55

४)

© 2{८1010811811त 111810111118प् 87 [3118.1.21.

@ केर, (५,

सच्चिदानंद हिचाभेनव नरसिद भारती, पाट दागेरी.

चि. शा. पुणे.

^ (न 1

पि पोः (ताकत ५११११. ५१८९१. ५,

रि 11111111 क)

शैव ब्रम्ह,

0, 17) ८० भजनते जभ

{+अशारका

3.2 नस्यद्रह्मणे नमः सदाशिवयोगीश्वरविरविता (क्‌ वयो ® रिवयोगदीपिका | श्रीनृर्भिहभारतीस्वामिषिरचितं श्रीसदाशिवनलचेन्दपश्चरनम्‌

श्रीसद्‌ शिवेन्द्रविरचित आस्मविद्याविखासः

ध्यानायथंपरतिपादकोपनिषदादिवाक्यानां समुचयश्च

एतत्पुस्तकम्‌ आनन्दा्रमस्थपण्डितेः संशोधितम्‌ | तख हरि नारायण आपटे इत्यनेन पुण्याख्यपत्तने आनन्दाश्रमय॒द्रणाटये

आयसाक्षरेगुद्रयित्वा प्रकाशितम्‌ |

राटिवाहनशकान्दाः १८२९ खिस्तान्दाः १९०७

( अस्य पर्वेऽधिकारा राजशाप्तनानुप्तारेण शलायत्तीकृताः ) मूल्यमाणकाष्टकम्‌ ( “८ ).

शिवयोगदीपिकाप्रस्तावना। `

कं

सन १८८४ मितसंवत्सरारम्मे शिवयोगदी पिकाख्यां न्थः पुड्ध- कोटा ` संस्थाने प्राप्तः मद्रासदलाखान्तगेतदक्षिणमागे वाषिडदेशषे बहुस्थलेषु एतद्गन्थस्य पुस्तकानि वर्तन्ते अस्मिन्यन्थे संक्षेपेण मन्त्र टयहटठराजाख्यचतुर्विधयोगानां सोलभ्येन स्पष्टता वर्णनं कूस्वाः व्यवस्थानिर्णयोऽस्ति

उपरिनिर्दिष्टयन्थस्य कर्ता इत्यस्मिन्िषये प्रमाणतसैतद्यन्थं विनाऽन्यत्साधनं नास्ति अन्यस्य नान्ना सदाशिवयोगीश्वरः कर्वति अनुमीयते ˆ पु्कोटा ` संस्थाने ये सदाशिवबह्यनाघ्ना प्रसिद्धाअव- धूतयोगीश्वरा अभवंस्त एवेत इति प्रतिभाति # साग्रयन्थनिरी क्षणेनापि एतादशमहात्मानं योगीभ्वरं विनाऽन्यः कोऽपि एताहगनुमव- प्रतिपादृकयन्थलेखको मवेदित्युमातं शक्यते यतोऽस्मिन्यन्थे

वेयोगभूमिकानां स॒ष्ष्माङ्कपरत्यङ्कविभागेन यथा विवेचनं कृते हश्यते तथा सुलभतया संक्षिप्ततया वर्णनं कर्तुं सदारिववबह्ययोगीभ्व- रानवधूतान्विना कोऽपि अनुभवसिद्धस्तदेशे भूतपूवं इति श्रुतम्‌ \ \कै यन्थमहत्वेनैतद्भन्थोपयुक्तता तत्यन्तं विद्यते

अन्थप्रतिपाद्यषिषयविज्ञापनात्मागियद्राचकेभ्योऽवर्यं निवेदनीयं यथाः बह्यस्ू्राणि दक्ञोपनिषत्मतिपादययसवेविषयाणां व्यवस्थापकत्वेन निर्णा- यकानि, तथा पातञ्रटसूच्राण्यपि योगपतिपादकबहूपनिषत्मतिपायय- बहुविधयोगस्य साकल्येन व्यवस्थापकत्वान्निर्णायकानीत्यच सवेहः। योगप्रतिपाद्कोपनिषषां विद्यारण्यगुरुभीोकरानन्द्षिरचिता दीपिका अपि आनन्दाभमे मुद्धिता वर्तन्ते

इदानीं परकाड्यमानयन्थेऽष्टतोपनिषन्मध्ये यासु योगः प्रतिपायस्ता योगोपनिषदस्तत्पतिपादययविषयसंग्रहः कृतोऽस्ति यासासुपमिषवामेत- ही पिकायां समाविश्स्तदपनिषन्नामिर्देशो ऽयं उचितस्थले कर्ष्यते

अन्यदेकं महद्र्तते तच्च केचन वाचका इविहासहषछ्या योगापानष- त्काटनिर्णयवस्ामाण्य आश्षिपेयुस्तेभ्य इदमवदयं निवेयते-ताच्विक- कृष्या योगोपनिषत्तिपादितविषयजातज्ञानमभ्यासिनां . भिन्ञाचरूनां चात्यन्तोपयोमि, अतस्तासां तज्ज्ान्प्रति अत्यन्तोपयुक्तता विद्यते

( ८५ (र ) 1 ४)

1 शिवयोगदीपिकायाः पञ्च भागा विद्यन्ते तत प्रथमे विषयोपक्रमः। 7ईहठयोगविवेचनम्‌ चतुर्थपञ्चमयोरषटोत्तरशतोपनिषन्म- ध्यस्थमण्डलब्राह्यणो पनिषदि राजयो गाख्यतद्ध्‌ाष्ये ये विषयास्तेषां भरतिपाद्नमर्‌ राजयोगमाष्यसदहिता मण्डलवाह्मणोपनिषतपुस्तकरूपेण भ्रहाराजराजश्री ए० महादेवशासख्री बी ° ए० क्युरेटर गहरमेन्ट आरि- एन्टललायवरी ह्यैसूर" इत्येतैः संशोध्य सुदापिता एतद्रेदान्तविष- येऽपि सर० के° शेषाद्विआयर' एतेषां बुद्धिमत्तायाः यावती प्रक्ल॑सा कियेत तावती स्वल्पा अवेतावक्कथनमवश्यं मण्डलवबाह्यणोपनिषयेव ` राजयोगस्य सांख्यतारकामनस्करूपतेषिध्येन स्पष्टतया वर्णनं बर्तते . योगतस्योपनिषदि योगरिखोपनिषदि वराहोर्पनिषदि चतुर्विध- गानां ये चतुर्विधा अधिकारिणस्तेषां वर्णनं हर्यते 7 यासूपनिषत्सु केवलं योगस्यैव विवेचनं ता उपनिषदो प्रदश््य॑नः मन्योगस्य विवरणं बहूपनिषत्छु विधते तथाऽपि बविष्ेष योगतच्वोपनिषदि योगशिखोपनमिषदि वर्तते ; लययोगस्य सविस्तरं वर्णनं हैसोपनिषदि, सौभाग्यटक्षम्यपंनिषद्‌, यीगचूडामण्धुपनिषद, वराहोपनिषद्‌, मण्डलबाह्यणो पनिषद्‌, इत्यादिषु प्रसङ्कतो बणनम्‌ | ` ` हठयोगस्य वर्णनमधोनिर्दिशोपनिषत्यु हर्यते- ¦ ` योगतच्वोपनिषद. योगच्चडामणण्यु° योगाशेखो० योग- कुण्डलि अमुतनादो £ नाद्षिन्द्र. ध्यानविन्दरू ०८ ह्यवि द्योपनिषद्‌ वराहो० शाण्डिल्योपनिषदि तु सविस्तरं हृढयो- ` गस्यवणंनम्‌ % राजयोगपरतिपादिका उपनिषदः- मण्डटब्ाह्यणो रअद्रयतारको० इतेजोषिन्द्र० ( भरीमदाचायं- विरचितापरोक्षानमूतियन्थे ` विषया अत्रत्या एव स्यु;ः।) जिशिखि० दनोपनिषद्‌ ( एत द्विषयाः सूतसंहितान्ञानवेभव- खण्ड आयाताः श्रीमजनगद्धरु-ध्रोकराचायशङ्धेरीपीठश्रीमद्र- द्यारण्यस्वामिनां सतसंहिताव्याख्यानं वर्तते ) & अम्तषिन्दर ( हठयोगवर्णने निर्दिष्ास्रपनिषत्सु प्रसङ्गतो वणनम्‌ ) एतदन्यास बहृष्पनिषत्सु वेदान्त प्रतिपाद्ज्ञानयो गापरपयषयराजयो- गस्यः वर्णनमस्ति ताश्रोपनेषद्ः--

(३)

बह्मोपनिषद्‌. कैयल्यो० श्वेताश्वतरो०ध्मेचेय्यु ° ५स्कन्दो- पनिषद्‌ & निराटम्बोपनिषद्‌. निर्वाणो ° तथा संन्यासविधाय- कोपनिषदो नव~? नारदपिाजको ०२ संन्यासो परमहंसपरि `: श्राजको०४भिष्ठुको ° ५तुरीयातीतो० &अवधूतो ° ५याक्ञवल्क्यो० जाबालो० परमहसो०। संयप्यस्माभिर्योगोपनिषदां स्थको विभागो हटठराजरूपदरे विध्येन क्रतस्तथाऽप्येताहृक्विभागकरणं वस्तुतः समीचीनं न। यतः सवास्वप्यु- पनिषत्यु हठराजयोगयोरभ्याप्रक्रमः कथितोऽस्ति तस्मादयं विभागो गोण इति ज्ञेयम्‌ सप्राणायामध्यानं हठयोगः केवटध्यानं राजयोग इति स्वंसंमतं सर्व॑श्चतं अष्टस्वङ्घेषु यमनियमासनप्राणायामाख्यानि वारि अङ्कानि बहिरङ्ाणि तेषां विनियोगो हवेऽस्ति प्रत्याहारो धारणौ चान्तरङ्के राजयोगस्येति योगिनो मन्यन्ते राजयोगस्य. भरष्टा- न्तरङ्गध्यानजातः समाधिः फलम्‌ हठयोे प्राणायामसाहाय्येन समा- धिः साध्यः एवं सर्वां अप्युपनिषदो टक्ष्यरूपेण समाधिस्थितेः प्रशंसां कुर्वन्ति तथा समाधिस्थितिः संपादनीयेत्यत्र संशयः एतद्वि षये कस्यापि विवादो नास्ति! अतः प्रसङ्गतोऽशाङ्गनिरूपणं सवच स्यनाधिकप्रमाणेन हश्यते तस्मास्सर्वासूपनिषत्सु हठराजयोगयो- वंणंनस्य स्वादविभागेनैव स्वोपानिषत्॒ हठराजयोगयोनिरूपण- मित्यपि वक्तुं पररास्तम्‌ योगतचवयोगशिखोपनिषद्रीत्या हठयोगो राजयोगस्य परवभूमिकेति वक्तुं युक्तम्‌ पख्यातहठपरदी पिकायामपीत्थ- मुक्तम्‌ हठयोगप्रदीपिकायन्धे हठयोगस्याङ्गानां निरूपणं स्पष्टतया

योगतत््वोपनिषद्‌ योगों हि बहधा बह्मन्भियते व्यवहारतः मन््रयोगो लयश्चैव हठोऽसो राजयोगकः १९ : आरम्भश्च घटश्चैव तथा परिचयः स्मृतः। 5 , निष्पत्तिश्चेत्यवस्था सवच परिकीर्तिता २० | योगशिखा। | कथितं तु तव प्रीत्या द्येतद्भ्यासलक्षणम्‌ मन्तो लया हठो राजयोगोऽन्त भूमिकाः कमात्‌ ॥१२० एक एव चतुधाऽयं महायोगोऽभिधीयते `

हठयोगप्रदीपिका

श्रीआदिनाथाय नमोऽस्तु तस्मे येनोपदिष्टा हठयोगविद्या ! विभ्राजते पोन्नतराजयोगमारोदुमिच्छोरधिरोहणीव प्रणम्य श्रीगुरु नाथं स्वात्मारामेण योगिना। केवलं राजयोगाय हठविद्योपदिश्यते २॥ उपदेश्चः राजयोगमजानन्तः केवल हठकार्मिणः = “क एतानभ्यासिनो मन्ये प्रयासफलवजितान्‌ ७९१ स्व हठलयोपाया राजयोगस्य सिद्धये राजयोगसमारूढः पुरूषः काटवश्चकः १०२ ° राजयोगं विना पृथ्वी राजयोगं विना निरा उपदेशः राजयोगं विना मुद्रा विवि्ाऽपि शोभते १२६.॥

राजयोगाभ्यासकतुभ्यः सूचना-केषां विदैदान्तपण्डितानां सतं क्षषनि- विदक्षराणि वाक्यानि संज्ञाभूतानि यथा, प्रणवः, वेदा. न्तमहावाक्यानि तच्वमस्यादीनि एतेषामर्थचिन्तनमेव ध्यानपदवाच्यं राजयोगाभ्यास इति 1 इदं यथार्थम्‌ राजयोगाभ्यासेच्छुभ्य इंयत्स- विनयं विकज्ञाप्यते-निर्गुणबह्यस्थितिसिध्यर्थं नानाविधानि श्रुतिवाक्या- नि बहुविधसरण्या कचित्संक्षिप्ततया कचिद्विस्तृततया साधनादिप्रति- पादनं कुवन्ति सवंवाक्याणामन्तिमो हेतुस्तु अधिकारिमाचस्य प्रणव- ध्यानपूवंकनि्धिकल्पसमाधिद्रारा बह्यप्रातिः अन्यथा नानार्थशब्दजा- टचिन्तनेनाम्यासे विघ्रसंभवः। ` = प्रणवो धनुः शरो ह्यात्मा बह्म तहक्ष्यमुच्यते + अप्रमत्तेन वेद्धग्यं शरवत्तन्मयो भवेत्‌

मुण्डकस्य द्वितीयः खण्डः 9

ध्यानस्थिति

धारणाख्याङ्गःसाहवचर्य षिना सिद्धिरशस्या उदम तात्पर्य ध्यानस्यथेव निदिध्यासनगित्यपरप्यायः ! ध्यान एव धारणाया अन्तभावो मवतीति 9 गचूडामण्युपनिषदयपि एतस्सिद्धान्तप्रतिपादनं वतेत- प्राणायामद्धिषट्केन प्रत्याहारः परकोतितः प्रत्याहारद्विषटूकेन जायते धारणा श्युभा॥ १११ धारणा द्वादश प्रोक्तं घ्यानं योगविशारदः

ध्यानद्राकेनेव समाधिरभिधीयते ११२॥

यत्समाधौ परं ज्योतिरनन्तं विश्वतोगयुखम्‌ ! .. - ; . तस्मिन्हष्टे किया कमयातायातो विद्यते ११३॥ .

