात्‌ प्राद्विचा दयमयवुत्तिनिपातत्वेन हेतुना परादीनामिव चादीनामपि द्योतकत्वकल्पनस्थेव खघ - वेन युक्तताच्चेवि भावः इत्ाद्याशयं मनसिर्‌त्य निपातानां धयोवकत्वं सम- थनाह~योतकाः प्रादयो येनेति येन हतुना पाडईयो द्योता इष्यनो तेनेव हेतुना चादयो निपाता अपि द्योतक इत्यङ्खिकायम्‌ येने हेतुना प्रादयो दयो- कास्तमेव हेतुं विंशद्यनाह-अयं भाव इति ईश्वरमनुपवतीत्यादा विति अदिपदात्मजयतीन्यदिः प्रियरहः अनभवादिरित्थादिप्देन प्रछुषटजयदि संभ - अनुमवतीत्यादौ योऽयमनुमवाद्रिथः प्रतीयते तादृशपयोगघदकीमू्‌

ऋ, ५५, क, कनि क्वि, के,

तघतेरथः ? नेत्पाह-अआपत्तेरिति पदि सोऽन॒भवादिर्घातोः शक्यः स्या-

तिं उपसगेरहिते मवतीत्यादावपि अनुमवा्र्थः प्रतीयेत, नेव तु पतीयत इति स॒ नेव घातोः शक्योऽ्थं इत्यथः नन्वन्वयव्पतिरेक.म्यापूपतगंवाच्यः सोऽ.

वेयाकरणभूषणसारः ३६९

( निपाताथनिर्णयः) प्ररुत्यथतया तजाऽऽख्याताथोनन्वयापत्तेः प्रत्ययानां प्ररुत्य्थान्धिं- तस्वाथवोधकत्वव्युत्पत्तेः अनगच्छतीःत्यादावनमवादिप्रत्ययापत्तेश्च विरिश्ा्थो गौरवात्‌ ' तथा धातोरेव विद्यमानत्वादिवाचक-

> ए. "१, ` 1 न= नन 4 ~ [, , ,, ' ` ए. 1 १.1 मी 1 1 1 ति 1 ~ 9 , ति पे { हि 1 [9.१ [१४ श" नकोच किदन को कभा [0

स्त्वत्याशङ्क्य परेहर्ते-नोपसगाथ इति तथा सतीति अनुभवती- त्यादौ पतीयमानस्यानुमवराघर्थस्योपसगता च्यत्वे सतीत्यर्थः अनन्व यापने रिति अनुभवतीत्थन ठड्थकतुंको वतेमानकाटिकोऽनुमवानुकृखो व्यापार इत्यनुभव सिद्ध स(वंजनिकबेवेऽनुम बाधस्मोपसर्गेवाच्यत्वेन धातुवाच्यत्वामावात्तस्य ख्डर्थकवर्यन्वयो स्यात्‌ तव हेनुषाह-प्रत्ययानापमिति स्वपरुत्यर्धना- न्वितो यः स्वःथंस्तद्धोधरकत्वं पत्थयानामिति नियमात्‌ प्ररुतेऽनमवहपार्थस्य ध।त्वकाच्पेत्वेन तिङ्थकतुकोऽनुभवानुकखव्यापार इत्येवमन्वथासंभ रित्यर्थः ननु प्रत्ययानां स्वपरङ्तितत्समभिव्याहतान्थतशूराथान्वितस्वाथबोधकत्वमित्येष नियमः कस्प्यतां तथा चनुभवतीत्यत्र तिङ्पत्थयपररूतिमुतमुघातुस्तममिव्याहषान्‌- पसगवाच्यानुभवर्पाथीन्विनव्यापारान्विवकतृरूपाथनोधकत्वापडसिङ्थकतुंको ऽ- नुभवानुकूरों व्यापार इत्यन्वयोपपत्तेः पररूपे दोष इत्यारयेन दापान्तरमाह- अनुगच्छतीत्यादाङिति } अचानुभवरूपार्थवा चकत्वेनाभिमतस्यानोः परयोग- सखाचदनरोधेन संयोगानकरुव्वापारविं शेषवाचकस्थापि गमिधातोर्व्यापारसामान्य- वाचित्वाङ्कीक्रेण तिङ्क कोऽनुभवानुकूखव्थाप्रार इत्यनुभवाथंप्रतत्यिपत्तोरिति भावः) वस्तुतस्तु उत्तररशसंयागवरुद्धे व्पापारविरषेऽनूरसगवाच्थानुभवार्थस्य बाधेनान्वयास्तमकवान.नुभवाथेप्रतीतिसंभव इति ममघातोव्यापरसामान्यवाचितस्वी- क[रस्थापामाणिकत्वाभिति भावः तस्मासरत्ययानां प्रङुत्यथैत्ादिग्यत्त्तौ तत्स- मभिव्याहोतिनिवे गस्य मौरवाद्भामागिकत्वाच्चानुमवा्थस्यानूपसगेवाच्यत्वेन घा- तुवाच्यत्वाभावात्तस्य तिङ्थकर्तयन्वयो स्यादित्येव पागुक्तं दूषणे बोध्यम्‌ तथा नामाथेष।त्रथयोरिति व्युत्पत्तिरपि निपातेतरविषयःवेन सकोच्या मव-

+ क,

तीति भावः! अन्पसर्गंविदिष्टतद्धातुवाच्य इतिचेचदपि नेत्याह--न विशिष्टार्थं

# उपसतगेवाच्या्थस्य धाव्वर्थेऽन्यं कृत्वा विशिष्टस्य प्रत्ययार्येऽन्वयासत्ययाथेस्यानु भवान्वितव्वम्‌ नामार्थधात्वथयोः साक्षाद्भेदेन नान्वय इति व्युत्पातिस्तु निपातातिरिक्तविष-

येति मावः १९६५

राक रीव्याख्यायुतः

( निपातार्यनिर्णयः )} स्यास्त॒ लक्षणा उपसर्गस्तात्पयध्राहक इत्यस्तु तथा तात्यंाह- कत्वमेव योतकरत्वमिति एतच्वादिेष्वषि तुल्यप्र चेजभिव पर्यती स्थादौ साद र्य विशिष्टं चैज्रपदलक्ष्यष्‌ , इव राब्दुस्तात्पयंग्राहक ईइत्यस्य

______,__ ~~ ~ ~~~ ~~~ ~~~

इति गौरवादिति विरिष्टस्पोमयरूपत्वेन व्रिरि्टानुपुञ्ांः शकत वच्छे. दृकत्े ( वाचकत्वकर्पने ) गौरवारित्यथः ननु प्रजयतीत्थत्र जयो धातुवाच्यः, पक्वः पोपसग॑वाच्य इति शक्ततावच्छेदृकगौ रवमिति वेत्‌-उच्यते-पकरष॑स्य नामाथवया घात्वर्थजयेनान्यो स्यान्‌, नामाथषात्वथयोः साक्षाद्धेदेन ना- न्वय इति व्युत्पत्तेः नामार्थत्यतर नामानि निपातातिरिकेति विशेषणनिवेशे मोरबमप्रामाणिकतं चेति भाषः 1 उपसंहरनाह-उया चेति निरूकरत्थिा धातोर्प्रसस्य चान॒मनवाचकत्वासंमते वेःःथः स्वसिद्धान्वमाह-धातोरेवोति भ्वादितचद्धातेरेवेत्यथः। एवरब्दनापस्षमेव्पावृत्तिः। ननु वुर््ति बिना कथम. नमवाथपतीतिरव आह-वियमानत्वादिवाचकस्यास्त लक्षणेति विद्यमा- नत्वेत्यादिषष्टथन्तं धातो्हतुगर्भे विशेषणम्‌ यतो घातुर्विद्यमानत्व।दिवाचकः--~ घटो भववीत्यादौ विद्यमानत्वाद्यथपतीते;, अतो धनोरा शक्धर्सचन्धह्पा सक्षमा सँमवति, केवठस्थोपसमेस्या प्रथोगत्कस्य।प्परथस्य वाव्कृत्वाभविन शक्प्रसंवन्ध- रूपा छक्षणोपस्षगेस्य सभवतीत्य्थंः विद्यमानत्वादीत्यादि शन्नः सय- हः रक्षणेत्थस्योपस्गसमभिन्पाहारे प्रतीधमानोऽयाथोऽनुभवादस्त उक्षणे- त्यथः उपसगप्रयोगस्य प्रयोजनमाह-उपसगास्त्विति वातोस्वादयेऽय ठ- क्षणावृत्तिस्वीकारे तातसयेग्राहृक इत्यथः ¦ तात्प्य॑तं च॒ धातोरनुमवाङ्ल्पडाक्ष- णिकाथपरपीतिमवतविवीच्छयोच्वरितत्वम्‌ नन्वेवं पकारेणोपसर्गाणां तात्य॑या- हकत्वे उम्ते, द्योतरृत्वपिति चोतकृखपरषाद न॒ सेगच्छत इत्यत अआह-- तथा तात्पय्ाहकत्वमेवेत्थ।दि वादशोतकतवं वाचकत्वेन त्द्‌ भिमतेषु चादिनिपरतिष्वप्यस्तीत्याह-तच्चेति केवटपातिज्ञथा काबिदर्थारदि- रिति परतिज्ञातमर्थ चष योज पित्वा दशथ ति-चेजमिवेत्थाडि इव रान्दृष्

मभिव्थाहारे वेवपदं रक्षणय। चेजसादशप्रं, इव शय स्तु चेतरप्दस्य चेजसदशे छ- सण तालवंयाहकः रेचनिरूपिवसादश्यविरिष्टं पर्वतत्यि्थः वथा यथेव युक्त्या प्रादयो दयोतकास्वयेव युक्त्वा चाद्भोऽपि चवक भवेयुरिति नेया -

वैयाकरणभूषणसारः ३७१ ( निपाता्थनिणंयः } सुवचत्वात्‌ , इति स्वथं युकत्यन्तरमाह-उपास्येतं इति! अचर ह्यपास- ना किमपसमा्थो विरिष्टस्य धातुप्रा्नस्य वा नाऽऽ्यः तथा सति स्वाथषफूटव्ययधिकरणव्पापारवाचकत्वरूपमक कत्व स्याऽऽसधातोरु- पासनारूषफटवाचकत्वाभावादनाप्तेस्ततः कमणि लकारो स्यात्‌) द्वितीयो गौरवात्‌ ततीये त्वागतं योतकत्वं तातपर्य्ाहकत्वला- भाषेते मावः दरयत इत्यत्र कृपणीति रोषः १॥८( ४२) तच्चादिप्वपि तुल्यमित्माह्‌ -

धिकषतं वेषम्यमयुक्तमिति सुचयनाह -सवचत्वादिति। साद््पविशिष्टं वैवप- दखक्ष्यं, इव राब्दस्तातययाहक इत्यथस्य सुखेन वक्तं शक्यत्वादित्यर्थः तच योतकत्वे युक्त्यन्वरमाह-उपास्येते इतिं हरिहराभिनर्डर्थकर्षनिष्ठोषा - सनानुकृखो व्यापार इति बोधः अत्र हि परघीयमानस्योपासनकरूपाथेस्यापसर्म- वाच्यत्व, उप्स्रमेविदिषटातुवाच्यत्वं, उत धातुभाववाच्यत्वं वेति तिधा विकल्प्य नाऽध्य इत्याह-तथा सतीति उपासनरूपाथस्योपसर्मवा च्यते सतीत्यर्थः | स्वार्थव्यादि स्वं-घातुः, रद्थस्तद्रुच्युं यत्कं तेन पिभिनाधिकरणको यों व्यापारस्तद्वात्वं सकर्मकर्वमिति तदथः वथा आस घापोरूपासनरूपफख वाचकत्वामाषेन सकमत्वाभाव।चतः कर्माणि खकारो नस्यात्‌ द्विवीय इत्याह-मोरवएदोति उपसगंविरि्टधातुवाच्यते विशिष्टानुपुत्याः शक्तताव- च्छेदकत्वकल्पने गौरवादित्यथः ।फऊ विशिष्टस्य भ्वादिगणे पठमावादात्‌- संज्ञान।पातेः पाठः कर्प्यत इति वे्‌-उपतगिखिष्टस्य ह्विवचनादयापत्तिररिि बाध्यम्‌ यदि उपासनरूपाथंर्य वातुमाञवाच्यत्वमिति तृतीयं कल्पमङ्खीकयेषि ताह उपोपस्गसममिन्याहारे पदीयमानो वोऽयं उपासनरूपसत्र अस्‌ धावोर्खक्ष- णेवि समागतं द्योतकं, उपोप त॑स्य वात्प॑थाहकतकसनारिरि मावः ननु घातोः सकमेकत्वामावञ्पिं उपास्यत इत्यञ मवे ठकारौऽछ्तित्वा सपनाऽऽह-- हरयत इत्यन कृ मंणीति शेष इति मपि उकारे उपाघ्येपे हरिहर, इपि पर योगो स्थात्‌। तथा वैवत्पसोगसिद्धच थमप सष्टस्याऽऽसृधातोः सकमकत्वमवर्य- मष्टव्यं निरुक्ररीत्येति भावः ४२॥

तत्‌-धोतकतम्‌ चादिष्वपीति नैयायिकमते वाचकत्वेनाभिमतेषु अ.

अरे हांकरीव्याख्यायुतः ( निपातार्थनिणयः ) तथाऽन्यञ् निपातेऽपि ककारः कमवाचकः विज्ञेषणाययोगोऽपि प्रादिवच्चादिके समः ॥२॥ (४३) अन्यत्र साक्षाच्छियतेऽं क्छिग्रत उरी क्रियते शिव इत्यादो अनजा- पि धातोस्तत्तदर्थे कर्मणि लकारसिद्धय्थं तत्तद्‌थवाचकत्वं वाच्यमि व्युषसगंवदेव योतकत्वभमीषामपीत्यथंः ययपि रुघातोः सक मकत्व - मस्त्येव तथाऽप्येष्वर्थषु सकर्मकता स्यात्‌ अन्यथा वायुर्विकुरुते

दिष्वपीत्यथंः तुस्य॑-सममित्याह-तथ।[ऽन्यज् निपात इति अन्यजोति प्रादिम्थोऽन्यसमिनिपातेऽपि कमणि खकारो द्यत इत्याह-साक्षादिति इन्व यजय्वेपरतीविविषयताराटिपत्यक्षान्‌कृलो व्पापरोऽ्थः अलंक्रियत इति शोभानुकृरो व्यापारविशेषः ऊरीति स्वीरुत्यनुकूटो व्यापारः अनजापीः ति। स्षाक्कियते इत्याध्युक्तषृदाहरणेष्वपीत्यथेः तत्तदथं इति प्रत्यक्षा थे, इपथः कर्मणीति सक्षात्कारादिरूपफडाश्नय इत्यर्थः तत्तदयाति। पत्यक्षा( साक्षात्कारा उधन॒क्ृखव्यापाराथेवःधकव्वापित्यर्थः सक्षात्पमृतिनिपात समभिष्याहारे प्रपीयमानो योऽथस्तच घातोङक्षणयोति भावः| वत्फडमाह -लका - रोति कमणि टकारसिद्धचा इत्यथः तथा चोपसर्मदच्चादिनिपातानामपि द्योतकत्वे युक्तमित्याययः यदि पु निपाहसममिव्पाहारे प्रतीयमानेऽ्थं धातोः कक्तिः, धातूनामनेकाथत्वात्‌ , निपिस्तु स्वसमभिग्याहतपद्गतश्चक्त्यु नायकः, छकत्युनायकत्वं तु शकयुद्धोधकतवं, शक्त्य दोधकत्वमेव द्योतकत्वापरत्याश्नीयते वहि तचदृथव।चकत्वे इति यथाश्रृतमेव साध्विति मन्तव्यम्‌ साक्षाक्कारा. यथ रधातोः सकमकत्वकल्पनं व्यर्थमित्याक्षिपति-यदयपीति सकमकत्वम - स्त्येवोति घटः क्रियव इत्यादौ कमाण टकारस्य दृष्टत्वाषैति भावः एष्व- येष्विति साक्षात्काराद्य्थषु सकर्मकता स्यादित्यथः। क्वचिदर्थे रुजः संक१कत्वपथंन्तरे सकम॑कत्वाभ्रयणेऽङ्कावित्करमित्याह-अन्यथेति यत्कचि- दर्थं कुजः सकमेकतवे स्थते तदाश्नित्पाथोन्तरऽपि तस्य सकम॑कत्वाम्पुपगम्‌ इत्य थः वाय्विकुरूत इति घरं करोवीत्थत्न कूधातोः पकमकत्वस्य इष्टत्वा- दाय॒र्विकारमापद्यत इव्य्थपपीतेर्विकारस्य तद्नुकूडव्यापारस्थ वायुरेक एवाऽऽ- भय इत्यकर्मकस्थलेऽपि तस्य सकमकतापत्तिः स्पात्‌ तथ। अकर्मकाच्च इर्युक्तभात्मनेपदं स्यात्‌ किंच वायुना विक्रियवं इति भावे ठ्कृरोन

वेयाकरणभूषणसषारः ३७६ ( निपातार्थनिर्णयः ) सेन्धवा विकृ्बत इत्यत्रापि स्यादिति भावः। अथोपास्रनासान्षात्का- रादिर्मिपातार्थोऽस्त साक्चास्रत्यक्षतुल्ययो; ”» इति कोरास्वरसात्‌ तदनो व्यापार एव धात्वथाऽस्तु स्वस्वयुक्ानपातान्पतरायकल- दययिकरणव्यापारवावचित्वं सकमकत्वमपि सुवचामाते टशछान्तदाश- न्तकावयुक्ताजेति नेदं साधकमिति चेन्न नमायघात्वययाभदन

[1 -----~---~ [वक 1 1 षा 1 ति 9) ~न,

¢

स्यात्‌ अपि सक्षत्कारादरर्धात्वथत्वाभावेन गुदः केमत्वमव स्यात्‌ , धात्व धफूटाश्रयस्मेव कम॑त्वादिति मावः ततश्च सकमकत्वानुपप्त्या छनः सा- क्षात्क!राद्यर्थे रक्षणा रक्ति्वाऽम्युपमन्तव्येत्यारायः नयायकमत्तमनुवद्‌।व- अथेत्यादिना प्रत्यक्षतस्ययोरिति अत्र सप्तम्या वाचकलतरेन प्रत्यक्षतुल्प- योव{चिकः, साक्षाच्छब्दं शति शक्तिमाहकः कोशः अत एव कोशे वाचकना- मेव पाड इति प्रसिद्धिः सगच्छते यद्यपि उपनिपतस्ये।पाततना५ शसकिमाहकः

4

कोशो दश्यते तथाऽपि उच्चाववेऽ्वर्थषु निपतन्तीति निपाता इति नेरुकतो-

क्तेरुपनिपातस्थाप्यपासनार्थवाचकत्वं कत्प्थते तदुनृकूक इति | उपास्ना-

तक

सक्षात्कारायनुक््व्यापरार एव धात्वथै इत्यथः फं तु निप्चाथं एवेति भावः वथा साक्षात्कियते गरुरित्यादा मगुबेमिनाश्रयनिष्ठो या विषयतासं- वन्येन सक्षात्कारस्तदुतत्यनुकूखो व्यापार ईइत्पादेवाधः ननु धाव; कृडावा- चकत्वे स्वाथफर्ग्यधिकरणेति पूवाकरीत्या सकमकत्वं न॒ स्यादत आह-स्व- स्वयक्छनिपातेत्यादि स्वं-घातुः, सच तद्युक्तनिपावश्ः एतय।रन्यतरस्याथ. भवं यत्कं तब्यधिकरणव्यापारवाचकत्वं सकमकत्वामित्यथः अयक्ता बति यथा प्रादयो चोका इति दृष्टान्तः, तथा चादृये। ऽपीति द।्न्तिकोंऽ्थः दृष्टान्ते उपास्थते- गुरुः, द्ष्टोन्तिके-साक्ष[क्किथते देव, इत्यत चापासनास्तान्ञाककारया- [५ातवाच्यत्वं वद्नकरव्यापारमान्स्य धातुवाच्यत्वं, स्वसमभिव्याहतनिपाता- धभव यदपासनासाक्षात्काररूपं कठं चग्याधिकरणन्याप्‌(रवाचकत्वादासुधाताः छ-

[तश्च सकम॑कत्वम्‌ एवं चोमवनापि निपातस्य दयोतकतां विन॑व निपताधमृवा।- पासनासाक्षात्काररूपफखाश्रयत्वेन गुव।देः कमत्वनेवाह्‌।दृदृ्टान्वद्‌ा्ट॥न्तकावयुक्त[. त्च मावः नेदं साधकामिति ततश्च उपास्यते गुरुरित्यादों गुबादेठकारे-

कर्म, यि कनि,

भोपासनादिकिमत्वेनाभिषा्नं, साधक-घातोर्वङिष्टथवाचकतवस्य, निपातानां ्यो- तकत्वस्य साधकं नेत्यर्थः इति चेदुच्यते वनेत्थाह-नामाथधात्वथ-

¢ ५;

६३७४ खाक रीव्याख्यायुतः ( निपातार्थनि्णयः )

साक्षाद्न्वयासमवानिपाता्थधात्व्थयोरन्वयस्येवासंभवात्‌ अन्यथा तण्डलः पचतीत्यजारि कर्मतया तण्डुलानां धात्वर्थेऽन्वयापत्तेरिति किं प्रादा वाचकत्व भयाचप्रकषः किला निश्चय ईतिवद्भुयानप्र कारां नरित्यापि स्यात्‌ अस्मन्मते प्रादेरनयकत्ान्न तदन्वय त्यत एव यातकता तेषां स्यादेति साधकान्तरममभिप्रत्याऽऽह-विरोष- णेति शोभनः सपुच्चयो द्रहव्य इतिवच्छोभनश्च द्रव्य इत्यस्या योरिति नामाथश्च धात्वथेश्च तथोः साक्षादमेद्सेबन्धेनान्वयो नेति व्युषततेः- पररृतस्थटठे नामाथस्योपासनादिहूपस्य फडस्य धात्वर्थे व्य पारेऽनुकुरतारूपभेद्‌- सेचन्धेनान्वय एव नस्यात्‌, द्रे त॒ गुबदेरुपसनादिकर्मलेन ठकरेणाभिषाना-. देक, साक्षालपत्यक्षतुल्ययारित्यादिकोशाद्कि तु द्योत्थाथमादायोपपनमिति भावः

न्यथा-नामाथवाष्वथयोः साक्षाद्धेदनान्वयाम्युपगमे तण्डुलः पचतीति तण्डुर इत्यन कमत्वादिवक्षया प्रातिदिकाथेमातरविवक्षमे प्रथमा रताद पयोगस्वण्डुं प्रचतत्यिथः्दाद्ध एव अव नामास्य तण्डुलस्य मेद्सैबन्धेन = कमतासेबन्धेन धात्वर्थं पाकक्रिषायामन्वयः सवान्‌ कर्॑तवस्य संसम॑तया भानस. भदमत्‌ तथा कमतीसिबन्यबोधकार्देतयिाया अमवेऽपि ण्डुठकर्मको विङ्कि- त्यनुकूखो व्यापार इत्यनिष्टवोष आपद्येत, निरुकवाक्थानिरुकबोधस्यानुमवाति - रुद्धत्वादिति मावः नामाथघात्व्थषोरिति ब्युखत्तो नामानि निपावातिरिकेवि विशेषणनिवेशे तु निपावार्थवा्र्थपोरन्वपासंभवरूपापतिनेत्यव आह--ङि चेति ' इतिवदिति पक५निश्चयशड्ृथोस्तत्तदथवाचकत्वाधथ। ततर} मूपस्तादि- विेषण(न्वया भवाति तदु दित्पथः इत्यपि स्यादिति पदिनिपातानां पक- प१[दयथवाचकत्वे तत्र मृषस्त्वाद्यन्वयेन मुयान्‌ परेत्यादि्रिपि प्रयोगः, नम प्राद्यपस- गा्थस्य॒विक्ेष्यता स्यादित्यनिष्टापत्तिः वादशपरथोगात्तादशा।धापरवीतेरिपि भावः अस्मन्मत इति निषवानां द्योतकत्वमेवेति वादिनां पैयाकरणा मत इत्यथः। तदृन्व् इति मृयस्तवादिविरेषणान्वमो नेत्यधः पारी - नामनथकत्वादू-~-वाचकत्वामावादिति या३त्‌ अतः प्रादीनां चोतकवा सिभ्य- त।ते भावः साधकान्तरमिति प्रादिनिपाचानां धोतकत्वमे त्येव दिषयेऽ.- न्यत्साधकमित्यथः राोभनः समुच्चय इति समृच्चयशब्दृस्य समुच्चथ।- धव।चकत्वात्तत यथा शोमनह्पपिशेषणानयो भवत्येवं निपावानां व।चकृते संति

वेयाकरणभूषणसारः ३७५ ( निपाता थंनिणयः )

ऽऽपत्तेस्तल्यसमाधेयत्वादिति भावः। जपि निपातान! वाचकत्वे प्रातिपदिकाथयोर्विना षरषठयाईकः मेदेनान्वयासभवः अन्यथाराना

0

9 8 ह)

रर

दाडरीपस्थाप्येऽथं शोमनान्वय अप्येत ततश्च शोभनश्च इति प्रयोगः, नाम चोप स्थाप्यार्थस्य चिकेष्यत्तया भानं स्यादित्यथ: तस्यसमायेयत्वादिति सेयमापात्तस्तस्येन- गा दितृस्थेन निरथ कृतहेतुना समावातुं शक्पा यथा प्रादय पसर्गसममिन्पाहारे परदीयमानो योऽथस्तत्राथं घात।रक्षण।, प्राद्यपत्तगास्तु चोव- काः, तथा च।दैनिपातस्तममिव्याहरि पतीयमानेऽ्थं घावोर्छक्षणा, चादविनिपातास्तु द्योतकाः, इत्यभ्युपगमेन चाप्रैनिपातान.मनथंकत्वान तत्र कोभनादिविशेषणान्वय इत्यथः एवं मनः समृच्चय इन्यव समुच्चय शब्दृव।च्याथंस्य विशेष्प- तथा भानवत्‌ शोमनश्वेत्यत्र विशेष्यतया मानापत्तिपरद्‌रानमयुकषव च।दिनि- १।तानामनथकत्वेन तत्र रोमनादिविस्पणान्वय एव नेति कृतो विरषणतानिष्ट- पितविेष्यतेति मावः तनश्च भयान्‌ प, रोभनश्च, इत्याद्धेपयोगप्तिनपि तात्पर्यम्‌ नन्वमेद्संबन्धेन नामाथप्रकारकनोधे जननीये निपातातिरिकशब्यन-. न्योपस्थितिः कारण मित्येवं यंकारणमाबोऽभ्युपमम्यते अत्र॒ नामा्थपक।रक- बाधः कायम्‌ तत्कारणे निपातातिरिक्तङखब्दजन्योपस्थितिः भूयान्‌ परकृषः, शोभनः समुच्चय इत्यत्र निपादमिन राड्दृजन्वो पस्थिवेः स्वादुमुयस्त्वविशि्टाभि- नः पक्षः, चोभनाभिन्नः समृच्चय इत्यथप्रदीतेरमेदेन रशोमनादिनामाथंपकारकः राब्दबोधो जायत इतिं युक्तम्‌ मूषान्‌ प्र, रोमनश्वेत्यत्र तु निप्रातजन्यायां एवोपाश्थतेः सखेन कारणामावानमेदेन नामाथपरकारकः शन्दृगोधः- कार्यं जा- यव इति निपत्ानां वाचकत्वेञपि कणचित्क्षतिरित्यव आह--अषिं चेति। वाचकत्व इति निपातानां वाचकप्वाम्युषगम्‌ इत्यर्थः असंभव इति घटश्रेत्यज कम्बुग्रीवादिमान्‌ षटपदार्थः चाधः समुच्चयः दयेतयो्ंटामिनः समुचय इत्यमेदनान्वयः; सेभवति किं तु घटपातैयागिकः समुच्चय इति मेदे- नान्वयो वाच्यः तु दुख्मः सुमानविमाक्तेकनामाथयोरमेदान्वय इति व्युत्पत्तेः नामाधयोर्मदेनन्वपनोवं भति एकपदोचरविभक्तिविरुद्वि भाक पतद्‌ - जन्ये पस्थितेः कारणत्वालसछृते तद्मारेने नामार्थयोभरसवन्धनान्व षासंमव इत्यर्थः ततश्च घटणश्वेत्नादिवाक्यं मृकं स्यादिति भावः। अन्यथेति विना यष्टा

क,

नामाथयोभेदेनान्वयाम्युपमम इत्यथः राजा षुरुष्‌ इति समानकिभिक्तिका-

३७६ जक रीव्याख्यायुतः ( निपातार्थनिणयः )

पुरुष इत्पस्य राजसबन्धी पुरूष इत्यथस्याण्यापत्तेरित्यमिप्रेत्याऽऽह- प्रादीति धवखदिरयोः समच्चय इतिवद्धवस्य खदिरस्य चेत्येव स्यादिति भावः ॥२॥ (४३

नन्‌ प्रातिपतिकाथयोभदेनान्वयबोधे विरुद्धविभाक्तजन्योपस्थि- विहेतारोति कायकारणमाबो निपातातिरिक्तावेषय एवेति नोक्तदोष म्यामपिं राजरसंवन्धी परुष इति मेदेनानवषबोधघ अपद्येतेष्यर्थः वैय[करणमते निपातानां द्योवकत्वेन निपावसमामेष्याहरि तत्तत्पातिपदिकस्येव निषाताथंविशि- टस्वाथनोधकरया एकप दोपस्थाप्यत्वेनान्वथामावादेव षट शेतधादौो मेदरनन्वष- रूपो दोषः ¦ घटब्येत्थादौ षटपद्मेव षटस्तमच्चथरूप्र्थवबोधकपिति मावः ¦ सरि विना षष्ठयादिकं इत्युक्तिस्तु षष्ठयादिप्तखे तद्थद्वारा नामाथयोरमि मेदेना .. न्वयो भवत्येवेति बोधनाय अत एष रज्ञः पुरुष इव राजनिष्ठस्वामितानिहू- पिवस्वतावान्‌ पुरूष इति स्वस्वामिमावह्पमेदेनान्वयपतीतिः संगच्छते षष्ठया दिकमित्यादिपदेन तद््थंकद्ितीयदिः संग्रहः| नन्वेवं घटस्य समुच्चय इतिव. द्घटस्य चेति स्यादित्वाह~-आदीनि निपातानां वाचकत्वे नामार्थयोर्बिभिन- विभक्तिकयो भदेनान्वय धवखदिरयोः समुच्चय इतिवद्‌ , धवस्य च, खदिरस्य च, इत्येष स्यात्‌ , अन्यथाञन्वयायोगात्‌ } नतु धवश्च खदिरशरेत्यथंः घटः पट- श्वास्तीत्यत्र षरटस्यास्तिांकरथायामन्वयः अव एव तिङ्समानाविकरण्यात्तव प्रथमा वटः, समुच्चयवान्‌ परटोऽस्तौपि बोवः समृच्चयस्य परतियोग्याका- इक्षायां संनिहिवत्वाद्‌ घटश्य परवियोगिं, पटे तु चाथेतमृच्चपस्य मेदेनानषः, नतु पटस्य समुच्चयं इति निप्रातानां वाचङृत्ेऽपि कथं धवस्य खदिरस्य चेवि षष्टयापादनम्‌ नापरर्थयोरिति व्यत्त्तिस्त निपातातिरिकत्रिषपा अतः :समृच्चयस्यानुयोगिवासंबन्वेन पटेऽन्वयो नानुपपनः, इति मञ्जृषायां निरूषि- तम्‌ ४३

राङ्कमे-नन्विति मेदेनान्वयबोघ इतिं राजा पुरुषः, इत्यतो राजत

न्धी पुरुष इत्येवं मेडान्वयवबोधवारणाय प्रातिपरिकाथंवोमरेनान्वयचोपरे रक

(क

दोत्तरविमाक्तेविरुद्‌विमाक्तेपसदृजन्य।पस्थतिहतरिति यः कार्थकारगमपिः

क्ट्पः निपाररतिरिकतस्थर एवेत्य शभरयणेन घवखद्रिणोः समृच्चथ ईतिवद्दृदहय खदिरस्य चत्व स्यानतु धवश्च खदिरश्चेति यां दोष उक्तः प्रिहतो भवती.

वेयाकरणभूषणसारः इ\9.9

( निपातार्थनिर्णयः )

इत्या शङ्म्याऽऽह- पदाथः सहकाऽन्वोति विभागेन कदाऽपि निपातेतरसंकोचे प्रमाणं किं विभावय ३॥८४४)\

सदहरा सहञन समानाधिकरणेनेति यावत्‌ अन्वेति, अभेदेनेति रषः विभागेन, अस्चहरेन, असमानाधिकरणेनेति यावत्‌ अथ. म्थः-समानाधिकरणप्रातिपदिकाथंयोरमेदान्वयनव्युत्पात्तानपातातिरि- त्या ङ्क्पाऽऽह-प्दाथंः सदराऽम्वेतीति ' सदसा इति वाचा निचे. तिवद्ाबन्वापेवि त्रणनिराक्चायऽ४ह्‌ - सटरनेति व्रेमिनविभक्तिकस्यापि प्राति- प१दिकत्व।दिना येन केनचिद्धर्मेण सादृश्याचेनाप्यभेदान्वय अपयेतेत्य्‌ अ।ह-- समानाधिकरणेनेति विभिनविभाक्तेरहितपदजन्पोपलस्थितिकेनार्थनेष्ययः समानविभक्तिकपदजन्पोपस्थितिविषयत्वेन सादरं विवक्षितमिति भावः अन्वे- ति-अभेदेनन्वेतीत्यर्थः। समानदिभक्तिकन्‌।माथेयोरमेदन्वय इति नियमाहिति भावः नामजन्यपतीतिवि शेष्ययौरेवन्ययः। चामेद्नेषेति तदर्थात्‌ अम- इहोनेति अतुस्येनेत्यथः ¦! अस्षमानाभरकरणेति विरुद्विभक्तिमत- दजन्योपास्थविकेनेत्यथः कृडा चेति कराऽपीत्यिर्थः नेति अभेदेन नान्वेतीत्यर्थः समानदिमक्तिकनामाथमोरिति पृाक्तनियमादेवे्प्थः समान - विभक्तिकत्वं स्वपरुतिकविमकितजातीयविभक्ति्त्वम्‌ सजत्थि विभफि- विभाजकतावच्छेदकप्रथपाद्वितीपाल्ादिना अह्म्‌ स्व~-विरेपणवाचकनीड- पदं, तत्पतिका या विभक्तिः-द्ितीया-अम्‌ , तत्सजतीया या विभक्तिः, से- वाम्विभकिस्ताइशाम्‌।वेमाकैमसं घटमिति द्वितीयान्ते वतैव इति छवा नीडं षं पश्येत्यन नीखवरम्दयोः समानमिमक्तिकत्वमिति छक्षणसमन्वयः यज्जातीयवि- भक्त्यन्दपदोप थाप्योऽथंः, तज्जादीयविभकत्यन्तपदोपस्थःप्येनार्थनमेदेनवान्वेतीति, पद्‌ाथः सटशाऽन्वेतीत्यस्याथः; हद्धिनजात्तीयविभक्त्यन्तपद्‌पस्थाप्पेनार्थेन क- दाऽप्यमेदेन नान्वेवीति, विभागेन कदा नेत्यस्याथंः ननु निपातानां वाचकते प्राविपदिकार्थयोर्मदेनान्वपनोषे यः कार्यकारणमाव उक्तः निपातातिरिकवि- षयत्वेन संकोञ्पते वथा चाशधथसमुच्चयदर्निपावाथत्वेन वेन सह पदार्था न्तरस्य मेदेनान्वयो नानुपपन ईतय।श्येनाऽऽह-अयमथं इति रज्ञः पृरुष

४८

रसाकरीव्याख्यायुतः |

( निपातार्थनिणयः ) विषयेति कल्पने मानाभावो गौरवं ) अस्माकं निपातानां यो- तच्छत्वाडन्वय एव नास्तीति नावं दोषः. अत एव घटो नास्तीत्यादं

किन कि, =

धटपदं ततप्रतियागेके टाक्षाणेक पिति नेयायकः ३॥ (४४)

@ ०५५ क.

इत्य बाभेदेनान्वयबोधव।रणाय समःनाधिकरणप्रातिषदिकाथयोरमेदन्वय इति यमोऽवश्यमाश्नयणीयः सापानाधिकैरण्यं एकपदोत्तरविभक्तिविरुद्धविर्मा

हितत्वे सवि एकाथामिधायकत्वम्‌ रज्ञः सुतस्य धनमित्यत्र राजसुतशब्द्योर्ि रुद्धविभक्िरहितत्वेऽपि नामेदेनान्वयः एकम षष्ठया जन्यवाथत्वेनापरतर स्व- तार्थतवेनेकाथामिधायकतवामावात्‌ ततश्च षटश्वेत्यत्र षट वप्रा तिपदिकेपस्थ।प्य योरथयोधटथपतिषोमिकः समच्चय इत्येवं मैर्संबन्येनान्वयो वक्तमराक्थः यदि

तु निरुक्तष्युतततिषटकपरातिपदिके निपा तािरिकेति निवेश्यत, निपात्तातिरिक्तं पे प्रातिपदिके तदर्थयोरमेद।न्वय इत्यथौनिपातस्ये घटबेत्यादी भेदेनान्वये बाध कामाव इत्यच्यते वेल्धिपातातिरिकोतिनिवेरे प्रमाणं नास्ति, गौरवं भवेदित्या- शयवानाह-निपातेतरक्षंकोच इत्यादि ननु षटशवेत्यच् मेडेनान्वयानुपपा- रेव निपातातिरिकतेति निवेशे प्रमाणं भवेदित्यत जआहइ-भौरवं चेति प्रभाग गोरवं दोषायेति वेनिपातानां दयोदकलतवाम्युपगरेऽन्वय एव नास्तीत्यन्वयानुषप- तेदूरापास्वत्वादिव्याह-अस्पाकामति निपातिनां चयोतकल्ववादिनामसमाकं वे

याकृरणानापित्यर्थः योतकत्वादिति निपातसपप्मिन्ाहरे स्वसममिव्याहत- घटादिपातिपदिकस्थेव लक्षणया परादिपदिकायैर्षिकष्टवादथसम्‌च्चयाद्पिविपाई कत्वमित्यथं चादिनिषातानां तातर्वमाहकतवारत्य ४: , अन्वय एव नास्तीति | निपावप्मभिष्याहरि समभिव्याहदपातिपदिकस्यैव स्वाथमिरष्टवादर्थमतिपाइक

विन चाद्यथंपमुच्चयादरेः सममिढ्थाहवपाःपपदिकनेव उन्धत्वास्पथगुपस्थित्यमापि

नान्वय एव नास्वीत्यथः पथगुरस्थितयारष गस्यन्वयषह्सत्पादिति भावः नायं दोष इति ¦ बटश्चेत्यत्र मेदेनान्वप।नुपपचिषपो दोपः, वटध्य खदि- रस्य चेत्येव स्यादित्युक्तो इश्च भवदीत्यथंः निरुकतव्युलत्तेः पृथगुपास्थिव प्रातिपदिकाथविषयत्वात्‌ भषते वटश्बेत्पतर, धटस्य खदिरस्य वेत्यव घरपदेनेव घटतमुच्चयस्य, खदिरपदेनेव खदिरितमृच्चवस्योपस्थानादिति भावः

अत एवोति पाविपदिकाथयोरमेरन्वयबोधकव्युत्यत्तो निपानातिरिकेत्यस्या- निवेदादेषेत्यधंः तस््रतियोगेके ठाक्षणिकमिति षरपदस्य कम्बमरीग.

न्‌ र्‌

वेयाकेरणमूषणमारः ३.७९ ( निपाता्थनिणयः ) अपि निपातानां वाचकत्व काद्यादावन्वयो स्यादिति साधः कान्तरमाह- ररिरुसेरिवादीच्यानद्धरिष्यन्रसानिव ¦ इत्यादावन्वयों स्यात्सपां श्रवणे ततः (४५५) अच्ास्सदटरः रारे रससददानदीच्यानद्धारेष्याननेत्यर्थः अये चो- सखादिराब्दानां तत्सहङापरस्वे इवेरब्दस्य योतकत्वे संगच्छते |

छि [1 कि [अ [री [री [00 | [४1 [ 0 1 का , ` 2 ष, | = 1 1

दिमानथः। नस्तीति नजभाभारोऽ्यः ; षट तिपाभिकोऽभाव इति मेइसतबन्येन दाब्दृबोधानुभवाद्‌ घटस्य घटत्वावाच्छनप्रतियोगिनाकतहूपममेद्‌ संबन्धेन नञ भावेऽन्वयोऽभीष्टः ! सच दृखमः! पात्तिपदविकथपोरमेदृनान्वय इति व्युसततेः। अतो नैयायिकेवटपद्न्य वटपतिवामिक्‌ इत्यर्थ उक्षणा क्रियते चतश्च षटनञ- पद्ाथयोरमेदान्वय उपपनः यदि तंमेदान्वथवेवङूञ्युततो निवातातिरिकेति- विगेषणस्य परवेदाः स्पात्तीह षिनेव उन्षणां वटनज॒पदृथथोः पातिपदिकनिषातो - पश्थाप्ययोः पतिषोगिषाकतवकूपमेदसंबन्धेनान्यये बावङागवाहक्षप्रानुसरणं वि फृरमेव स्यात्‌ एव वचोक्तव्युतत्तौ निषातृतिरिक्तेते विगेषमत्याप्रवेशो नैया यिकैरप्पङ्गरूत इति भावः ४४॥ चादरिनिपातसमभिन्याहतचटपटःयनेकरब्दष्‌ चाद्य्थसमुच्वषाईवाचषतश- क्तिकल्पनापेक्षा स्वलयतरनिषपिष्वे चाधयवंसमुखवयादिनिहूपितवाचकत शक्ति कल्पनोचिता छावेवादित्य, गद्कुम्याऽऽह-अपि चति ¦ काव्याद्‌ाविति रघु- वंशे स. ॐ. ६९ शरैरुसैरित्यतेत्यथः वतः पतस्थ कबर मास्व।निव रुर्दिंशमिति खोकगू्वाच अन्वयो स्यादिति निपातानां वाचकत्वा- म्युपणम इत्यथः ¡ अन्वयानुपपत्तिरन्‌रद्भेवामे स्फदीमाष्यति साधकान्त- रामिति निपातानां द्यातङ्त्व इति शेषः इरेरुनैरिवोदीच्यातिति | उखसद्रेरिति शराणां विशेषणम्‌ रत्तसदरानिति) उदीच्यानां विशेषणम्‌ इत्यथ इति इवि शन्दवोध इत्यथः | अयं चेति उक्ताथन्वपमोध- श्रेत्यथेः संगच्छत इति निपावरूपस्थवद्रुपसगवद्धे(तकत्वेनोस्दिपर- स्योस्ररटशपरतयेसलसदसेः शरैरपि छरविरोषणत्वेन त॒तीधासेगत्था, रसपदस्य रससदशपरतषा रसद शानुदीच्पानित्युदीच्विकरोषृणतषा द्विपीया गत्या नै-

६८ साकरीव्याख्यायुतः ( निपाताथीिणयः )

अन्यथा प्रत्यथानां प्ररृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तिविरोधः तथाहि-उसैरिति करणे तृतीया चोख्ोऽत्र करणमिवाथसदृरास्य करणत्वे ऽपि तस्य कृरणतं नानेन बोधयितुं रक्यमप्ररुत्यथंत्वातु इवराब्दस्य चासच्वा्थकतया तदुत्तरं तृतीयाया असंभवात्‌ संभवे रुकः शाब्दबोध उपपद्यत इत्यथः अन्यथेति निपातानां चयोकत्वानङ्गी - कारेण वाचकत्वाम्थुपगम इत्यथः व्य॒त्प्तिविरोध इति उघ्रित्पत्र तुरी. यापत्ययस्य स्वपररतिमृतोल्लपदाथांन्वितकरणोधकतवं पत्ययानां परङुत्पथत्यारि - नियमान घटत इत्यर्थः तदेव विशदय?-तथ। हीति चोश्ोऽ्र क- रणमिति उध्चेरिति करणे तृतीका छता, किं तु अत्र -उदग्दे शीयराजोद्धरण - क्रियायां, उस्परथेः करणं भवति उल्मद्ाथैश्मेवाथं सह शेऽन्वयन करः णीभूवररविशषणत्वामावात्‌ अपि तु इक्वच्यः शदशोऽथः करणम्‌ तदु च्यते-इवा थस्रहश्स्य करणत्वेऽपीति उस्पदशस्यामेरन शरवे गेयणनया उद्धरणक्रिपानिरूपिदकरण वसंमवेऽत्ि्थः तम्थ- तदास्य, करणत्वं सदशथ - गतकृरणतवपितेयथः अनेन उश्लपद्‌ तरवर्मितुती (पत्यभेन, बोधयतु शक्य. पित्यन्वयः तत्र हेवमाह-अग्ररत्यथेत्वादिति इवायत्तदशत्य तृतीयप्रर विभूवोस्पदा्थत्वामावारित्यर्थः तथा वेवार्थे सदे उसलषदोतरवपितृतीषया करणत्वं प्रतिपादयितुं शक्यते, प्रत्थयानां पएरुत्यथत्यादिनियमादिति भावः इवाथेसदरस्यामेदेन करणीमभूतशरविरेषगतया करणत्वसं भवरादिव शब्द्‌ त्ती पाऽ- स्त्या राङ्क्याऽऽह-इवराब्दस्योति अनच्वाथकतयेति सच दव्य) तच खिङ्कसंख्पाकारकान्वयि तद्धि नमवचवमदृऽ्यम्‌ अद्रव्यं चव लिङ्कसंख्पा- कारकानन्वापि तथा रिङ्खवंख्पाकारकानन्वस्यथकतयेत्यथः चाद्पोऽ- सत्वे » इत्यनेना दव्याथकचादीनां निपातसेज्ञाया विहिवत्वानिपावानां चिङ्खन्सं रयाकारकानन्वायित्वरूपसार्थकतवपिति मावः ततीयाय। अक्तंभवादिति करकानन्वपित्वेनोपस्थिते सद श्प इवार्थ कारकरान्वयासेमवेनेवरन्द्त्करणत्वा- धकतृतीयाया असतंभवादित्य्थः तततश्वेव शब्द चतीयाया अमेन सदश्स्य कृर- णत्वं रम्पेत उल्लपदाथस्य करणव्वामावादुङ्पदोचरतुर्ीयया अनथंकृतव - मस्ताधृत्वं स्य।दित्यथः ननु अध्पयादृापूसुःः, इत्यत्र सुप इति प्रत्याहारमह-

कि `

णत्तामथ्पाद्व्ययात्सवविभकिपरपिः सूविनत्वारिविशब्दृस्य सददावृ्भंधे$तवे सखा-

वैयाकरणमृषणसारः ३८१

( निपाता्थनिर्णयः ) वा श्रवेणप्रसङ्गगत्‌ उख्पदोत्तरततीयानन्वयप्रसङ्गाच्चेत्याह--सपां चति सूपां श्रवणे चेत्यर्थः चकारादुस्रपदोत्तरत्रतीयानन्वयः स- मुचीयते इत्यादावित्यादिपदात्‌ बागथीविव संपृक्तौ पार्वतीपरमे. श्वरो वन्दे ”› इत्यत्र वागथैयोवन्दिकिमत्वामवात्तदुत्तरद्वितीथाया अन -

थकतया ततव उत्पनायस्तूर्तायाया के सतिं इवाथवदशस्य करणत्वं बध्पेते- त्याशङ्क्थाऽऽह- सभवे वाति धवणप्रसङ्खगम दिति इवर्व्दरथंस्य सरशस्य करणकरकत्वनाद्‌रणाक्रंय।वामन्वये त॒ते तादशेव डस्य कारकनन्वपितस्ा. सलाथकताया वक्तवशक्यत्वेनास्‌ सार्थकतामपजीवग्य विहिताया निपातसंज्ञाया अपनुत्तौ, निपातसेज्ञामुपजीव्प विहितायाः स्वरादिनिपातमब्पधम्‌ इत्यब्पय- सज्ञाया अप्यपरवृत्ती ˆ अम्रवादपू सुपः, इत्यस्याधवत्या दुगभावेनेवश्रो तर. वर्तितृ्वीयायाः; भवे पसन्येवेहम्थः वाराढ्दोऽनास्थायाम्‌ अस॒चार्थकेवश- ्दुत्करणतृंतीयोत्पच्यनुप१पत्ति सूचयापि र्द शकिस्वामाव्याद्वशम्डेपस्थ। प्यस्य सट रास्याप्यस्त्वरूपत्वभव धातुपस्थाप्यव्यापारस्येवोति भावः अन्ययादाप सुपः इति दुगिधानसामथ्याज्जायमानायास्त॒वपिवाविषक्तेरनशकतेन तया सद. रागवकरणत्वपद्‌ शनस्य दुवेचत्वे दूषणान्तरमाह~-अनन्बय प्रसङ्ग च्चोति सपद थस्यद्धरणक्रियानिरूपितकरणत्वामावेन तव॒ तुतीया्थकरणस्या न्य. सञ्यत इत्यथः ¦ सुपां श्रवणमित्यत्र चकारो भिनक्रम इत्याह सपां श्रवर्णं चति नन्ववशन्पूस्य सच्वाथकत्वेऽपि स्वरादिपाठादृष्ययत्वेन सपः भअवणप. सरल नत्यत। मृं चशब्द उपात्तस्तत्तमराह्य इशयति-चकाराढखपदोत्तर- त्या!दं सम्रच्चोयत इति तृतीयानन्वयः संगृह्यत इत्पथः शत्यादाविः तवापदसह्न दृदायति-वागथाविवेत्यादे बन्दिकिर्मर्वाभावाेति वागथयोरेव।थन सहृन्वयात्तंपक्तावित्यवान्वयामविन तयोर्य नाकियानिरूपितक- तमव भावात्तत्र तदुचतरकमंद्वितीयपया अन्वयो स्यात्‌ | वन्दिक्रियानिपितकमणा सह वागथयोरभेदेनान्वयामविनापि कर्मत्वस्य बाधितत्वात्‌ इवाथसष्टशस्य पाव. तीप्रमशवररूपकमणा सहामेदान्वयेन कमतवेऽपि व।गथपदोत्तरवर्िद्िवीयाया इवाथ यः केभत्वान्वपरतदरोघकत्वस्यासंमव एव, इवारथंस्य द्विवीयापरुतिमतव।- मयपद्ाथत्वामवात्‌ इवाथस्य द्वेतीयाप्ररुत्यथेत्वामावातपत्ययानां परृत्पर्था-

इमे सांक रीव्याख्यायुतः

( निपातार्थनिर्णयः ) न्वय इव वागर्थंस्य कमत्ववोधकासंमवश्च संगरह्यते यदि विशेष णविभक्तिरमेदार्थिका साधुत्वमाज्ाथां वा तदाऽपावहब्दस्य वाचक त्वेऽनन्वय एव उश्चसदसां शराणां समाना{धिकरणपडापस्थाप्यतया

न्वितस्वथबोघक्त्वानियमादितवि यावत्‌ संगह्यत इति वानथपदथन सह्‌ तदुत्तरद्विरीयाया अनन्वयः, तादृशद्ितीयायात्ेदार्थगतकमत्वगोधकत्वाप् मयश्च सगृह्यत इत्यथैः ¦ अस्मन्मते तु वागर्थ्द्स्थ्व वागथसहृशपरतया इव गढस्प तदृद्योदकत्वेन द॒ वगथसदृशये।रमेदेन पार्वतीपरमेशवरविशेषणतया वन्दिकरेय। निरूपितं कम॑त्वं सुसेगतम्‌ तथा उस्षैरित्यवोरूपदस्येवोखसद राथकतादुस्प- टृरस्याभेदेन रारविदेषणतयोद्धरणक्रिमानरूपितिकरणत्वान तूरतायानुप्पात्तेः

निपातानां वाचकते, सदश इवरान्दार्थः उशा उपमानं, ररा उपमेभम्‌

उपमानस्य दिरेषणतया, उपमेयस्प विशेष्यतया प्रतीपिरेति स्थिपिः। तता.

®

पमेयराराण।मद्धरण)क्रयायां करणत्वातचत्र केरणकरकवा चना तुरा | उपमा

( क~

विभक्ति प्नरेकैव उपमानोपभययोः इति नियमादुपपयोत्तरषिभाक्तसजा।- तीयविभक्तरदेविततव।त्ततीयेव, सा चामेदाथकेत्यारयेनाऽऽह~विराषणावेमाक्त-

[

रमेदाथाति नीडं कमं पयेत्यादो नीखाभिनकमटकम > दृदनामिति बोघा- रकमटयोरमेदान्वया रेषणाविमकतेरमेदोऽ्थ॑ः, तु कर्मत्वमित्यथः तथा च- वागथौवित्यत्त्या द्वितीया, उच्चैरित्थत्रत्या तृतीया चमिदार्थका, तु कमत्ववा- विनी करणत्ववाचिनी वा ततश्च विदेषणविभक्तेदद्तीयायास्तुतीयायाश्चानन्वयो नेति भावः साघत्वमाजाथं वेति अपदं प्रयुज्ञीवेति मःष्पात्मदस्रा- धत्वमातसंपादिका विरेषरणविभक्तिरित्यर्थः साच विभष्यवाचकपद्ाचरर्वभाक्ते

तजातीयैव करवैमविता, विभक्तिः पुनरे श्वेति नियमात्‌ विङ्घष्यस्थविभक्तिविरूद्‌ -

विमक्तौ क्रियमाणायां तुपमानोपमेयभरोरमेदान्वयो स्यात्‌ अभेद्‌ान्वरबोषे

विरुदधविभाक्तैराहित्यस्य प्रयोजकत्वात्‌ अत एव चन्द्र इव मृखमादटाद्कमि स्यादौ उपमानमूतचन्द्रामिनमाहलादकं मुखमिति चन्दरमुखधोरुपमानोपमेययोरमेः नाम्वयबोधः सेगच्छते अनन्वय एबोति यदा विदेषणविभक्तेरभेदाथां साधत्वमाच्ाथां वा तदाऽपि निपातेवश्ब्दस्य वाचकत्वे विरेषणविभक्तेरनन्वप एवेत्यर्थः अनन्वयमेव सष्टयति-उस्रसहञराराणामस्यादना उस्लाश्च

सुदश।श्वच राराशेवि निषदद्द्रोऽयम्‌ उस्ादिपदाथंतितयस्पेत्र्थः समाना.

वेयाकरणभूषणसारः ६८ ( निपातार्थनिणंय. ) मेदेनान्बथायोगाव्‌ बाधादमेदेनापि सः द्युखाभिन्नसदजाभेनः इर इत्यर्थो द्रष्टव्यः ॥८( ४९५)

करणेति विरुद्धविभक्तिगहिवपदजन्योपाध्थािकतयेत्य्थः ननु ज्ञरेरुसेरिषेत्य - ्ोस्दारपदयोः समानाप्रेम।क्तेकतेन विरुदाषेमक्त्यनवरुदधत्वेऽपि कथीमवरब्द्‌-

स्थोक्ल चरपद्‌।म्थां समानविभाक्तकत।मेति वेच्छवतम्‌-इवराब्दाथः सराः तस्य

करणभूतैः सहामेदरेनान्वयात्करणत्वात्ततीया वेवद्यञः{स्य सटगवम्भथं

कत्वे स्वार्थकतयाऽसच्रूपतामङ्कमद्‌ निपातेन विभक्तिरोपापप्तक्तेस्तदृचरवर्ति- तृतीयायाः भरवणपिततिरत्युक्तमिति वाच्पम्‌ ¦ स्वाथषवेऽपीवदिः स्दरारौ पटे नान्ययत्वाद्विमाक्तडोपस्य सुवचत्वेनादोषात्‌ अत एव दइौवितीं पृथिव्यामेव मन्व इत्यत पथिव्यां गन्धस्वद्न्यव नेत्यश्मतीतेरन्याथंकस्येवदाबद्स्य स्समभिष्याह१- प्रातिपद्ककसमानविमक्तिकत्वमक्तं, तच्छरवणमामि ठका त्वानेत्युक्तं सग च्छत। एवं चोस्रसदखद्र'णां समानविभाक्तिकलतेन विरुद्धविमत्थनवरूद्‌त्वं निब[धमिति' भावः| मेदेनान्वयायोगादेति उस्पद।थ॑स्य सट दापदाथक- देशे सादश्ये प्रवियोभिताप्तबन्वेनान्वयो स्यात्‌ सहरास्प स्वनिष्ठप्ताटश्या- नृथो गित्वसंबन्धेन शरेष्वन्वयो स्थात्‌ विरुद्धविभाक्तेरहिपपातिपिकार्थव।र- मेदेनेवान्वय इति निथमादिवि भावः ननु यद्यत मेरैनान्वयो वक्तुम शक्थस्तदयं भेदेनैवान्वयोऽस्िवित्यार ङन्याऽऽह- वाधादमेदेनापि ईति तत्रमिदैना प्यन्वयो वक्तुमशक्यः, अमेद्‌ न्वयस्य बाधादसंभवादित्यथेः वधमेव दृशयति- द्यखाभिन्नत्यादिना उसपदार्थस्य सदृशा इवाथऽभेदनान्वये उसा(भिनस् हशस्य शरप१दाथऽमेदस्य बाघः तदमिनाभिनस्य वदभिनत्य, ततू-मृ्तिका तद्भिन्ने ( मुदाभिने )-कप्ाखदर्ये, तदमिनः ( कषारुद्याभिनः )-षटः, वस्य घटस्य तद्‌मिनत्वं ( मृद्मिन्नत्वमित्तिवदच ततू्‌--उसः, तद्मिनः-सद शः, तद्‌- भिन्नः--शरः, तादृश शरस्य तद्मिनत्वं ( उस्राभिनत्वं ) घटस्य मृद्भिनत्वमिव वक्तव्य, तन्न सेमवति घटे मृद्न्वयस्य परत्यक्षतोऽनुमूयमानत्वेन सृद्भिनो घट इति यथा वक्तुं दाक्यते, तथ उस्नाभिनः इति वक्तु शक्यते, शरे उ- सत्वान्दयस्याननुमवात्‌ यः सदृश उस्याभिन्नोऽस्ति ताद शसद्शस्य दारे कृथम्‌- भेदः संभवेत्‌ , कथमपत्यिर्थः एवं चोस्ाभिनसद शर्य शरेऽमेदृन्वयो बा- धितः यदि ठु रुददारय पूर्वं शरेण सहाभेदृनान्वयं कत्वा सह शाभिचन ररे, उ-

६८४ रांकरीव्याख्यायुतः ( निपाताथंनिणयः )

ननु त्वन्मतेऽबाह्मण इत्यादौ तत्पुरुषलक्षणाव्याप्त्यापत्तिः पूर्वपद्‌ - स्यानथकत्वेनोत्तरपदायप्राधान्यामावात्‌ उपस्षभस्याथंवत्वामावेन सस्यामेदेनान्वयः क्रियते तद्यपि उङ्ःत्वान्वयाद्‌ दानाच्छरे उसूामेदो बाधित एव तथा चाभेदेनाप्यन्वयो समवदीति भावः | ननु सिद्धान्ते उरू सदृशैः शरैरिति सट दारारय।; कथममेदान्वय इवि वेत्‌-इव राब्दसमभिव्थाह्‌।रे उसखपदस्येवोसस. इराथकतया एकपदो, स्थाप्यत्वेन्‌ खपतदृशयोः प्रस्परमन्वय एव नास्तीति तदेक- देशस्य सहस्य विरेष्यभृपस्य शरेः सहामेदान्वये बाधकाभावः राजपृरुषमा- नयेत्यत्र॒राजपुरूषपदाथकेदे्यस्य पधानप्य पुरुषस्५।ऽऽनयनक्रियायामन्वपवत्‌ तजान्वय अभ्महृश्वेत्‌ -उसरनिरू'पेतसःदश्थवि्ि इत्येवमुस्सदशध) भदेनान्वय इति उस शरपदय)ः समानविभक्तिकषोरभेदान्वये फिचिद्धाधकम्‌ वागथोवि- वत्यज पि वागथपद्स्थेव वागथ॑सद्राथकतवत्स्य पावतीप्रमेश्चरषूपककंणा स॒ह।भेई(न्वयः सादरं चोपास्थतत्वात्तप्कतत्वेन बोध्यम्‌ संपृक्तत्वं नित्य- सबद्दत्वम्‌ यथा वागर्थौ नित्यर्सबद्धो वथा नित्पसतबद्धो पावेवापरमेश्वराति- त्थर्थः रवं नित्व्वद्वाग्थसहसामिनपवततिरमेधरकमकं वन्दनमिति बोधः दारेरुङूरित्यत्रापि उद्धरणक्रियासाघनत्वेन सादहरवम्‌ यथो₹। रसोद्रण- क्रियात्ताधनं, वथा खरा आपे नृपाद्धरगक्रि१।सवनम्‌ वथा चोद्धरणस्ताघनमू- ता रसद साभिन रारकरणक्‌ न॒पढद्दुरणमिति बोधो ज्ञेदः ४५॥

ड्कन्पे-न न्विति त्वन्मत इति निपातानां द्योनकत्वामिवि वादिनिस्वव

मेतं इत्यथः पेयाकरणमत इवि यावत्‌ ठक्षणान्याप्त्यएपात्तिरिति उत्त- रपदा्थ॑मधानस्तत्पुरुष इवि तपपुरुषलक्षणस्य ठक्ष्पकृर चे नजुततुरूषे समन्वयाभाव आपद्यत इत्यथः : वत्र हेतुमाह-उत्तरषदायं१। घान्याभवादिति पाषा- न्यस्य विशेषणनिरूहवितत्वेन पृवषदस्य नजो निरथकत्वे पाघान्यनिह्पक वि रेष. णामविनोत्तरपदायस्य पाधान्या्मव।दित्व `: उपसमस्येति निरतमात- स्पेत्यथः ; उपसगंमरहण। पवेनिपतोपडक्षणमिपि भाव उप~-समीपस्थः स्. संवन्ध रक्ष्य ज्ञायतेऽननेत्युमलक्षणम्‌ उपरगेश्द्‌ः स्ववत्तिनिप्‌।तत्वेन धर्म स्वस्य स्ववन्विनश्चारेश्च बधक इत्यथ. अर्थवचामविनेति चो हसे ना- थवत्वाभाव।दित्यथंः शक्तिक्षमान्यतरवच्याऽर्थपातिपाद्कत्वरू्पममथंवच-यै सूत्र इति भवः तथा निरथकत्वेन भ।तिपदरिकसंज्ञाधा अमावानेप्ता

वेयाकरणमभूषणसारः ६८५ ( निपाताथनिणयः) प्रातपद्कत्वनमकमदबकछन्च तता स्याददृत्यत आह- नञ्समासे चापरस्य योत्यं प्रत्येव म॒ख्यता | योत्यमेवाथमादाय जायन्ते नामतः सुपः ५५॥ (४६) नज्ञसमासादो योत्तरपद्प्रधानता सरा योत्यमर्थमादायेव तमेवार्थ- मादायाथवच्वास््ातिपदिकत्वमित्यथः वस्तुतस्तु ““ अव्ययादाप्सुपः, [ पा० सू० >४।८२ ] इति ज्ञापकात्छुवुत्पत्तिः “निपातस्यानर्थक- तस्व दि्विभक्तिनातसयेतेल्पारयनाऽऽह-नजसमामे चेति अन्राज्लणमित्यादौ नजसमासे, अपरस्य --उत्तरपदाथंस्य, मुख्यता-पथानता, विशेष्पतेति यावत्‌ याऽस्ति, सा द्योत्ये प्रति-नजृद्ोध्याथनिरूपितेव ज्ञेषा तयथा द्योत्याथमेव ग- हीत्वाऽथवच्वानि पातस्य पातिपदिकत्वाच्ततः सुबत्मातिरिप्थः योत्पपथंमिति। उत्तरपद्ाथपराघान्यं नाम--पृर्वपद्‌ा4निष्ठ(परेषणतानिरूमितविशेष्थताप१नत्वम्‌ पवपदाथंशबदेन वाख्यटक्ष्पद्योत्पासकल्चिवेधोऽप्य्था गृह्यत इति नोत्तरपदाथ-ा- धान्यस्य हानिरिति भावः अर्थवरवादिति शक्तिखक्षणयोरिवि दयोतकशया अपि वुच्तिरवाभ्युपगमेन तया वृच्था द्ोतकेऽपि अथवच्वस्य वक्तु शक्थत्वान परातिपदिकसैज्ञनुपपत्तिः एवं ज्ञक्तेखक्षणाधोतकतान्यतमव्याऽथंप(पिपादक्‌ - त्वरूपमथंवच्वम्थवत्सुतरे जिधुक्षिवभिति मावः ननु द्योतकस्य निपातस्य पावि- पदिकतंज्ञायामपि अक्तचाथकतया संख्पाकमादेरभावान ततः सुवुत्वातैः चेष्टापातेः उद्गच्छत्युच्वेरित्यादो जश्तरुत्वाधनापत्तेरत आह-बस्तृत इति, ज्ञापक त्स॒वत्प्तिरिति दयोतकत्ववा।दमवे निपातानामनथकत्वेन पातिपरि कसंज्ञाया अभादेन., स्वराद्यव्ययानां संख्पाकमदिरभावेन्‌ ततः सुबनुत्त्तौ छु- ग्विधानमनर्थकं सदब्ययास्सुवुत्प्तिं ज्ञापयतीति मावः वथा चाथवत्सूत्े शक्ति. खक्षणान्यतरवृ स्याऽथबोघकत्वरूपाथवत्वस्य निवेशेऽपि कावेद्ानिः ननु सख- रादीनामसच्ववचनानां सख्याकमाद्ेरमाकेऽपिं सच्ववचनानां स्वस्ति वाचयति, पा- तयंजते, स्वः पश्यति, स्वः पतितः, इत्यादा कमादिकारकयगदृदगेन तत्थ वि हिवसुषो उगथमव्ययादाबिति सुजस्याऽऽवश्यकत्वेन ज्ञा५+कलासभवाङाह-नेपात.- स्थानथंकस्पेति चयोवकवावादिमते परुतवार्िेन निपातावां पाविपदिक.- त्वाज ततः सुब सत्त्थनुपपानतैः वस्तुतस्तु निपातानां द्यो कवाह्पवुत्य!ऽथबोधक- ४९

३८६ गाकरीव्याख्यायुतः ( निपातार्थनिणयः ) स्य” इति वार्तिका प्रातिपदिकत्वम छत्तद्धितसमासाश्वेत्यनक्त- समुच्चयार्थक चकारेण निपातानां संयह इतिं बाध्यप तस्माद्क्त निपातानां योतकत्वम्‌ उक्तं चाऽऽङत्याधेकरणवाततके-

चतुर्विध पदं चा दिषिषस्याथनिर्णंयः

करियते संशयोत्पत्तेनोपस्षभनिपातयोः

तयोरथाभिधाने हि व्यापारो नेव वियते

यद्थंयोतको तो तु वाचकः विचार्यते इति त्वेनेवाथंव खात्पातिपिकत्वं सिद्धम्‌ अत एव वार्विकमनर्थंकपदधघटितं संगच्छते -

दि त॒ सवैऽपि निपाता अनर्थकाः स्यस्तर्हि अन्थकस्पेति निपातविशेषणमन्या। तकं स्यादिति भावः अत एव येषां द्योत्योऽप्यर्थो नास्ति हिच स्म

वे इत्यादेः, तदर्थमिदं वचनमिति सूचनाथमन्थकस्येत्युक्तं कैयटे संगच्छते एवं निपातानां चोत्यार्थमाद्यिवाथवच्वात्सुतेणेव प्रातिपदिकसंज्ञा सिध्यतीति निपातस्येत्यादिविातिकं पत्याख्यायते वदा तु, हि, स्मेत्यादौ कथं पातिषदिक. त्वनिवह इत्याशङ्क्या ऽऽइ-छत्ताद्धितसमासाश्वेत्यादे निपावाथेवादमुपसं- हरति-तस्म। क्तमित्यादिना निपातानां योतकत्वे आषृतीति ( जे. इ. अ. ११. अ. १० सू, ३५) इत्यधिकरणमीर्मांसवार्विकरूवां संमति पाह~-उक्तं चेति चतुर्विध इति नामाख्यतिोपसगंनिपातासक इत्यथः पद्‌ इति सुबन्तिङन्वहूप हत्यर्थः द्विविधस्य-नामाख्यातमेदेन दिः्पका- रकस्य अथेनि्णंयः क्रियते नामाख्यातयोरेवा्थंनिर्णये हेत॒माह-~-संरयो. त्पचतेरिति नामार्थो जाविवा, व्यक्तिर्वा, जातिविश्िष्टव्यक्तिवां ? वात्वथो- व्यापारमत्रं वा, फमावं वा, फृरानुष्डो व्यापारो वेति रदेहोसतेस्वयोर्निखूप- णस्याऽऽवक्यकत्वादित्यारयः नोपसगंति उपक्षगनिपावयोर्थनिरूपणं क्रियत इत्यर्थः तयोरर्थानिरूपणे हेतुमाह-त रिति वयोः-उपसम॑निपा- तयोऽ, अ्थपतिपादने शक्ििरक्षणान्यवरह्पो व्यापारो विद्यते उपक्तगनिपा- तयोः रक्तिखक्षणान्यतरवत्याऽ्थबोधजनकत्वं नस्वीत्यर्थः चशक्तेखक्षणान्यतर- म्यापाराभावं वदता तपोयोतकत्वेनार्थबोधकत्वं सूचितमित्याश्येनाऽऽह-य इय तकाविति रो-उपसगंनिपावौ यदुर्थति यन्नमारूपावान्यतरविशे-

वेयाकरणमूषणसारः ३८७ ( निपातार्थनिर्णयः ) ^ उपसगंण धात्वथों बलादन्यन्न नीयते प्रहाराहारसहारविहारपरिहारवत्‌ इति वृद्धोक्तावृपसर्गपदं निपातोपलक्षणम्‌ धातुषदं पदान्तरस्येति घोध्यप्र्‌ ५॥ (४६) नन्वन्वयव्यतिरेकाभ्यां निपातानां तद्थवाचकत्वमेव युक्तं बोधक पार्थविषयकवृत्तिग्रहजनकेो, स-नामाखूपाचासकः शब्दो वाचको विचार्यत इत्यथः उपसर्गेयेति अनेनोपसर्गाणां दयोतकत्वमेवेति सिष्यति अन्य इति निर्दिष्टं यद्रुं तदतिरिकरू्पविशिष्ट इत्यर्थः यथा हन्‌ हरण श्वि निर्दिष्टरूपं हरणत्वं तदतिरिक्तं यदप-भषावतवं तदिदिष्ट आवता इषोः प्रहार इत्यादावुषसगंबलादन्पः प्रतीतो भमवतीत्पथंः जयत्विशिष्टजयो जिषा- त्वर्थः, प्रजयतीत्यच परृष्टजयत्वविरिणटत्वादन्मः प्रतीयते नन्वनेन हरिवचने- नोपसरग॑स्थेव द्योतकत्वमुर्मते, निपावानामित्यत आह-निपातोपलक्षणपिति। लक्षणया निपातसंज्ञकपरमित्यथंः पदान्तरस्येति उपरक्षणं बोभ्यमित्यथः पथो पसर्गस॑म भिव्याहारबखादात्वर्थोऽन्यः प्रतीयते वदुनिपातसमभिन्याहारबटा- अन्दर इव मृखमित्यथर पदृन्वरस्य चम्दरस्य चन्द्रुसद्शरूपौऽन्योऽथेः प्रतीयत इवि मावः ४६॥ अथ निपातानां वाचकत्वं समर्थयितुमाह -नन्विति अन्वव्व्यतिरेका- भ्यामिति चन्दर इव मुखमित्यादौ निपातसंज्ञकेवादिषदसक्वे साद्प्याधथंपती- तेरिवाद्यसचवे साटश्याद्र्थोप्रतीतिश्च निपातानां षटादिपदवद्राचकत्वमेवं युज्यव इत्यथः नन्‌ निपातानां वादकत्वे तत्र ₹शक्तिकस्पनाप्रयुक्तं गोरं स्ादव आह-नोधकतोति बोधकवार्पा या शक्तिः) तस्था बाधामावादित्यर्थः | नोधक्तेत्युपाद्ानादौश्वरेच्छादिरूपायाः रक्तबौधः सूचितः तथा वद्र्थनोध- कत्वमेव तद्ाचकत्वमिति षटादिपदानामिव निपातानां वाचकत्वमेवेत्यर्थः नन इवादिनिपातसमभिन्याहरे समभिन्याहतपद्स्येवादिद्योत्या्थविरिष्टस्वर्थोपस्था- पकत्वमसममिग्याहारे तु केवटस्वार्थोपस्थापकल्मं यद्‌ दृश्यते वद्न्वपव्पाषरेकेि- द्धम्‌ तथा हि चन्द्र इव मुखमित्यतरेवशब्दसचवे सादर्यविशष्ट चन्दर थपती तिः, १वचब्द्‌ सच्चे चनम्वो मृखमित्यच विदिष्टचन्द्रापतीषिरिति निपातानां चयोतकत्व- साचनेऽन्वयव्यतिरेकयोरुपयोगान तौ वाचकत्वसाधको भवत्‌ इत्यत आह-किं

३८८ रांकरीव्याख्यायुतः ( निपाताथंनिणयः ) ता रूपशक्तेरनाधाच्च कं चोक्छरीत्या पचतीत्यादौ धातोरेव कतृ- विहिष्टमावनायां लक्षणाऽस्तु तात्प्यभाहकत्वमाचरं तिढनदेः स्यादित्य. ख्चेः पक्षान्तरमाह- निपातानां बाचकत्वमन्वयव्यतिरेकयोः ¦

चेति उक्छरीस्योति परजयततीरेयत् प्रतीयमानः प्रक्षटजयो नोपसर्मवाच्यं; तथा सति वस्यापरृत्यथतयाऽऽख्यातार्थेऽनन्वयापत्तेः प्रत्ययानां पर्त्य्थाजश्ित- स्वाथबोधकत्वापिति नियमात्‌ नापि षत्व्थः तथा सत्यथोन्वरस्पेवोपसर्भ्‌ विनाशी जयतीत्थादौ प्ररुषटजयपरवीत्यापत्तेः चप्युपसगाैरेष्टधातुवाच्यः | तथा सवि विष्डिष्टस्याभयरूपत्वेनोभयत्र शक्तिकस्पनायां गोरवात्‌ तस्माज्जये कदू शकेघोतोरेव ठक्षणया प्ररृष्टजयोपस्थिवो, अनन्थरम्यः रन्दराथं इति न्यायेन पादः प्रकषां्यथेकववं, तस्य धातोस्तादशाथरक्षणायां तातर्यग्राहक- त्वेनपियगगार्दत्युक्रपकरणेत्यर्थः पचतीति पचर्वाप्युके पतीयमाना क्- विशिष्टमावना धातुवाच्या वथा सवि पचनं परकरिः पाक्‌ इत्यतापि मावना्यां कवे शिष्टयपतीत्यापततेः तिङ्थैः तथा सति तिङमावेन पक्ता प्क्त- भित्यादो भावनानोधानापत्तेः नापि धातुविशिष्टविङ्वाच्या विशिष्टे वाचक. र्वकस्पनायां गोरवात्‌ वस्माहक्षणया धातोरेव क्वि शिष्टमावनाया उपस्थिति- सभवे तिडदिस्तादशखक्षणायां तातर्यग्राहकत्वमेव स्यात्‌ तिङदिरित्याल्शन्देन छृत्सनादिषरियहः इप्येवरूपां निपातानां योतकत्वेऽरूधं मनसिृत्य निपातानां वाचकत्वामिवि पक्षान्तरमाह-निपातानां बाचकल्वामिति अन्वयन्यरिर्‌- कयोः-तयोः सतोः अयं भावः-तिडादिपयोगसखे कर्तंकर्मा्यथपतीतिः

तिङादिषियोगामावे कचयथपतीत्यमष्व इत्यन्वयन्यतिरेकाम्पां यदि करवाद्यथवा- चकंत्वं निश्वीयते विढनदे;, वद्वन्वयव्यतिरेकाम्यां तिढडनदीनां वाचकतववनिपावा- नामपि वचदृथवाचकत्वमस्तिति मीरमांसकास्तु वाचका एवैते निपाताः, द्यो. तका इति वदन्ति इत्थ हि तैरुक्तं समुच्चयाधिकरणे--केवखवक्ष शब्दात मच्च- यापर्तीतेश्चकारभवणे तद्धाघाच्चकार एव तद्वाचको, द्योतकः फिंच द्योत. कत्वे पदृन्राणां तच शक्तिः करप्या, चकारस्य द्यो तकवाशक्तिः कल्पनीयेति गरव स्यादति अत एव पीर्मास॒दुयेऽपि ननः पर्यदासे सक्षणेत्यक्िः सम-

च्छव (नपचाना वाचकत्वं नजः रक्याथसद्धार्वाच्छकपाथंसबन्धरूपरक्षणाष्‌ाः

वेयाकरणमभूषणसारः ८९ ( निपाताथनिणंयः ) युक्तवान तु तद्युक्तं परेषां मतमेव नः;॥ &॥ ( ४७) एवं धात्वथप्रातिपदिकाथयोभदेनान्वयबोधो व्युत्पन्न इति

क,

निपतिातार विच्य, समानाषकरमत्रातषवाद्‌काय्यरमदनान्वय इ.

