क 55 ४) © 2{८1010811811त € 111810111118प् 87 [3118.1.21. @ केर, (५, सच्चिदानंद हिचाभेनव नरसिद भारती, पाट दागेरी. चि. शा. पुणे. ^ (न ॥ 1 त पि पोः (ताकत ५११११. ५१८९१. ५, त ४ रि 11111111 क) शैव ब्रम्ह, ५ ५ 0, 17) ८० भजनते जभ {+अशारका 3.2 नस्यद्रह्मणे नमः । सदाशिवयोगीश्वरविरविता (क्‌ वयो ® रिवयोगदीपिका | श्रीनृर्भिहभारतीस्वामिषिरचितं श्रीसदाशिवनलचेन्दपश्चरनम्‌ । न न श्रीसद्‌ शिवेन्द्रविरचित आस्मविद्याविखासः । ध्यानायथंपरतिपादकोपनिषदादिवाक्यानां समुचयश्च । एतत्पुस्तकम्‌ आनन्दा्रमस्थपण्डितेः संशोधितम्‌ । | तख हरि नारायण आपटे इत्यनेन पुण्याख्यपत्तने आनन्दाश्रमय॒द्रणाटये आयसाक्षरेगुद्रयित्वा प्रकाशितम्‌ | राटिवाहनशकान्दाः १८२९ खिस्तान्दाः १९०७ ( अस्य पर्वेऽधिकारा राजशाप्तनानुप्तारेण शलायत्तीकृताः । ) मूल्यमाणकाष्टकम्‌ ( “८ ). । शिवयोगदीपिकाप्रस्तावना। ` कं सन १८८४ मितसंवत्सरारम्मे शिवयोगदी पिकाख्यां न्थः “ पुड्ध- कोटा ` संस्थाने प्राप्तः । मद्रासदलाखान्तगेतदक्षिणमागे वाषिडदेशषे बहुस्थलेषु एतद्गन्थस्य पुस्तकानि वर्तन्ते । अस्मिन्यन्थे संक्षेपेण मन्त्र टयहटठराजाख्यचतुर्विधयोगानां सोलभ्येन स्पष्टता च वर्णनं कूस्वाः व्यवस्थानिर्णयोऽस्ति । उपरिनिर्दिष्टयन्थस्य कर्ता क इत्यस्मिन्िषये प्रमाणतसैतद्यन्थं विनाऽन्यत्साधनं नास्ति । अन्यस्य नान्ना सदाशिवयोगीश्वरः कर्वति अनुमीयते । ˆ पु्कोटा ` संस्थाने ये सदाशिवबह्यनाघ्ना प्रसिद्धाअव- धूतयोगीश्वरा अभवंस्त एवेत इति प्रतिभाति । # च साग्रयन्थनिरी क्षणेनापि एतादशमहात्मानं योगीभ्वरं विनाऽन्यः कोऽपि एताहगनुमव- प्रतिपादृकयन्थलेखको मवेदित्युमातं न शक्यते । यतोऽस्मिन्यन्थे वेयोगभूमिकानां स॒ष्ष्माङ्कपरत्यङ्कविभागेन यथा विवेचनं कृते हश्यते तथा सुलभतया संक्षिप्ततया च वर्णनं कर्तुं सदारिववबह्ययोगीभ्व- रानवधूतान्विना कोऽपि अनुभवसिद्धस्तदेशे भूतपूवं इति न श्रुतम्‌ \ \कै च यन्थमहत्वेनैतद्भन्थोपयुक्तता तत्यन्तं विद्यते अन्थप्रतिपाद्यषिषयविज्ञापनात्मागियद्राचकेभ्योऽवर्यं निवेदनीयं यथाः बह्यस्ू्राणि दक्ञोपनिषत्मतिपादययसवेविषयाणां व्यवस्थापकत्वेन निर्णा- यकानि, तथा पातञ्रटसूच्राण्यपि योगपतिपादकबहूपनिषत्मतिपायय- बहुविधयोगस्य साकल्येन व्यवस्थापकत्वान्निर्णायकानीत्यच न सवेहः। योगप्रतिपाद्कोपनिषषां विद्यारण्यगुरुभीोकरानन्द्षिरचिता दीपिका अपि आनन्दाभमे मुद्धिता वर्तन्ते इदानीं परकाड्यमानयन्थेऽष्टतोपनिषन्मध्ये यासु योगः प्रतिपायस्ता योगोपनिषदस्तत्पतिपादययविषयसंग्रहः कृतोऽस्ति । यासासुपमिषवामेत- ही पिकायां समाविश्स्तदपनिषन्नामिर्देशो ऽयं उचितस्थले कर्ष्यते । अन्यदेकं महद्र्तते तच्च केचन वाचका इविहासहषछ्या योगापानष- त्काटनिर्णयवस्ामाण्य आश्षिपेयुस्तेभ्य इदमवदयं निवेयते-ताच्विक- कृष्या योगोपनिषत्तिपादितविषयजातज्ञानमभ्यासिनां . भिन्ञाचरूनां चात्यन्तोपयोमि, अतस्तासां तज्ज्ान्प्रति अत्यन्तोपयुक्तता विद्यते । ( ८५ (र श ) । । ६ 1 ४) 1 शिवयोगदीपिकायाः पञ्च भागा विद्यन्ते । तत प्रथमे विषयोपक्रमः। 7ईहठयोगविवेचनम्‌ । चतुर्थपञ्चमयोरषटोत्तरशतोपनिषन्म- ध्यस्थमण्डलब्राह्यणो पनिषदि राजयो गाख्यतद्ध्‌ाष्ये च ये विषयास्तेषां भरतिपाद्नमर्‌ । राजयोगमाष्यसदहिता मण्डलवाह्मणोपनिषतपुस्तकरूपेण भ्रहाराजराजश्री ए० महादेवशासख्री बी ° ए० क्युरेटर गहरमेन्ट आरि- एन्टललायवरी ह्यैसूर" इत्येतैः संशोध्य सुदापिता । एतद्रेदान्तविष- येऽपि सर० के° शेषाद्विआयर' एतेषां बुद्धिमत्तायाः यावती प्रक्ल॑सा कियेत तावती स्वल्पा । अवेतावक्कथनमवश्यं मण्डलवबाह्यणोपनिषयेव ` राजयोगस्य सांख्यतारकामनस्करूपतेषिध्येन स्पष्टतया वर्णनं बर्तते । . योगतस्योपनिषदि योगरिखोपनिषदि वराहोर्पनिषदि च चतुर्विध- गानां ये चतुर्विधा अधिकारिणस्तेषां वर्णनं हर्यते । 7 यासूपनिषत्सु केवलं योगस्यैव विवेचनं ता उपनिषदो ऽ प्रदश््य॑नः १ मन्योगस्य विवरणं बहूपनिषत्छु विधते तथाऽपि बविष्ेष योगतच्वोपनिषदि योगशिखोपनमिषदि च वर्तते । ; २ लययोगस्य सविस्तरं वर्णनं हैसोपनिषदि, सौभाग्यटक्षम्यपंनिषद्‌, यीगचूडामण्धुपनिषद, वराहोपनिषद्‌, मण्डलबाह्यणो पनिषद्‌, इत्यादिषु प्रसङ्कतो बणनम्‌ । | ` ` ३ हठयोगस्य वर्णनमधोनिर्दिशोपनिषत्यु हर्यते- ¦ ` १ योगतच्वोपनिषद. २ योगच्चडामणण्यु° २ योगाशेखो० ४ योग- कुण्डलि ० ५ अमुतनादो ० £ नाद्षिन्द्र. ७ ध्यानविन्दरू ०८ ह्यवि द्योपनिषद्‌ ९ वराहो० । शाण्डिल्योपनिषदि तु सविस्तरं हृढयो- ` गस्यवणंनम्‌ । % राजयोगपरतिपादिका उपनिषदः- १ मण्डटब्ाह्यणो ० रअद्रयतारको० इतेजोषिन्द्र० ( भरीमदाचायं- विरचितापरोक्षानमूतियन्थे ` विषया अत्रत्या एव स्यु;ः।) ४ जिशिखि० ५ दनोपनिषद्‌ ( एत द्विषयाः सूतसंहितान्ञानवेभव- खण्ड आयाताः । श्रीमजनगद्धरु-ध्रोकराचायशङ्धेरीपीठश्रीमद्र- द्यारण्यस्वामिनां सतसंहिताव्याख्यानं वर्तते ) & अम्तषिन्दर ( ३ हठयोगवर्णने निर्दिष्ास्रपनिषत्सु प्रसङ्गतो वणनम्‌ । ) एतदन्यास बहृष्पनिषत्सु वेदान्त प्रतिपाद्ज्ञानयो गापरपयषयराजयो- गस्यः वर्णनमस्ति । ताश्रोपनेषद्ः-- (३) १ बह्मोपनिषद्‌. २ कैयल्यो० ३ श्वेताश्वतरो०ध्मेचेय्यु ° ५स्कन्दो- „ पनिषद्‌ & निराटम्बोपनिषद्‌. ७ निर्वाणो ° तथा संन्यासविधाय- कोपनिषदो नव~? नारदपिाजको ०२ संन्यासो ० ३ परमहंसपरि `: श्राजको०४भिष्ठुको ° ५तुरीयातीतो० &अवधूतो ° ५याक्ञवल्क्यो० ८ जाबालो० ९ परमहसो०। संयप्यस्माभिर्योगोपनिषदां स्थको विभागो हटठराजरूपदरे विध्येन क्रतस्तथाऽप्येताहृक्विभागकरणं वस्तुतः समीचीनं न। यतः सवास्वप्यु- पनिषत्यु हठराजयोगयोरभ्याप्रक्रमः कथितोऽस्ति । तस्मादयं विभागो गोण इति ज्ञेयम्‌ । सप्राणायामध्यानं हठयोगः । केवटध्यानं राजयोग इति स्वंसंमतं सर्व॑श्चतं च । अष्टस्वङ्घेषु यमनियमासनप्राणायामाख्यानि वारि अङ्कानि बहिरङ्ाणि । तेषां विनियोगो हवेऽस्ति । प्रत्याहारो धारणौ चान्तरङ्के राजयोगस्येति योगिनो मन्यन्ते । राजयोगस्य. भरष्टा- न्तरङ्गध्यानजातः समाधिः फलम्‌ । हठयोे प्राणायामसाहाय्येन समा- धिः साध्यः । एवं सर्वां अप्युपनिषदो टक्ष्यरूपेण समाधिस्थितेः प्रशंसां कुर्वन्ति । तथा च समाधिस्थितिः संपादनीयेत्यत्र न संशयः । एतद्वि षये कस्यापि विवादो नास्ति! अतः प्रसङ्गतोऽशाङ्गनिरूपणं सवच स्यनाधिकप्रमाणेन हश्यते । तस्मास्सर्वासूपनिषत्सु हठराजयोगयो- वंणंनस्य स्वादविभागेनैव स्वोपानिषत्॒ हठराजयोगयोनिरूपण- मित्यपि वक्तुं पररास्तम्‌ । योगतचवयोगशिखोपनिषद्रीत्या हठयोगो राजयोगस्य परवभूमिकेति वक्तुं युक्तम्‌ । पख्यातहठपरदी पिकायामपीत्थ- मुक्तम्‌ । हठयोगप्रदीपिकायन्धे हठयोगस्याङ्गानां निरूपणं स्पष्टतया योगतत््वोपनिषद्‌ योगों हि बहधा बह्मन्भियते व्यवहारतः मन््रयोगो लयश्चैव हठोऽसो राजयोगकः ॥ १९ ॥ : ॐ आरम्भश्च घटश्चैव तथा परिचयः स्मृतः। 5 , निष्पत्तिश्चेत्यवस्था च सवच परिकीर्तिता ॥ २० ॥ | योगशिखा। | कथितं तु तव प्रीत्या द्येतद्भ्यासलक्षणम्‌ । मन्तो लया हठो राजयोगोऽन्त भूमिकाः कमात्‌ ॥१२० ॥ एक एव चतुधाऽयं महायोगोऽभिधीयते । ` हठयोगप्रदीपिका । श्रीआदिनाथाय नमोऽस्तु तस्मे येनोपदिष्टा हठयोगविद्या ! विभ्राजते पोन्नतराजयोगमारोदुमिच्छोरधिरोहणीव ॥ प्रणम्य श्रीगुरु नाथं स्वात्मारामेण योगिना। “ केवलं राजयोगाय हठविद्योपदिश्यते १ २॥ १ उपदेश्चः राजयोगमजानन्तः केवल हठकार्मिणः = “क एतानभ्यासिनो मन्ये प्रयासफलवजितान्‌ ॥ ७९१ ४ इ स्व हठलयोपाया राजयोगस्य सिद्धये । १ राजयोगसमारूढः पुरूषः काटवश्चकः ॥ १०२ ॥ ४ उ ° राजयोगं विना पृथ्वी राजयोगं विना निरा ॥ ३ उपदेशः राजयोगं विना मुद्रा विवि्ाऽपि न शोभते ॥ १२६.॥ राजयोगाभ्यासकतुभ्यः सूचना-केषां विदैदान्तपण्डितानां सतं क्षषनि- विदक्षराणि वाक्यानि च संज्ञाभूतानि । यथा, ॐ प्रणवः, वेदा. न्तमहावाक्यानि तच्वमस्यादीनि । एतेषामर्थचिन्तनमेव ध्यानपदवाच्यं राजयोगाभ्यास इति 1 इदं न यथार्थम्‌ । राजयोगाभ्यासेच्छुभ्य इंयत्स- विनयं विकज्ञाप्यते-निर्गुणबह्यस्थितिसिध्यर्थं नानाविधानि श्रुतिवाक्या- नि बहुविधसरण्या कचित्संक्षिप्ततया कचिद्विस्तृततया च साधनादिप्रति- पादनं कुवन्ति । सवंवाक्याणामन्तिमो हेतुस्तु अधिकारिमाचस्य प्रणव- ध्यानपूवंकनि्धिकल्पसमाधिद्रारा बह्यप्रातिः । अन्यथा नानार्थशब्दजा- टचिन्तनेनाम्यासे विघ्रसंभवः। ` = ॥ प्रणवो धनुः शरो ह्यात्मा बह्म तहक्ष्यमुच्यते । + अप्रमत्तेन वेद्धग्यं शरवत्तन्मयो भवेत्‌ ॥ ॥ मुण्डकस्य द्वितीयः खण्डः । ष 9 ध्यानस्थिति क धारणाख्याङ्गःसाहवचर्य षिना सिद्धिरशस्या । उदम तात्पर्य ध्यानस्यथेव निदिध्यासनगित्यपरप्यायः ! ध्यान एव च धारणाया अन्तभावो मवतीति । 9 गचूडामण्युपनिषदयपि एतस्सिद्धान्तप्रतिपादनं वतेत- प्राणायामद्धिषट्केन प्रत्याहारः परकोतितः प्रत्याहारद्विषटूकेन जायते धारणा श्युभा॥ १११ ॥ धारणा द्वादश प्रोक्तं घ्यानं योगविशारदः । ध्यानद्राकेनेव समाधिरभिधीयते ॥ ११२॥ ह यत्समाधौ परं ज्योतिरनन्तं विश्वतोगयुखम्‌ ! .. - ; . तस्मिन्हष्टे किया कमयातायातो न विद्यते ॥ ११३॥ . मण्डटबाह्यणोपनिषद्यपि-ध्यानविस्प्रतिः समाधिरिति । एतद्याख्या- नमपि चित्ते स्थापयितुमहेम्‌ । तच-विषयव्यावर्तनपूर्वकं चैतन्ये चेत- स्थापनं धारणः भवति । सर्वक्रीरेष चैतन्यैकतानता ध्यानम्‌ । ध्यान- विस्मरति, समाधेरिति । उपरिनिदिषशटधारणाध्यानसमाधिलक्षणावलोकः- नेनेतज्ज्ञायेत राजयोगस्येतिकतेम्यतायाः सीमा समाधि; । स च ध्यान विना साध्यो न । ध्यानसिद्धिस्वु धारणावटमवटम्ब्य । इदं शाख्रसं- मतमनुमवसिद्धं च 1 अतो राजयोगाभ्यासिनामेतदन्तरङ्गसाधनाभ्या- सोऽत्यन्तमावर्यक इतिकथनस्याप्यपेक्षा नेव विद्यते । राजयोगः, स्स्य- योगः, ज्ञानयोगः, वेदान्तविचारः, एते सव शब्दा एकार्थवाचका इति- ज्ञापञ्गस्याऽऽवर्यकता वुश्यते । ४१ हठयोगप्रदीपिका ४ उपदेशः । ५ राजयोगः समाधिश्च उन्मनी च मनोन्मनी । ४ अमरत्वं लयस्तच्वं शून्याशून्यं परं पदम्‌ ॥ ३ ॥ ६ { ५ ॐ $ # 15} अमनस्कं तथा्ेतं निरालम्बं निर्जनम्‌ । ° जीवन्मुक्तिश्च सहजा तुयां चेत्येकवाचकाः ॥ ४॥ एतद्विषये सुक्ञान्पराथंये तेवराहोपनिषद्श्चतुर्थोऽध्यायो वाच्यः । तत्रैको मनोरखक इतिहासो वणितोऽस्ति । शकयोगीश्वराः सांख्ययो- गिन आसन्‌ । तेषां मार्गस्य विहंगममागं इति संज्ञा । वामदेवास्तु हठ- ोगाभ्यासित्वाव्पिपीलिकामागावलम्बिनः । पिपीटिकामार्गाख्यहठयो गावलम्बनेन वामदेवानामष्टसिद्धिरूपान्तरायात्तस्मिन्चेव जन्मनि जीव- न्मुक्तिखखप्राप्त्यभावः । किच विदेहकेवल्ये मुक्तिपराप्तो वाऽन्तरोायप्राप्त्या पनर्जन्मस्वीकार एवाऽऽवर्यकोऽभवत्‌ । एवंरीत्या हठयोभे सिद्धयः पुनजन्म च वित्रा वतन्ते 1 एवं हठराजयोगयोमंहद॒न्तरमित्येतस्यार्थस्य नि प्रक टीकरणे पूर्वोक्तेतिहासस्य तात्पर्यं विद्यते । एतहीप्किायां ध्यानं धारणेति करमो वर्तते परं तु पाठक्रमादर्थक्रमो क बलीया यिति न्यायेनोपनिषदादिप्रामाण्येन च धारणा ध्यानमिति करमो सेषः कै० सर मुतुस्वामी आयर इव्येतैबहुभ्या वत्सरेभ्यः पूर्वं नौम सन १८९४ मितवत्सरे मद्यं योगमागंप्रकाशमेच्छा प्रदश्िता । तथा योगा- (६) भ्यास्षकरण इदान(तनमत्पक्रतप्रयत्नेनात्पमपि साहाय्यं स्यासेत्तर्टिं मच्छ मस्व पूण साथक्यं जातमिति मस्ये ! एतद्रन्दोधनादौ पुण्यनगरस्थै- बहुमान्यः ˆ डाक्टर गणे कृष्ण गदँ एल एम्‌ अड एस ` इव्येतेर्बहूप- ईत तथाऽऽनन्दाभ्रमव्यवस्थापकेः (रा.रा. हरि नारायण आपटे ` इत्येतेमदिच्छासुररीकृत्येतद्रन्थमुद्रापणाद्निा बहूपक्रतम्‌ । काशीनाथज्ञाखी आगाशे › इत्येतैयिं परस्तावनाऽऽर्ययोगी भ्वरक्रु- ध्णस्वामिप्राथनया संस्कृतभाषया व्यठेखीति राम्‌ । ` चलयसन्ययेतनेतक पवनतनय ` ५ १ ॐ तत्सं द्रह्यणे नम॑ः । श्रीदक्षिणामूरतये नमः | सदाशिवयोर्गश्वरविरिचिता रिवयोगदीपिका । तत्र प्रथमः पटः । शतमिन नतः कषित परमयोगिमनोम्बुजषदर्‌पदं चिविधकारणकारणमव्ययम्‌ । सगुणनिगशरंणतच्वमनामयं गुरुसदाशिवलिङ्गमहं मजे ॥ १ ॥ भ्रीमद्वुरुप्रसादेन योगं ज्ञात्वा शिवात्मकम्‌ । वक्ष्यामि सुप्रवोधाय शिवयोगप्रदीपिकाम्‌ ॥ २॥ शिवतच्वविदां भरे्ठ वक्ष्यामि शुणु तेऽधुना । शिषयोगं परं गुद्यमपि व्वद्धक्तिगौरवात्‌ ॥ ३1 # मन्त्रो टयो हरो राजा चेति योगाश्चतुषिधाः तानाहुः पूर्वमुनयः सिद्धाः क्भुप्रबोधितान्‌ ॥ ४ ॥ एकाक्षरं द्वयक्षरं वा षडक्षरमथापि वा । | अष्टाक्षरं वा मोक्षाय मन््रयोगी सदा जपेत्‌ ॥ ५ ॥ यस्य चित्तं निजं ध्यायेन्मनसा मरुता सह । लीनं भवति नादेन लययोगी सएव हि॥ष््‌॥ मवेदृशटाङ्कमागेण सुद्राकरणबन्धनैः । तथा केवलकुम्भेन हटयोगी वानिलः ॥ ७ ॥ तरिषु लक्ष्येषु यो बह्यसाक्षात्कारं गमिष्यति । ज्ञानोपायमनोवत्तिरषहितो राजयोगवित्‌ ॥ ८ ॥ उत्तरोत्तरवे शिष्याययोगाश्चत्वार एव हि । तेष्वेक एव मुख्योऽसो राजयोगोत्तमोत्तमः ॥ ९ ॥ सोऽपि चिधा भवेत्सांख्यस्तारकश्चामना इति पथ्चविरातितक्वानां ज्ञानं यत्सांख्यमुच्यते ॥ १० ॥ बदिमुद्रापरिन्ञानाद्योगस्तारक उच्यते । अन्तमरद्रापरिज्ञानादमनस्फ इतीरितः ॥ ११॥ 1.11 1 1. 1 % एतद्यो ग्व तुष्रयम्‌ । सदाशिवयोगीश्वरविरविता-- [ १ प्रथमः पटः | ब्टाध्यः सांख्यात्तारकोऽयममनस्कोऽपि तारकात्‌ । राजलात्सर्वयोगाणां राजयोग इति स्प्रृतः ॥ १२॥ नामेदः शिवयोगस्य राजयोगस्य तत्वतः । शिवानां वथाऽप्येवसुक्तो बुद्धेः प्रवर्तते ॥ १६॥ प्रतिपाद्यस्तयोर्मेदस्तथा शिषरतात्मनाम्‌ । तस्मान्मनी षिभिर्याद्यः शिवयोगस्तु केवलः ॥ १४ ॥ ज्ञानं शिवमयं भक्तिः हेवं ज्ञानं शिवात्मकम्‌ । शोषं बतं शिवाचंति शिवयोगो हि पश्चधा ॥ १५ ॥ शिवाचारविहीनो यः पश्युरेव न संशयः स तु संसारचक्रेऽस्मन्नजघ्रं परिवतते ॥ १६ ॥ सत्यं वदामि तत्त्वं निर्णीतं पर्वसूरिभिः । सवद्वमयः साक्षात्सवेभूतमयसतथा ॥ १७ ॥ ` स्वेज्ञानसमः सम्यक्सवतत्वोत्तरोत्तरः । ` स्वतेजोमयः साक्षात्सर्वानन्दस्वरूपवान्‌ ॥ १८ ॥ मायासमेतः सकलो निष्कलः केवलः परः अस्तिनास्तिष्रयातीतो बाङ्धनोगोचरात्मकः ॥ १९ ॥ अवण बणंसंयुक्तो नीरूपी विभ्वरूपभृत्‌ । परमात्मा परं बह्य कश्िष्ेवोऽस्ति विच्छिवः॥ २० ॥ शिवादुत्पद्यते शक्तिः शान्त्यतीता परात्मिका । अप्रतक्यंगुणोपेता जुभ्भते सा शिवाज्ञया ॥ २१॥ सा शक्तिः पञ्चधा भिन्ना मवति बह्यरूपिणी । पश्चभूतास्िका नित्या तस्था आसीदिदं जगत्‌ ॥ २२ ॥ आदौ व्यो स्थितो माति साक्षहिवः सदाशिवः सदाशिवादीश्वरोऽपि संभूतः पवमे स्थितः \ २३ ॥ ईे्वराद्‌मवद्वुद्रो वह स्थित्वा प्रतापवान्‌ । रुदाद्विष्णुमंहातेजा वारितच्वे व्यवस्थितः ॥ २४ ॥ पिष्णुत्ोदितो बह्मा परथ्वीतच्वे व्यवस्थितेः । एवं परारक्तिजाता विश्वपाः पञ्च मूर्तयः ॥ २५॥ निवृत्तिश्च प्रतिष्ठा च क्था शान्तिस्तथेव च । दान्त्यतीता कला देताः स्थिता बह्यादिमूतिषु ॥ २६ ॥ तया शिवाज्ञया ह्येता वतन्ते सुमदोज्जवलाः। बरह्मणो दैवता दैत्या मुनयो मानव्रास्तथा ॥ २७ ॥ [ १ प्रथम पलः | रिवयोगदीपिका । ` 2 स्वेदजा अण्डजाः सर्व प्राणिनश्च जरायुजाः । तुणगुल्मलतावरक्षाद्यनेकोद्धिजकोटयः ॥ २८ ॥ गिरयः सरितश्यान्ये समुद्राश्च सरांसि च । संभवन्ति क्रमेणैव तस्माच्छिवययं जगत्‌ ॥ २९ ॥ यस्तं शिवं केवल चित्स्वरूपं सूर्यन्दुवैश्वानरमण्डट स्थम्‌ । गुरुप्रसाद स्निमले क्षयित्वा ध्याता यजन्मोक्षखुखं प्रयाति ॥ ३०॥४ शिवज्ञानं द्विधा ज्ञेयं सगुणं निर्गुणे तथा । आदो सगुणमाभित्य पश्चा्िगुणमाचरेत्‌ ॥ ३१ ॥ सगुणं बहूधा प्रोक्तं बाह्याभ्यन्तरगोचरम्‌ । इन्ियादिभिरयाद्यं निगुण व्वन्तरिश्चवत्‌ ॥ २२॥४ एवं तच्वपरिज्ञानं गुरुष्वेव व्यवस्थितम्‌ । अत एव मुयुश्चणां पूजनीयश्च सह्ुरुः ॥ ३३ ॥ सदायुरारोग्यमपारमूतिं विद्यां यशः स्वगंसुखं च मोश्चम्‌ । फलानि सर्वाणि नरः समां कथं समथो गुरुणा विहीनः ॥ २४॥ उक्तटक्षणसपन्नमाचार्य स्वंवेदिनम्‌ । | कमणा मनसा वाचा शिववत्पूजयेद्धरुम्‌ ॥.३५ ॥ तस्मादुरुमुखेणेव दीक्षितो यः शिवाचंकः चतुरवर्गफलावािः सुखं तस्य करे स्थिता ॥ ३६ ५ विकाले वा द्विकालं वा एककाटमथापि वा ।\ मक्त्या गुरूक्तमार्गेण पूजयेचिन्मयं शिवम ॥ ३७ ॥ अन्तयां गो बहि्यागो द्विषिधं तच्छिवाचंनम्‌ । मुख्या चाभ्यन्तरे पजा सा च बाह्याचंनोदिता ॥ ३८ ॥ आत्मस्थमत्यन्तरुचिप्रशान्तमश्रान्तमीडं हि यजन्ति सन्तः तं बाह्यनानाप्रतिमास बाह्यस्सियाभिरेवाल्पधियो यजन्ति ॥ २९॥ हूत्पश्यं शिवधर्मकन्दसहितं सुज्ञाननालं तथा निव्वैश्व्यदटाष्टकं शाश्षिनिमं वेराग्यसत्कणिकम्‌ ॥ भीरुदश्वरकेसराध्ितमिदं संचिन्त्य तन्मध्यमे सूर्यन्दुज्वलवद्धिमण्डलमतं ध्यायेच्छिवं चिन्मयम्‌ ॥ ४०।६. परसन्नवदने शान्ते दाष्टवर्षीयमुज्ज्वलम्‌ ।, अनेककोरिकंदपलावण्यसमविग्रहम ॥ ४१ ॥ चतुभज मरगीरङ्कवरदाभयधारिणम्‌ । चन्द्ररखाशिरो भूषं शरचन्द्रनिमद्युतिम्‌ ॥ ४२१ सदारिवयोगीश्वरषिरविता-- { २ द्ितीयः षट्डः | दिव्याम्बरधरं देवं दिव्यगन्धानुलेपनम्‌ । दिव्याभरणशोभाव्यं दिव्यपुष्पेरलंकरतम्‌ ॥ ४२ ॥ चिनेचं जिगुणाधारं चिमटक्षयकारणम्‌ । सर्वमङ्गलया देव्या निजवामाङ्कश्ोभितम्‌ ॥ ४४ ५ भास्वत्कर्पतरोमूठे फलपुष्पस्मन्विते । वेदिकायां समासीनं नवरल्मयासनम्‌ ॥ ४५॥ अद्वितमच्युतं विष्णुं नित्यं नि्वांणगोचरम्‌ । अचिन्त्यमजमव्यक्तमादिमध्यान्तवजितम्‌ ॥ ४६ ॥ परं शिवं हरि ध्यात्वा निश्चयीभूतमानसः । ` यजेद्‌ाभ्यन्तरदव्येरवधानेन तदयथा ॥ ४७॥ कामाम्बुपरिषेचनं सकट पणं भावाम्बरं चिशक्तेगुणसयुतं विहितयन्ञस्ञरं तथा ¦ स्वसंविदनुटेपनं समधिकानुकम्पाक्षतान्‌ शिवाय विनिषवेदयेत्पकटभक्तिपुष्पाणि च ॥ ४८ ॥ धूपमान्तरचतुष्टयेन वै दीपमिन्धियगरुणोत्तरेण तु । कल्पयेच सुखटुःखव्जितं जीवरूपमुपहारमान्तरे ॥ ४९ ॥ रजस्तमःसत्वगुणतचयं च ताम्ब्रटकं प्राणनमस्करति च । इत्येवमाभ्यन्तरमुख्यप्रजाद्रव्याणि संपादय शंकराय ॥ ५० ॥ अथवाऽऽवाहनायेस्तमुपचरिश्च राजवत्‌ । पूजयस्व शिवं भक्त्या परमात्मानमान्तरे ॥ ५१ ॥ अत एव सदा पूजामिमामाभ्यन्तरीं छुरु । समस्तपापदलनीं सवंदुःखषिनाशिनीम्‌ ॥ ५२॥ शिवभक्तेपदां साक्षान्मनोनेमंल्यकारिणीम्‌ । सर्वैश्वर्यकरीं सम्यग्योगनज्ञानप्रदायिनीम्‌ ॥ ५३॥ क, (ध, इत श्रपतदाशक्यागश्वरवकवदचताया शवयागद्ापकाया प्रथमः परः | अथ द्वितीयः पटछः । अथ ते संप्रवक्ष्यामि शिवपूजाविधि बुधेः। ` पुनःपरकारमाख्यातं योगमर्भिकगो चरम्‌ ॥ १ ॥ योगात्संजायते ज्ञानं ज्ञानाद्योगः प्रवर्तते । दयोः संसिद्धये भूमो शरीरं रक्षयेदबुघः ॥ २॥ [ २ द्वितीयःप्ट्छः] शिवयोगदीपिका। ` ष शसीरं कफनारोन सुस्थेर्य याति निशितम्‌ । स कफो हठयोगेन विनद्य ति शरीरिणाम्‌ ॥ २ ॥ रिवयोगः साधकानां साध्यस्तत्साधनं हः । यमादिभिरथाष्टाङ्कर्दवपूजां समाचरेत्‌ ॥ ४ ॥ यमनियमगुणेश्च स्वामसिद्धि विधाय स्ववश विविधपीदठैरेव भूत्वा स्थितात्मा । असुनियमजटेन प्रापयेदिव्यिङ्कः प्रकटितचतुरङ्गः बाद्यमेतद्विधानम्‌ ॥ ५ ॥ ङ भारपीन्दियनिवतंनमेव गन्धो ` ध्यानं प्रसूननिचयों इढधारणा सा । धूपः समाधिरिति शद्धमहोपहार- ` माभ्यन्तराख्यचतुरङ्षिधानमेतत्‌ ॥ ६ ॥ प्वमष्टाज्गयोगेन सदाऽन्तःपञ्मसद्मनि 1 प्रूजयेत्परमं देवं फं बाद्येर्देवप्‌जनैः ॥ ४७ ॥ स्वात्मन्येव सदाऽशटाङ्कैः पूजयेच्छिवमव्ययम्‌ । शैवः सएव विद्वांश्च स च योगविदां वरः ॥ < ॥ सुबह्यचर्यं नियताशनं च धृतिद॑या स्न॒तमार्जवं च । दौचं क्षमाऽस्तेयमथो अर्हिसा यमा देते मुनिभिः प्रणीताः ॥९॥ संतोष आस्तिक्यगुणो मतिश्च तपो बतं शहौकरपूजनं च । हीर्योगशाख्रभ्रवणं जपश्च प्रदानमेते नियमा दश स्मृताः ॥ १०॥ यमेश्च नियमः सम्यगेवं विश तिसंख्यया । स्थिरश्च नियतो भूत्वा स्वातमश्युद्धि समाचरेत्‌ ॥ ११॥ सिद्धाम्बुज स्वस्तिकमुक्तवीरमद्राहिभुक्केसरिगोगुखानि । . सुखासनं चेव समङ्कितानि तथा दशौतानि वरासनानि ॥ १२॥ ` गृहिणामम्बुजं नित्यं सिद्धं वितरवर््मनाम्‌ ।' सुखासनं च स्वैषामित्येतञ्िषिधं वरम्‌ ॥ १२॥ यानि कानि प्रशस्तानि द्यासनानि वरानि च। तेष्वमीटासनासीनो बिषिक्तस्थानमाश्रयेत्‌ ॥ १४ ॥ तच रम्य मठं कुयास्सुक्ष्मद्रारं च निवंणम्‌ । ` प्राकारवे्ितं शुद्दरं बहिःशालासमन्वितम्‌ ॥ १५ ॥ सुगन्धकुसमाकीणं वितानपरिशोभितम्‌ 1 मुदूपधानहाय्याधेरासनादेः समाङुलम्‌ ॥ १६ ॥ सदारिवयोगीभ्वरविरविता-- [ रेद्वितीयः पट्टः] इधूपवासितं नित्यं गोमयेन सुलेपितम्र । सभिव्पुष्पफलोपेतं कन्दमूटफलान्वितम्‌ ¶ १७.१ समगमस्मरुदाक्षङ्कुशाजिनविभूपितम्‌ । शुद्धान्नपानसंपन्नं सर्वौषधसमाभितम्‌ ॥ १८ ।॥ सदा मनोहरास्पन्दं मठे वासमुपेत्य च । सदाशिवं प्रपूजयेद्हदि स्थिरसमाहितः ॥ १९ ॥ तद्यथा शृणु हे विद्रन्नाद केवलकुम्भके प्राणायामजटठेनेव च्ापयेचिन्मयं शिवम्‌ ॥ २५ ॥ प्राणायामस्तथा पोक्तः प्राकृतो वेक्रतस्तथाः । ताभ्यां विना जृम्मतेऽसौ केवलः कुम्भकः स्वयम्‌ ॥ २६ ४ निभ्वासोच्छासरूपेण रेचप्ूरस्वमावर्तः + = प्राणानिले वतमाने पाकतः स उदाहतः ॥ २२ ४ आगमोक्तविधानेन रेचपूरककुम्भकैः । यदि प्राणनिरोधः स्यप्रैक्रतः स उदाहतः ४ २३ ॥ प्राक्रतं वेक्रतं चेति द्यमेतन्महात्मनः । . क्षणास्संस्तम्भयेद्यस्तु स हि केवटकुम्भकः ॥ २४ ॥ ` प्राक्रतो मन््रयोगः स्यद्धिकरृतो टय एव हि \ ` हठः केवलङ्कुम्भास्यो राजयोगोऽमनाः स्मृतः ॥ २५ ॥४ प्रथमस्त्जपायोगो नादो बायोर्टछयस्तथा । ` मनोनिलस्थिरं पश्चादवृत्तिद्युन्यं चतुर्थकम्‌ ॥ २६ ॥ प्राणवायुनिरोधेन लभते च चतुष्टयम । तस्मादुभ्यासद्युरस्त्वं प्राणायामपरो मव ॥ २५७ ॥ सकारान्तामिदं बीजं बहियाति सबिन्दुकम्‌। ` सविसर्गं सकारान्तं तद्रीजं परविशत्यधः॥ २८५. प्राणामिटश्च सर्वेषां प्रवर्तकनिवर्तकः । एषं जीवोऽजपानामगायत्रीं जपतेऽन्वहम्‌ ॥ २९ ॥ एकविंशतिसहस्रसंख्यया षट्‌ शताधिकमहर्मिरं नरः । भीगुरूक्तविधिनाऽरुणोदये संस्मरन्वहति सोऽजपाफठम्‌ 1 २० ॥ अजपां नाम संकल्प्य नरः पपेः प्रमुच्यते 1 # शिवयोगमवाप्रोति शीघमेव न संशयः ॥ ३१ ॥ अजपानामगायचीमन्त्रं वर्ण्यं यदा भिवेणीसंगमे टीनं स शब्द्‌ प्रणवो मवेत्‌ ५ ३२॥ ` [ ३ द्वितीयः ष्टः] शिवयोगदीपिका। ५ सोऽहं करृत्वाऽऽत्मममन्चं स्वपदपरतरं व्यक्तवणंद्रयं त- द्याटुम्पेद्यओ्जने दरे पुनरपि रचयेदहिव्यमोंकारमन्नम्‌ । कृत्वा<नुस्वारयुक्त सकटमनुपरं बह्यनाडीं नयेदयः पुर्णानन्द्‌ः स श्लुण्डल्यनुभवविकलः करमणे सुतिमेति ॥ ३४ ॥ इला स्परतेन्दुरिति सूयसुतेति योगात्‌ सा पिङ्गलाऽक इति विष्णापदीति तासाम्‌ । सा मध्यमाऽथिरिति गीरितियाषिवेणी योगस्थलं तदिदमेव हि यल्िकूटम्‌ ॥ ३५ ॥ तस्माञ्िकरूटनामापि निवेणीसंगमस्थलम्‌ 1 शुङ्गाटकचतुष्पीठनामान्येकस्थलस्य हि ॥ ३६ ॥ रब्दद्वारे गते यत्र गन्धद्ररे तथेव च, समायोगेश्चतुष्पीटशङद्ारकसुसंत्तिकम्‌ ॥ ३७ ॥ उच्छासनिश्वासकरतास्वायुना धिकूटदेशे मनसा साङ्ग । वा सुषुश्नाख्यतद्रष्वेनाडिकािकोणमागे गमनं कुरुष्व ॥३८॥। पराणानिटस्योद्रमने निरोधे निपातिता चोर्ध्वसुसक्ष्पशक्तिः । परत्याहते मध्यगता प्रबोधिता सा योगतो मूल निकु्नी स्यात्‌ ३९ तस्माल्विविधशक्तीनां पातेन प्रविबोधनात्‌ । . आकुञ्चनेन योगीन्द्रा यान्त्यमी परमं पदम्‌ ॥ ४० ॥ अत एव महाश्चर्यं चन्द्रसयांयेसद्मनि । ` संधानं कुरु तद्‌भक्त्या प्रणवध्वनिना सह ॥ ४१ ॥ चयो वेदास्रयो देवारयो लोकाखयो गुणाः ओमित्येकाक्षरे मन्त्रे परे बह्यणि सन्ति वे ॥ ४२॥ हति सर्वे च संसिद्धा विदुः केवटकुम्भकम्‌ । हे ह्यकमिदं भ्रष्ठ गोपितं परमाम्दुतम्‌ ॥ ४३ ॥ गमागमौ प्राणवायोषिधानेन हि गच्छतः! . यथा तस्य शरीरस्य गमागमविधिस्तथा ॥ ४४ ॥ सिद्धसमतशाखेषु स्थितः केवलकुम्भकः । तथाऽप्यतिरहस्यत्वान्न विजानाति मूढधीः ॥ ४५ ॥ ` गुरोरस्य प्रसादाच सिध्येत्केवलकुम्भकः । यदि फ करणेर्भुदाबन्धनेर्वा समाधिभिः ॥ ४६॥ मिःशबष्दे केवले कुम्भे प्राप्ते विष्णोः पदं महत्‌ 1 ` तथा खलु तयोरेक्यं जीवास्मपरमात्मनोः ॥ ४७ ॥ सदाशिवयोभीश्वरविरविता-- [ २ दवितीयः षः | निःशब्दं त्चमित्याहुरनिर्वाच्यं परं पदम्‌ । ` भूतेच्ियादिप्रकरतेस्तच्वानां च लयात्सकम्‌ ॥ ४८ ॥ मूलोञ्याणजलन्द्रबन्धनविधामभ्यास्यतो योगिनो वायोरुद्रमने निरद्ङुश्विधेस्तद्योमसंरो धनात्‌ ॥ भूतानी न्दियवर्गतदुणमनोरहचित्तवुद्ध्यादयः' सर्द लीनमुपैति वृ्तिरहितं सौख्यं तदा किंचन ॥ ४९ ॥ योऽपानसू्यमथ वायुनिरोधनेन प्राणेन्दुना सह तद्ध्वंगतं प्रकरत्या । योगेकसिद्धिमनिरं कुरूते समस्तां प्रज्ञावतामपि सएव हि मूटबन्धः ॥ ५० ॥ अधश्चोर्ध्वं च नाभयो बन्धनं कुरुते बलात्‌ । उड़ियानमसौ बन्धो रुग्जराप्त्युनारानः ॥ ५१ ॥ कण्ठमाकुञ्च्य हृद्ये स्थापयेशिवुकं हदम्‌ । एष जाठंधरो बन्ध ऊर्ध्वामतनिवन्धकः ॥ ५२॥ अथोध्वमध्यस्थिरबन्धनाम्यामाकुश्चनादृरध्वंमपानवायोः । घ्राणेकरन्धे मरुतां प्रवेशाच्छीभ्रं भवेत्केवलङ्कम्भसिद्धिः ॥ ५२५ अयं केवलकुम्भास्याो यस्याजघ्रं वशो भवेत्‌ । सदा मवति विख्यातः सर एव प्राणसंयमी ॥ ५९४ ॥ प्राणायामविधानं यो मास्चयमपि समाचरेन्नियतः । ` तनुटघुता दापनता नडीश्चुद्धिष्वनि श्चतस्य भवेत्‌ ॥ गगनं पवने प्राप्ते तत्क्षणादुन्मनी भवेत्‌ । केवलं कुम्भकं प्राप्तो तावदेव समभ्यसेत्‌ ॥ ५६ ॥ नत्वा गुरु बह्य विदां वरेण्यं जित्वाऽन्तरस्थं षडमिववर्गम्‌ । स्थिता संदैकान्तविष्चद्धकशे ध्यात्वा शिवं भ्रूयुगमध्यपद्चे ॥ ५७ ॥ श्रत्वा सदाऽनाहतदिव्यनाद्‌ धृता विभिन्नामलबिन्दुरत्नम्‌ । पीत्वा सुधां चन्द्रमसः पतन्तीं छिचाऽथ संकल्पविकल्पजालम्‌॥ कृत्वा चिकूटे हृढबन्धनं ततो गला िकोणे मनसाऽनिठैः सह । भिच्वा तथेवोपरि सृक्ष्मङुण्डलीं नीत््रा सखे विष्णुपदं सुखी भव ॥ इत्थं शिवं विष्णपदस्वरूपं विष्णुं सदा भावितविष्णुमूरिम्‌ । विष्णोः पद्‌ केवलढुम्भश्चद्धं प्राणान्बुना स्ानविधौ मजस्व॥६०॥ इति श्रीसदारिवयोर्गर्िरचितायां रिवयोगदौपिकरायां द्वितीयः पण्डः । ड. ततीयः | (~ | ५ ` ,* [ ३ वृतीयः ष्ट्टः | शिवयोगदीपिका\ अथ ततीयः पटहः |. _ इतियमादिचतुरङ्कविधानं बाह्यमुक्तमभिरशितवाक्येः । अथ शिवार्पितमनाः शृणु वक्ष्ये अन्तरङ्ग चतुरङ्गविधानम्‌ ॥ १ ॥ सन्मनोमहितशोणतलेऽस्मिञ्ोधमुख्यषिजितेन्दियवर्गात्‌ । जातयघुष्टविमलामल गन्धे पनं गुरुसदाशिवठिद्धः ॥ २ ॥ संकोचमाचरति कूम इहाङ्काना- मङ्ख यथा भूषि तथा निखिलेद्धियाणि । प्रत्याहरस्वनियतात्मनि संयतासा मन्यामहे परमतसचवमिद्‌ं तदैव ॥ २ 1 आधारमुख्यन नैषि विधेः खवर्णे- स्तन्मध्यभासुरतेरेः सुमनोभिरङ्गः । ` नानाषिथिः सगुणनिगशुंणभावपुष्पेः श्रविङ्घमू्तिमनिश्ं हदि पजयस्व ॥ ४॥ आधारलिङ्गमणिपूरकहद्विद्द्धि- भूमध्यमस्तकनमोषिलसं्ञकानि । ` एतानि तानि यमिनां सुखदायकानि ध्य(नस्थलानि सुषिचि्रतराणि नूनम्‌ ॥ ५ ॥ अन्तश्चेतोनियमितवदहिश्क्चुरि्टासनं च कायावक्रत्वमनिशमहो ध्यानसुद्रेयमस्याम्‌ \ स्वात्मानन्द समरसगतं हान्तमद्रैतरूपं शवध्यानं कुरु हदि सखे द्यद्यमुक्तस्त्वमेव ॥ ६ ॥ ` ध्यामस्थलेषु सेषु नव चक्राणि योगिभिः । श्रेष्ठानि तानि कथ्यन्ते वक्ष्यामि शृणु तेऽधुना ॥ ७ ॥ मूलाधारे चिधा वृत्तं बह्यचक्रं भगोपमम्‌ । तत्कन्देऽभिनिमां ध्यायेदथ शक्तिममीषटदाम्‌ ५८१५ स्वाधिष्ठानं ततश्चक्रं त चातुरदलाम्बुजम्‌ । तदवो ञ्यायनं ध्यायेत्पशिमाभिपुखं शिवम्‌ ॥ ९ ॥ पञश्चावतं नभिचक्रं सपाकारं तडिन्निमम्‌ । तत्र कुण्डकिनीं मध्ये शक्ति सिद्धिपदां स्मरेत्‌ ॥ १०१ अधोमुखाटपत्ान्नयुतं हचक्रमिशटदम्‌ । तन्मध्ये कणिकां ज्योतिर्लिङ्गाकारमिमं स्मरेत्‌ ॥ ११ ॥ २ सदारिवयो गीभ्वरविरविता-~- [ ६ ततीयः पटलः ] पञ्चम कण्ठचक्र च ततराङ्कठिचतुष्टये । इडापिङ्खयोर्मध्ये सुषुश्रां सुस्थिता स्मरेत्‌ ॥ १२५ ` षष्ठं च घण्टिकालिङ्कमूटं तव्राजषन्तकम्‌ । ध्यायेन्तदरध्वं तह्ारं तज शुन्यं सुसिद्धये ॥ १३ ॥ भूचक्रं सप्तमं वेकं नालं कन्दं सुवाक्पदम्‌ । ` ध्यायेहीपशिखाकारं तन्मध्ये ज्ञानटलाञ्छनम्‌ ॥ १४ ॥ बह्यरन्धेऽ्टमं चक्र निर्वाणाख्यं सुसूक्ष्मकम्‌ । तत्र जाठधरं धूमशिखाभ मोक्षदं स्मरेत्‌ ॥ १५॥ आकाश्चक्र नवमं परस्तं िषरूटकं पूणगिरीशपीठम्‌ । तचोष्वश{ क्त छ्चभडं उुश्चूम्यां ध्यायंहूयाष्टारसरोजमध्ये ॥ १६ ॥ अथ ते षोडशाधारान्कथयामि विशेषतः तेजध्यानं पद्ाङ्गन्डे दुय दृद्ुषशिः स्थिरा भवेत्‌ ॥ १७ ॥ पादस्य पाल्णिकस्लं द्वितीयाधारसं्तिकम्‌ । संपीड्य स्थापसेदश्निदीपनं भवति क्षणात्‌ ॥ १८ ॥ ` आाष्ुश्चयेत्थाऽऽधारं सदा संकोचनेन तु । अपानपषरतस्थयं जायते तष्ितीयकम्‌ ॥ १९ ॥ मेदरागारे दृण्डसकोयनेन बद्यमन्थीश्लीन्समुलखास्य पश्चात्‌ । चेतोवायूपस्यनाञ्यां पथेश्ादहिन्डुस्तम्भःसंमवत्येव सिद्धम्‌ १२०॥ पश्चमाधारमोड्यानं ध्यानं क्रत्वा मुहुमुहुः । मलमूचङ्मीणां च मारणं भवति भुवम्‌ ॥ २१ ॥ नाभ्याधारं ततः षड प्रणवं यो वदेदूब्ुधः । समाधिनेक वित्तेन तस्य नादे टयो भवेत्‌ ॥ २२ ॥ सत्तमं तु हदाधारं तच प्राणान्निरो धयेत्‌ । ` तदा तन्मध्वकमलं विकास भजति क्षणात्‌ ॥ २३ ॥ कण्ठाधार कण्ठमूलं पडभचिवुकेन तु । इडापिङ्कलयोर्वायप्रवाहः खस्थिरो भवेत्‌ ॥ २४ ॥ नवमं घण्टिकाधारं जहां तच दापयेत्‌ । सखधासारं स्रवत्येव खदा संतुपिकारणम्‌ ॥ २५॥ या लम्विका चाछनङहनाभ्यां दीर्घीक्तिता तां विपरीतमार्गात्‌ । यस्ताटुमूटान्तरगमदैशे प्रवेक्षयेत्सोन्मनितां प्रयाति ॥ २६ ॥ जिह्वादौ रसनाधरारं इर्याद्यो मथनं यदि । सन्वत्तस्वाप्रतास्वाद्* कषिता च स्फुटा मर्वेत्‌ ॥ २७॥ [ ३ तृतीयः पलः] शिवयोगदीपिका। १९१. द्वादशं दङ्नाधारमूर्ध्वं तद्राजदन्तकम्‌ \ ` षण्मासाददश्यते ज्यो तिरन्ताजिह्वायघट्टेनात्‌ ।॥ २८ ॥ त्रयोदशे प्राणप्रलं तच हटि स्थिरीक्रता \ ` यदि चेन्मनसा नित्य वायुस्त स्थिरो भवेत्‌ \ २९ ॥ चतुर्दशं टलाराख्यमाधारं तञ योगवित्‌ । मनसा वायुमासेष्य सवंसिद्धिसवाप्रुयात्‌ ॥ २० ध भुवाधारं पञ्चदशं तष्टध्वं चष्ुषा बुधः । पर्येत्पकिरणाकारं श्पेमेव हि परयति ॥ ३१ ॥ नेवाधारं षोडक्षं तु तद्रर्वं चालयेद्वुधः । ज्यो तिष्पुश्चमपाङ्क तत्पक्यति श्विषमेव हि ॥ २२ यन्धत्रयेणाऽऽसनबन्धनेन मन्त्रेण नादभ्रवणेन योगी । भवेत्तदा केवलश्ुम्भक्षेन ध्यानेन चिचाष्टविधावधानी ॥ ३३ ॥ देहपाे उ्वटञज्ञानवदह्वी भूतगुणाधिकम्‌ । क्षिप्वा दराङ्गबाह्िङ्गः धूपयेद्रारणादद्चधः ॥ ६४.॥ ध्यानेकगो चरम तिस्थिरता भवेद्या सा धारणेति शिवयोगिदो वदन्ति । रोवकमेण रचिकेह पुनः पकारादभ- म्यादिमूतघर्मन्‌ पुथक्धथक्च ॥ ३५ ॥ धारिणी वारुणी चैव आधेया मारुती तथा । नभोमयी ति कथ्यन्ते सूरिभिः पश्च धारणाः ॥ ३६ ॥ अत एव तथा परोक्ता धारणा योगवित्तमः । सवंसिद्धिमद्‌ास्ताश्च सदाभ्यासरतात्मनाम्‌ ॥ ३७ ॥ पादादिजान्वन्तमहीतलेऽस्मिन्वायुं लकारेण समापिरोप्य । स्मरश्चतुबाहुधरं चतुर्मुखं संधारयेदभूमिजयं समाप्रयात्‌ \॥ ३८ ॥ वकारेणोपेतं सलिलनिटये जानुनाभ्यन्तदेशे स्थरं क्रत्वा वायुं मधुरिपुममं संस्मरेत्पीतचेटम्‌ । प्रसन्नास्यं शुद्धस्फरिकमणिनिभ शङ्कचक्नादुःबाहुं जलाहुत्पन्नोदयद्रयजयमिदं तं भजे वारुणीयम्‌ ॥ ३९ ॥ नाभेः कण्ठान्तदेशे वररिखिनिलये वायुमारोप्य रेफा- उयक्षं सुद्रस्वरूपं तरुणरषिनिभं भस्मनोद्‌ धूलि ताङ्कम्‌ । दान्त शीघ्प्रसन्नं वरदमभयदं संस्मरन्भावयेत्त यस्तस्याभ्यासिनोभ्येभयहरणमिहासमभवेद्धारणायाः ॥४ ० १२ सदारिवयोगीश्वरविराविता- [२ तृतीयः पटः | गलादिभरुवोम॑ध्यदेशे समीरस्थले मान्तवर्णेन देदीप्यमानम्‌ 1 प्रकारास्वरूपं स्मरेदीश्वरं यः सखे वायुवक्कांडतीशप्रमावात्‌॥४१॥ अभूमध्यादिकान्ते पवनमतिहदं व्यामदेशे प्रकुवं- न्सोमं सोमार्धमोणि दृशकरकमलं पश्चवक्चं चिनेचम्‌ । श्रीकण्ठं सायुधं तं समधिकवरद्‌ं सवंतत्वादितिच्वं बिन्दुं व्योमस्वरूपं शिवममययुतं चिन्तयेयः स मुक्तः ४४२॥ इत्येवं धारणाः पश्च घवरिकापश्चकान्विताः । क ($ एकका धारयत्ताभदहसाद् मभजल्चरः ॥ ४२॥ पताघ् मम्यादिकधारणासु नृणां सदा प्राणनिरोधनेन । ये दोषजाः स्व॑पुरमरोगा नश्यन्ति शीघं न हि संश्षायोऽन ५४४१ ज्ञानेन कर्मणा पञ्च धारणा योगिभिधरंताः । समभ्यासरता यत्र तरन्ति भवसागरम्‌ ॥ ४६ ॥ इय धारणा । अजय समाचर सुज्ञानकीपं सुधियाऽवलम्ब्य हृवाठये वं मनसाऽवलोक्य । स्वात्ोपहारं परमात्मालिङ्के समाधिनाऽस्मिन्विनिवेदयस्व ॥४५॥ जलकैन्धवयोर्थथेक्ययोगो भवतीहापि तथेव सामरस्यम्‌ । मनसश्च सदाऽऽवनश्च योगात्स समाधिरिति कथ्यते मुनीन्देः ॥४. यडा भवति चैकत्वं जीवात्सपरमात्मनोः । तदा समाध्यवस्थायां गपिष्यम्ति यमीश्वराः ॥ ४८ ॥ निर भ्रोत्रार्दानि न चेश्छियाणि षिषयाः शाब्दादयोऽहं मनो- वृत्तिरेव सुखाखुखानि च तथा मानावमानावपि । दी तोष्णामितपुण्यपापसुमहासंकस्पजालान्यहो नैवानेन समाधिना सह मनोटीने परवह्यणि ॥ ४९ ॥ युक्ताहारे मुनीन निरक्षनपर एवाथवा युक्तनिदो निद्रात्यक्तो गुहययां वस्ति विचरति क्ष्मातले निस्प्रहात्मा नानाकर्मशियासु प्रथितकुशलयुक्तोऽपि वा निष्कियोवा नानाचेशस्वजधं विहरति च समाधौ समासक्तचेताः ॥ ५०॥ एवमषटा्कयोगन हटेनानेन सोष्ठकैः । अनालस्यक्रताभ्यासास्सिद्धयः शुणु तस्य ताः ॥ ५१ ॥ प्रथमे हतरूग्वषे सवटोकप्रियो भव । वत्सर च द्वतीयेऽथ कवितां कुरुते सवाक ॥ भुजगादयेस्वथा दुैस्तुतीये न प्रबाध्यते ॥ ५२ ॥ [४ चतुषेःष्ट्डः ] रिवयोगदीपिका। १३ चतुथकेऽनातुरता पिपासा निद्रादिङीतातपव्जितः स्यात्‌ । दूरश्रवा पञ्चमवत्सरे वाक्सिद्धिं परेषां तनुषु प्रवेशः ॥ ५३ ॥ घेन वञैरपि नैव भियते ततोऽतिविगी च स दूरदर्शन । त्यजेम्हुवं सप्तमवत्सरेऽथ विभूतयस्तस्य मवेयुरष्टमे ॥ ५४ ॥ गगनचरो दिग्विचरो नवमेऽब्दे यस्तु वज्कायः स्यात्‌ । स मनोवेगी दकामे यचेच्छा तच गच्छति प्रमनाः ॥ ५५ ॥ एकादशके वर्षे सवंज्ञः सिद्धिमान्मवेद्योगी । द्रादशके शिवतुल्यो कर्ता हतां स्वयं मवति ॥ ५६ ॥ द्रादशरवर्षरेवं सह्रुनाथस्य पादयो म॑क्त्या । निषिघ्नेन धृतात्मा सिद्धो भवतीति संसिद्धम्‌ ॥ ५७ ॥ अत एव महाश्चर्यं योगम्टाङ्कमाद्रात्‌ । शिवप्रजाङ्कमेतद्धि व्वमेवाभ्यसनं कुरु ॥ ५८ ॥ निरन्तरक्रताभ्यासाज्जरामरणवजितः! ` स जीवेदिच्छया टोके ततो मुक्तिमवाप्रुयात्‌ ॥ ५९ ॥ यमेन नियमेनैव मन्ये भक्तिरिव स्वयम्‌ । स्थिरासनसमायुक्तो महेश्वरपरान्वितः ॥ ६० ॥ चराचरटयस्थानं लिङ्माकाशसं्ञिकम्‌ । प्राणेत व्यभि संटीने प्राणरिङ्खी भवेन्नरः ॥ ६१1 प्रत्याहारेण संयुक्तः प्रसीदति न सदयः । ध्यानधारणसंयुक्तो चरणस्थल वान्पुधीः ॥ ६२ ॥ लिङ्क्क्याद्रैतभावात्मा निश्चलेक्यसमाधिना । एवमष्टाङ्योगेन वीरशेव भवेन्नरः ॥ ६३ ॥ तस्मात्सर्वेप्रयत्नेन कर्मणा ज्ञानतोंऽपि बा । त्वमप्यष्टाङ्योगेन शिवयोगी मवानघ ॥ ६४ ॥ इति श्रीप्तदाहिवयोगीश्चरविरचितायां शिवयोगरोपिकायां तुनीयः पटडः । . अथ चतुथः पटडः। दत्सर्वगं श्रतिशिरःपरमेकमादयं ज्योतिर्मयं टटषिरक्तजनाभिगम्यम्‌ । गोसस्थितं गुरुसदारिवयोगिनाथं ` ठिङ्गस्वरूपमहमन्वहमाश्रयामि ॥ १॥ १४ सदाक्िवयोगीश्वरविरविता- [ ४ चतुषेः पटहः | सजयोगः परिगद्यो िद्रद्धिस्तेन हेतुना । यस्य साधनमष्टाङ्गहढयोग दृहोच्यते ॥ २॥ पर्वोक्ता्टविधाक्तानि हठे तानि स्थितानि च) एकेकन्टोकद्पेण करतामि च सया गणु ॥ ३ ॥ क क (क क आहारनिदेन्वियदेहसर्वव्यापारशीतातपसंज्ितानाम्‌ । जयश्च शान्तिश्च भवे्यमाद्ः रानैः शनैः साधयितुं स योग्यः॥ ४१ ॐ £ न भक्तेरगुरी परमतच्वपदेऽनुराक्ति- . निःसङ्कता स्वययुपागतलाभतुष्टिः । एकान्तवास्परता च मनोनिवत्ति- _र्वैराग्यभाव इति ये नियमास्त श्व॥५॥ स्वस्वरूपे सव॑काटमासनवं सुखासनम्‌ । ` सववस्तुन्युदासानमादश्वाऽऽसनमीरितम्‌ ॥ ६ ॥ विदु्धा रेचकपूरकुम्भसघडनन्वासतया प्रयत्नात्‌ प्राणस्थिरत्वं जगतां च मिथ्या चित्तं स्थिरं प्राणनिरोधभावः)।५)। वित्तस्यान्तर्युखेन पतिडइतवदह्ुचेतन्यकहोलजाल- स्योत्पन्नस्यास्य नानाविपुलमतिदिकारस्य संसक्तिरेव । तत्तन्नानाषिकारथसनभिति तथा कथ्यते योगविद्धिः प्रत्याहारः स एवाषिवलिवद्ुषनास्तं कदाऽहं मजामि । सोऽहभावासयकटितपदयद्वैतमुश्यस्व भावं यद्येक स्फुरति खष्ु तदातसस्वरूपस्वभावम्‌ । सम्यग्दर्िगुरुकरुणया सवभूतेषु याति ` स्वात्वारामः स भवति सखे ध्यानमार्गेकनिष्ठः ॥ ९ ॥ स्फुरति परमतच्वे तस्य बाद्यान्तरे यत्‌ सततममटमत्या धारणं निश्वटेन ! पुनरपि च वदामस्ते प्रकाशोऽयमास्ते ५ चट नरहितचित्तं केवलं धारणा सा ॥ १०॥ निजानुमवशीलता निखिलतच्वसाम्यश्चते स्मरतेरापे चलास्थतिस्थिरतया -निदिष्यासता । सदृकपरिभावनासहजता ह्यनायासनात समाधारति कतित सततनिविकल्पासतां ॥ ११ ॥ बाह्ये चाभ्यन्तरे बह्म सर्वजन्तुषु भासते । तथार्पि गुरुमज्ञासा ते न परयन्ति तत्पदम्‌ ॥ १२। | 8 चनु ; प यः |] 1 रिवयोगदीपिका ` ‰& १ र अथ छ्णु महाश्चर्यं राजयोगाभिधानकम्‌ । इमं सद्रुणा याति सजनो नान्यकर्मेभिः ॥ १६३ ॥ ` दुष्कराभ्यासयोगेन महायासेन फं फलम्‌ । ` क्षणेन लभ्यते बह्म सह्रोरवलोकनात्‌ ॥ १४ ॥ खण्डज्ञानवतां च षटरसमयसंमीहान्धकारात्मनां नानवेदपुराणशाखकषितावाम्वेखरीशाटिनाम्‌ । मूढानां चतुराभमेकानियमाद्रर्वातसकानां कथ योगक्ञानमिदं भवेद्ररुमुखाभवेऽपरोक्चात्मकम्‌ ॥ १५५ ॥ कषित्राथरम्यगृहपुचरकल्वमितै- वहिम॑हरसरसायनधातुवादैः । तेः कामभन््रङययो महठादिमेदै- व॑द्धात्पनां फथमिहयास्ति मुरुप्रसादः ॥ १६ ॥ आदौ वण्मश्रमाचार्गुरौ उद्यज्ञताऽस्ति चेत्‌ । मजेलभेव यत्वेन नोचेङन्यं गुरू भजेत्‌ ॥ १७ ॥ आत्मानपद्रद्रमनन्तमाद्यं निर्न निश्वटनित्यदीप्तम्‌ । सचिन्मयाननम्द्पराग्रतं यो वेत्ति स्वभावेन गुरुः स एव ॥ १८ ॥ स्लानवैराग्यलामेन तुणीक्रत्य जगच्चयम्‌ । आदौ सह्करुमाभित्य तखन्ञाने समभ्यसेत्‌ ॥ १९ ॥ ज्ञातुत्वमन्तरिक्ष च समानो वायुरेव च । भरोतमथिध्वनिर्वारिवाग्भूः खे तत्वपञ्चकम्‌ । २० ॥ मनश्चेव बियद्यानो वायुश्चर्म धनंजयः । स्पशोऽम्भश्च क्षमा पाणि्मरुतस्तस्वपथ्चकम्‌ ॥ २१ ॥ नभो बुद्धिरुदानं च मरुदर्ांथिरेव च । पाय रूपं घरा पादो वहयत्तच्वपश्चकम्‌ । २२ ॥ चित्तं विष्छापदं वायुरपानों रसनानटः । रसो जलमुपस्थ मूरपां त्वानि पञ्चकम्‌ ॥ २२ ॥ अहकारस्तथा प्राणो घाणो गन्धो गुदं च हि । भूमितत्वानि कीर््यन्ते पञ्चधा तच्ववेदिभिः ॥ २५ ॥ पश्चविशतितत्वानि पश्चभूतस्थितानि च । तानि यो वत्ते तच्वज्ञः स शिवः स च मुक्तिमाङ््‌ ॥ आभ्यास्िकाधिभूताधिदेवतानि यथाक्रमम्‌ । द्शेन्दियेषु विभजश्जीवान्तःकरणेषु च 1 २६ ॥ १६ सदाशिवयोगीश्वरविरचिता- [ ४ चहु पच्छः ] ` नाहं मूतगुणेद्ियाणि च सनोऽहंचित्तबुद्धिवपुः प्राणाश्राऽऽभ्रमधमंक्मनिरता नेव प्रपश्चाऽखिटम्‌ 1 नित्यं निश्वलमेकमच्यतमजं शान्तं शिवं निगुण शुद्धं बुद्धपदं त॒ यत्तदृहमस्मी ति स्मरञ्जीवति ॥ देहयचये प्रथतषोडश्धाविकारान्‌ लिङ्गामि सप्तदशधां नवधा पदाथांन्‌ । आत्मानमष्टविधया प्रकते: स्वभावान्‌ ज्ञात्वा तदन्य इति जीवति यो महामा ॥ २८ ॥ सत्यं ज्ञानमनन्तं यद्रद्येति वदति श्रतिः मुक्तानन्दस्वरूपं च ननु त्वमिति स्थितः ॥ २९ ॥ नतद नेतदहं चेति च यदन्यद्धिभावयाऽऽत्ानम्‌ । सोऽहमिति सोऽ्टमिति ननु भावय सर्वं त्वमात्मानम्‌ ॥ हदि ज्ञानादेव मोश्च इत्येतद्राक्यमाद्रात्‌ । गहीत्वा ज्ञानथागेऽस्मिन्समाद्ितमना मव ॥ ३१ ॥ अतः परं तारकं गद्यं हष्टपरत्ययसंयुतम्‌ । ममानुभवसंसिद्धं योगं प्राणसखे शण ॥ ३२ ॥ मन्त्रेण टययोगन हठयोभन सव॑दा । याबद्रह्य न जानन्ति तावच्छश्यान्ति पण्डिताः ॥ नेते निमीलिते नित्यं फिचिदुन्मीटिते तदा यो मनश्चक्ुषा बह्म पश्यतीति स योगिराट्‌ ॥ ३४ ॥ शाशिभास्करयोमध्ये तारयोः स्थिरतेजसः । बिन्दुद्रयं च संयोञ्य बह्मतारकमभ्यसेत्‌ ॥ ३५ ॥ बाह्यान्तमभ्यलक्ष्येषु बह्यदनतत्परः । हष्टाहष्टस्वखूपाणि ननु तानि विलोकय ॥ ३६ ॥ मूलकन्दृाद्ण्डलम्राद्रह्यनाडी शरिप्रमा। तस्य मध्ये तडितकतोटिनिमा तामूध्वंगामिनीम्‌ ॥ ३४ ॥ मनसा लक्षयेन्मूर्तिं सहश षिसतन्तुना । आवह्यरन्धपयन्तगतां सिद्धिपदां स्मरेत्‌ ॥ ३८ ॥ ललारोध्वं तथा क्ष्ये यागी गोलाटमण्डपे । विस्फुरत्तारकाकारं मनसा लक्षयेत्सदा ॥ ३९ ॥ अथवा क्णयोद्रारे तर्जनीभ्यां निरोधयेत्‌ । भरीहमस्तके नादं घंधुकारं गणोति च ॥ ४०॥ [ ४ चर्मः षण्डः] श्वयोगदीष्का । ` १७ चष्षुमध्ये तथा नीटज्योतीरूपं विलोकयेत्‌ । अन्तलक्ष्यमिति ज्ञेयं बहिलक्ष्यमथ शुणु ॥ ४१ ॥ नासायदेशाचतुरः षडष्ट तथा दश द्रादर संख्ययाऽङ्गलिः। बदटिस्थनीठं च छधूम्ररक्ततरङ्क्पीताद्धं ततत्वपश्चकम्‌ ॥४२॥ अथवा सन्मुखाकार स्थिरहश््या षिलोक्येत्‌ । ~ ज्योतिमियूखा हश्यन्त योगिभिर्धीरिमानसेः ॥४३॥ हष्टयये वाऽप्यपाङ्क वा तप्तकाश्चनसंनिभाम्‌ । भूर्म संलक्षयेद्द्रशिः स्थिरा भवति योगिनः ॥४४॥ अथवा शिरसश्ोध्वं द्वादकशाङ्गगटसंमिते। ज्यो तिष्पुशं निराकारं लक्षयेन्मुक्तिदं भवेत्‌ ।\४५। यत्र यचाथवान्योगी तच तच विटक्षयेत्‌ । आकाशमेव यत्तस्य चित्तं भवति तादङाम्‌ ॥ ४६ ॥ इत्येवं विविधाकारं बाहलक्ष्यमुदी रितम्‌ । शणुष्व मध्यलक््यं च कथितं पर्वसूरिभिः॥ ४७॥ ष्वेतादिविणनवखण्डयुचन्दरस्य- सोदामिनी वदहिश्शिखेन बिम्बात्‌ । उवटन्नभो वा स्थलहीनमेकं विलक्चयेत्तव्वलु मध्यलक्ष्यप ॥ ४८ ॥ निराकारं पश्येद्रणरहितमाकारमथवा ` तमोरूपं गां स्फुरदुरुपराकाक्षमथवा । महाकारं कालानलमिभमथात्यन्तरु विर परं तच्वाकाशं रविशतनिभं सूर्यखमिति ॥ ४९ ॥ व्योमपश्कमेतद्धि तद्वाद्याभ्यन्तरस्थितम्‌ । यः परयति नरो लक्ष्ये स व्योमसद्रो भवेत्‌ ॥ ५० ॥ तारणाच गरुशिष्ययोद्र॑योस्तारकोऽयमिति योगसं ज्ञिकः । तारकं भवमहान्धितारकं .तच्वमेव परिशीलनं कुरु ॥५१।' फलमेकं द्वि धाऽऽचा्या यथार्थं सांख्यतारयोः । उपाधिरहितः सास्य योगः सोपाधिकः स्वयम्‌ ॥ ५२। ® क इति श्रीसदारिवयोगीश्चरविरचितायां हिवयोगदी गिकायां चतुथः पटः । कोन पिीतिोतिभिनतकतिकभय सदाशिवयोगीश्वरविराविता-- [ ९ पश्मःषग्छः अथ पञ्चमः पटः । १ पुनश्चातिरहस्यं यज्ञ्योतिषां निलयं महत्‌ \ दिव्यलिङ्कस्थलं दृष्टमन्तटेक्ष्याव्मक शुणु ॥ १ १ नान्तस्थदं बदहिव्याप्तमपरोक्षस्वरूपकम्‌ । आकाक्ाभ्यन्तराकाश्मन्तरटक्ष्यं तदेव हि ॥ २॥ लक्ष्यलीनमनस्ाऽनिलेन यो वर्त॑ते चटिततारको भवेत्‌ । खेचरीयमथ सेव शांभवी भुद्रयाऽस्तु कतया जगद्भुरुः ॥ ३ ॥ लोकेऽन्तःखेचरी यद्रा अन्ञात्वा बाद्यखेचरीम्‌ । अवलम्ब्य रता केचिनिहाेदनकमणा ॥ ४५ ताटमूलद्वादशान्तमध्यं प्रत्यक्रलात्मकम्‌ । यत्तस्मिञ्यो तिषि मनो द्वा निजहूदि क्रमात्‌ ॥ ५ ॥ एिस्तु पूर्णिमा ज्ञेयं द्रयमादौ तमोमयम्‌ । तन्पध्ये मनसा पश्येज्ज्योतििङ्घः स॒निश्वलम्‌ ॥ ६ ॥ नासायदत्तनिमिषोन्मिषबाह्यदु्या लक्ष्ये सदाशिवषिमशेकगृढदुश्या \ ज्योतिःस्वरूपमचलं परिणामहीनं परयन्ति ये त इह संयमिनः क्तार्थ; ॥ ७ ॥ पाशिमाभिमुखं लिङ्खमभिन्नवलयाक्रतिम्‌ । तवं पएूवाभिमुखो मूत्वा पर्य पश्य महाम्हुतम्‌ ॥ < ॥ यदा तज्ज्योतिरोकार बह्माच्यतरशिवात्मकम्‌ । परयान्ति. खरयः शान्तं तद्विष्णोः परमं पदम्‌ ॥ ९॥ पणन्डुषिम्ब इव सन्मणिदीपिकिव मध्याह्वसूयं इव वदहिशिखेव नित्यम्‌ ॥ ` विदयुखमेव शिवलिङ्गमहो विचधं : ` ` दश्वान्तर ज्वलते परयाते चक्चुरये ॥ १०.॥ . , ~ आत्मलिङ्गमिद्‌ परय किमन्यैः कर्मविभ्रभेः । अ हंसायष्टपुष्ेस्तु मानसेरङ्ग पूजय ॥ ११ ॥ पष्पाण्य्हिसेच्ियानियहश्च द्याक्षमाज्ञानसमाहयानि । वनि तपः सत्यमम(भरवे परपूनयेदात्मनि सिद्धलिङ्म्‌ ॥ १२॥ यो निमीलद्निमीट दुम्बको रेचपूरपरिवाजितानिलः सवसरायतिमन्नमानसो राजयोगपदभाक्स एव हि ॥ १३ ॥ [ $ पश्चमः पटलः | शिवयोगद्शिपका ।॥ . १९ शङ्गाटके यस्तु मनो नियम्य चिकोणगामी शशिभास्कराभ्याम्‌ \ बाह्णान्तरङ्कपवणेकगोभिरशाव धानीं हठराजयोमीं ॥ १४ ॥ हण्हश्यमानसंबन्पादुन्मन्यन्तं विचिन्तयेत्‌ । शिवयोगमिदं गृह्यं जीबन्भुक्तिकरं मुने । १५१ रोचिस्तडिद्‌ धूम्रकबिन्दुनादं कलामखद्योतरवीन्दुदीप्ताः । रत्पत्ययानेकसुवणंवणां किसखस्कदण्डा नवरत्नमुख्याः ॥ १६ भ वक्तेणाऽऽपयं वायुं हुतवहनिलयेऽपानमाक्रष्य धृत्वा ` स्वाङ्गन्छायङ्खलीभिः स्वकरतलयोः षड्भिरेवं निरुध्य ॥ भवे नेचे च नासापुटदुगटमथानेन मार्भण धीराः परयन्ति प्रत्ययांस्तान्प्रणववहुवि पध्यानसंटीनवित्तौः १५१४ हरिव रदिसोमपावकयुतां चन्द्राकयोरागमे दीप्तानिश्चटगेहदीपनिकरे कानिमतीनामपि ॥ गरशयन्ते स्फुरिता स्फुटा नयनयोरमे च तव्पत्यया- स्तेषां तत्परचेतसां विगता तद्रन्यावुतीनां मुने !\. १८ ५ प्रमाणप्रत्ययातीतं शान्तं तेजामयात्पकम्‌ + ` तदतीतं परवह्य चति विद्रद्धिरीरितम्‌ ॥ १९॥ मावयोगमसंकल्पाषेकरपास्पदमदमतम्‌ । . संप्राप्तो यस्तस्य मवेदवस्थाचोन्मनी हि सा॥ २५ ॥ आधारमध्यहुद्रयाप नादचिन्दुकलात्मकम्‌ । तदतीतं स्वरूपं यत्तदेव परमं पदम्‌ ॥ २१ ॥ यः समेति मनसा निराश्रयं (निरवलम्बपदतत्वमव्ययम्‌ +¢ . मावनाषिरहितं भिरामयं पररिवो हदि स तन्मयो मवेत्‌ १५२२ अणए़मातचं यदि मवेदस्तितवं विदुषां मुवि । तदेव बन्धहेतुः स्याद्धावाभावावुभौ त्यजेत्‌ ॥ २३ ॥ ज्ञानज्ञेयो ध्यानध्येयौ लक्ष्यालक्ष्य भवामवो उहापोहौ यो हण्टश्ये सर्वं त्यक्त्वा. जींवम्मुक्तः ॥ २४ ॥ सवस्विवस्थास्वकरतप्रयत्नो निश्िन्तभावो मतवत्स तिष्ठन्‌ कटोलही नाम्बुधिव नचिवातप्रदीपवत्तच्चमयः सुखी स्यात्‌ ॥ २५ ॥ णु बिच्छिवप्रूजायाः प्रकारं कथयाम्यहम्‌ । ` रहस्यं स्वंशाखराथसारं सयो षिम॒क्तिदम्‌ ॥ २६ ॥ निशविन्तेव शिवध्यानं निष्किया तस्य पूजनम्‌ । प्रवक्षिणं निश्वटत्वं सोऽ्टंभावो नमस्क्रिया ५ २७ ५ सदारिवयोगीण्वरविराचेता- [ ९. पशचमःष्ट्टः | मौनं संकीर्तनं तस्य जपस्तु परिपृर्णता । कृत्याक्रत्यज्ञता शीं निवांणं समदृशेनम्‌ ॥ २८ ॥ सर्वेन्द्ियशणरहिता रूपातीता निरथ्ना शान्ता मावाभावविदरा सहजावस्थेति सा कथिता ॥ २९ ॥ जायत्स्वप्रसुषुपिश्च तरीयं च तथेव च। तयांतीतं च सहजं न किविचिन्तयेत्ततः ॥ ३० ॥ विहाय कर्माण्यघसंय॒तानि गह्लाति कर्माणि छ्चभान्वितानि । स्वगोन्मखो यः पुरुषः परवत्ता नेवाधिकारी स तु जागरेऽपि।\३१॥ अलमलमसिटसुखेकपद्श्चेति कदाचिश्चिवृत्तमनो यः । स तु जायदवस्थायां तिषठन्मोक्षोन्मुखो भवति ॥ ३२ ॥ संसारोत्तरणं ममासि कथमित्याचायंसंसेवन विद्रत्वगमकामविस्मतिसदाचरेः समं मोनताम्‌ । वेराग्यश्रुतिश्ञाश्लनिश्चयधिया कामाद्यरिध्वंसरनं योगाभ्यास्मुपेति दम्भरहितं जायत्स्वभावान्वितः ॥ ३२॥ मरतो जाय्रदवस्थासु यदि चेदन्यजन्मनि । स्वप्रावस्थां गतो याति पूवाभ्यासवशाद्भुवि ॥ ३४ ॥ स्वप्रे यदषिटं टोकं पदयञ्शरदभरूप इव चित्ते! ` तिष्टन्सत्तामाचः स्वप्रावस्थान्वितश्चरति ॥ ३३ ॥ गते द्वेतभाषें स्थिते शान्तिशेषे परकाङशस्वभावे विदानन्दृभानौ । बहिर्वृत्तियुक्तोऽप्यहो हत्वत्तः सुषुतिस्थितश्ित्रवद्धाति योगी ॥ अनमृतोऽप्यमतक्षयमानसो विदितक्षान्तततर्मिरहंकरतिः । गङितगन्धगुणः स तुर्य माग्वहति जीवति मुक्तिमभावनः ॥ ३७ ॥ संपरणङुम्भ इव वारिमिधानमध्ये संद्युन्यकुम्भ इव .विष्णुपदान्तराले 1 अन्तर्बहिः प्रथितपूर्णसुश्ून्यभावः सचित्रदीप इव भाति तुरीययुक्तः ॥ ३८ ॥ केश्िद्रह्चेति कैधिद्धरिरिति शिव इत्यादि केधित्स नाना- मदः प्राक्त सशून्यपरङ्कतिपुरुषकाराथंखरूपीति कथित्‌ । क (शच्लकेनिकल्पातसमकवहुवचनेरदहयुक्तोऽपि नित्यं मुक्तः स्याद्ययस्तुरायातातसमाख्यामवस्थां समेत्य ॥ तस्मात्सवप्रयत्नेन क्रमाद्भ्यासयोगतः तुयताता तामवस्थां समासाद्य सुखी मव ॥ ४० ॥ [ ५ प्श्मःष्ट्छः] रिवयोगदीपिका। २१ सवावस्थां गतो वाऽपि सर्वावस्थां न संस्मर । त्यज सङ्कमरोषं च मनोऽन्तवंहिरन्वितम्‌ ॥ ४१ ॥ निवतंयान्यकमाणि शिवयोगं प्रवत॑य । | सहजाममनस्कान्तां मुद्रां सचिन्मयीं मज ॥ ४२॥ आत्मानं गगनं कृता बिन्दुं करत्वा तथेव च । हयं समरसं कुयादमनस्ककला हि सा ॥ ४२ ॥ स्वप्रजागरणातीतं म्रतजीवनवर्जितम्‌ । स्वामिञ्शिवामनस्काख्यं गमिष्यामः कदा वयम्‌ ॥ ४४ ॥ सचराचरजगदखिटं यक्किचिदिवं भवेन्मनोहश्यम्‌ । मनसोऽप्युन्मनितां याति स तच्वं कथं न भवेत्‌ ॥ ४५॥ ` अथवा यत्र मनः संयाति हि तवेव तन्मनः स्थाप्य । तत्कारणाहयः स्यादृव्द्धिः स्याद्वायमाणं तु ॥ ४६॥ यथेच्छया मनो गच्छेत्स्वयमेव निवतेते । निरङ्कुशेन विधिना करटीव मदोत्कटः ॥ ४७ ॥ नाद्‌ एव लयभरष्ठो मुद्राणां खेचरी वरा । योगभेष्ठो निराटम्बो ह्यवस्थासु मनोन्मनी ।॥ ४८ ॥ राजयोगस्य मुदां तामेत्य योगी मनोन्मनीम्‌ । विचरत्यखिटाटीकान्बाटोन्मत्त पिशाचवत्‌ ॥ जीवन्मुक्तिपरकारस्य योग एव न चान्यथा । स एव सिद्धिदः सम्यक्सवैददीनसंमतः ॥ ५० ॥ ` मख्रलयावारम्भकघरसंज्ञो परिचयो हठः स्यात्‌ । समनिष्पत्तिस्मयत एव महान्याजयोगस्तु ॥ ५१ ॥ तस्मात्संसेव्य एवंविध इह यमिना भरेयसे योगमार्गो ह्याटस्यं पूर्तसङ्खः स्वजनकुपितशाख्रान्धकारोरुरोगान्‌ । जित्वा मन्वन्तरायान्पुनरपि च महायो गनजेश्वयसिद्धि- स्त्यक्त्वा स्थित्वा सुदेशे खजनपरिवतेऽबाधिते धमराज्ये ॥ ५२ ॥ ताप्यं नवविषं व्यवहारभावाः षट्को शिकामि षडमिचरकपश्चकाशा षटमावजा विकरृतयर्च षटर्मयरच गिष्पञ्चयोगमहरतां भुवि न स्युरेव ॥ ५३ महादीप्तवदहिरदरेच्छुष्कमां यथा पुण्यपापात्मकं स्वकर्म । तथा निर्दहेत्क्षणाज्ज्ञानव हिस्ततो मुक्तिमाथाति निष्पन्नयो गी १५४) ररे सदारिवयोगीश्वरविरदिता शिवयोगदीपिका। अत्यल्पदीपः सुमहत्तमस्तु विनाशयेद्यो निषिडं हटाद्यथा । अल्पोऽप्यहो योगसमाधिरेष विनाशयेकमं शभाद्युमं तथा ॥५५४ यो यो योगसमुद्यतोऽवनितले यात्यन्तिकामापदं ` स्वर्टोकान्समुपेत्य शाश्वतस्खं त्ानुमूय स्वयम्‌ ।! संजायेत ततः सतां श्रुतिमतां यस्मिन्कुले योगिनां तु प्राप्य निवर्तैयेदविमवं योगी शिवाख्यं परम्‌ ॥ ५६ ॥ ब्रह्मणि परे हृदयमपि यस्य टं तस्य मातापितराविह परत्र चरितार्थो । तस्य कुलजाः स्युरनघा जयन्ति सर्वे तस्य पष्सघरितमूरतिपविचा ।॥ ५७ ॥। योगशाखे रहस्यानि सिद्ध सिद्धान्तप्द्धतिः। संक्षेपेण कृता बोध्या शिवयोगप्रदीपिका ॥ ५८ ॥ ` अभ्यासश्राय जितेन्ियाय रिषे गुरो भक्तेखनिश्चलाय । हेयं रहस्यं रिवयोगशां यो प्रदाता गुरुफातकी स्यात्‌ \५५०।६ पुरबाणानजसायकान्समुद्रतूस्करेषूस्तथा निधिबाणांश्च पश्च पञ्चधा परलिकांस्वेवं शिवाङ् मया ॥ परमित्यादिकशब्दजालविविधच्छन्दोभिरेतंत्करतं गिरिनागाम्बकसंख्ययाऽपि सकटं बन्येश्च योगान्बहून्‌ ॥ ६० ४ परबाणान्‌ ९ 1 अनप्ायकान्‌ १९ समृद्रक्रतून्‌ ९४ करेषुन्‌ ९२ निधिबाणान्‌ ५६ | | गिरिनागाम्बक २८७ इति श्रीप्तदाशिवयोगीश्वरविरचितायां शिवयोगदीपिकायां योगशान्ञे राजयो- ` गप्रकारेऽमनस्कविधानो नाम पश्वमः ५४२; । # । व + ६ ह ॥ वसत्य शियकेयतसोयययण्यङ ` समाक्षश्चायं म्रन्थः।: ` त (ध त्‌ | सदाशवनब्रह्मन्द्रपन्चरत्नम्‌ । ॐ 9 यत्संद्शनमाचद्धक्तिजाताऽप्यकर्णबिद्धस्य । तत्संदश्षनम धुना क्रत्वा ननं कृतार्थोऽस्मि ॥ १ ॥ योऽनिशमात्मन्येव ह्यात्मानं संदघन्वीथ्याम्‌ । भस्मच्छन्नानट इव जडाक्रतिश्चरति तं नौमि ॥ २१ यस्य विलोकनमाच्राचचेतसि संजायते शीघम्‌ । वेराम्यमचलमसिरेष्वपि षिषयेषु प्रणौमि तं यमिनम्‌ ॥ ३॥ पुरतो भवतु करृपान्धिः पुरवैरिनिविष्टमानसः सोऽयम्‌ । परमरिवेन्द्रकराम्बुजसंजातो यः सदाशिवेन्धो मे ॥ ४५ उन्मत्तवत्सचरतीह शिप्यस्तवेति लोकस्य वर्चांसि श्रुण्वन्‌ । खिद्यज्ुवाचास्य गुरुः पुराऽहो द्युन्मत्ततामे न हि ताद्रकीति॥ ५१ पश्चकमेतद्धक्त्या श्टोकानां विरचितं लोके । यः पठति सोऽपि गच्छेत्करुणां शीघं सदाशिवेन्द्रस्य ॥ ६ ॥ ति श्रीमत्परमहंपपरिवानकानचायवयश्री सच्चिदानन्द शिवामिनवर्पिहमारती. स्वामितरिरचितं श्रीप्रदा शिवत्रहन््रपश्चरतलनं संपृणम्‌ । आत्मवियाविखसः वटतरुनिकटनिवासं पटु तरविज्ञानमुद्रितकरान्नम्‌ । कंचन देशिकमायं केवल्यानन्द्कन्दटं चन्दे ॥ १ \ निरवधिसंसूतिनीरधिनिपतितजनतारणस्फुरन्नौकाम्‌ । परमतमेद्नघुटिकां परमशिवेन्द्रर्यपादुकां नीमि ॥ २॥ देशिकपरमशिवेन्द्रदेशवशोदबुद्ध दिव्यम हिमाऽहम्‌ । # स्वात्मनि विभ्रान्तिकरते सरसं प्रस्तौमि फिचिदिदम्‌ ५॥३\ निरुपमेनित्यमिरीहो निष्कलनिमायनिर्गणाकारः । विगठितसर्वभिकल्पः शुद्धो बुद्धश्चकास्ति परमात्मा ॥४॥ विद्ेकनिबद्धः कुर्वन्कर्माणि मुद्यमानः सन्‌ । देवाद्विधूतबन्धः स्वात्मज्ञानान्युनिजंयति ॥ ५ ॥ 7 सि 4६९२१ "का क शिचद्ोपदेशवश्ात्‌। आल्ंविद्ाविलासः। मायावशेन सपो मध्ये परयन्सहस्शः स्वप्नान्‌ । देशिकवचप्बुद्धो दीव्यत्यानन्दृवास्थि कोऽपि ॥ ६ 1 भाक्रुतभावमपास्य स्वीक्रतनिजरूपसचिद्‌ानन्दः गुरुवरकरुणापाङ्गाद्रौरवमासाय माद्यति प्राज्ञः ॥ ७ ॥ श्रीगुरुकरपया सचित्सुखनिजरूपे निमय्रधीमानी । विहरति कश्चन विवधः शान्ताहन्तो नितान्तसमुदितान्तः+८) गुरुवरकरुणालहरीव्यतिकरभरशीतटस्वान्तः । रमते यतिवर एको निरुपमसुखसीमनि स्वैरम्‌ ५ ९ ॥ = श्रीदशिकवरकरुणारविकरसमपोहितान्तरध्वान्तः । विहरन्मस्करिवयो निरवधिकानन्दनीरधावास्ते ॥ १० ॥ जनिविपरीतक्रमतो बुद्धया प्रक्टिप्य पञ्च भूतानि) परिशिष्टमा्मतचं ध्यायन्नास्ते मुनिः शान्तः ॥ ११ ॥ जगद्खिलठमिदमसारं मायिकभेबेति मनसि मन्वानः । पर्यटति पारिताश्चः परगलितमदमानमत्सरः कोऽपि ॥ १२॥ नाऽऽतमनि किचिन्माया तत्कार्थं वाऽसि वस्तुतो विम्े । इति तिश्वयवानन्तहुष्यत्यानन्दनिभंरो योगी ॥ १३॥ त्वमहमभिमानरहीनो मोदितनानाजनाचारः। विहरति बालवदेको विमलघुखाम्भोनिधो मयः ॥ १४ ॥ अवधूतकभेजालो जडबधिरान्धोपमः कोऽपि । आत्मारामो यंभिराडटवीकोणेष्वटन्नास्ते ॥ १५ ॥ शान्त्या दो पगूढः शान्तसमस्तान्यवेद्नी दारः रमते रसन्ञ एको रम्ये स्वानन्दपयद्धः ॥ २६ ॥ उन्मूठितविषयारिः स्वीक्रतवेराग्यस्वंस्वः । | स्वात्मानन्दमहिश्चि स्वाराज्येऽस्मिन्विराजते यमिंरार्‌ ॥१५॥ सपितयंपि शीतरुचो चन्दे तीक्ष्णेऽप्यधोवहत्यग्नो । मायिकमिदमिति जानश्चीवन्मुक्तो न षिस्मयी मवति॥१८॥ अन्ञानवैरिविजयी प्रज्ञामातङ्गमस्तकारूढः । विहरति संयमिराजः समरससुखधाशि सर्वतो रम्ये ॥१९॥ ` शान्ता्हकृतिदोषः सुसमाहितमानसः कोऽपि । पूर्णैन्युक्लिशिरभावो राजत्यानन्दसत्याचिद्रसिकः ॥ २० ॥ 11111 यः १ पर्यत्नास्ते । २.यति ३ यति । आत्मविधयाविलासः) | ९. . पिष्ठन्परव्र धाचि स्वीयसुखास्वादपरवकशः कोऽपि + ` ~. क्वापि ध्यायति कुहविद्धायति छुच्ापि नृत्यति स्वैरम्‌॥२१॥ अगृहीताङ्कलङ्कः प्रशमितसंकल्पविभ्रमः प्राज्ञः । न्यक्करुतकायकलापस्तिष्ठत्यापु्णसीमनि क्रापि ॥ २२ ॥ चपलं मनःकुरङ्ं चारु गहीत्वा षिमर्शंवागुरया । निगमारण्यविहारः श्रान्तः सेते स्वधान कोऽप्पकः ५२३५ द्ारुणचित्तव्याघ्ं धीरमनःखद्लधारया हत्वा । अभयारण्ये कोऽपि स्वैरविहारी जयत्येकः ।। २४ ॥ सजननहदयसरोजोन्मीटनकरपीकरपरसरः । कोऽयं यमिवरपषा निर्दोषश्चरति विद्रगने ॥\ २५ ॥ कुवल यविकासकारणमन्तानध्वान्तको म॒दीप्रन्ञः । शद्धा मुनीन्द्रचन्द्रः सुरसेव्यो ठक्षति विष्णुपदे ॥ २६ ४ स्वानन्दामतसेकै रान्तरसंतापसंततिं शमयन्‌ । पिजमचञ्चलवर्तिशिद्वयोमनि माति योगिवर्यघनः ॥र२.ा खमनःसोरभमञ्जुटसचारनिवारिताखिलश्रान्तिः । संयमिचारुसमीरो विहरत्यानन्दपदारामे ॥ २८ ॥ निःभेयससरसफले निमे षिज्ञानपहवमनोज्ञे । विततेऽभय विपेनतले यतिरितिकण्ठों वि्माति कोऽप्येकः निःसारमुवनभरुतलमुत्सायानन्दसारसपूणे । वरसरसि चिन्भयेऽस्मिन्परहंसः कोऽपि दीव्यति स्वैरम्‌ ३० भिखिलागमपह्छविते निगमशिरस्तन्रशीतलोयाने \ मधुतरपञ्जलवाचः कूजन्नास्ते यतीन्द्कलकण्ठः॥ २१ ॥ दारितमो्टमदेभो दूरीकृतसकलदहुरितकशद्रलः विब्ुधोत्तभसिहवरो विहरव्यानन्दविततकान्तारे ॥ ३२ ॥ अन्तानग्रगवरोज्डितविज्ञानोत्तङगशङ्कशिखरितले । मतिस्रिलर(तटाङ्खमे यतिमदकलटमो विराजते विहरन्‌ ॥ नासाश्चलनिहिताक्षो नामादिभ्यो निवतितस्वान्तः । तटिनी तरेषु तत्वं ध्यायन्नास्ते यातेः .कोऽपि ॥ ३४ ॥ आङ्ञावसनो मौनी नेराश्याटंकृतः शान्तः करतल भिक्षापाचस्तरुतटमिटयो मुनिजंयति ॥ ३५ ५ १ कश्चित्‌) २ एको यती । ३ सुपसव्ये । * संविदारामे। ५ बातमये । ६ भवन आत्पमदिद्याविटासः। विंजनावनिकुगहे मञ्जुलपुटिनैकमञ्ज्ञतरतस्पे । होते कोऽपि यतीन्द्रः शमसममुखगोधवस्तनिस्तन्द्रः ॥२६॥ मूतलमदुतरशय्यः रीतटवातेकचामरः शान्तः राकाहिमकरदीपो राजति यातिराजशेखरः कोऽपि ॥ ३७॥ विपएलकषिटातटफटके विमलसश्ट्ररिपरिवतोदारे । मन्दं मलयजपकवने वाति प्रस्वपिति कोऽपि यतिराजः ॥३८॥ आन्तरमेकं कि चित्सततमनुसंद्‌ धन्महामोनी । करपुटभिक्षामश्चन्नटति हि वीथ्यां जडाक्रतिः कोऽपि ॥३९ प्रविलाप्य जगदशेषं पररिशि्टाखण्डवस्तुपरतन््रः । प्राश्चाति कवलमास्ये पापं प्रारन्धकमंणा कोऽपि ॥ ४०॥ निन्दति किमपि न योगी नन्दति नेवापरं किमप्यन्तः 1 चन्दनरीतलहदयः कन्दटितानन्दमन्थरः स्वान्ते ॥ ४१ ॥ संत्यज्य शाख्रजालं सद््यवहारं च संबेतस्त्यक्त्वा । आभित्य पणपदवीमास्ते निष्कत्पदीपवयोगी ॥ ४२॥ तुणपङ्वविताङ्गस्तुणमिव विभ्वं विटोकयन्योगी । विहरति रहसि वनान्ते विजरामरभूभचि विभान्तः ॥ ४३ ॥ परेयति कफिमपिन रूपं न वदति न शुणोति फिवचिदपि वचनम्‌ तिष्ठति निरूपमभूमनि निष्ठामवलम्ब्य काष्टठवयोगी ॥४४॥ त्यभिमानविहीनो जन्तुषु स्व॑र पूर्णतां पश्यन्‌ । गदश्चरपि यतीद्धो मूटवदखिलार्थतच्वज्ञः ॥ ४५ ॥ उपधाय बाहृमूलं परिधायाऽऽकाश्मव निमास्तीयं ! प्रस्वपिति विरतिवनितां परिरभ्याऽऽनन्दपरवशः कोऽपि४६॥ गतमेदवासनाभिः सपरज्ञोदारवारनारीमिः । रमते सह यतिराजघखस्यन्तान्तःपुरे कोऽपि ॥ ४५७॥ वेराग्याषिपुमा्ं विज्ञानोद्ामदीपिकोद्ीप्तम्‌ आरुद्य तच्वहर्भ्यं मुक्त्या सह मोदते यतिराट्‌ ॥ ४८ ॥ बिजिनतलोत्पलमालां वनितवितुष्ण्यकलट्पवहीं च । अपमानामृतघुटिकामात्म्षः कोऽपि गृह्धाति ॥ ४९॥ निषेधति दोषाधेया गुणबुद्ध्या वा न किचिदादत्ते । आविद्यकमखिटमिति ज्नावोदास्ते मुमिः कोऽपि ॥ ५० ॥ "भेन प ५१५१५ त 4१.१.३४ ति 1 न पतनसित५७ ककि मणि ते त 4 की १०५५१ 1 सोत ममो णर १ विजननदी । २ प्राप्यं । ३ स्ब्रन्तः । ४ सव्यवहारं । ५ गढ । आत्मकवियाकिलासः। ९. भूतं किमपि न मनुते मापि च फिचिन्न चिन्तयत्यन्तः। ` परश्यति न पुरोवत्यपि वस्तु समस्ताथंसमरसः कोऽपि॥५१॥ निगहीतासिलकरणो निर्भृ्टाशेषविषयेहः । तुधिमनत्तमसीमां प्राप्तः पर्यटति कोऽपि यतिव्यं; ॥ ५२ ॥ संत्यजति नोपपन्न नासंपन्नं च वाञ्छति क्रापि। स्वस्थः रोते यतिराडङान्तरमानन्दमनुभवन्नेकः ॥ ५३ ॥ कामपि विमलां पदवीमासाद्याऽभनन्दसं किदुननिद्राम । आस्ते भिक्षुक एको विहरनिञक्तयन्धनः स्वैरम्‌ ॥ ५४ ॥\ वस्तुन्यस्तमिताखेल किश्वविहारे विलीनमनाः । राजति परानपक्षो राजाऽखिलटवीतसगाणाम्‌ ॥ ५५ ॥ आचा्यांपाङ्हश समवाप्तापारसं विदाकारः । प्रशामितसकल विभेदः परहंसः कशथिदाभाति ॥ ५६ ॥ वणोभ्रमन्यवस्थाञुत्तीयं विधूय विद्ादीन्‌ । परिशिष्यते यतीन्द्रः परिपूर्णानन्दबोधमा्रेण । ५७ ॥ क्षयमुपनीय समस्तं कमं प्रारन्धमुपञ्चुज्य । प्रदिगटितदेहबन्धः प्राज्ञो बह्यैव केवलं भवति । «५८ ॥ स्तिभितमनन्तमनाख्यं संततमानन्दबोधघनम्‌ 1 अविकल्पमायमेकं परत्वं वस्तु वतेते किमपि ।॥\ ५९ ॥ अक्षरमजरमजातं सृष्ष्मतरापुवंश्ुद्ध विज्ञानम्‌ । प्रगछितसर्व्केश्ं परतत्वं वस्त॒ वर्तते किमपि ।॥ ६० ॥ सुखतरममरमदूरं सारं संसारवारिधेस्तरणे । समरसमभयमपारं त्किचन वियते तत्वम्‌ ।॥ ६१ ॥ अरसमगन्धमरूपं विरजस्कमसस्वमतमस्कम्‌ । निरुपमनिभयतच्वं तकिमपि योतते नित्यम्‌ \ ६२॥ कोका भिक गुरुवरकरुणापाङ्गादार्यामिद्रर्बधिकषष्िसंख्याभेः । निरवद्याभिरवोचं निगमरिरस्तन््सारमभूतार्थम्‌ 1 गदितमिदमात्मविद्याविलासमनुवासरं स्मरन्विहुधः । परिणतपरातमविद्यः पपद्यते सपदि परमाथम्‌ ॥ [कत चानया 9 वतमानं । २ प्रारम्मक्रं मुक्त्या । ३ अनायं । ग सन्मात्रं विदयते किमप। ५ स्तीर । ` & आत्पविदयाविलासः। परमरिवेन्द्रभरीगुरुशिष्येणेत्थं सदाशिवेन्देण ! रचितेयमात्मविद्याषिलासनाश्नी कृतिः पूर्णां ५ ध्यानम्‌ ॥ सोऽहं रिन्माचभेवेति चिन्तनं ध्यानमुच्यते । पत्रं-४ ६२ । श्िशेखि- सोऽहमित्याद्रेणेव ध्यायेद्योगीश्वरेभ्वरम्‌ । पत्र-७८० । देनं बह्यवास्मीति सद्वत्या निरालम्बनया स्थितिः । ध्यानशब्देन विख्यातः परमानन्दद्‌ायकः ॥ व्र-३६९ | तेजोविन्दु- सर्वशरीरेषु चतन्येकतानता ध्यानम्‌ । प१३-४५१६ । मण्ड्ट तदहि विधम-षगुणं निगुंणं चेति । सगुणं मूर्तिध्यानम्‌ । निगुणमा- त्याथात्म्यम्‌ । पत्र-९९९ । श।णड्रयं सगुणं ध्यानमेतत्स्यादणिमाद्गुणप्रदम्‌ ( निगुंणध्यानयुक्तस्य समाधिश्च तता मवेत्‌ ॥ दिनद्रावृष्केनेव समाधि समवाघ्रुयात्‌ । वायुं निरुध्य मेधावी जीवन्मुक्तो मवत्यथम्‌ ॥ यागतत्वापानषत्‌ । मन्दाधिकारिणो दृष्टा स्वबोध्यान्बुद्धिमाभिताः । नानोपायेरिदं बह्म नृणामवेद्यन्ति ताः ॥ अत्मिपुरणे अ० ११ शंकरानन्दः ॥ मानसपूजा । देहो देवालयः प्रोक्तः स जीवः केवलः रिषः । त्यजदुज्ञाननिमाल्यं सोऽहं भावेन पूजयेत्‌ ॥ अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः । क्नानं मनोमलत्यागः शोचमिन्दियनियहः ॥ बह्या्रत पिबेद्धेक्ष्यमाचरेहेहरक्चषणे।! ` वसेदेकान्तिको भूत्वा चैकान्ते द्ेतर्वाजते ॥ इव्येवमाचरेद्धीमान्स एवं मुक्तिमाप्रुयात्‌ ॥ पतरं-३०६ । मे्रयोपनिषद्भिती योध्यायः । देहो देवालयः प्रोक्तो जीवो देवः सदारिवः । तथेव । पतं - ४६९. । स्कन्दोपनिषत्‌ । उन्मन्या अमनस्कं भवति । त्स्य निश्चिन्ता ध्यानम्‌ । पत्र-४ ५९. । मण्डलत्राह्मण)पनिषत्‌ । सर्वकर्मनिराकरणमावाहनम्‌ । निश्चयज्ञानमासनम्‌ । उन्मनीभावः पाद्यम्‌ । सदाऽमनस्कमध्यम्‌ । सदा दीिरपारामृतवृत्तिः घ्लानम्‌ । सवात्मभावना गन्धः । हक्स्वरूपावस्थानमक्षताः । विदापिः पुष्पम्‌ । चिद्‌- भिस्वखूपं धूपः । चिदादित्यस्वरूपं दीपः । परिपूणचन्दरामतरसेकीकरणं नेवेधयम्‌ । निश्चवटतवं प्रदक्षिणम्‌ । सोऽहंमावो नमस्कारः मोनं स्तुतिः । सवंसंतोषो विसर्जन मिति । परन्न- ४ ९९.- ४१९. । मण्डलनराह्मणोपनिषत्‌ । जयनावमभय सयक अजपा । | हकारेण बहिर्याति सकारेण वपिशेत्पुनः । हसहसेत्यमरं मन्त्रं जिवो जपति सर्वदा! ` रातानि षद्धदिवाराचसहस्ाण्येकर्विशतिः \ ` एतत्संख्यान्वितं मन्त्रं जीवो जपति सर्वदा ॥ अजपा नाम गायती योगिनां मोक्षदा सदा । अस्याः संकत्पमा्रेण नरः पापैः प्रमुच्यते ॥ अनया सवुश्शी विद्या अनया सहश्षो जपः । अनया सहर पुण्यं न भूतं न मिभ्यति ॥ येन मार्गेण गन्तव्यं बह्मद्वारं निरामयम्‌ । पतं - ३७९ ध्याननिन्दु तथेव । योगच्डामण्युपनिषत्‌ । सहस वदेद्वाक्यं प्राणिनां देहमाभितः । स प्राणापानयोयन्थिरजपेत्यभिर्ध।यते ॥ सहश्मेकं द्युते षट्शतं चैव सर्वदा । पर्रं-३८४ ब्रह्मवि श्च।पनिषत्‌। (८) षटशतान्यधिकान्यच सहसाण्येकर्विश तिः । अहोरात्रवैः श्वासेर्बायुमण्डलघाततः ॥ | पत्रं <२२। वराह । इकारेण बहियपति सकारेण पिशोत्पुनः । ईसहेत्ययं मन्यः स्वंजीवेश्च जप्ते ॥ गुरुवाक्यास्सुषुश्नायां विपरीतो भवेजपः । सोऽहं सोहमिति परोक्ता मन्नयोग उदव्ाहूतः ॥ प्रतीतिमन््रयोगाच जायते पश्चिमे पथि । हकारेण तु सूयः स्यात्छकारेणेन्दुरुख्यते ॥ सूर्याचन्द्रमसोरेक्यं हठ इत्यभिधीयते ॥ पन्न-९ १४ । योगिखोपनिषतु | सोऽहं चिन्माचमेवेति चिन्तनं ध्यानमुच्यते । पत्र-४३६१ | त्रिशिखित्राह्यणोपनिषत्‌ । सोऽहं भावो नमस्कारः) | पच्‌- ४९ ० । मण्डटत्राह्यणोपनिषत्‌ । सोऽहमिति यावदास्थितिः सा निष्ठा भवति । पत्नर-४६४ दक्षिणामूत्युपनिषत्‌। देहो देवालयः पोक्तः स जीवः केवलः शिवः त्यजदन्ञाननिमास्य सोऽहंभावेन प्रजयेत्‌ ॥ | पन्न- ०६९ । म॑नेचपानषत्‌ | तथेव । नि पत्र-४६९ | स्कन्दषनिषत्‌। साहामिति स बह्यविद्धवति। | पत्न-१५७ | शाण्डिल्य | सोहमस्मी ति निश्चितस्य यः सदा वतैते पमान्‌ । राब्देरुखावचेनीचेभांपितोऽपि न लिप्यते ॥ | पत्र-७९० । यागकुण्डल्युपानेषष्‌ | सोऽहामेत्यादृरेणेव ष्यायेद्योगीश्वरेश्वरम्‌ । ि न--७८० | प्रणवः । ९ सोऽहं बह्य न संसारी नं मत्तोऽन्यः कदाचन । प-~-७८ १ । द्श्चनापानषत्‌ । प्रणवः । प्रणवों धतुः शरो ह्यात्मा बह्म तहक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्सयौ भवेत्‌ ॥ तं -- २३ द्वितीयमण्डकं द्वितीयः खण्डः ४ तथेव ध्यानभिन्दौ पन्नं-६७२ । धनुस्तारं शरो ह्यात्मा बह् तहक्ष्मुच्यते । अप्रमत्तेन वेद्ध्यं शरवत्तन्मयो भवेत्‌ ॥ | पन्च --७३९. रुद्रहृदयोपनिषत्‌ आत्मानमरणिं क्रत्वा प्रणवं चोत्तरारणिम्‌ । ध्याननिर्मथनाभ्यासादेषं पर्येन्निगूढवत्‌ ॥ पत्च-२२१ । ब्रह्मोपनिषत्‌ । आत्ानमरर्णि करता प्रणवं चोत्तरारणिम्‌ । ज्ञाननिमंथनाभ्यासात्पाक्षे दहति पण्डितः ॥ पत्र- १९.० । कैवल्योपनिषत्‌ । स्वदेहमरणि क्रत्वा प्रणवं चोत्तरारणिम्‌ । ध्यानमिमेथनाभ्यासादहेवं पदयेचरिगूढवत्‌ ॥ पृच्च-१८० । श्रेताश्चतरोपनिषत्‌ । आव्मानमराण करता प्रणवं चोत्तरारणिम्‌ । ध्याननिमंथनाभ्यासाहेव पश्येन्निगूढवत्‌ 1 परञ्च-३७२ । ध्यानबिन्द्‌पनिषत्‌ । वैराग्यमरांण क्रत्वा ज्ञान कृत्वोत्तरारणिम्‌ । गाठतामिस्सशान्तं गहमथं निवेदयेत्‌ ॥ पत्र-४६९ । दक्िणामूत्युपानिषत्‌ । अकारः प्रथमः । उकारो द्वितीयः । मकारस्तुतीयः। अधमाचश्चतुथो नादः पश्चमी रिन्दुः ष्ठी कला । सप्तमी कलातीप्ताऽष्टमी शान्तिः । नवमी शान्त्यतीता दृशम्युन्मन्येकादश्ञी मनोन्मनी । द्वादशी पुरीतती \ > ॑ । 4 © प्रणवः #. . च्रयोदक्ी तनमध्यमा चतुर्दशी पश्यन्ती । पश्चद्श्षी परा । षोडशी पुन श्वतुष्पिमिाचा । प्रकृतिपुरुषद्रैविध्यमासाद्याष्टाविशव्युत्तरङतभद्मात्रा । स्वरूपमासाद्य सगणनिरगणत्वमुपेति । एकोऽपि बह्य प्रणवः पृत्र-४२६। नारद्परिाजकम्‌ । तथेव ` त्रीयमाज्राचतुष्टयमर्धमाांशम्‌ । अयमेव ब्रह्य प्रणवः ! स परमहंसः नुरीयातीतावधूतैरुपास्यः । तेनैव जह्य प्रकाशते । तेन विदेहमुक्तिः प्ञ--९ ४७ | परप्रहसपारत्ाजकं । चेतन्यमाजमोंकारं बह्येव सकट स्वयम्‌ । ` पचत-३६ २ । तजाबन्दु । बह्यप्रणवरस्लय्रनादो अ्योतिमंयात्मकः मनस्तत्र छ्य याति तद्रिष्णोः परमं पद्म्‌ ॥ तावदाकाश्संकल्पो यावच्छब्दुः प्रवर्तते । निःराब्दं तत्परं बह्म परमात्मा समीयते ॥ नादो यावन्मनस्तावन्नाद्ान्तेप्नुमनोन्मनी । स शब्द्श्चाक्षरे लीनो निःशब्दं परमं पदम्‌ ॥ `. ~ सदा नादानुसखधानास्संक्षीणा वास्नातुया। मिरञने विलीयते मनोवाय्‌ न संशयः ॥ नादकोटिखहस्ाणि रिन्दुकोषिषितानि च । स्वे तत्र लय यान्ति बह्यप्रणवनादके ॥ स्वावस्थाविमिर्भुक्तः सर्वचिन्ताषिवर्भितः। गतवत्तिष्ठते योगी स मुक्तो नात्र संशयः ॥ ` रशङ्खदुदुभिनादं तु न शणोति कदाचन । ` ` ` कष्वञ्ज्ञायते देह उन्मन्याऽवस्थया धुवम्‌ ॥ न जानाति स शीतोष्णं न दुःखं न सुखं तथा। न मानं नावमानं तु संत्यक्त्वाऽथ समाधिना ॥ ५4 | पश्च -२७० | नादनिन्दु । . अषशङ्घं च चतुष्पादं चिस्थानं पश्चदैवतम्‌ । .. ओंकारंयो न जानाति बाह्मणो न भवेत्तु सः॥ ८ + ` प्र-१७२। प्रणवः । ११ ओंकारध्वनिनादेन वायोः संहरणादिकम्‌ ॥ ` यावद्रलं समादद्यात्सम्यय्यादलयावधि॥ ` . गमागमस्थं गमनादि्युन्यमोंकारमेरं रविकोरिदीप्म्‌ । परयन्ति ये सर्वजनान्तरस्थं हंसात्मकं ते बिरजा भवन्ति ॥ यन्मनचिजगत्पृष्िस्थितिव्यसनकमकरत्‌ । तन्मनो विलयं याति तद्धिष्णैः परमं पदम्‌ ॥ पत्र-३७२ । ध्यानबिन्दु ॥ विराद्ध वजमाकारमूर्ध्वनालं भ्रुवोमंखम्‌ । कुण्डलि चाटयन्प्राणान्भेद्यञ्शशिमण्डलम्‌ ॥ पत्रं ६८४ नद्यविद्य) पनिषत्‌ । सर्वविध्रहरो मग्रः पणवः सर्वदोषहा । एवमभ्यासयोगेन सिद्धिरारम्भस्रंभवा ॥ पत्र ६९० हृदि स्थाने स्थितं पद्मं तस्य वक्वमधाोंमुखम्‌ । उध्वनालमधोचिन्दु तस्य मध्ये स्थतं मनः॥ अकारे रेचितं पद्मयुकारेणेव भिद्यते । मकारे लभते नादमधमाचा तु निश्चला ॥ पत्रे- ९.९ । योगतक्वम्‌ ॥ शुविवांऽप्यश्युचि्वाऽपि यो जपेत्मणवं सदा । न स टिप्यति पापेन पद्मपचमिवाम्भसा ॥ पञ्च-४६३ । योगचृडामण्युपनिषत्‌ । परस्वरूपध्यामेन निराटम्बमवटमस्न्य स्वात्मनिष्टानुकूटेन सर्वं विस्मत्य तुरीयातीताभ्वधूतवेषेणाद्रैतानिष्ठापरः प्रणवात्मकत्वेन वेहत्यामं करोति यः सोऽवधूतः स क्रतक्कत्यो भवतील्युपनिषत्‌ । पश्र-१३३ । तुरीयातींतावधुतोपनिषत्‌ । तारं द्रादश्चसाहसममभ्यसेच्छेदनं हि तत्‌ । यस्तु द्वादक्षसाहसं प्रणवं जपतेऽन्वहम्‌ ॥ तस्य द्वादशभिमांसेः परं वद्य प्रकाशते ५ पत्र-६४३ | पन्यास्तोपनिषत्‌। तार जपतु वाक्तद्रत्पठत्वाञ्नायमस्तकम्‌ । पत्रं-७ १० । अवधरृतोपनिषत्‌ । समाधिः समतावस्था जीवात्मपरमात्मनोः ॥ ; ४ योगतच्च ३९३६ ` समाष्धेः। हकारेण बहिर्याति सकारेण विशेदुनः 1 सहंसेत्यमरं मन्त्रं जीवो जपातं सवदा ॥ ` पन्न-२७९ । ध्यानबिन्दु । शतानि षद्धदिवारातरं सहस्राण्येकवितिः | एतत्सस्यान्वितं मन्त्रं जीवां जपति सवदा ॥ अजपानाम मायी योगिनां मोक्षदा सदा । अस्याः संकल्पमात्रेण नरः पपिः प्रमुच्यते ॥ अनया सहश्षी विद्या अनया सहश जपः । अनया सहं पुण्यं न भूतं न भविष्यति ॥ येन मार्भण' गन्तव्यं बह्यद्वारं निरामयम्‌ । पर्च-२७९ । ध्यानबिन्दु | समाधेः । समाधिलक्षणम--ध्यानविस्पृतिः समाधिः । पत्न-४९७ । मण्डटोपनिषत्‌। ध्यानस्य विस्मृतिः सम्यक्समाधिरभिधीयते । तरिशिलित्राह्मणोपनिषत्‌-४६३ निरविकारतया व॒च्या बह्माकारतया पुनः । वृत्तिविस्मरणं सम्यक्समाधिरभिधीयते । [र पञ्च-३३९ । तेजोवि्दूपनिषत्‌ । प्राणायामद्विषट्केन प्रत्याहारः प्रकीर्तितः । परत्याहारद्विषट्केन जायते धारणा शुमा ॥ धारणाद्वादशे पोक्तं ध्यानं योगविशारदः । ध्यानद्वादशकेनैव समाधिरभिधीयते ॥ यत्समाधौ परं जोतिरनन्तं विश्वतोमुखम्‌ । तस्मिन्दृष्टे किया कम यातायातो नं विद्यते ॥ पत्नं-४५६ । योगचुडामण्युपनिषत्‌ । ` सगुणध्यानमेतत्स्वादणिमादिगुणप्रदम्‌ । निगुंणध्यानयुक्तस्य समाधिश्च ततो मवेत्‌ ॥. दिनद्वादशकेनैव समाधि समवाप्रुयात्‌ । समाधि; । १३ जीवात्मपरमात्मेक्यावस्था चि पुटीरहिता परमामन्वस्वरूपा। शुद्धचेतन्यासिका मवति ॥ ॥ शाण्डस्यं ९९९ समाधिः संविदुत्पत्तिः परजीवैकतां प्रति । दशनं ७८० ध्यातुध्याने विहाय निवातस्थितदीपव द्येयेकगोचरं चित्तं समाधि मवति ॥ पेङ्गल ५१२ पतर १८९ । तथेव 1 अध्यालं | मनःप्रचारदयून्यं परमात्मनि लीनं मवति । पयःस्रावानन्तरं येनुस्तन- क्षीरमिव सर्वेन्धियवर्भ परिनष्टे मनोना्चं मवति ॥ मण्डट -द्वि ° बाह्मण ४६९१-२ प्राणापानयोरैक्यं क्रा ध्रतकरुम्मको नासायदरशनधृढभावनया द्विकस- द्गलिमि षण्मुखाकरणेन (प्रणव)ध्वनिं निशम्य मनस्तत्र टीनं मवति! मण्डठं -द्वि ° बराह्मणं ४५९ साठिठे सेन्धवं यद्वत्साम्यं मवति योगतः तथाऽऽत्ममनसेरेक्यं समाधिरभिधीयते ॥ व्र्‌ाट-८ १५ समाग्य--( ४७ यत्समत्वं तयोरत्र जीवात्मपरमात्मनोः 1 समस्तनष्टसंकल्पः समाधिरभिधीयते ॥ प्रथाद्युन्यं मनःशुन्यं वुद्धियन्यं निरामयम्‌ । सवेश्युन्यं निराभासं समाधिरभिधीयते ॥ सौमाग्यदक्मी-४ ८७ वराह--पो माग्यलक्ष्पमी--महावाक्यरत्नावलिः बह्याकारमनोवत्तिप्रभावोऽदंक्रतिं सिना । संपरस्ञातसमापेः स्याद्ध्यानाभ्यासप्रकथतः ॥ प्रशान्तवत्तिकं चित्तं परमानन्ददीपकम्‌ । असप्रज्ञातनामाऽयं समाधि्योँगिनां परियः ॥ १त्र-८१२ । म॒क्तिकोपनिषत्‌ । रह्म पनिपारि नारदपसिजकोपनिषदि च। नेत्रस्थं जागरितं विद्यात्कण्ठे स्वप्नं समादिशत्‌ । षषु्तं हवयस्थं तु तुरीयं मभि संस्थितम्‌ ए. त्रििलि बराह्मणोपनिषदि पवता नदीतीरे बिल्वमूले वनेऽथवा । ` : मनोरमे चौ देशे भठं करत्वा समाहितः ॥ समाधिः । , जाग्रद्वृत्तिं बिजानीयात्ण्ठस्थं स्वप्रवतेनम्‌ ` सषु तालुमध्यस्थं तुर्य भरूमध्यसंस्थितम्‌ ॥ ९ ०4 ® = क, द रानपानषाद्च क नारद पाशेना जको पनिषदि डान्यागायक्षमूलदेवगहतुणकरडलालक्ाटलाथिहोचशालायेदिगन्त- रनदीतटपुलिन मूगृहकंद्रानिश्रस्थण्डिटेषु वने था । आत्मसषमितमाहारमाहरेदात्मवान्यतिः । ` आहारस्य च मागो दौ तुतीयमुदकस्य. च ॥ वायोः सचरणाथाय चतुथमवकशेषयेत्‌ ॥ १ ॥ । श्रताश्चतरोपनिषदि समे छचौ शर्करवद्विवाटका- `` ` ` ˆ ` विवजिते शब्दजलारयादिमिः । ` मनोनुकूढे न तु चक्षुपीडने गहानिवाताभ्रयणे प्रयोजयेत्‌ ॥ श = , अद्भयतारकोपनिषदि गुशब्दस्त्वन्धकारः स्यावुशब्दुस्तन्निरोधकः । =+. . अंधकारनिरोधित्वाद्गुरुरित्यमिधीयते ॥ (र (भ , . . , .. योगतसोषनिषदि गोधुममुद्रशाल्यन्नं योगवृद्धिकरं विदुः । ततः परं यथेष्टं तु शक्तः स्याद्रायुधारणे ॥ योगचडामण्यपनिषदिं ` . अङ्गानां मदनं करत्वा भमसंजातवारिणा । कटूवम्ललबणत्यागी क्षीरभोजनमाचरत्‌ ॥ बरह्मचारी मिताहारी योगी योगपरायणः । अब्दुदूर््वं मवेस्सिद्धो नार कार्यां विचारणा ॥ सुभिग्धमधुराहारश्चतुर्थाशाकिवर्जितः । भुजते शिवसंप्ीस्या मिताहारी स उच्यते ॥ सन्यापतोपनिषदि < वागप्रदपिकायाम्‌ १५ समाधिः । गोप्रूमराखियवषषिकरोभनान्न- क्षीराज्यखण्डनवनीतसितामध्ूनि । शुण्ठीपरोलकफलादिकपथ्शाखा मुदधादिदिव्यमुदकं च यमीन्द्रपथ्यम्‌ ॥ पङ्गछोपनिषदि अमृतेन त्तस्य पयसा फ प्रयोजनमेव स्वात्मानं ज्ञात्वा वेदैः प्रयो- जनं कि भवति । ज्ञानामृततुप्तयोगिनो न िचितर्वव्यमस्ति तदास्ति- चेन्न स तच्वविद्धवति ॥