मण्डटबाह्यणोपनिषद्यपि-ध्यानविस्प्रतिः समाधिरिति एतद्याख्या- नमपि चित्ते स्थापयितुमहेम्‌ तच-विषयव्यावर्तनपूर्वकं चैतन्ये चेत- स्थापनं धारणः भवति सर्वक्रीरेष चैतन्यैकतानता ध्यानम्‌ ध्यान- विस्मरति, समाधेरिति उपरिनिदिषशटधारणाध्यानसमाधिलक्षणावलोकः- नेनेतज्ज्ञायेत राजयोगस्येतिकतेम्यतायाः सीमा समाधि; ध्यान विना साध्यो ध्यानसिद्धिस्वु धारणावटमवटम्ब्य इदं शाख्रसं- मतमनुमवसिद्धं 1 अतो राजयोगाभ्यासिनामेतदन्तरङ्गसाधनाभ्या- सोऽत्यन्तमावर्यक इतिकथनस्याप्यपेक्षा नेव विद्यते राजयोगः, स्स्य- योगः, ज्ञानयोगः, वेदान्तविचारः, एते सव शब्दा एकार्थवाचका इति- ज्ञापञ्गस्याऽऽवर्यकता वुश्यते ४१ हठयोगप्रदीपिका उपदेशः

राजयोगः समाधिश्च उन्मनी मनोन्मनी

अमरत्वं लयस्तच्वं शून्याशून्यं परं पदम्‌ { $ # 15} अमनस्कं तथा्ेतं निरालम्बं निर्जनम्‌ ° जीवन्मुक्तिश्च सहजा तुयां चेत्येकवाचकाः ४॥

एतद्विषये सुक्ञान्पराथंये तेवराहोपनिषद्श्चतुर्थोऽध्यायो वाच्यः तत्रैको मनोरखक इतिहासो वणितोऽस्ति शकयोगीश्वराः सांख्ययो- गिन आसन्‌ तेषां मार्गस्य विहंगममागं इति संज्ञा वामदेवास्तु हठ- ोगाभ्यासित्वाव्पिपीलिकामागावलम्बिनः पिपीटिकामार्गाख्यहठयो गावलम्बनेन वामदेवानामष्टसिद्धिरूपान्तरायात्तस्मिन्चेव जन्मनि जीव- न्मुक्तिखखप्राप्त्यभावः किच विदेहकेवल्ये मुक्तिपराप्तो वाऽन्तरोायप्राप्त्या पनर्जन्मस्वीकार एवाऽऽवर्यकोऽभवत्‌ एवंरीत्या हठयोभे सिद्धयः पुनजन्म वित्रा वतन्ते 1 एवं हठराजयोगयोमंहद॒न्तरमित्येतस्यार्थस्य

नि

प्रक टीकरणे पूर्वोक्तेतिहासस्य तात्पर्यं विद्यते एतहीप्किायां ध्यानं धारणेति करमो वर्तते परं तु पाठक्रमादर्थक्रमो

बलीया यिति न्यायेनोपनिषदादिप्रामाण्येन धारणा ध्यानमिति करमो सेषः

कै० सर मुतुस्वामी आयर इव्येतैबहुभ्या वत्सरेभ्यः पूर्वं नौम सन १८९४ मितवत्सरे मद्यं योगमागंप्रकाशमेच्छा प्रदश्िता तथा योगा-

(६)

भ्यास्षकरण इदान(तनमत्पक्रतप्रयत्नेनात्पमपि साहाय्यं स्यासेत्तर्टिं मच्छ मस्व पूण साथक्यं जातमिति मस्ये ! एतद्रन्दोधनादौ पुण्यनगरस्थै- बहुमान्यः ˆ डाक्टर गणे कृष्ण गदँ एल एम्‌ अड एस ` इव्येतेर्बहूप- ईत तथाऽऽनन्दाभ्रमव्यवस्थापकेः (रा.रा. हरि नारायण आपटे ` इत्येतेमदिच्छासुररीकृत्येतद्रन्थमुद्रापणाद्निा बहूपक्रतम्‌ काशीनाथज्ञाखी आगाशे इत्येतैयिं परस्तावनाऽऽर्ययोगी भ्वरक्रु- ध्णस्वामिप्राथनया संस्कृतभाषया व्यठेखीति राम्‌ `

चलयसन्ययेतनेतक पवनतनय `

तत्सं द्रह्यणे नम॑ः श्रीदक्षिणामूरतये नमः |

सदाशिवयोर्गश्वरविरिचिता

रिवयोगदीपिका

तत्र प्रथमः पटः

शतमिन नतः कषित

परमयोगिमनोम्बुजषदर्‌पदं चिविधकारणकारणमव्ययम्‌ सगुणनिगशरंणतच्वमनामयं गुरुसदाशिवलिङ्गमहं मजे भ्रीमद्वुरुप्रसादेन योगं ज्ञात्वा शिवात्मकम्‌ वक्ष्यामि सुप्रवोधाय शिवयोगप्रदीपिकाम्‌ २॥ शिवतच्वविदां भरे्ठ वक्ष्यामि शुणु तेऽधुना शिषयोगं परं गुद्यमपि व्वद्धक्तिगौरवात्‌ ३1 # मन्त्रो टयो हरो राजा चेति योगाश्चतुषिधाः तानाहुः पूर्वमुनयः सिद्धाः क्भुप्रबोधितान्‌ एकाक्षरं द्वयक्षरं वा षडक्षरमथापि वा | अष्टाक्षरं वा मोक्षाय मन््रयोगी सदा जपेत्‌ यस्य चित्तं निजं ध्यायेन्मनसा मरुता सह लीनं भवति नादेन लययोगी सएव हि॥ष््‌॥ मवेदृशटाङ्कमागेण सुद्राकरणबन्धनैः तथा केवलकुम्भेन हटयोगी वानिलः तरिषु लक्ष्येषु यो बह्यसाक्षात्कारं गमिष्यति ज्ञानोपायमनोवत्तिरषहितो राजयोगवित्‌ उत्तरोत्तरवे शिष्याययोगाश्चत्वार एव हि तेष्वेक एव मुख्योऽसो राजयोगोत्तमोत्तमः सोऽपि चिधा भवेत्सांख्यस्तारकश्चामना इति पथ्चविरातितक्वानां ज्ञानं यत्सांख्यमुच्यते १० बदिमुद्रापरिन्ञानाद्योगस्तारक उच्यते अन्तमरद्रापरिज्ञानादमनस्फ इतीरितः ११॥

1.11 1 1. 1

% एतद्यो ग्व तुष्रयम्‌

सदाशिवयोगीश्वरविरविता-- [ प्रथमः पटः |

ब्टाध्यः सांख्यात्तारकोऽयममनस्कोऽपि तारकात्‌ राजलात्सर्वयोगाणां राजयोग इति स्प्रृतः १२॥ नामेदः शिवयोगस्य राजयोगस्य तत्वतः शिवानां वथाऽप्येवसुक्तो बुद्धेः प्रवर्तते १६॥ प्रतिपाद्यस्तयोर्मेदस्तथा शिषरतात्मनाम्‌ तस्मान्मनी षिभिर्याद्यः शिवयोगस्तु केवलः १४ ज्ञानं शिवमयं भक्तिः हेवं ज्ञानं शिवात्मकम्‌

शोषं बतं शिवाचंति शिवयोगो हि पश्चधा १५ शिवाचारविहीनो यः पश्युरेव संशयः

तु संसारचक्रेऽस्मन्नजघ्रं परिवतते १६

सत्यं वदामि तत्त्वं निर्णीतं पर्वसूरिभिः सवद्वमयः साक्षात्सवेभूतमयसतथा १७ ` स्वेज्ञानसमः सम्यक्सवतत्वोत्तरोत्तरः ` स्वतेजोमयः साक्षात्सर्वानन्दस्वरूपवान्‌ १८ मायासमेतः सकलो निष्कलः केवलः परः अस्तिनास्तिष्रयातीतो बाङ्धनोगोचरात्मकः १९ अवण बणंसंयुक्तो नीरूपी विभ्वरूपभृत्‌

परमात्मा परं बह्य कश्िष्ेवोऽस्ति विच्छिवः॥ २०

शिवादुत्पद्यते शक्तिः शान्त्यतीता परात्मिका अप्रतक्यंगुणोपेता जुभ्भते सा शिवाज्ञया २१॥ सा शक्तिः पञ्चधा भिन्ना मवति बह्यरूपिणी पश्चभूतास्िका नित्या तस्था आसीदिदं जगत्‌ २२ आदौ व्यो स्थितो माति साक्षहिवः सदाशिवः सदाशिवादीश्वरोऽपि संभूतः पवमे स्थितः \ २३ ईे्वराद्‌मवद्वुद्रो वह स्थित्वा प्रतापवान्‌ रुदाद्विष्णुमंहातेजा वारितच्वे व्यवस्थितः २४ पिष्णुत्ोदितो बह्मा परथ्वीतच्वे व्यवस्थितेः एवं परारक्तिजाता विश्वपाः पञ्च मूर्तयः २५॥ निवृत्तिश्च प्रतिष्ठा क्था शान्तिस्तथेव दान्त्यतीता कला देताः स्थिता बह्यादिमूतिषु २६ तया शिवाज्ञया ह्येता वतन्ते सुमदोज्जवलाः। बरह्मणो दैवता दैत्या मुनयो मानव्रास्तथा २७

[ प्रथम पलः | रिवयोगदीपिका ` 2

स्वेदजा अण्डजाः सर्व प्राणिनश्च जरायुजाः तुणगुल्मलतावरक्षाद्यनेकोद्धिजकोटयः २८ गिरयः सरितश्यान्ये समुद्राश्च सरांसि संभवन्ति क्रमेणैव तस्माच्छिवययं जगत्‌ २९ यस्तं शिवं केवल चित्स्वरूपं सूर्यन्दुवैश्वानरमण्डट स्थम्‌ गुरुप्रसाद स्निमले क्षयित्वा ध्याता यजन्मोक्षखुखं प्रयाति ३०॥४ शिवज्ञानं द्विधा ज्ञेयं सगुणं निर्गुणे तथा आदो सगुणमाभित्य पश्चा्िगुणमाचरेत्‌ ३१ सगुणं बहूधा प्रोक्तं बाह्याभ्यन्तरगोचरम्‌ इन्ियादिभिरयाद्यं निगुण व्वन्तरिश्चवत्‌ २२॥४ एवं तच्वपरिज्ञानं गुरुष्वेव व्यवस्थितम्‌ अत एव मुयुश्चणां पूजनीयश्च सह्ुरुः ३३ सदायुरारोग्यमपारमूतिं विद्यां यशः स्वगंसुखं मोश्चम्‌ फलानि सर्वाणि नरः समां कथं समथो गुरुणा विहीनः २४॥ उक्तटक्षणसपन्नमाचार्य स्वंवेदिनम्‌ | कमणा मनसा वाचा शिववत्पूजयेद्धरुम्‌ ॥.३५ तस्मादुरुमुखेणेव दीक्षितो यः शिवाचंकः चतुरवर्गफलावािः सुखं तस्य करे स्थिता ३६ विकाले वा द्विकालं वा एककाटमथापि वा ।\ मक्त्या गुरूक्तमार्गेण पूजयेचिन्मयं शिवम ३७ अन्तयां गो बहि्यागो द्विषिधं तच्छिवाचंनम्‌ मुख्या चाभ्यन्तरे पजा सा बाह्याचंनोदिता ३८ आत्मस्थमत्यन्तरुचिप्रशान्तमश्रान्तमीडं हि यजन्ति सन्तः तं बाह्यनानाप्रतिमास बाह्यस्सियाभिरेवाल्पधियो यजन्ति २९॥ हूत्पश्यं शिवधर्मकन्दसहितं सुज्ञाननालं तथा निव्वैश्व्यदटाष्टकं शाश्षिनिमं वेराग्यसत्कणिकम्‌ भीरुदश्वरकेसराध्ितमिदं संचिन्त्य तन्मध्यमे सूर्यन्दुज्वलवद्धिमण्डलमतं ध्यायेच्छिवं चिन्मयम्‌ ४०।६. परसन्नवदने शान्ते दाष्टवर्षीयमुज्ज्वलम्‌ ।, अनेककोरिकंदपलावण्यसमविग्रहम ४१ चतुभज मरगीरङ्कवरदाभयधारिणम्‌ चन्द्ररखाशिरो भूषं शरचन्द्रनिमद्युतिम्‌ ४२१

सदारिवयोगीश्वरषिरविता-- { द्ितीयः षट्डः |

दिव्याम्बरधरं देवं दिव्यगन्धानुलेपनम्‌ दिव्याभरणशोभाव्यं दिव्यपुष्पेरलंकरतम्‌ ४२ चिनेचं जिगुणाधारं चिमटक्षयकारणम्‌ सर्वमङ्गलया देव्या निजवामाङ्कश्ोभितम्‌ ४४ भास्वत्कर्पतरोमूठे फलपुष्पस्मन्विते वेदिकायां समासीनं नवरल्मयासनम्‌ ४५॥ अद्वितमच्युतं विष्णुं नित्यं नि्वांणगोचरम्‌ अचिन्त्यमजमव्यक्तमादिमध्यान्तवजितम्‌ ४६ परं शिवं हरि ध्यात्वा निश्चयीभूतमानसः ` यजेद्‌ाभ्यन्तरदव्येरवधानेन तदयथा ४७॥ कामाम्बुपरिषेचनं सकट पणं भावाम्बरं चिशक्तेगुणसयुतं विहितयन्ञस्ञरं तथा ¦ स्वसंविदनुटेपनं समधिकानुकम्पाक्षतान्‌ शिवाय विनिषवेदयेत्पकटभक्तिपुष्पाणि ४८ धूपमान्तरचतुष्टयेन वै दीपमिन्धियगरुणोत्तरेण तु कल्पयेच सुखटुःखव्जितं जीवरूपमुपहारमान्तरे ४९ रजस्तमःसत्वगुणतचयं ताम्ब्रटकं प्राणनमस्करति इत्येवमाभ्यन्तरमुख्यप्रजाद्रव्याणि संपादय शंकराय ५० अथवाऽऽवाहनायेस्तमुपचरिश्च राजवत्‌ पूजयस्व शिवं भक्त्या परमात्मानमान्तरे ५१ अत एव सदा पूजामिमामाभ्यन्तरीं छुरु समस्तपापदलनीं सवंदुःखषिनाशिनीम्‌ ५२॥ शिवभक्तेपदां साक्षान्मनोनेमंल्यकारिणीम्‌ सर्वैश्वर्यकरीं सम्यग्योगनज्ञानप्रदायिनीम्‌ ५३॥