२1 0 1) पिप ि पीप [0 रि

सभवासर्वाक्तषीमांसादषोक्तिः संगता मवति द्योतकत्वे निपातानां शक्यार्थ भावाच्छक्यसंबन्धषरिनरक्षणा¶ असंभान सोक्तिः सेगवा भवेदित्ण्थंः | त- दिदं मीमांसकमतमयुक्तम्‌ अनन्यखम्प एव हि शब्दरथं इति न्यायेन पन्तरा- टक्षणथेव समच्चयाद्यथंपतीतेः पृनस्तत्र शक्तिकस्पनायोगात्‌ अत एव रक्ष- णयैव तीरोपास्थतो सत्यां पृनस्तत्र गङ्गापदस्य राक्तिः कल्प्यते अन्यथा गङ्कमदि पदानामपि तीरादौ शक्रिः कर्प्या स्यात्‌ चादिनिपातसमभिव्याहारे वृ- क्षादिषद्‌ादिदिष्टाथपरतीतिः, तदसममिव्यःइरे पदान्तराद्वििष्टाथप्रतीत्यभाव इ- त्यन्वयव्यतिरेकयोश्वादीनां वात्पर्थंम्राहकतवेनीपयोगादन्यथासिद्धवया तौ निपा. तानां वाचकत्वसाधङौ भवतः वाचकत्वे पदान्तराणां निपावद्योत्यार्थँ शक्तिः, चकारस्य प्योतकताशकिश्च1 राक्िदुयकस्पनेति वाच्यम्‌ पदान्व- राणां रक्षणाङ्कीकारानिपावानां तात्यम्राहकत्वादित्या रापेनाऽऽह-न विति। समृच्चयाधिकरणे स्थितं परेषां-गीमांसकानां यन्मते वाचकत्वमानरूपं तदेवास्माकं मतमिति यक्तमित्यर्थः | कतु केविदाचकाः, केचिच्च द्योवकाः तदुक्तं वाक्यपदीये-“स वाचको विशेषाणां समवाद्‌ च्योतकोऽपि वा" इति एवं चति | निपातानां वाचकत्वे चेत्यथः। निपातातार्क्विषय इति धात्वथः, अथ निपातातिरिकप्रादिपदिका्थः, अनोभद्सेचन्धेनन्वयो, व्युत्तनः--व्युत्प- त्तिसिद्धो मवतीत्यथंः अत्त एव जओद्नः पचतीत्यत्र निपावातिरिक्तप(त्िप-

चये,

दिकार्थस्यौद्नस्य कम॑तासबन्धेन षात्व्थं पाकेञन्वयो भवतीति ओद्नकभकः

पाक इत्येवं ततो बोधो जायते निपातातिरिकेतिनिगे शानि पाताथषात्वथंपीर्भं-

(९

दनान्वयो नाव्युतन -इति प्रजयवीत्यत्र निपातक्पप्रापिपद्िकाथस्य प्रकषस्य ओभ्रंयतासेबन्षेन जिधात्वथं जयेऽन्वयो भवतीति ततः परूशटजयपती तिरुपपद्यत

|

इति भावः। समानाधिकरणेति ¦ समानविमक्तिकपातिपदिकाथेयोरमेदान्वय इति नियमोऽपि, तथा-निपावातिरिक विषय इत्यथः निपाताविरिक-समान-

विभक्तिकनामाथंयोर मेदान्वय इवि यावत्‌ ¦! अत एव निपतिातिरिकपातिपदिक-

¢

थयो राजपुरुषयो राज्ञः पुरुष इति वाक्ये नामेदेनान्वयबोधः राजपुरुषपद्योः

३९० छांकरीष्याख्यायुतः ( निपातार्थनिर्णयः )

समानविभक्तिकत्वामावात्‌ समानविमक्ििकत्वमापि समानाथंकविभक्तिकेत्वं बो- ध्यम्‌ तेन राज्ञः सुतस्य धनपित्य्र राजसुतयोरमेदेनान्वयः। एकतर जन्प-

र्थत्वेनापरच स्वत्वार्थत्वेन षष्टचोर्विभिनाथेत्वेन समानार्थंकत्वामावात्‌ वटक्चे- त्यादाो त॒ षटवेतिप्ातिपदिकयो; समानविभक्तिमच्वेऽपि समुच्चपस्य निपाताथस्वेन घटसमुच्चपयोवटपयोगिकः समुच्चय इत्येवं प्रतियोभितालकमेदसंवन्षेनान्वयो भवत्येव अनुभवसक्षात्कारादेर्निपाववाच्यत्वेऽपि धतोः सकर्मकत्वसिद्धचथं स्व-स्वयुक्तनिपातान्यतराथेफरष्यधिकरणग्यापारवाचित्वं सकमेकत्वं वक्तन्यम्‌ स्वं-धातुः, वद्यक्तनिपादश्च तयोरन्यतरस्याथभूतं त्फरं तयधिकरणन्पा- पारषाचकतवामित्यर्थः अनुमृयत इत्यादौ घातुमुक्तो लिपावोऽन्वादिः, तद्भूतं यत्फठं साक्षात्कारान॒मवारिकं गरूरिवादिनिष्ठं, तव्यधिकरणदेवद्‌ तादिनिष्ठन्याषा- रवाचकतवेन धातोः सकमभेकववाक्षत्या साक्षाक्किपव इत्पादौ कर्मभि ठकार सिभ्यपि प्रतिष्ठते इत्यत्र प्रापस्षमस्याऽऽदिगपनवचकते तस्य अख्याता थऽन्वयािद्धचर्थे परुतिसममिऽ्पाहतनिपातार्थपररुत्थथौन्यतरान्वितस्वा्थंबोधकतवं परत्ययानामिति ब्युः्पत्तिः पठनीया पेन प्रतिष्ठते इत्यत्र ते इति तिङ्थक- तरि परुतिसमभिव्याहवनिपावथेस्याऽऽदिगमनस्य न्वयेन कपनिष्टमादिगमन्‌मिति नोधोऽनुभवसिद्धो निव।दुं शक्यो भवति एवं मेदर्बन्धेन नामा्थपकारकश। बोधं परते धत्ययनिपातान्यतरजन्योपःस्थविः कारणमिति कार्मकारणमावोऽङ्खि- कायः अत एव राजा पृरुःः, इत्यत राजनिल्पिवस्वतासेबन्ववान्‌ पुरुष इत्येष राजरूपनाभाथपकारकों मेदं सर्गंकः श।ग्द्बोधो भवति मेदसेबन्धस्य राज- पदोत्तरवर्विपत्ययाईनुपस्थितेः भवति राज्ञः पुरुष इत्यत्र नामार्भपक्‌।रको मेदसंसर्गको बोषः मेदरससर्गस्य राजपद्‌त्तरवर्धिषष्ठीपरत्थयजन्योगात्थिः स. वात्‌ षटरचेत्यत्र घटस्य प्रतियोमितासंबन्धेन समृच्चयेऽन्वथाद्‌ षटप्रतिथोभिकः समुच्चय इत्येवं षटशूपनामार्थपमकारको मेदस तर्गकः शाव्दृबोधो मवति समृ- च्चये पस्थिते{नपावजन्यतवात्‌ नामार्थपरकारकमेदृर्सर्गक शाब्दबोधं पवि निपा- तजन्यो पास्थतेहैतुत्वाङ्खाकारादित्यथः वैवं क्व{चिद्श्युतत्तो निपतापिरिकतेपि निवेशे, क्वविद्‌ ब्युततचतौ निपातपद्तिकेशे मौरवं स्पाटरवि वा=41। अन्वय व्यातैरकरूपयुक्त्या निपातानां वाचकत्वे स्थतेऽगन्या गोरवस्थ स्वीकरर्भ)(षत्वात्‌ | वाचकृत्वादेव इत्येतवन्मजोचारणाद्भावपर्वातिः कृस्पेवि जिज्ञसा

वेयाकरणभूषणसारः ३९ ( निपातार्थनिणंय, )

त्यपि तथेत्यगत्या कल्पनीयमिति मावः विति। नेयायिकोक्क प्रादिचादिवेषम्यामित्यथंः यत्त॒ स्वेषां निपातानां वाचकं त्वेऽथवत्सुञे- दश्थतेऽभावराञ्द्‌ इव ¦ धयोतकत्वे तु पदन्तरसममिव्पाहरं विना योवकत्वा संभवः, नन्‌ निपातानां वाचकते केवडानामपि तेषां परपोगापत्तिरिति वेन केारित्‌ ते प्राग्धातोः इत्यनेन नियमनात्‌ केषांचिनेत्यद्ीनां केवट नामपि प्रथोगघ्ये- त्वात्‌ , अन्पेषां वाचकत्वेऽपि केवरप्रति पतेथययोरपयोगवत्केवङडनामपरपोगः | तदुक्तं वाक्यपरदीये-प्रत्ययो वाचकत्वेऽपि फेवरो पयुज्पते समृचवयाभिधा- नेऽपि व्यतिरेको विद्यते इति यद्यपि प्रन्ययवदेषां परत्वं स्मयते तथापिं तेनोष्यपकषदिर्बिना सजन्धिनमनन्वयात्केवखपयो गासंभवः समुच्चिताभिवायक- त्वेऽपि विेषतस्तयारुपस्थिापि विना प्रतीतैरपयंवसानानित्यपरतन्त्रतैवेति पर योगः एवं निपातानां वाचकत्वे यथायथं दींषाभावेऽपि क्वचिद््ोतकत्वमपि स्वीकार्यम्‌ अन्यथा परतिष्ठते इत्य गमनच्वरूपेणानुमवसिद्धो बोधो स्यात्‌ नामा्घात्वथंयोरमदेनान्वयो ब्युत्पन इति व्युखत्तर्मिप।तेवरत्वेन संकोकेऽपि पो- पसगंस्याभवि रक्ती स्वीरुतायामपि चातो्गतिनिवृस््थेकत्वेन गतिनिवृचिरूपधा- तर्थ॑स्प प्रतियोगित्वसंबन्धेन पोपसर्गवाभ्पेऽभवेऽन्वपेन गतिनिवृत्तिपतियोगिकाभाव इवि नोधाद्‌ ममननिवृ्पमावत्वरूपेणेव वेधः स्यात्‌ योतकत्वे तु विष्ठतेधावोरेव उक्षणया गविपतिपादृकत्वाद्‌ गमनलरहूपेण बोधोऽनायातेन तिष्यति नविती- ति) प्रादयो चोतकाश्वादयस्त्‌ वाचका इत्येवं यनैयायिकेः परादिचाधोर्वेषम्यं छतं तद्षि युक्तमित्पथः यत्त केश्िदु्तम्‌-निषातानां सवेषां वाचकत्व ¢ निपातस्यान्थकस्य इति प्रातिपदिकसंक्ञाविभिन्प्॑थः अथवत्सूत्रेभव प्रातिप- दिकत्वस्य सिद्धत्वात्‌ सर्वेषां योकत्वेऽपि निपावस्थ इत्येत वतव पातिपदि- कृत्वे सिद्धे अनश्कस्य इत्यंशः सर्वथा व्यथं एव तस्मत्केचिदेवा्थवन्त इति वक्तव्यम्‌ वथा चोपसगं एव दयोतकाश्वाईयस्तु वाचका इति तदृयु- कम्‌-सर्वथाऽनथंकानां तु-हि-च-स्म-ह-व प्द्प्रणे, इत्यमरक शात्‌ , कमी - मिदिवि पदपूरणे, इति निरुकात्‌ , अधिपरी अनर्थको इति सूृचाच्वावग- तानां संमहार्थं ददचनमिवि केयरदौ सष्टत्वात्‌ के वाचका इत्यत्र विनिगमना. भावा स्वादीनामेव द्योतकत्वं भादीनां तु वाचकत्वमिति वेपरीत्पस्थापि वक्तु शक्थ-

त्वाष्च वस्तुव पएवदवार्विकस्य भाष्यकारैः प्रत्थारूपाततवात्न्पुउकमेवदशभदेयमे -

६९२ राकरीव्याख्यायुतः ( निपाता्थनिणयः )

णब तेषां प्रातिपदिकसत्वसंभवात्‌ निपातस्यानथकस्य इति विधेकेयय्यं, सर्वेषां योतकत्वे चानर्थकस्येति व्यथम, तथा के- चिदयतिकाः केचिद्राचका इत्यभ्युपेयमिति तन्न एवं हि चाद्या योतकाः प्रादयो वाचका इति वेपरीत्थावारणात्‌ सवथाऽनथकाना पादपूरणमप्रात्रायमुपात्तानां सम्महायि बातकारम्मस्य के वटादा स्पृ: त्वा तस्य प्रत्थाख्यातत्वाच्च परेषाभोते बहुवचन मा्मांस्कस ग्रहाय केवलवृक्षराब्दात्पमच्चयाबाधाच्चकरश्चर्बण तद्नावाचच्च कार एव तद्राचको योतकः योतकत्वे पदान्तराणां तज राक्तिः कल्प्या चकारादेर्योतिकत्वशक्किश्वच कल्प्योति गौरवं स्यादिति हि समुच्चयाधिकरणे स्थितं तद्पि य॒क्तमेति भावः। तथा हि- अन्वयब्यतिरेकौ तात्पयथ्ाहकव्वेनाप्युपयुक्तौ घटादिपदानामेव समु- च्चिते लक्षणा तात्पयंमाहकः प्रकरणादिवच्चादिरिति स्वीकारान्न वेति मावि। ब्ययंमिति चयोवकपापक्षे सवषामेव निपातानां निरथकवया व्यावतत्याभाकाङ्ति मावः प्रत्थाख्यातत्वारिति अधिपरी अनथक ? इति स्तरेणान्थकयोग्यिपर्यौगत्युपसगंसंज्ञानाधनाथं कमपवचनीयसंज्ञा विधीयते गत्युपसर्गसेज्ञे उपसर्गाः क्रियायोगे ; गतिश्च ` इति सुवद्रयेन क्रिपायोग एव विधीयेते तत्राधिपर्थोरनथकयोः क्रिथयोगासेमवादू गन्युपसगं ज्ञयोः पाधि - रेव समवतीति तद्बाधनार्थं कम॑पवचनीयसंज्ञाकिधानं व्पथम्‌ करमं- प्वचनीभयक्ते द्विषीया ` इति दितीयार्थं कमपवचनीयसंज्ञाविघानं साथेकं स्य।- दिति वाच्यम्‌ ! अनर्थकत्वेन कम॑पवचनीययुक्तत्वस्य निरूपायेतुमरक्यत्वात्‌ एवं व्यर्थूमूयं कमंपवचनीयसज्ञात्िधानं ज्ञापयति-यद्नथकानाभपरि निषावाना- मर्थवत्वं गृहीत्वा वत्पयुक्ठं कायं करणीयमिति ततश्च क्रिथायो तमबाद्‌ गत्य पसभसेज्ञे स्पातांतेमा मृदामिति वद्धाघना् कभप्रवचनीयसेज्ञाविधानं चरिता. धम्‌ वेन ढपोऽध्यागच्छवीत्यादौ 'मति्तो, इति निघातो भवति। अनर्थका - नाभि निपाचानापथवच्वपयुक्तं कार्यं पातिपदिकसंज्ञा मववत्वन्यत्र करम्‌ तथा निपातस्यानर्थकस्ये तिवचनं क्न्यमिति पत्यार्पातत्वादित्यथः बहुवचनं मीमां स्षकेति मीमांसकानां मा्यकारादिमेदेन नानात्वाद्‌ बहुवचनमिति मावम। मीमासकमतं ५द्‌दायति-केवटेत्यादिना मीमांसकमतं निरस्यति-तथ्ा ही-

वेयाकरणमूषणसारः ६९४

( निपातार्थानिणयः )} राकछिदयकस्पनाऽपि अस्माकं लक्षणाय्हद्रा्थां बोधात्तव्छायथका- रणमाव आवरयकः एवं इाक्तियहस्यापीति पक्ष्रयेऽपि कंस्प्यान्त- राभावेन गोरवाभावादुभयमपि य॒क्तमित्यभिमतम्र्‌ अत एव “स वाचको विषाणां संमवाद्योतकोऽपि इतिवाक्यपदीयं संभ-

च्छते दांनान्तररीत्या वाचकत्वमेव, योतकत्वमेवेति नियमस्तु

त्यादिना इक्तिद्यकल्पनार्पात्यन्तन अस्माकमिति निपातानां वाचकतवं द्योतकत्वं चेति पक्षदरयाङ्गक१णामित्यर्थः लक्षणा्रहेति यद्‌ घटादिपिद्‌[नां समुच्चिताद्यर्थं उक्षणां गहीवा प्रकरणादिवितात्र्यमाहकश्वादिरि- त्थाश्रीपते वदैव घट।दिषद्‌त्तमुच्चयायथपरतीतेः समुच्चयादिविदिष्टवराचर्थविष- यकशाञ्दबोषं परति षट{द्पिदनिहपिवरक्षणाज्ञान कारणमिति शान्द्बोधखक्षणा- जञानं; कार्यकारणभाव आवश्यकः समभिन्पाहतपदृस्य विरिषटार्थे टक्षणायां

© च,

गृहीतायां रक्ष्यार्थस्थ बोधा छक्ष्षाथंनोषे रक्षणाज्ञनं कारणमित्येदं रक्षपाथबोष- लक्षणाग्रहयो; कार्वकारणमवोऽवश्यं स्वीकार्यं इति यावत्‌ राक्तिश्रहस्था- पीति ! वाचकत्वपक्े व॒क्षा्र्थविषयकशमन्दृनोषे वक्षादिपदनिष्ं शक्तिज्ञानं का- रणे, समूच्चयाध थने पादविनिपावनिष्ठ शक्तिज्ञानं कारणमिव्येवं शाम्द्बध शाक - ज्ञानयोः कार्यकारणमा्वारऽप्यावश्यकः करप्वान्तराभावेनोति वाचकत्वपन्षे द्योतकत्वपक्षे क्द्कायंकारणमावद्‌यपिक्षणाऽषिककलिितभ्यादिरहेणेत्य्थं;ः उमयमपीति वाचशूतं चयोतकषं चेत्युभयमपि गोरवाभावाद्यज्यत हत्यर्थः अत एवेति गोरवामावेन पक्षदयस्पापि य॒क्तियुक्तदेवेत्यर्थः। वाचक इति सः--उपसर्गहूपो निपातो वाचक इत्यथः पतिष्ठद हत्यत ठा ग. विनिव्तौ इति पाणिनिस्सृतेगतिनिवृत्तिवाचकसिष्ठतिः, पोपस्षगेस्तु तद्भावबो- धकः, तथा चाभावामावो भविसरूप इतिन्य भन गतिवाचक्‌ इति पुञ्जराजेन ग्याखूपातत्वात्‌ दर्हनान्तरोति नेषापिकरीत्येत्य्थः वाचकत्वमेवेति चादिनिपावानापित्याहिबौष्पः योतकत्वमेवेति अस्योपसगागामित्यादिः नियम इति पादिवाोरयवकत्ववाचकत्वनियमो युक्त इति सृचयनाह~ मतमेव इतिं! बा-अथका | परेषां मीमांसकानां यन्मवं स्वैषां निपातानां वाचकृत्वमेवेवि वदेव नो मतमित्यर्थः परतिष्ठते इत्यत्र गमनवरूपेण वोषस्या- 9

३९४ रांकरग्याख्यायुतैः

( नेपाताथनिणयः ) युक्त इति ध्वनयन्नाह-मतमेवेति & ( ४७) पयव सितमुपसंहरनाह- निपातत्वं परेषां यत्तदस्माकामति प्स्थतिः। व्यापकत्वाच्छक्ततायास्त्ववच्छेद्कमिष्यते (४८) (इति भटरोजेदीक्षिवविराचिवकारकास॒ निषावद्योतकत्वानेणयः ) परेषां यन्निपातत्वमसत्वाथकतवे सति चादिगणपटितत्वं गक्तिसष-

बन्धेन निपातपदवत्वं चोपाधिजातिवां तदेवास्माकमपि परं तु सामा

भावभावो मावस्वरूप इति न्यायेनोपपादितत्वादेति मादः ।। ४५७ पर्यवसितमिति उपसगा द्योतका निपाता वाचका इतिं नैयायिकमतं युक्तं वेषम्ये बीजामावारिति प्वसनि सिद्धमित्यर्थः उपसंहरन्‌-परिसमाप- यनित्यथः आह~नुते-निपातत्वं परेषामेति ननु पादीनां चादीनां वाचकत्वे उपसगेत्वनि१।तत्वयो; रक्ततावच्छेदकत्वे गोरवमत आह-निपातत्वं परेषामिति नन्‌ "वद्येऽस्चे” इत्यत्रासचे इति प्रपज्यपरतिषेध इत्याभ्रीयमाणे- ऽसमथसमासो वाक्यमेद्शेति गोरवमवों ठाषवातस्यैदासमाभनित्य निपातरक्षणमा- ह~-असस्वाथकत्वे सतीति अस्खार्थकत्वसमानाधिकरण चाक््गण पिततं निपातत्वमित्यर्थः गुणकर्मान्यत्वे सपि सख दित्यादौ गुणकमान्यत्वसमानाधिक- रणसत््वादित्यर्थपमवीपेः सति सषम्याः सामानाधिकरण्याश्चकतायाः कदृषतादिति भावः नन्वेव क्षणस्य पादिष्वन्याभिरत आह-रइ क्िसंबन्येनेति वाच्यवा- चकमावात्मकरकत्याख्यसबन्धेन निपात्तपद्व खं-निपातपद्‌ाभयत्वं, ( निपाचपद्‌. वाच्यत्वं ). निपाततवमित्यथः इदं निपावत्वं पणदिवाद्धैसाधारणमिति वदेव वाचकेतावनच्छेद्कं स्वीकायं उाघवात्‌ तथा नोक्तं गौरवमिति मावः ! ज।- तिवेंति। ननु निपातं जातिर्भदितु नाह॑वि हतादिना सांकर्यात्‌ सकरस्य जापिवाधकलाङ्गगकारात्‌ वथा हि-पृथिवी, अप्‌ः, वेजः, वायुः, आका- शश्वते पअ्वसु मूतत्व वतते पृ, अआ. ते, वा. मनश्चति पञ्चसु मृतत्वं विद्यते मृतत्वं नामाप्रष्टपरिमाणवक्वम्‌ परस्परात्यन्ताभावसमाना्ैकरणयो्ध॑मथोरेकव समावंशः संकरः भवाति हि मृतववं विहाय मनसि वर्वमानस्य मूर्तत्वस्य, मरतं विहाय आकाशे वतमानस्य मुतत्वस्य पथिन्पादिचतुष्टये समावेशः वस्ा- दूमूतत्वं भूषतं चेति पमपि जातिरिति नेयाभेकानां सिदान्वः वदत्‌-हस -

चेथाकरणम्‌षणसारः ६९५

( निपातार्थनिर्णयः ) न्यधर्मे प्रमाणानां पक्षपाताच्छक्तता योतकता वा तद्वच्छेदेनेव क- ल्प्येति नेयायिकोक्तं भादिचायोरवेषम्यमय॒क्तमित्यर्थः व्यापकत्वात्‌ , सामान्यत्वातर्‌ जक्तताया इत्युपलक्षणं योतकताया वेत्यपि द्रव्यम्‌

[99 ममम 1 9 म१9१9१9 रीष षष षौ मं

तीत्यिदिवरके हराय इत्वं विद्यते, जिषातत्व नास्ति निपातचशब्दे निपातित्वं विधते, हत्वं न। स्ति निपातहशब्डे तु हत्वनिपातत्वथारेकत् सभवे शानिपाततवं जादिरित्याशयेनाऽऽह--उपाधिर्वेति जात्यपिरिकषमं उपाधिन्यवहारः प्रापि नेयायिकनम्‌ चापि द्विविधः सखण्डोपाधिरखण्डोपधिश्वेति। य- स्तावनि्वक्तं राक्यते सखण्डोपाधिः यथ~शब्दृसमवायिकारणत्वमाक शत्वं प्राच्यादिभ्यवहारहेतत्वं दिग्त्वमित्येवमाकाशत्वादेकम्‌ यश्च धर्मो निवक्तुं श- कयते सोऽसावखण्डोपाधिः उक्तं च-अनथोगिपात्व-पतियोगितात्व-विषयता- त्व हिरिति तद्रनिपाततस्यासचखाथकत्वे सति चादिगणपहिततरू\ सखण्डत- मपि सेमवति, तथाऽपि निषावत्वस्य सखण्डपाधेः प्रादिचाद्युमयानुगतत्वामाकाद्‌- खण्डापाधित्वमेवाङ्घीकरणमीयम्‌ एवं परेषां मी्मासिकदीनां यादसे जदिहू्ष- मपाधिरूपं वा निपातत्वममिमतं, अस्पाकपपि निषादत्वं तादहशमेव जातिहूपमुषा- विरूपं बाऽभिमतपित्य्थंः वत्र मीमांसकश्वादीनामिवि पादीनामपरि वाचक्त्वमि. च्छन्ति! अन्ये वेयाकृरणाः पादीनामिव चादीनामपि द्योतकतमिच्छन्वि स- त्यिवमुभयमतेऽप्युपसगामां वाचकत्वे धोवकत्वे वा कलायेतन्ये वाचकत वच्छेद्कं दयोतकतावच्छेदकं वा पाक्निष्ठं निपाततमेव वाच्यं नोपसर्गत्वपित्यज विनिगम- नाविरह इत्यारुड्कमपपनुदति-परं वित्यादिना सामान्यम इति व्वाप- कृधम इत्यथः अस्यासति बाधक इत्यादिः वथा चास्ति बाधके समान्य ( व्यापक )धर्म॑स्यावच्छेदकत्वकस्पनें पमामानां पक्षपातोऽमेनिवेशः--आग्रह इति यावत्‌ एवं चोपसर्गाणां वाचकतायां ्योतकवायां वाऽङ्कीषृवायां प्रादिवा- द्य भयवृत्तितेन व्यापकस्य निपातठस्येव वाचकतावच्छेद्‌कत्वं चयोवकतावच्छे- दकत्व वा मन्तव्यं पमाणानां सामान्ये परक्षपाद इति न्यायाद भावः) वतश्च प्राडथो योतकाश्वदियो वाचका इत्येव यत्पाद्विवाघोवेरक्षण्यं नेषायिकेरुकतं तन युक्तमित्यथः उथापकत्वादिति जातिूपस्योपाविरूपस्य निषावत्वस्प पा- द्वाद मधवत्तितेन सामान्यवमंलवादित्पर्थः। रक्ताया इति व।चकवाया इत्यथः हाक्तताया इत्युपलक्षणमिति समीपस्थस्य स्वसेवन्धिनश्च रक्षणं

६९७ हाकरोष्याख्यायुतः भावप्रत्ययार्थनिणंयः )

( ४८ ) ) इति रङ्गाजिभट्टात्मजकौण्डमट्‌ टाविरचिते वेयाकरणभूषणसारे निपातानां योतकत्वादिनि्णेयः समापः।

( अथ मवप्रत्ययाथनिणंयः ) |

2

मावप्रत्ययार्थमाह- छत्द्धितसमासेभ्यो मतमेदनिवन्धनप्‌ त्वतदखोरथकथनं खीकायां हरिणा रतव ॥१॥ (४९) 1 छत्द्धितसमासेभ्यः संबन्धाभिधानं भावप्रत्ंयनान्यन्न रूढ्यभि- ज्ञानं यस्मादिवि विग्रहः स्वस्य स्वान्यस्य चाजह^स्वा्थटक्षणया बोधकं पदमित्यर्थः यथा काकेभ्थो दृधिरक्ष्यतामित्थव काकपदं स्वस्य स्वान्यस्य चा दश्च बोधकं, वदत्‌ शक्तताप्दं स्वस्थाः राक्ततायाः स्वान्यस्या दयोतकतायाश्राज- हत््वाथया सक्षणया बोधकपिति भविः एवं वाचकतापा धोतकनताया वाऽ. वच्छेद्‌कमुभयविषे निपातत्वमिति तात्यम्‌ ४८ इति वैयाकरणभूषणसारटीकायां शाक्या निपातानां द्योतकत्ववाचकत्वनिणंयः रङ्कभटतनुजेन हकरेण विनिर्मिते सारीयेऽभूद्विवरणे निपाता्थविनिणंयः < अथ भावेप्रत्ययाथंनि्णयः 1 (९ ) नामार्थनिरूपणप्रसङ्धेन नामन्तिभपाविरचद्धितार्थं निरूपपिष्पनादो भाव - मत्ययाथकथनमित्याह-भमावप्रत्ययेति तवलादिपित्ययार्थंमित्य्थः कतद्धि- तसमासेभ्य इति छुडन्ताचदिवान्तात्समास्ाच्च परः किंयमाणो मावा्थकः पर्ययस्त्वतलादिः सबन्धमामिद्धाति छष्णसरपत्व, गोरखरतमित्यादौ जातिवि- रोषपुरस्कारेणेव वोधानुभवादाह-अन्यमेत्यादि रूढेः, अभिनरूपात्‌ , अन्य- भिचरितसंबन्पेम्यश्वान्यच्र-रूढयादिशब्दान्‌ वजयित्वा संबन्ध एवं भावप्रत्यष

वेयाकरणमूषणसारः ९.७ ( भावन्रत्ययार्थनिर्णयः )

भद््पाव्याभेचरितसंबन्धेभ्यः' इति वार्तिकवचनामोति मीमांस्तकादीनां भ्रममपाद्वंाह-टीकायामिति मतुहारिणा महाभाष्यर्टकायाे- त्यर्थः त्वतलोरति मावप्रव्ययमातनोपलक्षणम्‌ अयथमथं -समा- सादौ शक्तिः कर्ष्यमाना राजादिवन्धविरिष्टे कल्प्यत इटयक्तघ्‌ तथा तद्त्तरभावगप्रत्ययः संबन्धं वदतीत्यर्थः एतदपि भेदः संसं इत्यर्थः रूढचादीनां मध्ये. रूठी जापिविशेषपुरस्कारेणेव बोध इत्युक्तम्‌ अ. भिनरू्पं यथा-शृ् इत्यादा वदस्यास्त्यस्मिलिति मतुपो ° गुणवचनेभ्यो मतुपो छुगिष्टः इति दचनेनं इुप्रत्वात्द्धिवान्त्वेऽपि वटः शुङ्कः-घटाभिनः इङ्करू- पवान्‌ , इति प्रतीत्या गुणगुणिनोभेदरसेवन्धस्व न्यग्भावात्‌ शुङ्कुतमित्थादौ गुण- स्थेव प्रकारत्वं संबन्धस्येति अत्र गुणवाचकेस्य गुणिवाचकस्य दुङ्कश- ब्दस्य रूपममिन्नम्‌ अन्यभिचरितसंबन्वे यथा-सतो भवः सत्ता, अत्र जाता. वेव भावप्रत्ययः सत्सत्तथोः सबन्धः कदापि व्यभिचरति, सत उत्पत्तिप. ृति-आ विनाशात्‌ संबन्धस्य विद्यमानत्वादन्यभिचरितसंबन्धपिति भावः | इ- त्येवं छचद्धितस्तमासेवि वचनस्पा्थः इदं वचनं वार्तिककारीयमिस्येवं मीरा. कानां भ्रमं निराकृषैनाह-रीकायामिति तदर्थमाह-भतृहरिणेत्यादि एवं हरिवचने वार्विकत्वभधरमो मीमांस्कनापिति मावः भावप्रत्ययमान्रेति मावराव्दः छत्स्ना्थ॑कः माव विहितयावत्तदधितप्रत्पपेत्यर्थः तेन ष्यञ्॒वृनदि' परत्ययस्यापि अवन्धरूपमावयोधकत्वातत्संयहः सिध्यति हरिवाक्या्थपाह-अ यमथ इत्यादिना अयमिति दक्ष्षमाण इत्यथैः अथ इतिं तात्प. यार्थ इत्यर्थः राजपुरुषः, ओप्गवः, पाचकः, इत्यादौ यद्यमि केवटः सेवन्धा तामिषेयस्वथापि समास्ारौ शक्तिः करप्यमाना विग्रहवाक्यपवि्टवष्टयाय्थान्व मौवेणव कल्प्यते अत एव वृत्ति विमरहयोः समानाथत्वपवाद्‌ः संगच्छते रा- जादिसबन्धेति रानादिनिरूपितसंबन्धवति पुरुषादो राजपुरुषादिसमासस्य शक्तिरित्यर्थः इदत्य॒क्तमिति समासते खदु भिभेव शक्िरिति समासशक्ति- निरूपणावसर इत्यर्थः तथां चेति राजादिसंबन्धविरिष्टे समासराक्तिक- ल्पनपकारेण वेत्यर्थः तदुत्तरभावभ्रत्थय इति राजपुरूषत्वं, ओपगवत्वं, पक्तत्वै, ह्यादौ स्वस्वामिभादः, अपत्यापत्थवत्संबन्धः ( जन्यजनकभावः ) करिया- कारकसंबन्ध इवि बोषदेवम्पः प्रो मावपरस्थयस्त्वादिः स्तनन्धं वदति बोषयती.

३९८ रांकरीव्याख्यायुतः

( भावगप्रत्ययार्थनिर्णयः ) उभयं वेत्युक्तेपु पक्षेषु मेद्पक्षे संभवतीत्यत आह-मतमेदेति पक्ष- मेदनेत्यर्थः एवं राजपृशूषत्वमोपगवत्वं पक्छत्वमित्याद्यं स्वस्वाम- भावः, अपत्यापत्यवत्सबन्धः कियाकारकभावसबन्ध इत्यन्वयगोधः

ओपगवाद्‌ावब्यभिचरितसंबन्धे त्वथान्तरवृत्तिस्तद्धित उदाहायः दा

त्यर्थः उत्तरपदे पूर्ैपदाथसेबन्धस्येव पकारतेन भानादिति मावः एतद्‌. पीति भावपत्ययस्य सदेः सैबन्धबोधकत्वमपीत्यथः मेदः सक्ते उमय चेति बाच्यव्यवस्थितेः ( कारिका ३० ) इत्यक्तमेद्पक्षे सेमववीति ततक्षे राजपुरुषादिसमासजन्थवोषे सेबन्धस्य प्रकारवयाऽभानाद्‌ राजपुरुषलमित्यत्र त- परत्ययस्थ भेद्‌ एवाथः भेदुपक्षे राजपुरुष इत्यजाराजङीयभिनः पुरुष इति बोधादुत्तरषदार्थं पूरुषे मेद्य प्रकारतया भासमानत्वादिति भावः एवं चेति पक्षमेदेन समासादिवृत्त संसर्गस्य वाच्पत्वे केत्यथः स्वस्वामिमावक्षबन्ध इति ससगैपक्षे राजपुरूष इत्यादौ राज।दिनिष्टस्वामिदा निरूपितस्ववावान्‌ पुरुष इति बोध्‌।दिति भावः! उपग्वपत्यसंबन्ध इति उपगुवद्पत्ययोजंन्यजन- कमावात्पकः संबन्ध शत्यर्थः इत्यन्वययोध इति इवि चाब्दबोध इत्यथः, समास इव छतद्धिवान्तेऽपि विधि शक्त्यङ्कीकारेण पृथगुपस्थित्यमकेन पृथ- गुपस्थिविविषययोरथंपोः ससरगेत्येवान्वयत्वेन वृत्तौ अन्वथामावाच्‌ इत्यन्वय बोधः इत्युक्तेः सुतरामसेभवादिवि भावः वथा सस्गपक्षे यथा रानपुरु- वेति सम॒दयो राजनिरूपितसंबन्धवः्पुरुषे रक्तं इत्येवं सम।सादिवृत्तौ विशिष्ट किरङ्खक्रियते वदद रजपुरत्वमित्यस्यापि वत्तितवाद्राजपुरुषत्वमिति समृद्रयो राजपुरुषस्य भावः-नाम-स्वस्वामिभावसुबन्ध इत्यं शक्त हत्येवं विशिष्टशक्त्य- ङ्गीकाराद्‌ राजपुरुपत्वरूपवृत्तिनिष्ठ शक्त्थेव राजपुरुषत्वमिवि वृत्तिषटकत्वपत्ययस्य स्वस्वामिमावसेबन्धयोधकतवं सिद्धभिवि छत्वा छचदितसमासेम्य इति वचनं वा- ्िककारीयमपूरवापिति भ्रमितव्यमिति वादप॑म्‌ अनव्यभिचरितसंबन्धे विति अपत्यापत्यवत्संबन्धस्याग्याभेचरित संबन्धतवे वित्यर्थः ओौपगवस्य भाव ओपग- वत्वम्‌ अवर ओपगव शब्दात्‌ तस्थ भावस्ततङौ इति भवे प्रत्ययः भा. वश्च प्ररुविजन्थयोषे पकारो भाव इति कोमुघामुक्तं महोजीदीक्षितैः ¦ प्रत्यासत्य ततखाद्‌! पत्थयस्य या परुविः-तादिपत्ययविषानावापरभूतः शब्दः, तादश श- न्टृजन्यो यो बोधस्तत्र पकारवथा--विरेषणतया प्रतीयमानोऽर्थ भव इति

वैयाकरणभृषणसारः ६९९ ( भावप्रत्ययार्थनिर्णयः )

भोद्रत्वं छृष्णसर्पत्वमित्यादौ ज।तिविरेषबेःधादाह-अन्यनेति रटे - रभिन्नरूपाद्व्यमि चरित संबन्पेम्यश्चान्यनरेत्यर्थः रूटिशक्ता { नीय यथा इद्कत्वम्‌ अन्र तद्स्यास्त्यास्मिन्‌ इति मतुपो गणवच- नेभ्यो मतुपो लुगिष्टः » इति छपततवात्तद्धितान्तत्वेऽपि घटः युद्ध इत्य -

तदथः त्र ओपग्व इत्यवोपगुराञ्दाद्पत्येऽथे तस्यापत्यम्‌ इति अणृभत्प- यः उपरमोरपत्यस्य जन्यजनकभावः सबन्धः उपगुजनकः, अपत्यं ज- न्यम्‌ जन्ये जन्यता, जनके जनकता चेत्ययमेव जन्यजनकभावः जन्यजनक- याभाव इति व्युतत्तेः अयं जन्यजनकभाव रएव।पत्यापत्यवत्संवम्य इत्युच्यते अपत्यापत्यवतोः सबन्धोऽपत्यता, अपत्यवच। चेत्यर्थः तव जन्यतास्थानयिऽ- पत्यता, जनकतास्थनीय।ऽपत्यवत्ता तथा चोपरमव इत्यतरोपगृनिष्ठापत्यवत्तानि- रूपितापत्यवावाेति बोधादुपत्यापत्यवत्सनन्धस्य विशेषणतया तत्र मानादृषत्ाप्‌- त्यवत्संबन्ध एवपगवत्वमित्यत्र त्वपत्ययाथं इवि मावः अपत्यापत्यवस्संबन्धस्य- अन्यमिचारेतसंबन्धतवं, यथा सतूसत्तयोः सबन्धः कद्‌।पि व्यभिचरितो भवति तथाऽपत्यापत्यवतोरपि सबन्धः कदापि व्याभेवरापे सत उत्पात्तिपमपि-भा विनाशात्‌ संबन्धस्य , विद्यमानत्वाद्पत्यस्योपात्तिपमृति-अविना शादपत्यत्वसंबन्ध - स्यापि विद्यमानत्वादष्यामेचरिवरसंबन्धत्वपिति भावः यतरं चरणेः सहेति चनेनापत्यत्वस्य जातित्बोधनाज्जाविजाविमताभ॑द्संबन्धस्य तिरोधानान्नाति- रेव वव प्रकार इवि सेव त्वाद्धिपत्ययाथं इति तास्रय॑म्‌ अथौन्तरवत्तिरिति ¦ अन्योऽथ।ऽथान्तरम्‌ अथौन्तरे वा्तेः-रा(कररयस्येत्य थः अपत्याथीदन्पासमि- नर्थे दीव्यतीत्यादौ रक्तस्तद्धित उदाह्षच्य इत्यर्थः यथा-अक्षशन्द्‌दीन्यवी- त्थं ठकि इकादेरेचाऽऽक्षिक इत्यतराक्षकरणकदेवनेक्रियावानैति बोधाद्ेनाङ- यायाः करियाकारकभावसतंबन्धस्य ठगर्थे कतरि प्रकारतया भास्मानत्वादाक्षेकलत . मित्यत्र सेव देवनाकरिया त्पतययार्थः मोरखरः रुष्णसपं॑ इत्यादौ समासता दिसचखात्दुचतरभावप्मयेन रबन्धाभिधानं परस्तं तनिराक्वनाह-अन्यन्े- त्यादि शूडिरुक्तति दामोद्र्वमिर्थादौ जाविविश्चेषपरस्करिण बोधनुभ- व्‌। दित्य थकमन्थेनेत्यथः दितीयमित्यस्माभिनरूपोदाहरणापित्यथः तदिवान्त- ते ऽपि्थारदिन्देन वदुचरभावपत्ययेन संबन्धाभिधानं पसक मिति ५वनितम्‌ अमे-

०० साकरीव्याश्यायुतः ( भावप्रत्ययार्थनिणयः ) मेदप्रत्यथादगुणस्यैव प्रकारत्वेन भाने जायते, तृतीये सतो भावः सत्ते- ति, अन्न जाताजेव प्रत्यय इति दिक्‌ ॥१॥ ४९) द्ण्ड़ीत्यादो प्ररूत्यथं विद्िष्टद्रव्यमाज्रवाचकता तद्धितस्येोति वदन्तं मीभांसकमन्यं प्रत्याह-

द्‌ प्रत्ययादीति सोऽयाभेपि डोकनिखूडेनामेदपरत्ययेन षष्ठथर्थविंहिवमतप्पत्य- योक्तस्य गुणगुणिनेर्भद्संबन्धस्य विरोधानान दुङ्कत्वापित्पादो सैबन्पे मावपत्ययः, # तु गुण एव मतुपो दुग्विधानं तु घटस्य राङ्क इति गुणगुणिनोर्भेदन्यवहार- स्थापि विद्यमानताद्‌ घटः इङकवानित्यनिष्टपयोगनिवृत्प्थं बोध्यम्‌ एवं सत्ते त्पादिजतावपि ज्ञेयम्‌ सतो भाव इतिं असृधातोः रतुमत्थयेन निष्पना- त्सतृश्ष्दात्‌ सत्तावानिपिं बोधानुमवाच्छतुप्ययाथकतरि सत्तायाः प्रकारतया भासमानत्वात्तदुचतरमावमत्ययेनापिं तेवाभिधीयते जातानिति अयं बाक्लण इत्यादौ अ्य॑पद्वाच्यदेहपिण्डस्य य्राक्ञणपद्वाच्यस्य जातिवैरेषस्य चाभेदृनेवि नोधानुभवाज्जातिजातिमतोभद्सेबन्धस्प तिरोघानाद्‌ बाक्षणलमित्यादौ सेनन्बे भावप्रत्ययः, किं तु जातिषि शेष एरत्यर्थः। पटस्य इङ इति गुणगुणिनोर्भदव्यवहार- वज्जात्यभिपरेण अस्य बास्षणः ( एतदेहसंबन्धौ जातिविशेषः ) इति पयोगा- भावान कदापि जातिजातिमतोर्मेदव्यवहार इति अभेदेनैव वोधाद्‌ व्राक्षण्पक्तौ प्रकारतया भासमानाया जत्तिरेव तदुत्तरभावपत्ययाथेत्वापिवि मावः ४२ व्वतखादिमावपरत्ययाथंविषयकं मीमांसकमतं चिखण्डयिषयाऽऽ्दावनुवद्ति- दण्डीत्यादाकित्यादिनि(। प्ररुव्यर्थविरेष्टोति सयोगादिसंबन्धेन वस्तुतो दृण्डादिपिश्िष्टं यदृद्रव्यं तन्मानैवाचकतया वद्धिषस्य-इन्यारेरेत्यर्थः इन्थदेस्त. दिवस्य दण्डादिविरिष्टदुव्यमाजवाचकतयेति पद्योजनेोति मावः अत्र मिप सयो गास बन्धस्य व्यावृत्तिः इन्यादेस्तद्धितस्य दन्यगाचकत्वमेव, सयोगादि- सेचन्धवाचकतवमित्यथेः अयं भवः-दृण्डीत्यादौ संयोगादिः संसर्गम्पाद्य। भासव इति तत्र रक्तिः, किंतु प्रूवेर्दण्डे, आनये वेन्यादेः पर्ययस्य शक्ते- रिति. सयोगादिसंबन्धस्य वाच्यत्वाभावादेव पचक इत्यादावपि क्रियाकारक- भाकात्मकः सबन्धो वाच्यः तदुक्तं भट्ेः-पाकं तु पविरेवाऽऽह कतौर परत्पयोऽ= प्यक; पाकयुक्तः पुनः कता वाच्यो नेकस्य कस्यवित्‌ इति एवं दण्डी-

त्यादौ प्ररूदिजन्थबोषे दण्डादेः परकारवया पतीषमानत्वा्तदुत्तरभावपत्थस्प्‌

वेयाकरणभृषणसारः ०१ ( भावप्रत्ययार्थनिर्णयः )

अचार्घजरतीये स्यादरौनान्तरगामिना(णाेपर। सिद्धान्ते तु स्थितं षक्षद्रयं स्वादिषु तच्छरणु ॥२॥ (५०) अन्न, मावप्रत्ययिषये तथा हि-दामोर्द्रत्वं घटत्वमित्यादौ भावप्रत्ययस्य संबन्धानभिषायकत्वेन ममांपतकानां दणण्डित्वमित्याद- ष्वपि तदभिधानं स्यात्‌ , प्ररुतिजन्पवोशे प्रकारः प्ररुत्थथंसषमवेतो

दण्डादिरिवार्थो, सेबन्ध इति वदृन्तं मीमांस प्रत्यवतिष्ठपान आह-अतजधि- जरतीयमिति कारिकिस्थातरपदस्याथमाह- मावप्रत्ययेति ततङादिभिव- पत्थयाविषय हत्यर्थः ननु त्वतखादविमावपत्यधविपये स्यादित्यव अह- अर्घजरर्तायाभेति अषजरतीयं नाम डोषः स्पारित्यर्थः जरत्या अर्थम - जरती, ° अर्प नपुंसकं इति समासः तत्तदटृशमधजरतीयम्‌ समासाच्च तद्विषयात्‌ , इति च्छपत्थयः यथा जरत्या अयं कापपतेऽधं नेत्पयुकं तद्द्‌ दषोद्मिदरदण्डि शब्दयोः सबन्धावाचकत्वस्य तुर्पत्वेऽपि तदु च्तरभावपर्पषेनेकन- दामोद्रतवाफत्यतर जतिरभिवाने, नाम सेवन्धािधानं न; परते इण्डित्वाभत्थत्र तु सैबन्धाभिधानभेति स्वीकरणमत्थन्वायुकपिवि मावः अवजरपीयत्वभेवो पादपे. तुमाह-संबन्धानमिधायकत्वेनेति दामोद्र-वटदिशन्द्हूपतादिपत्यषपरू- तिजन्यवोपे सवन्ध६ध परकारतय। परतीयमानत्वामविन सनन्धाभेषायकत्वामावा- दित्यर्थः मीमांसशटानामित्यस्प मते इवि शेषः तद्भेधानं स्यादि. ति। रंबन्वामिधानं स्यात्‌ इण्डदिरेवाभिवावं स्यान तदिष्टरत्य्थः | यथा इमोद्रवटादिपररिजन्पयोषे संबन्धस्य पकारतय। मास्मानतवामावेन षट. घटत्व॑थोः सबन्वस्य ससगेमयौद्‌च मानाच षरवटत्रथोसि षटपद्स्य शकिकृ. स्पन{भवेन घरव्वविशिष्टवटमाजवाचकत्वात्‌ तदत्तरभावपत्ययस्य सवन्धामिध।प.- कत्वं भवति वदृद्‌ इण्डिषाचरुत्थादिपरृतिजन्पनोेऽपि तबन्यस्य पकारवया परतीयमानत्वामविन तदत्तरभावपत्यवस्पापि सेबन्वाभिधायक्त्वं स्मादिवि भवः, नन्‌ द्मोद्रक्य मावो मोद्रत्वमित्यादौ भावशब्देन द्‌मोद्रादिनिषटो घमविशेषो गृद्ते इवि संबन्धानभिषानं युक्तं, द्रण्डिनो माव द्ण्डित्वमित्यद तु मावः स. योगादि्रिवेति वन्न व्वपत्ययेन सबन्धामिषाने फं बावकमित्याशद्धुमानेरासाय भा. व्प्दार्थं निव॑क्ति-प्रृतीति विकीर्बितततङादिपत्पयप्रङुविजन्यबोधीयपका- ५१

४०२ शांकरीग्याख्यायुतः ( भवप्रत्ययथनिर्णयः )

रतावच्वे सति परछत्यथंसमवेतपदार्थंतवं भावत्वमित्य्थः विदेषृणविश्चेऽयां शयो - व्यावर्त्यं मदरयितुमाह-अन्यथोति भावपदाथंपरिषकारे विरोषणबिशेष्याभय- दटनिवेशाभाव इत्यर्थः एकतरस्थेव निवेशे इते यावत्‌ यद्वा वदुवृत्तिवम- मात्स्य भावपदूर्थत्व इत्यर्थः द्रव्यत्वादृरोति यदि सत्यन्तं विरेपर्णांश् विहाय प्रत्य थसमवेततवं मावतमित्पे वो च्येत ताईं षटे दरभ्यत्वस्य समवायतसेबन्धेन वृत्तितवाद्‌ षटत्वमित्पचत्यतपत्यमेन द्रभ्यत्वध्येवाभिष।नमपघेतेत्थथेः प्रुतिज - न्यवेभ्ये प्रकारत्वं सतीपि विदेश्णोपादाने तु द्रव्यस्य प्रत्यर्थं घटे समवायेनं वृतितेऽपि परूतिमूतषटपरजन्यबोषे पक!रत्वामावेन तस्थ मावत्वामावान षट - ३(चरत्वपत्थेयेन्‌ व्रु्यत्वमभिधीयते, कितु तादशं घटत्वभेवेति वदेव तदु्तरलप्रत्य- येनाभिधीयत इति भावः| अवर स्थ॑ समवेतं समवायसंवन्येन वतंमानत्व घटत्वत्वममावल पित्यादौ षरत्वत्व(रेरतमवेतत्वेन त्व,दिपत्ययवाच्यत्वानुपपतेः, कपु येन केनविस्संबन्धेन वेत्र ववंमानलमिपि बोध्यम्‌ नन्‌ षटे षटलस्येव दुभ्यत्व - स्थापि समवेवन्व!द्‌ घरटपदाद षटत्वपकारकबोधस्येव दरभ्यत्वपरकारकवोघस्यापि समव ईति वेन अगृपवत्तिकपुरुषस्यागृहीववततिकपदादथं गोवाद शनात्‌ ` व- खम।वच्छिलविषषक्‌ शाब्दबोधं परति तद्धमविच्छिननिषटपिदशक्तिन्ञानं कारणमि. त्येवं काथकारणमावोऽवश्यं वाच्यः पथा पटत्धर्मावच्छिनपटविषथकशान्द्‌- बोधं पति पटत्वधन।वच्छिनपटनिहपिता या प१८प्दनि्ा शकिः, तस्या ज्ञाने कारणे, कामे तु पटतधमविच्छिनपराषिषयः रान्द्बोधः | येन पृरकेण, पठ- पदस्य प्टत्वषाच्छने शक्िरिति परटपद्‌निष्ठा राकिज्ञाता, तस्येव परुषस्य परप. द्‌ातिटत्वावच्छनविषयकषाधो जायते अर्थाद्‌ यस्य पदस्य यद्धमविच्छिने दाक्तिः, तत्पदात्तददमेभङारको बोध इति प्र ईत्युके पटपद्त्‌ प्रतधर्परकारको बोधा जायव इति यवत्‌ ननु यथा पटे परत्य विद्यमानतसददातटतप - कारको बोषो जायते, एवं पटे, पटो दरव्पमिति अभेदेन भ्यवह्‌।र।द्‌ वृह्पत्वस्यापि स्वेन पठटपद्द्‌ दव्यतनिष्ठभकारतानिरूपितवि शेऽ्पतावन्‌ पट इत्येवं दृभ्यत्वपर- कारकोऽपि बोधः स्थारिति चेन तद्मपकारक इत्यस्य शक्यतावनच्छेदकप- कारकं इत्यथात्‌ शक्यतावच्छेदकं चात्र १२त्व२ेव, दृहपरत्वम्‌ अन्युनान- विरिक्तवुत्तिषमंस्थेव शक्थताच्छेदृकतवात्‌ पटलं पटपवाच्येषु सरैषु परैष्‌

वेयाकरणभूषणसारः ४०३ ( भावप्रत्ययार्थनिणय, )

याणा मायो माणि नानि नजानाति

क्वि

वेद्यत इति न्युनव॒त्ति, नापि पटपिक्षणाऽतिरिकषवराद्रैवत्तीति तरेवात्र शक्य- ववच्छेईक, द्रव्यत त॒ अतिरिकवरादरैवतित्वालन शक्पनवच्डेदृक भवेतुषहुति येन धर्मणावच्छिने शक्तिः स॒ धमः शक्यतावच्छेदृकः पटत्ववमणावच्छिन्ने पटे एटपदृस्य शकिरिति पटत्वं शक्यतावच्छेदके धमश्वतृष्टप शब्दानां परवत्तिरिति माष्योक्तपक्षे क्वचिज्जातिः, गुणः, क्रिया, यट्च्छा( सेज्ञा शय श्वेति बे।ष्यम्‌ ननु पटवृत्तिदरव्यत्वधर्मेणावच्छिने प्रे पटपदस्य शक्तिः किंता चेदद्रव्थत्वमपि पटपद्‌शक्यतावच्छेदकं भवितुमहंतीति चेन अन्युनानतिरिकवु+ त्तिनैव धर्मेणावच्छिने तत्ततद्‌ राक्तेः कल्पनीयत्वात्‌ नन्वत्रैव कि प्रमाणभितिचः

त्समथंसूजस्थं भाष्यमेव प्रमाणांपति गृहाम इत्थं हि तद्धाष्यम्‌-* हि गुड

इत्युक्ते मधुरसं पकारतया गभ्पत्ते इति ¦ हि-यतः, गुड इत्युक्ते मधुरत्वं कारतया मम्पते इति तदथं; गुडेऽव्यभिं चारितततया मधुरस्य विद्मानत्रेभी तस्य प्रकारवयाऽमानाद्‌ गृडपद्‌ शक्यतावच्छेदकत्वं नास्तीति सूचितम्‌ मधुरस्य गडतद तिरिकभ॑ष्वादिवत्तित्वाङक्ेति भावः ! ननु रं तर्हिं गृडपद्रक्थतपिच्छेद्‌क- मिति चेद्‌-गृडत्वमिति ब्छमः पश्च घमस्तदृकद्द्यमात्रवृतमवति शक्य तावच्छेदको भवति यथा पीतगोतवम्‌ पीदगोत्वं हि पाततगव्यामेव नीरा- दिस्गवीष्विति तच्छक्यतावच्छेदकं भवति न्युनवृत्तितत्‌ योऽपि घमस्त- द्वत्तिः रस्तद्तिि कविरपि मदति सोऽपि न॒ शक्यतावच्छेद्‌को भाितुमहति

था दाङ्किन्त्वम्‌ शङ्किन्त्व हि सवगवीषु विद्यमानं सदपि विरिकमाहिष्थाड- वपि वैव इति वच्छक्यतावच्छेदकं भवति अविरिक्तवृत्तित्वात्‌ योहि धर्मो स्युनवृ्तिर्नापि तदतिरिक्वु्तिः एव शक्यतावच्छेदको मवितुमरहति यथा सास्नावचवे सापि शङ्कित्वम्‌। गृडत्वं हि सर्वष्येव गुेष्वेव विद्यत इति रुत। वन्न्यनवृत्ति. नापि तद्विरिकरवक्तीति सदैव गुडपदशकंतादच्छेदकं भवति | अन्युनानततिरि कवुत्तित्वादित्यर्थः गुडाविरिक्तवुत्तिमधुरत्वस्य शक्यतवच्छईकत्व प्रतिबेवता भगवताऽन्युनातिरिकवत्तिगुहतवस्येव गृडपद्शक्यतवच्छेद्कत्वमत्यापि सूचितमिति मावः एवं षटषटादिषु सर्वत्र बोध्यम्‌ अत एव गुड शन्दन गुड- त्वजात्यवाच्छिन्नो गडपदव।च्थ इत्येष बोधो जातिप्रकृरकः, शक्यतावच्छव- कृत्व राक्यनिष्ठा या विकशेष्पता, तनिषहपितप्रकारतवान्नवतया भारस्तपनित्म्‌

घुटदि्पदशक्तिम्रहे घटत्वादेरेव शक्यतावच्छेद्‌कत्व, द्रव्यादेः तथा

०४ शाक रीव्याख्यायुतः ( भवप्रत्ययाथंनिणंयः ) ण्डित्वामित्यादौ दण्डादेश्च तदुत्तरमावप्रत्ययवाच्यतापत्तेः। तन्मते दृण्डीत्यादिवांषे संबन्धः प्रकारः यत्त-- यदा खस्मवेतोऽज वाच्यो नास्ति गुणोऽपर तदा गव्यन्तराभावात्सबन्धो वाच्प आभ्रितः

घटों द्रव्यपित्यादौ सामानाधिकरण्येनान्वपबोधेऽपि षटादिषदम्यो दव्यत्वारि- पकारको बोधः, नापि द्रज्यादिपिद्‌च घटत्वादिप्रकारकों गोष इत्याद्युक्तं रघुम. ञ्जृषायां सेगच्छते एवं घटादिपरं भरृत्यथवृत्तित्वे सति पररविजन्यबेषे प्रकारतया मासमानत्वेन घटलत्वादृरेव तस्य भाव इवि भावरड्दथत्वाद्‌ षटत्वादि- रवे तदुत्तरत्वपत्ययेनाभिधीयते, दभ्यत्वादीत्यवषेयमिति भावः अथ यदिप. छत्यथसमवेवत्वापिति विशेष्यांरों विहाय प्रुतिजन्यवोधे प्रकारत्वापित्येवोच्येत ताह दण्डित्वमित्याद्‌ावनिशटपत्तिमाह-दृण्डदेश्चेति दण्डनिष्ठपकारतानिरूषि . तविदेष्यतावानैति शाड्दबगोधाद्‌ इण्डिपदजन्यश्ाव्दवोपे दण्डस्य प्रकारत्वेन द्‌. ण्डित्वमित्यदो त्वपरत्ययेन दण्डदिरमिधानमापयेतेत्य्थः ननु दण्डिपदजन्य श।- ब्द्योषे दण्डदण्डिनोरिव वयोः संबन्धस्यापि भानात्तस्य प्रकारदाचखपत्ययेन सबेन्धामिधानमनायासतः सिष्यतीत्यव आह-न तन्मत इति मीमांसक. मपे दृण्डदण्डिनोः संबन्धस्य सेत्तगंमयादयेव मानान संबन्धांशे शकिः कल्प्यते, कितु परतेदेण्डे शक्तिः, आश्नं त्वपयस्य शफिरिपि दण्डाश्नधः पुरुष इतिं बाधाद्‌ दण्डः पकारः पुरुषश्च विरेष्य इति दृण्डिपद्जन्यगोषे संवन्धत्य भान. भेव नास्तीति दुरे तस्य प्रकारता तथा दृण्डित्वमित्यादौ त्वपत्यपेन संब- न्धामिधानं सुतरां दुकुभमित्याराषवानाह-स्ंबन्धः प्रकार इति चेत्यस्य सबन्धात्संबन्धः पकारो नेव सुभवति, येन तस्य त्वतरादिषत्ययवाच्यतं स्थादि- त्यर्थः $दानीं दण्डितमित्यादी तवलारिपत्ययस्य संबन्बाभिषायकते भीमस. कोक्ता युकिमनुवरपे-यक्ितिं यदेति अव~रण्डित्पित्यादो ससमते . तः-परुतिजन्यनोधावेरेष्यसमवेतः वाच्यः-परविजन्ययोधपरकार इति यावत्‌ | नासि गुणोऽपरः~शङ्कत्वमिस्यारो शुङ्कादिगुणवन सभवत तदति मत्म

न्तराभावात्‌-दण्ड दृः प्रङविजन्ययोषै पकारत्वेऽपि षटे षरत्वस्येव प्रत्य्थास्म - वेवतवेन तस्य मावपद्र्थेलासंमरत्‌ सेषन्धो वाच्य इति परुविजन्यवो-

वेयाकरणमूषणसारः ४०५ ( भावप्रत्ययार्थनिर्णयः }

इति, तन्न इनादेः संबन्धिवाचकत्वेनापपत्तावगत्यथावात्‌ प्रम-

धाप्रकीरोऽपि स्वसमवेतः सबन्धस्त्वादिपरत्पयवाच्य आध्रित इत्यथः यत्र तते. त्यथ यदातदाश्ड्योः पयवसानं बोध्यम्‌ यत्र प्ररतिजन्थबोध वि रेष्यनिष्ठः प- छपिजन्यबेाधप्रकारश्च गुणो सभवति, तत्र परुतिजन्यवबोधपरकारोऽपरि प्रर्वि - जन्यवोधविशष्यनिष्ठः सबन्धरस्त्वादिपत्ययवाच्यतेनाऽऽप्रयणीय इति भीमांसकोक्त वचनस्य तातयम्‌ तथा दृण्डित्वमित्यादो सतटादिपरत्पमभेन संबम्धस्यैवाभि. धानं, दण्डदरिति मीांसकोक्तं युक्तमिति दूषयति-तन्नाति। संबन्धिवा चकत्वेनोति यद्यपि दृण्डोऽम्त्यस्य, मावः सन यस्पेति दण्डयादिशब्डति्र- हेऽपिं अस्पेत्यादौ परत्पयाथसेबन्धप्राधान्येन विवरणदर्शनात्संसर्मः प्रधानमिति स॒बन्धे एव तद्म्यास्त्वसमिनिति मतुबाद्यो विधीयन्ते उक्तं चारुणा्धिकरणवा. 0के-" अस्थातरेति संचन्ये मत्वथीपः प्रवते > इति तथापि दण्डी परुषः गोश्वेव इत्येवं सामानाविकरण्यस्य अनुपपत्तिपतिसंपानं वनेव चब्दरदिव परती तेस्दन॒सारेण द्रहपवाेत्वं मत॒बदीनामास्थेषम्‌ उक्तं मीपासङेः-तर्वत्र योगिकेः शडेद्रभ्यमवाभिधीयते नहि संबन्धवाच्यत्वं सेभवत्यतिगौरवात्‌ इति। योगिकेरिति योगाय परभवति यौगिकः पोगाधच( पा. सू. ५।१।१०२ ) इवि ठजमत्यपः | प्रुतिप्रत्यययोगङम्पाथवाचकः शब्दः प्ररतिप्रत्थयेत्युप. ठक्षण येोगिकशब्दवरटकाथवाचकपव।त्तरभागयोः तेन समासस्पापि योभिक य. उत्वं सिद्धम्‌ अत एव-योमङम्पाथंमतिस्य बोधक नाम योगिम्‌।! समास. स्ताद्धितान्तं छद्न्तं वेति तत्िधा इत्यमियुक्ताक्तिः सैगच्छेते | यौगिकः राब्देः सवव प्राधान्येन द॒व्यमेवापिधीयत इति पवांधार्थः उच्राधौ्थमाह-- हीत्यादिना अयं मावः-यदि गावः सान्ति यस्पेव्यादौ विग्रहे यस्येत्यादै, परत्ययार्थस्तवन्धस्य पाघान्यद्कनाचद्नसरेण मत॒बादीनां सेबन्धवावित्वमेव स्पान वरव्थवाचित्वं वाह अनृयिगिपतियो रूप बन्धिद्र याभितसंबन्धस्याम्पतर।सिचखे उ- पपाटयितुमशक्यत्वाद्‌ गोमानित्यादइवेकस्य गोूपसंबन्थिनः प्रातिपदिक दुकततेऽपि सै बन्धस्यांमयनिकूप्यत्वाद्‌ द्वितीयोऽपि सनन्ध्यामिघातम्यः संचन्धश्चाप्यमिषावेष्य इति शकि दुयकरपनापत्याऽवैमौरवं स्यादिति नन्वेवं यदि मतुबदेः सबन्ध्यामि-

धायकतवं स्वीक्रयते वार्ह गोमानित्यादौ सेबन्धपतीतिनं स्थात्‌ गोपदेन परियो- गिरूपः बन्ध्युक्तो मतुपा चानुयोगिरूपः सं बन्ध्पाभेहितः, संबन्धस्तु केनाप्य

०६ लकि रीव्याख्यायुतः ( भावप्रत्ययार्थनिणेयः )

| द्ादावेव वैयाकरणभषणे नन तवापीदं वैषम्यं कथमित्यत

# =|

भिहतः यदि मतुपा सेबन्धोऽमिधीयते वर्घव गामलसातिपदिकादुतनस्त्वत- खादि्मावपत्ययः सेबन्धममिधातुमहुति नान्यथा प्रचीयते सवे सबन्धः पाचकत्वं पाठकत्वमित्यादिष्िति वेन अवश्याभिघःतव्यसंबन्यिनवाऽऽक्षेपात्तंब- न्धबे[धस्योपपन्नत्वात्‌ उक्तं च-सबमिधिनेव सबन्धः प्रत्येतु यदि राक्यते। पनस्तस्याभिधाराक्रिं कः श्रुतेः परिकल्पयेत्‌ इति सचन्धमन्तरा सबन्धीवि व्यवहारानुपपत्या पीनत्वान्यथानुपच्या रात्रिमोजनमिव संबन्धः कल्प्यत इतिं भतुपः सवन्धिनीव सेबन्धेऽपे शक्तिनं कलनीया मोरवमीतैरिति भावः किंच यौगिकः शब्दः सर्वत्र पाधान्येन दष्यामिधानदिव।रुणाधिकरण पवृच्तिरूपरद्यते अन्यया पिङ्खाक्ष्ेकहायनी राब्द्‌(म्यामपि पाधान्धेन सबन्धस्येवाभिधनि आरुण्य- गुणवतिङ्कःता क्ितैकत्वहा यनत्वस्थांपि अमू॑तात्कीणातो करगत्वासंमवेन की- णातिकरणमलतस्थेवेवदाक्यादङामादृारुण्यस्य वाक्यमेदशङ्कमया एवार्घमवेन पूर्वप- क्षानुत्थानेन तादाधिकरणपव॒त्थनुपपत्तिरेव स्थापि बाध्यम्‌ एवं चेनाद्‌म।व्‌. परत्ययस्थ संचन्धिवावकत्वात्संबन्धिनेव संबन्धः प्रत्येतु यदि यक्यते, इत्युक्तयुकं - नुसरिण संबन्धपरततिरुषपत्तो सत्यां गत्यन्तराभावादित्युक्तटेवोरेवामावादरिवि भावः प्रपाश्चितामेति अपं मवः-एण्डीत्यादो सबन्पस्यावाच्परते दण्डि

त्वमित्यपि सबन्धस्य वाच्यत्वं स्थात्‌ | चानुभवनुरोधेन त्वारः सचन्धे शकिः कर्प्यत इति वाच्यम्‌ रक्यन्तरकृस्पनापेक्षपा इन्मदनां कद्ूपशक्तौ धर्मिवत्तबन्धविषयकत्वं कर्पनीयै-नाम यथ। पेयाकरभेः-रण्डनिरूपितसबन्धवान्‌ पुरुष्‌ इति बःधानुभवात्तेवन्धर्व॑दृदञ्यवावित्वमिन्यादीनामाभिवं तथा मीमांसकैरपि से बन्धवदृद्रव्यवाचित्वमिन्याई्निमान्नयमीयं, केवरद्न्यवाचित्वम्‌ तथा दृण्डीविपरुतिजन्यवोधे सबन्धस्य परकारत्वात्स एव वदुत्तरमावप्रत्ययेनाभिंधीषेते- त्येवंकल्पनया दण्डित्वमित्थादौ त्देः सेबन्धामिधायकत्वोपपत्तो सयां सेबन्धे त्वादैः पथक्‌ शक्त्यन्तरकल्पनं गुरुभूतम्‌ अन्थे तु इन्थरेः सेबन्धावावकृत्वेऽपि दृण्डयादि शब्दस्य दण्ड संबन्धज्ञानदिव प्रवृत्तिरिति सेबन्धस्थेव कब्द्पवृत्तिनिमिच- तया त्वदेः सेचन्धाभिधायकृत्वं समवति तस्य माव इति सूत्रे रन््पवृत्तिनि- मित्तस्थेव भावपदा्थत्वामिति वदन्वीतपादि विस्तरेण निषपितं वेषाकरगमुबग इवि

मावः रङ्त्े-न न्विति तवापीति वेयाकरणस्यापि ववेत्यर्यः इद वै.

वेयाकरणभूषणसारः ४०९७ ( भावप्रत्ययार्थनिणयः ) आह- सिद्धान्ते सिति ( जायन्त इति वक्ष्यमाणरेषणन्वितं, सि. न्ते प्ररुतिजन्यबोधप्रकारे त्वादयो जायन्त इत्यथ प्ररतिज- न्यनोधप्रकारः इत्यन पक्ष्य स्थितमिति योजना )॥२ ( ५० तो पक्षावाह- प्रयोगोपाधिमाभित्य प्ररुत्यथप्रकारताम्‌ धममाच्ं बाच्यमिति यद्वा शाब्दपर।दमी जायन्ते तन्जन्यबोधप्रकारे भावसंज्ञिते ३॥ (५५ ) ( इति भटूटोजिदीक्षितविरवितकारिकासु मावपत्ययाथेनिभयः ) प्रयोगे-उपाषिं निमित्ते प्ररूत्यर्थग्रकारतया भाप्तमानं घम बाच्यत- याऽऽधित्थ त्वादयो जायन्ते प्ररुतिजन्यबोगे प्रक(रस्त्वाययं इतिं पृम्थाररोति दामोदरतवं घटत्वमित्यादौ सवन्धो वाच्यः, दृण्डित्वमिन्यदी तु वाच्य इत्येवं वेषम्यमित्र्थः कथमिति केन पकरेणेपपाद्धितु शक्यम आह-सिद्धान्ते विति तस्य भाव इति सूत्रेण भवे त्वतछ्ादयो विधीयन्ते भावपद्ार्थंश्च प्ररुतिजन्यचवे यः प्रकारः सः कश्च प्रङतिजन्ययोषे प्रकार इति जिज्ञासायां तच पक्षद्रयमुक्तं तदनुसारण मावपद्ाथं निशित्य ततव तव तत- खादयो विधातव्या इति मावः \ ५० यदुक्तं प्ररुविजन्थनोषे प्रकार इत्यत्र पृक्षदयपिति वहृर्शयितुमाह-तो प- क्षातकेति प्रयोगो पधिमान्रित्योति प्रयोगे-उपाधिमिति घटपटा- दिशब्द्स्य प्रयोग कर्तव्ये उषाधि -प्रनिमित्तं प्रवृत्तिनिमिचमित्यथेः। चो- पा्िः कीट इत्याह-प्ररुत्यथं इति त्वादपत्पयप्ररुत्पथ-त्वादेपत्ययप- ऊतिजन्यनेोषे, पका(रताभेत्यस्य प्रकारतामापनमिति शेषः आश्रित्येति प्रक!रतया भासमानं रढ्{पवृत्तिनिमित्तरूपं धमं त्वादिप्रत्ययराक्यतयाऽऽननित्ये- त्यथः जायन्त इति | त्वादििपत्पयप्ररूगिजन्थबोष प्रकारतया भासमाने खनब्दप्रवृत्तिनिमिचरूपे घमं त्वतखाद्यो विधीयन्त इति यावत्‌ ननु प्ररूतिजन्य- रोषे परक[रतामागनपित्युक्ेयवोपा१ः सेयहे सिद्धे पाथकयेन्‌ तदुपादानं किमर्थम अआह-प्ररुतिजन्यनोये प्रकारे इति स्न पकारः प्रुत्यथवृतिरसाषारणो धर्मः | तस्मिनसा{धारण्यं स्वेवरावृत्तित्वे सति निंखिरस्ववृत्तित्वेन गृद्यवे स्व-

४०८ सांकरीव्याख्यायुतः

( भावप्रत्ययार्थनिणयः )

पदेन घटपटदिव्पकिर्याह्या, तथा षटेतरावुत्तित्वे सति सकखवटवृ चित्वाद्‌ घटत्वं षटनिष्टोऽसाधारणधर्मः सत्यन्वविरेषणोपद्नान दन्पतदवटवत्यसा - ध(रणधघभेत्वं, पथिन्ादावपि द्रन्यत्वस्य स्वात्‌ विंशष्यापादानाच तद्याकत्वा- देनं॑घटासधारणधर्मतवं, तद्यक्तित्वस्य तत्तयक्रिमात्रवृत्तितलेन सकखवटवृति- त्वाभावात्‌ तेनास्ाघारण्पेण धर्मस्तवादिभावपत्ययवाच्य इत्यथः यद्धमेस्य ज्ञानाद्यसिमिनर्थं यः शब्द्‌; पयुज्यते धर्मस्तच्छब्द्पवृत्तौ निमित्तम्‌ राञ्दपवु- तिनिमित्तरूपो धर्मश्च कंवचिज्जापिः, क्वचिद्गुणः, क्वचित्किपेति। वच घटत्व. दामोद्रत्वादो जातिस्तवाघथः; इुङ्कद्यः शब्दा गृणे गुणिनि रक्ताः तव गृणपरेषु दुक्टादिशब्देषु ददता जापिः प्रवृत्तिनिपितमिवि वाद शदकंडत्व(मेत्याद्‌। गृणगवा जातिस्त्वा्यथः गृणिपरेषु डउक्टारिश्ब्देषु गुणः परवृत्ति निमिचपिति तादश दाक्रत्वमित्यादौ गुणस्त्वाधर्थः पाचक इत्यादेः पाकक्रिथासंबन्धवत्कतर्‌ दातिः क्रिया प्रचेः शक्या, अकस्य कतां शक्यः संबन्धा विशिष्टशक्यः सेबन्धश्च करियाकारकमावः सएव तवर पवृत्तिनेमित्तमिवि पाचकृलित्याद्‌) संबन्धस्त्वाद्य्थः तथा क्रियापवृत्तिनिमित्तकः शबः क्रिंपारन् इत्यस्य क्रिथासंबन्धप्रव्‌।ततानैपित्तकः शब्द्‌ इत्यर्था वोध्यः नन्येवं जविपवृत्तिनिमित्तर- र्देषु जापिरसंबन्ववतीषु व्याक्तेषु शक्तिः, करप्पतां, एवं गु पवृत्तिनिमितच्तक ख- र्दृष्पपि गुगसंबन्धवद्‌षट द्‌! राक्तिः कर्प्परताम्‌ तप ज।तिरन्दृषु गुगद्

सौबन्धध्येव पवक्तिनिमिचताद्‌ घटषवं दाक्टत्वपमित्यादृविषि संवन्ध एव त्वाच- थाऽस्त्विति चेन प्रवृत्तिनिमित्त यज्ज्ञानाच्छन्द्पवुरत्तिश्तत्‌ तस्य भाव इति सुते भावराष्देन शब्दृपरवत्तिनिमित्तमेवं गद्यते, शब््पवतिश्च क्वचि दुमेस्वरूपज्ञा - नात्कववित्तंबन्न्ञानाकषिति स्पष्ट केयटे, इति उषु जन्‌ वामुक्तम्‌ तत्र अं बाह्मणः, घटेः दक्ड इत्यदौ लोकनिषूढेन सोऽमित्यमेद्‌ परत्थषेन जातिजाति-

कम क,

मतोगुण गुणिनो मेदसंबन्धस्य तिरोधानान ततवर संबन्धः प्रवतनिमित्तं समि- तुमहंतीति तवस्प्वादिना सबन्धस्पामिधानम्‌ किंतु राढ्दृप्रवत्तिनिमिचमूते धम॑ जातो गुणे तत्र भावप्रत्ययः क्रिपया तु छदन्ते मेदस्यैव नियमेन पतीपेस्त.

वन्धज्ञानादेव रब्द्‌पवृत्तिरेति तत्रैव भावप्रत्ययः करियाकारकयेमदामिङर्विति मते तिङन्ते तु युष्मद्युपपदे समानाधिकरणे, इत्युत्तेगइतिरे धानम्‌ अनर श- ग्दुशाक्तेस्वमव एव बीजम्‌ | अत एव रुत्तद्धितस्मासेम्पः सनन्धामिघानें माव.

पत्थपेनेत्युरक्तवा पाचकत्वमित्युद्‌ाहतें हरिणा क्रि पवृत्तिनिमित् इत्यस्य क्रियाः

वेयाकरणमूषणसारः ४०९ ( भावप्रत्यया्थनिणयः )

कण्को

सैबन्धपवस्चिनिमिचक इत्यथ इत्युक्तं पाक्‌ ज।तिगुणक्रियायदच्छेति चतुश्यी चञ्कानां पवचिरित्यत्र कियापद्‌ सवन्यपवतिनिमिचकचन्दोपटक्षग(मिति न्यु- नवा यदच्छाचब्दा डित्थादयः क्वादयो भादृयश्च तव डित्थादिषु एकद्‌> १निवेशसंज्ञामूतेषु व्यक्तिरेव वाच्यः आनन्त्यव्यभिचारयोरमावात्‌ प्रातिपदिक - मावादर्थबोधाभवेन सबन्ता्च संख्यदेरेव प्रकारतया मानेन वतो निविकल- कम्‌ हित्थत्वमित्यादौ प्ररूतिजन्यवोधे पकाराभावात्पत्ययाथाभावेन ता. धनुपपत्तिरेति वाच्यम्‌ व्यक्तेरेव परकारताविंशेष्यतारूपविषधताद्रयेन मानेन प्र- कारत्वावच्छिननाया व्यक्तेरेव त्वादयथत्वात्‌ यदा ततर पररूतिः शब्दृपरा विशेष्य. मताऽ एव त्वार्थः डित्थरब्द्वाच्ध इति इडित्थत्वमित्यस्याथः तथाच हित्थदहित्थस्वपदयोः पर्यायता मकि यत्त बाठयुवाद्यवस्थमिदेन शरारभदा- तद्‌ वृत्तिार्ईत्थत्वादिजातिः, सेव त्वाद्यथ इति तन | छोके ततर भेद्ग्यवहारा- भविन वादटरोपापिभेदेन मेदे प्रमाणाभावात्‌ आकाद्च तु पटकाशमठाकाश- दीति रोके मेदव्यवहारेण तनोपाधिकमेदसिद्धिः एतच्च तस्य माव इति सूत्र माष्ये सष्टम्‌ क्वादिषिदानां कादीनामेकत्वमते १अ्वार्णव्यक्तिषु, तेषामेनकत्वमवे प्चजातीयवणव्यक्तिष्‌ वा शक्तिः) अन्त्ये जातय उपखक्षणम्‌ तजाप्यानन्त्या- यमावेन पञ्चवत्येकरक्यतावच्छेद्‌कानपयोग एव तत्रापि डित्थत्वपित्याद्‌ा पुग कतरीत्थेव मवप्रत्यय इति कृत्वकृशब्दृयोः पयायतेव भाद्षिदृर्नां तु युष्णः राज्ञ॒ इत्यादौ यूषन्र।जनित्यादेरख कवव्यक््यानन्त्येन क्यतावच्छेरृकपिक्षणाद्‌ भादिपदमेव क्यतावच्छेद्के, तदेव तदृत्तरत्वाद्यथैः एवदभिपयेभेव वुदधि- रदैच से भाष्य उक्त-कृत्वं कस्मान भवति चोः कुः १द्स्येति भत्वात्‌ \ कथ भरसंज्ञेवि अनेन कतवकृपद्योभतवमर्संज्ञएपदयोः पयाया सपष्टमेवाक्ता शव तवावीदं कर्थं वेष्म्ध्‌ं » दत्येताहशणे आक्षेषो वेयाकरणोपरि मीमांस्तकेरूकत- स्तस्येदमुचरम्‌-तस्य भाव इति सृत्रे भावपदेन पररूपिजन्यनोधे परकारतषा मस मान: चखब्दपवत्तिनिमितरूपो धम। गद्यते उब्द्पवातेश्च क्ववचद्धप१सवरूपनज्ञाना- त्क्व वित्बन्धज्ञानादिति घटत्वद्ामोद्रत्वाद्‌। सबन्वानवगमेन रञ्द्‌पव्‌।तनिमित्ता-

स्मे धर्मे जातौ सवाद्मावपत्ययः, पाचकतद्‌ण्डितादौो तु संबन्वावगमात्संबन्षे

भावप्रत्यय इति भाव! ननु भावपदेन तवादिपत्ययप्ररूविजन्यनोषे प्रकारतया ५२

४१० रांकरीव्याख्यायुतः

( भावप्रत्यया्थेनिर्णयः ) यावत ननु धरटस्वामित्यन्न प्रकारत्वात्तदुत्तरमावगप्रत्ययेन षटत्वत्वस्यापि वाच्यता स्यादित्यन्रेष्टापत्तिमाह-धमंमाजमिति त्वज्न टपुगुरुषि-

क, (+

भासमानः राब्दुप्रवृत्तिनिमिचरूपो धम। गह्यम चेद्‌ घरत्वत्वमित्यादू घटत्वस्यापि प्रकारतया मास्मानतवाद्‌ बरव्वपदोत्तरस्यापि त्वपत्थथस्य घटत्यमेव वाच्च स्यादि तपाचायेन राङ्कते-नन्वित्यादिना भ्रकारत्वादेति यद्यपि वटत्वावच्छिने घटे घटपदस्य शक्तिरिति घटपदनेव शक्पतावच्छेदकं घटत्वमृक्तं भवति, तथापि धटपदेन तद्‌विरेषणतयोच्यते, घटपद्‌(द्‌ घटत्वप्रकारकषटविरेष्यकमे(घानुभवात्‌ विशेष्यतया बोधार्थं त्वादिमवपत्यपेन तदेव रक्यतावच्छेद्कमभिधीथते परु. तविप्रत्पयार्थयोः पत्ययाथस्यं पाघन्यमिति न्यायेन षटतवमित्यादौ त्वपत्पयेन प्रा- धान्येन वदुच्यत इति युक्तं रखक्यतावच्छेरेके त्वादिमिवप्रतपयविवानम्‌ घटत दाखारिभिवपत्ययविकीषाणां शक्यतावच्छर्कं पटत्वं वाच, यथपि तद्‌ घटत्वपदेनेवततिः तथापि विेषणतया तेन वस्थोक्ततवात्ाधान्येन्‌ बोधार्थं पनस्त- प्रत्ययेन तदेवाभिवातव्यापिति प्रुतिजन्यबोये प्रकारतया मासमानः शक्यताव च्छेद्‌क। धमां घटत्वत्वमेवेति मन्तव्यम्‌ प्रतु तस्य॒ ( घटततस्थ ) शक्यता च्छेदृकतवं स्वीक्रियते संमवति र्वो गरी तद्भावात्‌ उघुधे\ऽवच्छेदक- त्व कत्पने सभवति सति गरष ^अवच्छेदृकत्वकलयन करणाय म्‌।रव[दति वद्‌ थः अत एव प्रमेयवहून्यमाववादरित्पत प्रभेयवदह्विसस्यमेवप्रतियोगित।वच्डेदृकत। ११२ - त्यज्य प्रमेयवह्धित्वस्थ सपनियतो वद्धिरूपो धम एवामावप्रतियोमित।वच्छेदक - तवेनाङ्खीरुवो रघ॒लानेयापिकैः सत्पेवे यदि गुरुषमं चक .तावच्छेदकलत स्वीक्रियते चेनन्यायविरुद्धत्वादयुक्तं तदिति षटत्वत्वस्थय राक्यतावनच्छेदकृलवाभवेन घटत्वपदो तरत्वपत्ययवाच्यता तस्य संभवतीति ˆ वाच्यतां स्यात्‌ , इत्यनेन वाच्यतापततिः स्पात्‌, सा चानिष्टेति सूचितम्‌ षरत्तस्य शक्यतावच्छेद्कत कल्पनायां यद्यपि गौरवं माति तथापि वदि्टात्ति्रललमेवेत्याह - धष्भमाजि तीति गालगालत्वादि भ्रभमातं वर्मलेन स्येण तवादिभिवपयपवच्पंनत्‌

चवरुपेण शकत्थानन्त्यापत्तेः अन्ये तु गोतवादिजातिरपि गवा दिद्ष्यनिष्ठो धर्मः [^ 9 + क्ष \॥ ल~ 4, क,

ने! छाद्‌ गणाञप वट द्द्रव्यचष्ठा वर्मः, तथा पकाद्करकाजप्‌ चचा)ददन्यानष

धर्मं इति जातिगुणक्रियासु दग्यनिष्ठवम॑तसाधारण्येनैकशक्तौ संभवन्यां जाया- दृतिसषु पृथक शक्तिकृरने गोरवाद्र.‹ ज।त्यादीनां धर्मेन सूयेण त्वादिमावपर्प -

9

|

वेयाकरणभषणसारः ११ ( भावप्रत्ययाथनिर्णयः ) चार इत्यभिप्रायः तत्तद्याकेिरिषटवब्रह्यसत्ताया एव षटत्वत्वादिर - पत्वात्‌ संबन्धिभेदात्सत्तेव भियमाना गवादिषु ¦ जातिरिस्यच्यते तस्यां सवं राब्द्‌ा व्यवस्थिताः तां प्रातिपदिकार्थं धात्वर्थं प्रचक्षते ¦ सा नित्या स। महानात्मा तामादस्त्वतलखास्यः हति वाक्यपदीयात्‌ उक्तच ““ तस्य मावस्त्वतलो [पा०

[षी कि ।, , १, 10 0 प्यं कण जनः

यवाच्यता तथा चन शकःयानम्त्यम्‌ | सवच द्रञ्प्रनिष्टो जत्यादिधेमों योगय दव्पेतरावत्तिते सति सकठपोग्यद्रव्यवृत्तित्वादसाधारग इत्युच्यते एव गोत - त्वादिधरमौऽपि परम्परया द्रब्यवृत्तित्पादृसाघारण इति घटत्वं घटत्वत्वापित्यारो घटादिवत्तिरसःधारणो धर्मं इति बोध ईति वदन्ति त्वादिप्रत्यपप्ररत्यथं प्रकार - तामापन्ने धर्ममात्रं त्वादिभावपरत्ययवाच्यापितीऽ्यत हृत्व्थः रुत्स्नाथकमा शब - नोमयविघस्यापि शक्यतावच्छेदकधर्मस्य संग्रहः दक्यतावच्छेदृको घर्मा गुरुखंघुर्बा कीट रोऽप्यस्तु त्च वे म्थं कुं क्य मवप्रहमतामथ्थात्‌ , कम्बु- यरीवादिमानास्वीवि प्रतीत्या कम्बुधीवादिमत्वस्यामविपरतियोगितवच्छेट्‌कतस्वी - कारेण गरुधरमम॑स्याप्यवच्छेद्‌कत्वस्वीकारे वापकाभःवाच्वोति भावः| तदेतदाह- त्वज ठघुगशररूप्िचार इति वस्तुतस्तु गृरुषरमैऽवच्छे दकत्व कल्पने गौरव - मेव नास्तीत्याह-तत्व्यक्छीति रज्जौ सपेवत्सवेस्यापिं जगतो बह्नण्णारोपण ह्न सत्तैव स्व्र!वभासते तह्मसत्ता गोघटादित वक्तिविरेषैः परिच्छिना सदी गौ.व-ष्टत्व, गोत्वत्व-घटत्वत्वादिरूपेण व्थवहारविषया जायते तदुक्त वाक्यपदी ये- सं बाभ्िमेदादेति गोत्वादधर्माशियाणां गवादिन्वक्तीनां मेदाद्‌ भिद्यमाना-गवेतराव॒त्तितवे सति सकर्गोवृत्तित्वेन भिन्निव परदीयमाना वादिषु विद्यमाना या नज्ञसचा सेव जातिरिव्युच्यते तस्यां जातिरब्दवाच्यायां सत्ताया स्वै शब्दा वाचकत्वेन व्यवास्थिता इति वद््थः जातिः प्रदाथं ईति वादिनां मो ऽनुकूठमिदम्‌ सकरुशय्व।च्ा ब्रह्न सचेवेत्येवद्विं शद्यति-तामिंति तच क्रिविरेषोपरक्तां बह्लसचामित्यर्थः प्राविपदिकार्थं घाव्वथं च~-क्रिषां परच- षदे कथयन्ति, आरत्यधिकरणन्यायेनेत्यथेः नित्या-उत्चकेनाशादेवि- कारिता, अप एव सेव सदा महनात्वेत्युच्यते, त्वतङाद्श्च मावप्रत्ययास्ता-

४१२ राक रीष्याख्यायुतः ( मावप्रत्ययाथनिणयः )

सू ° ५-१-११९ ] इति स्तरे वार्तिक कररेः-“ यस्य गणस्य भावाद्‌. द्रव्ये हाब्दनिवरास्तद्भिधाने त्वतो ,› इति यस्य गृणस्य विरोषण- तया भासमानस्य भावादाश्रयत्वात्‌; द्रव्ये विजेष्ये, राब्दनिवेराः राब्द्‌प्रव्तिस्तस्मिन्वाच्ये त्वतलावित्यथंः तथा रूपादिङञ्देभ्यो जातौ, शुङ्काणदीर्धमहदादिम्यो गरणे, पाचकादिशब्देभ्यः कियायाम्‌ ; घटादिरब्देभ्यो जातौ प्रत्ययः, रू दिरब्दानां जातिप्रकारकबोधज . माहूरिति योजना एव सर्वषां धर्माणां ब्रह्ञसचाङूपत्वाद्‌ बरक्षपतचायाश्च त्यत्वानन तत्र गुरुखघुविचारावसर इवि भावः राड्दृप्रवुःतनिमित्तरमधमस्य त्वतखादिमावपरत्ययवाच्यत्वे वार्तिकक!रसंमतिमाह-~उकतं चस्मदिना। तस्य भावस्वतलाविति सूत्रे वार्पिककरेयैदुक्तं तदनुवद्ति- यस्य गणस्येत्थादिना त्वतलावितीत्यन्तेन यस्य गयस्येति अत्र गुणपदं रूपरसारिगुण- पर्‌, ।कतुपकारकृपरमित्पारषेनाऽऽह-विरोषणतया भातमानभिति उक्तं केयटेन-“ गुणराब्देन यावान्‌ कथित्पराश्रपो भेदको जत्यादिः सर्वं इह गृह्यते ईति एवं प्ररूतस्थले गृणश्चष्द्‌ उपपर्जनमूताथवाचक इति यावत्‌ मावादित्वस्यार्थं व्पाचे-आश्रयत्वादिति कष्य इत्यस्पाथमाह-- विजष्य इति रब्दनिवेर इपि ब्याचष्टे-जब्दुप्रवृत्तिरेति जात्यादि- मुपसजनमुतमथ पुरस्छृत्य शढ्दोऽयमामेधातुं प्रशतत इत्यथः तस्मिन्‌ बाच्य्‌ इति वादश विदेषणीमूपे जल्याद्वर्थं वाच्ये सतीत्यर्थः त्वतठादिति त्तर द्यो भवप्रत्यया मन्तीति देषः ततश्च जात्थादिरब्द्‌नां मध्ये की- दृशः शब्द्त्कीदरेऽथं तादिमविपत्ययः पर्थ॑वसिनस्तहर्णयत्रि-उथा चेति रूपादाति आदिना रस्तगन्धाद्ुणपरदु्कादेश्च अरहण+ जातानि , रू पत्वचाङ्कतवादजातावित्यथः त्वादिभ।वपरत्ययो भवतौति शेषः! गण इति | गुणिपरदाक्टादिम्पो गुण इत्यथः मृणपरम्पस्] तेभ्यो जादादिवि ज्ञेयम्‌ अ. ण्वादिरष्द्‌/ निव्यं गुणिपरा एषेति तेभ्यः प्रिमाणसूपे गृण एव त्वाद्विभौवपर्य - यः परिमाणं चतुदधं-अणु पहर्दर्वं हस्वं रेत्यस्याण्वादवस्तुकत्ते अणत्वारि परिमाणं चतुविवमित्य्थो बोध्यः पाचकादौीति क्रियाशब्देम्यः किथारयां षटादिजाविशन्दरम्पस्तु जतो त्वादिमिविपरत्ययो मववीति बोध्यम्‌ रूपादिष्- न्दानामिति यतो रूपाष्शब्दानां जातिपकारकमोधननकतमवसतेभ्यो जापी

वेयाकरणमूषणसारः ४१३

( भावप्रत्ययाथनिणयः ) नकत्वात्‌ पाचकादिशाब्दानां क्ियाप्रकारकबाधजनकत्वे तस्यां प्रत्ययः ससर्गप्रकारकबोधजनकतवामिति मते संमग इति व्यव. स्था सपपादोति भावः! तज जातिवाचेकानां व्यक्तय एव राक्यता-

भःवपरत्यय इति भावः पाचकादीति पाकर पा्यवैत् इत्येवं किमा - कृ।रकसोधजनकते करिषाशड्देभ्यः फिथायां माव त्ययः संस्रगे कारकेाति। छृदन्ते हि क्रियया नियमेन बेदृपतीतेः पाचक इतपदो पाकक्रियारसेवन्धवान्‌ देव. दत इत्येवं सबन्धपर रकम घा नमवाकच्कियाकारकसवन्धज्ञानादैव पाचकादरब्द्पः वृत्तिरिति क्रिथारब्देभ्य; सेबन्ध एव भावपत्यय इति सेसगपकारकबोधजनङृत - वादिनां मतमिति मादः। सूपपादोति तवादिमिवप्रत्ययो जातादेवेत्यादनै- यमामवादित्पाश्यः | तत्र~-जात्याद्वाचकमावप्रत्मथान्तानां मध्पे षरतता।- दिशड्धेषु व्यक्तय एव त्वादिमावपरत्यपवाच्या इति पक्षान्तरमाह-जातिवाच- कानामिपि घटत्वादिरब्दानामित्यथंः प्राधान्येन जातिवाचकानामिति या- वत्‌ यद्ये घटादिंरन्डा अपि जातिवाचङा एव तवाग्िन ते परावान्येन ज।- तिभाहुः, कितु पकारतयेवि भावः | एवं जातिवाचकानामित्यस्य प्रधान्येन जातिवाचकानां त्वादविमावभरत्यषानामित्यथंः पवस्यति व्यक्तय एवेति ता. दिभावप्रल्ययाः शक्ताः तादशभावपत्ययानां शक्या जावि; तादरजातिः शक्यतावच्छेदृकं षटत्वत्वादि न, कतृप१स्थिवत्वाच्ादिपत्ययपरुपिवाच्या षट. दिव्यक्तय एव रक्यतावनच्छदिका भवन्ति ब्रह्मततचारू्ण या षटत्जातिः सा घ्टत्वराब्दु्प शक्या, तस्यां राक्यताऽस्ति। तादरराक्यतावच्छेद्कं तु षटभ्य्‌- क्तिरेव ब्रह्लसत्ताया व्याक्तरूपोपादिभिरेव मेद इति सिद्धान्ताद्चेति मावः | ननु शक्यनिष्ठस्थेव शक्यतावच्छेदकतवं सर्वव इश्यते यथा शक्पा मोव्याक्तेः, तनिष्ठगोत्वस्य राक्यतावच्छेद्कत्वम्‌ स्वेतरावृत्तित्वे सापि स्कटस्ववृत्तित्वत्‌ रवप्देन गोव्यक्रि्रहगेन रक्षणसमन्वयः ¦ व्यक्तिनिष्ठा हि जातिः, नतु जाति. निष्ठा व्यक्तय इति कथं जावेरवच्छेदिका व्यक्तय इति चेन ।! राक्थानिष्ठस्येव रक्यतादच्छेदृकत्वे पमागामावेन क्याधिकरणस्यापि शक्यतावच्छेदकत्वे बा- धकाभावात्‌ वथा स्वेतर।वाचतित्वे साति सकठस्ववृत्तितवस्पावेयतासंबन्धेन व्यक्तीनां जात्यवच्छेद्कत्वं॑सुदचमिति भावः अच स्वपदेन भ्याकेराह्या यत्पूवं प्राधान्येन जातिवाचिनां षरत्वादि शब्दानां घटत्वादिकं शक्यवावच्छेद्‌-

४८४ सांकरीव्याख्यायुतः

( भावप्रत्ययग्यनिणयः ) वच्छेदिकाः, तथा धटत्वमित्यत्न घटव्त्तिरसाधारणो घत इति बोध इत्यादि द्ध्व्यपर्‌ पक्षान्तरमाह यद्वेति यद्वा सर्वे भावा; स्वेना-

कलतमुक्तं तद्पेक्षयेदं पक्षान्तरमृक्तमिषि ध्येयम्‌ एवं जातिगुणादिवतुर्वषेषु श- देषु तच तत त्वाद्यथमक्तवा शान्दुबोधमाह-तथा चेति घटलमित्य्र पर्‌ - तयर्थध्य घट.वघम॑स्य स्वेतर्‌।सपवेतत्वविरिष्टनिखिख स्व सपवेतत संबन्धेन प्रकार तादसाघारणघमलाम इ्यारयनाऽऽह-घटरवृततिरसाधारणो धमं इति बोध इति असाधारणधभत्वेन बोधो, नन्‌ जात्यादिनेति भावः| पकारतया जाति- वाचकषटशब्दाद्‌ घटत्वाबच्छनों घट इति बोधसं घटत्वस्य प्रकारतया भा नात्तनैव त्वारिमावपरत्ययः, कतु घटत्वस्य घटव्वालमकविशेषरूपेण जात्थालक सामान्यरूपेण वा बोधोऽपितु (धारणधमह्पेम बोध इष्यत इत्यारयेनाऽऽह्‌ - घटवत्तिरक्षाघारणो धमं इति बोध इति बोध इत्यस्य घटत्वराब्दादिति रोषो बोध्यः षटत्वरम्द्‌ाद्‌ द्ितीयत्वादिभावप्रयपविकीषायां पाधन्येन त्ादि- भावपत्ययवाच्यव्रत्वज तिरषच्छे ;कं-षटव्पक्तिरिपि ततैव द्ितीयमावपत्पयः | तथा घरटत्वत्वामित्यस्य वटण्यक्तिरित्यथात्माधान्येन षटव्यकवुध्यव ज्ञेयम्‌ यदुक्तं सिद्धान्ते तु स्थितं पक्षद+ त्वादिषु तच्छृणु इति तव दि- तयं पक्षं वक्तीत्याशयेनाऽऽह~-पक्षान्तरा-ति प्रुतिजन्यबोषे जंतिगुगादिव च्छठदृस्थापि पक।रतया भात्तमानत्वादत्तच्छब्द्‌ एव त्वादििभावपत्पयङाच्य इति पक्षान्वरमित्यर्थः यद्वेति-कारिकास्थयद्वाश्ब्यी यद्रारब्द्वटितवार्तिकसू"+नये- त्याह-तत्स्‌ चनप्रयोजनकोऽपीति दस्थ-यद््‌ाशन्{घटितवा्िकिस्प, सूचनं प्रयोजने यस्य तथा्थेक इत्यर्थः अपिरब्दो षरादिवृत्तिरसाधारणो धम. स्त्वादिवाच्थ इति पृवाक्तपक्षसं्राहुकः यद्वारन्दवटिते वार्पिकमनुददति-यद्ा सर्वं भाका इति वाकाक्तरित्यक्त्य(ऽयं पक्षो वातिककारसंमत इति नाता. प्रापाण्यकूद्कमऽपि काघ॑ति सूचिवम्‌ बृहदूभूषणोक्तं वार्धिकव्याख्यानमाह- न्तीति! वाचकत्वनेतिं वाचकतासंबन्धेनेसय५ः परदवन्त इत्यस्यार्थंभ्विति रोषः धातुनामनेकाथेत्व(द्‌ भूधातुरज्र पवृच्यर्थकः पवुत्तिश्वाज्र प्रय)गरूपा तथाचार्थवु वाचकत्वेन प्रयुज्यन्ते ते भावा इत्यथ द्धावरब्दोऽच शन्दरार्थंक इ-

[य , किवम

त्याह-मावा जम्दा इति स्वेना्थनेति स्वस्याथं, इत्पथः भवन्तीत्य -

वेयाकरणमूषणस्ारः ४१५

( भावप्रत्ययार्थनिणयः ) प्रयोजनकोऽपि। मवन्ति व।चकत्वेन प्रवतन्त इति भावाः रन्दाः स्वेन स्वहूपेणार्थन मवन्ति प्रबतन्तेऽतः तेषां मावः प्रवत्तिनिमित्त- भिच्यथः। अयं मावः-अर्थवच्छन्डोऽमि द्रव्ये प्रकारः, ह'रहरनले-

स्थाथमाह-प्रवतन्त हमि एवं सवं शब्दाः, स्वस्य वाच्भौ योऽवस्षेन भवान्ति वत्र वाचकत्वेन प्रवतैन्त ईति वाच्पोऽथंः अथप्रत्पायनामव हि चाड.