क, (ध,

इत श्रपतदाशक्यागश्वरवकवदचताया शवयागद्ापकाया प्रथमः परः |

अथ द्वितीयः पटछः अथ ते संप्रवक्ष्यामि शिवपूजाविधि बुधेः। ` पुनःपरकारमाख्यातं योगमर्भिकगो चरम्‌ योगात्संजायते ज्ञानं ज्ञानाद्योगः प्रवर्तते दयोः संसिद्धये भूमो शरीरं रक्षयेदबुघः २॥

[ द्वितीयःप्ट्छः] शिवयोगदीपिका। ` शसीरं कफनारोन सुस्थेर्य याति निशितम्‌ कफो हठयोगेन विनद्य ति शरीरिणाम्‌ रिवयोगः साधकानां साध्यस्तत्साधनं हः यमादिभिरथाष्टाङ्कर्दवपूजां समाचरेत्‌ यमनियमगुणेश्च स्वामसिद्धि विधाय स्ववश विविधपीदठैरेव भूत्वा स्थितात्मा असुनियमजटेन प्रापयेदिव्यिङ्कः प्रकटितचतुरङ्गः बाद्यमेतद्विधानम्‌ भारपीन्दियनिवतंनमेव गन्धो ` ध्यानं प्रसूननिचयों इढधारणा सा धूपः समाधिरिति शद्धमहोपहार- ` माभ्यन्तराख्यचतुरङ्षिधानमेतत्‌ प्वमष्टाज्गयोगेन सदाऽन्तःपञ्मसद्मनि 1 प्रूजयेत्परमं देवं फं बाद्येर्देवप्‌जनैः ४७ स्वात्मन्येव सदाऽशटाङ्कैः पूजयेच्छिवमव्ययम्‌ शैवः सएव विद्वांश्च योगविदां वरः < सुबह्यचर्यं नियताशनं धृतिद॑या स्न॒तमार्जवं दौचं क्षमाऽस्तेयमथो अर्हिसा यमा देते मुनिभिः प्रणीताः ॥९॥ संतोष आस्तिक्यगुणो मतिश्च तपो बतं शहौकरपूजनं हीर्योगशाख्रभ्रवणं जपश्च प्रदानमेते नियमा दश स्मृताः १०॥ यमेश्च नियमः सम्यगेवं विश तिसंख्यया स्थिरश्च नियतो भूत्वा स्वातमश्युद्धि समाचरेत्‌ ११॥ सिद्धाम्बुज स्वस्तिकमुक्तवीरमद्राहिभुक्केसरिगोगुखानि . सुखासनं चेव समङ्कितानि तथा दशौतानि वरासनानि १२॥ ` गृहिणामम्बुजं नित्यं सिद्धं वितरवर््मनाम्‌ ।' सुखासनं स्वैषामित्येतञ्िषिधं वरम्‌ १२॥ यानि कानि प्रशस्तानि द्यासनानि वरानि च। तेष्वमीटासनासीनो बिषिक्तस्थानमाश्रयेत्‌ १४ तच रम्य मठं कुयास्सुक्ष्मद्रारं निवंणम्‌ ` प्राकारवे्ितं शुद्दरं बहिःशालासमन्वितम्‌ १५ सुगन्धकुसमाकीणं वितानपरिशोभितम्‌ 1 मुदूपधानहाय्याधेरासनादेः समाङुलम्‌ १६

सदारिवयोगीभ्वरविरविता-- [ रेद्वितीयः पट्टः]

इधूपवासितं नित्यं गोमयेन सुलेपितम्र सभिव्पुष्पफलोपेतं कन्दमूटफलान्वितम्‌ १७.१ समगमस्मरुदाक्षङ्कुशाजिनविभूपितम्‌ शुद्धान्नपानसंपन्नं सर्वौषधसमाभितम्‌ १८ ।॥ सदा मनोहरास्पन्दं मठे वासमुपेत्य सदाशिवं प्रपूजयेद्हदि स्थिरसमाहितः १९ तद्यथा शृणु हे विद्रन्नाद केवलकुम्भके प्राणायामजटठेनेव च्ापयेचिन्मयं शिवम्‌ २५ प्राणायामस्तथा पोक्तः प्राकृतो वेक्रतस्तथाः ताभ्यां विना जृम्मतेऽसौ केवलः कुम्भकः स्वयम्‌ २६ निभ्वासोच्छासरूपेण रेचप्ूरस्वमावर्तः + = प्राणानिले वतमाने पाकतः उदाहतः २२ आगमोक्तविधानेन रेचपूरककुम्भकैः यदि प्राणनिरोधः स्यप्रैक्रतः उदाहतः २३ प्राक्रतं वेक्रतं चेति द्यमेतन्महात्मनः . क्षणास्संस्तम्भयेद्यस्तु हि केवटकुम्भकः २४ ` प्राक्रतो मन््रयोगः स्यद्धिकरृतो टय एव हि \ ` हठः केवलङ्कुम्भास्यो राजयोगोऽमनाः स्मृतः २५ ॥४ प्रथमस्त्जपायोगो नादो बायोर्टछयस्तथा ` मनोनिलस्थिरं पश्चादवृत्तिद्युन्यं चतुर्थकम्‌ २६ प्राणवायुनिरोधेन लभते चतुष्टयम तस्मादुभ्यासद्युरस्त्वं प्राणायामपरो मव २५७ सकारान्तामिदं बीजं बहियाति सबिन्दुकम्‌। ` सविसर्गं सकारान्तं तद्रीजं परविशत्यधः॥ २८५. प्राणामिटश्च सर्वेषां प्रवर्तकनिवर्तकः एषं जीवोऽजपानामगायत्रीं जपतेऽन्वहम्‌ २९ एकविंशतिसहस्रसंख्यया षट्‌ शताधिकमहर्मिरं नरः भीगुरूक्तविधिनाऽरुणोदये संस्मरन्वहति सोऽजपाफठम्‌ 1 २० अजपां नाम संकल्प्य नरः पपेः प्रमुच्यते 1 # शिवयोगमवाप्रोति शीघमेव संशयः ३१ अजपानामगायचीमन्त्रं वर्ण्यं यदा भिवेणीसंगमे टीनं शब्द्‌ प्रणवो मवेत्‌ ३२॥ `

[ द्वितीयः ष्टः] शिवयोगदीपिका।

सोऽहं करृत्वाऽऽत्मममन्चं स्वपदपरतरं व्यक्तवणंद्रयं त- द्याटुम्पेद्यओ्जने दरे पुनरपि रचयेदहिव्यमोंकारमन्नम्‌ कृत्वा<नुस्वारयुक्त सकटमनुपरं बह्यनाडीं नयेदयः पुर्णानन्द्‌ः श्लुण्डल्यनुभवविकलः करमणे सुतिमेति ३४ इला स्परतेन्दुरिति सूयसुतेति योगात्‌ सा पिङ्गलाऽक इति विष्णापदीति तासाम्‌ सा मध्यमाऽथिरिति गीरितियाषिवेणी योगस्थलं तदिदमेव हि यल्िकूटम्‌ ३५ तस्माञ्िकरूटनामापि निवेणीसंगमस्थलम्‌ 1 शुङ्गाटकचतुष्पीठनामान्येकस्थलस्य हि ३६ रब्दद्वारे गते यत्र गन्धद्ररे तथेव च, समायोगेश्चतुष्पीटशङद्ारकसुसंत्तिकम्‌ ३७ उच्छासनिश्वासकरतास्वायुना धिकूटदेशे मनसा साङ्ग वा सुषुश्नाख्यतद्रष्वेनाडिकािकोणमागे गमनं कुरुष्व ॥३८॥। पराणानिटस्योद्रमने निरोधे निपातिता चोर्ध्वसुसक्ष्पशक्तिः परत्याहते मध्यगता प्रबोधिता सा योगतो मूल निकु्नी स्यात्‌ ३९ तस्माल्विविधशक्तीनां पातेन प्रविबोधनात्‌ . आकुञ्चनेन योगीन्द्रा यान्त्यमी परमं पदम्‌ ४० अत एव महाश्चर्यं चन्द्रसयांयेसद्मनि ` संधानं कुरु तद्‌भक्त्या प्रणवध्वनिना सह ४१ चयो वेदास्रयो देवारयो लोकाखयो गुणाः ओमित्येकाक्षरे मन्त्रे परे बह्यणि सन्ति वे ४२॥ हति सर्वे संसिद्धा विदुः केवटकुम्भकम्‌ हे ह्यकमिदं भ्रष्ठ गोपितं परमाम्दुतम्‌ ४३ गमागमौ प्राणवायोषिधानेन हि गच्छतः! . यथा तस्य शरीरस्य गमागमविधिस्तथा ४४ सिद्धसमतशाखेषु स्थितः केवलकुम्भकः तथाऽप्यतिरहस्यत्वान्न विजानाति मूढधीः ४५ ` गुरोरस्य प्रसादाच सिध्येत्केवलकुम्भकः यदि करणेर्भुदाबन्धनेर्वा समाधिभिः ४६॥ मिःशबष्दे केवले कुम्भे प्राप्ते विष्णोः पदं महत्‌ 1 ` तथा खलु तयोरेक्यं जीवास्मपरमात्मनोः ४७

सदाशिवयोभीश्वरविरविता-- [ दवितीयः षः |

निःशब्दं त्चमित्याहुरनिर्वाच्यं परं पदम्‌ ` भूतेच्ियादिप्रकरतेस्तच्वानां लयात्सकम्‌ ४८ मूलोञ्याणजलन्द्रबन्धनविधामभ्यास्यतो योगिनो वायोरुद्रमने निरद्ङुश्विधेस्तद्योमसंरो धनात्‌ भूतानी न्दियवर्गतदुणमनोरहचित्तवुद्ध्यादयः' सर्द लीनमुपैति वृ्तिरहितं सौख्यं तदा किंचन ४९ योऽपानसू्यमथ वायुनिरोधनेन प्राणेन्दुना सह तद्ध्वंगतं प्रकरत्या योगेकसिद्धिमनिरं कुरूते समस्तां प्रज्ञावतामपि सएव हि मूटबन्धः ५० अधश्चोर्ध्वं नाभयो बन्धनं कुरुते बलात्‌ उड़ियानमसौ बन्धो रुग्जराप्त्युनारानः ५१ कण्ठमाकुञ्च्य हृद्ये स्थापयेशिवुकं हदम्‌ एष जाठंधरो बन्ध ऊर्ध्वामतनिवन्धकः ५२॥ अथोध्वमध्यस्थिरबन्धनाम्यामाकुश्चनादृरध्वंमपानवायोः घ्राणेकरन्धे मरुतां प्रवेशाच्छीभ्रं भवेत्केवलङ्कम्भसिद्धिः ५२५ अयं केवलकुम्भास्याो यस्याजघ्रं वशो भवेत्‌ सदा मवति विख्यातः सर एव प्राणसंयमी ५९४ प्राणायामविधानं यो मास्चयमपि समाचरेन्नियतः ` तनुटघुता दापनता नडीश्चुद्धिष्वनि श्चतस्य भवेत्‌ गगनं पवने प्राप्ते तत्क्षणादुन्मनी भवेत्‌ केवलं कुम्भकं प्राप्तो तावदेव समभ्यसेत्‌ ५६ नत्वा गुरु बह्य विदां वरेण्यं जित्वाऽन्तरस्थं षडमिववर्गम्‌ स्थिता संदैकान्तविष्चद्धकशे ध्यात्वा शिवं भ्रूयुगमध्यपद्चे ५७ श्रत्वा सदाऽनाहतदिव्यनाद्‌ धृता विभिन्नामलबिन्दुरत्नम्‌ पीत्वा सुधां चन्द्रमसः पतन्तीं छिचाऽथ संकल्पविकल्पजालम्‌॥ कृत्वा चिकूटे हृढबन्धनं ततो गला िकोणे मनसाऽनिठैः सह भिच्वा तथेवोपरि सृक्ष्मङुण्डलीं नीत््रा सखे विष्णुपदं सुखी भव इत्थं शिवं विष्णपदस्वरूपं विष्णुं सदा भावितविष्णुमूरिम्‌ विष्णोः पद्‌ केवलढुम्भश्चद्धं प्राणान्बुना स्ानविधौ मजस्व॥६०॥ इति श्रीसदारिवयोर्गर्िरचितायां रिवयोगदौपिकरायां द्वितीयः पण्डः

ड. ततीयः | (~ | ` ,* [ वृतीयः ष्ट्टः | शिवयोगदीपिका\

अथ ततीयः पटहः |. _ इतियमादिचतुरङ्कविधानं बाह्यमुक्तमभिरशितवाक्येः अथ शिवार्पितमनाः शृणु वक्ष्ये अन्तरङ्ग चतुरङ्गविधानम्‌ सन्मनोमहितशोणतलेऽस्मिञ्ोधमुख्यषिजितेन्दियवर्गात्‌ जातयघुष्टविमलामल गन्धे पनं गुरुसदाशिवठिद्धः संकोचमाचरति कूम इहाङ्काना- मङ्ख यथा भूषि तथा निखिलेद्धियाणि प्रत्याहरस्वनियतात्मनि संयतासा मन्यामहे परमतसचवमिद्‌ं तदैव 1 आधारमुख्यन नैषि विधेः खवर्णे- स्तन्मध्यभासुरतेरेः सुमनोभिरङ्गः ` नानाषिथिः सगुणनिगशुंणभावपुष्पेः श्रविङ्घमू्तिमनिश्ं हदि पजयस्व ४॥ आधारलिङ्गमणिपूरकहद्विद्द्धि- भूमध्यमस्तकनमोषिलसं्ञकानि ` एतानि तानि यमिनां सुखदायकानि ध्य(नस्थलानि सुषिचि्रतराणि नूनम्‌ अन्तश्चेतोनियमितवदहिश्क्चुरि्टासनं कायावक्रत्वमनिशमहो ध्यानसुद्रेयमस्याम्‌ \ स्वात्मानन्द समरसगतं हान्तमद्रैतरूपं शवध्यानं कुरु हदि सखे द्यद्यमुक्तस्त्वमेव ` ध्यामस्थलेषु सेषु नव चक्राणि योगिभिः श्रेष्ठानि तानि कथ्यन्ते वक्ष्यामि शृणु तेऽधुना मूलाधारे चिधा वृत्तं बह्यचक्रं भगोपमम्‌ तत्कन्देऽभिनिमां ध्यायेदथ शक्तिममीषटदाम्‌ ५८१५ स्वाधिष्ठानं ततश्चक्रं चातुरदलाम्बुजम्‌ तदवो ञ्यायनं ध्यायेत्पशिमाभिपुखं शिवम्‌ पञश्चावतं नभिचक्रं सपाकारं तडिन्निमम्‌ तत्र कुण्डकिनीं मध्ये शक्ति सिद्धिपदां स्मरेत्‌ १०१ अधोमुखाटपत्ान्नयुतं हचक्रमिशटदम्‌

तन्मध्ये कणिकां ज्योतिर्लिङ्गाकारमिमं स्मरेत्‌ ११

सदारिवयो गीभ्वरविरविता-~- [ ततीयः पटलः ]

पञ्चम कण्ठचक्र ततराङ्कठिचतुष्टये इडापिङ्खयोर्मध्ये सुषुश्रां सुस्थिता स्मरेत्‌ १२५ ` षष्ठं घण्टिकालिङ्कमूटं तव्राजषन्तकम्‌ ध्यायेन्तदरध्वं तह्ारं तज शुन्यं सुसिद्धये १३ भूचक्रं सप्तमं वेकं नालं कन्दं सुवाक्पदम्‌ ` ध्यायेहीपशिखाकारं तन्मध्ये ज्ञानटलाञ्छनम्‌ १४ बह्यरन्धेऽ्टमं चक्र निर्वाणाख्यं सुसूक्ष्मकम्‌ तत्र जाठधरं धूमशिखाभ मोक्षदं स्मरेत्‌ १५॥ आकाश्चक्र नवमं परस्तं िषरूटकं पूणगिरीशपीठम्‌ तचोष्वश{ क्त छ्चभडं उुश्चूम्यां ध्यायंहूयाष्टारसरोजमध्ये १६ अथ ते षोडशाधारान्कथयामि विशेषतः तेजध्यानं पद्ाङ्गन्डे दुय दृद्ुषशिः स्थिरा भवेत्‌ १७ पादस्य पाल्णिकस्लं द्वितीयाधारसं्तिकम्‌ संपीड्य स्थापसेदश्निदीपनं भवति क्षणात्‌ १८ ` आाष्ुश्चयेत्थाऽऽधारं सदा संकोचनेन तु अपानपषरतस्थयं जायते तष्ितीयकम्‌ १९ मेदरागारे दृण्डसकोयनेन बद्यमन्थीश्लीन्समुलखास्य पश्चात्‌ चेतोवायूपस्यनाञ्यां पथेश्ादहिन्डुस्तम्भःसंमवत्येव सिद्धम्‌ १२०॥ पश्चमाधारमोड्यानं ध्यानं क्रत्वा मुहुमुहुः मलमूचङ्मीणां मारणं भवति भुवम्‌ २१ नाभ्याधारं ततः षड प्रणवं यो वदेदूब्ुधः समाधिनेक वित्तेन तस्य नादे टयो भवेत्‌ २२ सत्तमं तु हदाधारं तच प्राणान्निरो धयेत्‌ ` तदा तन्मध्वकमलं विकास भजति क्षणात्‌ २३ कण्ठाधार कण्ठमूलं पडभचिवुकेन तु इडापिङ्कलयोर्वायप्रवाहः खस्थिरो भवेत्‌ २४ नवमं घण्टिकाधारं जहां तच दापयेत्‌ सखधासारं स्रवत्येव खदा संतुपिकारणम्‌ २५॥

या लम्विका चाछनङहनाभ्यां दीर्घीक्तिता तां विपरीतमार्गात्‌ यस्ताटुमूटान्तरगमदैशे प्रवेक्षयेत्सोन्मनितां प्रयाति २६ जिह्वादौ रसनाधरारं इर्याद्यो मथनं यदि

सन्वत्तस्वाप्रतास्वाद्* कषिता स्फुटा मर्वेत्‌ २७॥

[ तृतीयः पलः] शिवयोगदीपिका। १९१. द्वादशं दङ्नाधारमूर्ध्वं तद्राजदन्तकम्‌ \ ` षण्मासाददश्यते ज्यो तिरन्ताजिह्वायघट्टेनात्‌ ।॥ २८ त्रयोदशे प्राणप्रलं तच हटि स्थिरीक्रता \ ` यदि चेन्मनसा नित्य वायुस्त स्थिरो भवेत्‌ \ २९ चतुर्दशं टलाराख्यमाधारं तञ योगवित्‌ मनसा वायुमासेष्य सवंसिद्धिसवाप्रुयात्‌ २० भुवाधारं पञ्चदशं तष्टध्वं चष्ुषा बुधः पर्येत्पकिरणाकारं श्पेमेव हि परयति ३१ नेवाधारं षोडक्षं तु तद्रर्वं चालयेद्वुधः ज्यो तिष्पुश्चमपाङ्क तत्पक्यति श्विषमेव हि २२ यन्धत्रयेणाऽऽसनबन्धनेन मन्त्रेण नादभ्रवणेन योगी भवेत्तदा केवलश्ुम्भक्षेन ध्यानेन चिचाष्टविधावधानी ३३ देहपाे उ्वटञज्ञानवदह्वी भूतगुणाधिकम्‌ क्षिप्वा दराङ्गबाह्िङ्गः धूपयेद्रारणादद्चधः ६४.॥ ध्यानेकगो चरम तिस्थिरता भवेद्या सा धारणेति शिवयोगिदो वदन्ति रोवकमेण रचिकेह पुनः पकारादभ- म्यादिमूतघर्मन्‌ पुथक्धथक्च ३५ धारिणी वारुणी चैव आधेया मारुती तथा नभोमयी ति कथ्यन्ते सूरिभिः पश्च धारणाः ३६ अत एव तथा परोक्ता धारणा योगवित्तमः सवंसिद्धिमद्‌ास्ताश्च सदाभ्यासरतात्मनाम्‌ ३७ पादादिजान्वन्तमहीतलेऽस्मिन्वायुं लकारेण समापिरोप्य स्मरश्चतुबाहुधरं चतुर्मुखं संधारयेदभूमिजयं समाप्रयात्‌ \॥ ३८ वकारेणोपेतं सलिलनिटये जानुनाभ्यन्तदेशे स्थरं क्रत्वा वायुं मधुरिपुममं संस्मरेत्पीतचेटम्‌ प्रसन्नास्यं शुद्धस्फरिकमणिनिभ शङ्कचक्नादुःबाहुं जलाहुत्पन्नोदयद्रयजयमिदं तं भजे वारुणीयम्‌ ३९ नाभेः कण्ठान्तदेशे वररिखिनिलये वायुमारोप्य रेफा- उयक्षं सुद्रस्वरूपं तरुणरषिनिभं भस्मनोद्‌ धूलि ताङ्कम्‌ दान्त शीघ्प्रसन्नं वरदमभयदं संस्मरन्भावयेत्त यस्तस्याभ्यासिनोभ्येभयहरणमिहासमभवेद्धारणायाः ॥४

१२

सदारिवयोगीश्वरविराविता- [२ तृतीयः पटः |

गलादिभरुवोम॑ध्यदेशे समीरस्थले मान्तवर्णेन देदीप्यमानम्‌ 1 प्रकारास्वरूपं स्मरेदीश्वरं यः सखे वायुवक्कांडतीशप्रमावात्‌॥४१॥ अभूमध्यादिकान्ते पवनमतिहदं व्यामदेशे प्रकुवं- न्सोमं सोमार्धमोणि दृशकरकमलं पश्चवक्चं चिनेचम्‌ श्रीकण्ठं सायुधं तं समधिकवरद्‌ं सवंतत्वादितिच्वं बिन्दुं व्योमस्वरूपं शिवममययुतं चिन्तयेयः मुक्तः ४४२॥ इत्येवं धारणाः पश्च घवरिकापश्चकान्विताः

($

एकका धारयत्ताभदहसाद् मभजल्चरः ४२॥

पताघ् मम्यादिकधारणासु नृणां सदा प्राणनिरोधनेन

ये दोषजाः स्व॑पुरमरोगा नश्यन्ति शीघं हि संश्षायोऽन ५४४१

ज्ञानेन कर्मणा पञ्च धारणा योगिभिधरंताः समभ्यासरता यत्र तरन्ति भवसागरम्‌ ४६

इय धारणा अजय समाचर

सुज्ञानकीपं सुधियाऽवलम्ब्य हृवाठये वं मनसाऽवलोक्य

स्वात्ोपहारं परमात्मालिङ्के समाधिनाऽस्मिन्विनिवेदयस्व ॥४५॥ जलकैन्धवयोर्थथेक्ययोगो भवतीहापि तथेव सामरस्यम्‌ मनसश्च सदाऽऽवनश्च योगात्स समाधिरिति कथ्यते मुनीन्देः ॥४. यडा भवति चैकत्वं जीवात्सपरमात्मनोः तदा समाध्यवस्थायां गपिष्यम्ति यमीश्वराः ४८

निर

भ्रोत्रार्दानि चेश्छियाणि षिषयाः शाब्दादयोऽहं मनो-

वृत्तिरेव सुखाखुखानि तथा मानावमानावपि दी तोष्णामितपुण्यपापसुमहासंकस्पजालान्यहो नैवानेन समाधिना सह मनोटीने परवह्यणि ४९ युक्ताहारे मुनीन निरक्षनपर एवाथवा युक्तनिदो निद्रात्यक्तो गुहययां वस्ति विचरति क्ष्मातले निस्प्रहात्मा नानाकर्मशियासु प्रथितकुशलयुक्तोऽपि वा निष्कियोवा नानाचेशस्वजधं विहरति समाधौ समासक्तचेताः ५०॥ एवमषटा्कयोगन हटेनानेन सोष्ठकैः अनालस्यक्रताभ्यासास्सिद्धयः शुणु तस्य ताः ५१ प्रथमे हतरूग्वषे सवटोकप्रियो भव वत्सर द्वतीयेऽथ कवितां कुरुते सवाक भुजगादयेस्वथा दुैस्तुतीये प्रबाध्यते ५२

[४ चतुषेःष्ट्डः ] रिवयोगदीपिका। १३

चतुथकेऽनातुरता पिपासा निद्रादिङीतातपव्जितः स्यात्‌ दूरश्रवा पञ्चमवत्सरे वाक्सिद्धिं परेषां तनुषु प्रवेशः ५३ घेन वञैरपि नैव भियते ततोऽतिविगी दूरदर्शन त्यजेम्हुवं सप्तमवत्सरेऽथ विभूतयस्तस्य मवेयुरष्टमे ५४ गगनचरो दिग्विचरो नवमेऽब्दे यस्तु वज्कायः स्यात्‌ मनोवेगी दकामे यचेच्छा तच गच्छति प्रमनाः ५५ एकादशके वर्षे सवंज्ञः सिद्धिमान्मवेद्योगी द्रादशके शिवतुल्यो कर्ता हतां स्वयं मवति ५६ द्रादशरवर्षरेवं सह्रुनाथस्य पादयो म॑क्त्या निषिघ्नेन धृतात्मा सिद्धो भवतीति संसिद्धम्‌ ५७ अत एव महाश्चर्यं योगम्टाङ्कमाद्रात्‌ शिवप्रजाङ्कमेतद्धि व्वमेवाभ्यसनं कुरु ५८ निरन्तरक्रताभ्यासाज्जरामरणवजितः! ` जीवेदिच्छया टोके ततो मुक्तिमवाप्रुयात्‌ ५९ यमेन नियमेनैव मन्ये भक्तिरिव स्वयम्‌ स्थिरासनसमायुक्तो महेश्वरपरान्वितः ६० चराचरटयस्थानं लिङ्माकाशसं्ञिकम्‌ प्राणेत व्यभि संटीने प्राणरिङ्खी भवेन्नरः ६१1 प्रत्याहारेण संयुक्तः प्रसीदति सदयः ध्यानधारणसंयुक्तो चरणस्थल वान्पुधीः ६२ लिङ्क्क्याद्रैतभावात्मा निश्चलेक्यसमाधिना एवमष्टाङ्योगेन वीरशेव भवेन्नरः ६३ तस्मात्सर्वेप्रयत्नेन कर्मणा ज्ञानतोंऽपि बा त्वमप्यष्टाङ्योगेन शिवयोगी मवानघ ६४ इति श्रीप्तदाहिवयोगीश्चरविरचितायां शिवयोगरोपिकायां तुनीयः पटडः . अथ चतुथः पटडः। दत्सर्वगं श्रतिशिरःपरमेकमादयं ज्योतिर्मयं टटषिरक्तजनाभिगम्यम्‌ गोसस्थितं गुरुसदारिवयोगिनाथं ` ठिङ्गस्वरूपमहमन्वहमाश्रयामि १॥

१४

सदाक्िवयोगीश्वरविरविता- [ चतुषेः पटहः |

सजयोगः परिगद्यो िद्रद्धिस्तेन हेतुना

यस्य साधनमष्टाङ्गहढयोग दृहोच्यते २॥ पर्वोक्ता्टविधाक्तानि हठे तानि स्थितानि च)

एकेकन्टोकद्पेण करतामि सया गणु

(क

आहारनिदेन्वियदेहसर्वव्यापारशीतातपसंज्ितानाम्‌

जयश्च शान्तिश्च भवे्यमाद्ः रानैः शनैः साधयितुं योग्यः॥ ४१

£

भक्तेरगुरी परमतच्वपदेऽनुराक्ति- . निःसङ्कता स्वययुपागतलाभतुष्टिः एकान्तवास्परता मनोनिवत्ति- _र्वैराग्यभाव इति ये नियमास्त श्व॥५॥ स्वस्वरूपे सव॑काटमासनवं सुखासनम्‌ ` सववस्तुन्युदासानमादश्वाऽऽसनमीरितम्‌ विदु्धा रेचकपूरकुम्भसघडनन्वासतया प्रयत्नात्‌ प्राणस्थिरत्वं जगतां मिथ्या चित्तं स्थिरं प्राणनिरोधभावः)।५)।

वित्तस्यान्तर्युखेन पतिडइतवदह्ुचेतन्यकहोलजाल- स्योत्पन्नस्यास्य नानाविपुलमतिदिकारस्य संसक्तिरेव तत्तन्नानाषिकारथसनभिति तथा कथ्यते योगविद्धिः प्रत्याहारः एवाषिवलिवद्ुषनास्तं कदाऽहं मजामि सोऽहभावासयकटितपदयद्वैतमुश्यस्व भावं