9

प्रथागान्डञ्दृपवचावथस्य करणत्वविवक्षपा स्वेना्थनेति तुतीयेति भवः

उ्दृपवतों निमत्तमतो योऽथः सवच द्विविथः। वाच्ररः प्रव त्तनिमितचं वाचं

क,

द्रव्यं चाब्दं वा। प्वत्तिनिमिच घटपटादिजातिश्ड्देष षरत्वारिजापिः, १।च-

कादि कम्देषु किया, राजपुरुषा{ईचम्देपु सबन्यः, डित्थादिषु संन्ञेत्यदसवमनभ- वानरोधादवत्तेयम्‌ अत इति यतः शब्द्पवत्तौ द्रव्प-रञ्{-जात्या(िरूरो- ऽर्था निमित्तमरस्तीत्यता हंवोरिव्यथः इति दभ्य-शग्द्-जात्य(टरूपाऽथ इत्यर्थः तेगाभति स्वशब्दरनाभित्यथः। भवे इति प्रव्निमित्तमि- त्यर्थ इति समुदितोऽथैः एवं जात्यारिवच्छगस्यापि रय्दृभवृत्तौ निमिच- त्वा च्छन्दोऽपि राब्दृपवचिःर्नमित्तं मवि सरि तु स्वेना्थनेसतर स्वरव्द्‌ अतसि. व्‌(चौन्‌ त्वालमीयवा्चप्यि(शयेन स्वेन रूपेणेत्युकम्‌ शब्दृस्थ स्वं ख्पं राब्द्‌ एप, तर्थः, तत्याऽऽसीवतात्‌ तथाच शब्दाः स्वल्पे- शठ्दृष्वरूपेऽरथ वाचकत्वेन परवैन्ते हति व्थद्प्रतम्‌ एतदनुरोधैन स्र तेषां भावः ? इत्यत्र स~-राग्दस्वरूपात्मकोऽ्थः, तेषा--रञ्दानाम्‌ , मावः-परवृ्तिनिमित्तमित्यर्थ इत्युक्तम्‌ ! शतेन सरवैषां शब्दानां रब्द्‌ एप पवृत्तिनिित्तपेवि स्पष्टमवोक्तमिति भवः ननु रब्दृस्य पवुत्तिनिमित्तत्वं कथम्‌ ? राक्थं प्रङारस्थेव-शक्यःथ)नै- र्पितविशेषणस्थेव प्रवचिनिमितच्तत्‌ यथा षटपदृशक्षोऽथः कम्बभ्रीवारै

मान पदार्थः, तनिष्ठविज्ेष्यतानिरूपितप्रकारता घटप्वे वतत इपि छता वश्व. स्व्‌ घटपदपव्‌)त(नामच्ताईत्वाचड् ईरकतमाह-- अय मकि इत्याद घटः, पटः दुङ्क"» पाचकः, ईत्याद्‌। जाम्‌ ^ क्रिवाणां घटादिदृव्यनिरूषिविप- का(रतायाः सवानुभवासेद्धत्व। चत्तत्यन्ययेन रब्दृस्यामि द्व्धनिूपितप्रकारतां साघयितुमाह-अथवादिति जत्याद्यथवरित्वथः यथा जात्पाह्र्थो व- व्यनिरूपितविशेषणमिति प्रसिद्धमुद्‌ाहरणेषु तथा शन्दीऽपरि द्रव्यनिरूपिततिरोषण- मित्यस्य प्रसिद्धमृदाहरणमाह-हरिहरनटेति 1 हान्डेभ्थ इति हययिविश्ठा-

% १& रा करोव्याख्यायुतः

( भावप्रत्यया्थानेणयः ) कष्वाकु यधिष्ठिरवसिशादिशन्देम्यस्तत्तद्(च्यः कश्िदारादिति राब्दप्र- कारकबाधस्य सर्व॑सिद्धत्वात्‌ अन्यथा वनोषधिवगदेनांगरिकान्प्रत्य- बोधकत्वापत्तेश्च एवपेवाप्रसिद्धाथक पदेष्वनुभवः सबसिद्धः, नतु

घटादिपदेष्विव तत्तन्जात्यादिरूपेण तथा चोमयमवच्छद्क्‌ :। ( एवमेव प्रसिद्धप्दार्थष ) यस्प यथा राक्तिय्रहस्तस्य जत्यादिषूपे-

न्त खब्दृम्य इयथः तत्द्राच्यः काश्वदासादत इमा दनाय चर तयेन्दिथार्थसंनिकषाभवेन हरित्वादिविरेषरूपेणान्‌पाश्थतया हरित्वादिशेएधमा- वच्छिने रक्िथ्हाभावेन हरितादिधिमपकारकर.ञःबोधासभमव)।त्तामान्यल्सेणेव बोधोऽभ्युषयः इदं हरिहरनखा्मिपदं कविच्छक्तं सधुपद्त्वारेति सामान्यनोऽ. नमित्याएमकशक्तिमहसखात्‌ तत्र सामान्यत उपास्थतेऽथं विशपरणा शङ्क्षाया- हरितवदेरसंमवाद्पत्थरब्दृष्यैव विशपणत्वमङ्खगरुत्य हयथादिर्ड{वा- च्यः कशिदथं आसीदिति शब्दपरकारकः सामान्पाथपिशेष्यकः शान्दृबोधोऽभ्यु- पगमनीथ इति भावः अ-यथेति अर्थं शब्दस्य विदरेप्रणत्वानङ्खकार इत्यथः ! मामीणानामिन्दियगोचरतय। संनिकषंसचख।दनोषयिष॒ खक्यतावच्छेद्‌- कजातिपरकारकदाक्तिग्रहसंभवानागरिकानित्यक्तष्‌ नागरिकाणां पायोऽस्तंनिफ़- षेण जागिपकारकशक्तप्रह। भवा द्विद्गस्येण वनोषधीनां ज्ञानासमव इति मातः। नागरिकेत्=क्तिरपि विशेष्ख्पेणानभिन्ञपरा तेन कस्याचेनागरिषस्य विहन ह- पेज बपेऽि क्षतिः अबोधकत्वापत्तेरिति पिशेपख्पेण रक्तिप्रहा भावत्काकजङ्ष। -अ, खपग।--अधकर्{व्यदीनमोषधिविरये छूढ।नां रभ्टानां चधजनकतवं स्यार्थः; दृभ्ये शब्दस्य प्रकरत्याम्ुपणवे तु अध्रकर्णीत्या- दृरड्द्वाच्यः कृथिदोषपविदहेष इत्येवं सामान्यतीोऽथचोघजनकत्वं मवत्येवेति

क, श,

भावः एवमेवेति एतत्पदव।च्य इत्याकारक एव, पद्‌ पकारक एषेति धावत्‌ | तु-तत्तन्जाप्यादरूप्णाते ¦! षरटप्टत्वाद्‌विरषरूपणलसथः | छब्दप्रकार- केबोधाम्युपगमे यत्फलं तद्ाह-तथा चोभयभिते जलत्यादि, शब्दश्ेत्युमयं राक्थमावच्छेदृकमित्यथः तत्र राठ्ःस्य॒ राक्तिसंवबन्धेन राक्यतावच्ठेदकत्वं,

(त्यादेस्तु यश्यथं समवयादिसंबन्येनेपि बोध्यम्‌ यस्य पुरुषस्य तथा रा क्ति्ह इतिं षटपरत्वादिजात्यादिविदषहूपेण शक्ि्रहो जातोऽतीत्यथः

क,

तस्थ-पृरुषस्य जात्यादीति जात्यादिविरशषर्पेभेवार्थोपस्थितिर्जायत

2

वेयाकरणमूषणसारः ४१९५

( भावप्रत्यया्थनि्णयः ) णैवोपास्थितिः पदप्रकारकः राक्तथहस्तु विलिष्य नापेक्षितः किं इद पद क्वाचिच्छक्तं साधुपदत्वादित्यादिरूप एवपेक्ष्यत इति वि- जिष्यागहीतरक्तिकेम्यस्तथेव बोधस्तया जन्दोऽपि त्वप्रत्थया्थं

अन

इति बोधोऽपि विदचेषरूपेणेव मवतीत्पथः पद्प्रकारक इति वे{शिष्य नापेक्षित इति ¦! षटषपटत्वादिविगषरूपेण नापेक्षित इत्यथः सद्यपि सवेना. धनेत्यच स्वशब्दो नाऽऽप्मीपवादी, किंलात्पवाचीन्यङ्गीरुत्य सरव मावाः दाब्दा$ रवेन छ्पेण = शाञस्यर्पे ्रःथन परवतंन्त इति सःरीयस्पाड्धानानुस्ा- रेण शब्दस्येव सवराब्डपवततिनिमित्तत्वं छम्णमे तथापि चटलत्वादिभेषरू्पेण ग्‌- हीवरक्िकपुतो षटादिपदाद्‌ वटत्वाप्रकारणबोषस्यानुमवरसिद्धेस्य सवेजनीन- त्वात्तदपटायसपम क्तम क्यत्वात्पाक्षिद्राधंकगब्दृस्थले पायः शब्द्पङ्रकबोष. स्यानन॒भवाअ सादयव्यार्यानानु भरगयक्षेऽपि जात्यादीनां उव्द पवृत्तिनिमितक- त्वमङ्खमकर भयम्‌ अमसिद्धःधंकगड्पृस्थल एव्‌ पष्रः राञ्प्रकारकवोधर्राना- दिति मादः ननु रब्दरयक्ारकृः राक्ति्रहो यदि विरोगरूपेण नापेक्षिवस्तईं केन खूपेणागेक्षिवर्त।ह- कितिति इत्यादिरूय एवेति एततद्वाच्यः क- श्विदथ इत्येवंरूपः, एतत्पदवाच्यव्वू्पसानान्यर्पेणपिक्षिव इत्यथः | विशिभ्या- गर्ह"तेति } नटत्वादिक्निपर्पेगागृहीता शक्तिध्ां ते तथा, तेमगो नलाईेस-

~: प,

स्देभ्य इत्यर्थः तथैवेति पद्मकारक एवेत्यथः नखद्विषद्व।च्यः कश्चि-

दर्थं इति सामान्यतो नलादिपदव।च्यत्वेन नख।दिषदानां शकरिमहाच्छक्तमह्वेख-

केन

क्षण्याद्धोधरेरक्षण्यपिरि भावः तथा चेति रब्द्स्य परुविजन्यनाषे कारत्वे वेरपर्थः | खन्दोऽपीनि अपिरन्मे जल्याद्विसमु्!यकः त्वग्रत्य- यार्थ इति रग्न जात्यादि त्वतख।दिभावपरत्यपवाच्पोऽथं इत्यथः अन्ये

येऽ मते छब्दः प्रवृत्तिनिमितं, रेषां मते शाब्दस्त्वादिनावपरत्ययाथः येषां मते जात्यादिरूपोऽथैः परवत्तिनिमित्तं, तेषां मते जान्वादिश्तायषं इत्याहुः 1 परे तु यद्वा सवै भावाः स्वेनार्थैन मवन्पीत्पादिवातिकिवचनस्यायमथः- म्र स्वश आट्मीयप्रः, त्वालपरः शब्दस्य द्विदिषोऽथा वाच्यः-घटादिः पवृत्तिनिभि- तरूषश्च तद्म्यतराभिधने त्वदिर्मावप्रत्मयः तव्रान्त्थो घटत्वमित्यादरौ तच प्ररुविरथपैरेव अर्थस्य वटः प्रत्ययाच जात्यादिरू्मञन्वयक्तभ्वात्‌ कर्तं

४१८ जां रीगष्याख्यायुतः ( देवताप्रत्ययाथनिणयः ) इति प्रपाथितं भषणे ३॥ (५१ ) इति रज्ञोजिमद्‌ टात्मजकण्डभटट विरचिते वैयाकरणमूष- णसारे भविप्रत्यया्थनिणेयः ( अथ देवतप्रत्थयार्थनिषंयः ) |

साऽस्य देवतेत्थज देवताविरिष्टं दयं प्रत्ययार्थः रन्द्र वेश्वदैवं डिष्थत्वमित्याद्‌वाच्यः तत्र प्रत्यपाथानुपपत्पा कन्दपरेव पररुतिः प्रात्‌ क्वादिपदद्‌ व्पकिख्पेऽ्थे त्वादिमावपत्ययः एवं डित्थत्वडित्थशन्द्याः, कृत्वकुशस्टृयोः पर्यायता परृत्यथपत्यष्राथयोः संबन्धस्त्वद्यन्तसमुदायशक्प इत्पूचिरे प्रपञ्चितमिति बृहदुभूषणे विस्वरेण निरूषिवम्‌ ५)

इति वेय।करणमूषणस्तारन्पाख्पायां शाकर्यो त्वादिभावपत्व वाथनिगंयः

रद्कभद्वनृजेन शक्रेण विनिर्मिते | स।रीयेऽस्मिनूविवरणें पृणरताद्यथनिणयः ९॥

[2

अथ देवतादितद्धितप्रव्ययार्थनिणंयः ।(१०)

त्वव रादिव द्विव मावपर्ययार्थनिणं षपरसङ्केन स्मृतनामन्पेषामपि देवताद्र्थकत- कितवस्य यानामथानिलूपय वि- साऽस्य देवतेति ननु परथमोपात्तमप्यपतयाथं कतद्धितमपक्ष्य दरवेतीथेकूतद्धिरताथेनिण पाद्रे बीजमिति वेद्च्यते तस्या१- ह्यपित्यत्र प्रत्ययाथेस्यपत्यरूपस्येकत्वात्‌ , अपत्यरूपप्रत्ययार्थं प्रङृत्यर्थस्य न्यजनकमावसंवन्धादेहूपमेदसंबन्येन प्रकारतायाः सममत्वाच तत संरदेहामवेन निणयापेक्षा देवता्थकतद्धिते तु नानापक्षसंमवत्पत्यपाथपाधान्यस्य प्रत्य- थप्रकारवायाश्च दुूदसेन वदर्थनिर्णंय आदत इति बोध्यम्‌ देवताहि देयमिति स्वस्वामिमवसेवन्येन स्वोदेर्यकत्यागकभत्वसंकन्वेन वा देवताति- शिष्टं देयं देववापरत्ययार्थं इत्यर्थः तत देयं ;वन्धित्वेनैव प्रत्ययाय; अ- येस्यत्र विशेष्यविरषणमावव्यत्यासेन षषटयर्थंरसबन्वपस न॑नकेदमर्थस्य प्रधानत. माऽस्येति सवंनाम्नः सेबन्ध्यर्थङ्ताटिि भावः देयम मन्वस्प्राप्यपटक्ष ग्रम्‌ |

आभिन्ञादुपद्‌च्च सचर्वत्वन्‌ नुद्धस्मव्‌ दृषस्य ववसव्समपरम कषपं ततश्वन्दा.-

वेयाकरणमभरषणसारः १९ ( देवताप्रत्ययाथनिर्णयः ) त्यादाकिन्द्रादर्देवतात्वोपस्थापकान्तरामावात्तेन रूपेणो पास्थितये शाक्ति- कृर्पनावरयकत्वातु अत एव-

मिनदेवतानिष्ठस्वापितानिरूपितिसरता सबन्धहेथपिति वा, इन्द्राभि नदष रहैश्पक -

'। कन्तिः कन्ति

यागनिषूपिनकमत्संबन्धवहेयपिति बाऽथंः इन्दाभिनदितासवन्वीतरीःया सामा

त्‌ ^ = = + न्यतो बोधः) देवतात्वं दिवरेंकपगो देवनेषि देवाच्‌ इति सू्रमाष्पान्मन्तङ्‌ रणको यो हविम्त्यागस्तञ्जन्यस्वर्गातिरिकफरखाभवत्वेन पदुदेश्यतं मन्स्तुत्यतं

अनुक्रमाणिकायापप्युक्त-यस्प वाक्यं कषियाञननीच्यते सा देवतेति |

[>

अतव एव रद्र मन्व रन्द्र हविरिति द्िविवपवेगसिद्धेः देवतानिष्ठकडं

चास्पेदं फं भवतिवितीच्छात्मरपीतिरेवेते बोध्यम्‌ ननु एन्द्रं वेश्वश्वी. त्था इामिन्दादीनां देवतात्वाव्पभिचारादिन्द्रादिपदृदिव देवताथनपेन्‌ देपनाथतन्‌- माव्य तद्धितदाक्तिवर्णम किपर्थमित्यत आह--देवतालखोपस्थाप कान्तरति इन्दर दौ देवतातान्यमिचारेऽपि केवठिन्दरदिपशदिन्दतवादिरूरेमेवेन्द 'इनिमुष्थि - तिर्जीयते, देवतात्वह्पेण देवतां तद्धित शक्तिकल्पने तु देवताथं इन्दरदीनाम - भेदेनान्वयादिन्दरा्यामिना देवतेति वोधादिन्द्रादीनामिम्दरवक्तमानाधेकरणद्षेतात - रूपेणो पास्थितिमंवति पथा पथव्यादो दरत्यव्वान्यभिचारेऽपि केवन््पृथिन्पादि- पदान्पथिवीत्वादिरूपेणेव पुथिन्याद्ष उपविष्न्ते, दरव्यत्वहू्पेण पुथिव्पारि दरन्पमित्युक्ती तु पथिष्यादीनां दव्येणामेङन्वयाताथिन्याद्यमिनं श्यति बोधा- तप थिव्धा दीनां दभ्यत्वसूपेणोपस्थितिर्मवति तद्रदिष्य्थः तथा वेन्द्रत्वेन रूपेण देवतोपस्थितावपि देदतातेन रूपेणेनदराद्पस्थापकान्तराभावादुदवततिनेन्दाद्निम्‌ - पस्थि्यर्थं देवतामन्तमल्यि तद्धितशक्तिकलसनमावरश्यकपिति मावः देववान्वम।- वेण तद्धिवशकतिकस्पने मीमांसकसंमतिमाह~-अत एवेति देवतातद्धितस्प देव - तासंबन्धि देयमित्पथकत्वदिवेत्य्थंः आपिक्षां देववायुकत।मितिं वन्ववार्विककरो- किरियम वैश्वदेव्यामिक्षत्यच विश्वदेवा देवता अस्येति सर्वनापार्थे साऽस्य देवता इति पणिनिसूत्रेणाण प्रत्यये टिङ्ढाणनितिसुत्रेण ङीपि वेश्वदैवशिष्दः सिद्धः तत सवैन।म्नाम्‌त्सर्म॑त उपस्थितविशेषवाचित्वात्तदृथं विहिवध्य वदधिव- स्थापि विरेष्व{दित्वम्‌ वथा एः -वेशवदेवीतयत्रत्यससद्धितपत्ययो देवायु- कामिक्षाल्पं विदेषमप्यर्थं प्रतिपादयत्येवेत्य्थंः वरत्येवेति करिषासंगतेवकारेणा-

~|

४२० सांकरीव्याख्यायुतः ( देवताप्रत्ययायनि्णयः ) ' आभिक्षां देवतायुक्ू। वद्त्यवेष¶ तद्धितः आमिक्षापदसांनिध्यात्तस्येव विपयापणयम्‌ ': इति, केवटादेवतावाची तद्‌ गोऽशेः समुच्चरन्‌ नान्य यक्ताथेदेवत्यं प्रतिपादितं क्षमः इति मीभांककेरण्य॒क्तमित्याक्षयेनाऽऽह- प्रत्ययार्थस्येकदेले प्ररूत्थथों विहषणन्‌ ! अमेदश्चाज संसग आ्चेयाद्‌ावि्यं स्थितिः त्यन्त योगव्पच्छेदात्कद चिदपि विशेषार्थं पतिषाद्षतीति न, इत्पथलसङ्ताथ- दादुयच्पो विशेषो छभ्प्रवे ¦ यद्यपि सा देवताऽस्थेतरे विशिष्टः पतथयःर्थस्तथापि तच देवताया अस्थेति सेवनापार्थं विशपणत्वेन पपीतेस्ताद्धेताथं प्राधान्यं सवना. माथेस्येव यद्रा ति पथमास्मथदिस्पेत्यर्थऽणद्तः स्युः, यत्पथमाततपर्ये सा

चेदेवता स्थाद्षि संबन्धे परविनिरदचा्था देवता र्ब्दः परत्पयाथस्छस्येत्येत्रेति पाचीनमवानुसरेणेदम्‌। आमिक्षापदेति तस्येव-पद्धितपत्थयस्येव वि.

ता

षयापणमिति } मिक्षारूपो विषयविक्ेरः समर्प्पत इत्यर्थः वेश्वदृषीज्- ब्दोपातच्तः कोऽ विद्ेष इतिं जिनज्ञास्ायामामिक्षापददानिष्षाद्‌मिक्षारूगो विशेष इत्यवगम्यत इति मादः प्रं विशेषोऽमु इति नियतः ¦ नियतविन्ञेषाथं- पतिपत्तिस्तु तस्मात्त दितपत्ययदेव जयते तत्राऽऽभिक्षपदसंनिवानं सह कारिव- योपयुज्यते तथा च, तद्धिवातत्तानान्यार्थस्थेद परतीतिः, विद्धेषपरतीनिस्तु केव- उमामिक्ञापद।देवेत्येवं भमितन्बम्‌ क्षापद्‌ं हि स्वं विगेप्रपर्थं ज्ह्वदूपि तद्धिताथऽनियवविङेषच्पे नियतत्वं ५२।इयतीतति तातमम्‌। केवलादिति सोमाद्पिद्‌ सनिधानरहिताद्‌ खब्द्‌। तरतः समुचरन्‌-परादुभवन देवन वाची तद्धि- तपत्ययञ, अन्पयुक्ताप्ाति-सोमाईदयक्ताथिदेवनीहेश्पकं दथ पपिपाडा0ितव क्षमते! मादत्तापक्षस्प दवतात्वे, सपक्षमसम्थरदिति वचनादसामथ्येन ° आेषोरऽष्ट - कृपाः इत्याद्‌। वद्धितवृत्तिरेव स्यादिति भावः नान्धयुक्ता्चदधेवत्यापत्या द्ना केवरिदेवत्यं पतिपाद्‌धितुं क्षम इति स॒वितम्‌ | ततश्च देवत।व्रिशिष्टशयं द्वचता इ।त तन्नवातिककरादिमीमांसक(नामपि समतित्याश्यं मनात ख्त्य1ऽऽह-- प्रत्ययायस्यकदृराति अमेदभ्वात्र ससम इति प्ररुत्य- चात देवताविर्िष्टदेय्पस्प तद्धितभत्पयार्थस्पेकस्ये देषताच्पे, प्ररत

वेयाकरणगमूषणसारः ४२१ ( देवताप्रत्ययाथीनणयः ) देवतार्थं प्रदे खण्डाः इाक्तिरस्त्‌ वा \१॥ (५२) एकदेडो देवतारूपे तच्च विरोषणममेदेनेत्याइ--अमेदश्चेति ननु दवतायाः प्रत्षयत्थकदेजत्वान्न प्ररूर्यर्थस्य तजाभडनप्यन्वय इत्या रायेनाऽऽह--देवतायापिति तथा पद्ाग्कदेरतेव न, स्तीति भाविः ( २) नन्वगन्यादिदिवस्य प्ररुत्येव छःम।ज तत्र शाक्तिः छृल्प्या देवतात्वेन रूपेणो पम्थितये सा कल्प्यते प्ररूनेछक्षणयेव तथो पास्थितिः संमवात्‌ उषस्गौणां योतकछत्वनपे प्रजयतीत्छन प्रष्ठ जयप्रत्ययवद.

1.8 [1

इन्द्‌ दिपरुत्यथः सहखाक्ष टिप दिशपमात्यथः दृवनपदराथाने्ाक्शेऽ तानिरूपितेरोषणत।वा।बैन्द्रादपरुत्यथं पिजेपणमिन्दरदिः, विशेष्यश्च देवत परदाथं रति माः तत्र विप सेन ‰६पन्यने.याह-अमेदृश्चान्ेति परुत्यथो देवतायाममेदसंवन्येन रिञ्षणपित्य्थ;ः अभ्चेयाद्‌ावीति तथा च!गन्यभिन्ना देवताऽस्येत्या्योऽ्टाक्रपाङ इत्यथः नन्दग्न्यादे . प्रू यथस्य त्ययाथदृेवतायां नामभेदेन नपि मेदेनान्वथः सभवति, पदाथः पदाथनान्वेति नतु पदाथकद्‌ रोनेति न्याथादिन्यारूड्कने-नन्‌ देवताया इति अमेदेन)प्यन्वय इति मेदेनन्वये; सभवपि, स्प बाधितत्वादपि सुवनापा्ैरब्दं उपात्तः। तथा चाग्न्ादेदवताषां कथयमप्यन्वय एव नास्तीत्यत अ!ह-देवतायां प्रदेये चेति ¦ खण्डश इति पथकूरकिरित्रथः शक्तिदयमिति यावत्‌ ततश्च देवाय! पद्थेषद्‌ भेव नास्तीत्यर्थः एवं चाग्न्यदैः परत्पय।थैरेवतायाममेर्‌- नान्वये किकिद्पि बरधकमिति मावः ५२॥

नृन्‌ अग्न्यदद्वस्यागयाह्िराब्दादव छामान देवतायां तद्धिवस्य शक्तिः कृर्पन।या गोरवादित्याश्ड्न्वे नन्वग्न्यादृदेवस्पे। ते प्रष्त्येव टलामादहेति। परुपिमुवागन्यादिपदेतवागन्यादिदेवस्योपर्थिविः अगन्यादेदवतान्यामि वारादिति भावः ननु पर्तिभृतःगन्यादिपद्‌ाद्ितवारेन्‌ाऽन्पदर्ृरूपस्थितरावपि देवतात्वेना- गन्य रुप१स्थितये दवताथां वद्धितस्य शक्तिः कर्प्पव इत्यत आह-प्ररुतेलंक्षण- येवेति प्ररुविमूताग्न्यादि शन्दोऽगन्यादिदेवतायां रक्षणि फ़ इत्यथः अजह- छक्षणया्चितवाद्िसमानायिकरणदेवताखदिसिष्टाग्न्मा रेव पाचोधक्‌ इति यावत्‌

योतकत्वनय हति वाचकत्ववादिमते पकरषस्थोपसमर्थित्वेन तद्विशिष्टे धातो-

५२२ हांकरीव्याख्यायुतः ( देवनाप्रत्ययाथनिणयरः ) त्थमिप्रेत्याऽऽद- प्रदेय एव वा राक्तिः प्ररूतेवाऽस्तु लक्षणा देवतायां निरूढोति स्वे पक्षा अपी स्थिताः ॥२॥ (५६) चेन्द्रं दधीव्यादौ द्रव्यस्य पद्ान्तगह्काभाव्छुतः पुनः प्रत्ययस्य तन्न जाक्ति- कृस्प्यत इति वाच्यम पद्‌ान्तराधरवणेऽपि तत्प्रतीतेरेनद्रं

[1 धारणि पोपप

[म्मम

[0 8

क्षणाया अनङ्कीकारेण दष्टान्तासंभव इत्युक्तं योतकतेति प्ररषश्जयप्रत्यथ - वदिति अयं मावः- प्रजयतीत्यत्र परुष्टजयोऽनुमृयते सच धात्थः) तथा सति जयवीटपत्रापि परृष्टजयःतीत्पापत्तेः नाप्युपमगाथंः तथा सति पहरतीर्यन्(प प्रृष्टज यप्रत्ययापरत्तेः नापि विर्दिष्टाथः। चथा सति विशि-

टस्ये।भयरूपत्वेनोभयन शक्िकस्पनापां मोरवापत्तेः वस्माञ्जये कटू-+शकेधौतो -

रेव रक्षणया प्ररुज यबघकत्वम्‌ उपसगस््‌ तात्पयंयाहकः एतावेव वोपस -

गाणां दयोतकलमिति व्यवहारः एवं यथा रक्षणया जिधातोः परूश्जपप- तीतिभ॑ंवति वदुतरूस्थटेश रक्षणया प्ररूमिभतागन्पादिलन्रेम्प एवाग्न्पादिदे वतोपास्थतिः समेदिव्यारयवनाह- प्रदेय एव बा राक्किरोति प्रदेये दग्य एद तद्धितस्य शक्तिः, परतस्तु देवतायां निरूढा लक्षणाऽ, अथवा देवाश्च. ब्दः प्ररुविनिदंशाथः, सोति पथमासतपथादस्पेत्यथऽगादपः स्युः यत्पथमातमर्थं सा देदेवता स्पारित्यथत्‌ अथी सवं पक्षा गीमांसकादिथन्येष स्थिगा इवि

याजना पद्व एकववसतकस्ण दवताया चद्तरसक्तञ्ववृ्धव स्ववात्िरव नति.

निरूपकतसंबन्धन प्ररुत्यथस्य प्रत्ययाय देषेऽन्वथ) माऽ तीचयथः निरूढे - त्यनेनानादिवातसयववी रक्षभेव्युक्तं भरि ननु सममिव्याहवदष्पादिपद्‌ङव देयद्वन्पस्य खामे सिद्ध पृनस्तव वद्धिवशकिकस्पनपनन्यदम्पः शब्दथं इति न्यायविरुद्धमित्याक्षिपपि-न चेन्द्रं दवीः दाति कामादिति समभि. व्याहषदष्यादिपदान्पराछमाषलयः तज राक्छिरेति तवभ इमे शक्तिः कुतः करप्यवे, देयद्रभ्ये शक्तिनं कल्पनीपा, द्रष्यस्यान्परभ्यत्वात्‌ पितु देवतायामेव तद्धितिशक्तिः केलनीया, नपु देवताविरशिष्टे देवद्रव्यं इतयाक्षेषपकािं पायः द्ये शकरिकल्पनमावष्पि द्भ्यादिपदरभ्पे दव्ये तद्धितपरतसयरम्पदेव - तायाः स्वनिष्ठदेवतात्वनिरूपकत्वादिसंबन्धेनान्वय।।ईन्दादिदिवतानिष्ठदेवनातनिश- पकं द्भ्यादीत्यथाहेवताषिरिष्ं देयित्यथंामः सेमवाति अत्र पक्षे परुत्य्थ॑त्य

वेयाकरणमूषणसारः ४२६३ ( देवताप्रत्ययार्थनि्णयः )

दधीति सामानापिकरण्याञच्च अन्यथाऽऽख्यातस्यापि कतकमवा- चित्वं स्यात्‌ मीमांसकानां पनः प्रत्ययस्य दृवतात्वपेवर्योऽस्तु पत्ययार्थेकदेशान्वयरूपो दोषोऽपि नास्तीत्यपरमिदमनुकूखमिति वेत्तन युक्तमि- त्याह-पदान्तराश्रवणेऽफीति यतर दष्यादिपद्मन्परं श्रूयते तत्रापि देवता- तददितान्तात्तत्पर्वीतिः- द्रव्यपरनीतेरनभवसिद्दत्वादित्य्थः तथा दृष्यािषद्‌ा- न्तराभ्रवणस्थरे जायमानद्रब्यपर्वतेरन्यथःनुपपच्था तद्धितस्य देषद्रव्पे शक्तिकं- ल्पनमावश्यकावि भावः देषद्रऽपे तद्धितशक्तिकलाने सवकान्तरमाह-सामा- नाधिकरण्याच्चैति 1 वद्धितस्य देवतामातार्थकते, इन्द्रमिनदेववा ¶- ८२थकस्यन्दपद्स्य दष्पादिपदेन सामानाधिकरण्यं म्या यत रन्द्रदृध्नोः साम नाधिकरण्येन- अभेदेनान्वषो भवति ततस्तदृनुरोषेन वदितस्य द्रऽ्थे शक्तिर- वरयकीवि वोध्यम्‌ फिच दृवतादभ्नोनोमाथयोर्निरूपकलाद्रिमेःसंबन्धेनानयस्तु सुतरां दुष॑चः नामर्थयोरमेदान्वय इति व्युसक्तिविरोधात्‌ तश्च देयद्रन्ये तद्धिवशण(क्तकृस्पनाल्मकः पाशस्तवापि गे पततीति मिः ननु दृवताविखिष्ट- दरः) प्रूवेर्निरूढा उक्षभेवास्तु, भदेये तद्धित शक्तिकर नेनेति चेन वथा सति प्रदेयस्य प्ररुत्यथत्वं तद्धितस्य तु तदृद्योनकत्वमथ।त्यवसनमिति छत्व प्रदेयस्य पत्यथनिरूपितविश्चेष्यत्वानापततेः दोत्या्थस्य परक।रतया माननिय - मात्‌ अत एव ‹खिषाम्‌ (पान सु० ४।१। ३) इति सूत्रे भाष्येऽज। खट्वेन्यादौ टाब[दिनोष्धच्ीषस्य प्रत्थपाथतेन पषिन्याद्रसत्वलत्विन तस्य तन वचनानुपपर्तिमारड्धन्य स्लीत्वस्थ द्योत्यतया सीत्वावेशिष्टा अनजेन्येवं ख्लीतस्य पकारवया भानान तद्ववरसंख्पावोधकं वचनं, कित विरेष्पमूताजान्पाक्तेगवसं - ख्पाबोधकं नमिति नानुपपत्तिरिति समाहिवम्‌ पदै धोत्यत्वेऽपि विशेष्य. तपा भानं स्थात्तरिं समाधानासंगातिः स्षटवेत्यनु सेवायाऽऽह- अन्यथेति सामा- नाधिकरण्यानुरोधात्पदेये तद्धितस्य शक्त्यनङ्खकरे, इत्यथः स्यादिति अस्य वैयाकरणमत इत्यादिः वैयाकरणा हिं पचति देवद्चः, पच्यते वण्डुड इत्यवाऽऽख्यातस्य कतुकर्मवाचकत्वे स्वस्ते सति आख्यातव।च्प्रयोः कतृक्मणा- दवदत्ततण्डुट।भ्यां सह्‌ सामानाधिकरण्येनान्वयो भरतीति वदनुरोषेनाऽऽख्यावभ. त्यय॒स्य कतैकर्मवाचकत्वमङ्ककूवैते सामानाधिकरण्यं ॒प्रकारदुय विशिशकव- स्तुबोधकत्वम्‌ आख्यातस्य क्कमंवाचित्वे सति वाईइशाख्य।त्‌पत्थयात्कतृत्वनं

४२४ राकरीव्याख्यायुतः ( देवताप्रत्ययार्थनिणयः ) द्रव्यं पदान्तराट्युभ्यत एवेति आख्यातस्य कर्तवद्ाच्यत्वं माऽस्त्विति कृ भत्वेन बा यस्या व्यक्तेवेधो भवति तस्या एव व्यक्तदंवदत्तपद्‌ाद्‌ देवदत्त्वेन, इलुपदाच तण्डुखत्वेन बेधो भवति, उभयत विशेष्यभूता व्याक्तेरेकेवेति एवं ऽऽख्यातरय कतृकमाथ रुत्तिरस्वाकारे सामानादकरण्यापपात्तबाजापाते भ{व्‌ः।

¢ ®

द्‌ तु सामना वरकृरण्यानर)तय त[दृतस्य ॥द्र्यं सक्तन स्वूरकंषव ताह एतत्त

स्यन्यायाद्‌ख्यातस्यापि करृकर्ममाः राक्तनं सिध्येत्‌ ततश्च पचति देवदत्त इत्थादावनुभूयमानं सामानाधिकरण्यं दुनच स्थात्‌ , चथा देन्द्रं इधीत्यादावपि स- वन॒मवसिद्धं सामानाधिकरण्यं घटपेत्यारयः | भावनाया अन्वराऽऽ्रषमव्र- रथानासेमदादन्यथानुपपत््वाऽञ्क्षेपारद्ना रम्दमाश्नरयमाद्‌ाय, तथा साञस्य देव्ता इत्यत्रास्येति षष्टचन्दपद्‌बट छपषृत्पर्थं वजंयित्वा पष्ट्यथकतेबन्पे देवतायां चेति भिट्त्वा देवतासंबन्धे १द्धितश्क्तिङृतस्पनेन, सवन्धेन चान्यथानुपपत्या स्वा - भयसेबन्विरूप१घनिग आपक्षेपाद््‌ा क्षिप्रं घिणमाद्‌ाय तस्व दंवदृत~-दष्यादरिभिरमे- देनान्वम्‌ न्म मस्करो क्तामानासकरण्यापपत्तिस्तु सुतरां दुवंचा अआक्षेपादिना खब्ध!धस्य विगष्यतथा मानामावाच्छाब्दनिः, मानामावाच अन्धथा वटमा- नयेति व. क्धात्समवायस्वन्षेनापात्यवाका स्यापि का(ञ्टून्वपेन(ऽऽकाशमान्) योघापत्तेरिति विभावनीयम्‌ एवं देयाकरणन्‌ प्रविं आख्यातस्य कषक वाव. कत्वाधिद्दयभावालिकामरिसिमुक्तव। मीर्भातङन्‌ प्रवराह-मीमांबक(नां पन- रिति प्रतवभस्व -साऽस्य देवेत्थं दि{हतस्चय वदि त्पियस्य देवतात भवे देवनालवकोदिष्टद्ेदतामां वदित म॑करृलनपिक्षपा ववद्‌ देतात एव तद्धितराक्तिकृटनमुचित ¦ ए्तकारेण देवताया व्यावृत्तिः ! द्रष्य तु पदान्व- र[डभ्यत पएवेत्युकलात्‌ देवदास्वस्य स्वनिरूपकलवसंबन्धेन द्ररभेऽन्वधो मिष्य- तीत्यमिपायः | वथा वेन्दनिदेवना!तनिरूा इविरि बोधः कतवा च्ध॒त्वं भा<स्त्वातते। यथा मीमांसकमव आखूवातस्य कतां बाच्योऽभित भावनैव वाच्या छाषगरार्‌ ¦ जश्नषस्प देषदत्तादिपदान्तराहमतंमवात्‌ | प्रन रङम्थाश्मये भावनालक्कर्तृत्वस्यान्दभेनैव कतृतरविशिष्टत्वनास्मे वुष्परेतेति भावः तद्रत्पछतस्थठे पदमे सममिन्याहपरदान्तरछम्ये वद्धिवाथरेववातस्यान्ययेनेव देष- तात्वविशिष्टत्वस्य प्रदेये छामभवात्द्धितपस्पयपस्प पदे शक्तिनं स्िर्गेदेति भावः| ननु तद्धितस्य प्रदेये शक्त्यभवि इष्ट एवेति चेन } (नापिक्तां देवतायुक्तां

वेयाकरणभूषणसारः ४२५ ( देवताप्रस्ययार्थनिर्णय. ) कतो राक्यते वक्तुमिति दिक, देवतायां देवतात्वरूपेण निरूढेति . अनुपपत्तिज्ञानापुवकत्वमनादिपरयोगावच्छिन्नत्वं वा तत्वमिति भाव (५५; ) अनयंव रीत्याऽन्यत्राप्यवघेयमित्याह- की डायां णस्तदस्यास्तीत्य।दवेषेव दिक स्प्रता वस्तृतो वृत्तिरेवेति नान्नातीव प्रयत्यते ३॥ (५४) ( इति भट्टाजिदौक्षिवविरचिवकारिकासु देवनाप्रत्यया्थनिर्ण्रः ) | ˆ तदस्यां प्रहरणामेति कीडायां णः» [ पा० सू° ४-२-५७] इत्यत्र प्रहरणबिजेष्टा कीडा प्रहरणकीडे क(डामाचरं वेत्यर्थः) ज-

भ्न नन ~ "न ~~ ~ ~ नि पि पि वि ए. 1 1 हि ` ` कय

वदत्येवष तद्धितः इति वचनेन मीरांसकेः प्रदेषे तद्धिगशक्लयङ्खःक।रस्य स्पष्ट - मेवोक्तत्वात्‌ ततश्चात्र वचेत्सामनाविकरण्वानुरोषेत प्रदेये तद्धितस्य शक्ति क- र्प्यते तहिं आख्यातेऽपि कतृवाचकतवं स्यादवदृततः पचतीत्यत्र कतुरैवद्‌त्तथोरनु - भुयमानस्तामानािकरण्यानुरोषादिति दश्टव्यम्‌ नन्वरन्यादिष्देन अक्तवागन्या- दविद्वताया खामे सिदे रक्षणयेत्यत आह -देवतात्वेनेति ; अग्न्यादीनां देवतात्वखूपेणोप्थित्प्थ उक्षणाश्न षणमित्पर्थः गङ्मयास्वीरसंबन्धाभ्पभि चा रेऽपि उक्षणां विना तीरपदायानुपस्थिविवदृग्न्यादीनां ३ेवव।त्व।व्पभिचरेऽपि विना टक्षणामग्न्यादिपिदादहेवतापङाथापिाश्यतिनं स्पादिप्याकयकी सक्षमेतिं भावः| सा क्षणा प्रयोजननवतीत्याह-निषरूटेति निरूढायाः खरूपं निवेक्रि-अन्‌ - पपत्तीति अन्वयाधनुपपत्तिज्ञानरान्यत्वं, अनादितासर्यवचवं वा, तचखं-निस- दा त्वभित्पथः ५३

देवतातद्धिताथनिरूपणप्रसङ्धेन स्मृतान्यतद्धिवार्थविषयेऽप्युक्तरीतिरेवानुसर्वं व्येत्याह-कींडायां णस्तदस्यास्तीति इत्यजेति तदस्यां प्रहरणमिति नि- रुक्त सूष्रविहितिणपत्ययान्तद्‌ण्डादिरन्द्‌ इत्यथः प्रहरणाबिरिश्ा कीडति कीडायां पहरणवेरिष्ट्ये चाऽऽभवाश्रपिमावस्सवन्येन, कीडा-भाभ्रयः, पहरण चाऽऽभयीति भावः अस्य अर्थः) इत्यवान्वथः अर्थं इति पहरण. विशिष्टा कीडा दाण्डेत्यबत्यणप्रत्ययाथे इत्यथः तव प्रङत्यथश्य दण्डस्य ह्रणवि शि्टकीडातस्पकण परत्य पाथैकदेये पहरणेऽमेदेनान्वयः दण्डभिनपहरणा-

५४

४२६ रांकरीव्याख्यायुतः ( देवतप्रत्ययार्थनिणयः )

दिनि सोऽस्य निवासः” [पा सू ४-३-८९] साऽस्मिः भ्रयः कीठेत्यर्थः पदार्थः पदार्थनान्वति नतु पदार्थकदेशेनेपि न्यायव्रियोधदिक-- दे शान्वयमसहमान आह~-प्रहरणक्ोडे इति प्रहरणे कीडायां खण्डशः दाक्तिणं पत्थस्पेत्यथंः ततश्च नेकरेशन्वयरोषपसक्तिरिति भावः अत्र पक्षेऽ. भेदेन इण्डान्वितप्रहुरणस्य कीडायमाश्रयत्वसतंबन्धेनान्वथः उभय पृथक्‌ शक्ति- कृस्पने गौरवं मत्वा खाघकवानुरोधेनाऽऽह-कीड मामिति माजप्देन प्रहरण- स्य णप्रत्ययार्थत्वं नास्तीत्युक्तम्‌ दण्डादिपदेन शक्येव दण्ड{दिपरहुरणस्य खा: भसेमवादरेति भावः प्रहरणं परहारस्ाधनम्‌ प्रहिषतेऽनेनेति करणव्जा पहर - णशब्दृस्य निषनत्वात्‌ नन्‌ दृण्डव्वेन प्रहरण मेऽबि प्रहुरणसेन तछामार्थ प्रहरणे णपत्ययदाक्तिरस्त्विति चेतू-दृण्डादिपद्‌स्य दण्डादिपहरणे निरूढ। खक्षभा स्वीक्रियताम्‌ अस्मिन्‌ पक्षे परत्यथंस्य दण्डादिपरहरणस्य स्वनिष्ठपहरणत्निरू- पकत्वादिरसबन्धेन कीडायामन्वयादृण्डादेपहरणाषैशिष्टा कीडेत्यथात्कीड(यां प्रह. रणवेदिश्चङभः अत्रेदं बोध्यम्‌-पदा प्रहरणे कीडायां णपरत्ययस्थ पृथक्‌ - शक्तिकत्पनं तदा यद्यपि हरिपदाढुपंस्थितयोरश्वसूथयोः परस्परमाध।राथेयमवेना न्वयव।रणाथ तत्पदजन्य-तद्धमावच्छिर्नंविषय कान्वथमोधं परति अपरपदजन्यष्‌- दार्थोपस्थितिः कारणमित्येवं कार्थकारणमाव आवश्यकः तेनेकपदोरस्थःप्ययो- रर्थथोः परस्परमन्वयबोधोञव्युतन इति णप्रत्ययोपस्थ(प्ययोः पहरणकीडोरर्थ- योः परस्सरमन्वयो ( परहरणविशिष्टकीडेत्येवं ) दुवचस्तथापि ग्युत्पात्तिवेवित्यदि. कपदोपस्थाप्यथोरप्यथेयोः परस्परमन्वयो मवति यथा पाचीनमते फृरव्यापार- योधघतोः पथक्‌ शक्तावपि फखस्यानुकृखत। संबन्धेन व्यापारेऽन्वयो व्थापारस्य जन्यत्वसंबन्धेन फठेऽन्वयो भवति व्युतत्तिवेदे्पा चद्वत्परूतेऽपि ज्ञेपमिवि का- रिकायां--एषेव दिगित्थस्य देवतात द्विता या रीतिः पोक्ता सेव रीविर्भपत्पयाथं. विषयेऽनसाष्पेत्यथः आदिपद्संमाचं पररयति-सोऽस्य निवास इत्यादि अच निवसत्यसमिनिति वस्घतोवज। निष्पनो निवासराब्दोऽधिकरणसाधनों बोध्यः अस्थेत्यत्न द्यपि प्रूिमतेदम्शब्दोपात्ाथ।पसजेनकः पष्टयर्थः सब. न्धो विक्ष्पतय। पर्वःयत इति वस्थव पत्ययाथतवं पामोति तथापि ' आमिक्षां देवतायुक्तां वदत्येकेष तद्धितः इति न्थायेन षष्ठवर्थरबन्धोपसर्जनकः पठत्यथः प्रधानतयाऽऽश्रीयते वथा संबन्धवान्‌ परत्यं इति रीत्याऽस्येति षष्टयन्वस्य

वेयाकरणमूषणसारः ४२७ ( देवताप्रत्ययार्थनिर्णंयः ) न्पोणंमासीति संज्ञायाप्र्‌ [ पा सू° ४-२-२१] तदुस्यास्त्य-

सेबन्धीत्यर्थः पथवस्यति अव एव साऽस्येत्यबेदम्शम्दोषात्तं देयदव्यं देवताप्र- त्ययाथ इत्युक्तं परस्तात्‌ एवं निवासः सेबन्धी च, सोऽस्येत्यादि सूत्रविहिष- निवास्षपत्यपाथेः अत्रापि (१) निवासविशिष्टः संबन्धी प्रत्यवार्थः। संब. न्धिनि निवासाधिकरणवेशष्टचै चाऽऽध।र!षेयभवादिसेबन्येन बोष्पम्‌ | ( २) निवासः संबन्धी पृथकूपत्ययाथः, ( )-ऊेवरः संबन्धी वा प्रत्यपार्थं इति पृ वेवत्पक्षत्रयं बोध्यम्‌ स्वुष्नो निवासाधिकरणमूतोऽस्योति सेष्नो देवद्त्तः। अत्र पथमे पक्षे सरघ्स्य प्रत्यस्य निवासाधिकरणविशिषटसंवविरूपपत्थयार्थेकडेशे निवास्चाधिकरणेऽमेदेनान्वयः, निवासाधिकरणस्य च।ऽऽधेयता सेबन्धेन सेबन्धिन्प- न्वयः | एवं सुघधरमिननिवासा्षिकरणनिरूषिताधेयवावत्संबन्ध्पाभिनो देवदत्त इति बोधः दिितीयपक्षेऽमेदेन सष्नान्वितस्य निवास्ताधिकरणस्य संबन्धिनि पुववदेवान्वयः तुतीयपक्षे स्नघ्नपदस्य सव्ननिवासाधिकरणे लक्षणा बोष्परा। आन्यत्सरवे पृदेवदेवावगन्तव्यम्‌ सुष्नाभिननिवासाविकरणसंबन्धीति पक्षत्रथसा- धारणः चछन्द्ृबोधः निवासश्च पत्यासचयोपस्थितप्रत्यया्थंसंबन्विकरतुंक एव माद्य; साऽस्मिन्पौणंमासीतीति सेति पथमान्वात्पीर्णेमासी अशििनि- त्य्थैऽमादिः प्रत्ययो मवति, परूतिषत्ययसमुदायश्वेत्सन्ना-हूढो मवतीत्यथः पुष्येण युक्ता पौषी, पेषी पोणमासी आसिनिति पोषो मास इत्युदाहरणम्‌ पोर्णमासी, रूढः संबन्धी प्रत्ययार्थः पौणेमासीविशिष्टः सेबन्धी पत्पयाथः, पोगमसिी, संबन्धी परथगर्थः, केवरं सेवन्वी प्रत्ययार्थं इति पक्षत्रपमूहयम्‌ | अव पौष्यादिशब्दो नक्षत्रेण युक्तः काठः इति सूतरविहिताणन्तपरूपिकडमि- बन्तः तच पुष्थादिशब्द्ः स्वा्थतत्तयनक्ष्रयुक्तचन्दपरः अन्यथा सवषां नक्ष- जाणां स्थडा सतेन सर्वदेवाय चेवमहरित्यादिपभियोगापत्तेः अत्र युक्त एष प- त्ययाथः, नतु कारोऽपि उाघवेन वस्तुव एव तस्य ॒प्रत्ययोत्पात्तिनेमित्तवीषै- त्यात्‌ अहराद्षिदेन वङ्लामसेमवाच्च वथा पृष्ययुक्तन्द्रयुकतेति पोषीशा- न्दजन्ययोधः ¡ पीष्यादिदव्दोत्तरतदितपत्थयस्य तादशषोणपास्यधिकरणादिरर्थः | तचत्पणभास्यां पृष्यादियोगानिषमेऽपि रषी पौभैमाप्त्पिादो वत्तनक्ष्रयोगयो- ग्यतेव विवक्षिता वत्तनक्षत्रथोगामावेऽपि चैवी पएणेमासी, चेवो वेशाख इत्या - दिप्रयोगाच्च योग्यता स्वस्वसमीपनक्षत्रान्यतरयुकत्वरूपा चेवादिभरावणा-

४२८ किं रीव्याख्षायुतः ( देवताप्रत्ययाथनिणयः )

स्मिन्निति मतुप्‌ [ पा० स॒ु° ५-२-९४ ] इत्यादिक संगरद्यते न्तानां मासानां चिचादिद्रदमध्म्रे कस्यविद्योगस्तथाविधन्यवहरे प्रयोजकः, भाद्र पद्‌।श्चय॒जोस्तु शतमिषगरेवत्यारितरिकान्यतमयोगः, कार्तिकादिमावान्तानां छच्तिका- दिदद्रान्यतरयोगः, फास्गुनस्य तु पूवांफल्गुन्यादिजधान्यतमयोग इतिं विवेकः ' तदुक्त-अन्त्योपान्त्यौ तरिमौ ज्ञेमौ फाल्गुनश्च त्रिभो मतः रोषा मासा द्विभा ज्ञेयाः छुतिकादिन्पवस्थय। इति अन्त्योषान्त्यो-मद्रपदाश्रयुजौ क्षम्‌ वैादिपदस्य दङ्कभतिप रादि शौन्तसमुदायि रूढिः छष्णपरतिपदार- पौभमास्यन्वसमुदयि तु छृडिः, ततर प्रचुरपरसिद्धचभावात्‌ पोणपासीवटितमा- सस्य चन्द्रत्वेन तस्थ चान्द्रः दाङ्कादिद्‌शौन्वः इत्याष्स्मरिम्पिः द्टचा- रबाहट्पाच्व दाङ दविर शौ न्स्थैव अही तुमृचितत्वात्‌ रुष्णपरतिपद्‌दिपुणमान्ते तु छाक्षणिको व्यवहार इति ज्ञेयम्‌ तदुस्यास्त्यास्मान्नेति ¦ द्स्यास्वीति तद्स्मिनस्वीति वा वि्हेऽस्तिसमानाधिक्रणाल्मथमान्तादृश्येति ¶४९चथं सब्न्धि- नि, अस्मिनित्यधिकरणे वार्थे मतुढमवतीपि तदर्थः यदप्यस्येतयुक्तेः षष्टयथं- सेबन्ध एव मत॒जििधानमिति प्रतीयते तथाऽपि गोमांश्वेव इति सामानाधिकरण्या- नुरोधात्सबन्विन्येव मतुभ्विवियुंकः तथा गोमानि्यादो गौनिरूपिवस्यामितव - सबन्यवानित्यन्वयचोधः अत्र संबन्धी परत्यथाथः, सबन्ध आभष्रेत्युमय वा

प्रत्ययार्थः अत्रास्तीति वतमानकाटडी विवक्षितः अन्यथा गवामनीदलतवे भा.

वित्वे वा मतुबन्वस्य साधुत्व(प्तेः वतमानसत्तावत्स्वाथारो गवादिराव्दुः एवंच वर्पेमानसत्ताबद्गोसवन्धौपि बोधः गौभानासीदिन्यादौ वु गोमत्दुस्य त- त्द्व्यवह'रविषये रक्षणेति नानुपपा्तेयि केयटदौ स्थितम्‌ मूमनिन्दापश- सासु.. इति छकवार्तिके तवन्धसतमकक्षतया मूभाद्यथं।नमुपादानाततेतरामपि मतु- न्वाच्यत्वं यद्यपि पवीयते तथ।पि सूवादाच्पवुच्था मुमाच्र्थानां मतुब्थत्वानु- पाडम्मात्तेवामर्त्यथवत्पपोगोपावितवमेव युक्तम्‌ पयोगोपाधित्वं नाम-~बाच्यत्वा - भावेऽपि आथिकतचभात्रेण शड्दपयोगे-निमितमुतत्वम्‌ मतुब्श्योत्या इति यावत्‌ तथा मतुपूपकूतिभूतगवाङ्िशब्डानां मूमाद्यथविरिष्टे उन्षगेति मारः | इत्यादिकामिति आद्धिपद्‌। चस्य पूरणे रपर समापो ° प्रकरवचने थाट्‌ त- स्यापत्यभत्थादि मह्वम पञ्चानां पुरणः पञ्चमः अत्र तस्य पूरणे, इति विहि-

क, क,

तस्प उटः-नन्वादसंख्यरैरिति मागमः ( तस्येति सख्येवाथकपख्य (चेन

वेयाकरणमरषणसारः २९ ( देवता प्रत्ययार्थनिणयः)

"ननयताः

[0 [| [1 1) +) पौ गि , ता 1 1

~~ 1

षष्ठ यन्तात्परूत्पथस्तख्यायाः पूरणे वाव्भर इट्‌ स्पादेत्पथेः। पथतेऽनेनेति प्रणो वयवः प्रत्थया्थः। प्रकृत्यर्थस्य स्वनि्ठपञ्चत्वसंखूप्‌ःपृरकत्वसंषन्धेन प्रत्यया अन्वयः पररुत्यथनिष्ठपश्चेतरसंख्यपूरण इति बोधः यथा हरिस्तथा हर इत्यन परक!रवचने थाठिति धालूपरत्ययः प्रकारवदर्थकः सामानाधिकरण्यानुसे. धात्‌ प्रकारश्च प्रकवे सामान्यस्य भेदको विरेषः एवं यद्विरेपधमव।न्‌ हरिस्तद्विशेषधभवान्‌ हर इति बोधः यत्तदुम्ां धर्मयोरेक्यावगतौ हरिसादश्यं ह्रे पर्यवस्यति ननु सादृश्यमेव थ।छपरत्ययार्थोऽस्तु तथा यत्सहशे हरि. स्तत्सदरो हर इत्यनुभवसिद्धः सादृश्यभकारकः रा{ठबोध उपपद्यत इति चेन सर्व धाऽन्यथतरथेत्यादौ साद्ृषाप्रतीतेः गृहकतया दक्षा, बहुगुडो द्राक्षा, इत्यव इषद्‌ समाप्त कत्पवृदेरयदेरीषरः,) विभाषा सुपो बहुच परस्तान्न, इति सुतरान्पामी- प्द्समापिविखि्टऽ्थ वर्तपानात्सुबन्तात्सवार्थे कल्पन्वहचौ प्रत्ययो मवतः अत्र गृडपदं गृडसहृशपरम्‌ प्रत्ययस्तु द्योतकः प्रष्ययस्य द्योतकत्वदिव गुडकल्पा रक्षा, बहुगुडो द्वाक्षेत्यतच्र कमेण च्रीखिङ्ख पुंटिङ्खः नि्वंहति स्वार्थिकानां परुतिीखङ्कगवचनातिक्रमानतिकमयोः स्वभावसिद्धत्वात्‌ सादृश्यस्य परत्ययाथत्व तु बहृगृहो दक्षेत्यत्र विरेष्यगतश्लीटिङ्घपत्तिः स्यात्त अत्रेषद्‌समाषतं-साट - श्यप्रयोजकं माधुर्यादि प्रतीयते, तेनेपत्छाद््ये प्रत्ययो नोत्त गृडसदशी द्रा. क्षेति बधः, उपमा मम्यते पाचकक इत्यादौ कुत्सिते, इति सूत्रेण कुत्ताविशि- टा थपरतिपादकात्पचकरव्डात्कन्‌ कुत्सितपाचकतवानिति बोधः परवृत्तिनिमि- तकत्स।या असंभवे स्वाथ पर्मस्येव कुत्सनादियोगात्सुषन्तादृेव किति सुब. न्तेन प्रतिपादिवाष्वाथंदरभ्यलिङ्गमदिमता कृत्ता कन्‌ प्रत्यपेन परत्यपस्पवे डा- ककं रूपमित्यव व्रव्यकृप्सा, पश्य गाण्डीवधन्वानं विद्धि कोरवकान्‌ चिवः, इत्यन ठिङ्खन्कुत्सा, पजकशर्तामित्यतरेकत्वततेखपाकुत्ता, रतभरणे यद्दुःखं तरै- कृरयैव भरणे, इदि प्रतीतेरिति उपमोरपत्थमाषगव इत्यादौ तस्यापत्यपित्यवं- जातीयकः सूतरैषिहितपत्ययानामपत्यादिर्थः षष्ठचद्यथेः समुरायमम्यः वि- शष्टविषयेकरा क्त्ये को पस्थ पिजनकत्वरूपेकाथमावगम्प हाते यावत्‌ उपगुसव- न्ध्यपत्यमित्ि रीत्या बोधः} चण; संसृष्टश्चःणनोऽपुपा इत्याद ˆ सकट चुणादिनिः इति सूत्रवि!हिताद्वेन्यथकदंश संसभ चृणादः प्ररुत्यथस्य कर-

(`

णत्वेनान्वयः } चणकरणकसस्षमवि(चशा अपुपा इति बधि; दथा प्ररत्वध

|

४३० सांकरीव्याख्यायुतः ( देवतप्रत्ययाथनिणयः ) वृत्तिमाञ्रऽतिरिक्तराक्तेः ““ समथः पदविधिः, [ पार स॒° २-१-३१)

स्थ क्वदितद्धितारथकदेरो, क्ववित्तद्धिताथं एवान्वय इति गोरवात्तं परित्यज्य

खाघवान्जहत्स्वाथेवृच्याभयेणाऽऽह- वृत्तिमात्रे ऽतिरिक्तरक्तेरिति छुदन्ताः, तद्धिताः, समासाः, एकशोषाः, सनाद्यन्दधादुरूपाश्ेति पश्चधा वृत्तयः तत्र प. राथांभिधानं वात्तेः, हइपि वृ्तिसामान्यरक्षणमिति समथः पदृविधिः इति सूत्र भाष्ये स्पष्टम्‌ अस्याथः-अभगिघनश्ब्दे करणे ल्युट्‌ सामान्ये नपुंसकम्‌ प्रेण प्रधानरब्देन शब्दृान्तराथस्याभिधानं विरेषणत्वन ग्रहणं तत्करणम्‌ यत. व्यपधानपदनेतरविशेषणकस्वा थस्य वोपास्थातियेया सा वुत्तिरिति सा चेतराथसव छितस्वाथापाश्थविरवयवक्षक्तिसदहरूतसमुदायराक्तिसाध्पा अवयवश्चक्तिर्टोक - सिद्धा शाच्चकल्पिता अन्त्या तद्धितादिप्रत्यये समुदायस्य वुच्छाभवदवेनेषा- मोपच।रिको वत्तिव्यदहारः पाचीनानाम्‌ समुदायश्क्िश्च सम: पद्विधिरिति प१रिभाषावखङम्था तद्थश्च- विधीयत इति विधिः कायम्‌ कमणि किप्रत्ययः दस्य विधि; पद्विधिरिति दषषष्ठचा समासः पदस्वबन्धी यो विधिः सम. थांभितो बोध्यः सामथ्यं चातरेकार्थीमिवः पृथगथोनामेकार्थीमावः सामर्थ्य, राज्ञः पुरुष इति वाक्ये पथगथानि, राजपुरुष इति समासे एकाथानी ते माष्या- त्‌ एवं प्रक्रियादशायां पृथगुपस्थितिविषयार्थकृत्वेन छोके दृष्टानां पदानां समुदय शक्त्या विशिष्टेकाथंपतिपाद्कत्वमेकर्थीभाव इति कखवम्‌ सगवाथः समर्थः, संसष्टार्थः समथ इति व्युत्पत्तेः संगतिः ससर्गवेकीभाय एव यथा संगतं घृतं तैठनेणि, एकीमूतामिति शम्यते यथा वा सप्ष्टोऽभैरिति, एकीभूत इति गम्यत इति भभ्याच्च | सोऽयभेकार्थीमिवः समासाटिवचारपेति वत्तिरेति जहत्स्वाथां वच्तिरेति व्यवहियते समासे एक।थानीति भाष्ये समासम्रहणं वृत्तिमात्रोपरक्षणमिति भावः वत्र समासतद्धितयोः पदृहेश्पक विधेतवस्थ सष्टत्वेन बहूनां व॒त्तिधर्माणां वचनः साधने मह गौरवा चदपेक्षा उाववादेकार्थाभावस्थाव- र्यस्वाकतव्यत्वेन परिभाषापवा्तिः स्पष्टेव छताममि केषांचित्‌ कमण्यण इत्युपपद्निमिचकानां १६विधित्वं स्पष्टमेव वत्साहचय।च्चान्यत्रापिं पाचकादौ पद्‌विधित्वम्‌ छतू-छ्दृन्तः पद्धित शडइस्तदूर्व।टतसमुरायपरोऽत रव बह्कृ- चनं द्‌।षः एकशेषेऽपि दद्‌ इत्यनु वत्तदुदुविषये एक रेषविधानदेक्थीमावोऽ. सत्येव सनाद्षु कयजः पद्‌ विधित्वं स्पष्टमेव सनि खभावत एव वृत्यवुत्थोः

वेयाकरणभूषणसारः ४३१ ( अमेदेकत्वसख्यानिणंयः ) इति सश्रा्ाभादुक्तो विचारः जाखान्त तद्रीतपेबोक्तः। आ. रोपितप्ररुतिप्रत्ययाथमादाय वा वस्ततो रिशलिष्टशक्त्येवाथापस्थि तेरित्याह-वस्तुत इति ॥( ५४) इति रङ्गोजिभटशत्मजकौण्डयट्‌टबिरचिते वेयाकरणमूष्‌- णसारे देवताप्रत्ययार्थनिणंयः ( अथाभेदैकत्यसंख्याया चत्तो भाननिर्णयः ) व॒त्तिप्रसङ्खात्तजाभेदेकत्वसंख्या प्रतीयत इति सिद्धान्तं दशान्तेन सिदत्वाद्वावचनं कार्यमिति तलयत्या पानपरभाष्यमापाण्यात्सः इत्येवरीत्या समर्थः पदविधिरिति सूराद्‌ वृत्तिमतरेऽवयवराक््वातरकामास्ततत्परतथविशिदे समदायराकेरलामानिरुक्तस्तदिपार्थविचारः सख न्तरीयेः मीमांसकाः सहं दाखान्तरी परीत्थेवोक्त इत्यथः पेयाकरणमते सपासाद्धिवुत्तौ पडनामनथक्या- तदर्थविचारोऽनुचित इति भावः अथवा परूविमत्थपेषु तत्तदथमारोप्प प्रत्यया- दधविचार उप्पद्नीय इत्याह-आरोपितेत्यादिि तत्वतस विशिष्ट शक्त्येव- तत्तत्परुत्यर्थतत्तंबन्धाविरिष्टे समदाय रक्त्येव अथे पस्थितिरेति विदि छार्थोपास्थिविः जायव इति शेषः इत्यनु तषा पाऽऽह-वस्तुतो वत्तिरेवेति न।- अतीव प्रयत्यत इति ¦ वत्तवेकार्थीभिावसच्ातरूविपरत्ययाथेपोः प्रसरम. न्वय एव नास्वीति एकदे यान्वयो वा मेदेन'मेदेनान्वपां वेत्य ाद्वेषये प्रयल्नापिशभो क्रियते इत्यर्थः आधिक समासशक्तिविचारे पागुकमनुसंधेयम्‌ ५४ इति वैयाकरणमषणसारव्याख्थायां ककरा देवता दितादिताथनिभेयः |

की

रङ्गभटृटवन्‌जस्थ शंकरस्य विनिर्मितो

१।॥ १०

! >

दरवेताादप्रत्यसाथ। बजार सदर

क, मि (व दी

अथामेदेकत्वसख्यानेर्णयः ( 3 )।

समासादिवचावुपसजंनपदाचरं विभक्त्यमविेनकत्व दिसखूयाविरेषाणामेकत्वत्वा - च्द्िशषरूपेणापतवीतेः सख्यात्वेन सामान्यरूपेण सवेसख्यानां मानममईकत-

४३२ राक रीव्याख्यायुतः ( अभ्दिकत्वसंख्या निर्णयः ) प्रतिपादयति-- अमदेकत्वसंख्याया वृत्तौ मानमिति स्थितिः! कं पञलालम्भवाक्ये त्वं न्यायाययोच्यवे॥ १॥ ( ५4) ( इति भटटोजिदीक्षिवविरविवकारिकस्वभेरेकत्वसेख्पाय। वृत्तौ माननिगंवः ) | सख्यादकिङषाणामकवमागन्‌ सच्वभबङद्क तवसस उक्तं वाक्यपदीये यथोषधिरक्ताः सर्व मघुन्यहितरशक्तयः) अविभागेन वतन्ते तां सख्यां ताहरीं विदुः, इति रख्येत्पच्यत इति अवार्य मर्तृहरिं पमाणवेनोदाहरति-उक्तं चेति संख्या विश्षिषाणां-एकत्वत्वादिविरिष्टानामकलवा्सेख् पानाम्‌ अविमागेन~-भमेदेन सतच्वमवस्थानमिव्यथः। अयं भावः~वाकपे उप्तजनपदानि विभकत्यन्तान्धवेति विभक्त्यथख्यापरि सेषयुक्तं स्वार्थं प्रतिपाद्यन्वि वत्तौ तु विशेषगीमूतस्वार्थकं प्रधानाथममिद्धतीति तचोपसजनपदे भिभक्लयमावेन सख्याविरेषाभमेकतन्वारिं तततकषेणापतीतेस्तेषामविभागेनावस्थानं गमवन्वीत्यनुसंघाय वृत्तौ विशेषणेऽेरेक- त्वसंख्यानि्णं पाथमवततरणिकःमारचयवि-वत्तिप्रसङ्गा दिति वथा वत्तिनिह. पणपसङ्कन स्मृतस्य तद्धमस्यामेदकत्वरुख्पाया निखूपण नासंगतमिति माः तत्रेति वत्तिवरकोपसजंनपद्‌ इत्यथः सिद्धान्ताभरोति ¦ अभेकत्वसंखूषापर - ती तिरूपं सिद्धान्तपित्यर्थः दछान्तेनेति \ करिञ्ञरवाक्थ थदृषटन्पेनेत्य्थंः | उपप द्‌मति-युक्त्या समर्थयति-अमदेकलतर्ेख्याया इति मतमेदरेन मिन. मभेदेकेतवसंख्यारन्दार्थं निर्बकि-संख्याविरोषाणामित्यादि ययौषपिरसा इति मधुनि-पारक्षिके आहितज्ञक्छय इति आहिताः-म्थःविवाः, शक्तयः--वातपिादितचदोषोपश्मलू्पकायमेदाभेना वेस्त इत्यथः त्यक्तभ्‌र। इहापि यावत्‌ अविमागेन-अभिनलूपेण अमरदूनेति यवत्‌ तां सख्णं-अ मेदेकलसंखप्राम्‌ ताद्रगी-माक्षिकनिष्टाविभक्तसवरसावम्थितिसद शीम्‌ विदुरि- त्यन्वययोजना यथ। सवै ओंषधिरसा मधघ॒न्येकस्मिन्‌ सवंशक्तरवत्थाप्य स. वानुवचरसत्व्पैकष माभिवत्वेनाविभामभेक्पमापना इव वर्तन्ते वद्रत्मासादिव चावुपस जनपदे सव॑सरूपाः सवानुवचरसंख्यात्वरू्पेकधमःभितत्वे नभि१क मि वाऽऽ. पनः प्रतीवन्त इत्यथः मधूनि सवरसानां रसत्वेन मानवदुषसजंनपदे सर्वस्‌.