यद्येक स्फुरति खष्ु तदातसस्वरूपस्वभावम्‌ सम्यग्दर्िगुरुकरुणया सवभूतेषु याति ` स्वात्वारामः भवति सखे ध्यानमार्गेकनिष्ठः स्फुरति परमतच्वे तस्य बाद्यान्तरे यत्‌ सततममटमत्या धारणं निश्वटेन ! पुनरपि वदामस्ते प्रकाशोऽयमास्ते चट नरहितचित्तं केवलं धारणा सा १०॥ निजानुमवशीलता निखिलतच्वसाम्यश्चते स्मरतेरापे चलास्थतिस्थिरतया -निदिष्यासता सदृकपरिभावनासहजता ह्यनायासनात समाधारति कतित सततनिविकल्पासतां ११ बाह्ये चाभ्यन्तरे बह्म सर्वजन्तुषु भासते

तथार्पि गुरुमज्ञासा ते परयन्ति तत्पदम्‌ १२।

| 8 चनु ; यः |] 1 रिवयोगदीपिका ` ‰&

अथ छ्णु महाश्चर्यं राजयोगाभिधानकम्‌ इमं सद्रुणा याति सजनो नान्यकर्मेभिः १६३ ` दुष्कराभ्यासयोगेन महायासेन फं फलम्‌ ` क्षणेन लभ्यते बह्म सह्रोरवलोकनात्‌ १४ खण्डज्ञानवतां षटरसमयसंमीहान्धकारात्मनां नानवेदपुराणशाखकषितावाम्वेखरीशाटिनाम्‌ मूढानां चतुराभमेकानियमाद्रर्वातसकानां कथ योगक्ञानमिदं भवेद्ररुमुखाभवेऽपरोक्चात्मकम्‌ १५५ कषित्राथरम्यगृहपुचरकल्वमितै- वहिम॑हरसरसायनधातुवादैः तेः कामभन््रङययो महठादिमेदै- व॑द्धात्पनां फथमिहयास्ति मुरुप्रसादः १६ आदौ वण्मश्रमाचार्गुरौ उद्यज्ञताऽस्ति चेत्‌ मजेलभेव यत्वेन नोचेङन्यं गुरू भजेत्‌ १७ आत्मानपद्रद्रमनन्तमाद्यं निर्न निश्वटनित्यदीप्तम्‌ सचिन्मयाननम्द्पराग्रतं यो वेत्ति स्वभावेन गुरुः एव १८ स्लानवैराग्यलामेन तुणीक्रत्य जगच्चयम्‌ आदौ सह्करुमाभित्य तखन्ञाने समभ्यसेत्‌ १९ ज्ञातुत्वमन्तरिक्ष समानो वायुरेव भरोतमथिध्वनिर्वारिवाग्भूः खे तत्वपञ्चकम्‌ २० मनश्चेव बियद्यानो वायुश्चर्म धनंजयः स्पशोऽम्भश्च क्षमा पाणि्मरुतस्तस्वपथ्चकम्‌ २१ नभो बुद्धिरुदानं मरुदर्ांथिरेव पाय रूपं घरा पादो वहयत्तच्वपश्चकम्‌ २२ चित्तं विष्छापदं वायुरपानों रसनानटः रसो जलमुपस्थ मूरपां त्वानि पञ्चकम्‌ २२ अहकारस्तथा प्राणो घाणो गन्धो गुदं हि भूमितत्वानि कीर््यन्ते पञ्चधा तच्ववेदिभिः २५ पश्चविशतितत्वानि पश्चभूतस्थितानि तानि यो वत्ते तच्वज्ञः शिवः मुक्तिमाङ््‌ आभ्यास्िकाधिभूताधिदेवतानि यथाक्रमम्‌ द्शेन्दियेषु विभजश्जीवान्तःकरणेषु 1 २६

१६ सदाशिवयोगीश्वरविरचिता- [ चहु पच्छः ] `

नाहं मूतगुणेद्ियाणि सनोऽहंचित्तबुद्धिवपुः प्राणाश्राऽऽभ्रमधमंक्मनिरता नेव प्रपश्चाऽखिटम्‌ 1 नित्यं निश्वलमेकमच्यतमजं शान्तं शिवं निगुण शुद्धं बुद्धपदं त॒ यत्तदृहमस्मी ति स्मरञ्जीवति देहयचये प्रथतषोडश्धाविकारान्‌ लिङ्गामि सप्तदशधां नवधा पदाथांन्‌ आत्मानमष्टविधया प्रकते: स्वभावान्‌ ज्ञात्वा तदन्य इति जीवति यो महामा २८ सत्यं ज्ञानमनन्तं यद्रद्येति वदति श्रतिः मुक्तानन्दस्वरूपं ननु त्वमिति स्थितः २९ नतद नेतदहं चेति यदन्यद्धिभावयाऽऽत्ानम्‌ सोऽहमिति सोऽ्टमिति ननु भावय सर्वं त्वमात्मानम्‌ हदि ज्ञानादेव मोश्च इत्येतद्राक्यमाद्रात्‌ गहीत्वा ज्ञानथागेऽस्मिन्समाद्ितमना मव ३१ अतः परं तारकं गद्यं हष्टपरत्ययसंयुतम्‌ ममानुभवसंसिद्धं योगं प्राणसखे शण ३२ मन्त्रेण टययोगन हठयोभन सव॑दा याबद्रह्य जानन्ति तावच्छश्यान्ति पण्डिताः नेते निमीलिते नित्यं फिचिदुन्मीटिते तदा यो मनश्चक्ुषा बह्म पश्यतीति योगिराट्‌ ३४ शाशिभास्करयोमध्ये तारयोः स्थिरतेजसः बिन्दुद्रयं संयोञ्य बह्मतारकमभ्यसेत्‌ ३५ बाह्यान्तमभ्यलक्ष्येषु बह्यदनतत्परः हष्टाहष्टस्वखूपाणि ननु तानि विलोकय ३६ मूलकन्दृाद्ण्डलम्राद्रह्यनाडी शरिप्रमा। तस्य मध्ये तडितकतोटिनिमा तामूध्वंगामिनीम्‌ ३४ मनसा लक्षयेन्मूर्तिं सहश षिसतन्तुना आवह्यरन्धपयन्तगतां सिद्धिपदां स्मरेत्‌ ३८ ललारोध्वं तथा क्ष्ये यागी गोलाटमण्डपे विस्फुरत्तारकाकारं मनसा लक्षयेत्सदा ३९ अथवा क्णयोद्रारे तर्जनीभ्यां निरोधयेत्‌ भरीहमस्तके नादं घंधुकारं गणोति ४०॥

[ चर्मः षण्डः] श्वयोगदीष्का ` १७

चष्षुमध्ये तथा नीटज्योतीरूपं विलोकयेत्‌ अन्तलक्ष्यमिति ज्ञेयं बहिलक्ष्यमथ शुणु ४१ नासायदेशाचतुरः षडष्ट तथा दश द्रादर संख्ययाऽङ्गलिः। बदटिस्थनीठं छधूम्ररक्ततरङ्क्पीताद्धं ततत्वपश्चकम्‌ ॥४२॥ अथवा सन्मुखाकार स्थिरहश््या षिलोक्येत्‌ ~ ज्योतिमियूखा हश्यन्त योगिभिर्धीरिमानसेः ॥४३॥ हष्टयये वाऽप्यपाङ्क वा तप्तकाश्चनसंनिभाम्‌

भूर्म संलक्षयेद्द्रशिः स्थिरा भवति योगिनः ॥४४॥ अथवा शिरसश्ोध्वं द्वादकशाङ्गगटसंमिते। ज्यो तिष्पुशं निराकारं लक्षयेन्मुक्तिदं भवेत्‌ ।\४५। यत्र यचाथवान्योगी तच तच विटक्षयेत्‌ आकाशमेव यत्तस्य चित्तं भवति तादङाम्‌ ४६ इत्येवं विविधाकारं बाहलक्ष्यमुदी रितम्‌

शणुष्व मध्यलक््यं कथितं पर्वसूरिभिः॥ ४७॥

ष्वेतादिविणनवखण्डयुचन्दरस्य- सोदामिनी वदहिश्शिखेन बिम्बात्‌ उवटन्नभो वा स्थलहीनमेकं विलक्चयेत्तव्वलु मध्यलक्ष्यप ४८ निराकारं पश्येद्रणरहितमाकारमथवा ` तमोरूपं गां स्फुरदुरुपराकाक्षमथवा महाकारं कालानलमिभमथात्यन्तरु विर परं तच्वाकाशं रविशतनिभं सूर्यखमिति ४९ व्योमपश्कमेतद्धि तद्वाद्याभ्यन्तरस्थितम्‌ यः परयति नरो लक्ष्ये व्योमसद्रो भवेत्‌ ५० तारणाच गरुशिष्ययोद्र॑योस्तारकोऽयमिति योगसं ज्ञिकः तारकं भवमहान्धितारकं .तच्वमेव परिशीलनं कुरु ॥५१।' फलमेकं द्वि धाऽऽचा्या यथार्थं सांख्यतारयोः उपाधिरहितः सास्य योगः सोपाधिकः स्वयम्‌ ५२।

®

इति श्रीसदारिवयोगीश्चरविरचितायां हिवयोगदी गिकायां चतुथः पटः

कोन पिीतिोतिभिनतकतिकभय

सदाशिवयोगीश्वरविराविता-- [ पश्मःषग्छः

अथ पञ्चमः पटः

पुनश्चातिरहस्यं यज्ञ्योतिषां निलयं महत्‌ \ दिव्यलिङ्कस्थलं दृष्टमन्तटेक्ष्याव्मक शुणु नान्तस्थदं बदहिव्याप्तमपरोक्षस्वरूपकम्‌ आकाक्ाभ्यन्तराकाश्मन्तरटक्ष्यं तदेव हि २॥ लक्ष्यलीनमनस्ाऽनिलेन यो वर्त॑ते चटिततारको भवेत्‌ खेचरीयमथ सेव शांभवी भुद्रयाऽस्तु कतया जगद्भुरुः लोकेऽन्तःखेचरी यद्रा अन्ञात्वा बाद्यखेचरीम्‌ अवलम्ब्य रता केचिनिहाेदनकमणा ४५ ताटमूलद्वादशान्तमध्यं प्रत्यक्रलात्मकम्‌ यत्तस्मिञ्यो तिषि मनो द्वा निजहूदि क्रमात्‌ एिस्तु पूर्णिमा ज्ञेयं द्रयमादौ तमोमयम्‌ तन्पध्ये मनसा पश्येज्ज्योतििङ्घः स॒निश्वलम्‌ नासायदत्तनिमिषोन्मिषबाह्यदु्या लक्ष्ये सदाशिवषिमशेकगृढदुश्या \ ज्योतिःस्वरूपमचलं परिणामहीनं परयन्ति ये इह संयमिनः क्तार्थ; पाशिमाभिमुखं लिङ्खमभिन्नवलयाक्रतिम्‌ तवं पएूवाभिमुखो मूत्वा पर्य पश्य महाम्हुतम्‌ < यदा तज्ज्योतिरोकार बह्माच्यतरशिवात्मकम्‌ परयान्ति. खरयः शान्तं तद्विष्णोः परमं पदम्‌ ९॥ पणन्डुषिम्ब इव सन्मणिदीपिकिव मध्याह्वसूयं इव वदहिशिखेव नित्यम्‌ ` विदयुखमेव शिवलिङ्गमहो विचधं : ` ` दश्वान्तर ज्वलते परयाते चक्चुरये १०.॥ . , ~ आत्मलिङ्गमिद्‌ परय किमन्यैः कर्मविभ्रभेः हंसायष्टपुष्ेस्तु मानसेरङ्ग पूजय ११ पष्पाण्य्हिसेच्ियानियहश्च द्याक्षमाज्ञानसमाहयानि वनि तपः सत्यमम(भरवे परपूनयेदात्मनि सिद्धलिङ्म्‌ १२॥ यो निमीलद्निमीट दुम्बको रेचपूरपरिवाजितानिलः

सवसरायतिमन्नमानसो राजयोगपदभाक्स एव हि १३

[ $ पश्चमः पटलः | शिवयोगद्शिपका ।॥ . १९

शङ्गाटके यस्तु मनो नियम्य चिकोणगामी शशिभास्कराभ्याम्‌ \ बाह्णान्तरङ्कपवणेकगोभिरशाव धानीं हठराजयोमीं १४ हण्हश्यमानसंबन्पादुन्मन्यन्तं विचिन्तयेत्‌ शिवयोगमिदं गृह्यं जीबन्भुक्तिकरं मुने १५१ रोचिस्तडिद्‌ धूम्रकबिन्दुनादं कलामखद्योतरवीन्दुदीप्ताः रत्पत्ययानेकसुवणंवणां किसखस्कदण्डा नवरत्नमुख्याः १६ वक्तेणाऽऽपयं वायुं हुतवहनिलयेऽपानमाक्रष्य धृत्वा ` स्वाङ्गन्छायङ्खलीभिः स्वकरतलयोः षड्भिरेवं निरुध्य भवे नेचे नासापुटदुगटमथानेन मार्भण धीराः परयन्ति प्रत्ययांस्तान्प्रणववहुवि पध्यानसंटीनवित्तौः १५१४ हरिव रदिसोमपावकयुतां चन्द्राकयोरागमे दीप्तानिश्चटगेहदीपनिकरे कानिमतीनामपि गरशयन्ते स्फुरिता स्फुटा नयनयोरमे तव्पत्यया- स्तेषां तत्परचेतसां विगता तद्रन्यावुतीनां मुने !\. १८ प्रमाणप्रत्ययातीतं शान्तं तेजामयात्पकम्‌ + ` तदतीतं परवह्य चति विद्रद्धिरीरितम्‌ १९॥ मावयोगमसंकल्पाषेकरपास्पदमदमतम्‌ . संप्राप्तो यस्तस्य मवेदवस्थाचोन्मनी हि सा॥ २५ आधारमध्यहुद्रयाप नादचिन्दुकलात्मकम्‌ तदतीतं स्वरूपं यत्तदेव परमं पदम्‌ २१ यः समेति मनसा निराश्रयं (निरवलम्बपदतत्वमव्ययम्‌ . मावनाषिरहितं भिरामयं पररिवो हदि तन्मयो मवेत्‌ १५२२ अणए़मातचं यदि मवेदस्तितवं विदुषां मुवि तदेव बन्धहेतुः स्याद्धावाभावावुभौ त्यजेत्‌ २३ ज्ञानज्ञेयो ध्यानध्येयौ लक्ष्यालक्ष्य भवामवो उहापोहौ यो हण्टश्ये सर्वं त्यक्त्वा. जींवम्मुक्तः २४ सवस्विवस्थास्वकरतप्रयत्नो निश्िन्तभावो मतवत्स तिष्ठन्‌ कटोलही नाम्बुधिव नचिवातप्रदीपवत्तच्चमयः सुखी स्यात्‌ २५ णु बिच्छिवप्रूजायाः प्रकारं कथयाम्यहम्‌ ` रहस्यं स्वंशाखराथसारं सयो षिम॒क्तिदम्‌ २६ निशविन्तेव शिवध्यानं निष्किया तस्य पूजनम्‌ प्रवक्षिणं निश्वटत्वं सोऽ्टंभावो नमस्क्रिया २७