वेयाकरणभूषणसारः ४६३ ( अमेदेकत्वसर्णनिर्णयः )

परित्यक्ताविरोषं वा संख्यासामन्यं तत्‌ उक्तं च- « भेदानां वा प्रित्या गार्संख्यात्मा तथाषिषः। उथापाराज्जातिभागस्प मेश्पोहेन वर्तेते ख्यानां सेख्पात्वेन भानपिति यावत्‌ इत्पेकममेईकत संख्पा शन््‌।थे मुक्त्वा ऽपरमाह - परित्यक्तविशोषं वेति वाराच्दः प्क्षन्परथोतकः सववेरसावाश्यतिजन्पर्य तत्तदधोगादिनिवततिषूपस्य फटस्यानुमवानुरोधेन मधुनि सर्बरस तमव्रस्यितिकल्पनेऽ. प्थज स्व॑संख्याविलेषसच कल्पने मानाभाव इन्याशयेन वक्ति-पारित्यक्तेति द्विविधा हि संख्या, विरोषहूपा स्ामान्यख्पा ततरैकतवद्वितवारि का विशेष - रूपा वत्तन्माव्रवुच्येकत्वादित्वतवादिविशेषवर्मयुक्ततवात्‌ सैख्यात्वूपधमेयुक्ता सख्या सामान्यपा एकत्वादिषु सवंत्रानुगतसंख्पात्वरूपस(मान्यधमांव च्छिन त्वात्‌ 1 यद्यपि निविरेषे सामान्यमिति न्यायेन विशेषरहितें सामन्यं( ण्ठक्ष- त्वा दिवि शेषरहिरव केवखवक्षत्वं ) नास्तीत्यथकेन सामान्यरूपा सख्या पृथग्दशयितु- मशक्या, तथापिं केनवित्कारणेनेकलादिवि शेषाणां परित्यागेन यद्‌ केवलरसंख्या- त्वसामान्यधमविच्छिना सख्योर्वरिवा भवपि तदाऽसौ सापान्यह्मा पृथग्न्ञतुं राक्या सामान्यहूपैव सरूपा रखूपासामान्यमिति व्यवहिषते यथा संबन्ध. सामान्ये षष्ठीत्यादौ कतत्वकरमत्वादिसंवन्धविहेषाणामविवक्षया परित्वमेनावरिवो य; संबन्धत्वस्‌ामान्यधमावाश्छनः सबन्वः सोऽत सवन्यस।मान्यमित्युच्यते तदु. दिति भावः| एवं परित्पक्ताः-ङेनापि कारणेनाज्ञाताः) विशेषा एकत्वतवा- दिविरोषघममां यस्यैतद यत्तखूपासामन्यं = सामरान्यूपा संख्या सेव तत्‌ -अमेदैकत्वसंख्यारब्दवाच्यापियर्थ; अस्मिनप्यथं वाक्यपदुयं पमाणय- ति-पेदानां वेति मेदानाभेति एकप्वत्वदिखत्वारिविशेषधमाणापित्यथः प्रित्यागादिति ! अग्रहणादित्यर्थः जमानादिति यावत्‌ सः-एकत्व दिः सख्यासमा-त्तख्यात्वरूपसामाम्यघ मौवच्छिनत्वात्सेखप्रासामान्यश्वलूपः \ तथाविधः - अमेदैकत्वसंख्यापद्व्यवहार्यः मववीवि शेषः अभेरेकत्वसंरू पापरबपवह्‌ यंते सख्यात्मेति हेतुरुक्तः यतः प्रित्यक्तेकतवतवादिविरेषवपकः एकत्वादिः सख्यात्वसामान्यधमीवच्छिनतवात्सं ूपासामान्यमिरयेव पती यतेऽतस्ताद शपदेन वथ. वष्ियवे इति भावः ननु निविशेषसमान्यामावात्कथमिद्मियत आह -व्था- प्‌५्‌

४३४ रांकरीव्याख्यायुतः ( अभेदैकत्वसंख्यानिर्णयः ) अग़रहीतविरहोषेण यथा रूपेण रूपवान्‌ प्रख्यायते इउाङ्छादभेदापोहस्त्‌ गम्यते इति अस्या वत्ता समाससाद भानं न्यायसिद्धामेति रोषः इति मत

| (गोणी षषी गणी गणगणं _ _ ,गैगणणौणणणीौीषिकष्यषयगीौगीयरििषणीौणिणीीरणिौणीषीषणणणणौणौण

पारान्जातिमागस्याति वचावुषसजनपद्‌ संख्पात्वरूपजतिरेव व्यापारात्‌- सख्यात्वेनेव रूपेण सख्पामानरूपव्यापारादित्यथः मेदापाहनोति मेद्स्थेक त्वत्वादिविरेषधरम॑स्थापाहो व्पावत्तिस्तेन वतेते नाम विदेषरहितसामान्यस्येण वरतेत इत्यथः अयं मावः-वृत्तावुपसर्जनपदा्थानामपि सच्वभूतत्वात्तेख्यायोगा. व्श्यकत्वेन विरेषसंख्याभवेन सामन्यसंखपर।रूपस्य समस्तसख्याति सेषान्‌. गतमेदापोहरूपस्पामेदेकत्वस्य मानाद्‌ राजपुरुष इत्यादौ मतद्वयेऽपि सख्यावान्‌ राजपदाथ इत्येतावत्पतीयते, त्वव्ययाथंवद्संख्पो नापि घवटदिवद्विरोषसंख्षा- वच्छिन इति | सख्यात्वेनव एकत्वादि सख्पापतीतेर्विरेषाणां तत्तद्पेण प्रतीतेश्च मेदापोहाऽच बोध्य इति भावः पूवं सर्वोषधिरकविरेषाणापेकतव मधुनि ससम. मिवापसजनपदं सवसस्पाविशयेषाणां ससगणावस्थानरूपमभद्‌कत्वमुकतम्‌ अस्मिन्‌ पक्षे सख्यातवेन सेख्याविशेषाणां मानं, मधनि रसत्वेन रसविशेषाणां भानगिव दाना तु सवसख्याविदषानुगतं मेदपोहरूपममेदेकतमु कतीति पूरवस्माष्ठेयेषः आस्मिन्‌ पक्षे सख्या तेन पेण सख्यास(मान्यस्येव भानं नतु विशेषस्येति बोध्य - म्‌ सख्यासामान्यस्येव मानं विशेषस्पेत्येवदेव सम्थयति-अगरहीतविक्ञेषे- णेत्यादिना अगहीतो विशेषः शक्टतवादिरूपो यस्य यनिष्ठस्तादट सेन रूपण इक्टतवादेविरेषाज्ञानसमानकाटेकरूपत्वावा ञ्छ नपरवीत्गोचरेण सामा. न्यङूपणेत्यथः १२।दी रूपवानित्युच्यते इक्डादि्रिति उाक्टलतवारिभदरूपो याऽपाहाऽतदभ्यावृत्तघरमस्वहूपः तु गम्यते प्रतीयत इत्यथः यथा दृरा- दुपत्वन रूपं पतयते, इक्टरुष्णादिर्गि रोषस्तथा राजपुरुष इत्यादिव चाबुषस- जनपदे पर्धात्वेन सामान्यसंख्येव प्रतीयते, त्वेकतद्विवारिर्धखष इति मावः। एवममेदेकत्वसंख्याशब्दार्थं नव्यं ॑ददूषटितकारिकार्थं॒प्रपिपादयरि-- अस्या इति अमेदैकतसंख्याया इत्यर्थः विगटितमेदायाः रख्पाया अमेरैकतसं- ख्यारब्देन व्यवहार इति भावः वृत्तो-सम।सादिवृ्तौ मानं भवीतियुकिसिदे- त्यथः मतास्थतिरोति दृशनान्तर एताहरसंखूपाया अनङ्खकार'द्‌ चै याकरणानामिति पूरितम्‌ अमेङकत्वस्तख्पराया वृत्तो भाने प्रमाणं युक्तिमाह-अयं

वेयाकरणभूषणसारः ५३५

( अमेदेकत्वसंख्यानिणंय, ) स्थितिर्वेयाकरणानामर्‌ अये भावः-राजपुरुष इत्यादौ राज्ञो राज्ञो राज्ञां वाऽयं पुरुष इति जिज्ञासा जायते विरहेषजज्ञासा सामा- न्यज्ञानपुषकेति सामान्यरूपेण तस्रतीतिः इाव्दादावडयको अतस्त. स्यां राक्तिरिति तस्या एकत्वेन प्रतीतौ न्यायमाह-कग्ज्ञिरेति।

माव इत्यादिना राजपुरूष इत्युक्ते राज्ञा रज्ञो राज्ञां वेति विरेषजिज्ञासाया अनुभव सिदधत्वाद्िशेषजिज्ञासायाश्च सामान्यज्ञानपृवंकत्वनियमाच्छन्दात्संख्पासा- मान्थपतीतेरवश्यकतवमिव्यर्थः सामान्यज्ञानपरकिंकंति समान्यज्ञानकाराभ- केत्यर्थः तस्प्रतीतिरिति सामान्यह्पेण-~-ररूपात्वरूपेण, वत्पतीतिः-- सरूपापरतीपिरित्यर्थः। आव्ररयकीति कारणीमूतसामान्यज्ञानमन्तरा बिशे- पलजिज्ञासोदयासंभवादिति भाव एवं पीनत्वान्यथानुपपत्त्था रातिमोजनमिव विश्ेषजिन्ञासान्यथानुपपच्था व्तावुपस्तजनपदात्संख्यात्वेन संखूयाप्रतीतेः करप्यव इति चाप्प्यम्‌ | बुभ्यते कवचित्संख्पाविशेषोऽपि यथा द्विपृ्रलिपत्र इत्यादी विश्चषसख्यबोधकाभवे चामेदैकच्वं प्रतीयते अयं भवः सख्यात्वेन प्रतीय- माना सख्यैव सख्यासामान्यम्‌ एतदेव चाभेदैकत्वसंख्या एकत्वादिषु सवं सख्यावेनैकरूपेणानुस्युतत्वादेकस्वमावत्वेनामेदाभिवाऽऽपनं संख्यासामान्यममेदंक- त्वसंख्यारब्देन व्यवदहिषत इति अभेदैकत्वसंख्या शब्दव्युतच्याऽपि सख्णासा- मान्यमेवामेदैकत्वमिति परतिषादयति-मेदः-द्विखत्रिखाेसं स्पाविरेषः, अभेदस्व- दभाव, तदिशिष्टमेकत्वममेदेकतपिति व्युत्पत्तेः यददित्वारिसंख्पाविरेषामानक्तमा- नकाठिकैकत्वमानं वदेवमेरेकत्वापेतयथदुपस्तजंनपद्‌ाथ सख्यातेन निरुकंकत्व - मेव बुध्यते विगदितभेदाया सामान्यसंख्पाया वृत्तवेकतेन पततां इष्टान्तमाह- कृपिज्ञटेति अश्वमेधे ° वसन्ताय कपिज्ञखानारमते ईति वाक्थेन वसन्त देवताम्‌ दिश्य बहृतवावाच्छ नकाषिञ्जखारम्भनं विधीयते बहुत्वं चतित्वचतुष्ट्वा. दिपरार्धंपयन् सख्यान्यापको घमविशेषो, तु तित्वचतुष्ट्वाधन्पतमत्वम्‌ ततश्च तावतां प्राप्तो समचयेनानष्ठानासमवाचबाप्यसंख्यास्ववतरद्‌(रम्भनं तित्वचतष्टवा- दिष्‌ विभाम्थतीति खेच्छया बयश्वत्वारः पञ्च वेत्यनियता जआखन्धन्या इवि संशस्य, यो {है चतष्टवादिसंष्थामपादत्ते, तेन तदेन्तभूतं तत्वे वज येतु शक्य- म्‌ | वित्वमुपाद्दानेन त्वनन्तरं चतुष्टवादिकं वजयत शक्यम्‌ अवोऽवरयभा- वित्वाद्‌ बहुत्वगणनायां प्रथमोपास्थततवाङाववाच जय एवाऽऽखन्धन्या इवि नि

४३९ राक रीव्याख्यायुतः

( अभेदैकत्वसेख्यानिणयः ) बृहुत्वगणनाच जत्वस्यव्‌ प्रथपोपास्थतत्वात्तद्रपेणेव भानवदकत्वस्य सवतः प्रथमो पस्थितत्वमस्तीति भवः वस्तुतस्तु जज्ञासव नानुमव- [सद्धा तथात्वे वा ज्ञानेच्छयाः समानप्रकारकत्वन हतइह्‌त॒भडवा-

णीय बहत्वेन तित्वमेव बहवचनं इति सिद्धान्तितं मीमासायामेकाद्‌रध्यये , प्रथमपादेऽष्टमाधेकरणे तद्रपेणंब मानव दिति वहुत्वगणनायां [चत्वस्य पर थमे पस्थितत्वेन बहुवचनेन सत्वमेव पथा भासते चथा पररतेऽप विखेषर्तख्याबा- धकामावस्थठे एकत्वस्य स्वेतः प्रथगोपर्थितत्वा्च्थागे मानाभावाच्च सख्या कत्वमेव प्रतीयते विगङितविशेषधमंकसथेकतवस्येवामेदेकल्वपद्ाथत्वादित्यथः एवं निरुक्तरीत्या व॒त्तावभेदैकतवसेख्याया भानमिति यदुक्तं तन्मतं दुषयितुमाह- वस्तुतस्त्विति वृत्तावुपसजनपदे सख्पात्वेन सवंसखूथानां भानामेति मतं प- प्रौगौमावात्परवमेव दृषितम्‌ इदानीं विशेषजिज्ञासान्यथानुपपच्था वृत्तावुषस्रजन पदत्तख्यात्वेन सख्यासमन्यप्रतातिरावरियकविं मतव दूषयति वृत्ता सख्या. सामान्यरूपामेदैकतवसख्यापवीतौ साधकत्वेन या विरेषजिन्ञासाक्ता सेवाऽऽदो नानुमवपथमारोहति येन तदनुरोधेन वृत्तो निरुकतमेदैकतवनख्थामानं परिकर्प्य - लिङ्कसंख्थान्वितं दभ्यमित्युकतेद्रंयस्यान्यभिचारेण सख्यासह चारेवत्वाद्‌ यत यत्र द्रव्यत्वं ठर तत्र॒ रख्यावच्वमित्यानमानिकसख्यासामान्यज्ञनानिरुकजिज्ञा- सायाः सभवात्‌ तच विरेषाजज्ञास्ायाः स्वरसतः सिदधलाभविन स्ववास्नाक- स्पिदत्वाद्िशेषजिज्ञाप्तायां वृत्तिजन्यसामान्यज्ञ(नपुवकत्वानियमामावाच्च तादश जिज्ञासाऽमेदंकत्वसंख्याया वृत्तिवाच्यत्वं कल्पायेतुं प्रमवति पिशेषजिज्ञास्ताया अनुभवसिद्धत्वाग्रहे तु वृद्धिमिच्छतो मूडमपि नष्टमिति न्यायपातः स्यारित्पाह- तथात्वे वेति राजपृरुष इत्यादिवत्तौ सख्य विशेषजिज्ञास्ाया अनुभवासेद-

त्वाभ्युषगमे वेत्यथः ज्ञ मानप्रकारकत्वनोते अप मावः पर्वं जानाति, तत इच्छरतीत्यनुमवादिच्छां पति ज्ञानं कारणं, तज्ज्ञानं विना त- दिच्छाया अस्षभमवात्‌ तत्रापि जायमानं ज्ञान यद्धमप्रकारक्‌ यद्विशेष्यं भवति वद्धमभकारिकां तद्धि लेष्यिकमेवच्छां जनयति एवं यद्धमपकारिक। यद्ि- शध्यिका चेच्छ[ भवाति तद्धमेभकारकं तद्विशेष्थकमेव ज्ञनं ताद रेच्छाकारम भवति यथा सुखत्वपकारिकायाः सुखवि सेभ्यकाया इच्छ(याः सुखत्वभक(रक

सखविशेष्यकं ज्ञानं कारणमित्येवं ज्ञनेच्छयोः समानपकारकसेन हेप्हेतुमद्धा-

वेयाकरणमभूषणसारः ४३७ ( अभिदेकत्वसंखुप्रानिर्णयः ) तत्तदपेणेव वाच्यता स्यादिति प्येयप्र्‌ ॥१॥ : ५५ ) (क

इति रङ्गनेजिभट्टामजकोण्डमट्‌टविरचिते वेयाकर गभ॒षधसा- रेऽमेदेकत्वसंख्याया ठत्तो भाननिर्णयः समापः॥

भि कैः

वस्य( कार्यं कारणमावस्य ) दृष्टत्वेन पर्तस्थठे एकलत्वत्वािविशेषधमपङारकनज ज्ञासाषाः ( ज्ञनिच्छायाः ) करणीभूतज्ञनिऽरि एकत्वत्वादिविरेषधरपकारकत- स्यावश्याङ्गकवव्यतया व्तावुपस्तजनपदृद्धेव एकत्वत्वादिरिङषवम वगत सन्यां ताररशनिज्ञासोदयात्यन्तासमवाद्विशेषाजन्नासामटमतस्पर सापान्यन्ञानस्य नष्टव।ात- द्वरम्बिनी विश्चेषजिज्ञासाऽपि बिनष्टेति वद्धिभिच्छतो मृखुपपि ते नष्टमिति न्या यानुकारि वत्तावुपसजं नपदात्संष्प्रत्वेन सख्यापतीतिकत्पनपित्य थः तत्तदरूपेणेवे- ति ज्ञानेच्छयोः समानपकृरकतेन कयंकारणमावनियमानुभवाद्‌ वुत्तवेकृत्व - त्वादितत्तद्विशषरूपेणेव सेसूपया॒षाच्यत्वस्य वक्तन्पत्वाद्‌ वृत्तावुपसज॑नपदत्तं- पात्वेन सामान्यसख्याप्रतीतिः ( सख्यात्वप्रकरकरसंख्याविरेष्यकपरतीः : ) सुतरां र्वचेति भावः एतत्सवंमनुसेषयिवोकतं रवभञ्जुषायां भटूटनमेकेः-ए कार्थीमिव- बखादेव वुत्तावुपसजनपर।थं सख्पावोधकपापिपद्िकामवि एकन्वादिरूपसख्षारि- शेषानवमातिः द्िपुत्र इत्यादौ दृषिनिराप्ताय सख्यानेाधकेत्यादिनिवेराः स- ख्याविरेषपरतीतां पृथगुपस्थापकपदज्ञानस्य कारणत्वात्सप।स[टिवृत्तो व्‌क्यव्‌- त्पातिपदिक पेक्षया पथकूसख्येपस्थापकविभक्तेश्रवमरूपतत्कारणाभादान सखा - विशेषावमािरित्यथः तदुकत-वाचिका ये(तिका वाऽपि सेख्पनां या विभक्तः | तर्छुक्यदयवे वृत्त सख्यामेदो निवर्तत इति संख्या विरेषानवगतिरेवाभेरैकस- सैर्या अभेदेकत्वसेख्येत्यस्य मेद्सहवारेवेकत्वादिसंरूयाविरेषस्याभानापित्यर्थः त्वमेदेकतवसंख्य। राब्द्‌व(च्थमन्पत्किवित्संख्षा सामान्यमस्ति एपेन वत्तावुपस्त- अनपदात्तंख्यासामान्यप्रतीपिरपि नास्तीति सष्टमव बुध्यते ननु कथं वर्ह व्‌ तविकनिकव्याक्तेमानामिति वचेत्‌-यथा घटा इत्याङंता बहुसखेनैव कद्ावित्वयाणां चतुणा वा भानं तात्यदशात्‌ , नतु कदाचेदापे त्रतचतुष्टवादिना | तथा वृत्त राजपुरुष इत्यादा राजता्ैनेवेकनेकव्पाक्रभानं वातयदशानतु कद्‌चिदष्देक.-

त्वादिनेति ज्ञेयम्‌ अत एव भाष्ये सख्याविद्चषानवगतिरगोक्ता, तेकानेका- थानवमतिः अत एव प्रगृह्सेज्ञासूने भाष्ये कुमायगारमित्यादौ विरहे द्विव

४६३८ सांकरीष्याख्या युतः ( संख्याविवक्षानिणयः ) ( अथोदेरयविधेययोः संख्याविवक्षानिणंयः ) संखूधाप्रसङ्गादुदेदयविधेययोः संखूयाविवक्षाविवक्षे निरूपयति- लक्ष्यानुरोधात्संख्यायास्तन्ातन््े मते यतः पश्वेकत्वादिहेतुनामाश्रयणमनाकरमर्‌ ( ५६ ) रहं संमार्धात्यजोदेर्ययहगतमेकत्वमविवक्षितामेतिवनास्माकमु-

चनान्तत्वेऽपि एकार्थीमावबछद्‌ वत्तौ द्विवाबोधः कितु कुमारत्विन कुमारीद्रय- बोध इत्युक्तं सगच्छत इति तातसयम्‌ ५९५ इति वेयाकरणमूषणस।रन्पाख्यां साकयौमभेदेकत्वसंख्यानिणंयः रङ्कभटतनूजेन राकरेण विनिर्मिते अमेदेकत्वसंख्याया मन्येऽसिनि्ण॑यः छतः ११ अथ संख्याविवक्षानिणंय; ( १२ )

स्मृतस्थोपेक्षानहत्वापति न्यायेन प्रसङ्खन्सगत्या स्मृतोः संख्याविवक्षाविवक्ष यो निरूपणार्थं मूनिकामारचयवि-संख्याप्रसङ्गगादिति अभेरेकत्वसंख्पानेण- प्रकमदत्यथंः दृष्टान्ते कपिज्ञलानित्यत्र बहुषचनेन तित्वसख्थाविवक्ष(दशन- परसङ्घगादिति यावत्‌ ननु यत्रैकवचनाद्िकं श्रयते पतर तादशसंसूपाया विवक्षेव तत्तत्तंख्याविवक्षायामेवेकवचनादर्विधानाव्‌ अर्थं चन्न वदितरसंख्भाया अविवक्षा सिदेवेति क्व सख्पाविवक्षाविवक्षयोर्नियपप्ताकेरत अ!ह-उदेरयविषे ययो - रिति उदेश्यमतस्पाया विवक्ष(ऽशिवक्षा वा, तथा विधेयगतसेख्पाया किव - क्षाऽविवक्षा वेवि दचनोपात्तसंख गायाभेव विवक्षाविवक्षयेर्शनेन सशयात्तनिर्णप- प्रसकेरित्य्थः लक्ष्यानरोधत्सख्याया इति उेश्यविरेषणसख्पाय। अविवक्षा दशंयति-यहं समाति न्योतिष्टोमे श्रषवे-दखापवित्रेम यहं सं- मार्टीति दचापाकरतरं-परखण्डः यहः-सोमपाचम्‌ संमार्जनं-तशोषनम्‌ तथा सोमावसिक्तं पात्रं पटखण्डेन रोधयदित्यथ।ऽनेन विधीयत इति दिन्‌ अन्धे तु अरहणकारे प्जस्य बहिरं्यानां विपुषां पोन्छनें कृयादित्यथमाहुः पोज्छने नाम महाराषटमाषार्या( पसण हति अन्दराभिरप्यमाना क्रिया वव हमिति द्वितीयेकवचनेन यंहगतैकतवसंख्षा प्रतीयते यहाशरैन्दुवाथवादयो दृद्च सत्येवमेकृतरसख्याया उपादानादुषात्तसंख्यायाः परित्यागे कारणाभावा वेषां

वेयाकरणभूषणसारः ४६३९ ( संख्याविवक्षानिणयः ) देरषविरषणाविवक्षानियमः षातोरित्येकत्वस्य विवक्षितत्वात्‌ ¦ « उत्पद्येत समस्तेभ्यो धातुभ्यः प्रत्ययो यदि! तदा सवँविशिष्येत द्रोत्पनसुवर्थवत्‌ »

इतिं राब्दान्तराधिकरणे भट्टपदिरभिधानाच्च आर्पधातुक- मध्ये कोऽप्येक एव महः सेमाजनीय इति पूर्वपक्षयित्वा म्रहमिति द्वितीपया मह- स्येभ्सिततमत्वेनोहेश्यतवं, यदीप्सिततमं तदुदश्यं भवति तथा ग्रहेजहोतीति तवी - यया करणत्व पतीतेग्रहाणां होभस्वरूपस।धकतया फलवच्वरूपपरयोजनवचं भवति यदुदश्य यच्चापि फख्वत्तस्य खोके मृखूथत्वं दृश्यत इति यहस्पोह९4- त्व।त्फखवत्व। च्च प्राघान्यमवगम्पते तेन समाजेन अहपक्षया गुगमूतं मवति तथा प्रहं समार्टत्यि्र ग्रहः प्रधाने समागेश्च गुम इति स्थिते प्रपिपवानं गुणवृत्तिः इतिन्यायेन यावन्तो अरहा सन्ति तावन्वस्मे संमा्जनीवा इत्येवं निश्चये सति कति म्रहाः समाजेन इति वुमृत्साया अभावादुदेश्यगतमेकत्वं भरूयमाणमप्याकेवक्षेतपिवे स्िदान्तितं जेमिनीमं वृक्तीयाभ्यावे प्रथपादे सपतमेऽ- धिकरणे चथा चोदेश्यग्रहगतेकलस्ाविवक्षेति यथा मीमांसकनियमस्तथ)। भैया. केरणानामुदेश्यविरेषगस्पाविवक्षेषि नियम दइत्पाह--नास्पाकमिति बेयाकरणानामस्माकमित्यथः उदेरेपविरेषणस्यापिवक्षानियमाभवि हेदुमाह- घातोरिव्येकत्वस्येतिं पत्ययविधादुद्श्यमूतधातोरितिसूत्रस्थवातुपदार्थंविरष- णस्येकत्वस्य व्याकरणदास्े विवक्षितत्वेन तादृशनियमस्य व्यभिचारादित्पर्थः यदि ततरैकत्वस्थाविवक्षा क्रियेत वेद्धातुसमुदायादपि परत्थयोतच्यापतिः स्यादिति भाव; धासोरित्यत्रैकल्वविवक्षा मीमांसतकानामपि संमतेत्याह---उत्पयेतेति , तन्त वार्वेकस्थमिदं प्चम्‌ द्रद्रोतनेति देदसमासाक्कियमाणसुवर्थररूपारिना यथा दंदषटकाः सवं पदाथा विज्ेष्यन्ते-सुवथसख्थानिष्टविरेषणतानिरूपिववि - दोष्यतावन्तः करियन्ते, एवं धातुसमृदायाद्यरि प्रत्यय उत्पद्ेव वदा तावन्तो षा- त्था: प्रत्ययाथन सबध्यरजित्यथः। राब्दान्तराधिकरण इति रन्द्रान्तरे कमभेद्‌ः छवानुबन्धित्वात्‌ (जे. अ, २१. २अधे.१ सृ. १) इत्यत्रेत्यर्थः; भटूटपादेरिति कूमारिखभटृरेरित्यर्थः यजति, ददाति, जहोति, इत्यादौ भिनमिनधातुत्तरमुखनस्य भावनावाचिन आच्यातस्यैकतेन यागद्नहोमभावना- नामेकतवं युक्तमिति प्रा्े-उचरमाह-राब्द्‌(न्तर इत्यादे उन्दान्वरे-भात्‌-

४४० गांकरीव्याख्यायुतः

( संख्याविवक्षानिणयः ) स्यड्वटादेः [ पा सृ ७-२-६५ ] इत्यजानुवायाधेधातुकविशे- षणस्य वलादित्वस्य विवक्षितत्वाच्च एवं प्डाना यजेतेतिबद्धिषे ष- विरोषणं विवाक्षितामेत्यपि रदाभ्यां निष्ठातो नः पुर्वस्य द्‌: [पा० स॒° ८-२-४२ ] इत्यज् नकारद्यविधानानाषत्तेः तथाच

मेदे सति, कमंभेदः-यामादिकमेमावनाया मेदः भवतीति शेषः मावनामेदे हेतुमाह-कूतानुबन्धित्वादिति रषः, अनुबन्ध :-मावनाग्यवच्छेदोऽनेनेवि छतानुबन्धित्वं तस्मात्‌ एकषात्वथंस्येकमावनायामन्वये साति तदिवरमावनान्य- वच्छेदादययामद्‌ःनहोमभावनाः परस्परं भिद्यन्त इति तदृ्थः घपातुसमुदायात्मत्ययो- तसौ समृदायस्यद्गन्सज्ञाया१इदिर्वचनादिकमपि समुदायस्येव स्पादित्यपि बोध्यम्‌ ननु म्डादिगणपहिवत्वस्षमानाेकरणक्रिथावा चकृत्व हपधातुत्वस्य पत्ये कृपय पिस्वेन स्वाङ्गसमुये स्वाङ्खतवामाववद्धातुस्मुद्ये घतुत्वाभावादेव समुदयात्पत्ययोचत्तेः सुरां वक्तुपशक्थत्वेन नोक्तयुक्तिरुदेश्यविशेषणिकत्वविवक्षायाः साधिका, नाप्ये- कत्वविवक्षापास्वत्ोपयोग इत्यत आह-आषंधातुक स्येडति अनवायेति इडविधावुदेश्यतवेन गहीस्याऽऽेधातुकस्य यद्विशेषणं वरादईैरिति तस्य विदक्षित- त्वार्यः उद्यवि रेषणस्थाविवक्षितलनियभे तार्थंषातकविशेषणस्य वडा देरिव्यस्य वेयथ्यापिन्तेः स्याति मावः एवं चोदयति रेषणस्य।विवक्षेतेति नियमो व्याकरण छाचे नाङ्यकर्म शक्य इति वातर्थम्‌ एवमिति उदेश्य- विशेषणस्याविवक्षेवेति नियमानङ्गकारवद्ित्यथंः पर्ानेति यथा ग्रहं स- मार्हत्यि तो दश्ययहगवमेकत्वमाषिवक्षितं वदत इानेति नाप्रत्थयोपात्तं पदागतमेकतम - विवक्षणीयामेति पृरव॑पक्षषेत्वा पना यजेतेत्यत्राश्रैषोमीयवक्यपापं यागे यजे. तोति यजिन।ऽनृद्य तद्द्कन्त्वेन पदुार्विधीयते, पदयना यागं मावयेदितीति उदश्यत्वेन प्रधानं यागं पति विधीयमानः परदागुंगमूतः। तत्र प्रतिपधानें गुगावृत्तिरितिवघ-

@ _ #

तिगृणे प्रघानावृत्तिरिवि नहि कश्चिन्न्यापोऽस्तीति यागस्योहेश्यत्वेन प्राधान्याक्ि-

#

यद्धिः पडाभियंगः कवेष्य इति वुभत्सिततदरेकवचनेनेकृत्वसख्याया उपादानाद्‌ - पाचतसुख्यापरित्यामे कारणम वाग्चैकवचनेन पतीयमानं विषेयमतमेकत्वं विवक्षि तभवेति शद्धान्वितम्‌ तथा ननिकपदाभियामानुष्टनिऽटर्टसिदधिरित्येवं विधे- यविरषण विवक्षितमेवेवि यो मीमापिकनियमः सोऽपि नास्मानिन्पौकरणशाख्

आश्राधेतुं रक्यः। कृत इत्यत आह-रद्‌ाभ्यां निष्ठात इति नकारदय-

वेयाकरणभूषणसरारः ४४१

( संख्याविवक्षानिर्णयः ) भिन्न इत्यत्न नकारदयलामो स्यात्‌ ^ अदगृणः* [पार सू 2-१-८५ ] इत्यादावेकत्वविवक्षयेवो पपत्तौ एकः पू्वेपरयोः [पा० स॒° ६-१-८४ ] इत्यज्ेक महण यथ्यप सेश्वेति भावः रा. ञदा थस्त॒ -रसंख्याया लक्ष्यानुरोधात्तन्तातन्ते यता मते अतः पश्वेङत्वा-

लिनको भको [8 ए. , | [ कि | कन ति 8 ) ति „7 |, ^ [ ते

विधानानापत्तारेति रेफरकाराम्पां परस्य निष्ठातकारस्य नकारषिषानान इत्थ कव चनेन प्रतीयमानस्येकतस्य विषेथपिशेषणतया तदिवक्षाथां क्रिवमाग(य- मेकस्य नकारस्य विहितटानकारदुयस्य विधानं स्यादत्यथः ननु मा मवतु नकारद्रयविधिः, का क्षतिरित्यत आह-तथा चेति भिनमित्यादौ नकारं रभ्येतेति विधेषविशेषणस्य विवक्षायां दोष इत्यथः नन्‌ रेफद्कारनिरूपिव परत्ववनिष्ठातकारतत्पूववर्तिद्कारयोरनकारो भवतीत्थेकव।क्थतय। विधाने नकार दयाङभेऽपि निष्ठातकारस्य नकारो भवति, अथ तत्पूववृर्विदकृ(रस्य नकारो मवर्तीत्येवं वाक्यभेदेन विधाने नकारदुयखाभः सुवचः, “पूर्वस्य दः इति खन्दरोपादानाद्ाक्यमेदं एव प्राणिनः समत इति विपेय्िगेषणस्य विव्षिति- त्वमेदेति नियमाङ्गकारेऽपि दोष(मिन व्याकरमरासे वादशनियमानाश्नरषणे कि नीजमित्यव अ!ह- आद्गुण इति उन्द्‌ शत्पाद्युदाहरणे पूर्वपरयोः स्थनि एक एव गुणेश जायतां नतु स्थानिभेदाद्‌ द्वावित्पेतदथमेकः पूवपरणारिति स्र पएकयहणे रुतम्‌ यदि दिधेयविरेषणे विवक्षितवेति मीमासिनिषमो व्याकरण शाखे प्रिपार्येत तड अ!दृगृण इत्यत्र गुभस्प॒विधेयत्वात्ततरैकवचनेन प्रदीयमानस्येकत्वस्य तद्विरेषणत्वादिषेयविरेषणस्य दविवक्षावरश्पंमवनिषमाद्‌~ पद इत्यादौ पृव॑परयोः स्थानि एक एव गुणदेखः स्थादिति पनः क्रियमाणमेक- ग्रहणं व्यर्थं स्यात्‌ सस्मात्तदेवेव्थमवगमयति यद्धिषेयविरेषणं विवाक्षितमेषोति तेयमः पाणिनेर्नाभिमच इत्यथः नन्वेवं न्याकरणश्षाखे उदश्यावेशेषणं विव. क्षि वमेव विधेयविशेषणे चाविवक्षितमेवेति मीमांस्करैपररीत्येन नियमोऽर्तिति बै- तदपि उपेयिवाननाश्वाननूचानश्रेत्यनो देश्य वि रोषमस्योपेत्यस्याविवक्षितत्वदशं - नाद्विको यणित्यत्र विषेयविशेषणस्थेकत्वस्य विवक्षितत्वद्शेनाच्व अन्यथा हंयिवान्‌ समीयेवानिति सिद्धयनाप्तेः सुध्य॒षास्य इत्यादापिकारस्य स्थानेऽनन्व- यक]रापत्तश्चेति ज्ञेयम्‌ एतत्स मनातिरुत्याऽऽह-गब्दाथं स्त्विति ! सखूषा- ५६९

४४२ दाकरीव्याख्यायुतः ( संख्याक्षेक्षानिणयः )

विवक्षाःवेवक्षारब्दाथं इव्यर्थः संख्याया इत्यादि उदेरयविशेषणसंख्पाया विधेयविशेषणरसंख्यागयाश्च सन्वातन्-विवक्षाविवक्षे८ तन्वं विवक्षा, अतन्े-- विदक्ष। विदक्षा~प्रातिषाद्नेच्छा, वद्भावः~आविवक्षा रक्ष्पानुरोधात्‌

उद्‌ाहरणानु सारात्‌ , थता यस्माद्धेतामते अभिमते अर्मष्टे व्याकृरणरूखपरष तैकाचायाणा्ति देषः धातोरित्यवोहश्वपिरषणमेकत्वं विवक्षितं, उपेथिवा

नित्यत्रोपेति चाविव्षितं, वथा इको यणितेयच विधेयविरेषणमेकत्वं विवक्षितं, ज्दरत्वरेत्यत्र विधेय विरेषणभकत्वमाविवक्ितं, अत एव / उपाया वकारस्य पत्येकमूट्‌ इति द्वृढावित्युक्तं भाष्ये रक्ष्यानुरोधाद्विवक्षाकेवक्षपोरिति भावः। अतो हेवोरित्यथः पश्वकत्व) धिकरणेति तव हि पडानेषिं करगतु ¶य।- विमक्त्येकवचनेपादानात्करणकारकमेकत्वं पुंस्त्वं वेति त्िवयमेकस्माट्व “ना द्वि परत्ययासपर्वीयवे | तनैकत्वं पुरत्वं बाङ्गमम्‌ करणकार्कमाङ्खिन-पधानम्‌ | येन ना ? §ति प्रत्ययेन करणङारकमामेहितं तेनव पत्येनेक तपु योरमिधा- नामिति समानपत्थयोगत्तत्वपत्यासच्चा विभक्त्यर्थटिङ्कसंख्ययोर्बिभक्तवथंफरग

कारक एवान्वयः प्रतु अस्णाथिकृरणाक्तदीतपा विभक्त्यथस्पेकत्वस्य, पस्त्वस्य

परोश्च भरथमतो यागभावनायां पृथगनययः तथा पदाना, एकत्वेन, पृस्तेन याग भावयेदिति १९्‌।दितितयकरणिका यागभावनेति बधः पश्चालशटल्धर्थेन पदाना पृस्त्वेकत्ययोरन्वधर भवति पथा- चिङ्कसंर्ययो निरान्नितयोरतरस्थित्य

दशनेन किंनिष्ठमेकतवं पुस्तं चेत्येकतवपुस्त्वयोराभयाकाङ्क्षायां प्रघ्यासच्या +दा व्‌ तदाश्रयत्वेन बुध्यते यागक्ताधनीमूत्रो यः पदः एकः पमा्ेपि पाको मानसो बोध इत्यक्तम्‌ यथा अरूणय। पिङ्कगकयेकहयन्था मषा सोमं कण|. तीत्यत्र कारकाणां किययेतानथनिप्रमादृःरुण्यपिङ्खक्षा दीनां चतुर्णा पर्छर- मनन्वितानामेव पाथेर्वयेन कथभावनायमन्वयः आरण्यकरणिका, पिङ्खमक्षी कर- णिका, एकहायनीक्रणिका, गकरणिका क्रथभावनेति बोधः वतः ऊनि. छमारुण्यादिकामेति कक्षायां कथसव्नीनूना यामौ; सेवाऽऽरुण्यगणप्रिरिष्ट सव पङ्क्षा एकहायनी चेति प्रत्यासत्या पाके मानसो वोचो जापते, शाब्दस्तददिति मावः आद्विना यंहकतसय्र ग्रहं समाष्टीत्वतर पाजापत्था नव ग्रहाः, इत्यादिमाक्यविहिपनवखसंख्णावरुद्धग्रहोदेगेन समर्गे विवी

वी थते | तत्र वाक्यान्तरगतनवत्वसषख्धया विरोधदेतदुकणगतमेकत्वं नोहेश्पकाटौ निवेशय

वेथाकरणमभूषणमारः ४४३ ( सेख्याप्रवक्षानिणयः } धिकरणोक्तहेतूनापाश्रयणं नास्मस्िद्धान्तमेद्धमिति आदिना भह कत्वसं्हः १॥ ( ५& ) नन विधेयविरोषगविवक्षाऽभ्वरयकी, यन्वथामुद्धग्रपास्प इत्याद्ाव-

जी

न्तयकारायापत्तेर्भिनपित्यज्च नकारद्रुयवद्‌न्पेषामिप्यापत्तेः। एकः पूर्व- प्रयोरिव्यतरेकश्रहणं स्थानिभेदाद्‌दृकमेश्वारमायेतयाभेतरेन्याऽऽह्‌ - विधये भेदकं नन्नमन्यता नियमा हि। अहेकत्वादविहे नापाश्रयणप्रनाषरम्‌ ॥२॥ ( ५७)

कि

यिम राक्य. पित तदपि विवय स्यान्‌ तथाव य्ह समृज्यात्तं चेकमिति वचन- व्यक्तौ वाक्यभेदः स्पष्ट एवेति मरहै्तवमविवश्षितमिन्युच्तने तदुक्तं वाकेवपदीये - ग्रहस्त्वन्यत्र विहता भिनसष्थाः पृथक्‌ पृथक पाजपत्या नकेत्येदमादभेदस मन्विताः अङ्घनत्वेन प्रतीतानां सषाम तङ्धि्नां पनः निरगं भ्रविया संख्या सा कथं स्याद्विवक्षिता इति इत्युक्तानां हतृनामान्नपणमित्यथः नास्मस्सिद्धान्तेति 1 महाभ।ष्पपतिपारितमिद्दा न्वतं मवतीत्ययेः ॥५६॥ अथ विधेये मेदक तन्वमितिङ्रिकामरतारधैतुं मूमिकमारचयति-नन्वि- त्यादि विधेयावेरोषणेति विपरेधविगेषणसेकत्वस्पेत्यथः तदश एतस्प विषक्षावश्यकत्वमेव ईरवितुमाह-अन्यथेति विपे्रविदेष्रणस्पकतश्य विवक्षि - तत्वामावे इत्यर्थः सुध्युपास्य इति इष) यणिति विषेययणिवशेषणस्थ- कत्वस्थाविवक्षितते सतीकः स्थानि यण्‌ भवनीयं सेस्यपरेरिष्चेन विधानाभा- वादिकारस्य स्थाने एकपकारस्येव यकारदुयस्य यकारस्य चाप्यापि्ेरित्पथः अन्येषामिति भिनमित्यादी वकारदकारयो्यथा दौ नकारौ मवतस्वद्राईका- रस्य स्थाने एकयकारादन्येषां द्विन्यादियकाराणामप्यापनेरित्यथः यदि वियः विशेषणमेकत्वं विवक्ष्यते ताह एकः पृथ्परयोः इत्यचत्येकय्महणस्थ वैयथ्य स्याद्िव्याशङ्कमं निरस्यति -एकय्महणं चेति स्थानिमेदादिति पृदप्रपो- रत्व छाववानुसारेण पूपरध्येति समाहारदरेन निर्दशे कर्परे गेरवेण पूदेपर- योरिरदीवरतरयोगद्वद्ेन नि{श्करणाप्पवपरयोः प्रत्येकं स्थानितनोधनेन स्थनिमे- दातदनरोधेन विदेयविङेषणस्थाविवक्षया गुणस्यापि मदेन द्योः स्थने दवौ गणाहिच्छे मा मतामिच्यकथरहणं रुव मित्याद्ययनसवाय नते -विधये मदक तन्नः

कि,

नमिति विधेये भेदक मिति विधेयनिरछ्म तं मदक-विरेषणम्‌ विरेषणता-

[| ^ 1 ^,

४४४ सांकरीष्याख्यायुतः ( संख्याक्विक्षानिर्गयः ) भेदकं विकेषणं तन्ं विवक्षितं विधेयावेङ्षणं विवक्षितमित्थस्तु तथाऽप्यर. तः, अनुवायस्य नियमो हि क्वचित्तन््ं क्वचिन्नेर्य- ्थः। अहेकत्वादौ यो हेतुवांक्यमेदादिस्तस्याजाऽऽश्रयणमनाकरम्‌ | एकत्वविशिष्टं धातुं वला दित्वविरिष्टमा्धषातकं चोदिदय प्रत्ययेडाग वत्तन्वं विवक्षितामित्यन्वयेनाऽऽह-विधेयविरीषणमिति विषेणनिष्ठविशेऽपरता निरूपितपकारतावद्धिवक्षितमस्तित्यथं इति यावत्‌ अन्धत इत्थाद्धिदवि तीषचरण - स्याथमाह- तथाऽपीत्यादिना अनुवायस्येति उदेश्यंयेषणस्येतयर्थः उदैश्यनिष्ठ विरोष्यतानिरूपितविशेषणतावत इति यावत्‌ नियमो नेति उदे- र्यविशेषणमविदक्षिवमेवेति यो नियमः व्यकरणशसखे नास्त्थैः निषमा- भावस्य तातयमाह-क्वचित्तन्बमिति माष्यायनुगृहीतटक्ष्थानुरोव।त्क्वष- दुदे्यविशेषणं विवक्ष्पते क्वचित विवक्ष्यत इति भावः वाक्यमेदाद- रिति व।क्यमेद्रत्वधुनेव परस्तादर्णिवः। आदिपदेन महमिति द्विरीयया हस्येप्सिततमत्वेनोदश्यत्वात्पाघान्यं प्रतीयते ततश्च प्रतिपानं गृणावृचिरितिन्या- येन यावन्तो ग्रह स्वे सर्व समार्जनीया इत्ययौत्सकरटग्रहसंमागतिद्धय तच श्रत - मप्येकत्वमविवक्षितमिति विवक्षफराभावहूपहेतोः परियहः सोऽयमपि व।(क्थमे. दाद्मि परस्वादरर्णितो विस्तरेणेति तत्रैव दष्टव्पः तस्याति उदेश्य विरेषण- स्थाविवक्षिवत्व विषये निरुक्तस्य हेतोरित्यर्थः ! अनाक रामीति व्याकरम श्च - खेऽङ्गकरणं माष्याद्यकरभन्थािद्धं तद्विरुं वेत्यर्थः ननु मरहैकत्वामिव धा- तोरित्यतै कत्वम्य, धधातुकस्येडित्थत्र वटादिखस्य चाधिवक्षा स्यादित्या राङ्क यामाह~-एकत्वविरेष्टं धातुभित्यादि एकत्वाविरिष्टं प्रहमदिश्य सेमा्विधनि यथा वाक्यमेद्‌ दिकं बाधकं समस्ति वथाऽच छऊविद्धाधकामिति एकता. यातुं वडादित्वरिशिष्टाघंघातुकं चोद्य पत्ययेडोक्षीवेः संमवतीति वाक्य- म› मैप कत्वापिवििशातुवाद्तामथ्यदिकत्वदिरविवक्षा संमवतीति मावः पश्‌- नेत्यादू नापरत्ययेनेकत्वसंख्पाया उपद्नाद्पाचरं ख्यापारित्यगि कारणामावातस्समा. नप्दोपात्तत्वपत्यासच्या तदेकृत्वस्थ परत्य थनेवान्वयारेकत विशिष्टपश्चना याँ भावयेदित्येवं विशिष्टविधानादैकत्वं विषक्षितम्‌ विदिश्विधानादेव वाक्य. भेदपसक्तिः 1. विशिष्टस्य भुत्याऽङ्गत्ववोधन। ङतवैरविशेषणयैकल्प इवत - वेकस्येऽपे विरिष्टाननुष्ठानाद्यागवेकल्यभृपि सिद्धम्‌ एतद्ुग्याकृरणराखे इको

वेयाकरणभषणसारः ४४५ सेख्याविवक्ष निणयः )

( मा कियस्भवाषदिति मावः ( ७)

की =

नन्वेवं मिनन इत्यज नकारह्यटखाभो स्यादित्यत आह- रदाभ्यां वाक्यभेदेन नकारद्यलामतः। क्ष तिनैवास्ति तन्नत्वे वियेये मेद्कस्यतु \॥ (५८) ( इति भट जिदीक्षिनविराचितकारेकासुदेश्यविषेययोः संखूपाविवक्ञानि्णंयः ) चकारसूचितं निछातस्य नः पूर्वस्य द्करस्थचन इति वाक्यभे. द्मादाय नकारद्वयलछाम इत्यथः («^ ) इति रङ्गोजिमट्‌टत्मजकोण्डभर्‌टविरचिते वेयाकरणमूषण- सार उदश्थविषेययोः संखूयाविवक्षानिणंयः

यणत्यादावेकत्वविि्टयणदेर्विधानाननेकयकाराद्ययापात्तेन।पि काकपभेद्‌ापाततेरिति विषेयाेरोषणं विवाक्षितमेकेति नियमाश्रयणे किंबिद्धःघकं वेपाकरमानापित्या- सथः ५.७

ननु विवेयविरेषणे विवक्षितमेवेति निपमाश्नषमरे क्वविदोषः स्याद्वित्या्- न्ते- नन्वेवमिति नकार्द्रयलामो नतिं निष्ठतो इ्येकरचनोपात्तं विधेयनकारविशषणमेकत्वं विवक्ष्यते चेदेकन्वाविखिष्टो नकारदेशस्तकारद्कारयोः स्थाने भवतीत्प्थौद्धिनमित्यादौ दौ नकारे रम्पेयातां, फितु गुमादिवदेक एव नक उभयोः स्थाने स्यादित्वाखड्कनं निरसितुमाह-रद्ाभ्धां वाक्यमेदेनेति वाक्यामेदखाचवाच शड्दाकरणरूपराववतिशयाच रेफर्कारवाधेकपरत्ववनिष्टा - तकारतत्पर्ववर्विदकारयोनैकारो भवतीत्यकवाक्यतया विधानपक्षे विधेयनकरगते- कत्विदक्षणेन भिनमित्यादौ यद्यपि नकारदय उम्यते तथाऽपि रेफदकारावबि. कपरस्य निष्ठातकारस्य नकारो भवत्यथ निष्ठापेक्षया पूर्वस्य दकारस्य नकारो भवतीत्यवं वाक्यभेदेन विधाने नकारद्वयं म्यत एव, चकारवारेतसूजपाठकरणेन वाक्यभेद्‌ एवेष्टः पाणिनेरिति विषेयविकशेषणस्य बिवक्षितत्वमेवेति नियमाङ्खी- करि किंचिद्धधकामिति भावः “<

इति वेय(करणमूषणसारन्याख्यायां शक्या संख्पावि- वक्षाविंवक्षयीर्निणयः | रङ्नभटतनूजेन रकरेण विनिर्मिते

४४६ सांकरीव्याख्यायुतः ( वत्वादययथनिणंयः }) ( अथ कत्वाद्यथंनिणेयः )

क्त्वाप्रत्यया रथ निरूपयति- अव्यथत इत्यक्तः प्रत्यर्थं तमादयः।

वानिति ए) 1) पि नी ककय = हकः धाः जः [की हि # ह) 0) 099 0 [12 1

संख्या विवक्षयोरस्मिन्ब्थाख्याने निणेयः रतः ।, १२ अथ क्त्वा्यथानेणयः ( १३ )।

गगर ,, , "गीगरिषरीमीपिपीिपोक

सिंहावटाकनन्यायेन परादिपदिकान्वःपातिपत्ययायनिदूपणस्मरणपसङ्खद्‌।ह- क.वाप्रत्ययादेरिति निरूपयति परतिपादयति-अष्ययरूत इत्युक्तेरिति ' त॒ुन्नादय इति | अवतरणिकायां प्रतिपदोक्ततवेन क्तवाप्रत्ययोपदानं तु वदि. पये वक्तव्यब!हस्याद्‌ ब्रा्मणवसिष्टन्ययेन पाधान्पद्योतनायेति बं,ध्यम्‌ ! न्नं तम॒नादीनां धातो निधानाद्धात्थंफटेऽरि प्ररुत्यथेत्वाविशेषाचताप्यर्थे तुमुनादयः स्य॒रत आह-भाव इति धात्वथपरधाने व्यापार इत्यथः आदिपदं क्ता. सेयहाथम्‌ तमनादीनां व्यापाराथकेवे प्रपाण वक्ते-अग्ययरूत इति वा. ्तिकादिति अग्ययरृज्ञाप्रयोजकाः छृत्पत्यया भाद भवन्तीति वार्विकाधः भाष्यकत।रा अपि तुमुनादीन्‌ भाव एवाम्युपगच्छन्ति परंतु तुमुनादैरस्वमुत एव भावोऽर्थः पराक्‌ इत्यादाविव तुमृनाद्यथं लिङ्घसंख्यान्वथाननुभवात्‌ तथा धाल्थानुवादक एव तुमुनादिरिति पथपस्यति तुमृन्ण्वौ करियाथां किषा्थाया- पिति तमुन्विघायके सृचम्‌ अस्पाथः-क्रि¶ा-अर्थः प्रयोजनं यस्याःसा करिया- था वादृश्यां क्रियायामुपपदे सति करियाफखकक्रियावाचकं उपपदे सति

& ® ३५, $

धातोः-अथात्‌कठम्‌तक्रिथ वाचका द्वातामविष्यत्यथं तुमृन्ण्वुखो भदत इति अब्र क्रियाथायां कियाषामित्युकतेसुदरयत्वरूपतादृथ्यमाप तुमुनद्योत्यम्‌ ठच्च ससगः |

प्व्युपपद्ाथयस्तिद्थ्थवत्तसमानकत्त्वमप।हाभषानबखखन्पर स्तम्‌ } रकिव्रान्त. रक {ङ्क्षन॒त्थयपकृतावच्छदकलरू्पवजाच्स्न तु त्‌ बानम्‌ वमुनथ क्रषर्वक्ा.

0 1 ति 7, ति) ति

संख्याराब्दस्येकदा विवक्षारान्देनैकदा चाविवक्षारब्देन षष्ठीसमासे कल्या संरू- वैकरोधेण दिवचने सति सस्याया विवक्षानिणय१, संख्याया अविवक्षानिणयश्च कृत इत्यथ बोध्य

वेयाकरणभ्‌षणसारः | ४४७ ( वत्वायर्थनिर्णयः ) समानक्रतुकत्वादि योत्यमेषामिति स्थितिः ॥१।॥॥ (९५ ( इति भट्रोजदीक्षिताेराचतकारकासु क्वाद्य यैनिगेषः ) ¦ रमाद्‌ यस्तमुनाद्यः प्रुत्यथ भावे आदिना क्तह्देः संथ्रहः।

१५५ ऋ,

भाव इत्यन मानमाह--अव्यय छत इति अनव्ययकछृतों भावे

इन्षाद्‌ शनात्‌ कारकान्वययोग्यतवच्छंरकमचजायेन तु भानमस्वयेव्‌ | एवद्- हितो ण्वु कतैर्थव रृष्णं दरष्टुं याति, र्ष्ण दशको यानीत्पादो रुप ्कमकं भविष्यहुश्चनोदृश्यकं दृदानकतृकतुक यानम्‌, छष्णकमकभाविष्यददानक्नृक तक

| (किष की

तद्‌ शंनोदृश्वकं यानपिवि रीन्या बोधः | वलाद्वाच्यो भवः निद्धविस्थापन एव ¦ पाक्‌ इत्यादौ स्व॑संहपरादियोगद्‌गनात्‌ सिद्धं क्रिवानरा तोत्था- पकतावच्छेर्‌कं यदे जात्यं तद्रुषव्तपित्युकतं पाक्‌ | तत्राति परया सारः परस्था- पनस्थकेप्स्थितिः अत एवौद्नस्य पाक इत्यत्र ओदुनस्पेलयस्य कारकपदं, भोक्तं पाक दत्वादौ तुमृन्‌ः सिद्धिश्च संगच्छेते ननु पाक्‌ इत्याद्विषञन्वीपात्यत- साध्यावस्थ। न्न विङ्कित्यनुकुरव्यपारस्मकरेशतिन कथं तन।द्नस्यत्पादिकारका- ण[मन्वयः, पदार्थः पदार्थेनान्वेविं नतु पदार्थकदे गेनेतिन्पायादिप्रि देन तन्न्था- यस्य क्रिषािरिकरिषय एव स्वीकारात्‌ अत एव भाक्त गतः, देवदतेन भाषो गतः, छुतपृ्वी कटपित्याद्‌ः कारकाणां मुणमभूतक्रियापामन्वयोऽतुमृषमानः सम- च्छते वस्तुनो भाक्त पाक इत्याद्यसाष्येव | क्रिपरा्थावां क्रि पवापित्युक्ताःप-

क,

व्या सचा निमित्तनिमित्तिकरिपयोरेक नातीयतल्ामेन पथा तृमुनूपत्पयतङरूी भूतधान्‌ - परस्थाप्या निमि्तिक्रिथा स्वपरुतिकतुमुनथ पत्धगु गीमूता साष्णपस्थापना गुह्यते तथा उपपदभूताा [नपित्तकरियाया अपि स्वपकतिकपरत्यपाथ प्रत्वमुभीमुतायपाः साध्पावस्थापनाया एव अहृमात्‌ \ एत दृनुसं थैव शब्देन्द्‌ शेखरे तमृन्ण्वु खादति - सूने भट्टनागेरुरुकतं निमित्तमूतोपपद्‌ करिया चान पिङ्न्मोपस्थाप्यतरेति मोक्तु मन इत्या! चोपपदमृता निपित्तक्रिया ममिघातुषस्थाप्ा, साच स्वपरुतिकृकनत्य- यार्थकतारं गृगमूतिति वादृशक्रधोपपद्वै स्ति तुमः सापुतमिवि भवः एवं तुमुन्‌ घव्वथानुदादुक्‌ ९व अप एव षजा।व।च्यो मावो बद्यः प्रुत्य- थात्‌ , तुमृनादिवाच्यस्ताम्यन्वर्‌ इत्युक्तं तुमथे इति सूते माष्प.। क्ताणमू- खादीनामप्यसचखभूतो भाव एवाथः ननु क्तवाप्रत्ययस्यासतचमूनमावमाकार्थक- त्वस्वीकारे समानकर्तृकयोः पृवेकाल इत्यादीनां ११४ पत्तिरित्ण शड्ने-न न्वि -

४४८ सा करीष्याख्यायुतः ( कत्वायर्थनिगयः )

इति वार्तिकादित्यथः। ननु सपानकततृकयोः पूवकाठे [पा० सू० -४-२ 1 इत्यादिसजाणां का गतिस्तत्राऽऽह-समानकतुक ` त्वादीति अयं मवः-भोक्तं पचति भक्त्वा बजतीत्थाद्केकवाक्यता स्वासिद्धा मोजन्पाककिययोविंरीषणविरोष्यभवभन्तरेणानु पन्न अन्यथा भङ्क बजतीत्यादावप्येकबाक्यतापत्ते तधा तयोर्विरो- त्यादि गतिरिति पुकार इत्यादीनामुषाईनातृतकाठदीनां क्तवा परत्ययवाच्यता प्रतीयते मावमात्रार्थकते तु वद्सेगतिः अरः कृतेः क्ता - परत्य यवाच्पतवं स्वीकाभम्‌ क्त्वाप्रत्ययस्य कतृहूपथवाचकतादेव रोटिक): १- क्तवाऽहं भोक्ष्य इत्यत्र स्मच्छन्दरत्ततीणा क्ताप्रत्ययेन पककतुरमिधानात्‌ पाककर्र्मोजने स्वनिष्ठकर्वैतवनिरूपकवासेवन्मेनान्ववत्सिमनकतंकत्वमपरि रम्थत इत्या शयेनःऽऽह-मम।नकतृकत्वादाति क्तवाविधायकं तु समानक ]कषोः पू्काठे इति सूत्रम्‌ वर्थस्तु-तमानकतुकथोरिति निवारणे षष्ठौ पू्व-

काठ इति कमधारयः समान एकः कर्तां ययोस्मे, वयोः समानकतैश्यो © (>,

क्रियारूपाथयोर्मष्ये पवैकारठ्विीशष्टक्रिथारूपाथेवु तेर्धातोः कतव(प्रयथो मवी

{

तथा पूरवैकाछः क्लापरृत्यथं प्रकारः पू्काठ इत्यस्य स्थाने मूवी तु नौक्तं, उाघवानाद्रात्‌ भूतत्वेन वोधाननुभवाच्च तुमुन्वत्क्तवाप्ररूत्यथंक्रिा करियान्वरे तिश्ेषणं धातुसेवन्धािक।रान्‌ विरोष्यविशे णमवश्च सवन्धमन्त- राऽनुपपन इति क्तवाप्ररत्यथस्याऽऽनन्तयेसेबन्धेन पाठन्वरा्थऽन्वथः एषं प्य: संबन्धवाचकृत्ववत्क्त्वार्दनामपि समानकतुकतवा ङ्प सेवन्व वा वकृतं वक्तु दाक्थमिति नवीनाः ) प्राचीनास्तु समानकत कयोः क्रिवाह्प्राथोर्मष्ये पृवकाट- संबन्ध्यर्थव चकाद्धातोः क्तेत्यर्थः पूवा इवि वहूवी हिरि याशयः ततश्च वाक्यशक्ये, करसतबन्धतातयग्राहकाः क्तवादय इत्यभिप्रत्याऽऽह-अयं माव इति एक वाक्यतोति मविष्यद्धोजनफ़टिका वतेमानका गकक्रिधा, मोजनोचरका!लकं ववंमानं बजनमिव्येवंरीत्या एकक्रिषामुखूपवि शेष्पकवोषानम - वादेकवाक्थतेत्यथः सविद्धा-परवांनुभव सिद्धा नतु मृङ्क्ते प१चतिं देतिवदेक- कतुकं भोजने, एककतुकं पचनित्येवं करिथाद्रयमुख्पविशेष्िटा भिनपःकप- तेवि भावः सा चेकवाक्यता मोजनरकक्रिथयोर्वि शेषणाविंशेऽपभावमन्तरा नो - पपद्यत इत्याह-अन्यथेति विरेषणविशेष्पमावं विनासप्पेकवाक्पत्वाङ्गनेकार

वेयाकरणभषणसारः ४४९

( क्त्वायर्थनिणयः ) षपणविरोष्यभावानेरूषकः संसर्गा जन्यत्वं सामानाधिकरण्य पर्वात्तरः भावो व्याप्यत्वं चेत्याद्िरनेकाकेधः। तथा मोक्तुं पचति भुक्त्वा तत्त इत्यादौ मोजनजनिका पाकक्रिया मोजनजन्या तप्तिरिति बोधः अत एव जट गनानन्तयस्य तुष्तो सत्वेऽपि पीत्वा तप्त इति प्रयो-

भव्योनाययगेन्यननेः

[0 [म ्मनमटमभ्नयन सनन री की पेदे धेन + == आमो चोयोनियो = शनमु-न्यमोयेनमि पननम 1

इत्यर्थः एकवाकयतापतोरेति रएककतुंका वर्तमानकालिकः मृजिक्रिया, एककरैका वतेमानकाठिकी तरजिक्कियेति क्रिपादवमृरूषविशेष्यत। राखी बोधोऽन्‌- भवसिद्धः, नतु वमेकमखूथविरष्यवाशालिदकवाकंयताऽनृभवातिद्धेत्यथः ! एवं विशेषणविशेष्भावोपपादुकः सेवन्ध। ऽवश्यं वक्तव्य इत्याह-तथा चति तथो रिति मुजिपाचिक्रिधयोरित्यर्थः | विशषणविशेष्यभावनिरूपकः सबन्धः स- मानकरैकतपृद तरक खिकस्ववद्न्योऽपि बहुविधः सेभवतीति सोऽपि क्तवा्योत्य इत्यारयवानाह-जन्यत्वमित्यादि सामानाधिक्ररण्यामेति एकाभ्नयवु- तित्वमित्यर्थः एकक्तकत्वा पिति यावत्‌ पूर्वोत्तरभाव इति पृ्काच्वृति- तवोतरकाडर्बुत्तित्वसमुदाय इत्यथः व्याप्यत्वमिति अविनाभाव इत्यथः विना-ग्यापकमृते, भावः-स्थिविरित्ति अविनाभाव व्यापिरिति यावत्‌ तुमु. नायन्तस्थङे शान्द्बोधपरकारं दरयति तथाचेति भोजनजनिकेति भोक्त पचतीत्यत्र भोजनपचनकरिययोजंन्यजनकभावः सुचन्धः, तुमृनध्यत्पः। तुपु. न्ण्वुायित्यत्र किषार्थायारित्युक्तेः क्रियाथत्वं जन्यजनकभवरूपापिति भावः परे देश्यत्वनिरूपकत्वरूपं तादर्थ्ये तुमृनाङईधोत्यं संसगतया मास्ते, चच ~-व दि च्छाधीनेच्छानिषयत्वम्‌ भोजनेच्छाधीनेच्छािषयत्वाताकस्य भाज- ननिषटोदश्यत्वानिरूपकतवम्‌ मविष्यच्वमपि तुमुन॒योल्थम्‌ तुमुनण्वुखावित्यत्र भवि- ह्यतीत्पनवत्तेः तथा भविष्यदद्धोजनोहेश्यको भोजनकतुकतृंकः पक इति बोधः भोजनजन्योति मुक्त्वा तृष इत्यत्र भोजनतुप्त्योजन्यजनकमादस- सग द्धोजनजन्पा या तृपिस्तदाश्रय इत्यथः गत्यर्थाकर्मकेवि कवरि क्रपत्यय- विधानात्‌ ¡ ननु भुक्त्वा तुष इत्यत्र तत्कतुंकमोजनानन्तयववी या तृरिस्वदाश्रय इत्येवमानन्तयेत्तमानकरुकत्वयोरेव सेसगतया भानमस्तु कं गुरुशररिस्य जन्यत्वस्य संसगंतया मानस्वाकारिणेत्यव अ!ई-अत एवेति जन्यत्वस्य संसगेतया भान- स्वौकारदेवेत्यर्थः भ्रयोग इति मोजनजन्यतु्तौ नरपानानन्तयंसचवे-

५७

४९९० राकः रीव्याख्यायुतंः

( दत्वायश्निर्णयः ) गः सामानाधिकरण्यस्यापि सैसमैत्वेनायात्तमानकतकत्वभपि ठ. व्यम्‌ भुक्त्वा बजतीत्यादी पूर्वत्तरभावः सामानाधिकरण्ये चस- सर्म इति मोजनसमानाधिकरणा तदुत्तरकािक) बजनकरियोति बोधः। अधीत्य तिष्ठाति मख व्यादाय खपितीत्यदौो चाध्ययनव्या.

मयका भनम्‌ योम कथनत कज ककन विजग्ध |) 2 1 किक पथ) कक रभम

ऽपि पीत्वा तुष इति प्रयोगो भवति निरुक्ततुप्तो जखपानजन्यत्व भावाद्ित्य. {\ एव भोजनान्नयः एव तृप्त्या्रभ इति माजनतुप्त्योरेकश्नयवुत्तिरू- पसामानाधिकरण्यस्य संसर्गतया प्रतीतेः समानकतुकत्वमपि खन्धिति कःध्यम्‌ | सामानाधिकरण्ये संसग इति तथा मुक्त्वा बजतीत्यत्र तत्कतुक पवकारर्वुत्तमेःजनेातच्तरकाखवृत्ति तत्कतृकं वजनभिति बोधः पृ[चरकाखवृत्तित्व सामानाधिकरण्यं चेति द्यस्य ससगेष्वेन भानाद्यादरो बोधाक।रः सपद्यत तमाह- मोाजनसमानेति मोजनेन समानमधिकृरणमाश्रयो पयस्पा व्रजनाक्रिषायाः सेत्यथः। एव मोजनक्रियाधा आश्रयः एव वजनक्रिषाया आश्रय इति माव तदुत्तरकारिकीति पद॑काख्व॒त्तिमोजनोचरकाडिकी बजनक्रियि- त्यथः मत्पसूतिमनाराध्य परजेति तां शशपस्ता (रघु वे. स. छो. ७.) अस्य, अवजानासि मां यस्मादृतस्ते मविष्यदीति पृवाचम्‌ अत्र स्थितस्ये- व्य्याहारः म्मसुतिमनाराष्थ स्थितस्य पे पजान मदिष्तीति सुरभिकतुंको राजकरकः चापि इत्यथः तथा स्थितिकियामादाय समानकतुकत्विर्निवा- हान क्त्वाप्रत्ययानुपपच्चिः वथा मत्पसुतिकमकाराघनामादसमनाधकरणा था स्थितिस्तादशस्थित्याश्नयामिनत्वत्सेबन्धी मविष्यत्पजाकतुकृभवेनमाव इति बोधः पूर्वात्तरकाखवृत्तत्वेऽ्यवधारनांशोर निवेशनीषः वेन पृवर्षात्ननं धदारगृहे भोजनं साप्रविकवप।धिकरणकं वजनमादाय श्वदुरगृहं भूक्रत्वा तज. तीति प्रयोगः तादशमोजनतजनमोदर्विंकारङ्तव्यवधानसस्वादित्यर्थः अव्यवधान तातप्यवशात्कवातिदृण्डेन क्वविन्मुहूपैन कववित्यहराहरारिना य. थायथं मराद्यम्‌ तेनाद्य भुक्ता शो गन्तेति पयोगानुपपा्तेः। नन्पेवं पृै।- तरक।खत्वादेः ससगेखङ्ोक।रे मूख व्यादाय स्वपितीति प्रयोगो स्थात्‌ स्वापकाख एव मुख्यादानमिति व्यादानस्य स्वापयपृवकारत्वाभावात्‌ तथाऽधीस्य तिष्ठतीति प्रयागस्याप्यनुपपात्तेः अध्ययनस्थित्योः सहमवेनावस्थानद्ध्परयना- नन्तयंस्थ रिथतावसक्छादित्याश्चयवानाह-अधीत्य तिषछठतीरयादि ।! अताध्पय्‌.-

वेयाकरणमभूषणसारः ४१५१ ( कत्वायर्थनिणयः )

दानयोरमावकटेऽप्रयोगायदा यदाऽस्य स्थातिः स्वापश्वं तदा तद्‌ाऽ- ध्ययनं मृखव्यादानं चेति क्छाकषिरेषावाच्छजञ्पाप्यत्वनापाद्याप्यत्वं नसहितास्तष्ठवीति बोधः। तादावध्डपने रत्वा तदु्रकाठे धी थः। यद्‌। हि तत्कतुक्ाध्ययनोचरकािकले, तत्कु फस्थििवोवनीतरत्मेन ववेवृक्ष्यने तदाऽ धत्य तिष्ठतीति प्रयोगो भवस्येव अपल्यपरयोगस्तु यद्‌ यदा फिष्ठतरि तदा तदाऽष्ययनरुहभाेनेव विष्ठती-यथबोधनिवक्षमेति मेविः एषं मुखं व्यदाय स्यपितीत्थवारि यदा यद्‌ हि स्वपि वद ददातु मृभ्याद्‌ननाहत्येने २३. पितीत्यथविवक्षेति वोध्यम्‌ तथा अमाव्रकाठेऽभयोगात्‌ ? पृतरफाडठिकभ्य- यनस्दापोत्रकार्क्ति स्थिपरिस्वःपाकरेये इत्यथ योधनेच्छया निरुक्तपयोगभोरक- रणारिव्यर्थः। नतु तादकेऽ्व नादक्मयोप्री भवव हृति भविः अत्र यदा

+ (द

यदेति वीप्सया सिथितिस्वापमरोष्डाप्यत्वं, तदा वेतनेन चःध्ययनन्वादानयोन्पपि- कत्वं सूचितम्‌ रयं व्थपिल्यध्पयनं विना करति तिष्ठति, कवु नि- रन्तराष्ययनखालीत्यथः तथा पृखन्पादाने व्वपिके विना कदापि स्वरपिति, तु निरन्तरमुखन्दाद्‌(नवत्सखापमारत्पिशं इति भावः काल्किरोषावच्छ- ति वत्तत्काखविशेषावच्छितं यत्तत्कतकपध्यमनं मुखन्यदरा च, तनिष्ठ. व्यापकतानिरूपितव्याप्यता तत्कर कस्थितिस्वपयोवुष्यत ईपि तत्र व्पाप्यतं सा- मानाविकरण्यं ससग इति भवः एवं स्वस्मानाधिकरणात्यन्तामावाप- तियोमित्वादभ्ययनं व्यादानं व्याक स्वं -ततकारतिरेषावच्छिनो ध्थिति- स्वापो, तदधिकरण -ादमुद्वदतः, सनिष्टो योऽत्यन्ताभावः -अध्वयनमुह्ञ्था- द{नयोरत्यन्तापरावी नाञऽ्यापि) वदते तयोः स्यात्‌ अतु बटात्यन्वामावः, प्रतियोगी वटः, अप्रतिपोमि अव्ययं मृखन्धादानं 4 प्र गि्वं रिति रत्वा स्थितिस्वापनिरूपितव्यापकलमध्पयनम्‌खन्य। दनय भ[ववदवृत्तित्व व्याप्यत्वम्‌ | सवं-अभ्ययनमुदन्यार्‌नि, स्वव अध्ययनय्य्‌। दानयोरमावः, स्वाभाववान्‌-तादरग्ददसः, तदुवुत्तिममनपचन्छरि, तदवति -- स्थितिस्वापो, तद्वृत्तिं स्थिविष्ापयोरिते रुला अभ्पवुनग्प्राद्ाननिरू पित व्याप्यत्वं स्थितिस्वापयोर्बोध्यम्‌ ततश्च कारतनिरेषावन्छितरेत्यादियन्धरस्््र- यः-वत्काटावच्छनस्वािकरणोनिठात्यन्तामा३ततियोगिवानवन्ठेइश्ाध्भयेनेषः खभ्थादानत्दवत्तामानाचिकरण्यद्प व्यात्पत्वं ।स्वाेस्वापनेहं तद्धीधादात

९५२ रशाकरीव्याख्यायुतः ( कत्वायर्थनिणयः )

सामानाधिकछरण्यं संसगः एवं चान्यटम्पत्व!् स॒त्रात्तेषां वाच्य. ताला इति युक्तमव्ययकृतो भाव इतिं। एवं प्रङुत्र्थक्रिययोः संसं तात्पयं्राहकत्वरूपं योतकत्वं क्त्वादीनाष्र्‌ अत एव ““ सभा- नकतृकयोः [ पा० - ४-२; ] इति स॒त्रे स्वराब्देनोपात्तत्वा- नेति माष्यप्रतीकमादाय पौवांपयक्टे योत्ये क्त्वादर्विंधीयते तु एवे चेति जन्यत्वादौनां संसर्गतया भने रेत्यथंः अन्यलम्यत्वाईिति वाक्यशक्तिखुभ्यष्वान्न तेषां क्त्वापरत्ययवाच्यत्वमिति प्रममूले यदुक्तं “अभ्ययष्तो भावे भवन्तीति तत्सम्थगेवेति भावः इदम बोभ्म्‌-समानकतुफेतिस्‌च - विहिवक्त्वान्वपरयोगस्थले समानकतुकतवपुवांचरभावयोः संसर्गतया भाने सार्वभि- कम्‌ जन्यत्वादीनां तु तासर्यवशात्क्वदिदेव तथा भानमिति } एतावता वाक्याथवणेनेन यत्फङ्तं तदाह--एवं चेति समानकतुकत्वादीनां क्त्वादिपमत्ययवाच्यत्वाभवि वेत्यथः प्रृत्यथक्रिययोरिति परुत्य्थश्च क्रिया वेति ददः अथवा क्त्वापत्ययस्य समामिन्पाहतकिषावाचकवटकप्रत्य- यस्य प्ररषिग्राह्ञा तथा प्ररुतपोरर्थो ये क्रिये वयोरित्यथं इति नास- गतिः ससर्म-समानकतृकत्वादिख्पि वाक्थशक्त्योक्तसंबन्ये पात्पवं्राहकत्वेन योदकाः क्त्वापत्यपाद्य इत्यथः निरुकततंवन्धधयोतकलमेव क्लादीनां नतु वाचकत्वामिति मावः अत एवेति क्तवादीनां सयानकतुंकत्व।दिसैवन्धद्यो . तकत्वद्वेत्यथः भाष्यप्रतीक मिति समानकतृकषोरिवि सूे-दह कस्मान भवति पूर्वं मङ्कु पश्चाद्‌ बजति हत्यत भोजनव्रजनयोः समानकर्तंकषेन पूरो - तरकाटिकतवेन क्तवामापाद्य वत्समाधानार्थं सखशन्दरेनोकत्वान इत्युततरिवि१्‌ तद्थस्त्वयम्‌-स्वे~क्त्वापत्यपवोष्यार्थः पूर्वोचरकाडः, वद्चकः रब्द्‌ः-पूर् पश्चादिति च, तेन पृवोत्तरकाटस्थोक्तादुकाथौनायपयोग इति न्यायात्क्तवाप - त्ययो भवतीति पौवापथकाटठे थोत्य इति नतु विषय इति पयोगघटकशब्दगोष्ये पौर्वापर्ये क्तवादिन विधीयते, रितु चोत्ये विधीथत इति केयटश्च अव पूर्वपश्वाच्छम्दाम्धां पोवापर्यस्योकत्वान क्त्वा इत्यः अनेन भाष्यकेयटमन्थेन पूर्वोत्तरकाखत्वादरयतकत्वमेव क्तादी्नां, नतु वाचकत्वमिति स्पष्टमेव सवितरिति ससगतयेव भाने माष्यकेयटसेम्मिति भावः कंठापत्यया- विषये यन्मवान्तरं वदृदूषयिदुमनुवदति-यच्िति समानकर्वुकयो रवै बहुवी -

वेयाकरणमभृषणसषारः ४५५द ( क्त्वायर्थनिर्णयः )

विषय इति माव इति कैयटः यत्त समानकरतकयोरिति सत्रात्समा- नकतुंकत्वं क्त्वावाच्यमन्यथोदनं पक्त्वाऽहं भोक्ष्य इत्यन्न मयेति तृती - याप्र रङ्गश्च चाऽऽख्यातेन कतुरभिधानाच्र समेति वाच्यम्‌ भोजन कियाकतुरमिधानेऽपि पाककियाकतृस्तदमावात््‌ अनभिहिते भवतीति प्युदासाभयणात्‌ अत एव प्रासाद आस्त इत्यत्र प्रसाद्‌. नक्रियायिकरणस्यामिघानेऽप्यस्तिकियाधिकरणस््रानभिधानात्सतर- मीति भाष्ये स्पष्टम्‌ तस्मात्छ्त्वाप्रत्ययस्य कतवाचित्वमावरयकामे-

[नरो पति आकोतनेगोतोोनीच्‌ कः जतम भिय नि अमिन 1, 1 [. 2 षि भे षि क. , 1 8, , 0 10 भवेः भूषण [ कि , / | 1

हिः क्रियारूपाथारन्यपद्‌थः पुवकाठ इमि पुवः काटो यस्येति षष्ठ्यथ बहुनीहिः तथा समानकतुकयोः क्रियारूपाथयोपष्ये पूरवैकाठर्तवन्धिक्रिषा- रूपर्थवाचकाद्धातोः क्तेत्ययौत्‌क्रिपाया घातुनैव राभाचत्तत्किपाकरतुकर्तुकखरं समानकेतुंकत्वं क्त्वापत्ययवाच्यमित्यङ्गीकवेञ्पम्‌ समानकनृकेत्युपाद्‌ानात्तमान्‌. कर्तकत्वस्य क्त्वावाच्यत्वप्रतीतेदिति भावः कतकतुंकत्वस्य वाच्यत्वमन्‌ट्रत्य योदकत्वाम्युरगमे वाधकमाह-अन्यथेति समानकतुंकत्वस्य क्त्वावाच्यतवानम्यु - पगम इत्यथः \ ततीयाप्रसङ्ग इति ओ्रनं ९क्त्वेपि कतव!प्रत्पयेन कतुरन- मिधानादृहभित्यस्मच्छन्दत्कतारे ततीयायाः पनङ्कनः स्पाद्ित्यथः ननु अनभि- हित इत्यवाभिरहिते नेति पसन्यपरदिष्राश्नथणे भक्ष्य इतिं विड कतुरुक्तत्वान मेति तृतीयापत्तिरित्याह-न चाऽऽखूयातेनेति अनभिहित इत्यत्राभिंहिते न॑; त्येवं परसेज्यपरतिषेष आश्नयितुमरछक्यः, वा क्पभेद्‌दिरोषय्रस्तत्वत्‌ तथा भोक्ष्य हति भुजधातृचरतिड मृजिक्रियाकतुरुकंत्वेऽपि पचिकिय{कतुरनभिधनेना- मिहिवभिनत्वान्मयेति तुतीया दुर्वारा कतुरेकत्वेऽपि कतेत्वनिरूपकक्रि पामेदात्क. {मेदेन पविक्रिपाकक्षरनभिहितत्वमित्यर्थः तदाह-अनमिहिते मवतीति अत एकेति अनभिहित इत्यव खाषवेन प्दरा्ताश्नषणापवेत्पर्थः अन- भिहित इत्यत्र पयैदासाश्रयणे केव टाषवं किंतुकरगप्पस्नत्ाह-प्रासद्वै आस्त इति ¦ परसीदृत्यास्मिनिति पपृवैकालदधातोरविकरणे हर्श्ेति षज उपसभ्रस्य घजीति पुदेपरृस्य दूषिः अक प्ररत्यथसदिकरियानिरूपित(धिकरम - त्वस्य घनो क्तत्वेऽपि अआ{सिक्रियार्निहपिताधिकरणत्वस्यानुक्तत्वात्मासदे इति सप मीति अनमिहिव इत्यव भाष्ये सपष्टमित्यथः उपसंहरति- तस्मादति स्त्व- कतुवाचित्वं निरस्यचि-तननोति 1 क्तव: कतुवाचक्‌त्वं सूनान छम्पते इत्येवत्स्य-

४५४ शाक रीभ्याख्याय॒तः

( क्त्वायर्यनिर्णयः ) ति, त्न, स॒जात्तस्य वाच्यत्वालापात्‌ समानकतुंकयोः किंययीः पुवकाठे क्स्वेत्येव तदथौव्‌ 1 अन्यथा समानकतरत्येव सृजःयासः स्यात्‌ तुतीयापादनं त्वाख्यातार्थक्रियायाः प्रधानभूतायाः कतुर- मिधानाल्मधानानुरोधेन गणे कार्यप्रवृत्तेनं संभवति

यितु सूजाथमाह-समानकदकयोः करिययोरित्यादि क्ियाषूयान्वपदारथं समानकवंकृयोः पवेकाड इति बहुवीहि; , वथा समानः कता यमोनना- टृदाकिययोम॑ध्ये पवैकाङसेबन्धिकरिपारूपार्थवाचकाद्धातोः कत्वेत्यथोत्समानकर्वुक्‌ - त्वस्य पूर्वकारत्वस्य क्रियाह्पधात्वर्थविरेषणंतेव।वगन्पते, तु विधेयक्त्दा- विशेषणेति भावः यथा वित्रगुरगोपि इस्यत्र चिवगधीणां गोपहान्यपद्‌र्थ वि. वणत्वमेव नतु गोपरस्येव वनिष्ठसत्ताविरेषणत्वं तद्रदित्यःखयः एवं कतु क्तवावाच्थरत्वं कथमपि छम्यत इति तातर्थम्‌ ननु यदि कतुवाचित्वं क्तवोन विवक्ष्यते तदा समानकर्वुकतादेजन्यलादिवदाकाङ्क्ष। दिव त्संस्तगतये प्रवीवेः सिद्धतवातदुषादानं सूम व्थथुमेव स्यादिति पक तीत्या समानक कः पस्य क्त्वा- वाच्यत्वमास्थेर्यामत्यासक्क्याऽऽह-अन्यथेति पृवाक्तरीत्मा कतुः क्तवावा- च्पतवे विवक्षित इत्यर्थः सपरानकतरीति समानकतुकथोरित्यपन)व त- तस्थनि समानकरतीपि वदैत्क्वैरि छदितिददित्यथेः समानकर्वरीत्यस्येक कपरी - त्र्थः ¦ अस्य क्तवा मवतीति देषः क्तलाथकतुः केन कवा रेक {मित्पपेक्षागां प्रत्यासत्या सममिन्योहततिङन्पोपस्थप्धविरेष्यमूतक्रियाकेक्यं गृह्णते तथ। ूर्वकाटिकमोजनक्रिपकर्वमिनकरतुनिष्ठं वदुत्तरकाटिकं वजनमिषि मुक्त्वा वन- तीत्यव शाब्दबोधः यतश्च वथा सूत्रन्यासो छतस्वतः कतुः क्ल।वाच्यतवं पाणिनेर्नष्टमित्यवमम्थत इति भावः| नयु यदि कतुः क्त्वादाच्यतवं नेऽपते वर्ह ओदनं परक्त्वाऽहं मोक्षय इत्यवास्मच्छन्दा तरीयपतिस्तदवस्थेप स्यादित्याशङ्क्य तां निराकतुषाह~-ततीयापादनं लिति आल्यता्थद्ियाया इति भवपधानमाख्यातमिति यास्को केस्तिन्वोपस्थ।प्यकरिया विरेष्यभूता, सा चति मोक्षय इति मुजिक्रियेव्यथंः कतेरभिधानादति वादशमवानमृवकषा न. र्पितकतुंस्तिडक्तत्वाचादश्पधान किंयाविरेश्णमूतायाः क्तवापत्ययप्ररुिमूतधा- तुपस्थाप्यायाः प्विक्रिमाषाः कर्वुरप्युकतत्वेन दव तुपीयापादनं सममतीत्य्थंः कतंत्वनिरूपकपाकभोजन्‌करिययोभदेन तचनिरूपितकतृवयोभेरऽपि प्रषनमोजन्‌ -

वेयाकरणमृषणसारः ४९५५५ ( वत्वायर्थनिणयः ) उक्तं व{क्यपदीय- ५८ प्रघानेतरयोयन द्र ःस्य कि पयोः पथकः | राक्तिगणाश्चया तच प्रधानमनुरुष्यते प्रधानाकिपया शाक्तिः प्रत्ययेनाभिधीयते | यदा गुणे तदा तद्वदनुक्ताऽपि प्रतीयते इति कि चान्यथा कमणोऽपि क्त्वाथताषत्तः पक्त्वोद्ना मणयु-

(, ह, ज) यन्मन्यते आनेय

फरिथानिूपिनकतत्वविशिष्टकतुरभिवनि सि तद्विशषणीमूतपविक्रिषानिरूरित - कपृत्वविशिष्टकतुरप्वभिषानस्य भाष्यादस्तमतत्वेन पकूतोडाहर तुतीयापा

सुतरां दुवचाभेति भावः अच्ाथं हरिकारिके प्रमाणयति-उक्तं चेति प्रधा- नेतरयोरेति जस्य फिथयोरित्यब्रन्वयः किययोश्च निरूपितितरसेचन्षेन करक शक्तावन्वयः। कारकशक्तेश्वाऽऽप्रयतासेबन्धेन द्रव्येऽन्वयः | तथा वि- शेष्यविरषणमृत करियाद् थनिरूपित्क रक शकिदं पृथग्यत्रेकदव्याभितं भवतीति रोषः शाक्तिगुणाश्रयेति तत्र विरेषणभूतक्रियानिरूपिता कारकशक्तिः, विश्चष्यमूतक्रियानिषूपितां कारकशक्तिमनुरुष्यतेऽनु वरतीत्यथः तदनुरोधमव दादयति-प्रधानविषयेति पधानकरियानिरूपिता कारकराक्ति्यदा पत्थयेन- पिडनाऽमिधीयते तदा गुगकरिवानिहूषिता करकशाके्तदुतरमत्ययनानभिहेनाऽि तद्ुद्भिहितवत्पतीयत इत्यथः एतत्तस्यन्पायात्पषान्‌क्रियानिरूपिवकारक शक्ते - स्तिङाऽनुक्तत्ये सति गृभाक्रियानि्रितकारक शक्तिः स्ववाचकषरतृत्तरपरत्ययेनो क्त15- प्यनुक्तवद्धोध्या स्वरन्देन गृणक्रिया माद्या ! अत्‌ एव॒ पास्ताद्‌ं इत्यत्र घञचप- त्ययेन गुणभतसदि क्रिपानिरूपिवापि करण शक्तेरुक्तत्वेऽपि आस्त इति विडङन्तोप-

स्थितपधानानिक्रियानेरूपिताधिकरणशकत स्ति डा ऽनक्तत्वेन सदिकियानिरूमिताषै- करणराक्तेरप्यनुक्तवत्पवीयमानत्येन प्रासादे अस्त इत्यत्र सपमीति मष्य उक्तम्‌ | अवश्यं चेतद्गृणक्रियानिरूपितकारकराक्तेः पपानकरिपानिरूपिवकारकञ्कत्थनु- रो धित्वमङ्खीकदंव्यम्‌ अन्यथोदनं पक्त्वाऽभ्हं मोक्षय इत्यन क्तः कर्तुवाचक- तस्वीकारेण तृतीयापाद्नस्य निरसनेऽपि पक्तौदनो मया भुज्यत इत्यतोदनपदो- तरं द्ितीमांपाद्नं दुर्मिवारं स्यादित्यारयवानाह--ङकिं चेति अन्यथेति गुण किया निरूपितकारकरक्तेः परथानकरियानिरूपितकारकशक्त्यनुरोधित्वानम्युपमम्‌ इत्यथः कत्वार्थतापतिरेति 1 पक्त्वोदनो मन्यव इ्यत्रोदने मुजिक्रिथानि-

४५५६ सांकरीव्याख्यायुतः ( क्त्वायथंनिर्मयः )

म्यत इत्यन्न द्वितीयायाः प्रकारान्तरणावारणात्‌ , इत्यास्तां विस्तरः १॥ ५९ )

लपितं तथा पचिक्रियानिरूपितं चेवि क्रियाद्पनिरूपितं कमत्वद्ुयं परती यते तत्र मुजघातृत्तरतिङ्पत्ययेन मृलिक्रियःनिरूपि्तकमत्वस्ोक्तत्वेऽपि प१चिक्रिषानिरूपित- ्तर्म॑त्वस्य पविधातुत्तरक्त्वापत्ययेनानभिधानादोदनपदोत्तरं द्विवीया परसज्यते तद्वारणा थं कतवः कम॑वाचकत्वमप्यङ्कीकवंव्यं भवतीति कमम: क्त्वावाच्पतापाति- रिव्यः प्रकारान्तरेणेति क्तः कतरि रक्लयङ्खाकरिण द्िवयावारभ संमवतीत्यर्थः पचिकिषानिरूपितकरमतवस्यैदनगतस्य क्तवापत्ययेनानमिषा-

„वोप ,।

नादिति भवः कतुंवाचकृत्ववतक्लवः कमवाचकत्वेऽपीशटापात्तरेवेति तु वक्तुम. क्यम्‌ ताट्ककर्पनायां पमाणाभावाद्रोरवाच्च गुणक्रिय।निरूपितकारकशक्तः प्रधानीकरयानिरह्छीपतकारके शक्त्यनुरोवित्वानुसरणे तु पिङ्न्तोपात्तपरधानमुजिक्रि

-

यानिरूपितकमंत्व रक्तेस्िडाऽभिधानाद्‌ गुणभूतपरविक्रियानिरूपिवा पास्वस्याः शकते क्त्वथाऽनमिधनिऽष्वभिहितवत्पतीयमानत्वान दिवीयापत्तिरिषि सपिणण्डितोऽ्थः पि वाचकतवपक्षे क्लादीनां जन्यत्वऽ्पाप्यतवादिनाऽनेकार्थतापात्तेः जन्प- त्वादीनां वाच्यत्वे प्रत्यपार्थत्वात्रूतिप्रत्ययाथेथोः प्रत्पषाथस्य पाषान्यमिति न्यायेन वेवं विशेष्यत्वापच्या भक्त्वा भक्त्वा वजतीत्यव आभीश्षण्ये दे वाच्ये ? इति द्वित्वानापत्तिः क्रिया प्राधान्पामावात्‌ नच सिद्धान्तेऽपि क्तवान्तोपाश्थच- क्रियाणां तिङ्न्तोपात्तक्रियायां विशिषणत्वात्किषापराघान्यविरहण भुक्त्वा भुक्त्वेति दित्वानापत्तिस्वद्वस्थेबेति वाच्यम्‌ मावपधानमारूषातपित्यस्प पत्ययाथस्य पाधान्यमिति न्यायापवादकलतवे पत्ययाथुविक्षया वतरूतिभूरधत्वथंस्य प्रावान्य- मित्यस्यैव विवक्षितत्वेन क्रियान्तरं प्रवि विरेषगत्वेऽपि क्लन्वोपात्तफियाणां कियापाधान्यस्य हानिः जन्यत्वादीनां क्त्वावाच्यत्वे तु वेषां प्रत्यवा्थत्वेन विशेष्यलाक्कियापाषान्यं भज्येतेति मावः अत्रेदं बोष्यम्‌-ओत्सार्गेकपत्यवा - पाधान्यापवादकेन मावपरधानमाख्पातमितिवचनेन दिङन्तोपात्तक्रिंषायाः प्राधा न्यबोधनात्स्नाता भुक्तवा परता बजतीत्यादौ बजनकिरिय(( निरूपित उधिकप्‌- वकाटत्वमादायेव सर्वच क्त्वा, नतु भोजनादिकिरियाविकपृवकाखत्वमादाय तथ। सति तस्यापत्यमित्याद्विकत्वादैरिव परते समानकर्तुकयोरिति द्विवचनोपात्तस्प दित्वस्याविदक्षायामप्पमीषां बाह्ञणानां पूर्वमानीयतामित्मुकते सर्वेम्पः पुवं एवाऽऽ.

वेयाकरणमषणसारः 1 ४५७ ( स्फोटनिणय, ) इति रज्ञोजिभटूटात्मजकोण्डमटटविरचिते वैयाकरणभष- णसारे क्ल्वा्यर्थनिर्णय- समाः

( अथ सकोटप।दः ) | सिद्धान्तनिष्कषमाह- कयस्फोटोऽतिनिष्केषं तिष्ठतीति मतास्थतिः। मा धृराष्देऽन्तगता हि बोधकान तत्स्पताः ॥१॥ ८६० ) यदयपि वणस्फोटः पदस्फोटो वाक्यस्फायोऽखण्डपदवाक्यस्फार

नीयते, नतु यस्मात्कस्माचित्‌ पूर्वो मध्यमस्वतथ।ऽतापि स्नातेरवे क्लापत्ययः स्या- नत भ॒ज्यादेः रवं स्नानादिपानान्तकिरियाणां जजन्‌किरियायमिवन्वयः | नतु स्नानक्रियाया मोजनद्रौ गुणानां पराथत्वाष्ति न्णायेन स्नानारिपि- नान्तक्रियाणां परस्परमसबन्धादित्यर्थः अत एव तत मक्ता गीत्वा स्नात्वा वजततीति विपरीतपयोगोऽप्युपपद्यते आवाह गोड शोपवारेः पृजवेद्रित्यचाऽभवा- हनविशिष्टे पजने षोड शोपचरिरित्यस्य करणत्वम्‌ पृजने आवाहनपैरिटचं च्‌ाऽऽनन्वय॑सचन्धेन वथाच अवःहनोचरकखिकं षोडशोपचारकरणकं पुजन- मि्यथयोधाद्‌बाहनस्य षोडरेप१चारानगतत्वेऽपिं ईष इवि वोभय मित्यलम्‌ ५९ इति पेयाकरण भृषभसतारव्याख्यायां कर्यो क्लाधर्थनिभेषः रङ्कमटतनूजेन रो केरेण बिनिर्षिते सारीयेऽभृद्धिवरणे तुमुन्क्त्वा्यथनिणंयः १३

अथ स्फ्तेरनिरूपणम्‌ ( १४)

[| 1 "गष

ूर्वोक्तपरुतिपत्ययधथंवि चारस्यावास्वाविकतं ष्वनयितुमाह-सिद्धान्तेति

स्फोटस्येव वाचकत्वमिति सिद्धान्तनिश्वयमित्यथः अ!ह-तते-ताक्यस्फे - चद

५५८ साकरीष्याख्यायतः ( स्फोटनिर्णयः

वर्णंपदवाक्यमेदेन जयो जतिस्फोटा इत्ये पक्षाः सिद्धान्तसिदडा इति वाक्ययहणमन्थंक इरर्थकं तथाऽरि वाक्यस्प्तटातिरिक्ाना- मन्येषामवःस्तवत्वनोधनाय तदुपादानम्‌ एतदेव ध्वनयन्नाह--अ विनिष्कषं इति मतास्थिविरेयाकरणानां अषहाभाष्यकारादीनाम्‌ | तत्न कमेण सवास्तानिरूपयम्वणेस्पफोटं „यममाह साधरब्देऽन्तरिति साघुज्ञब्ड्ान्तगता चाचकान वेति विप्रतिपत्तिः विधिशोटिरन्येषां

4 वसज्यनन = रोककर ७७,

टऽतीति अष्टौ पक्षा इति तानेवाष्ट ॒पक्षानृक्रमेण नामतो निद्गति- वणस्फोट इत्यादिना 1 अखण्डपद्वाक्येति अखण्डपरस्फोरोऽखण्ड - माक्यस्फे!टश्चेति द्पभित्यथः जातिस्फोट इति ) वर्भजातिस्फोटः, १द्‌- जातिस्फोटो, वाक्यजातिस्फोट इषि बय इत्पथः पदस्य वक्षस्य चाखण्ड. त्वेऽपि तत्र जातिनस्तीति मन्तव्यम्‌ अत एव चरमै पृक्षद्रयमृद्‌ मृतमिति जेयम्‌ शफुटति प्रकारतेऽ्थऽस्माङिति ग्युत्त्थाऽरथबोधकः रबव्द्‌ः स्फोट इति प्यवस्यपि ¦ उच्चारिता बज्ञकाच्छम्द्‌। ततद रस्फोट। ८१ दाढरस्य ज्ञान॑तस्प{च।- ज्ञानमिति क्रमः शन्दृनित्यत्वविचरि स्फोटराख्यशब्दं एष नित्यः एष ताथवानित्यष्टानां पक्षाणां भाष्याद्याकरसेमततवा व्यावत्यामवाद्राकरमरहणं व्यर्थं - मित्याह~-अनधंकमिति दुरथकं चेति माष्पस्िद्धान्तसषिद्धवणोदीतर- स्फोटानां व्धावृत्तिवोधकतवादित्यर्थः \ ननु करिपर्थं वाहं वाक्यग्रहणमत आह वाक्यस्फोटातिरिक्तानाभोति अवास्तवत्वाभेति अष्टानां स्कोटानां म्पे वा{क्यस्फ]ट एव मुख्यः ¦ शक्ति्राहुकश्चरोमाणेना वृद््व्यवहास्ण प्रथमतो वाक्व एव राक्तिग्रहेण ¡कं दाक्यस्कोटध्यवाथचो यत्वात्‌ वर्णस्फोटादीनां

केवरं दास्रपाक्रथानिवाहाय स्वीकार इत्यथः रएतदारयेनेवाऽऽह-अतिते प्क्ष इति इति मतास्थितिररिति वेषाकरणानां महामाष्यकारादीनापि त्यथः स्फटशबद्स्य प्ङ्कजनादि शन्दवद्योगरूढत्वेन वाक्यस्फोट इत्यस्य वाक्य वाचकाेत्यथेः एवं वभ॑स्फोटादुीनां वर्णोद्यो वाचका इत्थर्थः ततर करमेण सवस्तानरूपयन्‌ प्रथम वावद्रणंस्कोटमाह-साधराब्देऽन्तरिति विपतिपति "ववादः अप नैयायिका एषमाहुः-साधुरन्दषटकरिवूविसगाडिभिः स्मास खाद्यः स्वाद्यश्च स्थानिमूता एव वाचकाः छः कर्मे ° स्वीनसुपित्या- ।दृभिस्तेषामेव वाचकत्वस्य प्रतिपादितत्वात्‌ तिखििस्गदीनां त्वदेखिरकारारै-

वेयाकरणमूषणमारः ४५९ ( स्फ्ोटनिर्णयः ) नेति वेयाकरणानापर' साधुरशनब्दं पचतिराम इति प्रय॒ज्यभानेऽन्तगता स्तिञ्िस्तगाद्य एव बोधका वाचकास्तषामव राक्तत्वस्य प्राग्डयव- स्थापितत्वा्नतुतेः स्मता लादयः स्वादुयश्चेव्यथः॥\ १॥( ६० ) ये 9 प्रयोगान्तगंतास्तिवादया वाचकास्तेषां बहत्वेन राकत्यान -

गी ष" = -किननकाकनकनाननिकन | अत्व (भि रि 00 0 0, 0, 1) 1 8.) आयः सनन केः {५

स्मृतिदारा गोतकत दिगिवद्रैति वथा उकारो वाचका इति दियि कोटिरन्येषां याथिकानामिव्यर्थः सदयो वाचका नेति निपैवकोटिरक्मा वेयाकरणनापित्वथः एवं चाऽब्देयद्रारा साधशन्द्‌।न्तर्मताः स्थानिमूना सदथः स्वादृयश्य बाचक्रा वेति विपत्तिपत्ति शारीरमिति फटति। यद्वि साधुराञ्दन्त- मैत।स्तिवूविप्तगोदथ। वाचका वेति विपतिपचिगदीरमम्युपमम्येत वाह विधिका- टिरन्पेषां, निषेधकोरिषवाकरमानापित्यत्तरयन्यः पोच्यमानोस्त्वन्यं विद्रगतः स्थात्‌ नेयापिकेोस्तिवदीनां वाचकत्वस्यानभ्युपगमात्‌ वेयाकरमे स्िचादी नाव्‌ वाचकत्वस्य सिद्धान्तत्त्वाच्च तस्मात्‌ साव शमय्देऽमन्वमदा वाचकाः नेति बि. प्रतिप्‌ातेशरीरम्‌ इत्यमुमर्थ गुरुभिः पाटचन्ते ऊनाः तत्र साधृशन्देऽनन्तर्मना इत्यस्य भश्रयमाण्तिन्विसगारीनां स्थानित्वेन कलिता, अत एव स्ाध्वनन्तर्गना खादयः स्वाद्यश्ेत्येवाथां चोध्यः एषं खादीनामेव वाचकत्वं, नतु प्रयोगव. टकानां तिव्वित्तगाद्नि(मिति मन्यमानानेायिकरान्‌ पयाह-साधुशब्देऽन्त्मता हि वाचका नतु तत्स्म्रृता इति परषिपदं वदुर्थं वर्णयति -ाधुशन्दे-पचति, रामः, इत्याद्पयुज्यमाने, अन्वगेता वट टास्तिानिसम्‌।दय एव वोधकाः-प( चका इत्यथः बोधकपदाद्राचकत्वमः कथमत आह-तेषामेवेते साध्वन्तमंतश्र- यमाणतिन्विस्तगदीनामवत्यथः चक्तत्वस्य-व।चकत्वस्थत्यथंः ! बोधजन्‌कत्वभेव राक्तिरिति, प्रमेति इन्दियाणां स्वविषये, इत्वरारेसपंरत्‌ ( ३७) का- रिकायाापति भावः व्यवस्थापितत्वादेति | साथकनाधकवरिचरेण निशित. त्वादित्यथ;ः शकिः पदाथान्तरम्‌ 2 इति मदेऽपि वोवकत्वान्यथानुपपच्या कर्प्यमान्‌ा ककरिव।धकृत्व समनियतेति साधुश्न्दानन्तमैतेषु बोधकत्वामदे सिद शक्त्यभवोऽप्यथात्सिष्यतीतिं बोध्यम्‌ त्विते सधष्वन््मतशरूयनामति- व्विसमोदिभिः; स्मारिता खादयः स्वाद्यश्च वादका नेवेत्य्थंः ६० दरनान्वराभिनिवेशिनां नैयायिकानां मते दृषयितुमुपन्धस्यति-ये विति परयो गसमवायिनां विचििस्तगादीनां दाचकतवाभवि कारणमाह-तेष्‌ामित्याि

४६० रांकरीव्याख्यायुतः

( स्फोटनिणयः ) न्त्यापत्तेः एधां चके बद्येत्यादावाररामतल्गादेरभावरूपस्य बोधक त्वासमवाच्च किंतुतेः स्म्रता टलकराराः स्वाद्‌ थश्च वाचकाः, ठत्वस्यं

क,

प्रयागधटकामां तिष्विस्षगदीनामित्यथः बहुत्वेनेति स्वस्थानिमू7ठारिस्वा- दपक्षया बहुत्वचत्यथः सक्त्यानन्ल्यात 1 बहु तषु परत्यक शक्िकृल्पनया शक्तीनामप्यनन्तत्वमापद्येतेत्यर्थः बहूत्वस्पापरिच्छिनतयाऽनन्तत्वेन शकः .ान्‌ न्त्यपमिति भावः शक्त्यानन्त्यामित्यपरक्षणम्‌ तेन चक्ततावच्छेदकलमपि बह्वीष्वादेशनिष्ठानुपृ्वीषु कलमरन)य स्पाद्रेविं गोरवपप्पत्र पक्षे दृषणान्तरं बोध्यम्‌| कि यन छाद्यदिशानां इगादिनाऽमदक्वहूपदा तचाभावस्य क्वापि बोधजन- कत्वाद्‌ शनेनाऽऽदृचानां बोधकत्वं सुतरामसंभीत्यव अ.ह-पएधांचक्र इति अत्र आमः इति दिटो दुक लुगद्रभावरूपस्पेति अभ वृ्प्येति हेतुगम विरषणम्‌ यतो दुगादिह्पस्थाऽढदे शस्पामाव्रह्णात्मतस्तस्य बोधक - त्व समवः बोधकत्वरूपरक्तेमावनिष्टत्वाद्मवेन क्डविदपि भोध।जननारिति भवः एषा चकर इत्पत्रानुपयुज्यमानधातुत्तरश्रूयमाणत्रिडादे शेनैव काट कारकाय - वगम इवि स्पष्टं निबन्धेषु यद्रि वद्र्थंकारकारकद्नामनुप्रयुजपमानछूञाघर्थं ए्वन्वयस्वथाऽपि अभेदेन तद्थौन्वस्येधत्याधर्थेऽपि तस्याऽऽर्यिक मान उभवत्येव अव एव ˆ कृञ्‌ चानुपयुज्यवे 2 इति सूते कोमधामक्तम्‌-तेषां किय।सामान्य्‌

> भ, _

वाचित्वाद्मपरतीनां विशेषवाचित्ताचदर्थयोरमेदान्वय इति अमेदान्वय्रेः वम्‌- एध दयस्तावचत्तफरानुकूरव्याप्राथकाः, रुज -उतचयनुकूखन्पामरा्थं कः. भ्वस्ती चापि सत्तानुकूरष्यापाराभिवायको उत्च्यादिकमाम्‌परुत्य थफउनिष्ठ. मेव. प्रत्यासतेः तथा वरधांचकरे इत्यत एक़कतंको वद्धयनुकृषव्यापाराभिनः १२।क्षनद्यतनमृतातत्षनुकृखो व्यापार इति बाधां बध्यः ¡ एवं चाऽञङेशानां वाचकत्वमिति पक्षेऽपि नात्र कथिदोष इत्यतो व्रज्े्युक्तम्‌ आदिपदं वारि, पच

या, अपावि, इत्यादिरंग्रहार्थम्‌ डपदेसियादिना इन्टोपयोः संप्रहः अतर सवज दुगदृरादंरस्थामावरू्पतनामावस्य बधजनङत्वाधावात्संख्पाकमौदे वधान स्पादत्याईरनां दाचरूत्यपक्षे दोषस्तदवस्थ इति भातरः! नखन।पि यः रिष्यते इ्प्यमनाथांभिषायीतिन्ययेन परूपिरेव उपपरत्पयार्धवोघजनि - ®, कन

केति चन परतेस्तत्तत्मतेयपाथं शक्तिकल्पने याऽन्यत् पौषमहः, रमिषु, पयसा १; खहा, दुहारित्यादौ बवचकस्वेन कदस्य प्रत्ययस्य स्मरणकरनैव उषी -

वेयाकरणमूषणसारः ४६१ ( स्फोःटनिणयः ) जातिरूपतया दाकतावच्छेदकत्वोचित्यात्‌ , अव्यभिचाराच अदे.

६१९

कानां मिन्नतया परस्परव्यमिचारित्वात््‌ ¦ “लः कमणि [पा

यसीत्पाह--ङठिं तैरिति तिव्विसगत्मिकादेरीरित्यथैः स्मृता सद्षः स्वा- दयश्च स्थानिभूता एष वाचका इत्यथः स्थानिनो वाचकल शक्ततावच्छेकट)

घवमप्यस्तीत्थाह-लत्वस्येति यथा अनेकस घटन्यक्तिषु अथे षटेऽये षट इत्येवं याऽनुगतप्रतीतिः-एक वमपक।रकनबृद्धिजं यवे तादशवृदुद्यपपत्तये पवटत्वजा- ति कर्प्थते तथ। ठखड।दरिष सवनाय डोऽपं दस्यवे जाधमानानगतपतीतिक्ष. द्य कल्म्यमानस्थ खलस्य जातित्वं सिध्यति अनमतपतीतिरेव जापिकलि- फति भावः | तथा घटत्वस्मव दम्वच्येव शक्तत।यच्ठद्‌कत्व कलगनमृचितं, तच्च राक्यतावच्छदकं जातिूपपयकमेरेति गक्तवच्छेकखावे मवतीत्यथंः जा. देशानां वाचकते तेषां नानाकारत्वान्स्वेत्रानुगते कषस कला धपितुमशक्षताच्छ- क्यत्ावच्छेरकस्या) मानसं स्थादिति रक्वताद्रच्छदकमगोरवं स्याहरिति भावः खादीनां वाचकते युक्व्यननरमप्याइ-अव्यमिचाराच्पति व्यभिदारः-- काषेकारणमावनियममङ्कः, तदमावोऽव्यमिचार्सस्माद्‌पे स्थानिनौ रखक!रस्थेव वाचकत्वं युक्तमित्यथः वटपद्ाथविषयकन्ञानं पपि तदथेकवदटम्दज्ञानं कारणम्‌ अत एद येन षटपद्‌ं ज्ञायपे, तज्ज्ञनेऽपि तदथ। दा नज्ञापते तस्व घटगदथ- ज्ञानेन जायत्‌ इति ठोके ट्टतादन्वयन्यतिरेकाम्थां पद्राथारज्ञानषोः क।यं- क(रणमावः सिद: तच तदर्थकषदृज्ञानं कारणं तद्थनज्ञानं कार्यम्‌ एवं कृतर यथज्ञानं परति तद्थकखडारिरखकारज्ञानस्य कारणत्वाद्यत कतचाद्थंज्ञानं तत्र ताद्‌ शार्थज्ञानात्पाङ्‌ नियमेन वादलार्थकरकारज्ञानतस्वाद्यत्स से यत्स यद्मवि यद्भाव इत्यन्व यभ्य विरेक सिददपदाथपद्चानयोऽ काभकारणमावस्य व्पापैर्कश्यामिवार इति एतक्मात्कारणाद्‌) स्थानिन एव रादेवाचकत्वं यक्तमिति मावः | आर्श वाचकत्वमिति मते व्यपिरेकव्याभेचारदोऽस्तीत्पाह -आा सानाभोति पचति

रामः, इत्यादि परेनिष्ठिवमरयोगे श्रयमाप्रानां विन्विसगोधदिद्ानां बाचकलतवे सति तेषां निप्तसाद्याद्ेशानां भिनवया-तिब्‌दशपेक्षथा वस्तादंशो भिनस्तसदिशपि- क्षया तिबादेशो मिन तिपूपरततिथोमिकमेदवांस्तस्‌ , वरसपरतियोगिकमेद्‌ वांश्च विवित्येवं परस्परपातियोमिकमेद द्नेकतया कनौ चधन्ञानं परति तद्थङतिब।- देशन्ञानं तथा वद्थकतसादैकाज्ञानं कारणमिति वक्तव्यम्‌ ! तज मवति, मवतः

&२े जकरीव्याख्यायुतः ( स्फोटनिणयः )

स्‌: ३-४->९ | इत्यायनुङास्नानगण्याच्च ¦ द्यादेरोष्वर्थवोधक- मनुरासनमु -ठकभामह इत्याहुस्तान्स्वसाधक यक्तिभिर्निराचषे-

व्यबस्यतेग्यदहतेस्तद्धेतुन्यायतस्तथा

कि चाऽऽख्यातेन शजायैठंडेव स्मायेते यदि \

कर्थं कतुरवाच्यत्ववाच्यत्वे तहिभावय ॥२॥ ( ६१ )

ह्यवस्थ। नुरोषास्रयोगान्तगता एव वाचकाः, त॒ तत्स्म्ता इत्यर्थः,

इत्युभयत्रापि कव यथन्ञनसच्छेऽपि मवतीत्थव कवंथज्ञानकरणीभतवसारेरन्ञानं नास्ति भवत इत्यत तादशन्ञानकारणगीभूतविषदे शज्ञानं नास्तीति कार््सच्वेऽपि कारणामावाब्यतेरकव्याभेचारः स्पष्ट एवेति मावः आनगण्याच्चेति छः कमणि मवे चेत्यादित्‌जाथानुतारादपि उकशिमपेव वाचकतामिति स्पष्टमेव वगम्यते यथा ठखकाराणां वाचकते बव्याकृरण श!खपरवतेकृणाभेन्थदिरन शण. सनमुपरम्पते, तथा [पविविस्तगाद्यादेशानां वाचकृचवेऽन्‌ शासनमपटम्पः इ- त्याहारोति एवे चाऽऽ श्नां टकाराणाभिव व।चकत्वं पमाभिकमिति बदा रयः चव भू-ख इत्यतोऽपि वोषपृत्तिरेति वाच्यम्‌ तादरवोषे मवती- त्था समामेव्याहरावेशषेषस्य कारणत्वेनामभ्युपममाद्‌ अन्था तवापि मते भ- अति हत्यादृरपि बोषापत्तिः पसन्येत स्थानिमूदखकारज्ञनदिधराणां बवोधस्त आदेशेषु शक्रित्रभादुपपद्यते अपृभ्रंरेषु राक्तेभ्रमाद्धोघकत्वकत्पनादिति मावः | एव क््षमाणमतरवभानष्टवाचकताविरहादजस्फोटो युक्त इवि भावः वान्‌- था.यकाद्गनेत्यथः स्वप्ाधकेति तिष्विस्गाद्याकणानां वाचष्तपमिति

यत्स्वम्े तत्स रिपोषकयुकिमिरि यथः निराचटे- निरस्थपि-यवस्थितब्ध॑व- हंतारति कथ करुरवा००० उथवस्थानरोषाद्‌तिं प्रमाणेरथंनिध रम न्यद्र्था, तद्नुत्तारात्पथः वाचका इते | सधुशब्दययोागवरकाः भय. माणतिव्व्तमादय एव वाचकाः, वैः स्मृता उद्षो वाचका नेत्यर्थः | एं न्यव स्थतेरत्यस्य पञ्चम्यन्तस्य पूथकारिकाक्ते वौधकाः ; इत्यानयः } एवं ग्वहत(रत्याद्दुयस्यापि ततैवान्वयो बोध्यः अन संपदायविद एवमाह:

द्‌ शाना वचकृतवे राम इत्यत्र ।वेसगं एकत्वस्य वाचक इति व्यवस्था सिष्य

वि स्मृतानां नाचङृत्वेऽव्यवस्था स्पात्‌ तथा हि-राम इत्यव विसभेणम छि सुः कारुः { किंवा सिः स्मव॑न्यः। पाणिनीवैः सुः, अन्यै रः, का-

वैयाकरणमभूषणसारः ४९६

( स्फोटनिणंयः )} तथा हि-पचतीत्यादो लकारमविदुषो बोधान्न तस्प वाचकत्वम्‌ | तेपां तिद साक्ते्रमादधः तस्य भ्रपत्वे मानाभावात्‌ (प्र योगांहान।म्‌ ) आहेहिनामपि तत्तद्रेयाकरणेः स्वेच्छया भिन्ना-

ठापवन्रामिज्ञः सिः, विहितः यस्तु सकरठनन्वामिज्ञस्तस्य विनिगमनाविरहेण प्रतिबन्धत्कस्यापि स्मरणे स्थात्‌ , इति तत्त मपीचानम्‌ अनेकडिपि- ज्ञानसच्वेऽपि यथा नमृराभ्द्‌ एककारे शब्दोपस्थितिधतिवबन्धन्तथा सकुटन्पा- करणामिन्ञस्य नाऽडेरास्मृतिपत्िवन्धः। फन सप्षां स्मृतिः, तया चाधि" स्थितिः, सा याप्रेखक्षा, विरुक्षभा-विभिना, तथान | लेक्ेवेत्यर्थः अत एवं घरकख शदयनेकययंयेम्योऽप्यविखक्षण बोध उपषद्ये अतोऽन्यथा व्याचषटे-तथाहीत्यादिना बोधादिति पचतीत्यादौ येषां उकराराश््ञानं नाध्ति वादशानामि लौकिकानां कतायथबेददनान रक्राराणां वाचकं कल्पाथेतुं युज्यते एवं कारयस्व कारण्राभवान्यतिरेकञ्पभिचारन्सितरां ख- कारस्य वाचकृत्वासंभवः तथ! बोघानापत्तिरेवाताव्यवस्थापदराथं इति मावः यदुक्तं रकारवाचकत्ववाप्रमिः पचतीत्ादों स्थानिमृतरकारज्ञानविधुराणां बोधस्तु अपभ्रंरोन्विव तिदर्क्ष राक्तिप्रमादुपपद्यत इति तनिराकुवंनाह-न चाः तेषा- मिवि। पचततीत्पारौ ठकारज्ञानद्ान्यानां सोकिकानाप्त्यथेः राक्तिभ्रमा दिति यथा चाकचक्णाद्‌ ्शनाच्छक्तो रजनत्वश्रमस्तदत्सर्वत्र ९चतीत्याद्रिप- योगे तिङ एव दृशेनाहफारस्य सिद्धपयःग क्वाप्यददीनेन तिङ्क्षमेव व।चक्‌- (वराक्तिरिति तेषां भरम इत्भथः। तस्येति फचतत्ादौ भ्रयमाणतिङदेया. ज्जायभानकवाद्यथबोघहतीां चकदस्येव्यर्थः। मानामावादति भ्रमत्वे ५- माणामावादित्यथः ¦ यत्र विषयस्य बाधरसतत्रेव भभत्वामिति नियमः ! यथा शुक्ते रजतत्वस्य वाधात्तज्ज्ञानस्य भ्रमत्वे, तथा प्रर्ते वाचकलस्याचाघात्तञ्ज्ञानस्थ भ्रमत्वं वक्तपशक्यम्‌ तत्थ दिवटकतिडदे शात्कनाद्यथयोधोदृयेन कतर वच. कृत्व राकेरच! वितत्वेन्‌ भ्रमत्मस्य सुरां दक्तमदक्यलेन भरपत्व मानाभाव इति मावः} नन्‌ दिबाद्यदशानामनेकत्वा्त्र वाचकत्वगाकेस्वीकारे ददृवानेकत्वं परतिचन्धक स्यादित्यत आ!ह~आादोशिनामपीति दिन्विसमाचघङ्शस्थानिन्‌ मित्यथः ! तत्त ` याकरभेरेति | पाणिनिकारापखाकूटायनापिगदिपरभृविशा व््किरित्यथः भिन्नानामिति सुः, सिः, रुः) उट्‌, कट्‌, अन्येश्वान्यः

४६४ रांकरोग्याख्यायुतः

( स्फोटनिर्णयः ) नामभ्युपगमात्कः राक्तः को नेति वयवस्थानापत्तेश्च सवेषां राक्तत्वे गौरवं व्यभिचारश्च स्स्येवाऽऽदेशानां प्रयोगान्तगदतया नियतस्वाद्यक्तं तेषां राक्तत्व तथा चाऽऽदृिस्परणकल्षन। नेति लाघवम्‌ | सा-

कश्नेत्याैपकारेण भिन।नां स्वस्वेच्छयोक्ततात्‌ रास्रपवतकचायाणां स्व तन्बेच्छत्वारिति मावः तव कः स्थानी राकः-बाचकः, कश्च नेषि निधारय. तमश्लक्यतेनायमेव स्थानी वाचक इत्येवं व्यवस्थाया अनुमपत्तेरित्यथंः ¦ ननु विनिगमनाविरहात्सर्वेषापपि स्थानिनां दाचकत्वमास्वत्या ङन्याऽऽह -सवेषामिति। स्वतन्वच्छानां वैयाकरणानां मेदाद्धिन्नानां स्थानिनां सषामित्यथेः चशक्तते- वाचकत्वशाक्तिमच्वे अभ्युपगते, इति देषः गोरवाभेति ! अनेकेषां स्था निना प्रत्येक शक्तिकृल्पनावरर्थभविन राक्त्यनेकत्वाद्रोरवपित्पथंः नन्वेवमपि आदेशापेक्षथा तत्स्थानिनापससंख्पत्वेन हत्पयुक्तखाववानुरोध।त्स्थानिनामेव वाच. कत्वमायातीत्यत आह-व्यमि चार्चति ` राम इत्यागवकत्वाद्यथंज्ञानं सवानु - मवसिद्धम्‌ ताद्रशानुभवनिवाहयेकलाद्यथविषयकन्ञानं पति सवस्थानिज्ञाने कारणमित्येवं कायंकारणभावो वाच्यः ¦ ततर राम इत्यत्र पाणिनिमते स्थानिभू. सुपत्ययज्ञानसच्वेऽपि सिपरत्ययन्ञानं नास्ति, तथः कारपमते सिपत्ययज्ञानसचखे - ऽपि सुपत्ययज्ञाने नास्ति एकत्वाचथज्ञाने तुभयमतेऽप्यस्त्येवेति एकेकाभावे सत्य - प्रेणकत्वाद्यथवोधजननात्कारणामावेऽपि कार्यसचवान्यतिरेकठ्यभिचारश्चास्तीत्यथंः। ततश्च यद्धय।द्‌देश्ानां वाचकत्वामिति पक्षस्य परित्यागस्तौ दोषो स्थानिनां वाच- कत्वमिति पक्षेऽपि दुनिवारावेवेति भावः :। एकत्वाचथंज्ञानासाङ्नियमेनाऽऽदेश- ज्ञानसच्वेन कायकारणभावस्य व्यामिचाराभावात्पयोगान्वगंतानामादेश्ानमेव बा. चकत्वं युक्तमित्याह-आदेङानां प्रयोगान्तारति एवं पक्षद्वयेऽपि गौरव - वव्यमिचारदोषयोः साम्येऽपि स्थानिनो वाचकत्वामिति पक्षे स्थानिस्मरमकरमना- करण प्रयुक्तं गोरवमधिकं, आददृश्ानां वाचकत्वामिति पक्षे तनेति उाघवं मवती- त्याह- तथा चेत्यादि लाघवमित्यन्तम्‌ नन पद्वद्थयोवंच्प्वाचकमावा- तमको यः सबन्धः सषा शक्तिरिति मञ्जुषायां मटनागेदरुकताधत्र शाखेण वाच्यवाचकभावः प्रविषादितस्ततैव साः राक्तिरङ्कीकर्तुमविता वाच्यवाचकमा- वश्च छः कमणीत्यादिरखखेण रादिष्वेवोक्तस्तस्मालाङीनामेव वाचकत्वं युक्तम्‌ अदक्गिसरणकल्पनागोरवं तु पामाणिकत्वान दोषावहमित्यरुवि पमनसिषृत्य

वेयाकरणमभूषणसारः ४६५

( वर्णस्फोटनिणय, ) धकान्तरमाह-व्यवहतेरति ! वउ्यवह्‌ारस्तावच्छक्तियाहकेषु मुख्यः श्रयमाणतिदमदिष्वेवेति एव वाचका इत्यथः किं च-तद्धे- तन्यायत इति ककारस्य गोधकत्वे भूल इत्यतोऽपि बोषः स्यात

[ग क,

प्रथोमे श्रयमाणानां तिवाद्याद्रेह्यानां वाचकत्वाम्यपगमे युक्ल्यन्तरं निरूपयनि- व्यवहुतारेति मख्य इति| शक्तियह व्याकृरणोपमानकोगाप्त्ाक्याग्यव्‌ - ह।रवश्च वाक्यस्य रेषाद्दिवुतेवदन्ति सानिध्यतः सिद्धपदस्य वृद्धाः) इत्य. भियुक्तपटितश्चक्िथाहकरिरोमाणिव्यैवहारो मुख्यः प्रधानमित्यथः मुख्यत्वं तस्य शक्तिग्रह जननीपे राक्तिग्राहुकान्तरनिरपक्षत्वरूप्म व्याकरणादीनां तुन तादृशं म॒खूयत्वम्‌ तस्यापत्यमित्याद्विनाऽणाद्विपत्यपस्य राक्तिम्रहे जननीयेऽप- त्यादि शब्द्‌शकियहो ओक्षिवः, वेच्छब्द्‌ान्तरेण, तस्पापि शब्दान्तरणेन शक्ति - ग्रह इत्यम्य॒पगभेऽनवस्थापसङ्गःः स्यान्‌ अतो व्यवह्‌रस्यापत्ाद्‌ रन्दश।कयह- सपादनहुराऽपक्िचत्वान व्याकृरणाद्रीनां शक्तियाहकेषु मुख्यत्वं, किंतु व्यदहार- स्येव तादशं त्वमिति भावः व्यवहारश्चाऽऽप्तानां गादीनां तत्तद बोधयितुं

प्छ षे

तच्छ न्द्पयेगकरणसपः यथा कम्वुयीवाद्धमन्तमथ वाधपितुं चटमानयेति वाक घटपदूं प्रयुज्यते वुद्धेः। आप्तो नामानुमवेन पद्पद्‌थतच्वस्य कारस्न्धन निश्चयवान्‌ ! अथवा अर्थैतचज्ञानवान्‌ ! अथच्यनज्ञनमापि", तणा प्रतीत आप्त इति व्युत्पत्तेः | चेति) वृदधन्यवहारजन्यशक्तियह्ृश्चेन्यथंः | एवेति प्ररे साघुश- न्टप्रयोगवटकृश्रूयमाणतिब्विसगद्यदखेष्वेव निरुकतश्क्ियहस्तचखा्िडमय।द्‌शषा पद कतुकमांद्यथवएचका इत्याशयः एवकररणाऽऽ्देरस्थानिमूतडक)रादीनां उपा- वृत्तिः ननु दक्तिथाहकरिरोमणिना वृद्धव्यवहारेण तिङ्श्च गृह्यमाणाऽपि शच- किखौघवादादेशिनि व्यवस्थाप्यते, तु तिङ्क मोरवात्‌ यथा व्मवहाराद्वाक्ये गृरी वाऽपि शक्तिङाषवातचत्तत्दे कल्प्यते तदत्‌ यद्वा नयनानयनादिष्यवहरस्य खोडादिविधिपत्ययान्तपरो्े त्रिनाऽनुपपत्तेस्तेन प्रयोगेण [िषिप्रत्ययान्तप्रयीगान्तः पातिवणानां वाचकत्वसिद्धावपि विधिप्रत्ययरहितपयोगवरकवणानां वाचकलं छः क्मणी वेव्यादिसाखविहितमेदाङ्ीकर्रव्यम्‌ राखेण चाऽऽदेश्चिनि खाडईवेव श- क्तरुक्तेतिं विधिपत्ययान्तान्तमंतवणनां वाचकवायाः सिद्धावन्यतापि आरिषु सा कल्पनीयेत्यरुचेः साधकान्वरमाह-किं चेति तद्धेतुन्यायत इर्ते तद्‌- 4९

४६ राक शव्याख्यायुतंः ( वर्णस्फोटागणय्ः )

तादो बोधे पचतीति सप्रभिग्याहारोऽपि कारणमिति चेत्तद्यावरयक्र - त्वादुस्त॒ ताहरासममिव्याहारस्थेव वाचकत्वशाक्तिः अन्यथा लका - रस्य वाचकत्वं समभिव्याहारस्य कारणत्वं चेत्युमयं कल्प्यामति तारेव चदस्त॒ [कं तेनेति म्यायस्वरूपम्‌ पस्य हेतुस्तद्धेतुस्तस्थ वद्धेनोरिति वि- ग्रहः तस्थ~-कषारादेः, हेतोः--मृदादेश्व, तत्‌-घटादिकारणत्व, अभ्तु कि -तेनान्तरमहुना कपाखादिरूपकायणेत्यर्थः राघवमुखकश्वायं न्यायः 1 कपाटाईि- कारणस्य मृद. देरव घटादिकारणत्वकस्पनेनेकस्मिनेव कारणत्वमिति डाव, सत्येवं पुनः कपाङादेरपि वटादिकारण त्वकतल्पने तूभयत्र कारणत्वकल्पनंया गोरवादिति भावः तद्धेतेरेषेप्याद्याकारकों -यायस्तद्धेतुन्थायः तद्धेतुन्यायपद्योः संभावना पु्व॑पदकः कभघारय इतिं पत्यम्‌ वनिं न्यायं प्ररूते सेगमयरि-ककारस्ये- ति ¦ अदेशिन इत्थथः। बोधकत्वे-वाचकताराकतेमत्छे, अभ्युपगते सतीति शेषः! भू-ल इत्यतोऽपीति अटोकिकप्रक्रिषाव।क्यतोऽरीत्यरथः बो धापात्तारेति सत्ताकर्तकबोधपती.यापत्तिरितयर्थः तादशतराक्यात्ताद ग- धबोषो खोकानां नेव जायत इत्यनृमवावेरुद्धं स्थानिनो वाचकत्वमिति भावः तादरबोध इति एककवैकवत॑मानकाचिकसतानुकूडो व्यापार रत्याकारफे आपादिते बोध इत्यथः भव-अतीति सममिव्याहारोऽपीति अन्थ- हितोत्तरत्वसंबन्धेन मूधातुैशिष्टातिषारेतं भवतीति शब्दरूपं सहोच्चारणमपि कारणत्वेनाभ्युपेयत इवि चेरिव्यथः तथा समाभिव्याहताैव.चादेखदुषाश्थनो यः स्थानी ठकारः एव वाचकः, नतु साक्षादुच्चारित इति भवः आव. इथक त्वादिति पीनत्वान्यथानुषपत्या रातिभोजनस्येव मू-रु, इत्यस्य बोधनज- नकत्वान्यथानुपपलन्या भववीत्यादिसममिन्याहारस्याऽऽवर्यकलत्वादत्यन्वारेक्षिवात्ता- टरसममिष्याहारस्येव वाचकत्वरूपा शाक्तः स्वीक्रियनां उाघवादित्पथः' स्थानिनो वाचकत्वाम्युपगन्तुरगोरवं भवतीत्याह-अन्यथेति स्थानिनो वाचकतवस्वीकार इत्यथः गोरवमेव परद्रशायवि-रकारस्येति उपरक्षणत्वाहकःरदिरित्यर्थः। वाचकत्वं -वाचकृतरूपा शक्तिः, सममिष्याहारस्य कारणतेत्येवमुमयं कल्पनी- थमिति गौरवमित्यर्थः | तथा कृ्।द्ययनोधहेतोडकारज्ञानस्य हेतोः समामि- भ्याहारस्थेव वाचकत्वमास्वां एकवैव वाचके कल्पनेन छावरात्‌ , केनान्व.

> भत,

गेडुना छकारषाचकत्वकेलपनेन्‌ गृरुमूवेनेपे मावः नन्ेवाववा योक्तिकूविवेचनेन

वेयाकरणभूषणसारः ४६७

( वर्णस्फोटनिर्णयः ) गौरवं स्यात्‌ तथाच ताहरसमभिव्याहारः समभिव्याहता वणा वत्यत्र विनिगमकाभावास््मयोमान्तर्गता वणां वाचका इति सिध्यतीति भावः। अपि ककारस्यैव व।चकत्वे छकत्तिडः कतभावनावा चक्‌ - व्यवस्था त्वस्मिद्धान्ता द्धा स्यादित्याङयेनाऽऽइ-किं चेति आ. देशानां वाचकत्वे तिङ्त्वेन भावनायां रानजादिना कतरि गक्तिरि-

सर्भीमिन्याहारस्य वाचकते सिद्धेऽपि साधुरब्डवटकधातुपत्ययान्तर्ेतवणोनां तत्सिद्धमत आह-तथा चति सममिन्याहरस्य वाचकत्वे चे यथः विनि गमनाविरहाक्षेतिे भवतीत्या दिसतपभिन्य।हारस्य वाचकत्वम्‌न त।डरातममिभ्या- हारवटकवणोनां व।(चकत्वामित्येवमन्यतरकोटरेनिशाथक माणामकत्समामेन्पाहन ` वणं नामपि वाचकत्वं सिध्यतीत्यर्थः | केवित्त समभिभ्याहरस्य वाचकते सति तद्षटकनेकवर्णानां वाचकतवच्छेदृकतवं कल्पनी भमिति मंदं भवति वणानां व{चकृत्वे तु निरुक्तानुपुभ्य। एकस्या एव वाचकत।वच्छेद्कत्वपिपिं उ।घपं भवतीति खा घवमेव वणौनां वाचकतेऽन्‌गमकम्‌ अन्ये तु अदेशेनाऽभ्दृशी स्मार्यपे तेन चाथो बोध्मत इति मते यऽस्मन्भते वाचकृताउच्छेद्‌कस्ते तन्पते स्पारकतावच्छे- दका वाच्यास्तथा तद्धेतुन्यायेन स्मारकतावच्छे काना मेष वाचकतावच्ठेद्कत्व - मास्त] छाघवात्‌ , फं तेन पृनरुकारादिषु वाचकववच्छेरकत्वपंरिकलपनेनान्तमं. इना गौरवादत्याहुः स्मभिन्याहता वद्र विर्व कमेतयङ्गक रान तद्वटङे- #कादिविणंत्तचद्‌थनोधाप्तिरिति ध्वेयम्‌ उकारस्य वाचकते त्वदुक्तरसिद्ध।न्व- भङ्गापत्तिरिति दत एवाऽऽदे दानमिव वाचकत्वं सिथ्यदीत्याह --किं चरतीति अयं मादः-पक्तेत्यादौ रुत्पत्ययस्य कतुंवाचकत्वं, पचतीत्याद्रौ तिङन्ते विडय भावनाव।चकत्वमिति मत्मां पकपाचीननेयापिकः सिद्धान्वितम्‌ उकारस्यव वाच्‌. कृत्वे दमयत स्थानिनो उकारस्मेकत्वाच्शनाद्िह्पे र्ति कतुग्चकतातंमव्रह - कारस्य भावनामात्रवाचकलत्ानजिरुकसिद्धान्तो दुरुपपाद इति तद्धङ्ः स्यात्‌ तथा रक¡रषाचकत्ववादिनस्तव स्वोक्तिविरोय इवि भावः नन्पनेयायिकृपवे नायं विरोधः पैः सिद्धपयोगघटकभ्रूयमाणविनारौ नामेव वाचकतवाङ्खीकारा्ति जेयम्‌ नन्वादेरानां वाचकत्वे कथमसौ रचिङोः कतुमादनवाचकृत्वव्िमागो व्यवतिष्ठत इत्यपेक्षायामाइ-आदेानां वाचकत्वे चेति अद्खानां बहुतरा चनिष्टवचकृतावभ्ठेदकत्वस्थाप बहुत्वेन तिङ्तेन भावनावाचकृतं चछानजादि-

६८ सांकरीध्याख्या थतः

( वर्णर्फोरनिर्णयः ) व्युपपयते विभाग इति भावः दानजादो छुतिर काराथ आन- यः; सानजथं इत्यस्त्‌ ““ कर्तार छत्‌ [ ण० स्‌० -४-2७ | इत्य नशासनादिति उाङ्ग्बष्‌ स्थान्यर्थेन निराकाङ्क्षतया जानजादौ

[0 षिविधः

त्वेन कर्तैवाचकत्वमित्यभ्युपगमादुपप्तेऽतौो विभागञ्पवस्थेति भावः } अय उक ।रवाचकत्ववादी शनजदेः कर्तृवाचकतवं सारयित शङ्कभे-न चेति तिछकाराथं इति प्राचीननेषायिकेंछकाराणां छुपी शक्िखघवात्‌ , नतु कर्तुरि, छतिमतः करत्वेन तज शक्तो गौरवादित्युच्यते तस्यायमाशप -रुया- भयत्वं कतैत्वामिति हि तन्मतम्‌ तथा सति उकारस्य कृरतुवाचकत्वे वाचङ्ताव - च्छेदिकाः छतयो वक्तव्याः ताश्चानन्ा इत्यनन्तासु कृतिषु वाचकृतावच्छेद्‌ कत्वकल्पनात्मकं गौरवं मवति छतिवाचकते तु उकारस्य रुतीनामनन्तत्रेऽपि रुतित्वजातिरेकवेनेक्यामेव वाचकदवच्छदकल्कल्पनपिति ववं सटमे षति रुतिरित्यपरक्षणे मवनायाः ¦ मीनासकरह भावनातः कर्वे तत शक्तौ निरुक्तरीत्या गौरेण तत्परित्यज्य उाषवानुरोधाहकारस्य भावनापाच्रवाचरषा ज्रभकाराद्वि भवः कथा पवभन इव्यादेशानजयतस्थञे छता दिक रर्थः, जच्ञभ्यमानाविक्रगन्यापेनाऽऽश्रषस्तु ( कर्तातु ) गानन्नाधृणेः कष रुदित्यनुरास्नः्ैपे सद्म शयः वथा चानुरासनद्ुमेन,भयव्र रक्तिपमिषा - नाच्छानजरमिलया शक्त्या क~वाचकत्वे उभयत इति भवः! तदेतन युक्तं का।नजादौ कर्वरे छदित्यस्था पवतोरेरथाह-स्थान्ययथेनेति अषमर्थ; --छः कणि बेत्यादिना सकम॑केभ्यः कमणि कर्तेरि चाम केम्पो भावे कतरि उकार विहिताः उटः ₹इतृरानचा वित्यादिना खटः स्थाने रातृशानचावादृशो विहि ती! तत यथ! टकाग्विधायके कमणि चेव्याघ्थनिद्‌शः छूनोऽस्ति तदना दाथारिविधायके तद्थंनिदेसो दृश्यते, फिंनु खटः स्थानि तावद शतयोक्तौ तथा रावदेः कोऽथः, कमर्थं रात्रादिः परतिपरादयतीःययाशे अङाङ्स(यां सत्यां स्थान्यथामिधानसमथस्थवाऽऽ्देशते) भष्पपिद्धान्त्स्थनी समर्थ च्रूो ततेव - मादेखोऽभिधत्त इति म्यते ततश्च स्थानिनो ठय योऽथः कवदिसेनेषार्थना- भरवास्तद्‌देशः शतादिरिति श(नजद्वैः कराद्यथकवेनाथ'यो निराकाङनपश्रा रानजादो करवैरि ररित्पस्पाथेविाथकस्य सुतरामपि; अर एव तैः शम्य मनि) अ।स्थमनि चाथ गृत इति मपे; क्रियदयग इषि कममी शानत

वेयाकरणभृषणसारः ५९ ( व्णस्फोटनिर्णयः ) तरात्थस्याप्रवतन्रन्थशथा वञादावरापि प्रवतत ॥२॥ ( ६१)

0 ति कि

कृतबोधकत्वम्‌ अन्यथा तत्रापि जनेवः कृतचोधकृत्वमाप्ययेन ¦ इद्‌ ठः

+~

करपर्ण्त्यादिच्याकरणानरासनानुमारेण ठकारणां कचाद्रधकृतख गर्हात्3ाकप्‌ |

नेधायिक। मीांस्तकाश्च ठक्ृारणां कपेण रुतिपातवाचरन्वं मावनामःअजवाउकतप मन्यन्ते | तन्म) स्थानिनो रट योऽथः रुतिमविना तेनवाश्न = रत्या मावनया चाथवांस्तददेशः शवादेरिति शानजारेः रुल्याद्चथकनय,ऽथ।ग निराकाङक्षतरेन सानजदौ कतरि छदित्यस्याथमिधायकस्यापवुःनेः। आकङ्क्षि- तविधानस्पैवोवितत्वाक्किते योजनीषम्‌ यवर छत्पत्ययो पिवी-ते तदुर्यर। > निश्ते किं त्वर्थे साकाङ्क्षः रुत्वत्ययो मवति तादृश एतवे कनि कर्म

रुत्‌ , इन्यर्भविवायकमनुशासमं प्रवते ताद्ग ङ्नादू नभय, आ) एङ विघानस्थैवारितव्वादिति भावः ¦ स्था पकर) तच्‌ रत भद नथदे भानं जद! स्थान्पर्थनार्भततानिराङङ्क्ञन्था जानजादरौ ऊषर रुद्धात अश्ननर्थंत्रिः धायकं नेद पवर्षिनुमु्नहेत उपि तःसपौथः अयथ निराकङ्न्मेऽपरि कति कतारं छदित्यस्य धवृचरस्तु का नरित्पा ४1 उन्याऽऽह-अन्धथतति ¦ उक्तम. परत्य ' भक निर दक्सस्य कदर कदविशाखतवृत।रभ्वदनाःवः

पित्यथः। घञजददात्विि अविद तदहनि णद्तुचःत्रमि विहि ननः स्वाथमाक।दङ्क्षतया यथा कर्नरि रुद्रिति पवते, एवं भावे ईत्व्थनि प्रपूर स्करिण रिरंहतत्वादर्थागे निराकाङ्भे षनजदावपि कवर रद्रेव्यस्य पव्‌

3

तृजदरिव वनदिरपि कचरथबोधकत्वमा दे अदिपद््ाद्चि नपुसके मवि क्तः त्युटूक, खियां क्तिन्‌, इत्य(द्विपीधमापात्तवाष्पा | इष्टापातिस्मु कतुमशक्या | घजलञस्युडदेस्तादृशाथप्रतीत्यननु भवात्‌ पक्ता देवदत इत्यत्रेव पाकड्वदत्योः सा- भानाधिकरण्येनान्वयबोधपत्तश्वेति भावः ¦! एवं आख्यतिन तिङा, शतुका- नजादिभिश्च यदि च्डेव स्मा्यते, एवकरिण तिङ्रक्रदीनां स्मारकत्वमेव, नतु वाचकत्वमिति सूचितम्‌ , तर्हि पचतीत्यादिम्थटे कतुवौच्यताभावः ( मादनाय। वाच्यत्वामियथंः ) पचमान इतधा। शनजाचन्ते तु कतु) च्पत्वपित्येवं त्वन्मत सिद्धो वाच्यत्वावाच्यतवदिभागः कथं सिध्येत्‌ उभयत्रापि खटः स्थानित्वेनैक्या- तस्य छत्या्यथवःचकत्वादुभयच।पि रुत्यादर्थव।चकलमेव स्यादिति त्वत्संमतों

वाच्य त्वावाच्यल्विमामो तैव सिष्येदित्यथः तदेत्तद्विचारयेति फिचेत्यादिदयोः

# 1

नीं साकरीष्याख्यायुतः ( व्णस्फोटनिणयः ) देवदत्तः पचमान इत्यादिसामानाधिकरण्यानुरोधाच्छानचः कतां वाच्यः स्याददित्यानङ्न्याऽऽह- तरबायन्ततिङनक्ष्वस्ति नामता रस्स्विव स्फुट

५,

नामार्थयोरमेदोऽपि तस्मात्तस्योऽवधायतापमर्‌ ॥३॥ &२)

कारिकार्धयेस्तातयमूतोऽ्थो बोभ्यः ६१॥(२)

अथ वेवः पचमान इत्यादावमेदेनान्वयबोधानुभवानुरोध'च्छनजदिः कर्ता व।च्यः रयादित्यारङ्ते-देवदन्तः पचमान इति सामानाधिकरण्यानु- धादिति अधीयानग्वैव इत्यादिस्थे अभ्ययनानुकूर करि पान्न पाभिनश्वेव इत्येवभमेदान्वय नरोधा दित्यथः विभिनविभक्तिरादित्ये सत्यमेदेनंक थवाघजन - कत्वस्य सामानाविकरण्यशब्द्ा यत्वादिति भावः यदि कतौ शनजथां 4 स्यात्तदाऽधीयान्ैत्र इत्यादस्थखेऽनन्वय एव स्यात्‌ , अमेईस्य बाधितलात्‌ आधाराेयम।वसेबन्धेनान्वयस्याध्ययनानुकूराकेयाभयश्वेव इत्येवंरूपस्य नामाथ - योरमेदान्वयभ्युत्पा्तार्षरोधेनास्भवादैति ष्येयम्‌ कतां वाच्य इति पीनत्वा. न्यथानुपपत्या रािमोजनमिव स्वानुमवसिद्धामेदान्वयबोधन्थथानुपपच्था निचः कृतां वाच्यः करप्यत इत्याक्षिप्य परतिबन्धा समाधत्ते-तरवायन्ततिङर्वस्ति नाभाथ्योरमेदोऽपि नापायंपोरमेदान्वयः, नभिावश्च नामयित नना तयोः, नामजन्थपरतीतिविशेष्ययोरेवान्वयः, चमेदेनेषेपे वदथः नामपदेन परातिपदिकपरूतिकसुबन्तं, अपदं पथुञ्जैतिति भाष्यात्‌ तच्च नामाञ्ययातिरि- कमेव गद्यते, नमाख्यापोपसगनिपातश्चत्वारि पदजातानीवि भाष्ये नपरपिक्षो प्सगंदेः प्थग्प्रहणात्‌ यदि नामपदेनाव्ययस्पापि ब्रहणपेष्पेत वरि नाम. पदेनैव तत्संग्रहस्य मिद्धत्वात्पृथगुपसगदिम्रहणं कात्‌ 1 यस्माच्चेपसग।देः पृथग्य्रहणं करोति तस्थादेवमवगम्यते यनामपदेनाव्ययग्रहणं नेऽयत इति नामप- देन-व्ययस्यग्रणारव घटं पटे षरश्थेत्यचं षरे समुच्चयवन्तं पटं परश्पेति बोध. स्यानुभवसिद्धत्वात्समृचगस्यानुपोमित्वक्पमेदसंबन्येन पटेऽन्वयो नानुपपनः ना. मपदेनान्ययम्रहणे त॒ समच्चयस्य नापाथस्य नामार्थं १९ मेदुर्संबन्धेनान्वयो नोपपद्येत, नापथयोरित्यादिव्युत्पचतविराधादिति मावः वथा यथा रत्सु- पचमान इत्यादिरूदन्तेषु नामताऽस्ति तथा तरवाद्यन्तातिङ्क्षपपि-पचमतेतरां भवः पचतिकल्पं भेव इत्यादिष्वपि नामता स्कूरा स्वष्टाऽल्वि वथा वयोरमेदेनान्वषो-

व्ैयाकरणमृषणसारः ४७१ ( वर्ण॑स्फोटनिर्णयः )

पचतितरां मज्जः पचातकत्प्‌ चन इत्यादुप नामायल्वामद्ान्वधयः; संभव एवेति कत॒वाचकता म्पादिति माषः प्चतिकलवार्मत्वन सामानाषेकरण्यानर्‌ धात्कतार टखक्षणा पचमान इत्यत्राप्वःवत्ारत्‌ः

[ग नणि [11 नि (री णक क्मकणम + 8

ऽपि पचमानश्वैत इत्यादिना दवास्नवति यानजाद३द्. १1 सा कृर्तवःचदकत्वमापयेन तच्च त्वन्म1अनटा तरिं भावरः ` तरब्द्न्ताते | तर बादिरन्ते परसीमे येषां तेषु तिङ्श् तिङन्ते वन्यर्थुः | चादर तिङन्तस्थराने द्‌रयात-पचतितरामत्यादना अन 7 ङश्वेत्यनवतंमा> दिवचरिभनज्यो

०५ कनि ~, {

पदे ०. इति सत्रेण इथोैष्य एकस्य(गिरापे धेम परवती) डनन्ःतेरषु वरव न्तात्किमत्तिङऽ्ययघादेति आभः वस्तुनस्तव तिशायन ईइ परुत्थवति गेषणम्‌ तथा दमोष्य एकस्यागिदयिगिष्टथंवु तेिङ 111 रतः जादिराब्दत्

ग्राद्यमाह--पचातक दपा अमेपदर्‌समा (कवित्वा द्ना कटपपूतत्यप षृ

दसमापाकिति पररुत्यथपिरेषगम्‌ तथा वेषद्समपेरवागष्टेऽ्य कतनानात्ेङन्ता- त्कल्मनित्यथः एवं चाव तरवाद्विरषं स्वाथ फर ।तडननेवु भववघान- मारूपावातिति यास्कवचनानसरेग धात्वर्थस्य प्रावान्याभिधि माव्याद्‌। ।सद्धान्तित- तेनातिखषाक्क धाल्व्थमतमेव प्रीयते ततश्रात्रातिरायनावाकतननुकूखा भा- वना ऽवदसमापवङ्किच्यनकडा भावन्‌! पचततरामित्पाररथः ताद्रसमाव- नायाश्वाज नामार्थतवं स्पष्टमेेति नरेण नामार्थेन सम तस्या अमेदनान्वयस्पात्य्‌- न्तासंमवादनुमूयमानसामानाधिकरण्पान्पथानुपपत्या रान जाईेर्वाऽऽ्यातस्य~ तिङोऽपि कवा वाच्य इत्येवं कल्पनयं स्यात्‌ तच्व भामात्तकद्नामत्यन्ताने- टम्‌ 1 तेहि ठकाराणां भावनदिवाचकतवं सिद्धन्ता येतवा! तिङ अ५ मावनाद्वि चकतवदपेवाऽऽटतत्वाक्षिति मावः प्चिकल्पपित्याद्‌। तिङः कनथच।घकत्व प्रकारान्तरेण साधयितुं नेयापिकादिरेत्या शङ्कते-न चेति! सामानाधिक- रण्यानुरोधादिति पचतिकल्पं भेव इत्याद, सनुमूषमानामरृन्वियन्‌।ध।प१्‌ - स्थर उकारस्य कर्दरि उक्षभाऽऽभ्रीयते उकार शक्यमावनाद्यथस्चन्धस्य कतार्‌ गृहात त्वात्स्वरक्थसेबन्धरूपलक्षणया कपुरूपाऽथा गृह्यत चेन्न तद्यकमि त्याह पचमान इत्यन्नाण्यापत्तारति पचमनिश्चैव हेत्पार१।१ तव्‌नुभव्‌- सिद्ाभदान्वयनोधनिरवाहार्थं खटः करि रक्षणापततेरत्यथरः सा मीमांसंकदे- स्तवेष्टा टो मावनादिवाचकत्वमपरित्यन्य केवड तददृररतादस्व कृक्दि

४७२ नाक रीव्याश्ू्यांयुतः ( वणस्फोटनिणयः ) लः कर्मणीत्यनश्ास्रनं लाघवात्‌ कल्पिते टकर कञादिवा

8.७ ५०१ =कनयत==का > > ०-ा ०० अ-०५ ५५ नय [१ "9 ति

वाचकतवाङ्खीकारादिति मावः ननु नामथगोरिि ग्युसत्तौ नामण्देन सत्तपव।- नानि नामानीति निरुक्तवचनाहिङ्गसंख्यःनितद्रव्यमृख्पविगेऽपकबोधज नक गृह्यते| तिङन्तपरू?िकतरबाद्यन्तस्य त्वसच्वभूतभावनामुख्पवि शेष्यकच।वजनकत्वेन नाम. त्वामावानामाथयेरित्यस्थापरवत्या नामेदेनान्वयः, किं त्वतिश्यितविङ्किरपनुकू ' खभावनाश्नयश्च्न इत्यादिरात्था मेदेनेवान्वय इति विडः कतुवाचकत्वापात्तिद्‌{षः। किंच तिङः कतुंव।चकत्वामिति वैयाकरणस्य तव मतेऽपि पचतितरां भेव इत्याह कथं मेचस्य कि्याविशेषणीभतेन तिङथकवां सह(मेद्‌न्वयः नामजन्थपती तिति. दोष परेवान्वथः चाभेदूनेषेति व्युतत्तिशरौरस्योकतवात्‌ इति वेन } नामप. देन प्रातिपदिकमात्रस्य स॒बन्तमतरस्य वा ग्रहुणम्‌ कियाप्रधानमाख्यातं द्रब्यप- धानं नाम 1 यतः कर्थं पृष्टस्िङाऽऽ्चष्ट "कं देवदत्तः करोति? षचीति। दरव्यं पृष्टः छुताऽऽचष्टे कृतरां देवदत्तः ? यरः पाचक इतति परशसायां रपाबेति सुते भाष्य।क्तेः ¦ भर्विः परत्यथो विमक्तिरित्येतनाम सत्ता दन्य चिक्कः सं छ्येति नामाथः तेष दव्य परवानमिति निरुकमाभ्योकेश्च नामपदेन सुबन्तपे.

।च्यत्‌ इपि मञ्जषायां नागोजिभट्‌टाः नामजन्यर्नतंःतिविशेष्पयोरषत्याडनिं यमे मानामादक्चत्याशयात्‌ नं नामजन्यपर्तवितिरेष्ययोरेषेयादिनियमानम्धु- पगमे वटो नित्यः ईति वाक्यस्य वटत्वे नित्यषदाथोन्वधसंमवातसाषाण्याप- निरेति वाच्यम्‌ ! वटत्वस्म पदर्थकटेशतवा पदाथः पद्‌रथनेत्यादिष्युत्पत्तिविरे- धेन घटत्वे नित्यपद्ाथान्वयासमवेन पृव(कवाक्थस्य पामाण्यापत्तेरभावात्‌ विकल्पं देवदत्त इत्यादौ कर्वुः पदायेकरदेशत्वामतवेन तज देवदत्तस्यान्वेभे फि- चिद्धाधकम्‌ .। तस्मात्सपमिव्याहतवणानामेव वाचकत्वामिति वर्ण॑स्फोटो निष्पत्युहः। ननु विबाद्यदेखानां वाचकते छः कमगीत्या्यनुशासनिसेवः वेन स्थानि नामेव वाचकत्वस्य पतिपाद्नारित्पारङ्कन्या ऽऽह-छः कर्मणीत्यादयनुक्षासनं चेत्याद्‌ अय मवः-ेयाकरगसद्धान्तेषु वाक्यस्फोटो मुखपः रक्रियराहिक- शिरोमणिना वृद्धव्यवहरिण उोकानां प्रथमतो वाक्य एव शक्तिप्रहानिराक।- इमक्षस्य वाक्पाथस्य वक्ादरेषव ज्ञानेन तेनेव उक्पा्थेश्य पमेत्वाच ! तत देश. कृ(ठकतृभेरेन वाक्यानामनन्यात्पविवाक्थं दाक्ििप्रहस्यातंमवानिदि उवाक्पान्‌।- मन्वाखूपानस्यान्पटघुपायेनाशक्थत्वाद्ाक्पे पद्‌नि परिकरय तावताऽ्थनिर्वाह ~

१,

,

वेथाकरणमूषणसारः ४०६३ ( व्णंस्फो टनिगयः ) व्चेत्वं स्पितमादायेच्यक्तम्‌ ( &> ) इति रङ्ोजिभटशत्मजकण्डभटूटविरचिते वेयाकरणभूषण- सारं स्फोटवादे वणंस्फोटनिरूपणं समाप्तम्‌

8 1 8

त्पदे परूतिप्रत्ययषिभागं परिकल्प्म राखदारा कल्पिवाम्पामन्वयव्यतिरेकार्म्था प्ररुतिभत्ययथोन्‌ शाखमत्रन्यवहरपयुक्तान्‌ परिकलयन्ति स्म पाणिन्धाद्या- चर्याः अत्रैपगव इत्याद्‌वणभत्पयसक्वेऽपत्यार्थनोधसखापित्यन्वयसंमकेऽप्यण्‌ - प्रत्ययाभावेऽपत्याथचोधाभावूपव्यतिरेको यद्यपि सेभवति, अण्पत्पयाभवेऽपि फिजादिनाअत्याथबोधात्‌ , तथाऽपि व्ह प्रति तृणारणिमगीनां कारणत्वे इवात्र व्यतिरेकं बोध्यः तथा चाणादिप्रत्ययान्यततपपयोगेऽपत्याथप ततिः, अणाचन्य- तमप्रयोगाभविऽपत्यरूपाथैपतीत्यमाव इत्येवमन्वयन्यतिरेकानुष्यौ तथोपत्तर्मनिप।- तघात्वादिविमागः, स्थानिनो उद्षः, अदंङास्तिबादपश्च कलिता एव्‌ | तत्र पामिन्यादिमुनेभिः स्थानिनां कलिता अथौ कण्डरवेभेवोक्ताः अदशनं तु स्थान्यथाभिवानसम्थंस्येवाऽप्देशदा, यथा-प्द्‌नोगास्‌० तुज्यत्कोष्टः, इत्यादि" माष्यात्तेऽयाः ततश्च छः कर्मणीत्यादिना उकारस्यव वाचकत्वकथनाततिजञे वाचकत्वस्य केनाप्थवोधनाच्च उकार एव वाचक, तिडः तिडगं उदरेशतवेनेव क्रौद्यथकत्वस्य प्यैदसनत्ददेति चेभेतदयुक्तम्‌ उच।{रत एव रब्दरोऽथेरत्षा- यका नानुच्चारित इति भाष्यात्‌-खोके द्दशः एष श्रूयन्त इति तेभ्य एवाथ. नोधद्‌ दशनाय च्छिविदथीवषयकाथ शाडटृयोपरे जननीये उगभ्वारितखब्दनिष्ठवुतिनज्ञ- नजन्योपस्थितिः कारणमिति कार्यकारणमावस्य पर्यदस्तानात्‌ , अन्वयम्यतिरे. कृ(भ्यां कायकारणमावस्य निर्णेयसेन सोके वथेवानुभवाच्च प्ररुष्टपयोगस्तमवा- यिनः भरूयभाणा वित्तगतिवादय आदेसा एव वाचकः नतु तत्स्थानित्वेन कल्पिताः सकारखका!राद्‌यः तेषामनियतत्वात्‌ तथा हि~-पिस्म॑ण रोः क्षरणं तेन सोः! रवं भा तिपः स्मरणं तेन ठकारस्य एय गौरवं स्ट. भेव किं स्थान्पददेशभावज्ञानरहितस्यावैधाकरणस्य वतो बोधानापत्तेः, वाच- काज्ञिनात्‌ , सिद्धपयोगे क्वविदन्यश्रूयमाणत्वेन वेगां वाचकतकस्पनस्पात्यन्तानु - वितत्वाच्च तसमायवह्‌(रद्च्ायां भ्रूयमाणतिबायदेशेम्य रकाथनोवद्‌रनाच- <€

४७४ शांकरीव्याश्यायुतः पदादिस्फेटनिणयः } ( अथ पशादिस्फाटनिरूपणम्‌ ) !

अथाऽऽदे्ा बाचकाश्वेत्पदस्फयेटस्तनः स्फटः (६३) एवमादेशानां वाचकत्वे सिद्धे पदस्फोटोऽपि मिद्धं एवेत्याह-- अथेत्यादि आदेश्ास्तिन्विसगाद्‌यः अथं मागः पमपिन्याहनके- णोनां वाचकत्व सिद्धे ताहङ्वणभममिव्याहाररूपपदेस्थ वाचक्रता सिध्यति | प्रतिवणंमथस्मर गस्यानमवाेश्द्धत्वात्पत्थक वणानामथव

नि कि ति 1

बोधजन कदारणां रफ उाषदन प्रक्रिपानितराहार्थं मिबास्थानितवेन कटिपते उकरि प्रकर्प्थ ठकारः कमणि कतरि विहिताः, रमान्‌ रपिरित्पदी कनि कि, क्न

का(रविसगादिनिष्ठं कम॑करणादिबोधजनकतारक्तिमादाय राप्तादिविधानवाद्‌ति बोध्यम्‌ ६२५८३) { इति वणस्फ्‌टनिरूपणम्‌ | एतावता प्रबन्धेन स॒निडन्वभिति एकपिडन्वाधमष्पदिरेऽयकं वाक्यमिति

(क्म

पद्वाक्यखक्षणानाक्रान्तवभेसमृहुस्य पररुनिपत्य प्रूपस्यं उ्पाङ्रभेन गृदीवशक्ति कृस्य पच्‌ विप्‌ इत्यादिकस्य वाचकत्वे सिद्ध प्रफोटःभ सिद एवैत्याह-- अथाऽऽदेशा इति ! नन्‌ प्रयोमान्दमेततावद्णोनां वाचकत्वे [सैद्धे कथं पद्स्फोटः रिभ्यतीत्यतस्तद्‌ारायमहु-अ्ये भान्‌ हति सममिव्याहतवणानापमेति तत्ततद्घरकतावतां समभिन्याहदवणानापित्पथः वाचकते सिद्ध इति तावतां वर्णानां वाचकत्वं विना वक्ष्माणस्वेह्पस्य पदस्य वाचकत्वं नोपपरधते

0 ^ [^ गह

अतः प्रदृष्य वचकत्वास्चूरन१यव्रहताकवा वभत कचकरवस्िद्यवनिति

कनि

भावः एवंच पृदप्रन्थेन सहास्य यन्थम्पोपयाग्यापजीवकमावः सूचित;

पद्स्व्पमाह-सममिव्याहाररू पदस्येति तत्ततदवटकानुपर्वीविशिष्टता- वद्ुण सममिव्याहारछ्यपदस्येत्यथ; ननु समुटापस्य सम्दायवट्कपत्येकातिरि- क्तत्वाभवेने वाचकता पतिवर्णं विध्राम्धतु नाम तथपि पदरकोःटः--१रं वावक््‌- भित्यभिमततिद्धिः कथपित्यःरखद्कम्य पतिवभ वाचकताया अनुमरबिरुद्धत्वेन तां परत्याचश-प्रतिव्णामिति ! बषटपरदितत्तच्छर्रारेवाथपदीतेः रदान्‌मवसिदधत्वन परत्येक्वग।द्थस्प्रणस्य बुद्धधयनाहूढत्वेनानुमवविरुदत।डिथं; कंद प्रत्येकं वर्णस्य वाचकत्वेऽम्धपगते बाधकान्तरथीत्याह-प्रत्येकछं ब्णनामिति। अथ.

बावानुकूडा शकिवणसधूह्‌ एष, नदु पत्यम्‌ वथा सदि पर्पेक्वर् स्माथ

वैथाकरणभूषणसारः ४५५ ( पदादिस्फोटनिणयः )

स्वेन प्रातिपदिकत्वापत्तो “८ नलोपः प्रातिषदिकान्तस्य [पा० सू. ८-२-७७ | इत्यादिभिर्धनं वनमित्यादौ नलोपायापत्तश्च एतच चर मवण एव वाचकलवकषाक्तिः राक्तेवयासस्यवात्तेत्वे मानामावाप्पूवेपुवव-

ककत [दि ककः ककरण विके कक णमी [प 1 न्क >. ग्ण चभेगनको = अको ध्म [रि |)

खेन प्रातिपदिकसंज्ञःथां सत्थां धनं वनमित्यादौ नकारस्य तदृन्तवदत्रानल्षः पातिपदिकान्तस्येति नलो पापैः | नलापायापत्तरोति आदिपदद्ूनमित्पतव धकारस्य क्षां जरेःऽन्त इति जरत्वप्तिध्या पत्येकं सुवते व- च्छवण।पत्तिरिति वाच्यम्‌ ¦ धनामित्याद्समुदरायालसकपरातिषदिकवयदत्वेन सृपो धालतिति एकप्रवत्तिस्तमवात्‌ नच समापप्रहणरुतनियमेन गामानयेत्थादाङिषि समुदाये पातिपरिकसज्ञाया अपरवत्तिरिति वाच्यम्‌ | भेदे स्ति यद्थषोः परस्परं रसर्गस्तदद्वारकार्थवत्समृदायस्य चद्धवति पारिषदिकसंज्ञा तर्हिं समासस्यैव नियमात्‌ , यथा मामित्यस्यं भिनोऽ्थः, अनवेदयस्याि भिनेऽथः,) इत्येवमथं - भेदे सति तद्थयोर्मकमकमानयनमिति परस्परमन्वयोऽस्तीति तादरःन्ववद्रुरा गा. मानेति प्द्समदायोऽप्वथंवानितिं अथवतामथरंश्च यः समृदृावस्तस्य चेद्भवति सन्ञा ताईं समासस्पैवोति नियमाकारस्य फटितत्वात्पर्ते धनं वनमित्यादौ येने वार्थन धनेत्यादिसमुदायोऽथवास्तेनेदाथन धकारादयोऽप्य्थवन्त इत्यथमेद्ामाबेन धटो धट द्यादाविव धकाराद्यवयवार्थतत्तमुद्ायाथषोः पररपरं सुसगाटमकान्वया. भावेन रसम॑द्वारक।थवच्वामावान्समुदराये घनेन्यादिरस्पे पातिपदिकरसज्ञाया निष्प. त्यह्वात्‌ रिच प्रत्यकं वणोनां शक्तिमते प्रत्येकं वर्णाद्थयेोधापततिषटकर.- प्दाय्यामिव सर्वेषां वाचकशाक्तिमच्वाविरेषात्‌ तथा प्रथमादेवाथनोधोपपत्त ¶दतीयादिवणेच्चारणेनेरथेक्यमपि स्यात्‌ तस्मास्मरुतिपत्ययादौ तत्तत्समृहे ख~ क्तिव्यांसज्यवृत्तिन्‌ प्रत्येकपयप्रत्यमभ्युपगन्तन्यम्‌ नन्वेतत्समभिष्यादहतपत्येकं वर्णं व्‌! चक्रव निरस्य तावद्णसमृद्ायाःमक्सरेमिन्याहारवाचकत्वे किमथ निर्णीतिमि-

[शद्क-च!ऽऽह-एतच्चे ति रमाभेव्याहारवाचकत्वसमथनं चेत्यथंः चरम - बर्ण एवोति पर्त्यादिषटकश्चयमाणचरमव्णं पएतरेव्य्थैः एवकारण प्रथमा.

वर्भे शाक्तिः, तन्मात्रोच्वारणादथंगोधानुदयादिवि सूचितम्‌ राकेव्यांस्‌- ज्यवुत्तित्वे इति अथबोधजनकताखूपायाः राक्तेरनेकवण समुद्‌ यपर्यापत्व इत्यथः मानाभावादिति चरमवर्भोच्वारणानन्तरमेवाथबोघोदयात्त्रैव

स्वि कनति,

वाचकता शक्तेदभान्ति पर्यवस्यतीति भावः नन्वेवं चरमवणंमाजोग्चारमाद्‌.

४.७६ किरीव्याख्यायतः

( षद्ादिस्फै(रनिणयः ) णानुमवजन्यसंस्काराश्चरमेणार्थधीजनने सहकारिण इति तन्भानो- चचारणादयधीरति वणंस्फोटवादिनं मतान्तरद्षणायोक्तम्‌ रामोऽ स्तातं वक्त रा{मेत्यनन्तरं घटिकोत्तरमाकारोच्चारणेऽथबाषापस्या

ताररङानपन्या एव ₹रकतावच्छद्‌कत्वाचत्यादति दक (&ईद)

नेकः भवो | |, , पी स्नव

प्यथवोषपत्तेः स्यादत आह-पएूवपृवाति चरमवणपेक्षया यः पूर्वः पवो वभः

घु, अ, ट्‌, इत्यारिस्तदुच्चारणानुभवजन्या ये सस्कारास्ते चरमवर्णना्थनोधज- नने सहकारिणो भवन्ति, तद्धिनतवे सति तत्कार्यकारितवं सहकारितलम्‌ मृति. कामिनत्वे सति मृत्कायं यो षटस्वत्करित्वाद्‌ षरं प्रति दण्डः सहकारी तद्त्‌ चरमवणोमिनवेभ्थेबोधखू्पचरमवणंकार्यकारि्वात्‌ संस्काराः सहक।- रिण इति भावः पूवपुववणानुभवजन्यसैस्कारसादिव्येनैव चरमवभ॑स्याधनोष- जनकेतेत्यर्थः अव एव चरमवणेमाज्रोचारणादथबोपो वा पथमारि वणाच्चारणनेरथक्यं नापि प्रस्पेकस्माद्थवोघापात्तरिति भादः मतान्तरस्य दूषणायति समामेन्पाहततावद्णानां वाचकत्वं भिना पदस्य वाचकत्वं न्‌ सिष्यतीत्यतः पदस्थ वाचकत्वसिद्धिस्तावतां वणानां वाचकलसिद्धयधीनेति वर्भ- स्फोटवारिना यन्मतान्तरमुक्तं तद्दृषणायारपीत्यर्थः.। अतिना प्रिवर्णवाचङ्त।द्‌

पणतम्रहः ननु दत्तस्दृषरकपृवपृवेवणानुमवजन्यसंस्कारस।विग्येनैव बरमवण॑- स्माथन।धजनेकृत्वद्‌ शनात्तवैव क्िविश्रन्धयङ्खाकरेण सिद्धौ किमर्थं वाचकता. राक्तेस्तावदण समदायपय(सतमुक्तमत आह-रामोऽस्तति षरिश्ोत्रमो कारोच्चारण इति रामोऽस्तीति नैरन्येणोक्तं तस्मादाभकईैक। सत्त] इत्य थनेधो जायत इत्यनुभवासिदं तत्र राम्‌ इति मान्तम्‌चायं तदनन्तरं षरिका्काटं पापायत्वा आकारे उच्वायमाभे सति व्यवहितोच्चारणगादन्पर्थवोषो मान्य तत्र पृवाक्तस्य राम्‌ इतयुखव्र्णानुभवनन्यसस्कारस्य विधमानत्वात्‌ परं त्‌ वादश्ष- व्यव हत्‌।चरणाछकनमथवाघो नैव जापते इति हतारिरःथः ¦! तादश्षान. पुष्या एधति। रफोतच्रवत्याकारोत्तरर्वामकरोत्तरवत्थोकारतभित्येव पाया एवा- ऽऽनुपुञ्य(;) नतु चरमवणमात्रवु्तितरक्तित्वदिरत्यथः साक्ततावनच्छेदकत्वेति। वाचकतावच्छेद्कत्वेत्थः येन रूपेण व्‌।चकता तस्यैव वाचक नावच्छेदकल्वम्‌ मथा पचूधतुवाच्यकफूत्क(रादिव्पपराराभां फुत्कारतादिषूपेणेव वाच्यतेति वाच्य- ववच्छद्कफूकारत्वारिकं वद्ुदित्पथंः। ओचित्यादिति चाद खानुपूर्वीभिव -

वेयाकरणभूषणसारः ७.१ ( पद्‌! दिस्फोटनि्गयः ) सुप्तिङ्न्तं पदमिति ्रिभापितपदस्य वाचकृलवस्वाकतुंणां भत. माह घटेनेत्वादिपु हि प्ररुत्यादिमिदा स्थिता वस्नमादाविवेह्ा५ संप्रपोदो हि इदइपते ५॥८( ४४)

[ 1 [

नि वि

णोत्तरमेव छोकानामथंव.घारित्ति भारः ननु घुट ईइत्या६। वःत१५-तर्टका- रो त्रावणेत्वादिरूपानुपृर्दश्विरमवनं एव वृनेनै तावदुणंसतमुद्यव्ःतेत्व^ति शयु पद्स्य वाचकत्वमिति भददभिमतं सिध्यतीति यन भमुदरापस्य समुदानम्पोऽति- रिक्तत्वमिति मते- तदोष रड्धन1 ॐप्यनुद्‌ान्‌) समुदा+स्य समृदाधिम्रो तीर. कत्वमिति मतेऽपि अन्यवहिवात्तरसर्सवन्धेन पृदपूवरभरङीछधचरोचरणस्तमद- यत्वस्याऽजनुपृदाचूपत्वेनादाषात्‌ ननु ताद तानुप्व्याः; सहकारतता क्काकरणेनषो - ्तातिप्रसङ्कन्वारणागमा मृच्स्था‡ चक्तप।बच्छेद्‌कत्वकृत्पनेत्यःरदङ्खम्य। ऽऽह दिगि. ति) प्रतिचबण वाचक्ताया अनुभवविरुद्धतनित्वादिक्नि दूपणदिङ पदता दिकूश्चर्ःन परतिवणवाचकतायां पुव,क्तादन्यदपि [कचिदृवूश्णनस्दीति सूचितम्‌ ! तदाखयस्त्पेदम्‌- पदि समुर्‌ःयस्य वचक्‌पां नाङ्खीक्रियते तहि तस्पाथरच्वामाकेन पातिषद्ठिकसज्ञानापात्तिः चाथयोद्नमनने सहकारित्वेन समृदायस्पान्यथवरस्ेन पातिपदिकरसज्ञा सुरपति काच्यम्‌ तथा तति चरमवनमाचस्याथवखेन पराति- परदिकत्वःत्ततोऽगि प्रत्ययोखस्यारएततेः एवं चरमवर्भस्येय वाचकत्वे तदर्थ विभक्त्यर्थकताद्यन्वयो स्पाप्‌ चरमवर्णस्प परषटवित्वामावात्‌ समुदायस्य परूतिद्देऽपि समुद्‌ायारथस्य समृदायनि£वत्तिजन्योपस्थि्यमावेन समुदायार्त्वा- भावात्‌ समुद्‌ःयाद्दिहितनिमक्त्य्थनभ चरमवर्ण॑निष्ठवुच्यु गस्थिन। ऽन्वयः कतु मशक्यः चरमव५२५ दतपरःत्वामावति समुदायस्य तत्रवित्वेऽपि समृडा- यार्थस्य समुद्‌ामनिष्ठवुत्यु 1रिथतत्दामावरेन पङ थत्वामावान नापि समुदाया हिव विक्षक्त्यथा>यः शकः | परत्पयानां स्वपरुत्यथान्वितस्वामवधजनक- त्वामिति व्युत्ततरति मावः ६३॥(४) एवावत्ता प्रषटटकेन राकरिखक्षणःयोतकतान्यतमरसवन्येनार्थतिषद्‌कत्वं पद्‌

त्गित्यङ्ञारुत्योक्तमिदानी सुषिडन्तं पदामवि स्वसस्तमरिमागितपद्स्य वाचकत्व मिति मन्तृणां मतेन पद्स्फोटतिद्युषापमाह-घटेनेत्याद्ष इति ¦ परिभाषि- तेति ¦ शस्रकरः पाणिन्याईभः सकेतितेत्यथः सथ वाक्यनसतति बाधके

७८ शाँ करीव्याश्यायुतः ( पदादिस्फोटनिणंयः )

घटेनेत्यादौ घटे » इति प्रतिति प्रत्ययः घट्‌ इति प्र छतिरेनाति भत्यय इति विभागस्य सर्व सर्वपदादृशाः इति स्वी कारे विदिष्य प्ररुतिप्रत्यययोज्ञानासंमवान्न वाचकत्वामेत्यथः वेया- करणेर्विभागः सङधे इत्यतो हशन्तव्याजेनाऽऽह-वस्नपा विपि ' ˆ हव चनस्य वस्नसौ [ पाम स्‌ ८-1-२१ |] इति सपुदायस्याऽऽ- देदाविधानान्नाज ताद्धेमागः संमवतीत्यथः \ ( 2४)

सावधारणमिति न्थायेन परिभावि स्यैव पद्स्येतयर्थो बोध्यः तेन प्रुतिषटङ- वरणं समुदायस्य प्रत्ययवटकवणं समुदायस्य वा वावकवव्युदासः वाददभंसमुदा- पस्य पारिमाषिकपरत्वामावात्‌ छोर सुबन्तदिरेव प्रयोगदशंनेन सुबन्वादत्िव खोकानां रक्तिगरहात्पारिमामिकपदस्येष चकतेति सबन्तादेरव पदस्फोरेत्यथः सुबादिरहितवणंसपृद्‌ा पस्य पतपूर्दं ¶दस्कोटत्वमुकतं तदयेवच्ं परत्वमिरय खकतृणां मतेनो क्तमिति भावः प्ररुत्याद्भिदा-परूतिपत्पययो्मेद्‌ः स्फूटो नव॒ वती- त्यतो प्रसेकं त,म्पामथौवगमोत्तरं विशिष्टदेधस्तथा चाऽऽवरियकेव समह क्रिरिति शेषः | परूतिप्रत्वययो्भदवमनायावमेव सषटयपि--धटेनेत्याद्‌ विस्या. दिनि षटेनेत्यत्र षट्‌ इति प्रख्तिः, एन इती पतथ इति वा वटे इतिं पररुतिः, ईति प्रत्यय इति वेत्यत दिनिमपन्‌ाविरहालरूतिपत्यययोरिभामस्य, विशिष्य निभंयामंभवादित्यर्थः वणयर्थ इति पके-रृकारष्प अदेशः र्वावयदो वा प्रावषवो वेत्यादि ॐयालरतिपन्य रापेमागपंश्यः समदि सर सदपदादशा इति शम्द्नित्यतापररिपादकमाष्ये कपत तु वसुनसादा धिव सपमोहा- दविमःमज्ञानभेव संमवतीति भावः! ननु कश्चदव प्रृतिभागः किच प्रत. यमाग इत्येवं तामन्यदो ज्ञान समपतेतरेन्यनो विधिम्येत्युक्तम्‌ एतावानयं प. विमाम एलार्वां्ायं प्रत्ययमाम इव्येवं पितपह्स ज्ञानासमवारिव्येः। वा चकत्वमिति ¦ पर्कं तयोवकं समवि प्ररुतिपत्यययोरिभागनि्भे - यासंम्वाद्िति मावः | नन्ववेयाकरणानां प्ररूतिपत्थयपोप्रिमागस्थ विभेषृष्मेग ज्ञानासभवेऽपि वेधाकरभानां स॒ सृज्ञेथः व्पाकरणश्चासस्प तत्तत्पङ्वटक तिप - ल्य यादिविभमिप क्रिय पविपादरकत्वादित्याशयवानाह- क्सनक्तादकितीति ताद्घभाग इति सुवन्वसमुदायस्येव वसूनसाघ्यदृशपेषानदृशं नान्न सर्वत प्ररु- विपरत्ययारिविभागन्ञापकलं व्याकरण शसस्य 1 तथा मथा वेयकरणानामरि

वैयाकरणभृषणसारः ४७९

निण्यः )

क्‌

( पद्ादिस्फाट सुप्तिङन्त चयरूपवाक्यस्यापि तदाह~ हरेऽवत्यादि ष्वा वाक्यस्फोट विर्निंश्िन्‌ अर्थं विशिष्य संबन्धामहणं चेत्समं पदे क्षणाद्‌ धना चत्तत्पदेंऽयरऽप्यस्त॒ तत्तथा & } (६) हरेऽव वविष्णाऽवेत्यादा पदयोः एङः पदान्तादति [ पा० स्‌* & ` १-१०९ ] इत्येकादरो साति तद्धिमागः सज्ञानस्नथ प्रत्ये.