सदारिवयोगीण्वरविराचेता- [ ९. पशचमःष्ट्टः |

मौनं संकीर्तनं तस्य जपस्तु परिपृर्णता कृत्याक्रत्यज्ञता शीं निवांणं समदृशेनम्‌ २८ सर्वेन्द्ियशणरहिता रूपातीता निरथ्ना शान्ता मावाभावविदरा सहजावस्थेति सा कथिता २९ जायत्स्वप्रसुषुपिश्च तरीयं तथेव च।

तयांतीतं सहजं किविचिन्तयेत्ततः ३०

विहाय कर्माण्यघसंय॒तानि गह्लाति कर्माणि छ्चभान्वितानि

स्वगोन्मखो यः पुरुषः परवत्ता नेवाधिकारी तु जागरेऽपि।\३१॥

अलमलमसिटसुखेकपद्श्चेति कदाचिश्चिवृत्तमनो यः

तु जायदवस्थायां तिषठन्मोक्षोन्मुखो भवति ३२ संसारोत्तरणं ममासि कथमित्याचायंसंसेवन विद्रत्वगमकामविस्मतिसदाचरेः समं मोनताम्‌ वेराग्यश्रुतिश्ञाश्लनिश्चयधिया कामाद्यरिध्वंसरनं योगाभ्यास्मुपेति दम्भरहितं जायत्स्वभावान्वितः ३२॥ मरतो जाय्रदवस्थासु यदि चेदन्यजन्मनि स्वप्रावस्थां गतो याति पूवाभ्यासवशाद्भुवि ३४ स्वप्रे यदषिटं टोकं पदयञ्शरदभरूप इव चित्ते! ` तिष्टन्सत्तामाचः स्वप्रावस्थान्वितश्चरति ३३

गते द्वेतभाषें स्थिते शान्तिशेषे परकाङशस्वभावे विदानन्दृभानौ

बहिर्वृत्तियुक्तोऽप्यहो हत्वत्तः सुषुतिस्थितश्ित्रवद्धाति योगी

अनमृतोऽप्यमतक्षयमानसो विदितक्षान्तततर्मिरहंकरतिः गङितगन्धगुणः तुर्य माग्वहति जीवति मुक्तिमभावनः ३७ संपरणङुम्भ इव वारिमिधानमध्ये संद्युन्यकुम्भ इव .विष्णुपदान्तराले 1 अन्तर्बहिः प्रथितपूर्णसुश्ून्यभावः सचित्रदीप इव भाति तुरीययुक्तः ३८ केश्िद्रह्चेति कैधिद्धरिरिति शिव इत्यादि केधित्स नाना- मदः प्राक्त सशून्यपरङ्कतिपुरुषकाराथंखरूपीति कथित्‌

(शच्लकेनिकल्पातसमकवहुवचनेरदहयुक्तोऽपि नित्यं

मुक्तः स्याद्ययस्तुरायातातसमाख्यामवस्थां समेत्य तस्मात्सवप्रयत्नेन क्रमाद्भ्यासयोगतः तुयताता तामवस्थां समासाद्य सुखी मव ४०

[ प्श्मःष्ट्छः] रिवयोगदीपिका। २१

सवावस्थां गतो वाऽपि सर्वावस्थां संस्मर त्यज सङ्कमरोषं मनोऽन्तवंहिरन्वितम्‌ ४१ निवतंयान्यकमाणि शिवयोगं प्रवत॑य | सहजाममनस्कान्तां मुद्रां सचिन्मयीं मज ४२॥ आत्मानं गगनं कृता बिन्दुं करत्वा तथेव हयं समरसं कुयादमनस्ककला हि सा ४२ स्वप्रजागरणातीतं म्रतजीवनवर्जितम्‌ स्वामिञ्शिवामनस्काख्यं गमिष्यामः कदा वयम्‌ ४४ सचराचरजगदखिटं यक्किचिदिवं भवेन्मनोहश्यम्‌ मनसोऽप्युन्मनितां याति तच्वं कथं भवेत्‌ ४५॥ ` अथवा यत्र मनः संयाति हि तवेव तन्मनः स्थाप्य तत्कारणाहयः स्यादृव्द्धिः स्याद्वायमाणं तु ४६॥ यथेच्छया मनो गच्छेत्स्वयमेव निवतेते निरङ्कुशेन विधिना करटीव मदोत्कटः ४७ नाद्‌ एव लयभरष्ठो मुद्राणां खेचरी वरा योगभेष्ठो निराटम्बो ह्यवस्थासु मनोन्मनी ।॥ ४८ राजयोगस्य मुदां तामेत्य योगी मनोन्मनीम्‌ विचरत्यखिटाटीकान्बाटोन्मत्त पिशाचवत्‌ जीवन्मुक्तिपरकारस्य योग एव चान्यथा एव सिद्धिदः सम्यक्सवैददीनसंमतः ५० ` मख्रलयावारम्भकघरसंज्ञो परिचयो हठः स्यात्‌ समनिष्पत्तिस्मयत एव महान्याजयोगस्तु ५१ तस्मात्संसेव्य एवंविध इह यमिना भरेयसे योगमार्गो ह्याटस्यं पूर्तसङ्खः स्वजनकुपितशाख्रान्धकारोरुरोगान्‌ जित्वा मन्वन्तरायान्पुनरपि महायो गनजेश्वयसिद्धि- स्त्यक्त्वा स्थित्वा सुदेशे खजनपरिवतेऽबाधिते धमराज्ये ५२ ताप्यं नवविषं व्यवहारभावाः षट्को शिकामि षडमिचरकपश्चकाशा षटमावजा विकरृतयर्च षटर्मयरच गिष्पञ्चयोगमहरतां भुवि स्युरेव ५३ महादीप्तवदहिरदरेच्छुष्कमां यथा पुण्यपापात्मकं स्वकर्म तथा निर्दहेत्क्षणाज्ज्ञानव हिस्ततो मुक्तिमाथाति निष्पन्नयो गी १५४)

ररे सदारिवयोगीश्वरविरदिता शिवयोगदीपिका।

अत्यल्पदीपः सुमहत्तमस्तु विनाशयेद्यो निषिडं हटाद्यथा अल्पोऽप्यहो योगसमाधिरेष विनाशयेकमं शभाद्युमं तथा ॥५५४ यो यो योगसमुद्यतोऽवनितले यात्यन्तिकामापदं ` स्वर्टोकान्समुपेत्य शाश्वतस्खं त्ानुमूय स्वयम्‌ ।! संजायेत ततः सतां श्रुतिमतां यस्मिन्कुले योगिनां तु प्राप्य निवर्तैयेदविमवं योगी शिवाख्यं परम्‌ ५६ ब्रह्मणि परे हृदयमपि यस्य टं तस्य मातापितराविह परत्र चरितार्थो तस्य कुलजाः स्युरनघा जयन्ति सर्वे तस्य पष्सघरितमूरतिपविचा ।॥ ५७ ॥। योगशाखे रहस्यानि सिद्ध सिद्धान्तप्द्धतिः। संक्षेपेण कृता बोध्या शिवयोगप्रदीपिका ५८ `

अभ्यासश्राय जितेन्ियाय रिषे गुरो भक्तेखनिश्चलाय

हेयं रहस्यं रिवयोगशां यो प्रदाता गुरुफातकी स्यात्‌ \५५०।६ पुरबाणानजसायकान्समुद्रतूस्करेषूस्तथा

निधिबाणांश्च पश्च पञ्चधा परलिकांस्वेवं शिवाङ् मया परमित्यादिकशब्दजालविविधच्छन्दोभिरेतंत्करतं गिरिनागाम्बकसंख्ययाऽपि सकटं बन्येश्च योगान्बहून्‌ ६०

परबाणान्‌ 1 अनप्ायकान्‌ १९ समृद्रक्रतून्‌ ९४ करेषुन्‌ ९२ निधिबाणान्‌ ५६ | | गिरिनागाम्बक २८७

इति श्रीप्तदाशिवयोगीश्वरविरचितायां शिवयोगदीपिकायां योगशान्ञे राजयो- ` गप्रकारेऽमनस्कविधानो नाम पश्वमः ५४२;

# + वसत्य शियकेयतसोयययण्यङ

` समाक्षश्चायं म्रन्थः।: `

(ध त्‌ | सदाशवनब्रह्मन्द्रपन्चरत्नम्‌ 9

यत्संद्शनमाचद्धक्तिजाताऽप्यकर्णबिद्धस्य तत्संदश्षनम धुना क्रत्वा ननं कृतार्थोऽस्मि योऽनिशमात्मन्येव ह्यात्मानं संदघन्वीथ्याम्‌ भस्मच्छन्नानट इव जडाक्रतिश्चरति तं नौमि २१ यस्य विलोकनमाच्राचचेतसि संजायते शीघम्‌ वेराम्यमचलमसिरेष्वपि षिषयेषु प्रणौमि तं यमिनम्‌ ३॥ पुरतो भवतु करृपान्धिः पुरवैरिनिविष्टमानसः सोऽयम्‌ परमरिवेन्द्रकराम्बुजसंजातो यः सदाशिवेन्धो मे ४५ उन्मत्तवत्सचरतीह शिप्यस्तवेति लोकस्य वर्चांसि श्रुण्वन्‌ खिद्यज्ुवाचास्य गुरुः पुराऽहो द्युन्मत्ततामे हि ताद्रकीति॥ ५१ पश्चकमेतद्धक्त्या श्टोकानां विरचितं लोके यः पठति सोऽपि गच्छेत्करुणां शीघं सदाशिवेन्द्रस्य ति श्रीमत्परमहंपपरिवानकानचायवयश्री सच्चिदानन्द शिवामिनवर्पिहमारती. स्वामितरिरचितं श्रीप्रदा शिवत्रहन््रपश्चरतलनं संपृणम्‌

आत्मवियाविखसः

वटतरुनिकटनिवासं पटु तरविज्ञानमुद्रितकरान्नम्‌

कंचन देशिकमायं केवल्यानन्द्कन्दटं चन्दे \ निरवधिसंसूतिनीरधिनिपतितजनतारणस्फुरन्नौकाम्‌ परमतमेद्नघुटिकां परमशिवेन्द्रर्यपादुकां नीमि २॥ देशिकपरमशिवेन्द्रदेशवशोदबुद्ध दिव्यम हिमाऽहम्‌ # स्वात्मनि विभ्रान्तिकरते सरसं प्रस्तौमि फिचिदिदम्‌ ५॥३\ निरुपमेनित्यमिरीहो निष्कलनिमायनिर्गणाकारः विगठितसर्वभिकल्पः शुद्धो बुद्धश्चकास्ति परमात्मा ॥४॥ विद्ेकनिबद्धः कुर्वन्कर्माणि मुद्यमानः सन्‌ देवाद्विधूतबन्धः स्वात्मज्ञानान्युनिजंयति

7

सि 4६९२१

"का

शिचद्ोपदेशवश्ात्‌।

आल्ंविद्ाविलासः।

मायावशेन सपो मध्ये परयन्सहस्शः स्वप्नान्‌ देशिकवचप्बुद्धो दीव्यत्यानन्दृवास्थि कोऽपि 1 भाक्रुतभावमपास्य स्वीक्रतनिजरूपसचिद्‌ानन्दः गुरुवरकरुणापाङ्गाद्रौरवमासाय माद्यति प्राज्ञः श्रीगुरुकरपया सचित्सुखनिजरूपे निमय्रधीमानी विहरति कश्चन विवधः शान्ताहन्तो नितान्तसमुदितान्तः+८) गुरुवरकरुणालहरीव्यतिकरभरशीतटस्वान्तः रमते यतिवर एको निरुपमसुखसीमनि स्वैरम्‌ = श्रीदशिकवरकरुणारविकरसमपोहितान्तरध्वान्तः विहरन्मस्करिवयो निरवधिकानन्दनीरधावास्ते १० जनिविपरीतक्रमतो बुद्धया प्रक्टिप्य पञ्च भूतानि) परिशिष्टमा्मतचं ध्यायन्नास्ते मुनिः शान्तः ११ जगद्खिलठमिदमसारं मायिकभेबेति मनसि मन्वानः पर्यटति पारिताश्चः परगलितमदमानमत्सरः कोऽपि १२॥ नाऽऽतमनि किचिन्माया तत्कार्थं वाऽसि वस्तुतो विम्े इति तिश्वयवानन्तहुष्यत्यानन्दनिभंरो योगी १३॥ त्वमहमभिमानरहीनो मोदितनानाजनाचारः। विहरति बालवदेको विमलघुखाम्भोनिधो मयः १४ अवधूतकभेजालो जडबधिरान्धोपमः कोऽपि आत्मारामो यंभिराडटवीकोणेष्वटन्नास्ते १५ शान्त्या दो पगूढः शान्तसमस्तान्यवेद्नी दारः रमते रसन्ञ एको रम्ये स्वानन्दपयद्धः २६ उन्मूठितविषयारिः स्वीक्रतवेराग्यस्वंस्वः | स्वात्मानन्दमहिश्चि स्वाराज्येऽस्मिन्विराजते यमिंरार्‌ ॥१५॥ सपितयंपि शीतरुचो चन्दे तीक्ष्णेऽप्यधोवहत्यग्नो मायिकमिदमिति जानश्चीवन्मुक्तो षिस्मयी मवति॥१८॥ अन्ञानवैरिविजयी प्रज्ञामातङ्गमस्तकारूढः विहरति संयमिराजः समरससुखधाशि सर्वतो रम्ये ॥१९॥ ` शान्ता्हकृतिदोषः सुसमाहितमानसः कोऽपि पूर्णैन्युक्लिशिरभावो राजत्यानन्दसत्याचिद्रसिकः २०

11111 यः

पर्यत्नास्ते २.यति यति

आत्मविधयाविलासः) | ९.