1 षि , 1 न, |, रि, ,,) 2.7, = कय > री [सी [0 ति ।। + , | |, 11 जानेन

वस्नसाद्‌ प्ररूतेप्रत्ययाविभागनेणयः सवरं समवि वथा सवं स्रेपददेजः इति पक्षे षरनेत्यादावषीति भावः} एवं रमेगेत्याद्ितो रमामिनः कर्वेत्या. द्य नुभूयमाननोष।न्यथानुपपत्था सुवन्ताद्यासकपरे यवजनकता शक्तिरास्थेपेत्या - राथ; केचिन यच परछृत्यादिविभागकत्पनां सशाल्साहप्पेनाषि नेव खक्ष्ण तादरास्येव पदस्य वावक.तं, पचतु वथा कलना संभवति तत प्रति. प्रत्यययोरेव बाचकत्व.भेति वदन्ति, भाष्पतत्वविद्स्त्‌ यव प्ररुत्यादिविमागः कस . येतु सुतरामशक्यस्ताटशस्थटे पदस्य वाचकृलेऽव्यं कत्पयितम्ये सति तद्नुरोषेन सवैेव पदृस्य वत्दकत्वं कलस्पातेतुं युक्तम्‌ अन्यथा क्वचितदृस्य वाचकत्वं क्वचिच प्ररतिपत्यययोरित्येवमधजरतीषतवापृततेः रक्ियाहकशिरोमगेर्वदधञ्थ - ह!रात्सुबम्तायालसकपर एव रशकिथरहा च्चेति परहुः एवं वाक्ष्यस्फोरेऽपि पक्षद्रयं मोष्पम्‌ ६४ (५)

अथ व्‌ाक्यस्फोटं निहूपयंस्तद्ववरणिकां न्रूते-सपिडन्तचयोति सुबन्त- चय-तिङन्वचय-सुिडन्तचयात्कवाक्यत्यापीत्यर्थः अपिना स॒नन्ता्यासक.- पद्संथ्हः तेन दया युक्त्या पद्स्य वाचकं द्धं पथेव युक्त्या वाक्य स्थाप वत्‌- वाचकत्वं सिष्यतीते सूचयनाह-हरेष्वेव्यादीति छक्षणादृधुना चेत्तःपद्‌ं ° अत्राऽऽदिपिदेन विष्णोऽव गङ्कवेत्यादैः संप्रहः पदयोरिति वणयोरादेख इति पक्षे पदावयववर्णमोरित्यर्थः स्वं सर्वपदादेशा हवि प्क्षेत यथाश्नृचमव साधु एङः पद्‌न्तादित्यननेकादरो जति स्रि हर इत्येकं पदं एवे. व्यप्र, अथा हरे इत्येकं पदमप्रं देत्यवेत्य्र विलिगमकमावात्‌-न तद्विभागः प्द्योःदमागः सुस्पष्ट ज्ञेया भवदीत्यथः ननु मा ज्ञापि पद्षोर्विभागस्छतः ङि तदाह-तथाचते ! प्रत्यकं पदाज्ञानेऽपीति ¦ परत्येकं पदयोः स्पष्टं ज्ञाना.

छेः कनन 9, , ^! नि

भावेऽपीत्यथः सत्र प्रत्येकं पद्योर्विरिष्यज्ञानं सेमकति, येन ताभ्यां परतये-

८० साकशरभ्याख्यायुतः

( पदादिस्फोटनिर्णंयः )} कृ पदाज्ञानऽपि सथदायराक्तेज्ञानाच्छाव्दबोषात्सम्रदायेऽप्यावांरेयका शाक्तिः एवं प्रङृतिप्रत्थयेष विहिष्याज्ञायमानन्वापि सम्‌ दायग्युत्पन्न - त्वबोधात्त्नाप्यावरि गकेव हाक्तिरिः मावः \ वम्तुतः पठेः पदाथवो-

कमथं।वममोच्तर्‌ विंशिषटबोधः स्यादिति भावः किरन्‌ भाग एकं पद्‌ किांश्च भागोऽपरं पद्भिस्येवं सामान्यतो ज्ञानसचेऽपि पद्थज्ञने पदृज्ञानस्य कारणल्वात्प - तयक दयोपादराज्ञानादथौवगमोचरं विशि्टमेवः स्पाताद्रशसष्टं पदृयाज्ञानं ना- स्तीत्यर्थः विरिष्य पद्तानमेव परद्‌थेज्ञानेपपोगि, सामन्यतो ज्ञाने शक्त. तावच्छेदफानुपृष्येज्ञानादिति माः } तापिगब्देन प्रत्यकं पदयोः सषटज्ञःना- मविऽपि ना्थबोधानुपपाक्तैरेति सूचितं तदुपपादयति-समदायराक्तीति सुच न्ता्यासकपद्‌ समुदायरूपवाक्ये बोधजनकतारूपरक्तिज्ञानससरेन तस्पादथबोघ उपपद्यते तथा प्रत्येकं पदयोः स्पष्टज्ञानामवेऽमि थतो उोकानगां समुदरायाद्‌- हारिनिष्ठं यस्तबोपनं उद्धिषभो, विधिदिषर्) मुतमवने- रक्षणवित्पायथेबोधो जाय. तेऽतः पद्सम्‌दयरूपवदाक्ये दोाधजनकनाशाकिरवश्यं कल्पनीयेते मणः | यथा प्रत्येकं पदृयोर्विशिष्य ज्ञानासेमवेऽपि तवानभूयमानवाक्पत्थवोधान्यथानपपनषा पदसमुदायात्मके वाक्ये शक्तिः परिकल्पिवा तथा शव पकृतिपरयप्रयोर्विमागस्य विदिष्यज्ञानं सेंमव्रति ततापि अनुमूयमानविणिष्टवोवान्पथाऽनुपपच। प्ररुत्या-

(५

दिस मुदायात्मकपेदे चाक्तिरभ्युपेयेत् 9 रिशन।इ-एवमिति ¦ विशेष्याज्ञायमा-

ने ष्विति एतच्च पञ्वपाशटेतमकारकायां ˆ घटनेत्यादिषु हि) इत्यन वि स्वरेण निरूपितमिति वत्ततरेव दषटव्यम्‌ समदायय्य॒त्पत्येति प्रुतिपत्य- यसमुदायात्मक्पदे रक्रिथहेणेत्यथः 1 नन्‌ दाक्याथज्ञाने वाक्यघटकौभूनयवत- द्पदार्थज्ञानस्प कारणवतवाधया युक्त्या प्दस्कोटः साधनीयस्तपेव मुक्त्या वाक्य. स्फोटोऽपि सिष्येदित्याश्येन पद्स्फोटानन्तरं वाक्यरफोट उक्तः तथाच वा- कयस्फोटे साधनीमे तत्र पद्स्फोटा दृष्टन्दतेनोद्‌!हइ, युक्तः सत्येवं कथमत्र तदपरीत्येन प्दस्फोटे साधनीमे वाक्यस्कोटस्य दृष्टान्तत्वम्‌ } किंच पच यत्पेकं पद्योर्ेभागन्ञानं स्पष्टं सेभवति तत्र वक्वस्फोटस्य सिद्धावपि सवेन तत्र

वाक्यस्कोटः सिध्यतीत्यत आद्‌ -वस्तुत इति पदैः पदाथबाोधवादेति

पथा षरपटाद्कपापिपरिकेः, वन्परनिक पुबन्यैवा घटदिरूपोऽर्यो बोध्प्ते वथा घटो ऽस्तीत्यादिव।क्येददकतेका वतैभानङक्।डि टी सतेत्याधर्थः प्रत्या्यतं पदा

वेयाकरणमूषणसारः। ४८१

( वाक्यस्फोरनिर्णयः ) धवद्रा क्येन वाक्यार्थवोष इति पदार्थशक्तिः पदेधष्विव वाक्याच. क्ये ऽभ्यपेयेति पदस्फोाटबाक्पस्फारो उथवस्थितो अन्यथ) षटः कमं

तवमानयन ङतारत्यषदा वार्दजब्पत्पात्तराहतस्याप कथप्रसङ्ग-ः घट.

= आमेर्य पेये शनन [म [ -णणणणेौषेगरणगीरिणकौणयोिीगषिगगिौ पं | 09 9)

थराच्छिररिति चच यथा षटाद्यर्थनिरूपिता बोधजनकतारूषा शक्तिवरादि- परातिपिकेष तत्परतिकस्बन्तेषु वा पदेषु कलिता तद्रद्काकपाथनिरूषिता बोध - जनकत्वराक्तिषराऽस्तीत्याद्वाक्येऽवम्युपगन्तव्येत्पथः तवेयान्‌ वविररोषऽ-वाक्पं कृर्प्थमाना शक्तिः पराप्तापराप्तविवेकन्यायेन ससगोशे विऽ्थविङषणमभावांशे पयैवस्यति, षटाद्य्थस्य क्टृषादयवशकयेवोपस्थ्‌नस्य सिद्लाक्िति पदृस्फोट- वाक्यस्फोटाविति। पदं वाचके, वाक्ये वाचकमित्य्थकावित्पथः। व्यव- स्थिताविति यक्त्यादिपमागेन निधौरिवावित्यथंः प्रपाणेनाथनिधारम ब्य. वस्थेति भावः रतेन पद्स्फोर दानन्वरत्य वाक्पस्फोारप्ताघन्‌ज्जताज्ञातप्रर्‌- त्यादिविभागेष्‌ सकर पदेष्विव ज्ञाताज्ञातपद्‌विभागेष्वपि सकर्वाक्येपु राक्तिरास्थ - येति सूचितम्‌ भवैजरतीयत्वादिद्षापरसद्कयेति मातः तदेवं पक्षस्य भ्यव स्थितवेऽपि भष्याद्‌ावुपवार्भतस््रेऽपि वाक्यस्फटस्य मुखूपत्वात्तत्कस्पनभेवा ऽऽ" श्यकं पद्स्फोटकल्पनभित्ाह-अन्यथोति वाक्यं वोधजनकत क्त्यनङ्खग - कारे इत्यथ; घटः कमत्वमानयनं रतिरित्यादााषोति वटमानयेति वाक्ये ये पदाथः प्रतीयन्त तऽ विदाकटितवया शब्दान्तरेण निद्रः, एतद - रास्थरु इत्यथः ताद ङाव्युत्पत्तीति घटः कमत्वमित्याद्विवाक्यं षटकमका- नयनरूप।थवोधजनकमित्येताह शदाक्यश्क्तिज्ञानर हितस्पापीत्पथः अत्रापिद्ब्दो टृ्टान्तार्थः-यथा घटः कमेत्व भेत्यादिवाक्यशक्तिज्ञानवतः ऽसो पटः कमत्वमि त्था द्विक्याद्षटकमेकानयनामिति बोधो निषटद्कुः जायते वथा वाक्पशक्तिप्रहश्रू- म्यस्य तादटशवाक्यात्तथा बोध आपदयतेत्याराथात्‌ अव वाट्शवाक्यशक्तिङ्नर हितस्येत्य॒क्त्या घटः कर्म॑तमित्यादिवाक्यं घटक्मकानयनबोधजनकमित्पे4सक्तिय- हवतस्ताददावक्थात्तथा बोधो भवत्येवेति स॒रिवम बोधप्रसङ्क इति घटक. मंकानयनान्‌कृखरूतिरित्यथबाधाप्तिरित्यथंः } षटादिपिद्शक्रिमहवतः पुस इति रोषः 1 षटमानयेतिवाक्यासतीयमानपदाथानामत्ोपस्थिपिसचखादति मावः तथा घटमानयेत्यमेवाजापि वचिज्ञानजन्यपद्ाथोौपस्थित्यादिसामयीसचखादृषर ९९९

४८२ साकरीव्याख्यायुतः ( वाक्यस्फोरनिणयः )}

मानयेत्यत्नेब पदार्थनामुपस्थितौ स्वापि तात्पर्यज्ञाने वो धामावाच्च ¦ कर्मकानयनमिति बोधपसक्तिरित्याशथः अत्र रकाराणां छतो राकिरिति नेया- भिकेमतानुसारेण घटः कम॑त्वमित्यादिवाक्ये छतिरिष्युक्तम्‌ ननु वाक्षाथन्ञाने तात्ययंज्ञानस्य कारशत्वाल्रूवस्थञे वटः कमंतमित्यादिवाक्यं घटकम॑कानयन . मित्यर्थ बोधयतिितीच्छयोच्चरिवत्वरूपतात्पयज्ञानाभाविन तात्य॑न्ञानरूपकारणः- भावादेव पृ्वोक्तवाक्याचादशाथंनोघापाततैरित्यव आह-षटमानयेत्यत्रेवोति अयं माव-~तद्थपतीतीच्छा वक्तुस्तातपर्यम्‌ सेन्धवमानयेस्यादो सेन्धदपद्मश्चू , पाथपवीराच्छया वक्वोच्चरितमित्येवं तातयज्ञाने सत्येव तस्मादाक्प्रद्श्चमान- येति बोधो हर्यते यदि रासर्यंज्ञानं स्यात्तर्हि सैन्धवपदस्य नानाथकृलेनाश्) वा खवणं वाऽऽनेयामिति संहापात्संशायस्य परवृत्तिपतिबन्धकत्वद्‌रनाताद्ररावा- क्थादृथेबोघ एव नोदियादचस्वातयन्ञानं वाक्पाथेषोघे कारणमित्यदर्यं वक्तव्यम्‌ तादरातात्पयय्ाहकं रोके गमनप्रकरणाद षटमानमेत्यादौ वटकमकान्‌- यनमित्यथपरतीतिर्निरुक्तवाक्याद्धवत्विति वक्त्रिच्छेव वात्मयम्‌ तादशतात्यग्राहक द्विवीयाप्रत्ययान्तवटरमितिपरयोगानन्तरमानयेति तिडनन्ताच्चारणम्‌ ततश्च तार यज्ञानसच्वाद्घटमानयेति वाक्थाद्घटकमैकानयनपित्याकारकः चान्योतो जायते इपि युक्तमेव घटः कमंत्वपित्यादिवाक्यं घटफर्मकानयनामित्पथपनीतीस्छय। वक्नोच्चरिवमित्यर्थे वात्व॑याहकामवेन तातथज्ञानल्पकारणामावाद्व पटः कमत्वापित्यादिवाक्यादृषटकमकानयनपिति बोधः प्रस॒ज्जते तथा कथं वाक्रप- दाक्तिज्ञानराहितस्येयं बोधाप्रततिश्चोद्यत इति शङ्करः समाघातुस्तु-्रटमान - येत्य यावन्तो पदाथाः पद्निष्ठवात्तिन्त.नजन्योपस्थितिविषयाः सन्ति तवि न्तस्ते पदाथां वटः कृम॑त्वमित्यादिवाक्यात्पदानिष्टवतिज्ञ(नजन्पोपास्यतिविषयाः सन्वाति कत्वा तात्पयन्ञाने दर्तेते वृत्तिज्ञनजन्यपदार्थोपस्थिपिरमि तासर्षम हि- का, चतु घटमानपेत्याद्यानुपुन्पवेत्यथः वथा तातयेज्ञानसच्चेऽपि पदस्ताट्‌- रावाक्याद्वाक्यरक्तिज्ञानराहितस्थ घटकमकनयनमिति बोधो जायत्‌ इत्यन॒भव- सिद्धं ततो वाक्यशक्तिरावरियकेति भावः पदेवत्सकंमनुसधायाऽऽह सरे-षट - मानयेत्यन्ेवेत्यादि बवटमानयेवि वाक्ये यथा पद्ार्थोपस्थक्िस्तदद्वटः कर्भ त्वमित्यादिवाक्ये प्डर्थोपस्थितो स्यापित्यथः अचर षट कर्मलमितिवाक्प्रन- न्पपदारथोपास्यतो वटमानयेतिवाक्थजन्यपदाथौपस्थिेरशान्तसवेनीपाद्ानादवृ तिज -

वैयाकरणभूषणसारः ४८३

( वाक्यस्फोटनिणयः ) ततेव घटकर्भकमानयनमिति बोधे घटाथकप्रातिर्पा., कोत्तरं कमत्ववा- चक्रविभक्तस्ततो घातोस्तत आख्यातस्य समभिव्याहारः कारणमिति कृ यक्ारणमावज्ञानवतो बोधात्तज्ज्ञानमपि हेतुरिति चतह सिद्धो

श" +, कन

न्यपद्ाथंपस्थितिस्तासयमाहिका, नतु षटमानपेव्येतादशानुपूञवावे सूचितम्‌ त्था पद्ा्थानिमप्थिवात्रिपति सत्सप्रम्पा सिद्धकसषाल्यसममिन्याहुररन्यायन्‌ त्‌ादगपदाथपातस्थतसरवातयज्ञनकारणलतं स॒वितम्‌ तदृाह-पल्यापे तात्य. ज्ञान हति वनिज्ञानजन्यपदाथपस्थितिनिमत्तक्‌ं तात्वयन्ञान सर्पप्त्यथः योधाभावाच्चेति अत्रापि तादृश्व्युत्पातराहितस्येत्यनुषञ्जनापम्‌ तथाच वटः कम॑लवामेति दाक्यं घटकर्मकानयने बोधयविर्वाच्छिया वक्रो च्वारितमिव्येव- तमके वात्प्थज्ञनि सत्यपि, घट; कम॑त्वमित्यादिवाक्यं षटकमकानयनधोव्जनक- मिच्येतरवाक्पराक्तिज्ञानङान्यस्य पुरुषस्य यतो निरुक्तवक्यात्तथा ब।ध। चव जात इत्यनमप्रते ठनो वाक्यरक्िरवश्यमभ्युपगन्तन्याऽनिच्छताऽपं वाक्यशक्न्ञा- नेतरसकरटकाग्णकट)पसद्देऽपि तथा व)घामदेभमयुक्तानुमवस्य पर।सद्धत्वाद्राक्य- राक्त्यङ्गीकार ईति माषः। वटः कर्ैतवामिदि वाक्यरक्तज्ञानततच्वेऽरि ततस्तथा योधो भव जायते अ।काडढक्षापिरहादित्याह-तन्नेवेति षटमानपेत्यत्रवत्पथैः घटक मकानयनमिति बोध इति एतादराकारकबोषे जननीये सतीत्यथंः। धटटार्थप्रातिपाक््केति श्रव षटाथल्युक्त्या ताद्रशाथककरणा[देपातिपाद्क- रग्रहः सवितः \ कर्मत्ववाचकविभक्तरेति ¦ अम्‌-अद्‌-शप्‌ , ईत्मवह्- पाया विमक्तरित्य्थः) धातोरिति) आ-रीच्यदेरित्यथः आष्यातस्योति तिङपत्थाहारान्त पत प्तिवरितिङ इत्यर्थः अव्र यद्यपि पातोरनन्तरं विकरण - स्येति वक्तमचितम्‌ | धातोरनन्तरं रबादिविकरणानां विहितत्वात्‌ तथापि विक. रणस्य सुर्वत्रादर्दनाद्धातोरनन्वरं निवेशः प्रपाचेत्याद्‌। विकरमस्पातस्त्वाद्‌ त्पश्चः आनयेत्यादौ यद्यप्याख्पदिं श्रूयते तथापि जष्यतिस्पाथपास्थ- त्यश्चमनसवानमावर्यकमिति षातोरनन्तरमाख्यातस्येत्युकम्‌ विकरणस्य वनथ - कृत्वान तदनसघानमावरयकामेति तानकः रत इत्पारयः; समभिव्याहार इति सटोच्चारणमित्य५ः; ) कारणामात ईहतरत्यथः चरकृम्कन- यनबोधः कार्यम्‌ कायंकारणोति वथा घटकमकृमानयनमित्याकारकबोध प्रति टाई ति१दिकोच्रममादिविभक्त्युच्तरमानीत्यादिषातूत्तरतिङ्च्चारणमिति

४८४ सांकरीव्याख्यायुतः

( वाक्यस्फाटनिणयः } वाद्यस्फ्तटः धटादिपदा्थनोषे बोधकतारूपपदशक्तिज्ञानक्ायका- रणभावस्येव बिहिष्टवाक्याथवोपे पद्समाभिव्याहाररूपवाक्यनेछवःप- कतारूपवाक्यराक्तिनज्ञानस्पापि हेतत्वकरल्पनात्‌ अर्थोपस्थापकज्ञान- विषयराब्दवु्िज्ञानकारणत्वस्येव राक्तित्वात्‌ युक्तं चेतद्धिपयतास-

1 9 9 8 27 षा 1 [मी ति ति, रि

कार्यकारणभावः फटिवः एतद खकायंकारममावविषयकज्ञानवतो निरुकय)- धस्य जायमानत्वानिरुक्तकार्यकारणमावज्ञनमपि तथा बोधे हेतुरित्थाश्रीयते | तदिदं कायकारणभावज्ञानं घटः कमत्वमिन्यादिवाक्यस्थटे नास्वीत्ति छ्त्वान ततो तथा बोधः सोऽयं निरुकतकायंकारणमवि पएवाऽऽकाङ्क्षेत्थथः अका ङ्खेव वाक्यराकिः। आकाङ्क्षा, शक्तिरिति नाममत्रे मेदः! तदथस्सेक एवेति भावः एवं चाऽऽकाङ्नक्षाूपशकत्थम। वैव वटः कमत्वापिति वाक्वा- तथा बोधः तथाच तादशवाक्थे रक्िकल्पने पमाभामाव इति मावः निरुकरीत्या का्यंकारणमावनज्ञानरय हेनुत्वाङ्गकारेण सिद्धं तदाहं -सिद्धो वाङ्यस्फार इति पदसमहात्मकव।क्थस्य वाचकठं सिदमित्यथः नन्‌ यदि पद्समृहातमकवाक्थे बोधजनकनाह्मा रक्तः सिष्ये्तैव वाक्यरफोटो-त्राक्यस्य वाचकता सिद्धा स्यात्कितु सेव राक्तिवौक्थे कथं सिध्यतीति दृष्टान्तेन स्पष्टय. नाह~-घटादेपदाथंति षरपटादिपदाथनोधं पति वटादविषदं कम्वुर््ष्वाद्िम- द्‌द्यथं शक्तमिल्येवं घटादिपदनिष्टशक्िज्ञानं कारणमित्पेवं पदनि शक्तिन्नानकार्य

कारणमावस्य हेतुत्वमवश्यं वक्तयम्‌ अगृहौतवृत्तिकस्य पृोऽमृह्यःवृपि- कप्दृाद्थबोधाद्‌ नात्‌ विशिषटवाक्या्थबोध इति तद्वदूषरफमकमानय - मित्याद्याकारकवाक्थाथंवि शेषयोध इत्यर्थः पद्समापेव्याहारेत्याहे वर - केमकमानयनामित्येवं वाक्याथविंशेगवोध पवि वटभानमेति वाक्पं वरकंकानष- नाथं शक्तमित्येवं पदस्मुहात्मकषटमानयेति वाक्यनिष्ठ शक्तिन्ञानं कारणमित्येवं घटमानयेतिवाक्यनिष्ठ राकिज्ञानकार्वंकारणमावस्य हेतृकलसनाद््‌।क्यस्य वाचकत्वं सिद्धमित्ति मावः नन्ववं पद्‌ थवाक्याथपविंषयभेदेन कायंकारणमावमेदस्था ऽऽ. वर्यकत्वे हेतुत्वाम्युषगमेऽपि बावता वाक्ये रक्तः कथं सिद्धेत्यत आह-अर्धो- पस्थापकेति अथोपस्थापकं यज्ज्ञानं वाद्शज्ञानाविषयो यः रान्दस्ताननष्ठ यज्ज्ञाननिरूपिवं कारणतं तादराकारणत्वस्येव शक्तत्वाहित्य्थः राब्दनिष्ठनोध

कारणत्वमेव शक्त्वमिति संक्षिप्ोऽयं इति यावत्‌ तथा पद्‌ेभिव बाकयेष्व्‌पि

वेयाकरणमूषणसारः , ४८५९ ( काक्यस्फोटनि्णयः )

वन्येन जाब्द्बोघप्राजे वत्तिज्ञानस्य ठकाषवेन हेतुत्वभिद्धेः) विवेच चेतद्रूषण ननु बकयार्थस्यापूर्वत्वात्कथं तत्न जक्तियरह इत्याश दाक्तिः सिद्धेति भावः। एपदरेव विशद्पिनुमाह~-युक्तं चैतदिति एवद्‌-वाः क्यनिष्टवे'धकारणलत्रश्य शक्तिं युक्तं युक्तिमदि्थैः तामेष युक्तिगाह-विष्‌ यतासंबन्धेनेति सामान्यविपयतारत्पसंचन्धनितेगाद्विषयमेरेऽपि तद्धेदेन कायक।रणमाववाहुस्थापिति भविः अत एवोक्तं उाषवाद्धतत्रसिद्धेरिति सा व्द्चाधमाच इति चटादिविष्रयपमनिमेश्य सामान्यतः; खाञ्द्बेाष इत्यथः व्॒तिज्ञानस्योते वत्तिज्ञानजन्योपास्थतेरि्यथः देतत्वामेनि कारणत. थः वत्तिज्ञानेत्यच् विषयतासवन्धरनेषनषन्ननीयम्‌ | त्था खान्दरवाव- त्वावच्छिने प्रति विषयतासंवन्धेन वृत्तिज्ञानजन्योपस्थितिः कारणमित्यथः अत बोधः कार्यं, उपरस्ितिः कारणम्‌ क्यकारणयोश्च विषयताख्यः संवन्धः योधानैरूपिता विषयता चोप्थितो वर्तव इति रुतखा विषयतासंबन्देनोपस्थितिः कारणमिस्युक्तम्‌ एताद्खकापंकारजभावरकस्यने गौरवं मदतीत्याह-लाघवा - दिति यदा त॒ वपदीयङरक्तिज्ञानगहितदत्वदज्ञानयतः पुंतस्वसदवरितवाक्था- द्ोधाप्तितेरास्ा्थं तद्थवोयै तदृथकपदनिष्ठवृत्तिन्नावजन्योपश्थतिः कारणपित्यु- च्यते, तदा तु गोरं स्यत्‌ | अवर रक्षण समन्वयः तत्पदं-गेपदं, तनिषटश्क्चिट- क्ष णान्धतरज्ञानरहितत्वे साति केवलगोपद्रज्ञानवतों देवदत्तस्य, तत्पद-गोपद्‌वटित - गामानयति वाक्पात्पसतक्ता या बोवापतिस्तद्वरणाय, तदृ्थचौवरे-सास्नािषदु

~ ~त ^

गोपदाथनोपे, ताद्गसास्नाद्विमद्थकमोपदानेहशयकतिज्ञानजन्योपाध्यतिः कारणमि. त्येवं कायकृरणमादे स्दीरूते सति वटपटाद्यथमेरेन काथकारणमावानन्त्यमापे. कोम, सो

दपि गोरद स्पष्टम्‌ विषयमनिवेश्य सामान्यतः शक्तिन्नानकायंकारणमादकल्पने तु शक्तरक्णान कायकारणमावानन्त्यपसताक्तारेते उाववपिति मवः। वाक्पश. किविषये शङ्ने-नग्विति रङ्कामेवाऽऽह-वाकयार्थंस्यापृव्त्वाद्ेति सवव द्ान्द्यायातसामनुपस्थिवत्वादित्यथंः अथं मावः--पथा वटपटादृधः पदाथः; पुवत्सिद्धाः, त्वपृवाः, अतस्तेषु घटादिपदानां रक्तिय्रहये युक्तः कितु वाक्याथ तथा पवेसिद्धौऽपित्वपुकवंः तथाहि-गाक्वाथा नाम पदा्थर्षसर्मः |

कि,

पदार्थत्वे पएद्‌जन्यग्रतीतिविपयत्वम्‌ | विषयता प्रकारदाविरे्यतान्यतरह्पा।

(क्न ^

साच संबन्वेऽस्तीति संबन्धस्य पदाद्नुस्थितत्वाद्‌ वटादिषदाथवतृ्दसिद्धतवा-

४८ £ गांकरीष्याख्यायुतः

( वाक्यस्फारनिमयः ) इ्न्याऽऽह-अथ इति वाक्यस्येति रोषः वाक्यस्य वाक्यार्थं विशे ष्य राक्त्यम्महणं चन्र्हि पदेऽपि समम्‌ पद्‌ एवान्व्यांले जाक्तिारेति

1 |

भावान दत्र वाक्याथबोधास्पाकृशक्तियहः संमवतीति मावः एवमाशङ्कगयां प्रतिचन््या समाधत्ते मृरे-अ्थे विरिष्यति वाक्यस्येते हष इति वथा व[क्यस्य वाक्यार्थे प्द्ाथसंसगसके राक्त्यम्रहणं चेदिति वाक्पाथंगो- धात्पाक्‌ पदाथसंस्स्याविद्यमानतैन तत्र वाक्यरक्तिय्रहो सेम्वेतीति ३ेदि- त्यथः एवमभिहितान्वयवादिमते संसगालके वाक्याथ वाक्यशाक्तेमहानुपपात्ते- मभिधायीन्वित्ताभिघानवादिमतेऽपि पदे वाक्यशक्तेयहानपपात्तः समेवेत्याह-पदे - ऽपि सममिति ननु राब्द्बोधाप्पर्वे पडे चश्ुरादीन्दियोपस्थितपदाधनिकूित दाक्तिमहसंमवोऽस्तीति कथं शान्द्गोधापपू्वं पद्‌ राक्तिग्रहानुपपरचतिरित्यतस्तदा गयं स्पष्टयवि-प्द्‌ एबान्वयांरा इति षटादिपदानामितरानिववरादििषदाथं च- क्िरित्यन्विताभिधानवादिमत इत्यथः इत्थं हि वेषापाखयः -यदा मोश्छात्र तं गामानयेवि वाक्यं प्रयोजके गुवादिरुचारमति तदा तच्छ्रत्वा प्रयोज्यः शिष्या- दिगिमानयति पाश्वस्थोऽज्ञावगवादविपरश।क्तेको ारस्तु परयोज्यक कं मृशानयनं वीक्ष्य - दद्‌ गवानयनं गामानयेति रब्दपणेज्यमिति निश्िनाति ततश्च गां न्‌- याश्चमानयत्यादावावारोदपा्म्या-मोपद्सच्वे सास्नादिमतदार्थवोधः | आनदपद्‌- व्यतिरेकेण सास्नादिमसद्ा्थनोधामावः इत्याकारकान्वपव्यतिरेकाम्भां गवादिष्‌. दानामितरनितसास्नाद्मिद्‌ रिपद्‌ाथष्‌ राक्ति गृहणाति इत्थं गापानयेविपा- थमिकव्यवहारेण विशिष्ट एव रक्तियरहादानयनाद्यन्ििवः सास्नाद्रेमदाद्िदा्थं एव गवादशन्दार्थः किचान्वयस्याशक्पतवे रान्दुनोधविषयता स्यात, रास्द्वोध विषयतायां शक्तेयहस्य नियामकत्वात्‌ अश क्यस्यान॒मवदिषथतेऽति- परद्धमत्‌ तथा सकरुमेदानुगुणसामान्पल्पो विरषान्रसंनिधानादिं सेषवि- प्रान्तः पदाथ एव वाक्यार्थः आक्षिपतपदृान्तरामि पदान्येव वाक्यम्‌ यथा धट दार वादिस्वमेदानुकूठ सामान्यरूपं मृत्तिकात्वं तद्दूधटत्वपटत्वा रिसर्व॑मेदानुषखं सायान्पल्पं छन्दृतवाद तदप इव्यर्थः एवं पदार्थत्वेनेव छ्मेण विरषाम।(-

मन्वये पदानां शक्तेरिति वेषामाश्षयः अन्वयस्पे वाक्यायंऽि पदानां चक्ति. रिति यावत्‌ ¦ तथा वाक्पार्थे वक्यरकिनं कल्पनीया मौरवाक्िति मावः

वेयाकरणभूषणसारः ८७

( काक्यस्फोटानिणयः ) पक्षेऽपि तद्अरहासंभवस्तुल्य इव्यर्थः यदिच पद्राक्तिः पदाथा ज्ञाताऽन्वयांमे चाज्ञातोपय॒ञ्यत इति कृव्जङाक्तवादस्तदा ममापिवा- कय राक्तिरज्ञतैवोपय॒ज्यत इति वाद्‌म्युपगमस्तुस्य इति मावः। ननु वद्धव्मवहारं परयतो मनमा पदार्थवद्राक्याथभपि तदग्रह इति चेन्न.

छि |, कि + ^

तदु्रहास्ंभव इति अन्विताभिधानव'दिमितेऽरि अन्वये पदृद्यक्तिप्रइ।पभव्‌- सतुर्थ इत्यर्थः अन्वयरूपवाक्याथंस्य शान्द्वोधात्पुवमनुपस्थितत्वादिति भावः। कृर्ज शक्तिवादानुप्ररेगाऽऽह-य दि चेत्यादि कुव्जङाक्तिवाद्‌ इति अयं हि तदरयो जातिविरिष्टा प्यक्तिरेव रक्था परंतु जातिराकेभाने सत्येव पडाद््थंर्मृत्यनन्तरं वाक्पाथबोधो जःयते नन्यथा इत्थं न्यक्त शाक्तज्ञ- नस्य नोपयोगः तासामानन्त्यात्‌ एवं ब्याक्तिः स्वरूपसत्येव १३्‌।यस्मृति - हेर्नु वज्जानमपेक्षितम्‌ रक्तिप्रहकायक(रणमवे जातिविरिरन्पाक्तगोरध प्रति ज।तिपकारकशक्तियहः कारणमित्येवं जातिपकारकत्वस्थव निकदयो, नतु व्यक्तिविरेष्पकृत्वरय अत एव्‌ न्पक्त्यंये कृष्ना शक्तिः | व्यक्यंशे शक्ति ज्ञानानपेक्षभात्‌ क्वविद्शे ज्ञाता शक्तिः कारम क्वविदंशे तु अज्ञाता कारण- मित्येवं यो वादः एव कृन्जशक्तिवाद्‌ इति भावः तथा कृन्जशाक्त- वदान्‌सारण पद्ाधश्च-व्यक्त्यद, पदृशकज्ञता पदथन पव {सद्त!च्छाब्द्‌

बोधात्पागपस्थितत्वात्तव शक्तयहसंभवाच्ज्ञाता उपयुज्यते अन्वयशि तु द,क्याथरूपान्दयां रस्य रानग्द्चोधापामनुषास्थवत्वदरज्ञतिवोपयुञ्यव इत्युच्यर्प वेदा क्यशक्तिवादिनो ममापि वाक्यस्य रक्तिरज्ञतेव संसगंरूपे वाक्यार्थे उपयुज्यव इति समः कुव्जराक्तिवाद्‌ाङ्खकार इवि वाक्याथ वाक्वरक्तेग्रहनुपपतिश्वो- द्नीेति मावः नवज्ञाता चछक्तिः, सा च]पयुज्यत्‌ इति वचनमयुक्त, अज्ञातस्य कवाप्युपयोगकरणासंभवादित्यसिमिनमते शयिल्यं मनसि निधाय पकरान्तरमवत्ता - रयवि-नन्वित्ाप्स्ना परयत इति गामानयेति गुर्वारिनोक्ते शिष्या. नाऽऽनीवां मां प्यतोऽज्ञातपदराक्तकम्य बाखस्येव्य्थं; पदार्थंवदिति अयं म।वः-अभिहितान्वयवादिमते रावदात्पदनां पदाथमाने शा कनैत्वन्वयांशेऽपि मैरवात्‌ आकाङ्क्षादिटम्यतेनान्यरम्यतवाच्च एवं पदेभ्यः; पथमं पदा मावोपाद्यतिः पश्वासद्ाथविदधषाणामन्वयरूपस्य वाक्यार्थस्यो [स्थिः इत्यारयेनाऽऽह-पदाथवादेति अवर ° तत्र॒ तस्येव ; इति सप्रम्थन्पादति

उपमेये वाक्पा सप्तमीद्दयनात्‌ तथा चारस्य यथ। मनसा पदार्थ

िि्यदभयोतककव9।$धीनो+ *ेनि बकनर

८८ राकरोव्याख्यायुतः

( वाक्यस्फारनिणयः ) ल्यमिव्याह-लक्षणादति टक्ष्यत तक्यतेऽनेनेति लक्षणं मनस्तस्मात्‌। अपिः पद्पदोत्तरं बोध्यः, पदेऽपि लक्षणात्तदूयहशेत्तद्यस्तु वाक्येऽपीति रोपः वस्त॒तस्त॒॒ समदिताधं विरिष्टवाक्यस्येव प्रथमं तदुञ्जहः। आवापाहवाषाभ्यां पर प्रत्यक तदूञ्ह इातं बाध्यघ्र्‌ &॥ ( &५ ) स।स्नादिमत्यथ १६दक्तयरहो भवाति तथा वाक्यार्थऽपि-अन्वयसरूपे वाक्या्थऽपि - तदू्रहः-पदराक्तेयरहः स्यादिति वेत्तरथमित्थाह-लटक्षणादितीति उक्षण स्यानकाथत्वाल्रूतञपाक्षतमय न्रू१-टक्ष्यत इत्यादना ! रक्षघताः करण स्युट्‌ ¦ भन इति ज्ञानसाधघनमिन्दियमित्यथः परममूरे-“ प्देऽ्थऽ््यस्तु इत्यत्र वाकेयाथेप्रातिपादकोऽथंशब्द्‌ः तादशा्थकार्थपदोत्तरवार्दनाऽपिखन्दरेन पदाथसमुच्चये सत्यसंगत्यापा चैः, पदार्थं राकेय्रहुस्याप्रतिक्षेपादव आह~-अपि- ¶रेति। पदपदोत्तरामेति भिनक्रमेण प्दऽपीत्येवं पद्शव्दोततरमपिशब्डो योज्य इ्पथः तदथम्‌।ह -पदेऽपीत्यादिना रक्षान्मनसा पदेऽप्यथनिर- पितशक्तिम्रह्ेदिष्यते तर्हि मनसैव वाक्येऽपि वाक्याथनिूपितकरकिथल्लेऽसितव- त्थः अयं मावः-षटमानयेवि वाक्यादूवृद््यवहारल्मात्रडे -पदा्थनिषूपिव - पाथमिकशाक्तीनणये यथा मन्ता जायते तथा तद्वाक्यश्रवणे वद्षटकपदैः पदाथानामुपरिथते सत्यां मनसा तत्संसगोपाध्थतिरपि नानपपना ! तथाच ससगेरूपे वाक्याथ वाक्यशक्तिर्नानुपपनेवि मावः एतावता प्रबन्धेन पृ पदाथ शक्तियर्ठस्ततस्तत्पयुकतपदार्थोपिस्थितौ सत्यां पश्वान्मनसोपस्थिते संसर्ग शक्तिह ह्युक्तम्‌ अधुना तु व्यवहारदृर्यनस्हरुतमनसा वाक्यार्थं ॑एवाऽऽ्े दाक्तिमहः पश्वादृवाऽऽ्वापोदुपाम्यां तत्तदस्य तत्तदर्थे शक्तियह हत्याह- वस्त. तास्त्वातं अता ` वृद्धव्यवहार पयतः इत्यनुषञ्नयम्‌ तेन दाकंप- राकयहात्पुष कोशदिना षदृराक्तिप्रहेऽपि क्षतिः तथा शाक्तय्राहकरि- रामाणना वृद्धत्यवहारग प्रथमतो वाक्प एव वाक्पर्थानरूपितशकिअहो जापते। क्वचिदुपद्‌रोनाि पूर्वं वाक्यशाकपयरह्ये जाघते तदह इति बिडि्टवा. क्याथनिरूपिवशक्िमरह इत्यथः नन्वेव वाक्पस्फोटसिद्धावपरि पदस्फोटो सिष्यतीत्याह-अवापोद्धापाभ्यािंति आनयनापसारमाम्ाकितयर्थः प्र- त्येक तद्ग्रह इति भव्येकसिन्‌ परे परत्येकमपदाथनिहमिव शकितियरह्यो भवतीत

वेयाकरणमूषणसारः ४८९ ( वाक्यस्फोटनिर्णंयः )

इयमेव मीमांसकानां वेदान्तैकदेरिनां गतिरित्याह-

सर्वत्रेव हि वाक्यार्थो लक्ष्य एवेति ये विदुः

भार्टटास्तेऽपीत्थमेयाऽऽहुलक्षणाया अहं गतिम्‌ ॥॥ (& ` ) भाट्टा इतिं तद्नुयायिनां वाचस्पतिकल्पतस्प्रभ्रतीनामपलक्षणम्‌

र्षष्टमततु

नन॒क्तपक्षद्रयमनुप१जमत्पत्तेरभिव्यक्तर्वेकदाऽसंमवेन वर्णसम॒हरूप-

|, ति, 2 ,, 0 69 11 1 _ , , , ^, ता 1 |

भावः एवं प्रत्येकप१द्‌शक्तिसहरूताकाङ्क्षादिवशात्वदादाक्यार्थशाब्दनोषो यदा चदा प्दस्फोटः, यदातु प्रस्येकपद्‌शक्तिनिरपेक्षतयेव वाक्यशाक्तिर्विरि्ट- चोधं जनयति तडा वाक्परस्फोर इति पक्षद्रयं फरतीवि वात्ये गोष्यम्‌ ॥६५॥ इयमेबेति समुदितार्थ विदिष्टवाक्पस्येव द्राक्ितिरि्तीयमेवेत्यथ; मी- मांसकानामिति सर्वत्र वाक्ये सक्षणां स्वीकुर्वतां माहादीनापित्पर्थः | वेदान्तकदेशिनामिति मीमांसकानुयाधिनां वाचस्पतिकल्पतरुपमृतीनामि - त्यर्थः एवे सव प्दरक्षणावद्राक्यरक्षणा ददन्ति नच पद्शक्तिवदुाक्प- दक्र विना वाक्यरक्षमा षरते स्वशक्यसबन्यो रक्षभति छक्षणारुक्षणस्य सवेसमतत्वादृव आह~-सवंन्रेबेति स्वेत वाक्यार्थो क्ष्य एव टक्षमावुत्तिजन्ष एवेति ये भाटाद्यो मीमांसका वदन्ति वेऽपि सक्षणाया प्रहे समुदिवार्थे वाक्य- दाक्तिं गतिमुपायमाहुः। वाक्पशिं विना व।क्पलक्षणा दुर्वचा, सक्थसबन्धो छक्षणेवि स्व॑सेमवसिद्धान्तादिति भावः न्पायवैदेकिकादिमते वाक्ये उक्षभा नास्ति स्वहाक्यसंचन्धो रक्षणेति चोच्यते प्दसमद्‌ायहूपवाक्यस्य कर्िमिञि - द्प्यथं शक्तिनौस्ति अतः कथं दत्र दाक्पराकषरसेवन्धो रक्षणा षरटेतेत्यन्यत्‌ उक्तपक्षद्र यमिति प्दवा क्यभेदेन व्यवस्थितं दं वाचकं वाक्पं वाचकृमित्ये- वैरम पक्षद्रयमित्यर्थः 1 अनुपपत्तिमेव स्पष्टववि-उत्पत्तेरिति वणोनां जन्य. त्वमिति मते-उस्पत्तेरिवि वर्णनां नित्यत्वमिति मते तु अभिव्यक्तरिति वेया- कृरणमते शाब्दानामुत््तिः स्फोटस्य त्वमिभ्याक्रिरिति विभागः एकदा असभ वेनेति 1 पद्षटकानां सर्ववर्णानां युमपदु्ताचरामिन्याक्तेवां सेमववि अमि- व्यञ्जकतत्तत्स्थानानयेमिकवायुसमोगादेः कमिकत्वादुसत्तेरपि कमिकत्वेनाऽऽडाच- रविनाशिनां कमिकाणां वणानां युगपन्मेखनासंमवेनोतनानामभिन्पकतानां बा ६२

४९० शाकरीव्याख्यायुतः

( चाक्यस्फोट्निणयः ) पदज्ञानासंधवात्‌ तथा सृतरां तत्समहरूपवाक्यन्ञानासंमव इति चेन्न ¦! उत्तरवर्णप्रत्यक्षसमयेऽव्यवहितोत्तरत्वसंबन्धेनोपस्थितप्‌ बेवणेवत्वं तथा तदुत्तरप्रत्यक्षका उपस्थितविरिष्टतदर्णवस्वं ताभ्मि-

न्छुअहामात तादङानुपच्ाघाटतपदृत्वस्यव वाक्यत्वस्याप सुथरहस्वात्‌ ( 22)

तवद्रुणसमृहर्पपदज्ञानात्यन्तासंमवादित्यथंः तथा चेति तावदरर्ण॑समहकूप. पदज्ञानासमवे तेत्यथः तत्समूहैति वादरपदसमुहरूपवाक्यज्ञ(नस्यापि सुतरामसमव इति भावः ! ततश्च परस्फोटवाक्वस्फोटयोः सव॑थाऽनुपपत्तिरिवि चेनेत्पाह-उत्तरवरणंप्रतयक्षेत्यादिना अयं भावः-षरेत्य् पूवं घकारो- चरणं पश्चद्कारोचार्णे तवष्टकारोचारणं तवः पश्वाच्चकारोच्चारणपिति केम तने घकारोत्तरवण। योऽकारस्तज्ज्ञानवेखायामृचरवर्णेऽकरिऽभ्यवेहिवोत्तर- १।पत्वसबन्धेनापस्थिवः स्मृतो यः पृववणा वकारस्वाटशघकारवखं, वथा तद्‌- तरटकारपत्यक्षज्ञानकाठे तर्सिमटकारेऽव्यवाहितोत्तरवार्वितवसबन्धयेनोपस्थितो यः पथमवणविरिष्टो द्विवीयो वर्णो इत्याकारकस्वाद्यवरब्यवसमित्यर्थः अस्य सुग्रह भ॑त्यवान्वयः घकारवेशश्यं तद्त्तरासिनकारे, तदत्तरसिमिशट्करि धकारवेरि्टाकर। येष्टच सुग्रहं सुखेनानायासेन ज्ञातुं रक्यपित्यथः एवं चत

© >$ #५

यार्दवम स्मृतपरथमवणविशखिष्टद्िवापवणवाजचिष्टततीपवणवो यं म्रहामपति

रीत्या चरम्वण परत्यक्षं पद्व।कपघटकयावद्रणं विषयकं सपद्यत इवि पदा्थवोध- वाक्याथवाधयरनुपपात्तरिति तातयोधः पद्पदार्थो नि्िशयते-उत्रवर्णत्या- द्‌ षटारिरम्द्वटकपुवपृवस्पाद्र्णादुत्तरो्तरवर्णोच।रणकाठे तत्मिन-उचर- १५ उप्‌) स्यति स्पृतेत्यथः अव्यबहि)ति पृरवर्णोत्तरवर्णपो पूवण व्यवहिता चरतव सेबन्ध इत्यथः 1 पूर्वव्णैवत्वामिति पृ्व्वै शिच. मित्यथः अस्य सुग्रहमित्यजान्वयः उप्स्थिताषरिष्टेति उगस्यतः

कि किः

स्मृतो यः प्रथमवेणविरिष्टो द्वितीयो वर्णं इत्यर्भः। यथा वणसमुदायाप्मकपदृत्वस्य सज्ेषत्वं वदत्पदसमुदायात्मकवाक्यलतस्थापि सुज्ञेषतव। परत्पाह-ताहरानुपूर्बा धरि तपद्त्वस्यवाति पूर्पुववणवेशिश्चस्याचरोत्तरवर्भ सच्वायथा पतं सुग्रहं वथा वाक्णप्‌ पूर्वपदविरिष्टतवमुत्रपदे, पृ्पदविरिशोत्तरपदयैशिष्टयं तदीयपद इत्थवरीत्या वाक्यान्तिमप्े पूवैपूेपद्वैशिश्चमुचरोत्तरपर बद्धं शक्यमिति बाक्य-

वेयाकरणम्‌षणसारः ९१ ( वाक्यस्फ्ठनिणयः ) इदानीपरखण्डपक्षमाह- पद्‌ वणां विद्यन्ते वणष्ववयवा च। व्‌एक्यात्पदानामत्वन्त प्रवेवका कश्चन < (६.७) षदे पचतीत्यादौ वणाः, नाता वणस्चप्रहः पद्मात्‌ रषः €.

छान्तव्याजनाऽऽह बणाध्वात एकाराकारदकारच्छक(राष्दवणव्वव- यवाः प्रतीयमाना अपि यथा नत्ययः क्वाचादेत्येव पाठः एव्‌ वाक्येऽप्याह~वाक्याद्‌ति पदानाम्‌ वाक्याद्दका भदा नस्ता त्यर्थ अयं मावः-वाक्य पदं काऽखण्डमव नतु यणस्मह्‌ः अम्‌.

त्वस्यापि सुमरहत्वातपद्स्फोटवाक्यस्फोटो निरायाधाविति भावः ६६ वि पद्वाक्यरफोटः

अथाखण्डस्कोटपािपाद्नावसर इत्थाह- इदानीमिति सखण्डस्फोटकथ- नानन्तरमित्यर्थः अखण्डपक्षामिति अखण्डपद्ाखण्डवाक्यस्फोटपक्षमित्यथः अवयवकतल्पनारदितत्वमखण्डत्वमिति भावः आह-निरूपयपि-पदे वणा दाति कारिकास्थपद इतिसप्म्यन्वशब्दृस्याथमाह-पचतीत्यादावात ननु व्ञष्ववयवा वेति प्ररतानुपयुक्तमितित्यार्द्कं परिहस्नाह-दशान्तन्याजेने ति। दष्टन्वमिषेणेत्यथः क्वाचेद्ेणेष्ववया इवेति पाठो दश्यते चात्यन्त. भनमर्ण एव वथा ककारादिवर्णेषु अवयवकल्पना नेत्याबाटं सुपस तद्वुत्पदे- ऽपि व्णीतलका अवयवा सन्तीति ज्ञेयम्‌ तथाच दृष्टान्ता यदुक्त तदक. मेवेति भावः ननु वर्णेष्वपि स्वविद्वयवा दृश्यन्त एवेत्यत आह-प्रतवमाना इति ¦! एकाररकछरादिषु इकाररेफा्यवयवा यद्यपि प्रतीयन्वे तथा स्टमनवल- म्भात्तत्तदर्णसमानाकारभ्वनिविशेषोपरागरूपाप्र।चर्तात्ता भरान्तिरवोवे वभष्ववयव नैव वास्ववाः सन्तीत्यर्थः एकारादिष्ववयवकल्पनं दृढतरपमाणामापन पततरिति माव पडे वमामाववद्राक्थेऽपे पदूनिवयवकत्वं वक्रमह- वाक्यादेति | कारिकास्थप्रविवेकपदा् व्याचरे-मेद्‌ इति ˆ विचर पृथग्भावे इति धत्व थानसारातृपा्िवेकपद्‌ं मेदाथकमित्यथेः ननु पदाद्तात। तदवयवाना वबा नाम पडम्भात्कछथं वणमावः प्दामावश्रेत्यत अआह-अय माव इति अखण्ड

मेवेति \ व्णरूपावयव्‌ाघारिवमेवेत्यथैः अखण्डमपेत्येवकारन्याव्त्य पद्रूपं नत्‌ वर्भुसमहं इति ! वाक्ये १द्‌ चावयवप।र्कस्पने न्‌ कायति भाद्‌; अन्‌-

% ९२ लांक रीव्याख्याय॒तः

( वाक्यस्फ़ोरनिणंयः ) न्तवणंकल्पने मानाभावात्‌ 1 तत्तहणेोस्पादकत्वेनापिमतवाय॒संयोगनिषठं तत्तदर्णंजनकताया व्यञ्जकताया वाऽवच्छेदकं वेजात्यमादायैव ककारो गकार इस्यादिपरतीति वेटक्षण्यस्भवात्‌ स्पष्टं हि मामत्याम्‌-“ तार- त्वादि वायनिष्ठं वर्णेष्वारोप्यते इत्युक्तं देवताधिकरणे चेवं कायसंयोग एव वाचकोऽपि कि स्यादिति वाच्यम्‌ प्रत्यक्षोपकभ्य-

गणरिकिि

ग्तवणेकस्पने प्माणामावदुप्रामाणिकगोरवापत्तेश्वेति भावः ककार शरुत्वा खकारं भ्रणोमीपि विरक्षणपरीत्यन्यथानुपपत्तिरेव वानन्तवणेपरिकल्मने मानमित्याश्न्य वननिराकरोति- तत्त णोत्पादक त्वेनेत्यादेना ककारखकाराद्धितचद्रणलाद्‌- कत्वेनाभिमतो यो वायुसेयोगस्तनिष्ठमित्यर्थः निष्ठमित्यस्यावच्छेदृकेऽन्वयः तन्तदरर्णजनकताया इति ककारादिवत्तद्र्णनिष्ठा या जनकदा तस्था इत्यर्थः एतच्च नेयायिकमते, वणं नामनित्यत्ेनोत्मादाविनाश गाटिवार्कत्प्थंः व्यञ्जकताया इति वेयाकरणमते वणौनां नित्यत्वेन तद्‌भिम्यक्तिरेव वाच्ये- त्यर्थः अवच्छेदकमिति जनकतानिषूपितं भ्यञ्चकतानिरूवपिवं वां यद्‌- वच्छेदकतवं वद्रदित्यथः वेजात्यामेतिं परिकलिवो धर्मविशेष इत्यथः प्रतीतिबेलक्षण्योति वायुसयोगगतं यत्कत्खत्वारि वेन छपेण स्फोटो विभा- सत इवि ककारः छखक।र॒इत्यादिविरक्षणपरतीतिर्भिवोदं शक्यस्भवेति भावः एतदेव स्पष्टमाभिहितं वाचस्पतिम्रन्थ इत्याह-मामत्याभिति तर्न सूत्रगव शक- रमाष्यन्याख्यायां वाचस्पतिपरणीवायां मामत्याख्यायापिवयथः आरभ्यत इति। वायुनिषठं तारत्वादि वेणष्वारोप्यत इवि स्पष्टमुक्तं देवताधिकरणे( ब. सू, अ. पा. स्‌, २६) इत्यतेत्यथेः। अव एव तारो मन्द्‌ इत्येकवर्णपिषयकपरतीद- ग्यवहारयोरुपपातेः अन्यथा विरुदधरमदु यस्थेकतानुप्पत्था तारो मन्द्‌ इत्येषं वत्तद्रणमेदापचेः रएकस्मिनपि वणं किंविद्पेक्षय।ऽयं वारः, रिंचिर्पेक्षया्यं मन्द्‌ इति व्यवहारस्तु सकरजनानुभवासद एव आरोपाम्ुपगमे तु नायं दोषः अनारोपितस्येप सिरुदधषमंदयसंबन्धस्याऽऽ्र्थामृतवर्धमेदपयोजकत्वनियमात्‌ कण्ठताल्वाद्यमिष।तजन्यवायु 6योग एव वावकोऽस्तित्यारङ्गे-नन्वेवामेति वीचकोऽपीति वथा वायुर्तेयोगस्पिव कृकारखकाराद्यात्मरत मस्वित्पर्थः वायुस्तयोगस्य ककारादिवर्णासिकतवं निराकरुमाह-प्रत्यक्षोपटम्यमानेति ्रतयक्षेणे पठ्यमानो यः ककारत्वादि पकारकपत्यक्षविषयः ककारादिस्वस्थेव

वेयाकरणभूषणसारः ४९६ ( वा क्यस्फोरटनिणय. )

भानककारादेरेव वाचकत्वस्यानृभवसिद्धत्वात्‌ तथा व।चक- त्वान्यथानुपपर्या तदेवेदं पदं तदेवेदं वाक्ये सोऽय गकार इति प्रतीत्या स्फोटोऽखण्डः सिध्यति एतेन गौरित्यादौ गकारोकारविसर्गा- दिव्यतिरेकण स्फोटाननुमवाच्छ्रयमागवणौनामेव वा चकत्वमास्वत्य- पास्तम्‌ तेषां स्फोटातिरिक्तत्वामादात्‌ यत्त वणौनां प्रत्येकं वाच- कत्वे प्रत्यकादर्थनोषापात्तः सम॒दायस्यतु कभवतामाङ्तरोत्पन्नानां

हनिनकनग्नपमय सनानधयलयन कोक ििििनव

|. 8 ) 9) कि 8 1 "त पी

वाचकवस्यानुभवाद्धत्वा्ित्पर्थः शब्दस्य प्रवगेन्द्रिसमाद्यसेन प्रत्यक्षविषय- त्वम्‌ वायरसंयो गस्य त्विद्दियग्राद्यत्वाभावेनं प्रत्यक्षविययत्वामावान वाचकत्वं युक्तमिति भावः अथेपर्तहरनिष्कप वक्ि-तथा चेति वायुर्सयोगस्य वाचकत्वामविं चेत्थथः वाचकेत्वान्ययानपपच्येति पदस्य वाक्यस्य वणै सुमृहानतिरिकस्वे कभिकाणामादापरविन{शिनां वणानां युगपन्येनासंमवातेषां वाचकत्वस्य वक्तुमञ्चक्यत्वेनान्यथानुपपर्या पृद्स्य वाक्यस्य व्ण॑समृहापिरिक- त्वस्याऽऽव्श्यकत्वेन पद्वाक्ययो वाचकत्वं सििष्यतीत्यथंः सोऽयमिति प्रत्यभिज्ञ च्‌ास्मङञ्शछब्दानिर्यत्ववादिमते सम्यगुपपद्यत इत्याह- तदेवेदापभोति तदषेदापित्या- दित्यस्य ° पतीत्या ? इत्यवान्वयः प्रत्यभिज्ञायां व्यकत्येकयमनुभुयत इवि स्फोटोऽखण्डः सिष्यतीत्य्थः सोऽपं गकार इति प्रतीत्या वर्णानां नित्यतम्‌- कतम्‌ व्रनिमनित्यत्वे तु अनित्यवण वटिवपदवाक्ययोरप्यनित्यत्वेन पत्पभिन्ञा नोपपदयेतेति स्फोटस्याखण्डतं सिध्येदिति भावः नच न्यक्तिभेदेऽपि तद्वेद्‌- मोषघमित्यादाविव साजात्यावङभ्बननोक्तप्रतीतिर्िवहतीति वाच्यम्‌ तज्जातीय- मिदं षदापिति व्यवहारस्याप्वापचेः | नच ताटरम्यवहार इष्ट एवेति वाच्यम्‌ तदेवेदं पदाभिवि व्यक्त्य क्यविषयकव्यवहारस्थेवानुभवसिद्धत्वात्‌ पएतेनोति , प्रस्यभिज्ञामृङकाखण्डस्फ)टस्य वाचकृत्वस्ताधनेनेत्यथः; श्रवयमाणवणौनामिति मोरित्यन्न मकारोकारविसमौतिरिकस्य स्फोरटस्यानुभवामावादणानामिव वाचकतर- मिवि वद्न्वः पत्यकताः। तेषामिति गकारादिवणनापित्यर्थः | स्फोटा. तिरिक्तत्वाभावाक्ेति व्यञ्जकवायुसयोगगतग्वादिना स्फोटरयैव मानादिति भावः ¡ खण्डनोयर्मशमनुवदति-यत्ित्यादिना वणानां प्रत्येकं वाचकत्वं वमुद्‌ायल्य वा इति विकरप्य नाऽ््य ईत्याह-वणोानां प्रत्येकमिति,

कि कि, (के

अर्थबो घापात्तिरिति अ्थनोधावृत्यापत्तिरित्यथः नान्त्य इत्पाह-सम-

४९४ साकरीव्याख्याय॒तः

( वाक यस्फोटनिणयः ) तथेवामिव्यक्तानां वा ज्ञानमसंमाव्यमेव पूर्वेपववणानुमवसस्कारस- हकः रेणेकद्‌। समृहारम्बनरूपसकलज्ञानसंभवस्तु सरो रसा जराराज नदीदीनादिसाधारण इत्यतिप्रसङ्घः इति स्फाट एवाखण्डा नादाभव्य ङ्यो वाचक इति कैयटः, तच्च्छम्‌ पदज्ञानसंभवस्यापपादित

____ ~~~

दायस्थ त्वाव आरतरत्पन्नानामाति आद्रावरविनाशिनाभित्यस्या प्य॒परक्षणमिदम्‌ ! तथा पोवौपयकरमेणोच्चारितानामुच्चारणानुपद्भव विनष्टाना व्णनिां दयैव = पोवापयेक्रमेणवामिषव्यक्तानां वा युगपन्भेठनाननुभवाद्‌ ज्ञान नेव रंमवदीत्यथः; वणानां जन्यत्वपक्षे तत्समुदायस्यवासंमवातचज्जञानात्तमवः नत्यतपक्षे तु समुद्ायसंभवेऽपि वञ्जञानासमव इति भवः ननु षटत्यत वक्रा तरवणऽकारे वणेचारणानुभवजन्यसंस्कारवच्ा्स्मृवां पुववणस्ताद्ररापूचवण~ दख मभ्यवहिवो्तरत्वरं बन्धेन वतते, तथा तृतीयवणच्चारणसमयं ततर तुतायव्ण रमृतो यः प्रथमवर्णविधिष्टो द्विवीयवमस्वद्वशट्यमः५हंत।त्रब। पतव वन

©

वते एषं चरमवणंपरथन्तं पुवपुवेवणेशिष्टचस्य वक्त शक्यत्वात्तमृहाङभ्बनरू पसक टवणंज्ञानं यद्यपि सेमवति तथापि सरो रसो नदी दीनित्यादौ वैपरीत्येन नदी रन्द्घटकनकाराकारद्कारेकारानुभव जन्यसस्करे दीनत्वपरकारकाथवाघाप त्थाअकिपरसक्तपति रत्वा ध्वन्यन्तगतवर्णामिन्यङ्ब्योऽखण्डा वणा घटितः स्कार एव वाचक इति केयटेनोक्तं तनन समीची नमित्याह-ततच्छमिति सक लज्ञान- [मातं सपणपदृज्ञानामत्यथः | नदी दानाहिमाधारणामोति वर्णप कम. स॒चखेऽपि वेषां यत्समृहारम्बनात्कन्ञानं जायते त्र ॒तदूवटकसकरपदाथानां नि- रुकक्रमदिश्चि्टानामेव वा ज्ञाने जायत इत्यत्र नियमो नास्ति कचिद्‌ शरादिता- नामपि अक्रमेणापिवा समृहारम्बने पदाथज्ञानस्यानुभवसिद्धत्वात्‌ तथा

शम्द्घरकवणनां तावतां पौव परयैविपययेण ज्ञने जति सति दीनाथस्य नदीश्च - बदालसचीतिः स्यात्‌ एवं दनशब्द्‌ च्च नदी शब्दा ५4पतात्यापत्तः स्यादति भवः

नानाप्रकारतानिहूपितं नानामृख्यविशेष्यवा्ाछ ज्ञानं समहाटम्बनामित्युच्यत यथा-अयं घटः अयं स्तम्भः, अयं कुम्भशवेत्येकं ज्ञानापिति इति यट इति वथा चैतन्मते वायुसेयोगेभ्पः कत्वखत्वादिधममेवन्ती वणा उत्पद्यन्ते तेभ्य श्राखण्डस्फोटाभिव्यकरिः, अभिन्यक्ताच्चास्रण्डरफोटादथबोध इति बोध्यम्‌ ! तत्तच्छार्मति पृवेपूदव्णानुभवजन्यसेम्कारसह रुतचरमदणानुमवाज्जायमानं

वेयाकरणमूषणसारः ४९५ ( कक्यस्फाटनिणयः )

त्वाद्णानां प्रत्येकं व्यजकत्वं समुदितानां वेत्यादिविकस्षथ्ासाच् | ननु त्वन्मतेऽप्येष दोषः तत्त्र्णोत्पाद्कस्वेनाभिमतवायुसयोगानां प्रयेकं व्यञ्जकत्वं सम्दितानः वेति विकल्पस्य सद्धावादोति चेत्‌ |

# 0 8), 2 01011 8 7 |

सकरुपदज्ञानं नदीदीनसाधारणं, येन कमेणानुभवे विषधमार्नं तैनैव कमेण स्मरण - मिति नियमाभावात्कद्‌ाचेद्वेपरीत्येनापि नदीत्यक्षरदषस्य स्मरणे सति तथा दीने. त्यक्षरदु वस्यापि वैपरीत्येन स्मरणे सति नदीदीनर्दसाधारणं भवति वादश स्मरणज्ञ(नपिति यत्केयटेनोकते तत्तच्छमित्पयैः। तत्र हेतुमाह-पदज्ञानस्येति | पोवुरियंक्रमविदिषश्व्गवदितपदृज्ञानस्पेत्यथः उपपादतत्वादोति पर्वपवेवभ- संस्कारसहरूतचरमवर्णानुभवजन्यपदृज्ञनि ववदरर्गानां पोवापयक्रमवेखिषटचेगेव भानस्य ससखण्डस्फोटकथनसमये सषष।्टकारिकाव्याख्याने समुपपादितत्वात्तरो रसो नदी दीनेत्यादो काचित्षतिरिति भावः वण।तिरिकस्फोटस्य वाचक्त्वा- ्गोकरि दोषे पदशयवि-वणांनामिति विकल्पथासाचेति यदि पत्येकं व्यञ्जकत्वं तर्हि परथमवणैनेव व्यञ्जनरसंमवे तदितरव्भकेय॑ध्येम्‌ समदितानां म्य. कत्वं त्वसंमवि ! चरमव्णामिनग्यक्तिकारे ऋमिकाणां पूरपूर्ववणामिन्यक्तीनम्‌- वस्थानासमवेनेकदा मेखनासभवात्वमदायस्येवासमवात्‌ चरमवणंस्प व्यञ्जकत्वेऽ- पि तदिविरवण्वेयथ्यंम्‌ पृरपूरववर्णानुभवजन्यसंस्कारस।हेवचरववर्णानुभवस्य व्य-

ख्कतवे दस्येदाथनोधकलत्वमास्तित्यखमातोरेकस्फाटाङ्खगीकारेणेति भाः नेषापिकः शङ्कन्ते-नन्विति त्वन्मतेऽपीति वणाविरिकस्फोटवादिमतेऽपीत्पथंः बै- याकृरणमत इति यावत्‌ एष दोष इति विकल्पात्मको दोष इत्यथः तमेव दोषं वि श्द्यपि-तत्तद्वणति वर्णोत्पत्तिवादिने पायिकमतानु्तास्मो वाद्कतेना- भिमतैति वायुसंयोमानां प्रत्येकं व्यञ्जकत्वं समुदितानां वेवि विकृल्प्य, यदि पत्येकं वायुसयोगस्य व्यञ्चकवे . परथमवायुसंयोगेनेवाभिन्यज्ञने सिदे वदितरवायुसं- योगोपादानस्य वेयथ्य॑म्‌ नाभिपदेराद्‌द्रत्तवायोत्तत्तत्स्थाने करमेभेव संयोगोतत्या कमवतां षां य॒गपत्तहावस्थानासेमवेन मेखनायोगातचत्तमुदायर्मव वक्तुमरक्य- त्वात्समुषिदानां तेषां भ्यञ्जकत्वं सुतरां दूरापेतमेवेपि ब।ध्यम्‌ 1 प्रत्येकमाभेव्यञज- कृतेऽपि कश्चन गकारत्वेन कश्वनोकारत्वेन कश्चन विस्गेत्वेन रूपेण स्फोटम- भिव्यनकि ! तथाच वावदूपवेशिष्टचेनाभिभ्यक्तस्येव वस्याथंबोधकत्वामेति

५९६ जकरीव्याख्यायुतः ( वाक्यस्फोटनिभयः )

उच्यते | प्रस्येकमेव संयोगा अभिग्य्काः परं तु छेचिद्रत्वन कवि. दौतवेन केचि द्विसर्गत्वेनेत्यनेकैः प्रकारैरत एव वर्णानां तद्तिरेकाखी- कारोऽप्युपपयते एवै चाग्यवहितोतच्तरत्वसंवन्धेन घवत्वं टकार गद्य- ते एतारङहापदज्ञानकारणताया अविवादात्‌ ¦ परं त्वव्यवहितोत्तरत्वं स्वज्ञानाधिकरणक्षणोत्पत्तिकनज्ञानषिषयत्वं वाच्यमत एव घज्ञानानन्त. रटनज्ञानविषयत्वरूपानपर्वीत्यादिर्नैयायिकवृद्धानां व्यवहारः एवं न्‌ काश्रिदोषः एतेन पयायस्यकेष्वेक एव स्फोटः, नानावा |

कस्यापि वायुरस्षयोगस्य वेयथ्मित्याशयवान्‌ समाधत्ते-प्रत्पेकमेबोति अतं एवेति यायुसंोगानां खवृचिगत्वा कना स्फोामिव्पञ्जकत्वदिवेत्यर्थः तद्‌ - तिरेकास्षीक्ारोऽपीति स्फोटातिरिकवणनङ्खाकरोऽपीत्यर्थः वायुस्षषो- गस्य गलाङ्िना स्फोटग्यञ्जकत्वानम्थुषममे तु वथाऽमिन्यक्तय स्फोटातिरिकवम- स्वकर आवश्यको मवेदित्पाशयः नन्वेवमविरिक्तवणास्वीकारे पदाभावेन

दन्ञानस्पाथंनोधकारणत्वमसं मवदुक्तिकमेव स्यादित्यारद्धन्य निरफतुमाह-एवें चेति ' वायुरसेयोगगवगत्वादिवच दरुपेण स्फोटाभिव्यज्ञने चेत्यर्थः गृद्धते, इत्यस्य यत्रेति शेषः} तथा यत्र ज्ञाने वर्तव टरब्द मासते वादश यत्पदृज्ञानं व. त्कारणवाया इत्यर्थः अविवादाद्ेति स्वसतमतत्वादित्पथेः एवं चोपाधि- रतमेदं गृहीला तस्मिनेव शन्दरालके. घतवपरकारकपतीपिविषयव्यवाहितग्रहाविषमे घरटपदध्यवहाराचचादशं पद्ज्ञानमर्थबोयकारणमिवि सवसंमतमिति भावः} नन्वेक- स्मिन्नेव शब्द्‌ात्मके षव्वमुपाधिमदाद्‌ भवतु नाम परंतु तजन स्वान्पवदहिवोत्तरत्वं केन पकारेभेत्यत आह-अन्यवाहितोत्तरत्वमिति स्वज्ञानाधिकरणेति स्वं - घत्वादिनां भासमानः स्फोटः, वज्ज्ञानाधिकरणीमूतो यः क्षणस्ततक्षणोतात्तैकं यज्ज्ञानं वद्विषयत्वमेवाग्यवहिताचरत्व, नतु स्वोतस्य्िकरणीमतक्षणष्यस्तानम्वर- म।विक्षणासत्तिकलमिलयर्थः तथा चाव्यवहितोचरतवं ज्ञान एव, तूत्चो सर्व॑बाञ्पवाहिदोचरत्वस्य ज्ञान एव पवीतेरिदि भावः पएवादशमन्यवहितो चरतं कवाप्यन्पयव दृ्टचरमित्याश्ड्न्याऽऽह-अत एवेति निरु कताग्यवहिवात्तरत्व - स्याऽऽनुपु्वीन्थिवहारप्रथोजकतव देवेत्यथः ¦ षश्ब्दुज्ञानानन्वरं यट्टशन्दज्ञानं वदषा याऽनुपूरवीत्यादिव्यवहारो वृद्धनेयायिक.नां सेगच्डव इति मावः कृशि- दोष इति वर्णानां नित्यतेभपि वदभिन्यकेरनित्पलेनैकवभाभिन्यक्स्पम्यवाह-

वेयाकरणभूषणसारः ४९७ ( अखण्डस्फ)टनिर्णयः )

च,

नाऽभ्यः। घटपद्‌ एव गहीतराक्तिकरय कलक्पदादथवोधप्रमङ्गात्‌ तत्पय।या{भिव्यक्त राक्तियह्‌स्तत्पयायश्वणऽथषीहेतासति बवा-

तोत्तरत्वस्य वर्णान्दरामिव्यक्तौ सत्शद्‌ वटादिपदप्रतययपपतचः पदज्ञानस्पा्थनोध- कारणतायाः सदचत्वान कोऽपि दां¶ इत्यथः} पटमद्कारोककं स्फोरखण्डनं

£ किनि क, क,

निरस्यति एतनि पौव।पयेरपानुपूर्वी वि शिष्टत्फोटस्य बाचकत्वसाघननेत्पथंः ) घटकरदादिपयादेष्वेक एव फोटो नाना वैति विकल्प्य प्रथम इत्याह- नाऽभ्य इति नेकः स्फोट इत्यथः एक एव रोर इति स्वीकारे दोष- माह-पटपद्‌ एवति षर रत्यानुप्‌वाशिष्टपदापि्यके स्फोट एवेत्यर्थः | कटर षदादेतिं अगृट्‌ःतराक्त क्ल, इत्यनुप्‌३। वरि्टपदाभेव्यकतस्फे - टा दत्पर्थः अययथः-वरकटदाादपयायरन्द्रानां यदि एक एव रफोटः स्या. तर्हि षटशान्दामिव्धक्तस्फोाट गृहीनवाक्तिकस्य वपुसोप्रसभिद्धकटसशादिपियायभ्व्‌ णेऽपि परागगृहीवशक्तिकस्थेव रफोटस्याप्रसिद्धकटदादिषियापणामिव्यक्तपाऽथं- परतीत्यापनेरेति ।! अर्थवोधप्रमङ्गगाहति स्फोटस्यक्पे1 वदटपदामिष्यक्त स्फोटे रक्तिग्ररस्य जातत्वत्कखरपद्‌ामिव्यक्ताद्पि अगृहातश्चक्तिकस्स्फिरादथ- वोधपरसङ्गः इत्यथः} वणतमुद्‌पष्पपदृस्य वाचकत्वमते तु नायं दोषः | तेन दाब्दरेनं बोप्रे जमनीये तच्छक्तियहस्य दहेपृत्ात्‌ करशशक्तिम्रहषूपहेतोरस- स्वान कटदापद्‌ादथचःघपसाक्तिरिनि भावः वटशब्दरभिन्यक्त-कोटे गहीतशक्ति- कस्प पुरुषस्य र्फोटेक्येऽपि अगृहीतद्क्तिकन्कख पदामिन्यक्तस्फ। टाद्थनोषाप- त्िनिरासाय शद्धमे -नचेति अथधीहतुरिति : अधबोधकारणप्रित्थंः

कोदरः कार्यकारणमावस्तद्‌ाह-ततपयााभेग्यक्त इतिं यादशपयौया- भिब्यक्तरफ)टे रक्तिम्रहः संजातः, तादशपर्यायश्नवणे सति अमिन्पक्तस्फोटाद्थं- परतीतिमेवरीत्यर्थः) यथा वरटकल्पपयायामिञ्यकस्फटेऽयं स्फटः कम्बुर्वाद्िम- दुस्तनों वाचक इत्येवं कतग्रहः संवृत्तः, अतो वटमानयेति वाक्ये षटह्पपर्योय- प्रवणसच्वादमित्पक्तरफेोरात्कम्वु्ीवादिगद्रस्तुबोधो जायत इति युक्तमेव वाके याटृदापयायश्रदणमस्ति तादट्ररापयोयाभिन्यक्तस्कोटे राक्तियहसच्वात्‌ यदितु घटमानये्यस्य रथाने कृडशमानयेति वाक्यं प्रयुज्येत तहि वाक्ये यादरापपाय- भ्रदणमस्ति तादटृशपयायामिन्यक्तस्फोरस्यं कम्वुयीवादिमद्स्तुनो दाचक इत्येवं

९९२

५.८ राक सीव्याख्यायुतः

( अखण्डस्कोटनिगयः ) च्यम्‌ ¦ एवं सति प्रतिपयायं राक्तिमहावरयंमावेन तत्ततरयायगतशाक्ति- अहहेतुतायं उचितत्वात्‌ तथा सति शाक्तेयहत्वनेव हतुर्वे टाघचाच अन्यथा तत्पयायामिव्यक्तगतस क्ति्रदत्वेन तत्वे गोरवात्‌ ¦ दिती. थः अनन्तपद्ानां तेषां रक्तिं चापेक्ष्य क्टटतवर्णष्वेव रांक्तेकस्प- नस्य कधत्वादिति परिमिलोक्तमपास्तपर्‌ पययेष्वनेकराक्तिस्वीका-

[ 1 8 „^ + ग) पौषाय

[0 कि |

, | , 1 0) भकाः भिन्त कि

राक्तेरगहीतत्वेन दाक्तिग्रहरूपकारणाभावान तस्मादथनोधप्रसद्गः इत्यथः एव - मिति वाक्ये यादृरप्यायश्नवणमस्ति वाद्ृकपर्यांयाभिव्यकस्फटे शक्तिम्रह- स्या्धवोघकारणत्वाङ्काकार इत्यर्थः अवर स्फरटयते वभव्धज्यते इति व्युतच्य। स्फोट शब्दः दाब्दपरो बोध्यः। राक्ति्हावरयभावेनोति अन्वयन्यतिरेका- भां निरुक्कार्थकारणमवस्य {द्वादित्पथः तत्तत्पथायगतेति। षट. त्मकपयांयाभिग्यक्तरफोटः कम्बयीवादिषदुस्त्‌ वाचकः, तथा कट श्लसकपया- याभिष्यक्तस्फोटोऽपि कम्बु वादिमदरस्तुन) वाचकः, इत्येवं तत्ततर्यायगता या शक्तिस्तद्यहस्य क(रणतोितेव्यधंः तचत्पथायगतराक्रग्रहस्या्थवोधक।रण - ताया उवचितते हेतुमाह-तथा सतीति | हाक्तियहत्वेनेवेति तत्तत्पय।यगत्‌- रक्तिमहतेनवत्य ५; लाघवाच्चेति चो हेतो यवः कारणतावच्छेदकरा- घवं भवतीत्यतो निरुकरूपेभव कारणता वक्तम।वेतेवि भावः अन्यथेति | उक्तपै१रीत्ये इत्यथः। तैपरीत्यमेव प्रदृशचयपि -तत्तत्पयायािव्धक्तति | तत्तत्पयौ- पेणाभिग्यक्तो यः स्फोटप्तानिष्ठराक्तयहस्याथबोधहैत्‌त्वे करणतावच्छेदकमगौ रवं भवति, पृवांककारणतावच्छेद्‌कापिक्षथा एतत्कारणतावच्छेदकत्य गुरुमूतता६ि - त्यथः | द्वितीय इति | पय.यस्थछे नना स्फोट इत्येवं द्वितीयः पक्षोऽपि युक्त इ?.धः अयुक्तते हेतुमाह-अनन्तेति रएकेकस्यानन्ताः पर्थाया इति यावन्ः पयायास्तावन्ति पदानि कत्पनीयानीति पदनन्त्यं, तथाऽनन्तानां प्रह्रानां तत्तदर्थे रक्तः कत्षनीयेति शक्त्यानन्त्यं कृल्मनीयमित्यदीव गोरदं भवतीति तदपेक्षया श्रवणेन्दियमाद्याः क्र्ष्ता पे वणास्तष्ैव शकः कल्पनीयेति साधुं भवदीत्यर्थः तस्म द्रणातिरिकस्फोटवादोऽयुक्त इति, परिभोक्ता ति ररि- पटकारादयुक्तामित्यथः आदिपदोपसंग्रद्यो न्यायरक्षमणिभमन्थः। अपास्तामीति। वण।तिरिक्तर्फोटवाद्खण्डनं गारमला्यन्थाक्तं निरस्वमित्पथः परेत्या्यनु. पर्व विरिष्टवण(त्मकृरफोटस्य वाचकत्वाङ्खोकारादिति मावः ननु प्र्वस्थरे

वेयाकरणमूषणसारः। ४९९ ( अखण्डस्फे उनिणयः )

रस्य सर्वसिद्धत्वात्तदवच्छेदकानुपर्व्याः प्रागृपपादनादिति दिक्‌ हा- व्दकौस्तुमे तु वर्णमालायां पदमिति प्रती वणातिरिक्त एव स्फाटः; अन्यथा कपाटखातिरिकवटासिद्धिप्रसङ्गनश्चाते प्रातपाद्तम्र्‌ ५८

( &*ऽ ) नानार्फो टपक्षेऽनेक शाकेकस्पनं गीरवविहमित्यारङ्क्य सपःवत्त-मवानद्धत्वा दिति अपिरिक्तस्फाटानङ्गाकपनेयायिकादिमङतेऽपि पय।धमेदेन शाक्तमेद्स्य सिद्धत्वादित्यथ; वथा नेयायिकाद्विस्वंषां शक्त्यानन्त्यस्य समततवेनािरि ्त"फोटवादिनामस्माकमपरि शक्त्यानन्त्पं दोषतेन नाद्धावनीषमिति भावः स- मानपवात्तिनिमित्तकतवे सति विभिनानपवीकलं, अथर रक्यतावच्छे{केक्यं सपि विभिन शक्तवावच्छेदृकतं पर्थायत्वम्‌ यथा घटः क्ख इनि पथाः ननु १५ यस्थ स्फोटस्य नानाते गौरवं, एकत तु कथं शक्तिभेद इत्पा रदु कथाऽऽ- तद्वच्छेदषछेति रक्ततावच्छेरकेत्य्थः तथाच स्फाटध्थैकपेऽगि रक्तयाव- च्छेदका नुपुवीभिधाच्छक्तिभेदो ज्ञेयः, रक्यतावच्छेरकभेदेन शक्पभेद्वद्िति भावः| [गपपादनादति पर तम्यदहितोत्तरतवं स्वज्ञानाविकरणक्षण)ततिकन्ञान- विषधत्वम्‌ इत्याद्सारीषयन्येनोपगाद्धितलाद्वेय्थः अआिरिक्तस्फोरसाविकां कौम्तमोक्तयकिव १द३२यनाह-कस्तुमे व्वि।ते। भट जीद क्षिता नीते शब्द्‌ कौस्तम इत्यथः नत स्म॒तिकोस्तूमे संस्कःरकेस्तमे वेत्यादि वध्यम्‌ वणमा लखायामिति। वर्णस्मह इत्यथः पदाति प्रतीतेरिति इदमुररक्षण वृाक्यामिवि पदीतेरिथस्य अतिरिक्क एवेति वगापिरिक्त एवेत्पयथः स- मृदायस्य समदाभिग्यतिरिक्ततवात्‌ ! अन्यथा पद्भित्यादिपतीत्यनुपपत्तेः वणानां प्रत्येकं पदृरूपत्वामवात्‌ उक्तरीत्या एकं पदमिति प्ररीत्यनुपपत्ते्व अन्यथ. कि! वर्णाविरिकस्फोटानङ्करि इत्यथः कपालातिरिक्तेतं पदमिति- पतीतिवुदिस्था ये तावद्धगौस्तानुद्िश्य निर्दुं खकमेति न॒ तादशपतीतिर॑माति-

रिकर्फोटं कल्पयतं परमवदि पतीरेरन्यथासिदत्वा चेद्न्ूभे ताह "घट

इति प्रतीतिरपि घटसमवायिकारगत्वेनाभिमततवत्कपाेरेव निर्वादढुं रक्पसभदोति

कृपाखा्यर्वि्कविटाहनयापिकायमिमतस्थासिदधिः प्र्तज्येतेत्ययथंः वाक्यं चेति प्रतीतेरन्पथानुपपच्या कपाडाद्यतिरिकवरादिवद्‌ वग।तिरिक्तः

स्दाच्छाय इति मावः ६४७

५५०० राक रोव्याख्यायुतः ( अखण्डस्फाटानेणयः ) नन्वेवं रहाखाप्रामाण्ष प्रसङ्कः पदम्याखण्डत्वात्‌ ! शाचखस्यचमप्र. छृतिप्रत्ययाभ्यां पद्व्युत्षद्‌नमात्रा्थ^वादनयाख इनं समाधत्त- पञ्चकोरावतस्मात्कल्पनषा समितः उपेयप्रातेपत्यथा उपाया अव्यर्वास्थताः\।९।॥८( 8 ) उपेयप्रतिपच्यर्था इतयन्तेनान्वयः अयं भावः-( पथा भगुवस्ल्यां भगु वारुणिर्व॑रुणं बह प॒ष्टवान्‌ उवाचाच्नपर इति तस्योत्प त्यादिकं बद्व्वा पष्े प्राणमरनाविज्ञानानन्दात्कपञक्ाशापदेङात्तरं

अथ व्याकरणशाखस्य वेय्थ्यमा ङ्क्य तत्ताफल्य प्रतिपादयन्‌ मूमिका- मारचयति-नन्वेवा भोति पदवाक्ययोरखण्डस्फ टभारव वाचकृताङ्खकार इत्य. भः दाखाप्रामाण्योति व्याकरणसाचस्य पाणिन्यादविमुनिचयप्रव।ततस्या- प्रामाण्यप्रसङ्धो नेष्फक्यं पस्तव्येतेत्यर्थः पदस्य सु्पिङन्तात्कस्याखण्डत्वादरिति भावः राशस्येति ग्याकरणश्।खस्येत्यथः प्ररूतिप्रत्यय!म्याभति प्रछतिर्भधात्वादिः प्रत्ययस्तिब। दिः तयोर्विधानेन १६९साधनेकफकखकत्वादित्य ५ः। तथा प्ररुतिपत्ययविभगिन पद१द्‌ाथवाचकत्वपतिपादकस्यास्य राच्स्याप्रा- ण्य स्पाघ्दृस्याखण्डल जङ्कार इति भाव; ईत्याराडां मना निधाय तामपाकतुमाह-पञ्चकोक्ञादिवदिति उपेय प्रातिपच्यथां इत्यन्तनोति एषा कत्पमाते। परछतिप्रत्यय।{िकत्पनेत्यथः उपेयप्रातिपयथां दत्य वचनविप- रिणामो रिङ्कविपरिणामश्च बध्यः कृस्पनेत्यनेन सामानाविकरण्यात्‌ एत्येत- दुषो योऽन्तरतेनेत्यथः उत्तरव यत इत्यध्याहायम्‌ | यतो हेतोरूपेयपरतिपतच्यथां उपाया अनवा स्थता आनेयता मवन्तीत्यन्वथः उपेयस्य- प्राप्यस्य, पतिपतिः पािज्ञानं वाऽ्थः पञ्चको शरादिदृष्टान्तमुपपादयति-अयं माच इत्यादेना यथेति म॒गुवस्त्यां मरै वारुणिवैरु्णं सपितर ब्रह्न पृष्टवान्‌ वरुणोऽ- नमित्याचचक्षे अनस्पातत्वादिकं समीक्ष्य पनः ए्पच्छ वत उत्तर्थावमू- प्राणो जद्येति तस्पातथाल्वादघारणानन्तरं पनः प्रश्ने पुनराह~-' मन इति तस्यापि ˆ ओआश्तमनं चेवा मवति, यत्स्थुखं तत्पुरत, यनध्पमं तन्मांसं, पद्मी - यस्तन्मनः इवि श्रवावुत्पत्तिश्नवणात्पनः परश्च आदह-विज्ञानमय इति त- स्यापि वृच्युपहितत्वेनावथ।प्वं द्ष्वा पनः पृश्वान्‌ ततः ° आनन्द जद)

क, = ५,

इत्युच)स्त कारप्च्वकानन्तर ` वज्ञपृच्छ प्रपा इत ज्ञेय बह्व प्रतपा{दतम्‌ |

वेयाकरणमभूषणसारः ५५०१ ( अखण्डस्फोटनिगय. )

« अद्य पच्छ प्रतिष्ठा इतिज्ञेयं बह्च प्रतिपादितम्‌ तच कोरापञ्च- च्यत्पाद्नं ङद्धबद्यबोधनाय यथावाऽऽनन्दवस्त्यामन्नप्राणमनावे- ज्ञानानन्दमयात्मककोरापशकग्युत्पादनं वास्तववच्छवद्यवःधनाय एवं प्रति प्रत्ययादिग्य॒स्पादनं वास्तवस्ष्ाटव्युत्पाद्नागरेवाति नन्‌ प्र त्यक्षस्य स्फाटन्य भ्रचवणादितोऽपि चोधमभवाच्र शाखं तदुपाय इत्यत आह-उपाया इति ¦ उपायस्योप(यान्तरादृगकृत्वात्‌ | तथाच व्या

तवर पञ्चकोशव्युत्पादनं द्रवज्ञावनमधितुतित्म्थः यथाऽभनन्ददस्त्यामनपाणे - ति आनन्द्दाब्दान्तो ददः ततः प्रच प्रय्य्थ पयट ¦ तस्य प्रत्येकं सचन्धः। ्द्रान्ते श्रूयमाणं प्रत्यक्‌ सेवध्यते, इति न्यायात्‌ तथा चःलमयप्राणमवमनोमय, विज्ञानमयानन्द्मयात्मका ये पञ्च कोगः रद्धव्रसज्ञानेपादमुताग्नेषां व्युतादुनं परतिपाद्‌नपित्वथः अत्राऽऽनन्दूमयषद्‌ यष्णवस्ञपरभपिदु जौवषमम्‌ बत. पुच्छं प्रतिष्टा ईत्यय श्रूयमाणे ब्रह्मप्दरुपेव तु मुख्यब्रह्नसंमपकम्‌ अत एव्‌ जगदाधारत्वाथकपुच्छ गन्द्‌।पिपनिः लाद्भनलालमकमुषू पथस्य तत्र वाधात्‌ एतदा रयन।ऽऽह-वास्तवमिति क।खनयानाधितं यप्पृच्छ जगदराघारभूनं यद्ब्रह्म तदोवनागेत्यथः एवस्य जगद्‌ाधारमूनमुख्यनह्ल णा वस्तवतौक्त्पा १- स्वको शानामवास्तवत्वमःवेदतं, तच शाररकमाप्यादरौ स्पष्टमेव एतद्दृष्टान्तेन सिद्धे प्रूतोपयुक्तम्थमाह-एवमिति अकनापि स्फोटय वास्ववत्दकथनेन प१ङ- तिपत्ययादिविभागकल्पनाया अवास्तवतवं सुचतम्‌ नतु स्फ)टज्ञाने व्माकरम- दास नानन्यथासद्ध्‌ उपायः, वपन्तरेणापि तन्ज्ञानसंमवारित्याश्ड्न्ते नन्वि. त्यादि प्रत्यक्षस्येति 1 रब्दस्य श्रवणेन्दियमराद्यत्वाप्यक्षत्वापेत्य्थंः। भव- णादित इति आदिशब्देन मननग्रहणम्‌ वोधसंमवादिति वथा च- व्वाणरणसाखं विना पकारन्तरणापि बोषसंभमवान व्याफरणसराःखं तज्ज्ञानोपाय इत्यत अ!ह-उशायाः रिक्षमाणानामेति उपायस्योपायानरादूषकते युक्ति सदृष्टान्तं पददषनाह तथा व्याकरणेति | अत्र वदन्ति-नेतर्ञ्याकरम- र।खं स्फःटज्ञानार्थं पञ्चको श्वदुपायः, शास्ज्ञानं विनाऽपि गामानयेति वाक्य- माजग्युस्पनस्य पामरदेरपि उाब्द्बोदानुमवात्‌ ततश्च त्स्य रफोरज्ञानं विना योधोपपत्तेस्वज्ज्ानं शालख्मन्तरेणेति व्याकरणशास्-स्फोटज्ञानयोः कापंकारण-

१०२ रांकरीष्याख्यायुतः ( अखण्डस्फोट्निणयः ) रणाभ्यासजम्ज्ञानि वैजात्यं कल्प्यते भन्यजन्यामेवार्थस्मरणे बेदा- = \जन्यभिव बह्मज्ञने, तस्य ज्ञानस्य यज्ञादौनामन्तमकरणद्द्धाविव दारी रादिराद्धावपयोगः साक्षात्परम्परया वा स्वगभोक्षादिहेतुतवं तदुक्तं वाक्यपदीये- ०८ तदद्रारमपव्गंस्य वाड््लानां चिकित्सित१। पाविजं सर्व वियानामधिविधं प्रकाराते

न+ ति 1 [1 हि

[ मी)

भावव्यभिचार इत्या रड्न्याऽऽह-वेजात्थं कल्प्यत इति व्याकरणमाभ्यास- जन्यतावच्छेदकतया सिद्धजातिविद्षरूष कल्प्यत इत्पथः तथा का्येताव- ईइकभेदान दाषः तत दृश्टान्तमाह-मन्जन्यामेवेति यथा प्रपोगसषमवा स्य्थस्मरणस्य नानोपायसाध्यत्वाद्यद्‌। मन्वं परित्यज्य प्रकारान्तरेणार्थं सिस्मर्पति तद्‌ मन्तेणेवाथेः स्मरणीय इति निषम्ब मन्जन्या्थप्मृा वन्वजन्यत(३च्छदकं

तथां सिद्धजातिविशेषल्पं वेजात्यं मीमांसकः परिकल्पितं तददतापीति भवः! येदान्तेति अथक भाषायन्थश्रव्भेनापि ब्रह्मज्ञानस्पोषत्तेः समवात्तत व्ाभे- चारव(रणाय वेदान्तश्रवणजन्पतावेच्छेदकतय। सिद्धजा(तिविगषल्पं पजा कथा वेदान्वि।भैः कल्पितं तदुदिति भावः! तादरज्ञानस्योपथोगमाह-तस्य ज्ञान स्येति व्याकरणश्चाखःम्पास्जन्यसकोरज्ञानस्पेव्यथः; रारीररद्धात्ति ) यथा ज्योतिशेमा(दयागानामन्तःकरणश्दावश्योगस्तथा रफोरज्ञानस्य रधर,

दाद्द्‌ वृपयाग इत्यथः रारारादीत्पादपदेन वाङ्मनसयोः म्र एवं शा.

¢ [

खस्य वेयथ्पामति भावः साक्षादति ¦ साक्षात्स्गहेतुतं परमरणातुमा-

हेठत्वं चेत्यथः णयं मावः-माषासस्छतत्तावारणः स्फोट एव वाचकः, तज्ज्ञानं श्रौजपत्यक्षादिरूपमपाति सत्यम्‌ फिंतु वर्णवत्परूरिपरत्ययापनोऽपि सएव एवं परतिपरत्ययादिमिभ्यंसादनपृ4कं तञ्ज्ञानं तत्पुञकपयोगद्ारा रारीरद्द्धिहेतुयज्ञादिरिवान्तःकरश्रस्येति उकेऽथं वाक्यपदी पमाणयत्ि- तदुक्तमिति तदृद्वारामति ततू-ष्फोटामिषायरं व्पाकरगशाखन्‌। अषप- वगस्येति मक्षस्य मोक्षोऽपवगेऽयेत्यमरात्‌ द्वारमिति वद्धेतुद्†रमिव दारामेत्यथः ¦ हेत॒रूपं विशेषण -वाङ्मखानां दि किस्सितमिदि दित्या सजा यतेत्यथंः कितेव्यौधिपतवीकार इति सनन्वःतूक्तमत्थये व।ङ्गडानामपनय-

नकार्वति पयवसितोऽ्थंः अधिषि्यामिति विभक्त्यर्यऽ्पयीमावः सर्व॑.

वेयाकरणमभषणसारः ५५०३

( अखण्डस्फ,रनि्भयः )

इद्म।यं पदस्थानं सिद्धिमोपानपबणाप्‌ इय सा मोक्षमाणानामाजञ्च। राजपद्धातेः अजातीततिषयासः केवटामनपरषाति » इति

चालीकया प्ररतिप्रत्ययकत्पनया कय वास्तवस्फाट्दोषः,। तस्याटीकृत्वामिद्धेवेक्ष्यमाणल्ात्‌ एवं रेखागजयन्याय आद्धेना ग॒ - हते ९॥( < )

ननु स्फोटस्य बणजातीयानां नित्यतथा ककार उत्पन्न इति स्थात्‌ वायुकयोगनिश्जतिः स्फोटे भाने कारिपरनीतीनां भ्रभत्वा- पिश्वेव्यत आह~

कल्पितानाम॒पाधित्वं स्वीरूत हि परैरपि

स्वरदेष्यायाषे ह्यन्ये वर्णभ्योऽन्यस्य मन्वते १०॥८ ६९) विद्यानां मध्येऽतिपरिचत्वास्पकरषेण प्रकारात इत्यर्थः इदमिति षाथन्यःरि- महि मवितत्वादृति पवितं व्याकरण शसपमित्यथः | सिद्धिभोपानेति। सिदे. मोक्षस्य यानि सोपानप्वाणे तेषां मध्ये पथमे पद्स्थापनस्थानपित्यथः। इय- मिति माक्षेच्छनां जनानां सरटा राजयद्धती राजमार्गं इति यादत्‌ अनेति। स्फोटात्मक इत्यथः अतीतेति अकीतो विपर्यासो भ्रमो यस्येत्यर्थः; भा. न्तिन्य इते यावत्‌ केवलामिति 1 पराखूषां वाचपिव्यर्थः अनुपयति- पाोगजन्य रक्त साक्षात्करापिं नन्‌ प्रुतिप्रत्पपविभागस्य काल्पनिकतया चारा. विषाणायमानतवेन नैव तेन स्फोटालकवस्तुज्ञानसंमव्र इत्याय इने-न चाटीक - येति! कथं वास्तवेति} अर्टाकमगजडस्य वास्तवपिपासानिवृातिजनना- द्‌ शनादृरखीकपरुत्यादिकल्यनया वास्ववस्कोटपतीनैर्न समवतीति भावः तस्याः- परुत्यादिकल्पनापाः ! अलीक त्वासिद्धेरिति पञ्चकोरादिविन्पापेकतेऽपि नात्यन्तास॒च्छ रविषाणवत्तृच्छलत्व पिति भवः वक्ष्यभाणलत्वादेति " अनेक- व्य कत्यमिव्यङ्धन्या इत्यादिकारिकया सदसदैखक्षण्यस्य प्चकोरा।न(पेव सुच. विष्यमाणव्वाद्ित्यथः \ पञ्चके दादीत्यारिपरेन रेखागवयन्यायः सगृद्यते पथा मित्यादौ तिथगादिरेखामिभििन्ितेन गवयाकारेण व्यावहारिकसत्यगवरपस्य ज्ञानं जायत इति ठोके प्र्निद्धे वद्रदडीकया पर्त्थादिकर्पनयाऽपि वस्तुतः स्फोटस्य यथा[वस्तानं कृथमप्यस्तयवौीति स्वभनवदछयमिति भावः ६८

५०४ <किरीव्याख्यायुतः ( अखण्डस्फोटनिणयः )

स्वीकारस्यलमाह-स्वरदैष्यांयपीति आदिनोात्पात्तेविनाकषदिमं- गहः उदात्त्वादि वर्णनिष्ठं तस्येकत्वान्नित्यत्वाच तच एवा- यामेति प्रत्यभिज्ञानात्‌ गस्वावच्छिन्नप्रतियोगिताकमेदामावस्त- हिषयो न्यक्त्यंरामेदस्यापि भासमानस्य विना बाधक त्यागायोमात्‌। चोतसल्तिप्रतीतिबा धिका प्रागस्कत्वे सते सच्वरूपाया उत्पत्तेवणें- ष्वनुभवविरुद्धत्पात्‌ अत एव वणैमुच्चारयतीते प्रत्ययां तूत्पाद्य- तीति प्रत्ययो व्यवह्‌।रश्च) उच्चरितत्वं ताल्वा \यागाहदिजन्य . मिव्यक्तिविरिष्टत्वप्‌ किं च-ग्यस्रकध्व(नेनिष्ठोत्पस्यादेः परम्परया वृर्णनिह त्विषयत्वेनाप्यपपत्तन साऽतिरेक्तबणसाधेका परम्परया वर्णनिष्ठत्वाभ्युपगम. च्च भ्रमत्वम्‌ साक्षात्छंबन्धांरो भ्रम इत्यवशि- ष्यते तदापि सोऽयमित्यच व्यक्व्यमेदूंरो तव श्रमत्ववज्तल्यम्‌ | परं त॒ ममातिरिक्छवणतत्राममवध्वतकस्पना नेति लाधघवनतिरिच्यते। वर्णस्थरे उवनिसत्वे मानामावः। तदुत्पादकशङ्खायमावेन तदु संमवश्चेति वाच्यम्‌ ककारादयुच्चारणस्थके तत्तत्स्थानस्य नि ह्वाया इषद्‌न्तरपात वणानुत्पत्तेष्वन्युत्पत्तेश्च दरोनाग्जिह्वाभेघातजवा- य॒कण्ठकषयो गादेष्वंनिजनकत्वकल्पनात्‌ तस्य वणोत्पत्तिस्थलऽपि सच्वात्तवैव प्रातवन्ध्यप्रतिवन्धकमावकल्ष्ना निष्प्रमाणेकी( का) स्यादिति विपरीतं गोरवमेवं परस्पर विरो धादुदात्त्वानुदात्तत्वहुस्वप्व- दी षंत्वादिकमपि बणनिष्ठं युक्तमिति तेषाममिप्रायः एवं चोरष- स्थादिप्रतीतीनां तस्प्रमात्वस्य निवहः परेषामपि समान इति प्राति- न्धेवोत्तरामेति मावः १०॥ (६९)

इत्थं प्चधा व्यक्तिस्फोटाः जातिस्फोटमाद-

शक्यत्वं इव स्‌क्तत्वे जातेलाघवभीक्ष्यतापर्‌ ओपाधिको वा भदोऽस्तु वणानां तारमन्द्वत्‌ ॥११॥ (७०,

अथं भावः- वणास्तावदावह्यकाः, उक्तरीत्या सोऽयं गकार इ- तिवयोऽयं गकार इति श्तः सोऽयं हकार इत्या स्थात्‌ स्फोटस्थे- कृत्वातू गकारोऽयं हकार इत्यनापत्तेश्च स्फोटे गत्वाय-

वैयाकरणमूषणसारः | ५९०८५

( अखण्डस्फाटनिणयः ) म्य॒पेयं वा आये सर एव गकारोऽस्तु वर्णनित्यतावादिभिरतिरिक्त- गत्वानङ्खीकारात्‌ तथा चातिरिक्तस्फोाटकल्पनं एव गौरवम्‌ , अन्त गकारादिप्रतीतिविरोषः वाय॒संघागवृत्ति व्वनिवात्ि वा वेजात्यमा- रोप्य तथा प्रत्यय इति चच! न, प्रतीतेरना वाधक भमलासंमवात्‌ अस्त वा वायरसंयोाग एव गद्धाराऽपपे तस्यातीन्द्रियस्वं दाप इति चेद्ध: मवदुपषत्तेरिते छतं स्फोटन ) तस्प्त्सन्त्यव वणाः परतुन वाचका गौरवात्‌ 1! आद्छत्यधिकरण्न्यादन जातेरव वाच्यत्ववद्वाचकतवस्याफि युक्तत्वाच्च इदुः हरिपदापेत्यनुगत प्रतीत्या हयुपस्विनितवावच्छदेन हारिपदज्ञ[(नत्वेन हेतत्वात्तद्वच्छदृशहतया जातिवहोषस्यावडईपक- ल्प्यत्वात्‌ वणानुपूज्यव प्रतीत्यवनच्छेद्कत्वयानिंवाहः, घटघ। टत्वादेरपिं संयोगविरोषविरिश्यदाऽऽकारादिभिश्वान्यथासिदध्यापत्तेः तस्मार्ता जातिरेव वाचिका तादास्म्येन तदवच्छेदिका चेति) ननु ससे रस दइत्वाद्मो तयाजात्योः सच्वादयथंमेद्रबोधो स्यादित्यत आह- आपायिको वेति षा त्वर्थ } उपाधिरानुपर्वीं सेव जातिविरोषामि व्यज्ञिकेति भेदः कारणीमतज्ञानस्येति नातिप्रसङ्गः इति मावः! उपा धिप्रयक्तज्ञानवटक्षण्थे दृशान्तमाह-वणानामिति १३ ॥८( ७० )

नन्‌ जाते ` प्रत्येके वर्णेष्वापे सस्वासत्यकाद्थवबोधः स्यादित्यत आह्‌-

अनकव्यकव्याभेव्यङ्खन्या जातिः स्फाट इति स्थता कैश्िद्यक्तय एवास्या ध्वानिस्वन प्रकत्त्पताः ॥१२॥ (७५)

अनेकामिवंणंव्यक्तिभिरभिव्यक्तंव जतिः स्फोट इति स्प्रृता। योगायथेतया बोधिकेति यावत्‌ एतेन स्फोटस्य नित्यत्वात्सवदाऽथ. बोधापा्तारत्ययास्तम्‌ अयं मावः-यदयपि वर्णस्फोाटपक्षे कथितदो- षो ऽस्ति तथाऽपि षद्वाक्यपक्षथान, तत्र तस्या व्यासनन्यकवात्तित्वस्य धर्मियाहकमानासिद्धत्वादिति केशिव्यक्तयों ध्वनय एव ष्वनिवणेयो- मदाभावाङित्यभ्यपेयन्त इति रशेषार्थः उक्तं हि काव्यप्रकाजे-- ^: वुधर्वेयाकरणेः पधानीभूतस्फोटव्य्कस्य राब्द्स्य ध्वनिरिति व्यवहारः छतः » इति १२॥ (७१)

६४

५५०६ राक रीग्याख्याय॒तः ( अखण्डस्फोटरनिणयः ) नन्‌ का सा जातिस्तत्राऽऽह- सत्यासत्यो त॒ यो मागो प्रतिभावं उ्यवस्थितो सत्यं यत्त सा जातिरसत्या व्यक्तव्यों मताः ३३ (७२) प्रतिभाव प्रतिषदायं सत्यांज्ञो जातिरम्रस्या व्यक्तयः तत्तय्याक्ति- विशिष्टं बद्व जातिरिति भावः! उक्तं कैयटेन“ असत्यापाध्यव- च्छिन्नं बद्यतत्वं द्रव्यराब्दवाच्यमित्यथः इति “< जद्यतत्वमेव शाब्दस्वरूपतया भाति 2 इति कर्थं तर्हि जह्यद्रोने गोत्वादि जातेरप्यसच्वादानेत्यत्वपर्‌ , आल्भवेदं सर्वमिति श्चरतिवचनादिति कैयटः संगच्छताप्‌ अवियाऽऽविखको धमविरषों वेति पक्षाम्तरमादायेोति द्रश््यम्‌ १६३ ( ७२) तमेव सत्याह स्प््यति- इत्थं निष्कृष्यमाणं यच्छब्दतच्वं निरसनम्‌ बदयवेत्यक्षरं प्राहुस्तस्मे पु्णास्मिने नमः १४॥ ( ५३)

( इति भटूटोजेदक्षिताविरावेतकारिकासु पदारिस्फोरनिरूमणम्‌ ) समाप्तः र्फ}टव।द्‌ः

क, किः = कन्ति, क,

इति भटूटोजदक्षितविरचितवेयाकरणसिदान्तशारिक्ाः समापाः अय मावः-“ नामरूषे व्याकरवाणि > इतिश्चतििद्धा दयी सष्िस्तज्र रूपस्येव ना्नोऽपि तदेव तत्वम्‌ , प्रकियांशस्त्ववियाविज्‌ म्भणमाजपर्‌ उक्तं वाक्यपदीये दासेषु प्रकरियामदेरविथवो पवरणण्यते समारम्भस्तु मवानामनादे बद्य सशाभ्वतम्‌ ”„ इति बद्येवेत्यनन अच्रायं पुरूषः स्व्वन्योतिः तमेव मान्तमन भाति सवम्‌ ? ““ तस्य भास्ा समिदं विमाति'ः इतिश्चतिसिद्धं स्व- परप्रकारात्वं सचयन्स्फुटत्यथाऽस्माट्िति स्फ्योट इति यागशक्छं स्फोट- राब्दाभिधयत्वं सृचयाति नि्बि्प्रचयान्ते मङ्गलं स्तुतिनतिरूपमाह- पू्णात्मन इत्यादिना ७३

वैयाकरणमूषणसारः ९०.९७ ( अखण्डस्फोटनिणयः ) अशोेषफलठदातारमपि मर्वेश्वरे गरुपर्‌ भरीमद्‌भषणमारेण भूषय हाषमषणप्‌ १५ (५७४) इति रङ्गोोजिभट्‌दातमजकःण्डभटददिरविते वेयाकरणमूषणसार स्फोटवाये पदादिर्प्रानेरूषणं ममाप्तप्‌ ममातश्च स्फोटवादुः | इति श्रामत्पदवाक्यप्रस्मणवारावाराणश्रररणरद्नेजिभट्‌रात्मज- काण्डमट्ढविरयिता वैयाकरणस्वणमारः समाप्तः इति वैयाकरणमृपसारब्यार्परायां रांकूयौमटस्फोट निरूपणम्‌ रनभट््नजेन यंषटरेण रितिमिते रादीयेऽन्मन्‌ विव्ररण पणः सफोटविनिर्णयः ।॥ १७ रांकर्थ व्याख्या विवुधजनसेनोपकरणी नवाऽऽस्ते सद्धोधा छदधिनदाडना वाक्थरचना ! चार्था गम्भीरः सुविरदूतयाऽस्यां पिवरि- स्तथा ऽप्येषा नृत्नेति हि खड विल्कमा पटितृभिः॥ १॥ रीका पदीया यदि चैदृशुद्धा तथापि मलं सुभिदुद्धभव समागमासापिजनस्य गङ्कम भवत्यपृना फिमु काक उच्थते॥ २॥ गराद्यं हि फिंचिध्यदिं चेदिह स्यात्तन्मे मृगः, गुणो ममेति)। अगराद्यपेवं यदि चेदिह रयाम्म॑भ्व दृष, मुरोमभेवि॥ ३५ संभरार्थ्यं चेवं छतहस्तसंपृटः समर्पये श्रीरिवपाद्पयधोः 1 अञ्जादिनानाविवपुष्यगुन्फितां मासां यथय मूषणसाररीकृम्‌ ४॥ रङ्कभट्टतनूजेन शंकरेण पिनिमता, ) रका भूषणसारस्य छनाणामुर्कारिमी ५॥ अधिसपा्टमृराके( ५८७३ ) त्तरे ;मापे माधवे सद्िद्ानन्दरूपेऽसो संस्थाध्यक्षे सििवेऽर्पिता भ्रीसचिद्‌नन्द्पिणमस्तु |

५१०८ परीक्षादीका्या-

अथात्र प्रसङ्ात्केदटस्फोटपकरणोपारेगता भेरवपमिश्रता परीक्षा नाम दीका- कर्थाचदुपरन्धा सा वाचकानां महुते उपकाराय प्रभवेदेन्याखच्य यावल्युपडन्वा तावत्येव सेगृद्यते-सिदन्तेति ° ! वाक्यस्फाटोऽतिनिष्कषे......॥ &० नेयायिकमीमांसकमतं सण्डयितुमृएकरमते- सिद्धान्तति वैाकरणतिद्धानते- त्यर्थः नेयायिक। दयेषमाहुः-सक्तं एदम्‌ पद्समुद्‌यो वाक्पमिति। एवं प- रुतिपत्यययोः स्वस्वाथामिधानस्म्थेयाः सममिव्पाहारत्मरृत्पथेविषयतानिलमि- तप्रत्ययाथविषयताशादिवोधौ जन्यते तद्र प्ररूतिपत्थययोराकाङ्क्षाऽपि सहका. रिणी अन्यथा वटः; कमत्वं-अनयनं छविः, इति रन्दृसमुद्‌ायापेयतारसंवन्धाव- च्छिनघटनिष्टपकारतानिहूपितकमत्वानिष्ठवि शेष्यताको निरूपकत्व संचन्धा गच्छि नकमेभकारतानिरूपितानयननिष्ठविशेष्यवफोऽनुकृठत्वतबन्धावाच्छ नानयना - पकारतानिरूपितरूतिनिष्ठविशेष्यताकृशान्द्बौधः स्यात्‌ ) यत्पद यत्पद्सममिष्या- हारपयुक्तं यत्संस्गेकयत्मकारकयद गेष्यकवोवजनकखम्‌ , तयोः पदयोः सम्‌- मिव्याहरे दयकाङ्क्षा अस्िचसा वटमानयति इत्यव बरटकमतमि- त्यदिपयोगेतु सा नास्तीच्णतो बटीया कर्मवेति तद्रीःया बोधः एवं घाता. ख्यातयोरपि बोध्यम्‌ सेवाऽऽकाङ्क्षा व्याकरणेन प्रतिपाद्यते सा आका- ङक्षा ज्ञातः सी शाब्दवोघहेतुनतु स्वरूपसती यत्र घटकमिति केना - युक्तम्‌ , तत्र धट दोत्तरवक्तिकनत्व सब्दे अमूपदत्वस्य भरो यदा, तदा तस्पाद्‌ घटीया कृमतेत्वन्वयबोधां जायते, तस्यानचपततिप्रसद्खनत्‌ आकाङ्क्षाज्ञा- नाद्‌ घटमितिरान्दाद्‌ घटीया कमतेवि बोये जातेऽपि तस्य कारणीमूतज्ञानस्थ सचवातपुनस्तथाञ््वयनोधः र२।दिति वाच्यम्‌ तायं विषयान्ययवोधानुपहितलछस्प स्वरूपतः शब्दनिष्ठ्य नियामकत्वात्‌ एकस्य बोषस्य तासयेषिषयतवे तच्छा. न्द्वोधानुपहिवत्वस्य तत्र स्वाद्धवति बोधः | द्वितीयस्तु मवति, एकज्ञाने जापि तदुपहिततराविरिण्टस्य तस्य यब्दृस्य सचखातू यत्र शान्दृबोधदयं जापता- मिवीच्छा तत्र वोधद्यस्य त।त्मयंविषयतवया योधदुयानुपहतत्वस्य प्रथमश।ब्दृवोषे जातेऽपि तच्वद्धवत्येव द्विकीयों बोधः एतन्मखक एवं ˆ सरृूडुचरितः खब्दः सछृद्थं गमयति इति सांपद्‌ायिकानःमृद्धोषः चावान्दरवाक्ार्थज्ञनि जनिते तेन महावाक्याथबोधो स्पात्‌ , तरिमन्‌ प्ररान्वययोधानुष्हितत्वामा - वैति वाच्यम्‌ तात्पयंरिषयान्वयवोधे स्वविषयतान्युनानतिरिकविषयताकनो-

स्फोटमनिरूपणम्‌ ५५०९,

धानुपहितत्वस्थावान्तरबोधे जपेऽपि सचाद्धवत्येव महवक्यार्थवोधः | एवंच साकाङ्नक्षत्वाच्छन्द्समुद्‌ा यादेव राब्द्वोधस्यापपत्तिसेमवान वाक्यस्य पद्समृहस्थ पथमाक्याथं शक्तिरिति पद्ाथतसंसमेष्नुषारेथत एव आकाङ्क्षा तायं - वश द्ध(सते। तु गक्ेस्वसिनर्थं कसनीती मीमांसदद्‌रस्तु-पतसम। दा. क्स्य रक्ष्पोऽथं इत्येवमाहूरिति, पदप्य्तंगनमिति ध्वननाय सिदरान्तपदोपद्‌ानम्‌। किंच व्याकरणप्रक्रियया प्रुतिपत्यययोस्तत्तदइथबोधकतेन क्लटमयोः सचवाच्छा- ञदृवोधोपपत्तौ पदोष्वियादः सुबन्तस्य प्रङुतिपरत्ययसमुदागस्य चोधकत्वमिति यन्मतं तदप्ययुक्तम्‌ डउन्दानामाङविनाशितिया समुदराधे तःदरस्यामावादतः स्फोटस्य वाचकत्वमम्युपेयम्‌ ते स्फोटा नानाविधा यद्यपि सेभवम्ति तथाऽपि निष्कृषं सति वाक्यस्फोट एव स्वीकनुमुवित इत्याशयेन प्तिद़ान्तेन पृवे[कतरीत्या स्फोटस्य वाचकत्वष्यदस्था वैन परमतस्य निराकरणं भवति एवं सपता्टानामेकस्यापि वाचकृत्वक यनेन परो निरस्तो मवतीन्यादौ वाक्षस्कोटस्थेव कथने किं बीजमित्याशद्कमनिराकरणन्पाजेन निष्रष्टाय सूचयति -पद्यपीत्पादि- ना स्फुटति प्रकारते ज्ञातो मदतपऽप्मादतो स्फोट इति व्युत्पा अथविषयकं यज्ज्ञानं, तज्जनकतावच्छेदृक शक्तिम तम्‌ तच पररुनिनि प्रत्ययनिष्ठं सभवतीत्यारयेनाऽऽह-वाक्यञ्हणमिति अनथ -पषोजनर- हितम्‌ प्रत्युत तस्योपदनेऽन्येषामतसेप्रहपतिषूमो दाभेभीत्पाह -अ^थक- मिति ! अन्येषां-णौरिस्फोटानाम्‌ अवर वर्णपदं प्ररुतिपत्ययपरम्‌ अर्य. स्मृपिजनकञ्चनविषयत।वच्छेदकराक्तिमखं प्रतिपरत्थययोरेवेति वणेस्फोटः पद्‌. स्थेव वादृशशक्तिमच्छमिति पदस्फोट इति व्यवहारः अवास्तवत्वमिति। परतिमाचस्य पत्ययमास्य वा निरााङ्कषपतिपत्तिमाचकरलय नेषि तस्याबास्त- वत्वमित्य्थः शासीयप्राक्रिपानिवोहाय तस्य स्वीकार इति मावः तव-अष्ट- सु वान्‌-स्फोटान्‌ विप्रतिपात्तिरेति सरयजनककोटूयुपस्थापक वाक्ष- भित्यथः | साधारणासाधारणवर्मवत्ता्ञानजन्यकोटयुपाश्यतेर्यथा सुरापजनकतवं, तथा विपरतिपत्तिवाक्यजन्यकट्‌युपस्थिपिसच्छेऽपि संखयो भवति साधारणो घमः--ङरिद्यसमानापिकरणा घमः स्थाणतस्थाणलामावत्तमानाविकरणवम- वनयम्‌ , वन्द्िमद्वुत्तिवहून्थभाववदूपवतत्यकानयमिति वा ज्ञानं यत्र ततः स्था-

५, कदी ५,

णत्वतदभावयेवन्हित्वतदभावयेवपस्थित वयं स्थाणुने वाअ्य वद्धिं वेति सशयो

५१० परीक्षार्यकायां- तथा चेतरेण रब्दो नित्यो वाऽनित्पो वेव्यच्चारिते तैवस्य वतः कोटि- दयेपल्थितौ रब्दत्व(वच्छिनेकविशषतानिखूपितोमयकेटिप्रकारताकः सरभो

असाधश्यर{न्वगतदगानां वाचकतवमपस्तुतम्‌ अतः साधुरष्द्‌ दृतय. कतिर्मठे टाटरशविपदिपा्तिदाक्पेन साधशब्दरान्तगतवणत्वसामानाविकरण्येन वाच. कत्वं साष्धवे, तद्वच्छेदेन वा आधे-नेयायिकेरपि केषावित्ाह तानामिन्नारिं प्रत्ययानां दाक्षिरित्यादौ वाचकत्दस्वीकारात्सिद्धसाथनतापत्तेः दितीपे-नेषाि- कनां परेषां बाधः विकरणानामनथंकत्वादिर्थव आह-नतु तै स्प्रता इति नन्वेतावताऽपि विपरिपत्ति शरारनिष्पतेः साधुरब्ड्‌न्तर्गतव्भलत्तामा- भाधिकरण्येन वाचरखस्य नैयापिकस्षमतस्य तदन्तमैते वत्स्मते वाचकतामावस्यैव साधने धर्मिभेददेकथमिङविरुदनानाधपपकारकन्ञानस्येव संरातादत अ!ह-~ साषुशाब्दान्तर्भता इत्यादि तथाच साध्वन्तगतस्मृतानां पकरियानिकौह. कनं खादीनां वाचकलखसताघने वात्यमिति मावः ठः कर्माणि सरौजसमीर इत्थादषु विदितानामेव वाचकत्वं, प्रयोगे भ्रवमाणाईखानां वत्स्मारकवयोपयोम इति परेषां मदम्‌ ! एवं साधुरब्टन्मेतवणस्मृतवणगतवरच्छेरेन कोटिद्यसा- धनमाभिप्रेतभिति नोक्तदोष इत्याशयः वाचकत्वमिति कोटिरन्येषाम्‌ नेवि वेयाकरणानाम्‌ परेषां म" खण्डयितुमुपक्रमते-साधराव्द्‌ इति तेषामेव बोयजनकनिमेव ६०

परमतमाह~-ये विति वदन्तमेतानां दाचकत्वामवे साधकान्तरमाह-- तेषामिति बहुवचनेत्युपरक्षणम्‌ शक्ततवच्छेद्कधमाननुगना क्यपि बोध्यम्‌ किच तिङ्त्वादीनां क्तवाषेच्छेदकृतवे वद्धमपरकारकन्ञानस्पा्थीपस्थितौ कारणता वाच्या सा संभवति पिङ्त्रानुपस्थितावपि खत्वेनेवोपस्थवौ वया छत्याध्ै. स्योपास्यितिद नेन व्यभिचारात्‌ नन्‌ आनन्त्यं भवतामपि स्मनानां ठडलत्वाछ- उत्वाद्रूपेण खक्तत्दस्य मवत्सं ततादत आह-एधामिति अर्ममवा च्चा श्रयमाणा आरईखा र्व वाचका इति मवत्व॑मतम्‌-वथा पररूपे आदेशानामन- वनश्वा स्याव भकः | यद्यन्पधाचक रत्थादवपयन्यमानानामाद्शानां संभवति तथाऽपरे वज्ञेत्यादवप्तमव पएवेत्यारयेन दितीयोपादानम्‌ आदिना ˆ अतो हैः ?, इति इुभिविषये मवेरित्याद्रेजषां इत्यदिश्वोपम्रहः छगषेरत्या-

1

दिना रोषस्य समहः वैः-भदश्ेः। ननु उकारस्य चकतेऽपयुक्तरीत्याऽनु-

स्फोरनिरूपणग़ ५१२

पपत्तिरवात अ!इ~टत्वस्येति जातिषूपतयोति चेऽ ४तीत्मा वस्य सिद्धिरिव्यारयः अव्यामि चारादिति द्ट्तिःद्नां तका च्ठदृ षं स्था- [ न्‌;उ।चचबे-

वच्छिनज्ञानाघ्यवार्थापस्थितिस्तत्ाथपध्यते। प्र तवःदच्छिच्ज्ञ चरः एवमन्यप्रापि बोध्य्‌ | उत्स्य तक्तटादच्छद+ पतनः सेयदमदी- त्याह~ लकः कमणीति नच खलस्य छव. नदद रभमे द्यून. निपरसक्तत्वमिपि वाच्यम्‌ | टटघाघन्यवमलस्।पान(वि रण्व 4:

तावच्छेद्‌कमिति अभिमानान्‌ स्वसायक्ति स्वमतानरष्रावद्प्थः | व्यबस्थयितेरिति वच्वम्पन्वं, तव यस्य हेतुत्‌चक्स्य पृ: -तपैताघस्तःध्य- साधकत्वं तत्रेवान्वयो बोध्यः | एतद्विवरणेन इगय{-उ्वरस्थानराधाहिस्या दिना प्रमाणेन स्तुतस्य निर्धारणं व्यवस्था, तस्याः पारक -क्तमित्यर्थः | अदिदुष्‌ इति अैवाकरणस्तेतिं सेषः वस्य-ख्ताविच्छिनस्य | तेषां- भरवेाकरणानाम्‌ ! राक्तिभ्रभादिति बोधकतह्परकतरारोगदिष्यर्थः भा- नाभावेति बोधकवल्पायाः रक्तेवधिामवारपि भावः ठकारस्यैव कम॑त्वादो विधानं यदि सपैव्धाकरणे प्रङिद्धं तदा मवद्क्तेः समपः स्यात्‌, वदेव तु न} ठट्‌।खिहेतिवत्‌ कटूकिडित्यादिरीत्या विधनेऽपि परयोगोपषदरित्याशये- न।ऽ४ह -आदोहिनामपीति पेयाकरभे -खछाकटायनाद्ैभेः व्यवस्थाना- पत्तेश्चे(ते! इदमेव वाचकमिति निगेयानुपपत्तेरित्यथः अनु्ासनानुरोधो हि भवतां बर, तच्वनुशासन सभववीति भावः नन्वस्तु विनिगमनाक्रिरहा त्सर्वेषां वाचकतमत अ!ह--स्वपामिति नन्वादेदपिक्षया जदैशिनामल्प्‌. त्वमेवेत्या शङ्कमयामाह~-व्याभे च।र इति उतावच्छिनज्ञानाद्रवाथपस्थिति- स्त्र तिञ्तव च्छिनज्ञानस्य तवः पृववर्वितामवेन व्यभिदार इत्पथः | स्वमत. स्योपपचिमाह-आदेङ्ञानामिति यद्यमप्यदृदिनामदेशापेक्षपा आधपिक्याद्‌ गौरवम्‌ एषं प्रत्येकन्ञानस्य कारणतायां व्यभिचारश्च जस्मन्तेऽपि वथदेशि- स्मरणकल्पना नेमिं उाववसहरूवपयोगानियतत्वमस्माकं विनिगमकम्‌ व्यभिचार - वारणं त॒ अन्यव्‌हिताोचरत्वसबन्धेन कारण चिद्यस्प कायतावच्छेे निवेदन कायमिति भावः साधकान्तरपूवसाध्यस्य हदन्तरम्‌ एतन वोपध्रकल्वं यद्वि शक्तिः, तदा भवदुकिसमतिः | तन्व तु पिवादुः। रक्तः सकेतसू्वायाः प्रप.

की कि

मतत्वात्‌ तस्याश्च राकेरनु शासनेनाऽऽ्दृरिष्वव सिद्धिः स्मरगप्रयुक्तकलना-

1

५११३ प्रीक्षारकप-

गोरवं तु फरुमुखतवान दोषावहमिीत परास्तम आद्यशक्तिप्रहो पायभ्यवहार- स्थाऽऽदेशविषय एव सेमवेन तत्रैवं शक्तेन्य्यत्वाद्ेति तिङदिष्वेवेतिब्यवहरि- णाऽऽ्दो यद्यपि वाक्ये शक्तेयहः तथाप्यावापोद्ापाम्यामुनरकारं तद्षटकतिडन- दिष्वेव तानिष्यथेन भवरिसिद्धान्तविरोपापत्तिः अतो व्यवहारेण यथा प्रथमं वाक्ये राक्तियरहेऽपि पश्च।च्यागः, तथाऽऽ रेष जतशक्ति्रहेऽ अप्रामाण्यकृलप- नास्तु, किं त्वनु शासनसह येन यच शाक्ते(नरचयः, तेषामेव वाचकत्वमस्तु इत्या- देशिनां वाचकत्वाकषेद्धिरव आह-किं चोति। न्यायत इति तद्धेतोरेव तत्स्यात्‌ [कं तेनेति मावारित्यथेः छषवमृखकृमिमं न्याये सगपयति-रकार- स्येव्यादिना बोधपरतिः-क्दथबोवापत्तिः केवट करस्य पयोगानरतात्‌, भ्‌शब्द्साहित्येनेव प्रयोगद्‌ शनम्‌ ताद यबोषे-मवनदिविशिष्टक्ांदिविषयकबो- घे मवतीति अस्याऽऽ्देरिति शेषः समभिव्याहारः पूर्वापरीमावःपन- परिनिष्ठितसमद्‌यवटकयवदण। चारणम्‌ मटहत्यादिम्पो बोधागत्तिर- साधुतवन्ञानस्य पतिबन्धकत्वादेते, अपभरंशाद्पि बोधस्य दशनेन तस्थापापिबन्ध- कत्वात्‌ आवरयकत्वादिति वाद शसममिन्या हृ(रज्ञानं विना केवटखकरेण वोधादर्शनेन समभिन्याहरन्ञानस्य कारणताया जवर्यकत्वारित्य्थः सममि- थाहारस्येति एवकारेण उकारस्य उवच्छेद्‌ः वाचकत्व शक्त -अधबोघज- नकत्वरूपशक्तिः सिध्यतीति शेषः अन्यथा-उमयोरप्यथवोधजननें सह यते प्रयोगान्तगतवणां इति चाऽऽ्दौ वाक्षस्फोरश्य वाचकत्वमुक्त मिवार्नीं प्रयोमान्तगतव्णानां तत्ताध्पते, इत्यपछत्रभिति वाच्यम्‌ | वक्ष्पमाणवरणं- स्फाटोपयोगित्वात्‌ अतर प्रत्पेकावृत्तिधमस्थ समुदराषावृत्तित्वम्‌ , इवि नियमोऽपि साधको दृ्टव्यः प्रत्पेकपर्यापत्य द्विखस्य समुदायप्यापवद्र्नेनोक्तनि - यमो व्यभिचरित इति वाच्यम्‌ | तस्यापि समवायेन परत्थेकव्तित्वःम्धुषगपात्‌ अप एव-स्व(भयनिष्ठपेदूपरतिये,गिवावच्छेरकतरूपन्परा सन्यवृत्तित्वूस्प सिदे प्रयोगान्तगेतवरशौनां वाचचते तेषां बहुत्वाद्गौरवामेदि वाच्यम्‌ आनुपू - व्या हतदनुगमकत्वादेपि तद्धेतुन्थायत इत्यनुपपनम्‌ समुदायस्य शाब्द वाधजनकते सहायव्वेऽपि प्दाथस्मारकतरूपवोधज तकवग्रहे सहक रित्वा दित्यत - आह-जपि चेति ; छत्तिडोरिपति जस्य बयासुख्यमन्वयो स्वात्‌ स्था- निनो रकरस्थकतवेन मेद्‌ सिद्धेरिति शेः हदं प्रयोगान्तर्गतवर्भानां वाचकत-

स्फारनिरूपणम्‌ ५१६

न्यवस्थःपनं प्राचीननेयायिकान्‌ प्रति, नञपेस्त तिशारिष्वेव वाचकृतस्य स्वका रात्‌ यत घातोः प्रत्ययस्य वा ठोपः, तत्राथयोधजननोपायस्तूभाम्पाभपि समान टत्यवभ्रयम्‌ इत्यास्त्रति रु-याश्नवस्येव क^पदृर्थतादिति भावः 1 अन्य था-अध्याकाङ्क्षामावेऽपि चाख्पवना प्रवर्ततोति वथा यनायाकाङ्क्षा तवा ५ञ्यदसथापकशःसरमवृततिभवत्ताऽपि वाच्यति भावः ६१ नृन्‌ मन्म साशकनवरमम्नीत्यह-दरेवद्‌त इत्वादिना। नचैव डान जनि- च) साद त्वकल्पनमनथक्म्‌ तृजाद्विवत्पत्ययान्तग्खन्यैव स्वीकनुम्तित्वादिति वाच्यम्‌ ¦ घत्वं वनमानत्वस्यान्वयवोधजननस्य तत्कटतान्‌ तरवाद्न्तति रुपस्वि तरवाद्यन्तनिर्पु नामना स्फृराञ्स्तीःयन्वयः | तिडनाप्ररूतिकनरवन्तेषु १२३।ततर्‌ास्त्यादिपु नामत्वमस्नपते पचनितरां दृवदृतच्तः इत्णादिप सामानाधिकर- 0यानुराधान्‌ कतुसिक्व।च्यत्वमस्त्‌, छत्पत्ययस्थटे नामार्थयोरमेर्‌न्वय इति नि यमानुरध्यो मवनां कतुर्वाच्यत्वःपेति वैनं पचतितरां देवदत्त इत्यादृवरपि तस्यानु- रायस्नुल्य इत्पथः इद्‌ सुवन्पं नामनि मरेन) यरि तु ˆ सच्वपधानं नाम) डत ° चत्वारि पद्जानानि ° " नाभाख्पानोपसमुगनिपानेः 3 इति उक्तव{क्धे उप. रगे(तपानताः पृथगुरादानेनानीवते तदा नायं दत इस्यवपेयम्‌ | अथवा तर वाद्यन्तेयादिना कनुराद्‌यताच्यल्यस्ताधिक। भवदुकिः सान युक्ता | उकारस्य +र दटक्षणयाऽपि सामानायकरण्यस्योपषातेरति कस्याविच्छ द्भ निरध्यि- -ति। नन्पादेयानामेव वाचकते ' छः कमणि 3 इति सूत्रविरोध इत्यत अहल: कणित उक्तमिति ' आटेशिशक्तिनिरूपणावस्रर्‌ इति शेषः| पयोगे भ्रूयमाभेपु प्ररूमिभत्येपु वभेसमुदाप्सेषु रक्रित्यासज्पवृत्तिरिति वणेस्फतोरपक्षः गिद्ध ६२ इति व्णेर्फ)टविषरणम्‌ अथ पदुवाक्यस्फोटनेरूपणम्‌ व्‌०।रफो टानरपणपद्रफोटानरूपण यारूपजीव्य।प नवक मावप्तम। तरतिस चय- नन्‌ाह-एवमिएते पृवाक्तरीत्ठा वणस्फोटताद्नाय प्रवच्या वराटिकान्वेपणाय पवृत्तश्चिन्तामाभि छष्धवानिति वा दिष्टाक्तामाणकन्धायेन पदूस्फटस्य सिद्धिरिति मावः प्रयोमानन्वानापादृशानां निरासायाऽऽह तिचत्यादि ) तवारङ्वणति आनुपूवषोशष्टवर्णत्वर्थः ननु समुदायस्य वाचकते तस्थावयवानतिरिकत्वा-

९६९ +

५१५३४ परीक्षासीकार्या-

त्पव्येके वणौनां वाचकत्वमरस्तवत्यत आह-प्रतिव गमित अनुमवविरुद्धत्वा ति करराराब्द्‌ादमुमेवार्थं प्रतयेमीत्येवानुभवाऽस्तीति भावः प्रत्येकं वाच. कत्वे दोष्‌ान्तरमप्याह-प्रःयेकापिति अयपत्तं -अथवत्वस्याऽऽपच्य। तथा समदितानामेव वाचकत्वमपेयापरति भावः \ वेवं प्रत्येके वणौनां वाचकत्वं गौरवदेव निरस्तं भवति, किमथं भवतोक्तमुनरज समुदायस्य वाचकत्वं साध्यते इत्यव आह-एतचोति समभिग्याहतवणानां ाचकत्वोपन्य सनत्वापित्यर्थः चर - मवण पद्चरमावयववणं एतच्छवणं विनाऽथवोधामवेनान्वयन्यतिरेकम्थां तत्र रक्तिः कट्प्यत इति भावः नन तर्हि तन्मा्भवणाद्धे'षापात्तिरत आह-पुरवः पूर्वेति प्वेसिमनते दूषणान्तरमाह-राम इत्यादिना एतच्च दूषणं यगोद्धो- धकृसमवधानात्तावतां स्मरं जायते ततेवि बोध्यम्‌ नन्‌ वणानां समाभेग्याहारो समृहरूपः वणौनामादविनादिाया तस्याप्तमवात्‌ अभ्यवहितो तरत्वसंबन्धे . नेकवणविदिष्टापरवर्णत्वमप्यत एव समवतीति समदायपयोप्र वाचकृत्वमित्यसंग- तमत आह-दिर्गिति दिगथंस्तु स्वस्तामान।धिकरण्य-्वाव्यवहितोत्तरक्षभो- तात्तेकःव-ट्तदुभयसवन्धनेकवण(वेषव्‌कङ्चान केरिष्टज्ञाना+ यकत पपरव्भे इत्येवं - रीत्या जानुपुब।कस्पनीया तस्या नानुपपत्तिरिति ६३

ननु शक्तं पदमिति वदतां परेषामभे पदस्य वाचकं तिद्धेवेतत आह- समिर तामेति पृवेक्तरीत्या परृतिपरन्ययततमुद्‌ायस्य वाचकत्वसिद्द्‌वपि यत्र परुतिपत्ययविभागः सुज्ञानः, तस्थ॑व वादकतामपि चड्ातेदारणायायं प्रपतन इत्यवपेयम्‌ स्वकर इति शब्दानां नित्यलवक्तम्थंनाय मष्पषोति सेषः वाचकत्वामिति पारथक्यनेति रेकः फिंतु समुदायस्यैव तच्मुपेपिपि भावः हउान्तव्याजेनोते अयम पयोगस्-पटेनेत्पाद्रसमूरापाः वराद्य- भिनकरणारिक्ता;, वटाधमिनकरणःदपर ीतपन्ववब्पपिरेकन्‌ पि वापिज्ञानश्िवष त्वात्‌ वस्नस दिविति, उव नसादीनामपि प्षान्तर्गैवव।द्‌ दशान्ते नोपादानासंगतिरिति वाच्यम्‌ निंश्वितसःष्पकष्य दृष्टान्तत्वं म्पि तत्र वस्त. सद्वप्यस्तीति आशयान्‌ तत एव उ4ाजपद्म्‌ समुङ्ायस्य-परुनिष्रत्ययमम्‌ दायस्य तांदमाग इति प्ररूपिपरत्मयवोः परथेक्मेन निश्चष्‌ इत्यथः अतर पक्रियाज्ञानवतां वेवाकरणानामपि विभागन्ञानम्‌ टङनि ? इपिसूत्रेण ना- देशरय भाष्यकारोक्तरीत्या विधानेन परृविपत्ययरिमागज्ञनसभकात्‌ षटेनेश्याद्‌। -

>)

स्फोटामिरूपणम्‌ ९५११५

वित्यादिषदमपात्तम्‌ तेन षट इत्याद्िपरिग्रहः वस्नसादो परृत्यादिकलपनं ता- म्रहमानम्‌ ६४ \

८द्स्फोटं निरूप्य युक्तिसाम्गादाक्यस्फोरं निरूपयति-सपिङन्तचयेति तद चकत्वे यक्तिसाम्यं दर्यति-हुरेऽवेत्यादिना तदविमागः-पदद्रयविभागः। समद्‌ायराक्तिज्ञानादेति | समुदाये- हरेेत्यादिंसम्‌द्‌ःयस्य रक्तिः स्वीका- यौ एवमिति बाक्यशाक्तेिवदित्यथः विदिष्य-तत्तत्सचपवृत्तिक्रपेण यदि तत्तत्सूतपवुततिज्ञानं सयात्‌ तदा प्रतिपत्यययो्ाधकताकूपराक्तेज्ञानसंभवः स्यात्‌ तथा नास्ति ध्वननाय ज्ञायमानेव्युक्तम्‌ समुदायय्युषच्या-" पड्कवि, दाति इत्यादसूचनिपातितत्तमुदरायस्य सहसादेशब्दानां व्युतच्य | राक्तिग्र- हण एकैवेति एवकारेण प्ररुतिपत्यययोः पथक्‌ शक्तेव्यवच्छेदुः ननु घटेन इत्या्मुठेन समानयुक्त्या १द्रफोःट क्यस्फ।टयोऽपवस्थादनमरसंगतं - पद्र्फोरािदो पद्थसंसगरूपवाक्या्थ पसिद्धेस्तादखाथयोधकत्वं वाक्थे सि- घ्यतीति कथे वाक्पस्फोटध्य व्यवस्थापनमित्यामेपायेण मूठस्य ° घटेन इत्याद पदर्फोरताधकत्वं परदृस्फोःटसिद्धौ तद्दृष्टान्तेन वाकपस्फोटस्यापि सिद्धिरियत्र तात्पयं मित्या रयेनाऽऽह-वस्तन इति उ१वास्थतएक्षीति यच इरेऽेत्यादौ पद्विभ।गसंमोहः, ततेव वाक्यस्य शक्तिरिति न, त्वत्तमाहस्थटेऽपीति व्य- वस्था अन्यथेति एवमनङ्खीकारेऽसंमोहस्थञे प्द्‌शक्येव वाक्यार्थनोध- स्वीकारे इत्यथः ताद गब्युत्पा्तिरहितस्थ--वाक्याथवो वकत्वरूपवाक्य शाक्तनज्ञा - नरहिवस्य एतेना रसमृदायस्य वोधकत् ज्ञानं यस्य भ्रान्तस्य तस्य बोधो भवत्येवेति सूचितम्‌ प्रामाणिकानां त्वेताद शस्थट समुदायशक्तिज्तानामात्ान षट. कम॑कानयनमितिं बोधः सम्‌दयदक्त्यस्वाीकारेऽापिं पदराथपस्थिपिप्च्वःत।इ- कबोधापात्तिरिति भवः | ननु तात्यज्ञानरूपसह कारिकारणान्तरामाउ नाऽऽ - त्तिरितिरत आह --षटभानयेत्यादि ननु तात्पर्थज्ञनसत्ेऽपि पिखन्नण किंचित्कारणं कर्प्यते, तद्भवात्ादशवोधामाष इन्यारशगेन कारणं इशपि-- चेवेत्यादे. घटादिपदार्थबोधे इति अस्य तवेन्यादिः। कल्म नादिति तादशसमभिन्याहार एवाऽऽक क्ते तादटशाकाङ्क ज्ञानस्य हेतुत्वाक्िदौ वाक्यस्फोटस्य स्फुटं सिद्धिरिति भावः ! श॒ब्दवत्तीति अतर शब्दृपदं पद्बो- धाटमकशम्द्मात्रपरम्‌ शब्दृनिष्ठं यज््तानङारणतवं तस्येत्यर्थः ! युक्तमिति

५५१६ प्रीक्षादीकाया-

वाक्यानिष्ठनोधकतायाः रक्ित्वकल्पनं युक्तमिति अथः हाब्द्वोधमाच् इति अनर मात्रपदं कात्सन्यं पदजन्ये वाक्यजन्पे वेत्यर्थः रामपदं च्छना' पदे चाक्तेज्ञानवता रामढनीयं परोक्तं छिना पृषटिकरी स्मता? इति दाक््रादूवाः धात्तच्छन्यस्य चाबोधादन्वयव्यतिरेकामभ्यां तत्ततद्‌वृत्तिज्ञानस्य कारणत्वमवरयं वाच्यमिति कायंकारणमावानन्त्यापेति शढ्दचोधमाते वतिकज्ञानस्रेन कारणतेत्येक विधथेव कार्यकारणभावः कल्प्यः विषयतासंबन्धेनेत्थनेन पद्ाथवाक्याश्रनिष्ठ। योधनिष्टठका्यताया अवच्छेदक संबन्धः प्रदरशितः ¦ वत्तिज्ञानस्योते। अस्य स. विषयवृत्तिनिरूपषकत्वं करण ता३च्छेदक संवन्धत्वम्‌ वृत्तिजन्पोपास्थनस्तु विषय - तेव कारणतावच्छेदकः संबन्धः | चैवम र््किवित्पद्‌ शाकं जानवो षर -

| + षि, = किणे,

वृ समावदुष। वर१द्‌दइवरत्वाव[ रह कघयकृव। वपत्र विदातता वर्ता द314-

टविषयकराब्द्वोधे घटादि१द्‌वत्तिज्ञानजन्यघटाद्पस्थिित्वेन क।रणतत्थवेपिधः कायेकारणमावोसऽप्याव्यकः, इपि विहेषकायङक्ारणमावेनेवोपपत्तः सामान्ध्रकाय- कारण भावे मानाभाव इति वाच्यम्‌ कयांभव्रे. कृरमामावस्य प्रयोजकाः केटृप्तत्वाद्विषयतारवन्धावच्छनयाब्दृवुदित्वावच्छनाभवि विशवामावकृरस्य कारणत्वकल्पनं गे(रवमिति सामान्यामावस्पेव प्रथोजकत्व बाच्थपित्याशभेने सा. मा-यकायकारणमावस्य प्रदृशनादित्पाचधनाऽभ्ट- विर्वा तमिति 1 अप -त्वान्‌- दाब्दृब\धात्पागनुष।स्थतत्वात्‌ इतिं पक्ष इति पद्ाना्न्वितपद। गाकेः अन्वयश्च सामान्यरूपेभव मते अप एव घटदिषदृदन्विी वट इमायन- प्रस्थितो किंमन्वितोऽयमिवि बिरेषाकाङ्क दृश्यत इति तन्मतम्‌ वस्तृतस्तन्न युक्तम्‌ घटमानयेत्याद्वाक्पाद्‌ षटकमकमानवनमिन्याद्याकारका वोत एवाननव सिद्धः नतु षटद्यरे इतर न्वितत्वत्य मानमि सप्रदयान्‌ परत पर्य मतमान्नित्य दृष्टान्ततयोपन्यास्त ज्ञतेति पदाथानां परागुपस्थितत्तईस पद्‌रकिज्ञानस्य समवादिति मादः कृन्जङाक्तिवाद्‌ इति यथा ° हरदा नद्यां घोषः इति वाक्वश्रवगोत्तरं नदीपदसमिग्याहारद्‌ इरिद्‌पिदृस्य नदी. विचेषप्रत्वातिर्भये तत्सबन्वित्वेन पूज्ञतपीरमिशेप्पत्ययः, तथा दर्म ष,कय- स्य शक्तेरज्ञातेव वद्धानोपयोगिनीति भावः। वाक्यस्य शक्तिरिति वाक्य- निष्ठा ससगनिरूपिता शक्तरतयथः 1 संसगाद्शे वच्यम्युपगमस्त्‌ रान्दरयोधवि. ष१यतव्‌ न्यथानुपपत्थव पयोज्यप्रय) जकव्यवहार्‌ पश्यवो बाटस्य पाथमिकशक्ि-

स्फोटनिरूपणमप्‌ ¦ ८९१९७

निणयो यथा मानसो मवति तथा पः पद्ाशरपस्थितौ मनस्तां वाक्राशचोधो भरिष्यति, नतु शब्द्‌ाच्छब्दबोव इति तदनुरधेत्‌ ततवर रक्तिकसनं व्यर्थभि.

त्थ[दायेन शङ्कन्ते-नन्विति पदाथवादिति ¦ अभ्रपमेये सपतमीद्‌ढन।त्‌ तप. म्यन्ताद्ितिः वाक्याथ सस्षगंः तदप्रहः -गक्तिप्रह | मानस इनि जेषः

चे

~

खक्षभगञ्दृस्प के टान्ढनपरत्येऽपि प्रतिषोगगायनाह- लक्ष्यत इन्दर ना | मृठे-अथं इति सषम्पर्था निरूपितत्म्‌ प्द्षरोनरतप्म्यथ-तप्रेयत्वपेम तत्तयति अत्र तत्पदाथः रक्तित्तानपरः ! तृल्यनुक््य, वाक्य शूनन्दमिदग - क्थविरोऽ्पकृपानसराक्तिनिणयवत्परेऽपि तथाऽस्तिवि व्याङरमस्य दाक्रमाहक. सिदध।न्तमङ्खः इ्टापात्तस्तु मानसस्थेव तस्य॒ स्वाकारे मानं ज्ञानाश्रषो दवय।त्मके भवतीति संशयापत्तेः | यदि पद्शक्तिनिणयो व्याकरम।दिनन्यस्तथा राकिनिणायकस्य शब्दपोपरङ्कन्तवं प्रागवघारितिम्‌ , तस्य गग्द्वोधात्पागुक्त- रीत्था सेभव इति वाच्यशक्तः गब्द्वोधाङ्गतं दुवटमेकेत्यत आह-- वस्तुत. स्त्विति तदुयहः-वाक्ाथं विशिष्टे शक्तिग्रहः अयं भावः-शक्तिपरेदिष्ट. निश्चयस्य गान्दरवेधहेनत्वामिि पूर्वे ज्ञता या राकतिस्तस्थाः स्वाश्नप शब्द्‌ विषय- क८-स्वाश्न पदास्दूविषयकोदुवद्धसंस्कारसामानापिकरण्योनपसंवन्प्रेन इद्त तद्र च्यनाज्ञानेऽपि सचान व्तिज्ञानस्य रान्दवोव्हेतुनाथां व्यभिचार इतवि। नन्वेव पदृरफोटपक्षो निरारम्बन एव स्यादत आह-आवा पोदापाम्यापेति सं्रहःथामाम्पामित्यथंः | वद्ग्रहः-मत्येकपरे परत्येकपदाथश्क्तिमहः | पर्वं परत्येकपद्‌ सक्तिज्ञानजन्य पत्यकपदाथापस्थित्यनन्तरं तत्सहर्ताकङनक्षाज्ञानादिना राञ्द्‌नोधस्तद्‌ा पदस्फोर इति व्यवहारो, यदा तु तनिरपेक्षवाक्यन्ञानमातरेण वाक्याथवोधस्तदा वाक्यरफोट इति व्यवहारः | यच्वर्थाध्याहारवानि आहः- खार ज्ञानं उान्द्वोधहेतुरथ)पास्थाक्मातरेण यने शाब्द्बोधस्वच व्यभिचारात्‌ अत एव-पश्यतः शेतमाह््पं हेषां शब्द श्चण्वतः। खर्विक्षेपशब्दं शेतोऽश्वो धावनीति धीः इतिं वृद्धा: एवं परस्फोटविचार आपातरमणीय णेति तनुच्छम्‌ शव्द विना जायमानज्ञानस्य छउान्द्वोधप्दभ्यवहा्यते चाक्षषज्ञान- स्पा शाढ्दूत्वपत्तेः तत्र पश्यामीत्येवानुव्यवसायो, नतु शाब्द्यायीपितस्य शाब्दृत्वामेति चेत्तदा प्ररुतेऽपि यच मनसा पदाथोपाश्थतिमात्ं तत्र जानामी-

५५१८ परीक्षादीकायां-

त्ये वान॒व्यवसायात्‌ कान्द्वाध्‌ इति उक्तस्थ्‌ श्वो घावतीति बुद्धरत्व- मिपविरू्पेवेति बोध्यम्‌ ६५

अत क,

रेव हि वाक्यार्थाो० ६६

इयमेव-स्फोटस्वीकाररूपेव अयं भावः-तन्पते स्वबोध्यसवन्धो सक्षमा देविकायां नां घोषः इत्यादिवाक्यं यत्र॒ प्रयुज्यते तत्र देविकाभिननदीती- रवातिर्घोष इति बोधो भवाति ! तस्य प्रत्येकपद्‌ शक्त्या राकयसंबन्धरूपलक्षणया वोपपातिन संभवति शब्दस्याऽऽदाविनारितया एदज्ञानर्थेवासंभवादिति स्फोटस्य स्वीकार आवश्यक इति ये~माटाः अस्थ विद्रित्यतरान्वयः लक्षणाया इति वाक्यार्थं वाक्यस्य समृद्‌यातमकस्य राक्त्मावात्तद्धिषयकनोषोपपत्तये या सक्षणाञङ्कीक्रियते तस्व इत्यर्थः पक्षदु्थ-पदवाक्षभेरेन सफोटद्ुयम्‌ उ्पत्तेरिति वणानामनित्य्ववादिमतेनेदम्‌ तन्मते योगधविभ्‌रोषगुगानां योगपद्यामावात्स्वोत्तरोदनगुण नाशपत्वाच्चकृद्‌ विस्थानासंमवः वणेनि यगा. मतामिप्रायेणाऽऽह-अभिष्यक्तेरिति तन्मा वणौ नित्याः, तेषामभिनपकि- रत्वानेत्या सा वणोत्वदकत्वेन पराभिमता या कण्डा्वच्छिनवायुसयोगा [३घटेवस्ताममरी तया ज्ञायते एवे चाभिव्यक्तेरपि योग्धविमुवियेपगणात्पकतषे. करी त्थाऽसमव इति अभिन्यक्तवणेमम हरूपपदृज्ञानासंमवादति वर्णा नित्या एवमिव्यक्तिन्तु ठषाभनित्येीि पक्षवरभ्येन समाधते-उत्तरवणत्यादि. ना एतन्मते वणानां नित्यत्वात्सवंषामेव वणानां स्वापि ङृरणन्च गोत्तरक्ष मवत्ति- तानुप्‌व्यसंमव इत्यभिव्यक्रिगतपोव।पथमाद्‌।याभिव्पङ्घनचेष्वारोपितः कमः } अक एवाभिन्पक्ता वणां बावका इति व्यवहारः उपस्थितीनमग्पवहिवो चरतं चान्य विवे सत्युत्तरत्वम्‌ अव्यवहिवत्वं स्वभ्वंसानपिकरगक्षगवु्चिखम्‌ उत्तरतं च~स्वाधिकरणक्षग्व॑सविकरगसनगोततिमससम्‌ एवं चोत्तरवं पूर्वव गदश. यमुक्त्वा व्यवहिता त्तरत्वसबन्ेन स्वाभिन्यक्तिविःशेशाभिग्यक्तिदिष तसंचन्धेन | एवे ५मवणविरिष्टद्ि्तीयवणंवोशेष्टयं तृततीयवणे इति क्रमेण चरपवर्णपत्थक्षष तदनन्तरं चरमवणं[शच टरोकिकमन्थवगशि त्वरौकिकमिति पद्दाक्यपत्यक्षत्प सभव इति ६६ इति सखण्डपद्व।क्परस्फ)टबिवरणम्‌

वणा दिदघयन्ते...... ६७॥

अवसरस्य सगि सुचयन्नाह इदानीमिति अखण्डतवं अवयवावटि-

स्फोटरनिरूपणम्‌ ५१९

तत्वम्‌ वणानामप्यवयवदरान्यत्वं सधयि>मिष्टमित्य। शयेन व्याजरपरूम्‌ ननु घट - १९ दिपद्प्रत्थक्षे घटपर(दीनामनभूयमानत्वाकरथं वण।नाभसच्वं प्रतिषादृधसतीत्यःस्त- टुपपादयति -अये भाव इत्यादिना ¦ अनन्तेति अनकःयथः। ननुं करति गच्छतीत्यादौ ककारो गकार इति विटक्षगप्रनीतिसत्वात्कथनसच्यमत अहु - ; णवत्वाभोति अवच्छेदकमिति एतेन वन्ये प्रपणं इशितम्‌ एवं- प्रकरेण सिद्धं यद्वैजात्यं तस्य सपवायसवन्धेन स्फोटे भ।रेषाकक राटविषपक- विखक्षणप्रदीविनिवाहः चोत्पनः ईत्थाद्िधनीवश, नित | सोऽप कक।र इत्यमेदावगाहिपत्यभिन्नपा विरषेन वष्थाः परतीतेभतत्वान्‌ अभिगप्रञ्जक- गतो त्पात्तिविनाशाच्ारोपेण तस्या उषपसेच्च एव उग्चफवन।ः स्फक.टे आरो- प्यन्ते व्यञ्चङनिष्ठं ३जात्यमेव परम्परासंचन्येन कलाक््कपिति सिद भा- मत्यामिंति मामर्तानामके वाचप्पपनिते मन्थः वायु+योम इति कण्टताल्बाद्यमिधावजनकवायुसणोग इतर्थः | अनारोपितवमंस्म वाचकत्‌(वच्छे- द्कत्वकसपनापेक्नया आरोपितम्य वाचकतावच्डरकतमोरपिि भवः वादक विषय श्नावणप्रत्यक्षमनुभवापिद्धम्‌ ¦ यरि वायुक्षयोग एव वाचकः स्पाचद्‌ा व. स्यातीन्द्ियतया परत्यक्षं पयन्‌ | स्फारस्तुपद्‌ वाक्पं वा शछुपरोरम्‌। यन॒भवात्‌ पत्यक्ष एव भवन्मते कथं कन्वारिपत्यक्षं तस्यामिब्पज्ञ ऽधमेत्वस्य मवतोल्युक त्वादिति वाच्यं सुरभि चन्दनापितिपत्यक्षे चक्षुरय।गपस्थापि सेरमस्य भानवच्छर- वणायोग्यस्पामिन्धद्चकयरमस्य श्रारणपत्पक्षे अरेपारफे मानसंभवात्तस्पय पती- ते; समवायसेचन्ावच्छिनकर।दिपरकारकृत्वे भरतम्‌ यदि स्वाभ्षामिष्य- द्म्यत्वर्हपप्रम्पर।सेवन्धत्य छहितः स्फटिकः 2 इति प्रतीपेजताकृपुतत्तणिधनिं जायमानासा अनुभवास्षद्धत्वेन प्रकरतवच्छेद्‌कत्वपस्तीव्यागयेन दुरति प्रस्य क्षमित्यादिना तथा च-वगोनामनङ्खीकरि वायुप्रपोपानां वाचकते च। अखण्ड इति अश्मन्‌ पक्षे वणानामनादरवकस्रेनाचण्ड इत्यथः सतेन प्रत्यमिज्ञानपपच्या नित्यसेन सिद्धस्पातिरिकस्य रफोरत्य वाचकतभ्यवस्थापने. नाननभवाद्रिति एत्न स्फोट एव पमागामविन तस्म वरावकृतत दूरत एव (नर. स्तमिति ध्वनितम्‌ तेषां ककारादिविणानाम्‌ कत्वादिपरकारकपपोतिविषयशछ

दिस्फोटस्थेवस्माभिदांदकत्दस्वाकारःदिति भावः केयरसंमतं स्फोटम्‌थनभकाः दूषयितुं तन्मतनुपन्यस्पतवि- यत्विति वणानां प्येकं व।चकृतं समुद्‌ापपापन्नानां

6

२० परोक्चाटाकायां-

कि

वेति विकस्प्याऽध्यं दूषयत्ति-वणानामेति द्वितीय आट-समुदायस्येति। कमवच्वेऽपि स्थिरत्वे ज्ञानसंभवः स्यादत आह-- आद्ातराप्पन्नानामिति आसुतरोतननानाम्‌-त्तीयक्षणवत्तिष्ेसपेधोभिनां तादशानापप्येकक्षणोत्नानां मुरजमृःङ्घर्वणादि शब्दानां परत्यक्षपित्यनभवासेद्रत्वादुकत करपवतामित्ि | ज्ञानम संभाव्यमेवेपति विषगरतासंबन्धेन परत्यक्षं प्रवि वादाह्पसुचन्येन तिंषषस्य कारणनया विषवस्थवास्षत्ते पत्यक्षसभव्ादिति मावः पसफ दूषपरि-पृर्चंप्‌ वति नन पत्यक्षे विषस्य कायंस्द्धावेन कारणतम्‌ | फिव मिगििषटबदधि प्रति विरषणज्ञानस्य कारणत्वम्‌ तथा वण।ततिक्षणे वणोनारकतवादेपका - रकपत्यक्षासेभवः | दितीयक्षणे कत्वादिनिर्मिकलसकस्य समवः, ततीयक्षणे वणंस्थेव नाश इति कथं कव्वादिपरिक!रकमत्यक्षजन्यसंल्कारसंमव इतिवेन्‌ ? न~ तृतीयक्षणे वभनाश्नकता स्वोत्तरोतसलविशेषगुगस्य परतिधोमितासैवन्येतं योग विमूपिरोषगुगपत्येवंरीन्या क(५कारगमामिन्‌ वाच्य सान्‌ संभरति | चरम. खम्द्नाशातभवात्‌ ।कतु नर ।तावच्छरद्हं देजत्ये चरर कसयितेव कार्यक(रणभावो १८३: एवे तस्व पैजात्यस्य चरगश्वृत्तिवमपि कर्प्मते, तावेपवेतस्य गिविकत्पकेाचरोतनसतविकस्पकव्रिपयत्तंभवसतस्पापि शब्दस्य चन्‌- धक्षण नश इतिं तादशपरत्यन्नान सेस्कारानुपपिरित्याशषाव्‌ अतिप्रनङ्क दति सरःशन््तिवटकवणविषरयकरर्शरद्‌ रतत ही प्दच्ारणम्‌ , तदि सरः रसः प्रतीटमापतिरिति रीव्याअतिपसङ्गः इतर्थः नादामिग्थङ्कन्य इति नादो ष्वनिस्वदार्‌ापापेषसदणापन्पङ्कनय इत्थ: उपपादिनत्वादिति ५4४.

मवणपिशदिष्टद्धिकौयवणद्ं तायव इति रीत्या चरमवणमियकं खा करिङ्षन्य. वणेविषयकमल। किर पदृज्ञानभित्यह्म(पपादिवतवारिचिथः | यदृक्त पाङ् नादृवमा

रोपपिषयवण।(भ०१ ङ्न्य इष, त्‌ [६करप्प दूषि -व गं(नापिति मिष्टतल्प. मआप्तादिति एवं प्रत्येकं ब्थञ्चकते पथमवणमव्वणेऽप्वमिग्यक्त्पतानिः सम॒दितानां उ4्जस्तंतु समगौ, सतुरावस्यगसेमवाद्धिति मतः| भरन्‌ पुषरपूर्ववभसचक्षगे यदि दितीयाद्विगातन्तः स्यात्तदा स्पादृपि पयाकप वित.

द्वाक्यपत्यक्षम्‌ , तत्त

ऋः

त॒ समव मे-पुदवणनाशानन्तरमेव दितीवतर्माहचेः | तद्क्तं प्रः संनिकषंः संहिता इपिसजभाष्पे-पावदृमकरि वामके तावर. $ = न.

करे, येचैव यलनेनेको वर्णं उच्चार्यपे तेनैव विच्छिने तस्मिन वर्णी उपहत्य

स्फाश्नेरूपणप्‌ ५५२

तं यत्नमन्ययत्नमुपाद्‌यि दवितीयः प्रव॑ते इति ।! रिच वर्गानामुचरितपध्ंसि- त्वाद्मि पत्यक्षासंम्रः। किव पृर्ाक्तवणेमोरन्पवथधानमपि इृथटम्‌ सवन्षिनो- रादाविनारिषयाऽव्यवघानरूपसबन्धरासंभमवान्‌ अव एव तत्तत्छार्वरिता सा ूरवात्तरवणवटितानुपुर्वीं वस्या असेभवेन शक्तताषच्ेदकलातंभव एवेति स्फोट - स्तावदखण्डः स्वीकागंः | तत्तदुर्णापाध्यवच्छिने तस्मिनारोपित एव गोदा. सद्धावः | नित्ये ब्रह्मणि अन्तःकरणोषाषिभेर्‌ेन तत्तदूजीवस्पवहु(रवद्‌-उथव- हारः, तस्य स्फोटस्य चरमवर्धीमिञ्पक्तस्+वथवोवकतं करन्पये का॑का- रणभावस्य फठवरखकस्प्णत्य। दति केयटाकयमाहुः नन्‌ वमुधयोगस्प प्रते व्यञ्जकत्वे गारित्यत्र गक,रामिन्पक्तिक।ठे वसेन टतेन कृती नानमिग्पज्ञकपेत्यत अ'ह-परं तु केविदिति। तथा उरक्षण्यद्िखिष्टानामेव फ।त्स्कोटामि- व्यञ्जकत्वं केर्प्यते अत एव-विलक्षणवयुतंयो पस्थ तच्तदूपेण स्फोट,भिन्य- कत्वादेव तद्तिरेक्रास्वीकार इति| वत्तदायुनपोगटिव कलवारितक- रकक्के।रादिविशेष्यकप्रतीतिनिव।हात्स्फोटाधिरिककफारा षट नामारोऽप्यरपद्यत इत्यथः | नन्वेवं सरो रस इव्यतेक्त({पतङ्कनदृवस्थ्यम्‌ सत्वेन रतन चा भिन्यज्ञकवायुस्तयोमानां त॑पल्वात्‌ अनस्तहोपं परिहतं पवत्य न।हइ-एवं चेति उपाधिभेदाट्‌ षङ्ाररकारयोभदः स्फोटमेदकराकस्तज वप्त टरफरि यथा कस्प्थ) तथा स्र इत्यत्रापि तथेव कलना सचां रेफे ततः सारशिदरत्वं रिसम गद्ये रस इत्यन तु वेषरीत्येन ग्रह इति वदर्थविशयपतिपच्युमपानिरिति मात्रः ननु भवन्मते स्फोट एव वेद्‌ षकारटकारल्पः, वद्‌।ऽयध्तायिकरगक्च नु पत्तिक सति घकाराधिकरणक्षणधवे ्ायिकरणक्षप)त्पात्तिकत्वखूपं षक्राराऽ१ हिव त्तरत टकारे सेमवतीति कथं षदं णङृार इत्य आह-प्रमिति च-- सानघ टितरस्याव्यदहितो चरत्वस्य निवचने अभिन्यक्तिनिरूपिताव्थवहिनोतरत्व- मेवानुपरवंपाद्के तगादयिव राक्तनावच्छेद्कस्य तत्तत्स्थछे कल्मना कारं एतेन-उक्तप्रकारसिद्धान॒पव्यवच्छिनस्फोटस्य वाचक्तव्प्वस्थापनेन्‌ स्फाट इति ! वाचकत्वाभिमतोऽखण्डः परार्थं इत्यर्थः! बोधप्रसङ्गगाद्ठेति पाग्गृ- हीतशक्तिकस्येव स्फोटस्य तेनामिन्यक्त्याऽथपपीविप सङ्खमादप्ते मादः सामयी. विषस्य कायविदोषनियामकत्वकत्पननःक्तातिपसङ्कन्वारणं भवरिष्वतीत्या शिक।(- ९५९.