. पिष्ठन्परव्र धाचि स्वीयसुखास्वादपरवकशः कोऽपि + ` ~. क्वापि ध्यायति कुहविद्धायति छुच्ापि नृत्यति स्वैरम्‌॥२१॥

अगृहीताङ्कलङ्कः प्रशमितसंकल्पविभ्रमः प्राज्ञः न्यक्करुतकायकलापस्तिष्ठत्यापु्णसीमनि क्रापि २२ चपलं मनःकुरङ्ं चारु गहीत्वा षिमर्शंवागुरया

निगमारण्यविहारः श्रान्तः सेते स्वधान कोऽप्पकः ५२३५ द्ारुणचित्तव्याघ्ं धीरमनःखद्लधारया हत्वा

अभयारण्ये कोऽपि स्वैरविहारी जयत्येकः ।। २४ सजननहदयसरोजोन्मीटनकरपीकरपरसरः

कोऽयं यमिवरपषा निर्दोषश्चरति विद्रगने ॥\ २५ कुवल यविकासकारणमन्तानध्वान्तको म॒दीप्रन्ञः

शद्धा मुनीन्द्रचन्द्रः सुरसेव्यो ठक्षति विष्णुपदे २६ स्वानन्दामतसेकै रान्तरसंतापसंततिं शमयन्‌ पिजमचञ्चलवर्तिशिद्वयोमनि माति योगिवर्यघनः ॥र२.ा खमनःसोरभमञ्जुटसचारनिवारिताखिलश्रान्तिः संयमिचारुसमीरो विहरत्यानन्दपदारामे २८ निःभेयससरसफले निमे षिज्ञानपहवमनोज्ञे

विततेऽभय विपेनतले यतिरितिकण्ठों वि्माति कोऽप्येकः निःसारमुवनभरुतलमुत्सायानन्दसारसपूणे वरसरसि चिन्भयेऽस्मिन्परहंसः कोऽपि दीव्यति स्वैरम्‌ ३० भिखिलागमपह्छविते निगमशिरस्तन्रशीतलोयाने \ मधुतरपञ्जलवाचः कूजन्नास्ते यतीन्द्कलकण्ठः॥ २१ दारितमो्टमदेभो दूरीकृतसकलदहुरितकशद्रलः विब्ुधोत्तभसिहवरो विहरव्यानन्दविततकान्तारे ३२ अन्तानग्रगवरोज्डितविज्ञानोत्तङगशङ्कशिखरितले मतिस्रिलर(तटाङ्खमे यतिमदकलटमो विराजते विहरन्‌ नासाश्चलनिहिताक्षो नामादिभ्यो निवतितस्वान्तः तटिनी तरेषु तत्वं ध्यायन्नास्ते यातेः .कोऽपि ३४

आङ्ञावसनो मौनी नेराश्याटंकृतः शान्तः

करतल भिक्षापाचस्तरुतटमिटयो मुनिजंयति ३५

कश्चित्‌) एको यती सुपसव्ये * संविदारामे। बातमये भवन

आत्पमदिद्याविटासः।

विंजनावनिकुगहे मञ्जुलपुटिनैकमञ्ज्ञतरतस्पे होते कोऽपि यतीन्द्रः शमसममुखगोधवस्तनिस्तन्द्रः ॥२६॥ मूतलमदुतरशय्यः रीतटवातेकचामरः शान्तः राकाहिमकरदीपो राजति यातिराजशेखरः कोऽपि ३७॥ विपएलकषिटातटफटके विमलसश्ट्ररिपरिवतोदारे मन्दं मलयजपकवने वाति प्रस्वपिति कोऽपि यतिराजः ॥३८॥ आन्तरमेकं कि चित्सततमनुसंद्‌ धन्महामोनी करपुटभिक्षामश्चन्नटति हि वीथ्यां जडाक्रतिः कोऽपि ॥३९ प्रविलाप्य जगदशेषं पररिशि्टाखण्डवस्तुपरतन््रः प्राश्चाति कवलमास्ये पापं प्रारन्धकमंणा कोऽपि ४०॥ निन्दति किमपि योगी नन्दति नेवापरं किमप्यन्तः 1 चन्दनरीतलहदयः कन्दटितानन्दमन्थरः स्वान्ते ४१ संत्यज्य शाख्रजालं सद््यवहारं संबेतस्त्यक्त्वा आभित्य पणपदवीमास्ते निष्कत्पदीपवयोगी ४२॥ तुणपङ्वविताङ्गस्तुणमिव विभ्वं विटोकयन्योगी विहरति रहसि वनान्ते विजरामरभूभचि विभान्तः ४३ परेयति कफिमपिन रूपं वदति शुणोति फिवचिदपि वचनम्‌ तिष्ठति निरूपमभूमनि निष्ठामवलम्ब्य काष्टठवयोगी ॥४४॥ त्यभिमानविहीनो जन्तुषु स्व॑र पूर्णतां पश्यन्‌ गदश्चरपि यतीद्धो मूटवदखिलार्थतच्वज्ञः ४५ उपधाय बाहृमूलं परिधायाऽऽकाश्मव निमास्तीयं ! प्रस्वपिति विरतिवनितां परिरभ्याऽऽनन्दपरवशः कोऽपि४६॥ गतमेदवासनाभिः सपरज्ञोदारवारनारीमिः रमते सह यतिराजघखस्यन्तान्तःपुरे कोऽपि ४५७॥ वेराग्याषिपुमा्ं विज्ञानोद्ामदीपिकोद्ीप्तम्‌ आरुद्य तच्वहर्भ्यं मुक्त्या सह मोदते यतिराट्‌ ४८ बिजिनतलोत्पलमालां वनितवितुष्ण्यकलट्पवहीं अपमानामृतघुटिकामात्म्षः कोऽपि गृह्धाति ४९॥ निषेधति दोषाधेया गुणबुद्ध्या वा किचिदादत्ते आविद्यकमखिटमिति ज्नावोदास्ते मुमिः कोऽपि ५०

"भेन ५१५१५ 4१.१.३४ ति 1 पतनसित५७ ककि मणि ते 4 की १०५५१ 1 सोत ममो णर

विजननदी प्राप्यं स्ब्रन्तः सव्यवहारं गढ

आत्मकवियाकिलासः। ९.

भूतं किमपि मनुते मापि फिचिन्न चिन्तयत्यन्तः।

` परश्यति पुरोवत्यपि वस्तु समस्ताथंसमरसः कोऽपि॥५१॥ निगहीतासिलकरणो निर्भृ्टाशेषविषयेहः तुधिमनत्तमसीमां प्राप्तः पर्यटति कोऽपि यतिव्यं; ५२ संत्यजति नोपपन्न नासंपन्नं वाञ्छति क्रापि।

स्वस्थः रोते यतिराडङान्तरमानन्दमनुभवन्नेकः ५३ कामपि विमलां पदवीमासाद्याऽभनन्दसं किदुननिद्राम आस्ते भिक्षुक एको विहरनिञक्तयन्धनः स्वैरम्‌ ५४ ॥\ वस्तुन्यस्तमिताखेल किश्वविहारे विलीनमनाः

राजति परानपक्षो राजाऽखिलटवीतसगाणाम्‌ ५५ आचा्यांपाङ्हश समवाप्तापारसं विदाकारः प्रशामितसकल विभेदः परहंसः कशथिदाभाति ५६ वणोभ्रमन्यवस्थाञुत्तीयं विधूय विद्ादीन्‌

परिशिष्यते यतीन्द्रः परिपूर्णानन्दबोधमा्रेण ५७ क्षयमुपनीय समस्तं कमं प्रारन्धमुपञ्चुज्य प्रदिगटितदेहबन्धः प्राज्ञो बह्यैव केवलं भवति «५८ स्तिभितमनन्तमनाख्यं संततमानन्दबोधघनम्‌ 1 अविकल्पमायमेकं परत्वं वस्तु वतेते किमपि ।॥\ ५९ अक्षरमजरमजातं सृष्ष्मतरापुवंश्ुद्ध विज्ञानम्‌ प्रगछितसर्व्केश्ं परतत्वं वस्त॒ वर्तते किमपि ।॥ ६० सुखतरममरमदूरं सारं संसारवारिधेस्तरणे समरसमभयमपारं त्किचन वियते तत्वम्‌ ।॥ ६१ अरसमगन्धमरूपं विरजस्कमसस्वमतमस्कम्‌ निरुपमनिभयतच्वं तकिमपि योतते नित्यम्‌ \ ६२॥

कोका भिक

गुरुवरकरुणापाङ्गादार्यामिद्रर्बधिकषष्िसंख्याभेः निरवद्याभिरवोचं निगमरिरस्तन््सारमभूतार्थम्‌ 1 गदितमिदमात्मविद्याविलासमनुवासरं स्मरन्विहुधः परिणतपरातमविद्यः पपद्यते सपदि परमाथम्‌

[कत चानया

9 वतमानं प्रारम्मक्रं मुक्त्या अनायं सन्मात्रं विदयते किमप। स्तीर

` & आत्पविदयाविलासः।

परमरिवेन्द्रभरीगुरुशिष्येणेत्थं सदाशिवेन्देण ! रचितेयमात्मविद्याषिलासनाश्नी कृतिः पूर्णां ध्यानम्‌ सोऽहं रिन्माचभेवेति चिन्तनं ध्यानमुच्यते पत्रं-४ ६२ श्िशेखि- सोऽहमित्याद्रेणेव ध्यायेद्योगीश्वरेभ्वरम्‌ पत्र-७८० देनं बह्यवास्मीति सद्वत्या निरालम्बनया स्थितिः ध्यानशब्देन विख्यातः परमानन्दद्‌ायकः व्र-३६९ | तेजोविन्दु- सर्वशरीरेषु चतन्येकतानता ध्यानम्‌ प१३-४५१६ मण्ड्ट तदहि विधम-षगुणं निगुंणं चेति सगुणं मूर्तिध्यानम्‌ निगुणमा- त्याथात्म्यम्‌ पत्र-९९९ श।णड्रयं सगुणं ध्यानमेतत्स्यादणिमाद्गुणप्रदम्‌ ( निगुंणध्यानयुक्तस्य समाधिश्च तता मवेत्‌ दिनद्रावृष्केनेव समाधि समवाघ्रुयात्‌ वायुं निरुध्य मेधावी जीवन्मुक्तो मवत्यथम्‌ यागतत्वापानषत्‌ मन्दाधिकारिणो दृष्टा स्वबोध्यान्बुद्धिमाभिताः नानोपायेरिदं बह्म नृणामवेद्यन्ति ताः अत्मिपुरणे अ० ११ शंकरानन्दः मानसपूजा देहो देवालयः प्रोक्तः जीवः केवलः रिषः त्यजदुज्ञाननिमाल्यं सोऽहं भावेन पूजयेत्‌ अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः क्नानं मनोमलत्यागः शोचमिन्दियनियहः बह्या्रत पिबेद्धेक्ष्यमाचरेहेहरक्चषणे।! ` वसेदेकान्तिको भूत्वा चैकान्ते द्ेतर्वाजते

इव्येवमाचरेद्धीमान्स एवं मुक्तिमाप्रुयात्‌ पतरं-३०६ मे्रयोपनिषद्भिती योध्यायः देहो देवालयः प्रोक्तो जीवो देवः सदारिवः तथेव पतं - ४६९. स्कन्दोपनिषत्‌ उन्मन्या अमनस्कं भवति त्स्य निश्चिन्ता ध्यानम्‌ पत्र-४ ५९. मण्डलत्राह्मण)पनिषत्‌ सर्वकर्मनिराकरणमावाहनम्‌ निश्चयज्ञानमासनम्‌ उन्मनीभावः पाद्यम्‌ सदाऽमनस्कमध्यम्‌ सदा दीिरपारामृतवृत्तिः घ्लानम्‌ सवात्मभावना गन्धः हक्स्वरूपावस्थानमक्षताः विदापिः पुष्पम्‌ चिद्‌- भिस्वखूपं धूपः चिदादित्यस्वरूपं दीपः परिपूणचन्दरामतरसेकीकरणं नेवेधयम्‌ निश्चवटतवं प्रदक्षिणम्‌ सोऽहंमावो नमस्कारः मोनं स्तुतिः सवंसंतोषो विसर्जन मिति परन्न- ९९.- ४१९. मण्डलनराह्मणोपनिषत्‌

जयनावमभय सयक

अजपा | हकारेण बहिर्याति सकारेण वपिशेत्पुनः हसहसेत्यमरं मन्त्रं जिवो जपति सर्वदा! ` रातानि षद्धदिवाराचसहस्ाण्येकर्विशतिः \ ` एतत्संख्यान्वितं मन्त्रं जीवो जपति सर्वदा अजपा नाम गायती योगिनां मोक्षदा सदा अस्याः संकत्पमा्रेण नरः पापैः प्रमुच्यते अनया सवुश्शी विद्या अनया सहश्षो जपः अनया सहर पुण्यं भूतं मिभ्यति येन मार्गेण गन्तव्यं बह्मद्वारं निरामयम्‌ पतं - ३७९ ध्याननिन्दु तथेव योगच्डामण्युपनिषत्‌

सहस वदेद्वाक्यं प्राणिनां देहमाभितः प्राणापानयोयन्थिरजपेत्यभिर्ध।यते सहश्मेकं द्युते षट्शतं चैव सर्वदा

पर्रं-३८४ ब्रह्मवि श्च।पनिषत्‌।

(८)

षटशतान्यधिकान्यच सहसाण्येकर्विश तिः अहोरात्रवैः श्वासेर्बायुमण्डलघाततः | पत्रं <२२। वराह इकारेण बहियपति सकारेण पिशोत्पुनः ईसहेत्ययं मन्यः स्वंजीवेश्च जप्ते गुरुवाक्यास्सुषुश्नायां विपरीतो भवेजपः सोऽहं सोहमिति परोक्ता मन्नयोग उदव्ाहूतः प्रतीतिमन््रयोगाच जायते पश्चिमे पथि हकारेण तु सूयः स्यात्छकारेणेन्दुरुख्यते सूर्याचन्द्रमसोरेक्यं हठ इत्यभिधीयते पन्न-९ १४ योगिखोपनिषतु | सोऽहं चिन्माचमेवेति चिन्तनं ध्यानमुच्यते पत्र-४३६१ | त्रिशिखित्राह्यणोपनिषत्‌ सोऽहं भावो नमस्कारः) | पच्‌- ४९ मण्डटत्राह्यणोपनिषत्‌ सोऽहमिति यावदास्थितिः सा निष्ठा भवति पत्नर-४६४ दक्षिणामूत्युपनिषत्‌। देहो देवालयः पोक्तः जीवः केवलः शिवः त्यजदन्ञाननिमास्य सोऽहंभावेन प्रजयेत्‌ | पन्न- ०६९ म॑नेचपानषत्‌ | तथेव नि पत्र-४६९ | स्कन्दषनिषत्‌। साहामिति बह्यविद्धवति। | पत्न-१५७ | शाण्डिल्य | सोहमस्मी ति निश्चितस्य यः सदा वतैते पमान्‌ राब्देरुखावचेनीचेभांपितोऽपि लिप्यते | पत्र-७९० यागकुण्डल्युपानेषष्‌ | सोऽहामेत्यादृरेणेव ष्यायेद्योगीश्वरेश्वरम्‌ ि न--७८० |

प्रणवः

सोऽहं बह्य संसारी नं मत्तोऽन्यः कदाचन प-~-७८ द्श्चनापानषत्‌

प्रणवः प्रणवों धतुः शरो ह्यात्मा बह्म तहक्ष्यमुच्यते अप्रमत्तेन वेद्धव्यं शरवत्तन्सयौ भवेत्‌ तं -- २३ द्वितीयमण्डकं द्वितीयः खण्डः तथेव ध्यानभिन्दौ पन्नं-६७२ धनुस्तारं शरो ह्यात्मा बह् तहक्ष्मुच्यते अप्रमत्तेन वेद्ध्यं शरवत्तन्मयो भवेत्‌ | पन्च --७३९. रुद्रहृदयोपनिषत्‌ आत्मानमरणिं क्रत्वा प्रणवं चोत्तरारणिम्‌ ध्याननिर्मथनाभ्यासादेषं पर्येन्निगूढवत्‌ पत्च-२२१ ब्रह्मोपनिषत्‌ आत्ानमरर्णि करता प्रणवं चोत्तरारणिम्‌ ज्ञाननिमंथनाभ्यासात्पाक्षे दहति पण्डितः पत्र- १९.० कैवल्योपनिषत्‌ स्वदेहमरणि क्रत्वा प्रणवं चोत्तरारणिम्‌ ध्यानमिमेथनाभ्यासादहेवं पदयेचरिगूढवत्‌ पृच्च-१८० श्रेताश्चतरोपनिषत्‌ आव्मानमराण करता प्रणवं चोत्तरारणिम्‌ ध्याननिमंथनाभ्यासाहेव पश्येन्निगूढवत्‌ 1 परञ्च-३७२ ध्यानबिन्द्‌पनिषत्‌ वैराग्यमरांण क्रत्वा ज्ञान कृत्वोत्तरारणिम्‌ गाठतामिस्सशान्तं गहमथं निवेदयेत्‌ पत्र-४६९ दक्िणामूत्युपानिषत्‌ अकारः प्रथमः उकारो द्वितीयः मकारस्तुतीयः। अधमाचश्चतुथो नादः पश्चमी रिन्दुः ष्ठी कला सप्तमी कलातीप्ताऽष्टमी शान्तिः नवमी शान्त्यतीता दृशम्युन्मन्येकादश्ञी मनोन्मनी द्वादशी पुरीतती \ >

4 © प्रणवः #. .

च्रयोदक्ी तनमध्यमा चतुर्दशी पश्यन्ती पश्चद्श्षी परा षोडशी पुन श्वतुष्पिमिाचा प्रकृतिपुरुषद्रैविध्यमासाद्याष्टाविशव्युत्तरङतभद्मात्रा स्वरूपमासाद्य सगणनिरगणत्वमुपेति एकोऽपि बह्य प्रणवः

पृत्र-४२६। नारद्परिाजकम्‌ तथेव ` त्रीयमाज्राचतुष्टयमर्धमाांशम्‌ अयमेव ब्रह्य प्रणवः ! परमहंसः नुरीयातीतावधूतैरुपास्यः तेनैव जह्य प्रकाशते तेन विदेहमुक्तिः प्ञ--९ ४७ | परप्रहसपारत्ाजकं चेतन्यमाजमोंकारं बह्येव सकट स्वयम्‌ ` पचत-३६ तजाबन्दु

बह्यप्रणवरस्लय्रनादो अ्योतिमंयात्मकः मनस्तत्र छ्य याति तद्रिष्णोः परमं पद्म्‌ तावदाकाश्संकल्पो यावच्छब्दुः प्रवर्तते निःराब्दं तत्परं बह्म परमात्मा समीयते नादो यावन्मनस्तावन्नाद्ान्तेप्नुमनोन्मनी शब्द्श्चाक्षरे लीनो निःशब्दं परमं पदम्‌ `. ~ सदा नादानुसखधानास्संक्षीणा वास्नातुया। मिरञने विलीयते मनोवाय्‌ संशयः नादकोटिखहस्ाणि रिन्दुकोषिषितानि स्वे तत्र लय यान्ति बह्यप्रणवनादके स्वावस्थाविमिर्भुक्तः सर्वचिन्ताषिवर्भितः। गतवत्तिष्ठते योगी मुक्तो नात्र संशयः ` रशङ्खदुदुभिनादं तु शणोति कदाचन ` ` ` कष्वञ्ज्ञायते देह उन्मन्याऽवस्थया धुवम्‌ जानाति शीतोष्णं दुःखं सुखं तथा। मानं नावमानं तु संत्यक्त्वाऽथ समाधिना

५4 | पश्च -२७० | नादनिन्दु . अषशङ्घं चतुष्पादं चिस्थानं पश्चदैवतम्‌

.. ओंकारंयो जानाति बाह्मणो भवेत्तु सः॥ + ` प्र-१७२।

प्रणवः ११

ओंकारध्वनिनादेन वायोः संहरणादिकम्‌ ` यावद्रलं समादद्यात्सम्यय्यादलयावधि॥ ` . गमागमस्थं गमनादि्युन्यमोंकारमेरं रविकोरिदीप्म्‌ परयन्ति ये सर्वजनान्तरस्थं हंसात्मकं ते बिरजा भवन्ति यन्मनचिजगत्पृष्िस्थितिव्यसनकमकरत्‌ तन्मनो विलयं याति तद्धिष्णैः परमं पदम्‌ पत्र-३७२ ध्यानबिन्दु विराद्ध वजमाकारमूर्ध्वनालं भ्रुवोमंखम्‌ कुण्डलि चाटयन्प्राणान्भेद्यञ्शशिमण्डलम्‌ पत्रं ६८४ नद्यविद्य) पनिषत्‌ सर्वविध्रहरो मग्रः पणवः सर्वदोषहा एवमभ्यासयोगेन सिद्धिरारम्भस्रंभवा पत्र ६९० हृदि स्थाने स्थितं पद्मं तस्य वक्वमधाोंमुखम्‌ उध्वनालमधोचिन्दु तस्य मध्ये स्थतं मनः॥

अकारे रेचितं पद्मयुकारेणेव भिद्यते मकारे लभते नादमधमाचा तु निश्चला पत्रे- ९.९ योगतक्वम्‌ शुविवांऽप्यश्युचि्वाऽपि यो जपेत्मणवं सदा टिप्यति पापेन पद्मपचमिवाम्भसा पञ्च-४६३ योगचृडामण्युपनिषत्‌ परस्वरूपध्यामेन निराटम्बमवटमस्न्य स्वात्मनिष्टानुकूटेन सर्वं विस्मत्य तुरीयातीताभ्वधूतवेषेणाद्रैतानिष्ठापरः प्रणवात्मकत्वेन वेहत्यामं करोति यः सोऽवधूतः क्रतक्कत्यो भवतील्युपनिषत्‌ पश्र-१३३ तुरीयातींतावधुतोपनिषत्‌ तारं द्रादश्चसाहसममभ्यसेच्छेदनं हि तत्‌ यस्तु द्वादक्षसाहसं प्रणवं जपतेऽन्वहम्‌ तस्य द्वादशभिमांसेः परं वद्य प्रकाशते पत्र-६४३ | पन्यास्तोपनिषत्‌। तार जपतु वाक्तद्रत्पठत्वाञ्नायमस्तकम्‌ पत्रं-७ १० अवधरृतोपनिषत्‌

समाधिः समतावस्था जीवात्मपरमात्मनोः ; योगतच्च ३९३६ `

समाष्धेः।

हकारेण बहिर्याति सकारेण विशेदुनः 1 सहंसेत्यमरं मन्त्रं जीवो जपातं सवदा

` पन्न-२७९ ध्यानबिन्दु

शतानि षद्धदिवारातरं सहस्राण्येकवितिः | एतत्सस्यान्वितं मन्त्रं जीवां जपति सवदा अजपानाम मायी योगिनां मोक्षदा सदा अस्याः संकल्पमात्रेण नरः पपिः प्रमुच्यते अनया सहश्षी विद्या अनया सहश जपः अनया सहं पुण्यं भूतं भविष्यति

येन मार्भण' गन्तव्यं बह्यद्वारं निरामयम्‌

पर्च-२७९ ध्यानबिन्दु |

समाधेः समाधिलक्षणम--ध्यानविस्पृतिः समाधिः पत्न-४९७ मण्डटोपनिषत्‌। ध्यानस्य विस्मृतिः सम्यक्समाधिरभिधीयते तरिशिलित्राह्मणोपनिषत्‌-४६३ निरविकारतया व॒च्या बह्माकारतया पुनः वृत्तिविस्मरणं सम्यक्समाधिरभिधीयते

[र पञ्च-३३९ तेजोवि्दूपनिषत्‌ प्राणायामद्विषट्केन प्रत्याहारः प्रकीर्तितः परत्याहारद्विषट्केन जायते धारणा शुमा धारणाद्वादशे पोक्तं ध्यानं योगविशारदः ध्यानद्वादशकेनैव समाधिरभिधीयते यत्समाधौ परं जोतिरनन्तं विश्वतोमुखम्‌ तस्मिन्दृष्टे किया कम यातायातो नं विद्यते

पत्नं-४५६ योगचुडामण्युपनिषत्‌ `

सगुणध्यानमेतत्स्वादणिमादिगुणप्रदम्‌ निगुंणध्यानयुक्तस्य समाधिश्च ततो मवेत्‌ ॥. दिनद्वादशकेनैव समाधि समवाप्रुयात्‌

समाधि; १३

जीवात्मपरमात्मेक्यावस्था चि पुटीरहिता परमामन्वस्वरूपा। शुद्धचेतन्यासिका मवति शाण्डस्यं ९९९ समाधिः संविदुत्पत्तिः परजीवैकतां प्रति दशनं ७८० ध्यातुध्याने विहाय निवातस्थितदीपव द्येयेकगोचरं चित्तं समाधि मवति पेङ्गल ५१२ पतर १८९ तथेव 1 अध्यालं | मनःप्रचारदयून्यं परमात्मनि लीनं मवति पयःस्रावानन्तरं येनुस्तन- क्षीरमिव सर्वेन्धियवर्भ परिनष्टे मनोना्चं मवति मण्डट -द्वि ° बाह्मण ४६९१-२ प्राणापानयोरैक्यं क्रा ध्रतकरुम्मको नासायदरशनधृढभावनया द्विकस- द्गलिमि षण्मुखाकरणेन (प्रणव)ध्वनिं निशम्य मनस्तत्र टीनं मवति! मण्डठं -द्वि ° बराह्मणं ४५९ साठिठे सेन्धवं यद्वत्साम्यं मवति योगतः तथाऽऽत्ममनसेरेक्यं समाधिरभिधीयते व्र्‌ाट-८ १५ समाग्य--( ४७ यत्समत्वं तयोरत्र जीवात्मपरमात्मनोः 1 समस्तनष्टसंकल्पः समाधिरभिधीयते प्रथाद्युन्यं मनःशुन्यं वुद्धियन्यं निरामयम्‌ सवेश्युन्यं निराभासं समाधिरभिधीयते सौमाग्यदक्मी-४ ८७ वराह--पो माग्यलक्ष्पमी--महावाक्यरत्नावलिः बह्याकारमनोवत्तिप्रभावोऽदंक्रतिं सिना संपरस्ञातसमापेः स्याद्ध्यानाभ्यासप्रकथतः प्रशान्तवत्तिकं चित्तं परमानन्ददीपकम्‌ असप्रज्ञातनामाऽयं समाधि्योँगिनां परियः १त्र-८१२ म॒क्तिकोपनिषत्‌ रह्म पनिपारि नारदपसिजकोपनिषदि च। नेत्रस्थं जागरितं विद्यात्कण्ठे स्वप्नं समादिशत्‌ षषु्तं हवयस्थं तु तुरीयं मभि संस्थितम्‌ ए. त्रििलि बराह्मणोपनिषदि

पवता नदीतीरे बिल्वमूले वनेऽथवा ` : मनोरमे चौ देशे भठं करत्वा समाहितः

समाधिः

, जाग्रद्वृत्तिं बिजानीयात्ण्ठस्थं स्वप्रवतेनम्‌ ` सषु तालुमध्यस्थं तुर्य भरूमध्यसंस्थितम्‌

०4 ® = क,

रानपानषाद्च

नारद पाशेना जको पनिषदि

डान्यागायक्षमूलदेवगहतुणकरडलालक्ाटलाथिहोचशालायेदिगन्त-

रनदीतटपुलिन मूगृहकंद्रानिश्रस्थण्डिटेषु वने था

आत्मसषमितमाहारमाहरेदात्मवान्यतिः ` आहारस्य मागो दौ तुतीयमुदकस्य. वायोः सचरणाथाय चतुथमवकशेषयेत्‌

श्रताश्चतरोपनिषदि समे छचौ शर्करवद्विवाटका- `` ` ` ˆ ` विवजिते शब्दजलारयादिमिः `

मनोनुकूढे तु चक्षुपीडने गहानिवाताभ्रयणे प्रयोजयेत्‌

= ,

अद्भयतारकोपनिषदि गुशब्दस्त्वन्धकारः स्यावुशब्दुस्तन्निरोधकः

=+. . अंधकारनिरोधित्वाद्गुरुरित्यमिधीयते

(र (भ

, . . , .. योगतसोषनिषदि गोधुममुद्रशाल्यन्नं योगवृद्धिकरं विदुः

ततः परं यथेष्टं तु शक्तः स्याद्रायुधारणे योगचडामण्यपनिषदिं

` . अङ्गानां मदनं करत्वा भमसंजातवारिणा

कटूवम्ललबणत्यागी क्षीरभोजनमाचरत्‌ बरह्मचारी मिताहारी योगी योगपरायणः अब्दुदूर््वं मवेस्सिद्धो नार कार्यां विचारणा

सुभिग्धमधुराहारश्चतुर्थाशाकिवर्जितः

भुजते शिवसंप्ीस्या मिताहारी उच्यते

सन्यापतोपनिषदि

< वागप्रदपिकायाम्‌

१५ समाधिः

गोप्रूमराखियवषषिकरोभनान्न- क्षीराज्यखण्डनवनीतसितामध्ूनि शुण्ठीपरोलकफलादिकपथ्शाखा मुदधादिदिव्यमुदकं यमीन्द्रपथ्यम्‌ पङ्गछोपनिषदि अमृतेन त्तस्य पयसा प्रयोजनमेव स्वात्मानं ज्ञात्वा वेदैः प्रयो- जनं कि भवति ज्ञानामृततुप्तयोगिनो िचितर्वव्यमस्ति तदास्ति- चेन्न तच्वविद्धवति