५५२२ प्रीक्षाटीका्य-

माक्तं निरस्यति-न चेत्यादिना अवर्थभवेनेति तचतय्यायाभिन्पक्त- गतरक्तिम्रहत्वेन क(रणत्वावश्यंभावि तत्तत्प्यांयगतरक्तिय हृत्वेनैव का(रणत्वमुव- तमिति भावः, लाघवाचचेति। रोडेतौ! द्वितीय इति)! प्रपायस्थरे स्फोटस्य नानात्वमिति पक्षो नेत्य्थः पदार्थानां तेषाम्‌ प्रतिपययिमिनानां र्फोटानाम्‌ ! सादति चेति स्फोटमेद्‌न भिनानन शक्तिकल्पनामित्पथः लषस्वा दिति एवंच वणौतिरिक्तस्फोटकलसना मुधेवेति मावः 1 पयापेष्विाति | एकधमावच्छिनव्‌(चकनानापरदेष्वित्य्थः राक्ततवच्छेटृकभेदन राक्तमेदृस्थ न्यास्वत्वादिति भावः | अनेकेति पर्यायमेदमिनेत्यथः सवसिद्धत्वा- दाति वरममपूकल्पनापयुक्तं दषणम्‌ अयपमताभिमाधिः- परि वमाः स्फ). टस्थाभिव्यञ्जणा इति पक्ष एवास्मन्मते स्यात्तदा पयाग्रमेद्रेन स्कोरस्प भदक पयावमेद्‌ऽप्येकतवं वेति विकलेन मवदुक्तदूषग(वतरः स्पात्‌, तथा तुन मम मतं, किंतु स्फोटानातिरिक्तावर्णा इत्येव प्रागुक्तम्‌ एवं स्फोरस्थकृतात्त पृथक्‌. शक्तिकस्पना नेति मवदुक्तगौरवरसमावना चैवं घटमद्‌. एव गृहिशक्छिष़ः स्येःयादिनो कादपक्षदूषणभेवेति वाच्यम्‌ स्फटभेरेऽपि वदमिनतये कितानां घटकल शब्दानां तत्तद्रगमेद्‌न करिपितमेद्वान्‌ वट दं वरे रक्तमित्याद्याका- रकयहे विरेष्यत्वेन ताटशक्घानानां भेद्‌दभ्यदहि1तर्वसंदन्ते ततञ्ज्ञानयेशि- ट्यस्य कृर्यतावच्छेदुकरारीरे निवेनेनोक्तरोषपरिहारःत्‌ तत्तत्कारणमैशिश्यनि - वेरप्रयुक्तगारवं त॒ स्फोटानङ्कीकतमतेऽीति तदुद्धावनाहमिपि नन्‌ स्फटश्य

= (क

नित्यत्वेन तद्‌भिनवणानामपि नित्यत्राद्तात्तेध्वसषटिताठ्पविवातरत्यष।रतान्‌- प्यापि वक्तपशक्थामिति शक्तवावच्छेदकारामे ऽत आह-तद्‌वच्छेदृकति प्रागुपपादनादिति अभिन्षक्तिवरिताया आनुपुन्याः प्रागुपराद्रनादित्पर्थः। ननु पदि वणा नित्वास्वदा भवदुक्तरीत्याअमेम्यकिषटिनाया आनुपृत्पाः प्रागुत- पादनादित्वथेः | ननु यदि वणां नित्ास्तदा मवदुकरीत्याऽमिभ्पक्तिषरिवानां तेषामानुपूर्वी कल्पनीया तस्याश्च शक्ततावच्छेदृकलं कस्प्यम्‌ वद्विकिष्टना- मेव तेपां वणानां पदत्वं वाक्यत्वं वाऽस्तु, नित्यत्वादेव तेषां पत्यक्षपपि भाविष्प- ति। पव एव तदेवेदं पदं वदेवेदं वाक्यर्मि. पत्यभिज्ञाञ्भयु।स्स्यते, क्ख्ष- स्फोटेनेत्यत आहदिगिति 1 तद्थंस्तु-यदि स्वदन्ना नित्या वणाः स्युः, तद्‌ भवदुक्तान्थथासिद्धिसमाव्नायाो अवसरः स्यात्‌ तथातु नास्ति, किंतु कत्वारिना

स्फोारनिरूपणम्‌ ५२६३

ज्ञायमानरफ।ट एव ककार इत्यभ्मृपेयते अत एव! नानावणं कुसनापयुक्त गोर - स्यापि मम्‌ मतेऽवकाश इति दौक्षितेनोक्तपनुवदति -राग्दरकोस्तमे विति | वणमाङायां-वणपरमर।याम्‌ इति प्रतीतेरति आधारेयमावावगाहिप- तीतेरित्यथः | अतिरिकस्फोटानङ्कोकरि वणेपरम्पराह्पमेष पदूमित्पमेदे आधरा- रायेयभाव्‌वगाहपती यनुपरषादः स्थात्‌ अन्यथा प्रतीनेविमिनपरथासायकष्वे कपास घटः इतिं पीत्या कपषाखातिरिकश्य परत्य सिद्धिर्भवति यदि प्रतीतिः सायिक्रा भवेत्तदा कयपाटवरप्राभदो भिधयेत्‌ , कवारठनयोगच्स-

8

कारणस्य कषपाठसमृहसाधकतरयवोक्रिरिणि भावः | अवर नुनारस्बिष्वनिता | तथाहि-वगपरम्परातिरिकस्फोटानङ्िकरेस्प्युक्तपरतीत्युष्यनिभेवत्पेव आनुपू व्यवच्छिनानां वणनां माखाह्पतं, आनुपूरवीहपपदस्य तद्धिनतवामव्युक्त- स्थाऽऽषरावेयमावस्योपपा {पितं शक्यतपात्‌ , पर्तीतमदास्तायक्पे क्पारवटग्रो- भदा सिध्यादति त्तदरङिष्प्ते तदपि नाकेपारटस्याल्पपर्वागवदवेषवजन्यत्वं, घटस्य तु तद्दिकपरिमाणवदृवयवजन्पत्वपिति कारणवेजन्त्यद्विखक्षण्येन तये।4- दस्य सिद्धेरिति! नन्‌ कोऽसौ नित्यः स्फोटः, यमाभिः्पोकञधवस्थामुा पारय. तावि पेत्‌ ? पणवं बल्लवत्वमेव्र स्फोट इति गृहाण तथाहि--रधरस्य सिसुक्षालमिका वा माका विदुषापरपर्वाया व्यक्तह्पा तत्पभवः शव्{वज्ञापरनामा ` चेतमेनापिष्ठितः अनमिग्यक्तवणंविंशेषो खपरादििशब्दै उ्प्वहिपमाणे नाद्‌ स्फोट इत्यभिधीयते सच पद्यपि सवगतः तथापि पुरुषस्य ज्ञावाथतिव्रस्षवा जायमानपरयत्नाषेरषेण मृखावारस्थपवनेनाभिन्पक्तः परा इति व्यकाहुमते ना- भिपर्यन्तमागच्छता तेन पवनेनामिव्यक्तः प्र्यन्तीत्यच्यते हदयपयंतमागच्छता तेनेवामेव्यक्तः तत्तद्थौकारज्ञानविषयः परपुरुपश्रोतेन्दिय्मास्चत्व्सुक्ष्म इत्थनेन्‌ वादे नाभिभरीयमानो मध्यमा वामिति केथ्थने एव वक्वा कणपिघाने सूक्ष्म तरवाय्वभिवतनोपां रब्द्प्रयोगे श्रूधते तत आस्यरयन्तमाच्छता तेन पव- नेन कण्ठदेरं गला मूर्थानमाहत्य परावृत्य तत्तत्स्थानेष्वामेव्यक्तः परपुरुषेणापि ग्रद्यो वेखद वागित्यमिध(यत तत भाष्योक्ता श्रुतिः परभाणप्‌ू-चल्वारि वाक्‌ परिमेता पदानि तानि विदृत्रक्षणा ये मनी्रिणः गृहा अभि निहता नेङ्घः यन्ति तुरीयं वातां मनुष्या वदन्ति इति। तथा पृराभेऽि-विन्दूोस्तस्माद्‌-

अपि

भिद्यमाना द्वो व्यक्तात्मकोऽमवत्‌ | सएव श्रतिसंपनेः जन्दब्रह्ेति मयते

५५२२४ प्राक्षाटाकार्या-

इवि रिक्षायामप्युक्त-आतमा बुद्धया समेत्या्थौन्मनो युद्धः -विमक्षय। मनः कायाच्चमाहान्त प्रयति मारुतम्‌ सोद्ीणा मृध्न्यमिहवो वक्बपापद्य मारुतः वणाञ्चनयते... इते एव इदयावच्छनमध्यमा्यां थो नादांश आन्तरः प्रणवहूपः एव वाचकः आकार एव सवां वमेषा स्प्ाप्ममिर््पन्यमाना नानारूपा भवति; इति श्रुतेः सर्वपाणिददयदेशस्थतःच्च बलसपदव्यवहार्य्प घ्थेयम्‌ ६७ पश्चकोशाद्वत्तस्मात्‌...॥ ६८ अवतरणस्थं पर्तकम-एवामति | अखण्डस्फोटस्यैव वाचकत्वे इत्यर्थः

दाखस्य-व्याकेरणदालखद्य प्ररपत्ययाम्यां प्युत्पादनस्य तत्तदशधपतिषाद नतासयकत्वा]द्‌त भावः तस्मात्‌ अखण्डर्फोटस्थेव वाचकत्वात्‌ } उपे

पप्र तपत्पथा इ।त ।सद्कवचनविपरेणामेन समाधितेत्यनेनाप्यष्वेतीत्या शयेनाह- उपेयेति १अकोशदिवदविदृ्टान्तं रफृटयति- अयं माव §ति। अत्र कवि पभूगुवहछप्रषटटकमष्युदाहतम्‌ | हि म॒गृर्वं वारुणिर्रुणं नरह्ञ पषटवान 1 उवाचन बह्लातं तथातच्यादिके वृष्वा पनरतैन पष्टः प्राणे कतेप्नि। परस्यापि तथात्व ज्ञत्वा पनः पशं मना ब्रह्ञेति तस्य“ रितम मेत्रा मवति यत९र तरय)।प वृर्सुपाहदत्वे ज्ञात्वा पुनः पृष्टे भनन्दो नज्ञेति व्यजानात ? स्तत्वं पप्य ।स्थत इति इयं भृगुवद्धी पद्धकोशोद्‌.हरणमनं उद्‌. हरणान्दरमाह-यथा वति उपदिष्टपदं चाऽजनन्द्के) रास्यापि तेषापिकवय।ऽ. (नत्पत्वनाजज्लत्वानमुख्यबरह्लपातिपद्रनाय वक्ष पच्छ मतिष्ठा ? त्युक्तम्‌ | अत मलपद्‌ यृख्यत्रलपर, पुच्छराःदप्दानात्‌ अयं हि पृच्छशब्डृः आधारपरो

खाक्लखपरस्तस्य ब।घात्‌ एवं यथा पञ कोरः स्वधारनक्षपतिपादना

योपादेयतयोपात्ताः नत तेषां व।सतदनह्लशवं तथहाप्यवास्वदप्ररुतिप्रत्ययथोवा चक्‌ - उन्यु्वादन वस्तवस्फाटनेष्टवाचकत्वया( वा )वनामेवि समदायार्थः। भ्वण।- दिति इति आदिनामनननिदिष्यासनथोः प.र्यहः राखं तद गय रत यत श्रवणादना तज्ज्ञानं) त्र व्याभेचाराद्ति भावः कृर्प्यत दति एपेन व्याकृरणाध्यषनस्य रफोटज्ञानत्वमात्ं क[५त्‌वच्छद्‌कम्‌ र. तज्ज्ञाननिष्ठवेगात्यमेव तद्वाच्छनं नोपायान्वराक्चिति व्पभिनार्‌ इपर भविः जन्वतविच्छदृकमजत्यकल्पनायां दृश्टान्तमाह-मन्बजभ्यामिष मन्व.

स्फारमिरूपणपर्‌ ५५९

जन्थत।वच्ठेदृकमिव्‌ ! एषं वेदृान्तजन्पत्सस्याप्यथंः तथा उघुनोपामन स्दानां प्रतिपत्तौ सख्योष्योप इति फितम्‌ | नन्वेवमपि शाञ्चजन्यस्य स्फ टज्ञानस्य पृरुपार्थासाघनतया तत्तंपादनस्य पेयथ्दमेवेटयत आह-तस्थ चेति यज्ञादीनामेति एनेन यज्ञादीनां यथा वं वेद्‌ वचनेन ब्राह्ममा वितिदि- पन्ति, येन द्‌।नेन तपरसाऽनादाकेन्‌ ? इवि शरुत्या परमरषा गेोञ्जमाधनतवं वथा दाखजन्यस्पास्प ज्ञनस्यापि परम्परा माक्षसात्रनलमिति ध्वनितम्‌ | तते इरि. मतिभादई-तदुक्तमिति ¦ तदूद्वारमिति तत्‌-ग्याकरणम्‌ द्रं-मोक्षस्य | उरीररोनाणामायुरवद्‌ इव व्पाकरणमपि वाद्धनानामपनुत्‌ व्पाकरणता हि परत्यवायहूतुमूतानपरब्दन परयुद्कूः ज्ञानं हि तस्य दारणं भव्ति | पावि्र्मिति। तथा चप्रमच्तगीतश्छोकः-आपः पवितं परमं पृथिव्यापर्पा प्रतितं परमं मन्वाः। तेषां सापर्ग्पज्षां पितरे महषथो व्याकरणानि पाहुः इहि अआपिकिय. मिति विभक् पथऽ्ययीमावः स्वा 1ह विद्धान्‌ स्वस्यां विद्यायां कृररिगमनु- गच्छति इद्मायमित्थादडि इई व्याकरणं नाप ससल मोक्षपिद्धिमोपान. पमां मध्ये प्रथमं प्रदस्थापनस्यरमित्य्थैः ; इयमिति इयं व्पाकृणरा- खखू्पा मोक्षषाणानाम्‌-मुमुक्षणाम्‌ 1 अवक्रा राजपद्धपिः-कमुराजममेः। अन्न-र्फोटे व्याकरणज्ञेये राजमागं ! अतीतविपयसः-अनीवः-अषास्वः- विषयता भ्रमो यस्य सः ¡ भमदन्य हति यावत्‌ केवरटां पराख्थां वचम्‌ - अनुपश्यति -योगजधसहयिन जा -गतीत्वर्थः एवं गिलवस्षिद्धी ठचनज्ञाने कोऽपि प्रतिबन्ध इति मवि: एतदेव भागवते ¶रस्कन्धे उक्तम्‌-यदुपा। सनया बक्षयागिनो मखमात्पनः दु्यकियाकारकारूधा धृतः यान्वपुनभवम्‌ इतिं एतनिरूपणानन्तरमुक्तपिति यनच्छन्द्य।च्थ।ऽत्र नाद्‌ अलौकत्या- सिद्धेः पथ्वकोशादिवत्‌ प्ररूतिपत्ययविमागस्यापि मापिषते नाप्तच्छगथ इनुस्यत्वाभिनि वक्ष्पमागलाारत्वथः नच मापिकतेनादास्तदतमेति वाच्यम्‌ - अव।स्तरेनापे दृषणस्य सुयपतिविस्पेनान्पक्रारस्थवटाद वका गकवद्स्तवषापेष. भापतिविम्बेन वास्तवमणिधापिवेच मािकान पेन परमाल्मपरकाशस्प नव| वान्‌ दिनि द्नेखादिवदित्यनपात्तनाऽऽदिना ६८

ननूत्पलः कृ विनष्टः ईत्प्ादिपरतीतपा कादिदिणनमनित्यतवं प्रसभम्‌ | स्फयोऽपि सुदश्यरणाभिन ईति मवदूिमतान्यथाम सन्यास्पाप्प्‌(नत्पत्वभेद स्या-

५१२ & प्रीक्षारराकाया-

दैति ईकानिराकरणपरतया मृखमवतारयति- नन्वित्यादिना ) वणंजावीनां वभ- गतकत्वादिजातीनाम्‌ स्वादिति यदि ककारो निप्यस्कौटामिनस्तद्‌ा तादृशप्रतीतिन स्यादिव्पथः एवे ताहशयत्तीतेनिर्वेविकत्सतवनानिच्पवणा- भिनस्फोटर्याप्यनित्यत्वमेवावेनापिति सात्यथः। नन्‌ सा परतीतिवायस्षोम

कि कन

।न्‌षजावविपक्ार्का स्फटषवचष्यका च्रमह्ववत्यतत अणहु-तासुसचानत

भत्वापात्तरिति तस्यापि वायसयोगानिष्टठकत्यादिपिकारकत्वाति शेषः इष मभिधानं तस्याः प्रतीतेः स्मवायसेयन्धावच्छिन्नवायसयोर्मिनिएटजातिधकारकल- पिति मतेन कंलिषितानाभोति समवायेन ताद गजातीनां स्फटावृततितरेीि रवाभिव्यञ्जङ समवायस्य तत्र सव्येन तस्य स्वाश्नधामिनव्पङ्गपत्वसर्बान्धितेनोपाधितं संमवतीति एवं चेतादशरसंबन्धस्य वायु्तयोगसतक)।छ एव सत्वमित्यतच्यारि - पतीतीनां नानुपपात्तेः कत्वदेवायुसयोगगतधम॑स्य भरो चप्रद्यत्वमपि स्समप्रेता - भिव्यञ्चकसमवेतत्वसंबन्धेन बाध्यम्‌ | कल्पितानगुपावित्वमित्यत्र परसमतं दृशान. माह-स्वरेति वेर्णभ्योऽन्यस्याति हन्ते वर्णां नित्या एकतवन्तश्च उद्‌ - तत्वानुदा नस्ये च॒ वषिरुदधधमीं तवेकतर संभवत इति व्यञ्ञकष्वानिध्मवत्तयौ - स्ताभ्यां कृलिपतान्पां वर्णस्थाप्युदात्तत्वादिव्वह्मर इति हि तन्मतम्‌ वदेनाह- उद्ात्तत्वाद्‌ति वच्च-हीत्यन्ययं त्यागायोगादितिं वत्यतत्यितिष- यत्वकथनायोगारित्यर्थः वपका~त्यक यमेदपतीतिर्भमतसाधिक। प्राममच्वे सतीति स्वाधिकरणसमयध्वेसादिकरणत्वसंवन्धावच्छिनपापियोगिताङस्वामा- वदत्समयवृत्तित्वहूपाया इत्य थ: अवर एव-भन्‌भववपिरुद्धत्वाः पययो-- ज्ञानम्‌ ग्यवहारः-परपति शमेन ब,नम्‌ नन्‌चरितत्वयपि पश्रत्नव्रिशषजन्य्‌- तमवे कथ [नत्यतरमव आहि-उचरतत्वं ननु वर्णानित्पत्ववारिनामुत। - र्थादिसत्वमिष्टमवति, नतु भदादरोषी अव अह -कंचेति सा-उत्नकक]. रादिम्ातिः अतिरिक्ताति वभानित्यतवसाधिकेत्यथी, नतु स्कोटामावात्‌ परम्परया स्वाश्रयध्वनिष्यङ्घगचत्वसंधन्धेन ननु षादरापतीतेर्गेथमेन परम्नरास- बन्धविषयकत्वे गौ वमत आह-परं स्थिति वर्ण॑पथेक्येन ष्वनेरननभवान व्व [नस त्वागत्वादङ्कय निराचध्-नचति वणनुत पञ~वणानाभिन्धकतेः | नि हामिषघातजाति त्योगजसंयागाभपरयेगेषमुकः वर्णोतपाक्स्थठे- वग.

मन्वारछस्थङं तज्व-ष्वन्युतच। प्रातकध्यप्रतिकन्पक्छभारोते। भ.

स्फोटमनिरूपणय ५५२

च्ठेदकतासंबन्पेन ध्वानं परति रुमवायेन कणवयुरसरोमः प्रतिवन्धः इत्येदह्ल इत्यर्थः | पएवं-उत्पस्तिषिनाश्योरिव परेषा-उभगनित्यनागारििनां मीमांसका. नाम्‌ समान इति एवं चखण्डस्फोरस्वीरि चावरकामावः नन्वेवं सपि समानाधिकरणप्दाथयोरमेदान्वयः पवपदरार्थपरधानोऽज्ययीभावः इत्यः दिञ्यवहाराणां का गिः पदान तत्रासत्वादिति चेन } पथा परेषु कलति7परतिपतवप्रिमाग- मादय प्रत्ययानां प्ररुत्यथ।नितस्वाथवोधकलत्वपिति व्रवह्‌रस्थः वाक३ऽ२ख- ण्डेषु वस्तुतः पद्नामत्तत्वेऽपि आवपोदापाम्यां कसितपः्‌न्पदाभोक्तञपवहार- स्य।म्युपपत्तेः वखावरायािकरणेषु श्रतिटिङ्कमदीनां परवटदु्वखम(वविचारो जे. मिनायानामेवाषप यः यद्यप्युषयः संवऽ्पि तस्ववेतारस्वथापि व्यवहारकाठेऽ- निषारिततत्वसदरैस्तेः पदृपदार्थं वाक्थाथंविचारः क्रियत इति स्वीक्ररेम तेषां वचन्‌ावरम्बेनेव तदीयानां विचारपवुत्तिरिति सुवर॑मनवद्यम्‌ नेयायिकास्तु-वर्णा- नामृत्पत्पादिप्रतीतिव्ाद्‌नित्य्मेदव मेरीदण्डस्तयोमादीनां ध्वानेजनकृवावत्कण्ड - वायुस्तोगादीनायपि वणास्ादकत्वमेव एवं वर्णानां तुदीयक्षणवुक्तिष्वंसपतियो - गित्वभेव्‌ तदेवोपधामितिवत्स एवाङ्कूर इत्याद्रैवत्यमिज्ञापि साजत्यावगाहिन्येव पदानि वाक्यानि वा नातिरिक्तनि। तपेक्षाबद्धिविरोषविषयताप्रश्िरवम- वारितान्यव वणानां द्विक्षणावस्थापित्वेन तेषामानुपु्धुरि वक्तं राक्या -सत्कायं- वाद्‌) थस्तिद्धान्वरीत्या वणानामभिव्यक्तिरिति तु युक्तम्‌ \ कण्डाद्यमिघातात्‌ धा ग्वणापिम्क्तिसचे प्दरपरलगक्षापत्तेः अभिन्धक्ते. सामयीस।ध्प्रत्वे सतूकाये- तादस्यायुकतस्वमेव अनन्तवणेपागमावष्वंसकृलन।परयुक्तनोरवं तु पापाभिकत्वान द्‌ष्‌(वहमिति वदन्ति ६९॥ इपि व्यक्तिस्फोटविवरणम्‌

कशा क्यत्व इव द्ाक्तत्वे ०,..॥ ७०

इत्थमिति पवकः प्रकरः जातिस्कोरवारिनां मवमृत्थापयति-जाती - ति जतिः-अथरब्दगतजातेः \ काधवपमितिं व्यक्तीनां बाहुस्याद्राच्यत्व = व्‌ःचकत्वकस्पृनपिक्षयाजतिस्तथात्वे तासगेकतवालधाषवमित्यथः ननूक्तरीत्या स्फ।टातिरिक्तवणानामसच्वात्द्गमो िवांदकत्वविचारो गगनकुसुमायमान इत्या. कद्कगमपनेतु स्फोट एव व्यक्तिरूपस्वावन ङ्गकाथ इति पतिपादयति-अयं माव इति इत्यपि स्यादिति } दद्भिनाभिनस्य तद्भिनत्वामिवि न्यायात्स्यादि- त्यथः ननु रफोटस्येक्वेऽपि कत्वमलारिविरुदधम्‌।घ्य(समूटकभेद्‌ानुभवेन

षर परीक्षाटीक्ायां-

नोक्तापत्तिरव आह-किं चेति आे- गत्वाभ्युपगपपक्षे तदेव-पत्वभेव नन्‌ गत्वाद्वणघमतेन कथं तस्याऽऽभ्रयमेदं वद्सीत्यत आह-वर्णेति वणौनां नि- त्यत्वे तेषामकत्वादनेकसमवेवत्वासंमवेन नापिरिकता गत्वादिजातिरिपि भादः अतिरिक्छेति कत्गत्राधपेक्षयेत्यादिः अन्त्ये -स्फोरे मत्वाद्यनम्युपगमपक्षे \ विरोध इति गतवा्यन्यघमस्य स्फोटीवैत्तित्वेन वच्द्वमेपकारकपनीरतीनाषनु- पपा्तिरिति मावः परोक्तपनुद्य दृषथपि वाच्विति अस्षमवादिति \ अति. रिक्तगकारारिविगेष्यकः समवायतपन्धवाच्छिनमल(द्देपकारकतवेन प्रमात्वस्य न्थायाद्विति पावः नन्‌ अतिरिकानन्वगकाराष्कलपनपिक्षया तारश्चपरती तीनां भरभतभेवा स्त्वित्यत अआ!ह-अस्तु वेति एतावतैव गादरिविमयकप्रमासमकपरकात्‌ पपर स्फोटेनेति भावः तस्य-वायुत्तयोगस्य दोषः-ब।धकम्‌ धर्पवदि

ति। यथा भवता तादशधमस्यातीन्दिधमाववृत्तित्वेऽपि साक्षत्क(रविषपकतं कस्प्ष - तथाऽवीन्दियस्यापि तस्य सगोगस्य साक्षात्कारिषयत्वं मन्मतेऽप्युस्तु §इपिं पतिवन्दी वोत्तरम्‌ यदि अपीन्दियस्य सेन्धियकतवं विरुद्धं, तदा तेषां गत्वादीन स्पे टध्त्व११ि परत्यक्षानुपपन्या कलायितुमशक्थापेति भावः| तस्मात्‌-उक्तहृतो : सन्यव-त्वदमिमतस्फोट0िरिकाः सन्त्येव यस्तु-कितु गौरवातू-वहूतां वाचः

से गौरवात्‌ सनु परतजःत्याजनुमपमाबगोरवविक(च इय आइ बार

व्यधिकरणे प्ते वाद तरज।विसद्धवि प्रमाणमाह~र इभिच्याि अनुमन्‌ न). तिमातरेम जापिसिद्धो विभूर्विम्विति पीत्या विमृतजापिप्िद्धयापतिरनः साधर कान्वर१{इ-दर्युफेति अवरयेति अन्यथा वत्तदुपरि पदृनि्ठवततन्थरकतस् कारणवादच्छे्‌कवावच्छेद्कष्वे आनन्यतपावास्योरापातेः सयात्‌ } तादशनाल- मिन्पञ्ञकवावच्छे कतया क्डषानुव्थव भवदुक्तञ्थवस्था दय(तिरिकता इति नाति

मौस्त्विति कद्ध निराच््े। <पि धटत्वाहैरिति। आदिना रराद परिमरहः आकारारिमिः-अवयवतयोगतिरेषैः प्रमराकतवन्वस्पावच्डेर्‌ 1. वच्छेदुकतपयुक्तगौरवं भयोः समिति भावः ननु वत्तज्जवेः शकलानिष तदिवरवतित्वविगसिटस्तकरतद्‌थयवुतिन्वमवच्छेदकं वाच्यमिति मौरवमव आह - तादास्म्पनति जात्थोरिति भाक्योः परयोः सकाररफाङरपि धमव - त्वविरषेण सरत्वोपस्थापकतावच्छेदकजपतिः सरस्त्वोपस्थ(्केतरावच्छेदकता भप स्थादेकस्या एकवैव सद्वभित्यतर विनिगमक्रामा्वाष्वे भविः! वाक्लम्देस्प पक्षा.

|

स्फोटमिरूपणप्‌ ५२९

न्तरसूचकष्वामिति ध्रभनिरसायाऽह~-व्‌ा स्वर्थं इति एवं देवकारार्थो वाशब्द इति फखितम्‌ | आनपर्बीति एवं स्वाञ्यवहितिचरत्व संचन्येन र्विशिष्टस्त- त्वषरिवायाश्च सरस्त्वोपस्था१कतावच्छेईकजातिव्यञ्जकतावच्छेदिका सर इत्यत्र नास्तीति सरःरब्दाद्रसत्वोपास्थि-य।पनिरिति मावः वृञ-तारमन्दराब्दो- तारत्वमन्द्त्वपरो तथाच पीसिकमते यद्यपि वमानां निलेकतवं, तथापि

विज लचयकमणवसुसषमगल्वामस्यञ् दहनरतम्मय तथा वारत्वषन्दृत्वाद्विमनवम-

प्रतीतिसद्धावादित्यर्थः ७०

ननु जातेवंणंसमुद। सवृत्तित्वात्पत्पेकवगादृरधवोघःपत्ति रिया शवेन = शङ्खने-~ नन्विति परत्भेकवर्णेपु-पदान्तर्गततत्तदर्मपु वणैव्धक्तिभिरिति आनु- रवीविरेषावच्छिनवणग्यकक्तिमिरित्यथः | योगा्थतया-ःफुटत्यर्थाऽस्मादति यो. गाथतया एतेन-ततच्तत्वद्वटकयावद्ुणीभिष्यङ्कग्यत्वा रीस ातेर्बाधकवस्वीका - रेण स्फोटस्य-जाविर्पस्य वणस्फाटपश्च इति तस्मिन्‌ पक्षे व्णंगतजा- तर्बाधकत्वं वक्न्यम्‌ तथा चान्त्यवणंगननरेरन्यवणेतरिषयकपततीत्प विषयत्वा - तद्णं एव तत्ज्जातिव्यञ्जकस्तथा चोक्तदाष इति भावः! तत्न-प्दृवाक्ययोः। तस्याः- जातैः, व्याप्तज्यवुत्ित्वस्य पयािसंवन्धेन सत्वं प्रसिद्धम्‌ व्यासन्य- वृचित्वं तु जातेनांस्वि तस्या व्यासञ्यवुत्िस्वभावत्व।त्‌ धूर्भि्ाहकमाने- ति धर्मों जातिरूप पदाथः, तद्याहकं दत्साधकं यन्मानं पद्व।क्थयोर्गोघक्‌ - व्वान्यथानुपपन्तिरूप तत्सिद्धत्व' दित्यर्थः } एतेन जिः समवायसेबन्धेनेव सत्वं तु पयोप्त्याख्यस्तंबन्धेनेतिं शमय नावकाशः 1 यद्रि सा प्रत्येकं विश्नन्ता स्यात्तदां वाचकत्वानुपपत्तेरपरिहारात्त्सिद्धिरेव स्थादिति भावः नन्वनेकामि- वणव्यकिमिन्वेङ्कगया जारिरित्यनुपपन्नं वणन्यक्तीनां जादिव्यञ्चकताथा अपसिद्ध- त्वादित्याछद्कामपनेतं ठव पामानिकतंमतिमाह-केशिद्यक्तय इतिं अस्या जातिः आश्रयत्वं षष्ठचथः व्यज्यतेऽनया सा वर्याकिरिवि व्युतत्षा व्यक्तिप- द्वाच्थो वणं एवेत्याशयेनाऽऽह~-च्वनिवणंयोरिति शेषायः-रूवक।रिक(या उत्राधौथः उक्तेऽ्थं काव्यप्रकाराकारसंमपिमाह-उक्तं हीति) काव्यपकाशचे इदुमुत्तममातेायान्‌ व्यङ्गय वाच्यादष्वनिवृधः कथितः इदि एद्यव्याख्यविस्र

६९५ॐ

५५६ परीक्चाटीकाथा-

इति शेषः र्फोटब्यद्कचन्यञ्चकस्य स्फोटशूपं यद्व्यङ्कम्यं तयञ्कस्य ७१

ननुजावेवा चकत्वमुक्तं तदनुपपन्नं, तादृशजतिरपरसिद्तवादतो नाघं परकटथति- रः त्यासत्याविति सप्यं-काटतयानाध्यम्‌ | तद्विपरीतमसत्यम्‌ ननु जीवे जह्लारमकत्वे तस्थेकत्व! सटेऽपि घटरत्वब्यवहारापत्तिरतः पयवसितार्थमाह-तचद्य- कीति वैरि्ट-उपरक्षितम्‌ जगत्कतुत्वादिकमपि उपरुक्षित एव जातिः- जातिषदव्यवहायंः व्यक्तीनामुपाधित्वं यथाजपाकूसुमस्तनिषाने रोहितः स्फटिक इति व्यवहाराज्जपाकसमे उप-स्वसमीपवार्विनि स्वनिष्ठं धम॑मादधावीध्य-

0१ ®, ५,

प१धिरोवे व्युत्च्या स्वसमीपवातिवियेष्यकस्वानेष्ठवममक(रकप्रती विजने उपाधि. भ्यवहारस्तथा व्यक्तीनां नानात्वात्दुपद्धेषेण वस्तुत एकस्यापि नक्षणो नानात्व- प्रकारकप्रतिमासजनकत्वेन इदप्यशब्देवि-दव्पयपतिपादकधटपटादिरान्देत्यथंः | यदा - दन्य!त्मको यः चब्दुस्तद्राच्यमिति यावत्‌ तेन गृणादिमतजतिरपि संग्र हः मीमांसकमते-राब्दस्थ दुव्यकूपत्वात्‌ रब्दृरूपतया-दाचकशन्दृरूप¶तय। वेदात्मकशब्दृरूपतया अथं भावः-दुयोरपि वाच्ववावक्योरुषाध्युषञक्षिन- नह्याभिनतया श।खस्य चास्य वाच्यवाचकन्ञानाय पवृततेः, नेह नानाऽस्ति, हति वाक्यसहायेन वस्तुगत्थापाि> पवच्छेदे सिदेऽसाच्छाखाद्‌ बस्लक्तानं मवनीतिं | कथ तहत सगच्छतापित्यनेनान्वित्तम्‌ पृर्वपरतिरोधादिति शेषः| नन अवद्या [नध्पाज्ञानह्पा तन्जन्यत्तरक(ररूप् वा तस्माज्जापतितं सभवति तस्याः, अता वणवमत्वेन षटाद्िषिमत्वासमवद्त अ'ह-आविधयश इति अ. वद्यकसित इत्यथः धमविरेष इ्युपाद्‌ नेन।वच्तित्व ङ्गा षटपराभ्सावार- ण्यस्य निरासः ७२॥

यद्यपि पूरत्राखण्डवाक्यस्फोटस्य प्रदरोनसभये शाखस्य पुरुषार्थसावनतवं दा राततमव वथाऽपि तस्मन्‌ पृक्षे परम्परया शाञ्लत्य तम्‌ ज्‌।पिस्फोटपक्चे साक्षादेव तंथत्यविरितु मुरमवतारयति-तमेवेति अथमात्मा, वत्सत्यम . इत्था- द्श्चुतिपरातेपाद्तमित्यथः इत्य-पृदाक्तिमिः निष्छृष्यमाणं-वाचकवेनाध्य- स्तेभ्यः पृथक््‌ाकेयमाणम्‌ नरञ्जन~-उपाधिविैमक्तम्‌ अव एवाक्षर-आवि- नाशि एतादश यत्तद्‌ ब्रह्न सर्वषु मृतेषु नश्यत नश्यति इति स्थतेः राब्दृतत्वमिति अत्र शब्यूपरं ह्पस्याप्युपछक्षणम्‌ द्षी-नामहूपालधिक्ना

स्फारने रूपणम्‌ ५६

तदेव-वकषेपेति वच्वम्‌-उपादानम्‌ तदुक्तं शरुतो--. अनेन जीवेनानुपरविश्य नामरूपे व्थाकरवाभि इति सृष्टेद्रंयीरूपत्वं व्यथवकृसमुद्‌ायरूपतया सुष्टेवं - सण एव संमवरच तस्मादा एतस्मादात्मन अ।काशः स्मूतः, आकाशद्ायुः, इति श्रतावापि प्रसिद्धम्‌ ननु बह्मण एव॒ नामरूपस॒ष्टदुषादानत्वं चेदुपाडानो- पादेययोस्तादासम्याड्‌ वल्लणोऽपि नानात्वमेव सिद्धं, तथाच कथं सत्थत्वमत आह- प्रक्रियां ज्ञस्त्वं पररुतिप्रत्ययादिकथनं पञ्चक! रादि्व्युतादनमाक।- दादिसष्टयुपादानत्वस्य प्रतिपादनांशरस्त्वित्यथः अविद्याविज्म्भण-मडिनस- त्वाविदयानामन्ञानषिटास एवेत्यर्थः अत्र हरिसंमतिमाह~उक्त चेति अचर पवार्घमन्पनोक्तम्‌ उत्तरावेस्य पवाधं तु-वटादिदणनालछछोकः परिच्छिनोऽवसी - यते इति वथा षघटादिद्दगाछ्धोका विश्चप्रपच्चः परिच्छनः किंचित्कारणं तदुव्यवसीयते तथा भवानमाकाच्दीनां समारम्भः सम्धगारम्भः प्रकृ यस्मादिति व्युतत्या पकाखोपादानमनादिं ब्रह्वेत्यथः ।! अनादीत्पनेन--पाग- भावापरतियोभित्वं, खाश्चतमित्यनेन- व्वंत्ताप्रतियोगित्वमुक्तम ननु नादेऽपि क्ल पद्‌व्यवहारात्कथपस्य शाखस्य बह्लणोऽनादित्वप्रतिपादकतेत्यतव आह-बद्चैवेच्य- नेनेति स्वयेन्योतिः-परापरकाश्यः निर्विष्नपचयाय-जपतिवदेपचाराय | स्तुविरूपत्वं पृ्ण॑त्वकथनेन तत्वं चाखण्डानन्द्रूपत्वम्‌ नम इति ! नविरू- प्मङ्खाय ७४

(

इति स्फोटपरकरण गता भेरवनाथमिनश्नरुवा वेयाकरणमृषणसारस्य प्रीक्षानमिका टीका समाप्ता

अथ रफोटचन्द्रिका पिच्ोः पादुय॒ग नत्वा जानकारघुनाथणाः मोनिश्रीरूष्णमन्टेन तन्यते स्फोटचन्रिक्ा 9

रान्दिकानां वाच्यरक्ष्मन्यङ्खन्याथप्रतिपाइकनां ताचकरराक्षाणिकन्यञ्नक्रानां शाख्टानां तनिष्ठजातिर्वा स्फोट इति व्यवहारः स्फुटति अथौ यस्मादिति च्यु. त्र्या पङ्कगजादिवधोगकूढः स्फोटरब्दः केवख्योगस्वीकार वाच्यलक्ष्य्प्‌- इ्न्यानां वेष्ठायाश्च व्यङ्खन्याथपरतिपाइकतवेन तत्रातिव्याप्तिः वाचकादिप- यायः स्फोटशब्दोऽपसिद्धः 1 अक्षराभामकारस्वं स्फोटर्त्वं व्णसभ्नयः ; इतिं हरिवं ये दृष्टत्वात्‌ तथा वर्णपदवाक्थाखण्डपद्खण्डदाक्पेति पञ्चे भ्यक्ति- स्फोटा! शक्थतावच्छेदिकाया जतियाच्यत्ववत्‌ चाक्ततावच्छदिकाया जतिव।च- कृत्वामिति मते वर्भपद्वाक्थभेदेन िगिषो ज'तिस्फोटः एवं चाट स्फोटाः यथा-आानन्दवछां इद्धबह्षज्ञनाथंमनमयपाणमयमनोमयविज्ञानमयानन्द्‌मयोते पञ्चस कोशेषु अपारमार्थिक्व्रह्लत्वपमत्िपाइनमुरायः यथा वा~-भरुन्यकीज्ञानार्थ स्थ॒टनक्षवे अपारमार्थकारुन्धतीत्ववोवनम्‌ तथा पारमार्थकाखण्डवाक्यवोधा- मते व्भपदवाक्याखण्डपद्स्फोटा उषायाः तदुक्तम्‌ उपायाः शिक्षमाणानां वाटानायुपरारनाः असत्ये वत्मनि स्थित्वा ततः सन्ये समीहे इति 1 स्‌- तिडन्तं पदमिति एकतिङन्ता्थमुख्यति सोष्यकं वाक्यमिति पदूवाक्पटक्षणानाक्रा- न्तवणंसमृहस्य वर्णस्य वा प्रङुतिपरत्ययरूपस्य व्याकरणेन गृहीतश्क्रिकेष्य पच तिप्‌ इत्याद्िकस्य वाचकत्वे वभस्फोटः 2 प्रयोषसमवापेनः विसर्मतिच।द्‌- यः! नतु तत्स्थानित्वेन कलिता उकारसकारादयः | तेषाभानियतत्रात्‌ चधा हि-विसर्गेण रोः स्मरणं वेनसोः एवं गदा पिषः स्मरभं तेन दकारस्य | एवं गौरवं स्पष्टमेव किं स्थान्यादेशन्ञानडून्यस्यादेयाकरभस्याऽऽदैरमा- बारदृबोधापत्तेश्च एवं स्थान्पेव वाचको खाववात्‌, स्वा्‌खो गौरवा ्गति ताकिकोक्तमपास्तम्‌ विपरीतगोरवापत्तेः | अयथं ताफिकाणां परस्फोरसेनामि- मतः शक्तं पदमिति वेः स्वीरुतत्वान्‌ नच मानाभावात्‌ फराम्‌वात्छप्रन्थविरे- घाचायुक्तापेति शाञ्दिकाः तथा हि रक्तं पदु चदुधां कूटं पोभिद्धं योगर योगिकषूढं देवि ! गौः पाचकः पड्कगजमधकणं इति कभेणोद्‌ाहरणाति ! दक

च,

पाचक इति योगिकोरद्हरणे यच्छतं पुं अक्‌ इति तद्रोमिक, समुद्‌

भ्रीङुष्णमटृटरूता- ५५६८६

यस्तु यद्यपि यौगिकस्तथापि रक्तः एवं राक प्रदं यौगिकमित्यविचासििा- भिधानम्‌ विशिष्टराक््यमवे सति व्याकरणवोधिताथंप्रतिपत्वयसमुदायरूप, सचन्तति डन्तपदत्वं यौगिकषदत्वम्‌ सत्यन्तं योगरूढातिन्पािवारणाय तव विशि शक्तिथ्हात्‌ एवं गोरिति रूदृयुदाहरणमप्यसंगतम्‌ व्याकरणकलित- परूतिपत्पयाथपरत्ययामावे सति समुदरायसुवन्तस्याथवोपकत्वे हूढपदृतवं यथा मणिनुपुरा्रीतिं रूढिरक्षणानाक्रान्तत्वात्‌ शाख्रकलिपतावयवाथानु संबानपृवैकस- मदायशक्त्याऽथबोधकषद्तवं योगरूढतम्‌ यथा पङ्न्जादति तदा क्रान्तवा्योग- रूढत्वं युक्तम्‌, योगिकरू्ढ इति ताफिकोक्तो भेदोऽपि युक्त. सष्दुचरितः सुरुद्‌ध प्रत्याययति इति न्ययान्पण्डपपदं गहविरेषे खूं मिन मण्डपानकर्वरि भिनमिति अतिरिक्तमेदस्वीकारे मानाभावात्‌ 1 एवं छृढिलक्षभायाः कमणि कृश इर्यद्‌ाहरण मप्ययुक्तम्‌ ¦ उक्तरीत्या कूशटे हृडत्वस्य कृशादानकर्त॑रि यागिकतस्थ समवात्‌ दिरेफपदं भ्रमरे छृढमेव कोशे भरमरपयाये उपादानात्‌ नहि कोशे छाक्षणिकेोषादानं पयारष्वस्ति | एवं स्ववाच्यपदृवाच्यत्वसंचन्धेन द्विरेकपदस्य भरे रक्षणेति तार्किको क्तपपास्तम्‌ अकूरेऽपि उक्तसंबन्धस्तच्वेन ततरातिव्याततेश्च यद्रा एकाक्षरकोंशावधुनराक्तकानां सवेषां वणानमिव स्कोटत्मम्‌ अथवन्तो वणां इत्यनेन भाष्ये तथा प्रतिपादनात्‌ नचैवं धनं वनमित्यादौ परातिपदिक

संज्ञानापातेः समुदायराक्तः स्वाश्रयशक्ततावच्छेदकानुपएरवींमङ्खःजनकृथकायं प्रतिं प्रतिबन्धकत्वात्‌ . यत्तु भूषणे स्फूटति अथ यस्मारिपिं स्फोटः वाचक इति यावत्‌ इति केवखयौभिकः स्फोटशन्द्‌ उक्तः वन सम्यक्‌ ) साधुरञ्द्‌नामिवासा- धृशन्दानामपि शक्तिसच्वेन वाचकत्वाविशषात्स्फारत्वापत्तेः वचे्टापात्तेः | रान्दिकिस्वथाऽ ,इ्ीकारात्‌ उक्षागिकष्यञ्चकयोरसंहापतेः ! शब्दोऽन व्य ज्ञक।कस्षेति अतरय्रहणात्‌ कान्य एव व्यञ्कः, व्याकरणे इति भ्रमितव्यम्‌ | पदेन र्फोटोऽखण्डो व्यज्यत इति वदद्धिस्तत्स्वीकारात्‌ नन तारफिकमते ¶्- रेच्छा रकिः} मीमांसकमते अतिरिक्ता पदाथोन्तरं, नवीनताककैरीश्वरेच्छा जानं ३।५ऽछ पिवति विनिपनाविरहान्मीमांप्तकमतमेवाङ्कीरुतम्‌ उभयथाऽपि साधुष्वेव सा नाराधषु अन्यथा शक्तिमयं स्ताधुत्वमिति साधुत्वरक्षणाकान्व- त्वेन्‌।साधून्‌।मपि सापुत्वापततेः सक्तिमाहकव्यःकरणकोश्चादेरम(वाच्चेति चेन तने शक्त्यभावेन्‌ तेभ्यो बोधानापत्तेः) शक्तिभरमात्साघुकष्द्स्मरणाहदा

९५ ६.९) स्फ्ोटच्द्रिका

बोघ इति ताकंकोकतं युक्तम्‌ साधुशब्द्स्मरणे विनाऽपि व्युत्पनानाम्‌पि बोध. स्यानुमवसिद्धत्वात्‌ , गौरवाच्च ! भरमद्धोध इत्यपि रजतश्नमादू गृहोवयः- रक्ते रजतव्यवहारानाघायकत्ववच्छक्तिभरमाञ्ज्ातयघस्यापि व्यवहारानाधायकः त्वापततः सन्मात्र विषयिण्या ईश्वरंच्छायास्वत्र अभावस्य वक्तमदाक्यत्वात्‌ कर काक्तिथमः कस्य ! सर्वन्यवहारकरुरिश्वरस्योतान्यस्य नाऽश्यः } ईश्वरस्य भरमित्वानुपपततेः नान्यः-सगौद्‌) प्रयोज्यधयोजकास्वरूपसप्वत्ताधृ शच्दन्पवहा- रक्चाश्वरादन्यस्यामावात्‌ यथा पण्यपापोभयजनिकाथसुटिरशिरकनुका ते साष्वसाधूभयदिवब्द म्िरगीश्वरकपकेव वथाच भभ ईत्ययुक्तेव ।न तटस्थबारस्यानामितिध्रषः साधरब्दे सा वाऽताधृरब्देष्वपि शक यनुमापकसाम्‌- मरीरखेन बाधकाभावेन भरमतायोमात्‌ नन्वसाधुष्वपि रक्तस्वीकारं श{- मखं साधत्वपिति ताफकरक्षमाकरान्वत्वात्‌ साधुत्वाप्तिः तथा ष्टेच्छि- तवे नापभावितपै इति निषेधानदफाय इति वेन लक्षणे ए़नानततानुपृतेः | वृत्तिम्तं तत्‌ शक्रिरक्षणन्यतरतनिेरो मौरवान्‌ तस्मात्पृण्पजनक्‌ - तावच्छेदकजातििर पः साधुत्वं प्रत्यवायजनकतावच्छेद्कश्वासाधुत्वम्‌ यदा भ्या. कृरणबोध्यत्वं स(धुत्व त्‌[द्नत्वमसाधुत्वम्‌ तथा चकः चन्द्‌ सम्पगृक्तात. सुप्रयुक्तः स्वभे टोके कामधुक्‌ भवतीति व्याकरणेनाथविरेवे प्ररूतिपरत्ययेन भ्पु- त्पादित इषि ज्ञातः तादशा्थावरेषे प्रयुक्तः तेन गोर्णाशस्दृस्य मोण्पामेव साधुत्वं गवि विनिगमनाविरह इत्यपि युकम्‌ अन्यवरपक्षपापिनी युका विनिगमनां सा ज्ञानस्य पृवाभिव्यक्तिह्पा प्ररवेऽस्ति अद्र एषेश्वरज्ञानं शक्तिरिति वधेमानोपाध्यायाः शानिदिकास्तु बोधजनकतं शक्तिः तन्वाना. दिवोधजनकतावच्छेरकथमंवचम्‌ वदुक्तं हरिणा-इन्विषाणां स्वविषयेष्वनादि- योग्यता पथा } अन।दिररथे; रेवन्धः शब्दनं योग्यता वथा इति तज्जन - त[वच्छेद्कथमवचरूपा याग्यता 1 चागृहीतशक्रिकस्य रानम्द्बोधानुद्षास्छ- ञ्शबोषे राक्तिथरहस्य हेतुत्वात्‌ बोधोत्तरं शक्तिग्रहः रक्ति्रहोत्तरं योध इति अ- न्योन्याश्रयः व्याकरणक शद्विन राक्तप्रहात्‌ अन्यथश्वरेच्छा शफरिति पक्षेऽपि शाक्षप्रदोत्तरं बोधः, बोधोत्तरं रक्तियरह इपि अन्योन्याश्नयस्प तुर्पत्वा- त्‌ यद्रा कञ्द्(थंयोरनाक्तंवन्वः शकिः मन्तु प्रतिभाति आाकतैः सामथ्यं यथा दीपादौ तेजा याद्वतग्राहुकल सामथ्यं वदह्वयादी रहिकतसामर्ध्य, इन्दि

भ्रीरष्णभग्ररूता- ५१९६३५५

यादौ विषयपकाशनं पत्स्वरूपसदेव उपयुक्तं तु ज्ञातम्‌ | चागृहीतरक्तिक- स्थापि बाधापत्तेः संनिकषादिवत्‌ बोचामवप्रथोनकीमूतामावधर्तियोगैतात्यं ; मरहभावात्‌ नानार्थष्तरेव तात्यंय्हस्य कारणत्वमिति चेन्‌ स्यम्‌! शा व्दिकिमते सर्वषां नानाथत्वात अत एव वृद्धिरदच्‌ इति सूते भाष्यऽनेकशक्तः राब्दस्येत्युकम्‌ अनेकेष्वनेका वा शा।क्तरस्येति विग्रहः अथच्छेरकमेदं क्रिमे इवि तारकिकाङ्घसिददान्तः ।! ठउघव। च्छक्िरेकेवेति नािक(सिद्धान्तः चान्वायश्चानेकाथत्वामेति वाच्यम्‌ भवन्मपेऽपि तुल्यत्ात्‌ एतावान्‌ प्रं मेद्‌ ;-त्वन्भपे वृत्तिमेदेन, मन्मते तु एकय। वत्या नच रउक्षणोच्छदापातैः | इष्टत्वात्‌ यथा भदद्धिः सवा]भवक्सिद्धाऽपि व्यञ्जना उाघरान स्वीक्रियते तत्र व्यञ्जनोच्छेदाप१तेरदुषकत्ववन्मन्मतेऽपि रखाघबाच्छर्के्यव निर्वाहे रक्षणो- च्छेद्‌परततेरद्षकृत्वात्‌ वस्तुतः एकवतमेव निवहे अनेकवृत्तिकत्वमन्याय्पमित्येव दथः अथपदृस्य वुत्तिपरत्वात्‌ अन्यायश्वेत्यस्थ छाधवमुखकत्वात्‌ चा. नन्यङम्यः शब्दराथं इति वाच्यम्‌ तस्थ उक्षणया छम्पे रक्तिङ़ल्षनमन्याय्य- मिति नाथः किंतु संसर्गमयांद्या सिद्धे शक्तिकस्मनमयुक्तपिति तदर्थात्‌ एवं शन्दिकानां शन्द्वद्‌ वन्हो अतिरिक्त शक्तिखीकारः तारकैकाणां तु इन्दे राक्तिस्वीङारः, वन्ही तु नेत्यवंजरपीयस्वीकारोऽनुविवः चोत्तेनकाभाव- विदिटमण्यभवेनोपप्तौ तत्स्ीकरो व्यथं एवेतिं वाच्यम्‌ गुहमूर्विरिषटस्य कारणतावच्छेटकतवस्वीकरापेक्षया रघुम नस्वीरुत।विरिक्त शक्ति पेवन्धस्थवोचित- त्वात्‌ कैं शाब्द्किमपे मेदसदिष्णुरभेरस्तादासम्यम्‌ मुगत्वद्रन्पत्वादिना

,

भेदेऽपि मणं बिना दव्यानुपखम्भात्‌ दन्थं पिना गुगानुपरम्भाच तयोस्तादास्थम्‌

एवं समवायो यत्र तव तादृम्यमिति व्पवहारः तथा चतेर्मुभे परति घटस्य

१. + >

पेर्ववार्वित्वासंभवेन कारणत्वामावादृन्यथानुपपच्या विशिष्टस्थेव कारणतावच्छेदक- त्वभङ्खोरत्य गुणविरि्टवटे परति गुणर्विशिष्टकपाटस्य कारणत्वमिति स्वारुतम्‌ ¦ ताककेस्त॒ विशिष्टस्य कारणतानवच्छेदृकत्वाद्णैशिष्टस्व कारणत्वासरवाज्नि्गघ - टोत्पा्तेः स्वीरता, ततर गृणाश्नयत्वहूपदुष्यत्वरक्षणानाक्रान्तत्वातू गुगसमाना- धिकरण द्र्यत्वन्पाप्यजारिमच्वमिति निष्कृषः रुत; सोध्युक्त इति मम भाति तथा हि-परतिबन्धोत्तेजकाम्पां वन्हौ ज्ञाताऽपि शक्तेरुतेजकाभावविशिष्टमण्य- भावस्य कारणत्वं स्वषित्थापिरिका सक्तिः खण्डिता शब्दे रू स्वीरुता।

५५६ & रफ्तेट चद्दिषा |

एवं वरिष्ठस्य तत्र अवच्छेदकत्वं स्वीरुव्येह नेत्युक्त्वा खपृष्पवनिगुभवरोवानेः स्वीछता सर्वेषामनुमवान।रूढतवादेतत्सवंमयोग्यपिति दिक्‌ शाग््किस्तु शब्द

वद वन्हौ कर्णुविवरवार्धनभासे चातिरिका शाक्तिः खीरूता सेव भ्रव रक. शिष्टं नमो वा एवं दूरस्थमेरीरा्दस्य स्वस्थानस्थिरस्पेव भोव्रस्प दीपवत्‌ पकादानसामथ्यंम्‌ एवं वीचीतरङ्गन्यायेन मेरीरब्द्स्य श्वणदूख.गमननि। षै मनोरमम्‌ सक्षाद्देरीखब्दं छगोमीरयनुभवापरपपित्तेः। अनेकराञ्द्‌कलने गौरवाच्च श्रोत्रमेव तत्र मच्छि युक्तम्‌ आक्राशस्य तव गमनाप्त- भवात्‌ कणेविवरे आङाखामावपतङ्गगच श्रोतं गुगमावस्ताक्षाक्कारन. न्म्‌ केचित भतरेन्द्िपवद्‌ रसनेन्दि "घ्ए्णेन्दिपयरिपि गुगमृतिता्नात्ारज. नकत्व मिति वदन्ति तदयुक्तमित्यपरे तथा हि-एन्दृस्पाऽऽकारागुणालात्समवा- येन साक्षात्सुबन्वसच्वेन कवखपत्यक्षसंमवेऽपि रस्गन्धयोस्तु सयुक्त समवायः सान- कषः दव्यसंबन्धे घटा इति प्रम्परासंवन्वः वच द्ृऽपसाक्षात्कारसंनि- कष संमवेन दुष्यं विन। केवखगुगस्याससेन केवखगृणपताक्षत्कारासेमवः तस्पाद्‌ दञ्पविदिरगुणसताक्षात्कारजनकतवं तथोः नतु गुणवि{शिषदरव्यसाश्नाः त्कारजनकत्वम्‌ अन॒भवेन तथेव शक्त्यु नगनात वचक्षुरेष्दुवलादन्दिययोषु

गुणवििद्रदव्पं दृव्यविखिष्टः वा शुग इत्यमप्रविवप्तक्षतव्क(रजनषतम्‌ रिक्त. रस्तु मल्छ्पे तकोसूते द्टव्यः गौरवमषानेह तिन्यत ईति दिक्‌ प्रमद नुसरामः असाधु श्स्य वाचकृतेऽपि व्वाकरगपतिरायतामवस्स्ोदलामाव तद्न्तगंतवमानां तु रए्काक्षरकोशवधूनशक्तिकनामन्तिरभकाशषसे १६2 इति पृस्फोटे विवेचयिष्वपे अनुकरगशन्दरानां तु अनुकाानुङकरमपोनदतिव- क्षय्‌।ऽनुकाय॑रप्‌थपतिपाद्‌ कृत स्स्फोटत्वम्‌ नन्‌ सु(ष्नुकर्मस्प सादुत स्को. टत्वेऽपिं प्राध्वनुङस्गस्पापाधुत्वात्कथे स्फ)टस्यवहार हति वेन भत।४८३न्‌- रणस्यापि साधुखस्वीकारात्‌ दैत्येरंऽरय इति पथ कड) हेऽुथ इति परयुकं वदन्‌- करणं हेखयो हेखय ईपि कुषन्यी प्रावमूवूरिति वाक्पेऽपि सस्यातायुखम्‌ वथा यद्वानः तदनः मवतु इत्यथ यवागस्तवाणः भवतु इति प्रधुकतं तद्नुरूर कुर्वन्तो यव,णस्ववौणो नाम कषयो बभूवुरिति वाक्येऽपि तस्यासाधुतं क- स्थापि सपतम्‌ तस्माद्‌ सापोरनृकरणस्य साधुत्वं सर्वसंमतम्‌ तत्र पद्‌ तोरम. विवक्षा तदाश्थपकाराकत्वामावान स्फोटत्वम्‌ खुदधबश्ञानाय सर्वैवदिर्भुवान-

श्रीरूष्णमद्टरूता- ९१द\७

भयको सवदृखण्डव! क्थवेघनाय वर्णरफोट इति दिक्‌ इति व्ण॑स्कोटः | अथ पदस्फोटो वर्णष्फोटदेक्षण अननमयकेकपिक्षयाऽन्तरङ्कप्राणमयकोरा३द्न्तरङ्खो निरूष्यते-अन्वरङ्घन्तं तु साक्षद्वाक्यवटङफत्ेन वणस्य वरहिरङ्कन्वं १द३निषत्ति- दरा तदृवटण़रप्‌ | पटस्फोर द्विषा सत्रण्डोऽखण्डश्य सप्रबहराद्िना पद्‌ एव वक्तयदान्‌ तत्रे याभ्स्नाक्‌ सखण्ड दृस्फ।टः पचति रमि इत्वादिसुवन्ततिङ- न्दस्थः, पक्त पदमिति मदे एवे तकवस्फटस्ना(कृकाणाम्‌ अथाखण्डपद्‌ स्फ़}ट। निष्प्यपे सवः पदुल्थितवमन्यन्यते चाथमत्यायक इि रा- व्द्क्सिद्धान्तः ! प्रतीतस्य प्रत्याप्कत्यं नास्ति अन्धथा गव्यं वत्तीतयत्राधं वेत्तीनि प्रत्पयाषत्तेरति अणुदित्सवस्थभाष्षे दिसेदः | तस्य सापान्यतः प्रतीतस्य परत्थायकत्य नास्तोति नाथः क्रि तु उन्दृमशेषा पतीनध्य शन्दृ्येति पकर- णानुरधन तस्य सक्मचात्‌ एवं रहाक्ष पष्ठकमीक्षमाणस्याथपव्यपानापातै- माङशद्धन्य चत्रापि सृक्ष्मस्वारणमस््यबेति नध्याक्तमपास्तम्‌ अनुमववितेध्राच्च्‌ यत्यते ताक एपेदान्तिनः-यावहुणव्यङ्ख्यो वा पच्किविद्रगञ्थङ्कम्यो वा चरमवणं धङ्कया धा सः | तावदाद्यः | आचादिनाजिनां मखनासंनदान्‌ | दितीयः। पन्ेनेन व्यक्ते नफोटे टवणेतेयथ्यम्‌ तृतीयः पू्रपूरवमानु वजन्यसं- स्छारसहितचरमवमनंवाथ वनोति सिद्धा कि स्फोटेनेति | तन 1 वणोनामाडविना- हित्वे मानाभावात्‌ | चोत्पनो गकारः नष्टो गार इति प्रनीतिर्मानम्‌ त. स्पाच अकारः रोमून इनिवरानिमावतिरपतिनाप्वुषपतेः | अननप्रागमावप्यं

9

सकृल्पने मोरवाच्च | जनित्यतरेऽपि वर्गानुमव्रजन्यससंस्कारजन्धस्मृनो मेखनततम- वा दिनायेऽपि दिनीसा मेते यथ्यम्‌ परब्दोच्वारणे 1 प्रस्फोट उत प्टस्फर उत पटः स्फःट इति सदहनिवतकष्दन स्ाथक्पात्‌ तृतीये यथा प्ट पद्‌गक्यः चिनातीयतन्ुदोगविदिषटवरनभयोगल्मेव परदश्नयंकारिखेऽपे अति- रिके)ऽवदरदुः स्दोकिततं तथा मयास्पि स्वीक्रयते तवाञननवादृिरक्तः। पर्र्फ2भपि -त्षादान्‌ गौरगाच्च स्फेटे तु खावयं दशवािति चेच्छणु | ५. निरभिरव स्फाटः ३५५) | चानन्वमनन्पागनवरमधयसतमना नदीं दन सरो रम्‌ जरा राजमादी मिलनाय पील्यथेमानुपुञ्यःः पूर्ववर्मानुभवजन्परसस्कारसाहित- वरमवर्णस्य कर्णना उच्यति दसाघदम्‌ | तयात्‌, तद्धाच्यपि गोर. ६८

११६८८ स्फोटच्द्रःस।

वम्‌ एतावत्पघदकेन वर्णातिरिक्तः वर्णव्यद्खन्यः वेदन्ये सरव॑मुतानां गन्द मे मतिरिति ₹ब्दवल्सरूपोऽतिरि कस्फोरप्ताक्रिकादूदु्णाभःसानेरमनप्‌ तको व्वा. ख्यातः प्रकारान्तरणाप्युच्यते-अखण्डपदस्फोटा नातिरिक्तः यर ताक

दिभिर्योगिकं भोगरूदं १दत्युच्यते पाचकः पङ्कननितया तरवारगभिः स- खण्डपदस्फोरत्वेन व्यवहिते खण्डराक्त्यनुरोधानपृ कक नाद्नि दमृदषिभ- क्रिम्हात्‌ यस्तु व्याकरणज्ञनयून्यस्य केवखञ्पयहान्या समुदरयगाकतग्रर- स्तस्य एवाखण्डपद्स्कोटः यत्त रूढं १६ धणिनुपुगदि वः इयादि कन पमि अखण्डपद्‌र्फाटतेनामिमनम्‌ ! दय सप॑पामी अदथवावजानामारपिनि व्पवहरेण समुराये शक्तिरहं एव द्टदोनिकयरमोः रखण्डासण्डन्क- टयोश्च षर्यायत्वे नाममामे दिवाद्‌ इति दक्‌ | एदं वाफकादीनां दृषणामानाः गसवेगैव पराहता नि दिक्‌ ! हि तारिक एव सनक सिनि यमः। तत्रापि बहुशोऽनुभवादिपयासतङकदूर्थानान्‌ | नथा दि--परिलिधसप काय-

त्वकारणतेनेव सिद्धो निगंमपटोलततिरमुकतेति पमु तथा चस्य व्पाम्पत्र- तित्वनियमात्‌ वटस्य पत्थक्षान्यथान्‌पपच्या स्क्रपमापाापक्तं विय द्रात कर्पनाष्ययुक्तेष ताद्‌ शनियमे प्रमाणाभावात्‌ अस्नु वा नियमः तरपि तत्तदृद॒व्यावच्छिनतत्तदवयवसंनिकषसहितव वरह्पावार्उनवरमाययपतानिकष घटसाक्षात्कार्तिद्ध अतिरिफविवरूपस्याकर्‌ गौरवात एवे प्रिजिष्टवरु्ौ पिग- षणज्ञानस्य क! ¶त्वात्तस्य चाय घट इत्वादागसंमरान परवरतथाः सयन्तान्‌ वगाहिनिर्विकलपकन्ञानकस्पन! ऽप्य गपत्वाद्‌ केव नित्य्नचन्यानिरिकपेमोगत्‌. वन्धाद्विव तत्कल्पना दण्डी पुष द्त्पारौ, तु अगं वट इत्यादौ | तत्रपि रिष्टज्ञानस्थेव जायमानतः्त्‌ एषं कतकक्तामं स्वीकापपमिति १६ - घवम्‌ एवमखण्डखण्डमरेन कादर विध्रकृलनमप्ययुकपेद अष्वण्डस्य भ्यव. रानाघामकत्वात्‌ नच नन्यानां जनकः छदो नमनामान्नया पल इति जगद्‌धारतेन जनकव्वेन दतीकारः | रईश्वरस्यव नत्वामिद्रवात , च॑ प्दाधखण्डनं [क्छ नेशत च्य इन्वा नाऽ. मदसमरक मत्‌ वाच्ेप | ततर दक्कख्यरव्‌ विग्ण्यपररामद्‌ उक्तस मच सर सलः भक्ष न) रुद्धः वेधा यता वा इमानि मृतानि नात) तह्न सम -र्यिष्ठिवभिन्वाद तिभिर्जगक्कतृतं नमदाधारक्तं श्दश्यव नत आसन्य | तेन जनमानां

श्रारुष्णभटररूता- ८६९

जनकः कार इत्यन्य पयिन्पादिनपपदुथना पपीश्वनमदेन पिलिष्याभधोरप तद्‌ मेदृपरत्तेपादूनस्य वतरत एवं खण्डष्ाा्न्ययुकः | सुवननिविशवन्- पाधिभरेन टे खण्डदः} एवं नुवमाक्िगवस्पपास्तु छण्डकृःतं मि तद्निरेक्ण तथा उण्डकष््य कित्वम्‌ दवं पाठ वक्वादृमिः परमाम) पाके स्वास्य ‡उाप्परना आः गकवदान्यातिः स्वाद | तेत वकर (ण्डादिनिमन- क(रणामवाकवथमलातिः निमसदव्य पिना तली दण्डक दीनां निवितकरणतनो्डद्रत ददृद्य द्नुमयनार्दनृनमु कितो चावदमू. टातिरिकाखण्डस्फोराविध्ठनं दववानिनेरनायि ता दिक वाक्वायननं प्री प्ाथु्ानम्म्‌ काग्णदसासरृनफये [वमप वक्निष्करः (िद्रप्मनय चखण्ड- तवण्टभेदेन द्विधा ; तेतकिण्डः पदिद दुष्य पपवत्रक्रिभने त॒च्चसण्ड दग्र नि१८1५ अन्म न्वा. दामा मनीनां आस्ता वाव्थति महल्व.वर५ गलण्डन्त्‌ पन्य गदा दर माद कृकादग &) पट्‌ पिभागा दता सदनस्मानव।च 114 ददद तनव सुण्ड ईति विक्कः | टृषणानां मनसा द्व | तत वक तनक ते पवनुपप्रिजन्यनम्‌ | पथा पथि भवतीति 1 वापि प्रवतयस्य वितदमनवि मृर्यद्रिद्यण्वृरवामातरान- ६्य[६;) 1.4 {1 | (000 १.2;कं - 1144 ` कत्वा मृष सं

कङ्‌ सदभाम 2 1 भामनादूमुदन्दह्य विरम तमवनेकसाि अयुकत्यादरयन्य तेषामियं यकव तान्य सनक्वभो सवय करयं ज्पाण्राय परयक्षानूमानमारह्विकिपत्यमकप्‌ ; स्वास्य पदरलगतेतनरक्‌ वकििपिते उक. स्यम्‌ ननु कदिदृदकेत्यनमृतयतं दवद वे | तवा हि षटन पतथ पथेत दवदनः १३ तदे पृतरसन पट्ियिवाप्पुकवाकपतपतः | संश्रापातः। समानव।कपत्वान जिनः | तथा याम ते नदन्‌ करामि वुस्प वारमा सुकं कल्पयामि इति सदनप पादक मनवः पतयक्षेदन्ययेत्‌ वसिमन्तीद्मूर परति. तिष्ठ चीहीगां मेव सुमनस्यमान ही सादनप्रतिपद्को मन्तः अनुकान्‌ | पपा निर्पणरदागाङ्गःनिन्दा स. तसोदरवधः | एूवमनृमानतस्यं पतप पल्यक्षस्य तमनपेक्षन्यदत मानवा दमन्यन्य सदूनपातपदक्ार परभ सदन प्रतिषदक्स्य तदृरक्षत्वम्‌ | ए4 सानयादरस्पकृदक्पिसतातः पषात, अथक्पादित्यस्य मवद वायदादन्प्रयिव्ातं तेयं पदस्यदाक्येन। उत व्‌ाक्धकव,क्पता मन्५कदाक्थत। | नाव्य ियाक।रगायव्‌ तन्तुभ्ात्‌ तमा-

५५९ 9 स्फ्तेट चन्द्रा

रेवं परस्परमाकाङ्क्षासमगत्‌ उभयाकाङ्नक्षायामव तत्सुमवेनान्यराक्राङ्क्षाषां तद्संमवाच्च द्वितीषः-इतरनिरपक्षतया सिद्धनेकताक्मेन सापेक्षेतरतक्रप- स्पान्वयो हिसा) प्रते वाक्यसदम्यन्थयायमसा। नतु उक्प्रम्रोः। अनमानस्थिदवाक्यानां परापराजन्धं ज्ञारमनुपतिरित्यादिवाक्यःनां प्रस््लवाका- काङ्क्षाभ।वात्‌ आसच्यमावाच्च क्वे वाक्थकवक्यता परद्रगम्‌ | अन्यतराकाङ्क्षा प्रकरणमिति तदछप्नणा] 1 दस्याप्येकदाक्ततन्वीकर्‌ उक्मा- त्पकरणस्य दुबेटत्वपतिरद्कश्चतिरिद्कन्याक्पपकरमेत्या रिव्या दन जवनव्ः। तृतीयः-पतयक्षानुमानयोराकाङभ। आर्थी नतु गन्द | तन्वादन सुज यत्किवचिदथकस्पनमनुवितम्‌ दिरोमाभियन्धरतु यद्यद्य वातपयदेकृवा क्‌ पिवन्‌. नेव सिददतवारपि दिक्‌ परूनमनतरामः व्यवहारेण माकर जापय्सद्वाक्भः स्येव वाचकृत्वादाक्यस्फोटः नच पव गहताप्पि वाक्ये सकितवा. न्वं त्यक्ता पदे गद्यत इदि वाच्यम्‌ एवं सपि पदायत्ताने पि वकपावगानतह, हेतुतापततो वाक्यार्थज्ञानं पवि पदराथज्ञानस्य हितुतमिति ससिद्रा-तनमङ्कयरनेः | (क्थस्फोटो ्िधा | सखण्डोऽखण्डश्च अखण्ड द्वा , निरि का 516. ततश्च यदा वणां स्वीक्रियन्ते मौरवान्‌, खचराद्‌ ध्वनिभिरवारण्डा 41. क्थस्फ) व्यज्यते इति मतं, तदाऽतिरिकः अस्मन्‌ "क्ति ऽमामातेन प्रभः द्ध्य इत्यादिद्षणाभासा गभेसविणेव पराहनाः। यदा नु ष्वनिनत्रम भ्प्‌- ज्यन्त इते मतं तदा घटषानयेति सखण्डवाक्पफोटः किय) तारकम पगम कर्तृ रक्यत्वात्‌ इरेव विष्णोवेत्यादो एकाषेशे छपे प्रानिप्िक.ख्तेषातिना- गाशक्यतयाऽनतिरि कवाक्यस्फोटः किंपाकारकञ्च नशून्यस्यदिषाकरभत्प वर - मानपेत्थयमप्रि अनपिरिक्तखण्डवाक्पस्फोट एव पदै व५ विद्यन्ये वर्भुघ- ययवान वाक्पातदृनिनत्यन्वं धपिवेको कश्चन्‌ ईत्पपपखण्ड तिर. कवाक्यरफाटपरका(शः | यथा वणं अपववान सति तदे्यनथैः | ५१व्‌ भमो धवति पचति भवती साद्रावपि अखण्ड खण्डातिरिकामत रिक्त पृ्दय वोन व्यम्‌ ¦ सुमकतृकवनेमानवावनाकरेप्रापाः दसि त्वापां कृ-ादयनवतान्मः १. द्त्तकपकप्चिकिथापाः वर्तेमनमवनक्तितभावन्यतः पदकम्‌ नयनं दि पथाः नेकं पिङन्तस्व वओेषृपम्‌ तथा तिङनयमन्यादून्तिङन्वस्प (1५ भति यत्त घावनानङठरुपिमान्‌ मृगम हति वथनान्यविगेप्येकेनान्दु्ावःः इति १६

भीरुऽणमभटूररता- ५५४

मृमस्य रशिधातवथनिदपिनकमत्वात द्विनसापातेः तस्पथ्यद्धिर वाक्प. भेद्‌पिनिरित्याणङ्कन्य पर्य सक्ष्षण पम्वायां वकः परमधानिकः) इन्यादि वा- क्थाथम्य क्पयास वाक्यभेद हि ऋ्न्समाहितम्‌ तन्मय | अनरङ्कः पान्न क्रिथानर्ट्पिनमुमस्य कत्वात्‌ नस्प चाऽस्यातनो्तन््वत थमत बनता य! सथनिर्तमिः कषति अन्तर्म वास्नानननकरयाति मनामामेर्‌ यक्यं धमासिद्भः प्द्वरन्यृमिनिवदुव तरे पञ पाद परव वनपियष्यद्वतश्यि ना न्रिकटृभामापिमपि एकदरदत द) (८ विवाहवेह भवतनेततयं पवपि भरनी. त्थकरकथतामा नः | नय पाद्यत तदोदानि वदता भवता -पथ नि 4 सापेञप्‌ विदितां किजयणमु मितमतिः सति विभस चाव दृत प्रमित क्रियाया एवे कतु विध्वा | कमलां फथनावाच्य वे नपान कथ निथालमुप्पर ष्मा ३४ ति निवन पारम्‌ , विङ्द्ननर आतेदृप्रहुपेन्‌ तदेनावान्‌ 1 पनयम्‌ | 4त्नत(न्वर्न सवर्य) परविकिष नम. तीत्यथं दवद: पवि भलीति भवम समाचवाकर गनापनाञ्५{आअनिपचः | आनकदूयद्‌ तकत (वि क१। दन्य १६ पवा भवतीति पयामोि स्था | अनकक ततन भव दीन्पत पदुदकना नः | सव्र रमो वावतीत्वत निव. न्य ज्‌ सत्वस्य | किः चति व्यार केतन ताकत सगु थ| तथा दिपक रयिर्‌ लत्न्लर मा | नादयः तप वृष्वन्‌।- स्थापिततेत दयितवां कमतयासरमानुपतः | वृष्युस्यपितत्पेते सास्द्मो- भविषयत्वतेयषात्‌ | अन्पया वररस्समवावनवदिथ फा स्य, साद्द्मोभ- विदयत्वापसः | द्वितायर--विमक य्थमद्ाारनप नामाद्य वालन सममे. रसवरपेनान्वपो व्युत्पन्नः अन्यवद्नि, पववीन्यातेः नवतत वाक्पा केभत्वं वावथस्पति वाचम्‌ रमणीय अ,दनः पववी सस्पानपत्तः | पश्य ठेदेमण ५म१यामित्याद्ध तमिति पदाध्वहरेम वाकरम्‌ ए९, एवं वाक्यार्थस्य कमत पिर५िच[र्तामिवानम्‌ | एवं नादा षरा भवतीति दक नीर एत हभवना- भथ) पर दि व्मुतायिवादकेमपि युक्तिमत्‌ नामाव वादुज्कुः निप ननित) नालो षरा मद्नान्रय वावममङ्ास्वे | सद जति. निष विदाधगम्पसकरामनः सति विज्य चाव इति पजक नीद ९4 भवन स्पान्वता मविष्यनीति एवं तष्वननि, नाभ्यं दवदयं इत्यादौ सकण्डा-

५९४२ स्फोेटचाद्रेका

खण्डत्वं पुवैवदेव बोध्यम्‌ तच्छमसीत्यत्र वत्पद्वाच्यसर्व॑ज्त्वादिषिशिष्टचतन्यस्य त्वपदवाच्येनान्तःकरणवि शिष्ट चेतन्येनक्यास्तंभवादैक्थ सिद्ध्यर्थ सखसू्पे जहदजह - क्षणेति सप्रदायिक्‌।; नन्वनयारेक्े कि मानम्‌ | नच नामाभति व्युत्वात्तः | तस्याः [क नामाथयोरेवामेदान्वयः, उत नमाथयोरमेद्‌ एवति नाऽश्ः-स्ताकं पचति, वैश्वदेवी आपिक्षत्यादो व्यभिचारात्‌ नान्यः-वराटो इर.दौ व्यभिचा; रात्‌ तस्पात्संमवति सामानायिकरण्ये वेयभिकेरण्पस्पन्याय्यता दति सघष

मटका हि सः} स्त्थम्‌ | मयोः; मृत्युमपि यङह्‌ नानेव प्र्यतीति भेदनि

न्दापुवकमिद्परनिषादकश्चविमानम्‌ चतत्रापि यःनाना इद प्मासनू- त्पाम॒त्युमामोति यस्त वस्तुतः नानात्वं प९्पति सनेदिं हेति इवत [ततनीधमा: नार्थेन मेदस्थेव पीपेः फं राजपृल्षः इत्यव तस्य ववमिति ब्टीसतमास्‌- नापि मेदस्येव प्रपीतेरिति वाच्यम्‌ | छन्दगवभी सदेव सेम्परेदमय्र आनीता. रभ्य तत्तत्यं आला तमि धेतकेतो इत्युपत्तहा रमा कपारसं रथोरकलख्ये वेदतातयनिभ(यकेनेक स्य निर्गवि्ात्‌ बज दं परादायोऽन्यनाऽऽ्सनो चक्ष वेद्‌पे शरत्याऽपे रेक्यावधारणात्‌ असमन पक्षे उाक्षणिकवाक्षस्फ)ट. वस्तु तस्तु अय व।चकव।क्पस्फोट एव तथा हि विशिटदकत्युषस्थापितयोस्तस१द. थयेरमेदान्वथानुपपत्तावपि विशेष्ययोः छक्त्युपस्थापितयोरमे रन्वये भायकाभव्रः। पथा षटोऽनित्य इत्यत घटपदृव च्थैकदेश्वटतस्थायोग्यते पपे सीगयवरःक्सय। सहानित्यत्वान्वयः यदु विशेष्य एव शक्तिः | विशेषणं तूरखक्ष्म्‌ भस्मिन पक्षे काऽपि दोषः यदू यथा नानाथंत्थयठे सेषोगा{नाअमिताजिपपनं तथ। मेदान्वयानुरोवाद्िरेष्य एवामिषनियमनम्‌ अस्तु वा रक्षणा साच जहहक्षम। तया विशेषणांश्त्यागमतंन तु विषयेऽपि वस्या उपषोगः। शक्यैष तदुतास्थतिसमव।त्‌ एवं सऽं देवदत्त शत्यवापि तथा जह्दृजहृहक्षमो - दाहरणमण्गताषेपि दिक्‌ एवमेको वृक्षः पञ नोक भवन्दीति वाक्पे स्तण्डाख- ण्डत्वे पृववदेद वोध्ये | अव ताङ्ककाः-हणाति वाचकः रख्गां पर्नेधिस्ते- नहीति वचनात्‌ प्ररृत्यथवृक्षगतमकवचनमेव मृवातुनरं भवर्तील्याहुः तद्यकम्‌ | हणत।त्यस्व च्ज्यम्तविषयत्कात्‌ यथा सेर्वामवन्ति बाज्लणाः त्वदूजवाम्प् पन

वसि त्वाभत्यादूं वचनपुरुषय।ः पररूतिगतयोरेव दृर्गनात्‌ नन तकाव मानम्‌ } सुवणपिन्डः खदिराङ्कमरसदये कुण्डले भदन दति पहामाध्वपयान्‌ एव |

श्रीकृष्णभटटदता - ०२},

उदहेरयदिद्पभारस्थने तु उद्यमन सेख्वा$र्व््रानपरन्यय ससानि द्यामा स्युः, इत्यादिषु पुनरपि वाक्त द्विता कान्पात्वकपषव्प्रान्क | दरितीय तुकतम्‌ | आद्यनु तददोषौ गन्थः सगुणादननचतौ पूनः कवा इेयर्नन लक्षितम्‌ अत्र यावटषाभातो कणनराक्यः | समभवान्‌ | यन्किविदह्‌।षाभावे

दपपट्‌धय्मम तस्मान ऽन्यः अनुदरा कयि अन्यते फटपरनायमामद्‌ापग्दिन्यम्‌ | इर्‌ र्पद्क्षुण गन कमन टप रढ{14- धस्यासव्यन्सकाव्यतव काव्य प्र, अना जान दद म्यर्टागर्ममवातं | त्द्‌ सम्सम्‌ एक: देग्यभ्पि पट्‌ दम्य दिवद्कृदूमययि पनाममुववानत | सम्‌. दयवुनाः दवद केवविदेकदेयणि कतनत दति भरत्या | नेष्लपनव गम- जसम तथा हिरप्णोपोयपातिपदकय कन्दुः कव्यम्‌ | रमर्ण.यन्वं ‰।क[- तराहखादजनकजानविकयनेवामिा तछनाणान्‌ | इर्‌ तत्ततमनात्वदकिम्यिष्तम्‌ | बऽऽ्टस्छाद चजात्पम्‌ | कि ननः साक नगरन्ाद्‌ ननकजानमिवपनमस्न - भयत नल्यतवात्‌ | ब्रह्नाननदृदेन सर्वदर्मिनयिय रम पदस्य रमभ. पाथपतिवादूक्लमारति दा | नारश्यः--रमीयदाद्दृस्याीिं सतव्रोयाधपरितादक. वेनं कव्यत्वापनः | $द्‌ भष्यु्लन्दायुकः अन्द प्लन्द्‌ (ति वन १३.ग्द्‌दय/ अपठ "रत्व पनरितयनेन भवननम नान्त्यः ममातप. स्वाभाव सक्षगसानपपयः 1 वसमान्‌पकाताकैमय चन्न मम्भक्‌ | एय च्छन्‌ सश्चत, दाक्यस्फाट पव} नन्‌ दाक्थामषोये अवाग्वना) तनयस्य पात्व - न्वकतवं पउ १ताज्ञानस्य कारणत ताक रिसिद्‌ा-तनिनं पडत १न्हिः सेद क्रणं नति दिष्थयावरपाप। कतानिश्चरपल्याप्रङमुत्वादवि (भाय वरस्वयोरपनाना- मासुस्ास्कथमेनस्य वाक्वस्केरावमितनि चेन्तत्यम्‌ तलनृिपात्ाको हषो. ण्यते। 1 वेदृभावाऽयाम्पता परत चाव्युष्मनने तिन्वनाति वादतपुत्रिषयः | ५४ा-अस्प क्षाणिपनः परावपरया रक्षास्वाः सस्या पञचक्षरवन्षपागववरिरप- च्याः किटाकातियः | माप्त द्वरयष्टकं न्टयपता नातिन वध्मादृगन्मृ एनां प्रह रण वेभाम्णीदृग्यदूत रावि मगन गम्‌ रद्र सामराः तामनवमाः | समराव- णपु रमरदणय।रिवि कन्टातस्य प्थमारिद्धर वणानमच्नात्ः स्र कत वविचधररपणमायमानां १६२यम्‌) नप; दः कर मपिसनाक्न४३ जानम =. ¦ इतः भवणपुखन हस्त्‌मववितयान्ते | पथय नदद दु्रा यिः सन््‌ नाः

५९५४ स्फाटर्चन्दरिका )

शराः इति आद्यारुकारिकवाक्येष गद्धमथां घोष इन्याद्‌ त्वमर्यं तात्पये विषवाचाघो योग्यत्वापिति सवैसिद्धान्तः। वथाञ््ापि; यद्रा शार्दृवेविऽवाम्य- तानिश्वयस्य प्रतिबन्धकलं सत्स्येऽपि तं वहस्यपिमन सनव्रफवाक्यालना- पोपरन्येः। नाह रण्डापज इति च।धनिश्नपे म्फ तं रण्डावुते वाक्पा - पटब्परेश्च 1 चाददयोधाभपे एवदनपपतेः पश्य नीरत वदरादन्णादेनाध्म

वसानादिटक्षणास्थठे शरा नीलोतखष्धदाषादानकाः नेत्मयोग्पतःविश्वभ्‌ सुनि तद्रा

क्थश्रवणानन्तरं पाक्यावनोधोत्तरमयोग्यतानिष्वयः पच वा नाश्चर्यं सति बाधाभावात्‌ | नान्त्यः-वावाभविन्न्वयतुपपनरमावान्‌ नादि स्ववस्‌ अन्वथानुप्पतिरखक्षणावीजम्‌ पितु ज्ञता पूदमधोरतानिश्वयसत्तेन त. ज्ञानमप्यस्त्पेवेति वाच्यम्‌ | वाव।क्यःथवोधनन्यान्वयानुपपानेज्ञानस्म पुद्पभा- वात्‌ ग्म घोबाधिकर्णं नेति लोकरिकज्ञानसचवे गङ्खनथां घोष इति वाक्वरा- द्गङ्कमधिकरणको वोष इति बोधात्तरमन्यपरानुपःति।ह अनुभवसिदा , नषे तस्याः पूर्व ज्ञानं समवि नच धरमासक बोव ताकत सूकिषव्‌ | अषो- ग्यतानिश्वयस्य प्रापिचन्धकतं योगधताज्ञनस्य कारणत पकत्पर्नायम्‌ प्रमात्मकं योधश्च कृलपनीय इवि महद्‌मौरम्‌ ¦ स्फाट दनां तितेपमपि छल+५ा५१ टाचवम्‌ | वाक्पाथनोघजन्पपवृत्ता१व तत्स्वीकारत्‌ सिचि नादं परमश्वर इति साधनिश्वये सति दच्वसशीतिविाक्षादूमेषवाभावि भरमासङ्योपे परपात्नङ ज्ञानं समवाप भ्रषासदनोधरस्प परमालसकचोधज्‌नताभोगप्त्यात्‌ एवं दजपस्त्वप. सीन्यत्ापि ननु अनेकवणापिरिक्तौऽनकष्डनिगप्रङ्गम्यो ऽक्वण्डवाक्प्रस्कोरः केः पदाथ हत्रि चेच्छणु-पथा वाकः पूरक्तिमदतजा प्यन्वरभभवेऽपे विर श्र- मतिरिक्तं स्वीकरिपपे पथा पयान्दि रफदुषाज्मामविदिदर एषो वणः कनि वा, दपि द्‌ वा ईत्वव वातिके स्तीक्रिमिपे पथ, वा सिद्धननन्‌ त्थान्वादवोश्व तरभृषस्तारिपि वा्तिकेऽ्नकावां एकमणासद्लमृकत तया मयाभी अतेक४१।१- ञ्थद्धन्यः वाक्यत्मक्‌ रके वण ध्वीक्रििन सच श्दूनक्चद्यः तव मतत्रयं रशब्द्रसंनि सन्दथः उन्दूमिन्यपरे जगुः पननम सवनूतानां अम्येतरद्ी मे मतिः रान्दूबस्षेि निवचना तभ्य वमेत्‌ सिव्‌ 1 अआनमानाद्‌. वथाह-अण्डवाक्प्स्कःटः, एक4गष्टाः, नवतः | व्वानन्वङ्तय- त्वाह य॒च॑वं तमव पथा-थञ५्‌ा भन्ववदटधान्तस्म्‌ मनर रसिन्दूषमा।

भीषरष्णभरटरूता स्फोर च्छिका +

वस्तुतस्तु अन्वयम्यतिरेक्यनुमानं व्यर्थम्‌ उपनीवभानेनेव मवाथत्वात्‌ वथाहि - पथा चन्दनस्वण्टस्य रोकिकपत्यक्षं सोरम्यस्पाटौकिकं तथा धूमस्म उोौकिकं वन्हेरलौ$क पिति अस्मिन्‌ पक्षे उपनीतभानेनेति विवेकः \ यदा खाचबाद्दोषा- भ।दादन्वानिव्यङ्कनपान्पस्यामावास्च व्णत्वस्दीकारः भ्वनिन्पङ्कन्धत्वस्य गृणीमवम्पङ्खःचप्रभेदे काक्वाक्षिप्रस्यापि अन्यस्य सेभव इति वाध्पम्‌ तस्य ्व- ्निविकरकाकुन्पद्खनधत्वेऽपि ध्वनिम्यङ्खन्घत्वाभावात्‌ कमः संकल्पो वि्विकिर्स। भद्ाऽभद्दा मीः हीः, एवत्त्दं मन एवेति श्रुत्या नादीनां मनो. धरमरेवे परतिषादितेभमि ताकिद्केरास्पधमत्वमक्त त्व सर्वैर ्कगारुतं तत्त भ्रमास्कृ, तलं त॒ पथा जपकूज्मसनिननि स्फटिको रोहित इति तानम्‌ प्ररे तु मनसनिच्यम्‌ आस्म बीजे श्रतिनाचश्च स्के नव्या तस्मादेक. वणरमकोऽस्वण्डवाक्यस्फोटो वाचक इवि सिद्धम्‌|

इति भीमोनिकृखदिखकापमानगोवषनमर्‌रास्मय जानकीजानिरदुनाथ मटटास्मजमारुभ्मरुतस्फोरचश्िका समाप्ता

/